SATAPATHA-BRAHMANA 3

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.








THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm











3.1.1.[1]

devayajanaṃ joṣayante | sa yadeva varṣiṣṭhaṃ
syāttajjoṣayeranyadanyadbhūmerābhiśayītāto vai devā divamupodakrāmandevānvā
eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa
yaddhānyadbhūmerabhiśayītāvaratara iva heṣṭhvā syāttasmādyadeva varṣiṣṭhaṃ
syāttajjoṣayeran



3.1.1.[2]

tadvarṣma satsamaṃ syāt | samaṃ sadavibhraṃśi syādavibhraṃśi satprākpravaṇaṃ
syātprācī hi devānāṃ digatho udakpravaṇamudīcī hi manuṣyāṇāṃ digdakṣiṇataḥ
pratyucritamiva syādeṣā vai dik pitṝṇāṃ sa yaddakṣiṇāpravaṇaṃ syātkṣipre ha
yajamāno 'muṃ lokamiyāttatho ha yajamāno jyogjīvati tasmāddakṣiṇataḥ
pratyucritamiva syāt



3.1.1.[3]

na purastāddevayajanamātramatiricyeta | dviṣantaṃ hāsya
tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syādevamuttarata etaddha tveva
samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre
haivainamuttarā devayajyopanamatīti nu devayajanasya



3.1.1.[4]

tadu hovāca yājñavalkyaḥ | vārṣṇyāya devayajanaṃ joṣayitumaima tatsātyayajño
'bravītsarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kva ca yajuṣaiva
parigṛhya yājayediti



3.1.1.[5]

ṛtvijo haiva devayajanam | ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti
saivāhvalaitannediṣṭhamāmiva manyāmaha iti



3.1.1.[6]

tacālo vā vimitaṃ vā prācīnavaṃśam minvanti | prācī hi devānāṃ dik purastādvai
devāḥ pratyañco manuṣyānupāvṛttāstasmāttebhyaḥ prāṅtiṣṭhañjuhoti



3.1.1.[7]

tasmādu ha na pratīcīnaśirāḥ śayīta | neddevānabhiprasārya śayā iti yā dakṣiṇā dik
sā pitṝṇāṃ yā pratīcī sāsarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā
manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśāmeva śālāṃ vā vimitaṃ vā minvantyudīcī
hi manuṣyāṇāṃ digdīkṣitasyaiva prācīnavaṃśā nādīkṣitasya



3.1.1.[8]

tāṃ vā etām pariśrayanti | nedabhivarṣāditi nveva varṣā devānvā eṣa upāvartate yo
dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyastira
ivaitadyatpariśritaṃ tasmātpariśrayanti



3.1.1.[9]

tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ



3.1.1.[10]

sa vai na sarveṇeva saṃvadeta | devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko
bhavati na vai devā sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā
te hi yajñiyāstasmādyadyenaṃ śūdreṇa saṃvādo vindedeteṣāmevaikam brūyādimamiti
vicakṣvemamiti vicakṣvetyeṣa u tatra dīkṣitasyopacāraḥ



3.1.1.[11]

athāraṇī pāṇau kṛtvā | śālāmadhyavasyati sa pūrvārdhyaṃ
sthūṇārājamabhipadyaitadyajurāhaidamaganma devayajanam pṛthivyā yatra devāso
ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ
śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyāmīkṣante brāhmaṇāḥ śuśruvāṃsastadahāsya
tairjuṣṭam bhavati



3.1.1.[12]

yadvāha | yatra devāso ajuṣanta viśva iti tadasya viśvairdevairjuṣṭam
bhavatyṛkṣāmābhyāṃ saṃtaranto yajurbhirityṛkṣāmābhyāṃ vai
yajurbhiryajñasyodṛcaṃ gacanti yajñasyodṛcaṃ gacānītyevaitadāha rāyaspoṣeṇa
samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣamevaitadāśāste samiṣā
mademetīṣam madatīti vai tamāhuryaḥ śriyamaśnute yaḥ paramatāṃ gacati
tasmādāha samiṣā mademeti


3.1.2.

3.1.2.[1]

aparāhṇe dīkṣeta | purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā
sampadyeta vrataṃ hyevāsyāto 'śanam bhavati yadyu nāśiśiṣedapi kāmaṃ nāśnīyāt



3.1.2.[2]

athottareṇa śālām pariśrayanti | tadudakumbhamupanidadhāti tannāpita upatiṣṭhate
tatkeśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo
nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante
tadyatkeśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti



3.1.2.[3]

taddhaike | sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tadu tathā
na kuryādyadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati
tasmādu keśaśmaśru caiva vapeta nakhāni ca nikṛnteta



3.1.2.[4]

sa vai nakhānyevāgre nikṛntate | dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ
devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā



3.1.2.[5]

sa dakṣiṇamevāgre godānaṃ vitārayati | savyaṃ vā agre mānuṣe 'thaivaṃ devatrā



3.1.2.[6]

sa dakṣiṇamevāgre godānamabhyunatti | imā āpaḥ śamu me santu devīriti sa
yadāhemā āpaḥ śamu me santu devīriti vajro vā āpo vajro hi vā āpastasmādyenaitā
yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tattadetamevaitadvajraṃ śamayati
tatho hainameṣa vajraḥ śānto na hinasti tasmādāhemā āpaḥ śamu me santu devīriti



3.1.2.[7]

atha darbhataruṇakamantardadhāti | oṣadhe trāyasveti vajro vai kṣurastatho
hainameṣa vajraḥ kṣuro na hinastyatha kṣureṇābhinidadhāti svadhite mainaṃ
hiṃsīriti vajro vai kṣurastatho hainameṣa vajraḥ kṣuro na hinasti


3.1.2.[8]

pracidyodapātre prāsyati | tūṣṇīmevottaraṃ godānamabhyunatti tūṣṇīṃ
darbhataruṇakamantardadhāti tūṣṇīṃ kṣureṇābhinidhāya pracidyodapātre prāsyati



3.1.2.[9]

atha nāpitāya kṣuram prayacati | sa keśaśmaśru vapati sa yadā keśaśmaśru vapati



3.1.2.[10]

atha snāti | amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo
medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti



3.1.2.[11]

sa snāti | āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtaṣvaḥ punantviti tadvai
sapūtaṃ yaṃ ghṛtenāpunaṃstasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi
ripram pravahanti devīriti yadvai viśvaṃ sarvaṃ tadyadamedhyaṃ ripraṃ tatsarvaṃ
hyasmādamedhyam pravahanti tasmādāha viśvaṃ hi ripram pravahanti devīriti



3.1.2.[12]

atha prāṅivodaṅṅutkrāmati | udidābhyaḥ śucirā pūta emītyuddhyābhyaḥ śuciḥ pūta
eti



3.1.2.[13]

atha vāsaḥ paridhatte | sarvatvāyaiva svāmevāsminnetattvacaṃ dadhāti yā ha vā iyaṃ
gostvakpuruṣe haiṣāgra āsa



3.1.2.[14]

te devā abruvan | gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvaggavyetāṃ
dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti



3.1.2.[15]

te 'vacāya puruṣam | gavyetāṃ tvacamadadhustayaiṣā varṣantaṃ tayā himaṃ tayā
ghṛṇiṃ titikṣate


3.1.2.[16]

avacito hi vai puruṣaḥ | tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva
lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso
bibhartyetāṃ hyasmiṃstvacamadadhustasmādu suvāsā eva bubhūṣetsvayā tvacā
samṛdhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati


3.1.2.[17]

no hānte gornagnaḥ syāt | veda ha gaurahamasya tvacam bibharmīti sā bibhyatī
trasati tvacam ma ādāsyata iti tasmādu gāvaḥ suvāsasamupaiva niśrayante



3.1.2.[18]

tasya vā etasya vāsasaḥ | agneḥ paryāso bhavati vāyoranucādo nīviḥ pitṝṇāṃ sarpāṇām
praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇāmevaṃ hi vā etatsarve devā
anvāyattāstasmāddīkṣitavasanam bhavati



3.1.2.[19]

tadvā ahataṃ syāt | ayātayāmatāyai tadvai niṣpeṣṭavai brūyādyadevāsyātrāmedhyā
kṛṇatti vā vayati vā tadasya medhyamasaditi yadyu ahataṃ
syādadbhirabhyukṣenmedhyamasadityatho yadidaṃ snātavasyaṃ
nihitamapalpūlanakṛtam bhavati teno hāpi dīkṣeta



3.1.2.[20]

tatparidhatte | dīkṣātapasostanūrasītyadīkṣitasya vāasyaiṣāgre tanūrbhavatyathātra
dīkṣātapasostasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti
tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpavā
eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ
varṇam puṣyanniti



3.1.2.[21]

athainaṃ śālām prapādayati | sa dhenvai cānaḍuhaśca nāśnīyāddhenvanaḍuhau vā
idaṃ sarvam bibhṛtaste devā abruvandhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta
yadanyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayordadhāmeti sa yadanyeṣāṃ vayasāṃ
vīryamāsīttaddhenvanaḍuhayoradadhustasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham
bhuṅktastaddhaitatsarvāśyamiva yo dhenvanaḍuhayoraśnīyādantagatiriva taṃ
hādbhutamabhijanitorjāyāyai garbhaṃ nirabadhīditi papamakaditi pāpī
kīrtistasmāddhenvanaḍuhayornāśnīyāttadu hovāca yājñavalkyo
'śnāmyevāhamaṃsalaṃ cedbhavatīti


3.1.3.


3.1.3.[1]

apaḥ praṇīya | āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapatyagnirvai sarvā
devatā agnau hi sarvābhyo devatābhyo juhvatyagnirvai yajñasyāvarārdhyo viṣṇuḥ
parārdhyastatsarvāścaivaitaddevatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti
tasmādāgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati



3.1.3.[2]

taddhaike | ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye
jātāstanvaspari devāṃ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi



3.1.3.[3]

aṣṭau ha vai putrā aditeḥ | yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ
hāṣṭamaṃ janayāṃ cakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ
puruṣasammita ityu haika āhuḥ



3.1.3.[4]

ta u haita ūcuḥ | devā ādityā yadasmānanvajanimā tadamuyeva bhūddhantemaṃ
vikaravāmeti taṃ vicakruryathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya
saṃnyāsustato hastī samabhavattasmādāhurna hastinam pratigṛhṇīyātpuruṣājāno hi
hastīti yamu ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ



3.1.3.[5]

sa hovāca | rādhnavānme sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti
haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ



3.1.3.[6]

tasya saptadaśa sāmidhenyo bhavanti | upāṃśu devate yajati pañca prayājā bhavanti
trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ
dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacānītyānto hi yajñasya
samiṣṭayajuḥ



3.1.3.[7]
athāgreṇa śālāṃ tiṣṭhannabhyaṅkte | arurvai puruṣo 'vācito 'narurevaitadbhavati
yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati
svayaivainametattvacā samardhayati tasmādvā abhyaṅkte



3.1.3.[8]

tadvai navanītam bhavati | ghṛtaṃ vai devānām phāṇṭam
manuṣyāṇāmathaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ
syātphāṇṭamayātayāmatāyai tadenamayātayāmnaivāyātayāmānaṃ karoti



3.1.3.[9]

tamabhyanakti | śīrṣato 'gra ā pādābhyāmanulomam mahīnām payo 'sīti mahya iti
ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām
payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti



3.1.3.[10]

athākṣyāvānakti | arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo
durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitadanaruṣkaroti yadakṣyāvānakti



3.1.3.[11]

yatra vai devāḥ | asurarakṣasāni jaghnustacuṣṇo dānavaḥ pratyaṅ patitvā
manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā
evaitadyajñamupaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam



3.1.3.[12]

traikakudam bhavati | yatra vā indro vṛtramahaṃstasya yadakṣyāsīttaṃ giriṃ
trikakudamakarottadyattraikakudam bhavati cakṣuṣyevaitaccakṣurdadhāti
tasmāttraikakudam bhavati yadi traikakudaṃ na vindedapyatraikakudameva
syātsamānī hyevāñjanasya bandhutā



3.1.3.[13]

śareṣīkayānakti | vajro vai śaro virakṣastāyai satūlā bhavatyamūlaṃ vā
idamubhayataḥ paricinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla
ubhayataḥ paricinno 'ntarikṣamanucarati tadyatsatūlā bhavati virakṣastāyai



3.1.3.[14]
sa dakṣiṇamevāgra ānakti | savyaṃ vā agre mānuṣe 'thaivaṃ devatrā



3.1.3.[15]

sa ānakti | vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaścakṣurdā asi cakṣurme
dehīti nātra tirohitamivāsti



3.1.3.[16]

sa dakṣiṇaṃ sakṛdyajuṣānakti | sakṛttūṣṇīmathottaraṃ sakṛdyajuṣānakti dvistūṣṇīṃ
taduttaramevaitaduttarāvatkaroti



3.1.3.[17]

tadyatpañca kṛtva ānakti | saṃvatsarasammito vai yajñaḥ pañca vā ṛtavaḥ
saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtva ānakti



3.1.3.[18]

athainaṃ darbhapavitreṇa pāvayati | amedhyo vai puruṣo yadanṛtaṃ vadati tena
pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ
pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati



3.1.3.[19]

tadvā ekaṃ syāt | eko hyevāyam pavate tadetasyaiva rūpeṇa tasmādekaṃ syāt



3.1.3.[20]

atho api trīṇi syuḥ | eko hyevāyam pavate so 'yam puruṣe 'ntaḥ
praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ



3.1.3.[21]

atho api sapta syuḥ | sapta vā ime śīrṣanprāṇāstasmātsapta syustriḥsaptānyeva
syurekaviṃśatireṣaiva sampat



3.1.3.[22]

taṃ saptabhiḥ saptabhiḥ pāvayati | citpatirmā punātviti prajāpatirvai citpatiḥ
prajāpatirmā punātvityevaitadāha vākpatirmā punātviti prajāpatirvai vākpatiḥ
prajāpatirmā punātvityevaitadāha devo mā savitā punātviti tadvai supūtaṃ yaṃ devaḥ
savitāpunāttasmādāha devo mā savitā punātvityacidreṇa pavitreṇeti yo vā ayam pavata
eṣo 'cidram pavitrametenaitadāha sūryasya raśmibhirityete vai pavitāro yatsūryasya
raśmayastasmādāha sūryasya raśmibhiriti



3.1.3.[23]

tasya te pavitrapata iti | pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati
yatkāmaḥ pune tacakeyamiti yajñasyodṛcaṃ gacānītyevaitadāha



3.1.3.[24]

athāśiṣāmārambhaṃ vācayati | ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa
āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate


3.1.3.[25]

athāṅgulīrnyacati | svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā
dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ
pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā paro 'kṣaṃ vai devāḥ paro 'kṣaṃ
yajñaḥ



3.1.3.[26]

sa yadāha | svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi
tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ
dyāvāpṛthivībhyāmārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai
yajñastadyajñam pratyakṣamārabhate



3.1.3.[27]

atha yatsvāhā svāheti karoti | yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva
vācaṃ yacati vāgvai yajño yajñamevaitadātmandhatte



3.1.3.[28]

athainaṃ śālām prapādayati | sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya
saṃcaro bhavatyā sutyāyai tadyadasyaiṣa saṃcaro bhavatyā sutyāyā agnirvai
yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati
tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmādasyaiṣa
sacaro bhavatyā sutyāyai


3.1.4.


3.1.4.[1]

sarvāṇi ha vai dīkṣāyā yajūṃṣyaudgrabhaṇāni | udgṛbhṇīte vā eṣo
'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhirudgṛbhṇīte tasmādāhuḥ
sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etānyavāntarāmācakṣata
audgrabhaṇānītyāhutayo hyetā āhutirhi yajñaḥ paro 'kṣaṃ vai yajurjapatyathaiṣa
pratyakṣaṃ yajño yadāhutistadetena yajñenodgṛbhṇīte 'smāllokāddevalokamabhi



3.1.4.[2]

tato yāni trīṇi sruveṇa juhoti | tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya
caturthaṃ hūyate 'tha yatpañcamaṃ srucā juhoti tadeva
pratyakṣamaudgrabhaṇamanuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ



3.1.4.[3]

yajñena vai devāḥ | imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam
manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto
nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha
yadenenāyopayaṃstasmādyūpo nāma



3.1.4.[4]

tadvā ṛṣīṇāmanuśrutamāsa | te yajñaṃ samabharanyathāyaṃ yajñaḥ sambhṛta evaṃ vā
eṣa yajñaṃ sambharati yadetāni juhoti



3.1.4.[5]

tāni vai pañca juhoti | saṃvatsarasammito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya
tam pañcabhirāpnoti tasmātpañca juhoti



3.1.4.[6]

athāto homasyaiva | ākutyai prayuje 'gnaye svāhetyā vā agre kuvate yajeyeti
tadyadevātra yajñasya tadevaitatsambhṛtyātmankurute



3.1.4.[7]

medhāyai manase 'gnaye svāheti | medhayā vai manasābhigacati yajeyeti tadyadevātra
yajñasya tadevaitatsambhṛtyātmankurute



3.1.4.[8]

dīkṣāyai tapase 'gnaye svāheti | anvevaitaducyate nettu hūyate



3.1.4.[9]

sarasvatyai pūṣṇe 'gnaye svāheti | vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā
puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñastadyadevātra yajñasya
tadevaitatsambhṛtyātmankurute



3.1.4.[10]

tadāhuḥ | anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo
nāgniriti



3.1.4.[11]

ākūtyai prayuje 'gnaye svāheti | nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa
yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitāstasmādu sarvāsvevāgnaye svāheti
juhoti tata etānyādhītayajūṃṣītyācakṣate



3.1.4.[12]

ākūtyai prayuje 'gnaye svāheti | ātmanā vā agra ākuvate yajeyeti tamātmana eva
prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca



3.1.4.[13]

medhāyai manase 'gnaye svāheti | medhayā vai manasābhigacati yajeyeti te asyaite
ātmandevate ādhīte bhavato medhā ca manaśca



3.1.4.[14]

sarasvatyai pūṣṇe 'gnaye svāheti | vāgvai sarasvatī vāgyajñaḥ
sāsyaiṣātmandevatādhītā bhavati vākpaśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ
paśavo hi yajñaste 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātmandevatā
ādhītā bhavanti tasmādādhītayajūṃṣi nāma


3.1.4.[15]

atha caturthī juhoti | āpo devīrbṛhatīrviśvaśambhuvo dyāvāpṛthivī uro antarikṣa
bṛhaspataye haviṣā vidhema svāhetyeṣā ha nedīyo yajñasyāpāṃ hi kīrtayatyāpo hi
yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema
svāheti brahma vai bṛhaspatirbrahma yajña eteno haiṣā nedīyo yajñasya



3.1.4.[16]

atha yām pañcamīṃ srucā juhoti | sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti
vāgghyanuṣṭubvāgghi yajñaḥ



3.1.4.[17]

atha yaddhruvāyāmājyam pariśiṣṭam bhavati | tajjuhvāmānayati triḥ
sruveṇājyavilāpanyā adhi juhvāṃ gṛhṇāti yattṛtīyaṃ gṛhṇāti tatsruvamabhipūrayati



3.1.4.[18]

sa juhoti | viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ
vṛṇīta puṣyase svāheti



3.1.4.[19]

saiṣā devatābhiḥ paṅktirbhavati | viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto
vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti
pauṣṇam



3.1.4.[20]

saiṣā devatābhiḥ paṅktirbhavati | pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ
saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati



3.1.4.[21]

tāṃ vā anuṣṭubhā juhoti | vāgvā anuṣṭubvāgyajñastadyajñam pratyakṣamāpnoti



3.1.4.[22]

tadāhuḥ | etāmevaikāṃ juhuyādyasmai kāmāyetarā hūyanta etayaiva taṃ
kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyātsarvaṃ vai pūrṇaṃ
sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām
pūrṇāṃ juhotyanvaivaitaducyate sarvāstveva hūyante



3.1.4.[23]

tāṃ vā anuṣṭubhā juhoti | saiṣānuṣṭupsatyekatriṃśadakṣarā bhavati daśa pāṇyā
aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā
etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasammito yajñaḥ sa yāvāneva yajño
yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā
juhoti



3.2.1.


3.2.1.[1]

dakṣiṇenāhavanīyam prācīnagrīve kṛṣṇājine upastṛṇāti | tayorenamadhi dīkṣayati
yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati



3.2.1.[2]

sambaddhānte bhavataḥ | sambaddhāntāviva hīmau lokau tardmasamute
paścādbhavatastadimāveva lokau mithunīkṛtya tayorenamadhi dīkṣayati



3.2.1.[3]
yadyu eka bhavati | tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni
śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni
divo rūpaṃyāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ
tadenameṣu lokeṣvadhi dīkṣayati



3.2.1.[4]

antakamu tarhi paścātpratyasyet | tadimāneva lokānmithunīkṛtya teṣvenamadhi
dīkṣayati



3.2.1.[5]

atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca
kṛṣṇānāṃ ca saṃdhirbhavati tadevamanimṛśya japatyṛkṣāmayoḥ śilpe stha iti yadvai
pratirūpaṃ tacilpamṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha


3.2.1.[6]

te vāmārabha iti | garbho vā eṣa bhavati yo dīkṣate sa candāṃsi praviśati
tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ



3.2.1.[7]

sa yadāha | te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātamāsya
yajñasyodṛca iti te mā gopāyatamāsya yajñasya saṃsthāyā ityevaitadāha



3.2.1.[8]

atha dakṣiṇena jānunārohati | śarmāsi śarma me yaceti carma vā etatkṛṣṇasya
tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsi śarma me yaceti namaste astu
mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā
evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste astu
mā mā hiṃsīriti



3.2.1.[9]

sa vai jaghanārdha ivaivāgra āsīta | atha yadagra eva madhya upaviśedya enaṃ
tatrānuṣṭhyā hareddrapsyati vā pra vā patiṣyatīti tathā haiva syāttasmājjaghanārdha
ivaivāgra āsīta



3.2.1.[10]

atha mekhalām pariharate | aṅgiraso ha vai dīkṣitānabalyamavindatte
nānyadvratādaśanamavākalpayaṃsta etāmūrjamapaśyantsamāptiṃ tām madhyata
ātmana ūrjamadadhata samāptiṃ tayā samāpnuvaṃstatho evaiṣa etām madhyata
ātmana ūrjaṃdhatte samāptiṃ tayā samāpnoti



3.2.1.[11]

sā vai śāṇī bhavati | mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho
bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇāstasmātte pūtayo vānti
yadvasya jarāyvāsīttaddīkṣitavasanamantaraṃ vā ulbaṃ jarāyuṇo bhavati
tasmādeṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho
bhūtvaitasmādyajñādevamevaiṣo 'to jāyate garbho bhūtvaitasmādyajñāt



3.2.1.[12]

sā vai trivṛdbhavati | trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ
tasmāttrivṛdbhavati



3.2.1.[13]

muñjavalśenānvastā bhavati | vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati
sā yatprasalavi sṛṣṭā syādyathedamanyā rajjavo mānuṣī syādyadvapasalavi sṛṣṭā
syātpitṛdevatyā syāttasmātstukāsargaṃ sṛṣṭā bhavati



3.2.1.[14]

tām pariharate | ūrgasyāṅgirasītyaṅgiraso hyetāmūrjamapaśyannūrṇamradā ūrjam
mayi
dhehīti nātra tirohitamivāsti



3.2.1.[15]

atha nīvimudgūhate | somasya nīvirasītyadīkṣitasya vā asyaiṣāgre
nīvirbhavatyathātra dīkṣitasya somasya tasmādāha somasya nīvirasīti



3.2.1.[16]

atha prorṇute | garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbho ulbeneva
jarāyuṇeva tasmādvai prorṇute


3.2.1.[17]

sa prorṇute | viṣṇoḥ śarmāsi śarma yajamānasyetyubhayaṃ vā eṣo 'tra bhavati yo
dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate
tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti


3.2.1.[18]

atha kṛṣṇaviṣāṇāṃ sici badhnīte | devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ
piturdāyamupeyurmana eva devā upāyanvācamasurā yajñameva taddevā
upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ



3.2.1.[19]

te devā yajñamabruvan | yoṣā vā iyaṃ vāgupamantrayasva hvayiṣyate vai tveti
svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti
tāmupāmantrayata sā hāsmā ārakādivaivāgra āsūyattasmādu strī
puṃsopamantritārakādivaivāgre 'sūyati sa hovācārakādiva vai ma āsūyīditi


3.2.1.[20]

te hocuḥ | upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā
hāsmai nipalāśamivovāda tasmādu strī puṃsopamantritā nipalāśamivaiva vadati sa
hovāca nipalāśamiva vai me 'vādīditi



3.2.1.[21]

te hocuḥ | upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā
hainaṃ juhuva tasmādu strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti



3.2.1.[22]

te devā īkṣāṃ cakrire | yoṣā vā iyaṃ vāgyadenaṃ na yuvitehaiva mā
tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva
tiṣṭhantamabhyeyāya tasmādu strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ
haibhya āgatām pratiprovāceyaṃ vā āgāditi



3.2.1.[23]

tāṃ devāḥ | asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya
sarvahutamajuhavurāhutirhi devānāṃ sa yāmevāmūmanuṣṭubhājuhavustadevaināṃ
taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ



3.2.1.[24]

tatraitāmapi vācamūduḥ | upajijñāsyāṃ sa mlecastasmānna brāhmaṇo mlecedasuryā
haiṣā vā natevaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti
ya evametadveda



3.2.1.[25]

so 'yaṃ yajño vācamabhidadhyau | mithunyenayā syāmiti tāṃ saṃbabhūva


3.2.1.[26]

indro ha vā īkṣāṃ cakre | mahadvā ito 'bhvaṃ janiṣyate yajñasya ca
mithunādvācaśca yanmā tannābhibhavediti sa indra eva garbho bhūtvaitanmithunam
praviveśa



3.2.1.[27]

sa ha saṃvatsare jāyamāna īkṣāṃ cakre | mahāvīryā vā iyaṃ yoniryā māmadīdharata
yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti



3.2.1.[28]

tām pratiparāmṛśyaveṣṭyācinat | tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa
yaḥ sa yajñastatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra
āveṣṭyācinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho
bhūtvaitasmānmithunādevamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt



3.2.1.[29]

tāṃ vā uttānāmiva badhnāti | uttāneva vai yonirgarbham bibhartyatha dakṣiṇām
bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonirato vā
hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti



3.2.1.[30]

athollikhati | susasyāḥ kṛṣīskṛdhīti yajñamevaitajjanayati yadā vai suṣamam
bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam
bhavati tadyajñamevaitajjanayati



3.2.1.[31]

atha na dīkṣitaḥ | kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo
dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyedapāsyanmrityettato
dīkṣitaḥ pāmano bhavitordīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā
vai yonī reto na hinastyeṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho
hainameṣā na hinasti tasmāddīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena
kṛṣṇaviṣāṇāyāḥ



3.2.1.[32]

athāsmai daṇḍam prayacati | vajro vai daṇḍo virakṣastāyai


3.2.1.[33]

audumbaro bhavati | annaṃ vā ūrgudumbara ūrjo 'nnādyasyāvaruddhyai
tasmādaudumbaro bhavati



3.2.1.[34]
mukhasammito bhavati | etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati
yanmukhasammitaḥ



3.2.1.[35]

tamucrayati | ucrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo
mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha



3.2.1.[36]

atra haike | aṅguliśca nyacanti vācaṃ ca yacantyato hi kiṃ ca na japiṣyanbhavatīti
vadantastadu tathā na kuryādyathā parāñcaṃ dhāvantamanulipseta taṃ
nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmādamutraivāṅgulīrnyacedamutra
vācaṃ yacet



3.2.1.[37]

atha yaddīkṣitaḥ | ṛcaṃ vā yajurvā sāma
vābhivyāharatyabhisthiramabhisthiramevaitadyajñamārabhate
tasmādamutraivāṅgulīrnyacedamutra vācaṃ yacet



3.2.1.[38]

atha yadvācaṃ yacati | vāgvai yajño yajñamevaitadātmandhatte 'tha yadvācaṃyamo
vyāharati tasmādu haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā
yajurvā japedyajño vai viṣṇustadyajñam punarārabhate tasyo haiṣā prāyaścittiḥ



3.2.1.[39]

athaika udvadati | dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti
niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam
prāpadityayaṃ yuṣmākaiko 'bhūttaṃ gopāyatetyevaitadāha triṣkṛtva āha trivṛddhi
yajñaḥ



3.2.1.[40]

atha yadbrāhmaṇa ityāha | anaddheva vā asyātā purā jānam bhavatīdaṃ hyāhū
rakṣāṃsi yoṣitamanusacante taduta rakṣāṃsyeva reta ādadhatītyathātrāddhā jāyate
yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva
brūyādbrahmaṇo hi jāyate yo yajñājjāyate tasmādāhurna savanakṛtaṃ hanyādenasvī
haiva savanakṛteti


3.2.2.


3.2.2.[1]

vācaṃ yacati | sa vācaṃyama āsta āstamayāttadyadvācaṃ yacati



3.2.2.[2]

yajñena vai devāḥ | imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam
manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto
nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha
yadenenāyopayaṃstasmādyūpo nāma



3.2.2.[3]

tadvā ṛṣīṇāmanuśrutamāsa | te yajñaṃ samabharanyathāyaṃ yajñaḥ sambhṛta evaṃ vā
eṣa yajñaṃ sambharati yo dīkṣate vāgvai yajñaḥ



3.2.2.[4]

tāmastamite vācaṃ visṛjate | saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai
saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hannadīkṣiṣṭa sa rātrim prāpatsa
yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate



3.2.2.[5]

taddhaike | nakṣatraṃ dṛṣṭvā vācaṃ visarjayantyatrānuṣṭyāstamito bhavatīti
vadantastadu tathā na kuryātkva te syuryanmeghaḥ
syāttasmādyatraivānuṣṭyāstamitam manyeta tadeva vācaṃ visarjayet



3.2.2.[6]

aneno haike vācaṃ visarjayani | bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ
saṃdadhma iti vadantastadu tathā na kuryānna ha sa yajñamāpyāyayati na saṃdadhāti
ya etena vācaṃ visarjayati



3.2.2.[7]

anenaiva vācaṃ visarjayet | vrataṃ kṛṇuta vrataṃ kṛṇutāgnirbrahmāgniryajño
vanaspatiryajñiya ityeṣa hyasyātra yajño bhavatyetaddhaviryathā purāgnihotraṃ
tadyajñenaivaitadyajñaṃ sambhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ
saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavatyā sutyāyai triṣkṛtva āha trivṛddhi
yajñaḥ



3.2.2.[8]

athāgnimabhyāvṛtya vācaṃ visṛjate | na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to
'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati



3.2.2.[9]

agnirbrahmeti | agnirhyeva brahmāgniryajña ityagnirhyeva yajño vanaspatiryajñiya
iti vanaspatayo hi yajñiyā na hi manuṣyā yajeranyadvanaspatayo na syustasmādāha
vanaspatiryajñiya iti



3.2.2.[10]

athāsmai vrataṃ śrapayanti | devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko
bhavati śṛtaṃ vai devānāṃ havirnāśṛtaṃ tasmācrapayanti tadeṣa eva vratayati nāgnau
juhoti tadyadeṣa eva vratayati nāgnau juhoti



3.2.2.[11]

yajñena vai devāḥ | imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam
manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto
nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha
yadenenāyopayaṃstasmādyūpo nāma



3.2.2.[12]

tadvā ṛṣīṇāmanuśrutamāsa | te yajñaṃ samabharanyathāyaṃ yajñaḥ sambhṛta eṣa vā
atra yajño bhavati yo dīkṣata eṣa hyenaṃ tanuta eṣa enaṃ janayati tadyadevātra
yajñasya nirdhītaṃ yadvidugdhaṃ tadevaitatpunarāpyāyayati yadeṣa eva vratayati
nāgnau juhoti na hāpyāyayedyadagnau juhuyājjuhvadu haiva manyeta nājuhvat



3.2.2.[13]

ime vai prāṇāḥ | manojātā manoyujo dakṣakratavo vāgevāgniḥ prāṇodānau
mitrāvaruṇau cakṣurādityaḥ śrotraṃ viśve devā etāsu haivāsyaitaddevatāsu hutam
bhavati



3.2.2.[14]

taddhaike | prathame vrata ubhau vrīhiyavāvāvapantyubhābhyāṃ rasābhyāṃ yadevātra
yajñasya nirdhītaṃ yadvidugdhaṃ tatpunarāpyāyayāma iti vadanto yadyu vratadughā
na duhīta yasyaivātaḥ kāmayeta tasya vrataṃ kuryādetadu hyevāsyaitā ubhau
vrīhiyavāvanvārabdhau bhavata iti tadu tathā na kuryānna ha sa yajñamāpyāyayati
na saṃdadhāti ya ubhau vrīhiyavāvāvapati tasmādanyataramevāvapeddhavirvā asyaitā
ubh



au vrīhiyavau bhavataḥ sa yadevāsyaitau havirbhavatastadevāsyaitāvanvārabdhau
bhavato yadyu vratadughā na duhīta yasyaivātaḥ kāmayeta tasya vrataṃ kuryāt



3.2.2.[15]

taddhaike | prathame vrate sarvauṣadhaṃ sarvasurabhyāvapanti yadi
dīkṣitamārtirvindedyenaivātaḥ kāmayeta tena bhiṣajyedyathā vratena bhiṣajyediti
tadu tathā na kuryānmānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya
yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti yadi dīkṣitamārtirvindedyenaivātaḥ
kāmayeta tena bhiṣajyetsamāptirhyeva puṇyā



3.2.2.[16]

athāsmai vratam prayacati | atinīya mānuṣaṃ kālaṃ sāyaṃdugdhamapararātre
prātardugdhamaparāhṇe vyākṛtyā eva daivaṃ caivaitanmānuṣaṃ ca vyākaroti



3.2.2.[17]

athāsmai vratam pradāsyannapa upasparśayati | daivīṃ dhiyam manāmahe
sumṛḍīkāmabhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asadvaśa iti mānuṣāya vā
eṣa purāśanāyāvanenikte 'thātra daivyai dhiye tasmādāha daivīṃ dhiyam manāmahe
sumṛḍīkāmabhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asadvaśa iti sa
yāvatkiyacca vrataṃ vratayiṣyannapa upaspṛśedetenaivopaspṛśet



3.2.2.[18]

atha vrataṃ vratayati | ye devā manojātā manoyujo dakṣakratavaste no 'vantu te naḥ
pāntu tebhyaḥ svāheti tadyathā vaṣaṭkṛtaṃ hutamevamasyaitadbhavati



3.2.2.[19]

atha vrataṃ vratayitvā nābhimupaspṛśate | śvātrāḥ pītā bhavata yūyamāpo
asmākamantarudare suśevāḥ tā asmabhyamayakṣmā anamīvā anāgasaḥ svadantu
devīramṛtā ṛtāvṛdhā iti devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko
bhavatyanutsiktaṃ vai devānāṃ havirathaitadvrataprado mithya karoti
vratamupotsiñcanvratam pramīṇāti tasyo haiṣā prāyaścittistatho hāsyaitanna
mithyākṛtam bhavati na vratam pramīṇāti tasmādāha śvātrāḥ pītā bhavata yūyamāpo
asmākamantarudare suśevāḥ tā asmabhyamayakṣmā anamīvā anāgasaḥ svadantu
devīramṛtā ṛtāvṛdha iti sa yāvatkiyacca vrataṃ vratayitvā
nābhimupaspṛśedetenaivopaspṛśetkastadveda yadvra2taprado vratamupotsiñcet


3.2.2.[20]

atha yatra mekṣyanbhavati | tatkṛṣṇaviṣāṇayā loṣṭaṃ vā kiṃcidvopahantīyaṃ te
yajñiyā tanūritīyaṃ vai pṛthivī devo devayajanī sā dīkṣitena nābhimihyā tasyā
etadudgṛhyaiva yajñiyāṃ tanūmathāyajñiyaṃ śarīramabhimehatyapo muñcāmi na
prajāmityubhayaṃ vā ata etyāpaśca retaśca sa etadapa eva muñcati na
prajāmaṃhomucaḥ svāhākṛtā ityaṃhasa iva hyetā muñcanti yadudare guṣṭitam
bhavati tasmā



dāhāṃhomuca iti svāhākṛtām pṛthivīmāviśatetyāhutayo bhūtvā śāntāḥ
pṛthivīmāviśatetyevaitadāha



3.2.2.[21]

atha punarloṣṭaṃ nyasyati | pṛthivyā sambhavetīyaṃ vai pṛthivī devī devayajanī sā
dīkṣitena nābhimihyā tasyā etadudgṛhyaiva yajñiyāṃ tanūmathāyajñiyaṃ
śarīramabhyamikṣattāmevāsyāmetatpunaryajñiyāṃ tanūṃ dadhāti tasmādāha pṛthivyā
sambhaveti



3.2.2.[22]

athāgnaye paridāya svapiti | devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko
bhavati na vai devāḥ svapantyanavaruddho vā etasyāsvapno bhavatyagnirvai devānāṃ
vratapatistasmā evaitatparidāya svapityagne tvaṃ su jāgṛhi vayaṃ su
mandiṣīmahītyagne tvaṃ jāgṛhi vayaṃ svapsyāma ityevaitadāha rakṣā ṇo
aprayucanniti gopāya no 'pramatta ityevaitadāha prabudhe naḥ punaskṛdhīti yathetaḥ
suptvā svasti prabudhyāmahā evaṃ naḥ kurvityevaitadāha



3.2.2.[23]

atha yatra suptvā | punarnāvadrāsyanbhavati tadvācayati punarmanaḥ punarāyurma
āganpunaḥ prāṇaḥ punarātmā ma āganpunaścakṣuḥ punaḥ śrotram ma āganniti sarve
ha vā ete svapato 'pakrāmanti prāṇa eva na tairevaitatsuptvā punaḥ saṃgacate
tasmādāha punarmanaḥ punarāyurma āganpunaḥ prāṇaḥ punarātmā ma
āganpunaścakṣuḥ punaḥ śrotram ma āgan vaiśvānaro adabdhastanūpā agnirnaḥ pātu
duritādavadyāditi tadyadevātra svapnena vā yena vā mithyākarma tasmānnaḥ
sarvasmādagnirgopāyatvityevaitadāha tasmādāha vaiśvānaro adabdhastanūpā agnirnaḥ
pātu duritādavadyāditi


3.2.2.[24]

atha yaddīkṣitaḥ | avratyaṃ vā vyāharati krudhyati vā tanmithyākaroti vratam
pramīṇātyakrodho hyeva dīkṣitasyāgnirvai devānāṃ vratapatistamevaitadupadhāvati
tvamagne vratapā asi deva ā martyeṣvā tvāṃ yajñaṣvīḍya iti tasyo haiṣā
prāyaścittistatho hāsyaitanna mithyākṛtam bhavati na vratam pramīṇāti tasmādāha
tvamagne vratapā asi deva ā martyeṣvā tvaṃ yajñaṣvīḍya iti



3.2.2.[25]

atha yaddīkṣitāyābhiharanti | tasminvācayati rāsveyatsomā bhūyo bhareti somo ha vā
asmā etadyute yaddīkṣitāyābhiharanti sa yadāha rāsveyayatsometi rāsva na
iyatsometyevaitadāhā bhūyo bharetyā no bhūyo haretyevaitadāha devo naḥ savitā
vasordātā vasvadāditi tatho hāsmā etatsavitṛprasūtameva dānāya bhavati



3.2.2.[26]

purāstamayādāha | dīkṣita vācaṃ yaceti tāmastamite vācaṃ visṛjate purodayādāha
dīkṣita vācaṃ yaceti tāmudite vācaṃ visṛjate saṃtatyā evāharevaitadrātryā
saṃtanotyahnā rātrim



3.2.2.[27]

nainamanyatra carantamabhyastamiyāt | na svapantamabhyudiyātsa yadenamanyatra
carantamabhyastamiyādrātrerenaṃ tadantariyādyatsvapantamabhyudiyādahna enaṃ
tadantariyānnātra prāyaścittirasti pratigupyamevaitasmāt na purāvabhṛthādapo
'bhyaveyānnainamabhivarṣedanavakLptaṃ ha tadyatpurāvabhṛthādapo
'bhyaveyādyadvainamabhivarṣedatha parihvālaṃ vācaṃ vadati na mānuṣīm prasṛtāṃ
tadyatparihvālaṃ vācaṃ vadati na mānuṣīm prasṛtām



3.2.2.[28]

yajñena vai devāḥ | imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam
manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto
nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha
yadenenāyopayaṃstasmādyūpo



3.2.2.[29]

tadvā ṛṣīṇāmanuśrutamāsa | te yajñaṃ samabharanyathāyaṃ yajñaḥ sambhṛta evaṃ vā
eṣa yajñaṃ sambharati yo dīkṣate vāgvai yajñastadyadevātra yajñasya nirdhītaṃ
yadvidugdhaṃ tadevaitatpunarāpyāyayati yatparihvālaṃ vācaṃ vadati na mānuṣī
prasṛtāṃ na hāpyāyayedyatprasṛtām mānuṣīṃ vācaṃ vadettasmātparihvālaṃ vācaṃ
vadati na mānuṣīm prasṛtām


3.2.2.[30]

sa vai dhīkṣate | vāce hi dhīkṣate yajñāya hi dhīkṣate yajño hi vāgdhīkṣito ha vai
nāmaitadyaddīkṣita iti



3.2.3.

3.2.3.[1]

ādityaṃ carum prāyaṇīyaṃ nirvapati | devā ha vā asyāṃ yajñaṃ tanvānā imāṃ
yajñādantarīyuḥ sā haiṣāmiyaṃ yajñam mohayāṃ cakāra kathaṃ nu mayi yajñaṃ
tanvānā māṃ yajñādantarīyuriti taṃ ha yajñaṃ na prajajñuḥ



3.2.3.[2]

te hocuḥ | yannvasyāmeva yajñamataṃsmahi kathaṃ nu no 'mahatkathaṃ na
prajānīma iti



3.2.3.[3]

te hocuḥ | asyāmeva yajñaṃ tanvānā imāṃ yajñādantaragāma sā na iyameva
yajñamamūmuhadimāmevopadhāvāmeti



3.2.3.[4]

te hocuḥ | yannu tvayyeva yajñamataṃsmahi kathaṃ nu no 'muhatkathaṃ na
prajānīma iti



3.2.3.[5]

sā hovāca | mayyeva yajñaṃ tanvānā māṃ yajñādantaragāta sā vo 'hameva
yajñamamūmuham bhāgaṃ nu me kalpayatātha yajñaṃ drakṣyathātha prajñāsyatheti



3.2.3.[6]

tatheti devā abruvan | tavaiva prāyaṇīyastavodayanīya iti tasmādeṣa āditya eva
prāyaṇīyo bhavatyāditya udayanīya iyaṃ hyevāditistato yajñamapaśyaṃstamatanvata



3.2.3.[7]

sa yadādityaṃ carum prāyaṇīyaṃ nirvapati | yajñasyaiva dṛṣṭyai yajñaṃ dṛṣṭvā
krīṇāni taṃ tanavā iti tasmādādityaṃ carum prāyaṇīyaṃ nirvapati tadvai niruptaṃ
havirāsīdaniṣṭā devatā



3.2.3.[8]

athaibhyaḥ pathyā svastiḥ prārocata | tāmayajanvāgvai pathyā
svastirvāgyajñastadyajñamapaśyaṃstamatanvata



3.2.3.[9]

athaibhyo 'gniḥ sārocata | tamayajantsa yadāgneyaṃ yajñasyāsīttadapaśyanyadvai
śuṣkaṃ yajñasya tadāgneyaṃ tadapaśyaṃstadatanvata



3.2.3.[10]

athaibhyaḥ somaḥ prārocata | tamayajantsa yatsaumyaṃ yajñasyāsīttadapaśyanyadvā
ārdraṃ yajñasya tatsaumyaṃ tadapaśyaṃstadatanvata



3.2.3.[11]

athaibhyaḥ savitā prārocata | tamayajanpaśavo vai savitā paśavo
yajñastadyajñamapaśyaṃstamatanvatātha yasyai devatāyai
havirniruptamāsottāmayajan



3.2.3.[12]

tā vā etāḥ | pañca devatā yajati yo vai sa yajño mugdha āsītpāṅkto vai sa
āsīttametābhiḥ pañcabhirdevatābhiḥ prājānan



3.2.3.[13]

ṛtavo mugdhā āsanpañca | tānetābhireva pañcabhirdevatābhih prājānan



3.2.3.[14]

diśo mugdhā āsanpañca | tā etābhireva pañcabhirdevatābhiḥ prājānan



3.2.3.[15]
udīcīmeva diśam | pathyayā svastyā prājānaṃstasmādatrottarāhi vāgvadati
kurupañcālatrā vāgghyeṣā nidānenodīcīṃ hyetayā diśam prājānannudīcī hyetasyai
dik



3.2.3.[16]

prācīmeva diśam | agninā prājānaṃstasmādagnim paścātprāñcamuddhṛtyopāsate
prācīṃ hyetena diśam prājānanprācī hyetasya dik



3.2.3.[17]

dakṣiṇāmeva diśam | somena prājānaṃstasmātsomaṃ krītaṃ dakṣiṇā parivahanti
tasmādāhuḥ pitṛdevatyaḥ soma iti dakṣiṇāṃ hyetena diśam prājānandakṣiṇā hyetasya
dik



3.2.3.[18]

pratīcīmeva diśam | savitrā prājānanneṣa vai savitā ya eṣa tapati tasmādeṣa
pratyaṅṅeti pratīcīṃ hyetena diśam prājānanpratīcī hyetasya dik



3.2.3.[19]

ūrdhvāmeva diśam | adityā prājānanniyaṃ vā aditistasmādasyāmūrdhvā oṣadhayo
jāyanta ūrdhvā vanaspataya ūrdhvāṃ hyetayā diśam prājānannūrdhvā hyetasyai dik



3.2.3.[20]

śiro vai yajñasyātithyam | bāhū prāyaṇīyodayanīyāvabhito vai śiro bāhū
bhavatastasmādabhita ātithyamete haviṣī bhavataḥ prāyaṇīyaścodayanīyaśca



3.2.3.[21]

tadāhuḥ | yadeva prāyaṇīye kriyeta tadudayanīye kriyeta yadeva prāyaṇīyasya
barhirbhavati tadudayanīyasya barhirbhavatīti tadapoddhṛtya nidadhāti tāṃ sthālīṃ
sakṣāmakarṣām pramṛjya mekṣaṇaṃ nidadhāti ya eva prāyaṇīyasyartvijo bhavanti
ta udayanīyasyartvijo bhavanti tadyadetatsamānaṃ yajñe kriyate tena bāhū sadṛśau
tena sarūpau



3.2.3.[22]

tadu tathā na kuryāt | kāmamevaitadbarhiranupraharedevam mekṣaṇaṃ nirṇijya
sthālīṃ nidadhyādya eva prāyaṇīyasyartvijo bhavanti ta udayanīyasyartvijo bhavanti
yadyu te vipretāḥ syurapyanya eva syuḥ sa yadvai samānīrdevatā yajati samānāni
havīṃṣi bhavanti tenaiva bāhū sadṛśau tena sarūpau



3.2.3.[23]

sa vai pañca prāyaṇīye devatā yajati | pañcodayanīye tasmātpañcetthādaṅgulayaḥ
pañcetthāttacamyvantam bhavati na patnīḥ saṃyājayanti pūrvārdhaṃ vā anvātmano
bāhū pūrvārdhamevaitadyajñasyābhisaṃskaroti tasmācamyvantam bhavati na patnīḥ
saṃyājayanti



3.2.4.


3.2.4.[1]

divi vai soma āsīt | atheha devāste devā akāmayantā naḥ somo gacettenāgatena
yajemahīti ta ete māye asṛjanta suparṇīṃ ca kadrūṃ ca taddhiṣṇyānām brāhmaṇe
vyākhyāyate sauparṇīkādravaṃ yathā tadāsa



3.2.4.[2]

tebhyo gāyatrī somamacāpatat | tasyā āharantyai gandharvo viśvāvasuḥ
paryamuṣṇātte devā aviduḥ pracyuto vai parastātsomo 'tha no nāgacati gandharvā vai
paryamoṣiṣuriti



3.2.4.[3]

te hocuḥ | yoṣitkāmā vai gandharvā vācamevaibhyaḥ prahiṇavāma sā naḥ saha
somenāgamiṣyatīti tebhyo vācam prāhiṇvantsaināntsaha somenāgacat



3.2.4.[4]

te gandharvā anvāgatyābruvan | somo yuṣmākaṃ vāgevāsmākamiti tatheti devā
abruvanniho cedāgānmaināmabhīṣaheva naiṣṭa vihvayāmahā iti tāṃ vyahvayanta



3.2.4.[5]

tasyai gandharvāḥ | vedāneva procira iti vai vayaṃ vidmeti vayaṃ vidmeti



3.2.4.[6]
atha devāḥ | vīṇāmeva sṛṣṭvā vādayanto nigāyanto niṣeduriti vai vayaṃ gāsyāma iti
tvā pramodayiṣyāmaha iti sā devānupāvavarta sā vai sā tanmoghamupāvavarta yā
stuvadbhyaḥ śaṃsadbhyo nṛttaṃ gītamupāvavarta tasmādapyetarhi moghasaṃhitā eva
yoṣā evaṃ hi vāgupāvartata tāmu hyanyā anu yoṣāstasmādya eva nṛtyati yo gāyati
tasminnevaitā nimiślatamā iva



3.2.4.[7]

tadvā etadubhayaṃ deveṣvāsīt | somaśca vākca sa yatsomaṃ krīṇātyāgatyā evāgatena
yajā ityanāgatena ha vai sa somena yajate yo 'krītena yajate



3.2.4.[8]

atha yaddhruvāyāmājyam pariśiṣṭam bhavati | tajjuhvāṃ catuṣkṛtvo vigṛhṇāti
barhiṣā hiraṇyam prabadhyāvadhāya juhoti kṛtsnena payasā juhavānīti samānajanma
vai payaścahiraṇyaṃ cobhayaṃ hyagniretasam



3.2.4.[9]

sa hiraṇyamavadadhāti | eṣā te ṣukra tanūretadvarca iti varco vā etadyaddhiraṇyaṃ
tayā sambhavam bhrājaṃ gaceti sa yadāha tayā sambhaveti tayā
sampṛcyasvetyevaitadāha bhrājaṃ gaceti somo vai bhrāṭ somaṃ gacetyevaitadāha



3.2.4.[10]

tāṃ yathaivādo devāḥ | prāhiṇvantsomamacaivamevaināmeṣa etatprahiṇoti somamaca
vāgvai somakrayaṇī nidānena tāmetayāhutyā prīṇāti prītayā somaṃ krīṇānīti



3.2.4.[11]

sa juhoti | jūrasītyetaddha vā asyā ekaṃ nāma yajjūrasīti dhṛtā manaseti manasā vā
iyaṃ vāgdhṛtā mano vā idam purastādvāca itthaṃ vada maitadvādīrityalaglamiva ha
vai vāgvadedyanmano na syāttasmādāha dhṛtā manaseti



3.2.4.[12]

juṣṭā viṣṇava iti | juṣṭā somāyetyevaitadāha yamacema iti tasyāste satyasavasaḥ
prasava iti satyaprasavā na edhi somaṃ no 'cehītyevaitadāha tanvo yantramaśīya
svāheti sa ha vai tanvo yantramaśnute yo yajñasyodṛcaṃ gacati yajñasyodṛcaṃ
gacānītyevaitadāha



3.2.4.[13]

atha hiraṇyamapoddharati | tanmanuṣyeṣu hiraṇyaṃ karoti sa yatsahiraṇyaṃ
juhuyātparāgu haivaitanmanuṣyebhyo hiraṇyam pravṛñjyāttanna manuṣyeṣu
hiraṇyamabhigamyeta



3.2.4.[14]

so 'poddharati | śukramasi candramasyamṛtamasi vaiśvadevamasīti kṛtsnena payasā
hutvā yadevaitattadāha śukramasīti śukraṃ hyetaccandramasīti candraṃ
hyetadamṛtamasītyamṛtaṃ hyetadvaiśvadevamasīti vaiśvadevaṃ hyetatpramucya
tṛṇam barhiṣyapisṛjati sūtreṇa hiraṇyam prabadhnīte



3.2.4.[15]

athāparaṃ caturgṛhītamājyaṃ gṛhītvā | anvārabhasva yajamānetyāhāporṇuvanti śālāyai
dvāre dakṣiṇataḥ somakrayaṇyupatiṣṭhate tatprahitāmevaināmetatsatīm
prāhaiṣīdvāgvai somakrayaṇī nidānena tāmetayāhutyāpraiṣītprītayā somaṃ
krīṇānīti



3.2.4.[16]

athopaniṣkramyābhimantrayate | cidasi manāsīti cittaṃ vā idam mano vāganuvadati
dhīrasi dakṣiṇeti dhiyā-dhiyā hyetayā manuṣyā jujyūṣantyanūkteneva
prakāmodyeneva gāthābhiriva tasmādāha dhīrasīti dakṣiṇeti dakṣiṇā hyeṣā
kṣatriyāsi yajñiyāsīti kṣatriyā hyeṣā yajñiyā hyeṣāditirasyubhayataḥśīrṣṇīti sa
yadenayā samānaṃ sadviparyāsaṃ vadati yadaparaṃ tatpūrvaṃ karoti yatpūrvaṃ
tadapara



ṃ tenobhayataḥśīrṣṇī tasmādāhāditirasyubhayataḥśīrṣṇīti



3.2.4.[17]

sā naḥ suprācī supratīcyedhīti | suprācī na edhi somaṃ no 'cehītyevaitadāha
supratīcī ta edhi somena naḥ saha punarehītyevaitadāha tasmādāha sā naḥ suprācī
supratīcyedhīti



3.2.4.[18]

mitrastvā padi badhnītāmiti | varuṇyā vā eṣā yadrajjuḥ sā yadrajjvābhihitā
syādvaruṇyā syādyadvanabhihitā syādayateva syādetadvā avaruṇyaṃ yanmaitraṃ sā
yathā rajjvābhihitā yataivamasyai tadbhavati yadāha mitrastvā padi badhnītāmiti


3.2.4.[19]

pūṣādhvanaspātviti | iyaṃ vai pṛthivī pūṣā yasya vā iyamadhvangoptrī bhavati tasya
na kā cana hvalā bhavati tasmādāha pūṣādhvanaspātviti



3.2.4.[20]

indrāyādhyakṣāyeti | svadhyakṣāsadityevaitadāha yadāhendrāyādhyakṣāyetyanu
mātā manyatāmanu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti sā yatte janma
tena no 'numatā somamacehītyevaitadāha sā devi devamacehīti devī hyeṣā
devamacaiti yadvākṣomaṃ tasmādāha sā devi devamacehītīndrāya somamitīndro vai
yajñasya devatā tasmādāhendrāya somamiti rudrastvāvartayatvityapraṇāśāyaitadāha
rudr



aṃ hi nāti paśavaḥ svasti somasakhā punarehīti svasti naḥ somena saha
punarehītyevaitadāha



3.2.4.[21]

tāṃ yathaivādo devāḥ | prāhiṇvantsomamaca saināntsaha
somenāgacadevamevaināmeṣa etatprahiṇoti somamaca sainaṃ saha somenāgacati


3.2.4.[22]

taṃ yathaivādo devāḥ | vyahvayanta gandharvaiḥ sā
devānupāvartataivamevaināmetadyajamāno vihvayate sā yajamānamupāvartate
tāmudīcīmatyākurvantyudīcī hi manuṣyāṇāṃ dikṣo eva yajamānasya
tasmādudīcīmatyākurvanti



3.3.1.

3.3.1.[1]

sapta padānyanunikrāmati | vṛṅkta evaināmetattasmātsapta padānyanunikrāmati yatra
vai vācaḥ prajātāni candāṃsi saptapadā vai teṣām parārdhyā śakvarī
tāmevaitatparastādarvācīṃ vṛṅkte tasmātsapta padānyanunikrāmati



3.3.1.[2]

sa vai vāca eva rūpeṇānunikrāmati | vasvyasyaditirasyādityāsi rudrāsi candrāsīti vasvī
hyeṣāditirhyeṣādityā hyeṣā rudrā hyeṣā candrā hyeṣā bṛhaspatiṣṭvā sumne
ramṇātviti brahma vai bṛhaspatirbṛhaspatiṣṭvā sādhunāvartayatvityevaitadāha rudro
vasubhirācaka ityapraṇāśāyaitadāha rudraṃ hi nāti paśavaḥ



3.3.1.[3]

atha saptamam padam paryupaviśanti | sa hiraṇyam pade nidhāya juhoti na vā
anagnāvāhutirhūyate 'gniretasaṃ vai hiraṇyaṃ tatho hāsyaiṣāgnimatyevāhutirhutā
bhavati vajro vā ājyaṃ vajreṇaivaitadājyena spṛṇute tāṃ spṛtvā svīkurute



3.3.1.[4]

sa juhoti | adityāstvā mūrdhannājigharmītīyaṃ vai pṛthivyaditirasyai hi
mūrdhanjuhoti devayajane pṛthivyā iti devayajane hi pṛthivyai juhotīḍāyāspadamasi
ghṛtavatsvāheti gaurvā iḍā gorhi pade juhoti ghṛtavatsvāheti
ghṛtavaddhyetadabhihutam bhavati



3.3.1.[5]

atha sphyamādāya parilikhati | vajro vai sphyo vajreṇaivaitatparilikhati triṣkṛtvaḥ
parilikhati trivṛtaivaitadvajreṇa samantam parigṛhṇātyanatikramāya



3.3.1.[6]

sa parilikhati | asme ramasveti yajamāne ramasvetyevaitadāhātha samullikhya padaṃ
sthālyāṃ saṃvapatyasme te bandhuriti yajamāne te bandhurityevaitadāha



3.3.1.[7]

athāpa upaninayati | yatra vā asyai khanantaḥ krūrīkurvantyapaghnanti
śāntirāpastadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādapa upaninayati



3.3.1.[8]

atha yajamānāya padaṃ prayacati | tve rāya iti paśavo vai rāyastvayi paśava
ityevaitadāha tadyajamānaḥ pratigṛhṇāti me rāya iti paśavo vai rāyo mayi paśava
ityevaitadāha



3.3.1.[9]

athādhvaryurātmānamupaspṛśati | mā vayaṃ rāyaspoṣeṇa viyauṣmeti tatho
hādhvaryuḥ paśubhya ātmānaṃ nāntareti


3.3.1.[10]

atha patnyai padam pratiparāharanti | gṛhā vai patnyai pratiṣṭhā
tadgṛheṣvevaināmetatpratiṣṭāyām pratiṣṭhāpayati tasmātpatnyai padam
pratiparāharanti



3.3.1.[11]

tāṃ neṣṭā vācayati | toto rāya ityathaināṃ somakrayaṇyā saṃkhyāpayati vṛṣā vai somo
yoṣā patnyeṣa vā atra somo bhavati yatsomakrayaṇī mithunamevaitatprajananaṃ
kriyate tasmādenāṃ somakrayaṇyā saṃkhyāpayati



3.3.1.[12]

sa saṃkhyāpayati | samakhye devyā dhiyā saṃ dakṣiṇayorucakṣasā mā ma āyuḥ
pramoṣīrmo ahaṃ tava vīraṃ videya tava devi saṃdṛśītyāśiṣamevaitadāśāste putro
vai vīraḥ putraṃ videya tava saṃdṛśītyevaitadāha



3.3.1.[13]

sā yā babhruḥ piṅgākṣī | sā somakrayaṇī yatra vā indrāviṣṇū tredhā sahasraṃ
vyairayetāṃ tadekātyaricyata tāṃ tredhā prājanayatāṃ tasmādyo 'pyetarhi tredhā
sahasraṃ vyākuryādekaivātiricyeta



3.3.1.[14]

sā yā babhruḥ piṅgākṣī | sā somakrayaṇyatha yā rohiṇī sā vārtraghnī yāmidaṃ rājā
saṃgrāmaṃ jitvodākurute 'tha yā rohiṇī śyetākṣī sā pitṛdevatyā yāmidam pitṛbhyo
ghnanti



3.3.1.[15]

sā yā babhruḥ piṅgākṣī | sā somakrayaṇī syādyadi babhrum piṅgākṣīṃ na
vindedaruṇā syādyadyaruṇāṃ na vindedrohiṇī vārtraghnī syādrohiṇyai hatveva
śyetākṣyā āśāṃ neyāt



3.3.1.[16]

sā syādapravītā | vāgvā eṣā nidāneta yatsomakrayaṇyayātayāmnī vā iyaṃ
vāgayātayāmnyapravītā tasmādapravītā syātsā
syādavaṇḍākūṭākāṇākarṇālakṣitāsaptaśaphā sā hyekarūpaikarūpā hīyaṃ vāk


3.3.2.


3.3.2.[1]

padaṃ samupya pāṇī avanenikte | tadyatpāṇī avanenikte vajro vā ājyaṃ retaḥ somo
nedvajreṇājyena retaḥ somaṃ hinasānīti tasmātpāṇī avanenikte



3.3.2.[2]

athāsyāṃ hiraṇyam badhnīte | dvayaṃ vā idaṃ na tṛtīyamasti satyaṃ caivānṛtaṃ ca
satyamava devā anṛtam manuṣyā agniretasaṃ vai hiraṇyaṃ satyenāṃśūnupaspṛśāni
satyena somam parāhaṇānīti tasmādvā asyāṃ hiraṇyam badhnīte



3.3.2.[3]

atha sampreṣyati | somopanahanamāhara somaparyāṇahanamāharoṣṇīṣamāhareti sa
yadeva śobhanaṃ tatsomopanahanaṃ syādvāso hyasyaitadbhavati śobhanaṃ hyetasya
vāsaḥ sa yo hainaṃ śobhanenopacarati śobhate hātha ya āha yadeva kiṃ ceti yaddhaiva
kiṃ ca bhavati tasmādyadeva śobhanaṃ tatsomopanahanaṃ syādyadeva kiṃ ca
somaparyāṇahanam



3.3.2.[4]

yadyuṣṇīṣaṃ vindet | uṣṇīṣaḥ syādyadyuṣṇīṣaṃ na vindetsomaparyāṇahanasyaiva
dvyaṅgulaṃ vā tryaṅgulaṃ vāvakṛnteduṣṇīṣabhājanamadhvaryurvā yajamāno vā
somopanahamādatte ya eva kaśca somaparyāṇahanam



3.3.2.[5]

athāgreṇa rājānaṃ vicinvanti | tadudakumbha upanihito bhavati tadbrāhmaṇa upāste
tadabhyāyanti prāñcaḥ



3.3.2.[6]

tadāyatsu vācayati | eṣa te gāyatro bhāga iti me somāya brūtādeṣa te traiṣṭubho
bhāga iti me somāya brūtādeṣa te jāgato bhāga iti me somāya brūtāccandonāmānāṃ
sāmrājyaṃ gaceti me somāya brūtādityekaṃ vā eṣa krīyamāṇo 'bhikrīyate
candasāmeva rājyāya candasāṃ sāmrājyāya ghnanti vā enametadyadabhiṣuṇvanti
tametadāha candasāmeva tvā rājyāya krīṇāmi candasāṃ sāmrājyāya na
badhāyatyathetya prāṅgupaviśati



3.3.2.[7]

so 'bhimṛśati | āsmāko 'sīti sva iva hyasyaitadbhavati yadāgatastasmādāhāsmāko 'sīti
śukraste grahya iti śukraṃ hyasmādgrahaṃ grahīṣyanbhavati vicitastvā vicinvantviti
sarvatvāyaitadāha



3.3.2.[8]

atra haike | tṛṇaṃ vā kāṣṭhaṃ vāvittvāpāsyanti tadu tathā na kuryātkṣatraṃ vai somo
viḍanyā oṣadhayo 'nnaṃ vai kṣatriyasya viṭ sa yathā grasitamanuhāyācidya
parāsyedevaṃ tattasmādabhyeva mṛśedvicitastvā vicinvantviti tadya evāsya vicetārasta
enaṃ vicinvanti



3.3.2.[9]

atha vāsaḥ | dviguṇaṃ vā caturguṇaṃ vā prāgdaśaṃ vodagdaśaṃ vopastṛṇāti tadrājānam
mimīte sa yadrājānam mimīte tasmānmātrā manuṣyeṣu mātro yo cāpyanyā mātrā



3.3.2.[10]

sāvitryā mimīte | savitā vai devānām prasavitā tatho hāsmā eṣa savitṛprasūta eva
krayāya bhavati



3.3.2.[11]

aticandasā mimīte | eṣā vai sarvāṇi candāṃsi yadaticandāstathā hāsyaiṣa sarvaireva
candobhirmito bhavati tasmādaticandasā mimīte



3.3.2.[12]

sa mimīte | abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratumarcāmi satyasavaṃ
ratnadhāmabhi priyam matiṃ kavim


3.3.2.[13]

ūrdhvā yasyāmatirbhā adidyutatsavīmani hiraṇyapāṇiramimīta sukratuḥ kṛpā svariti



3.3.2.[14]

etayā sarvābhiḥ | etayā catasṛbhiretayā tisṛbhiretayā
dvābhyāmetayaikayaitayaivaikayaitayā tisṛbhiretayā catasṛbhiretayā sarvābhiḥ
samasyāñjalinādhyāvapati



3.3.2.[15]

sa vā udācaṃ nyācam mimīte | sa yadudācaṃ nyācam mimīta imā
evaitadaṅgulīrnānājānāḥ karoti tasmādimā nānā jāyante 'tha yatsaha sarvābhirmimīte
saṃśliṣṭā iva haivaimā jāyeraṃstasmādvā udācaṃ nyācam mimīte



3.3.2.[16]

yadvevodācaṃ nyācam mimīte | imā evaitannānāvīryāḥ karoti tasmādimā
nānāvīryāstasmādvā udācaṃ nyācam mimīte



3.3.2.[17]

yadvevodācaṃ nyācam mimīte | virājamevaitadarvācīṃ ca parācīṃ ca yunakti
parācyaha devebhyo yajñaṃ vahatyarvācī manuṣyānavati tasmādvā udācaṃ nyācam
mimīte



3.3.2.[18]

atha yaddaśa kṛtvo mimīte | daśākṣarā vai virāḍvairājaḥ somastasmāddaśa kṛtvo
mimīte



3.3.2.[19]

atha somopanahanasya samutpāryāntān | uṣṇīṣeṇa vigrathnāti prajābhyastveti
prajābhyo hyenaṃ krīṇāti sa yadevedaṃ śiraścāṃsau cāntaropenitamiva
tadevāsyaitatkaroti



3.3.2.[20]

atha madhye 'ṅgulyākāśaṃ karoti | prajāstvānuprāṇantviti tamayatīva vā
enametatsamāyacannaprāṇamiva karoti tasyaitadata eva madhyataḥ prāṇamutsṛjati taṃ
tataḥ prāṇantam prajā anuprāṇanti tasmādāha prajāstvānuprāṇantviti taṃ
somavikrayiṇe prayacatyathātaḥ paṇanasyaiva



3.3.3.


3.3.3.[1]
sa vai rājānam paṇate | sa yadrājānam paṇate tasmādidaṃ sakṛtsarvam paṇyaṃ sa āha
somavikrayinkrayyaste somo rājā3iti krayya ityāha somavikrayī taṃ vai te krīṇānīti
krīṇīhītyāha somavikrayī kalayā te krīṇānīti bhūyo vā ataḥ somo rājārhatītyāha
somavikrayī bhūya evātaḥ somo rājārhati mahāṃstveva gormahimetyadhvaryuḥ



3.3.3.[2]

gorvai pratidhuk | tasyai śṛtaṃ tasyai śarastasyai dadhi tasyai mastu tasyā ātañcanaṃ
tasyai navanītaṃ tasyai ghṛtaṃ tasyā āmikṣā tasyai vājinam



3.3.3.[3]

śaphena te krīṇānīti | bhūyo vā ataḥ somo rājārhatītyāha somavikrayī bhūya evātaḥ
somo rājārhati mahāṃstveva gormahimetyadhvaryuretānyeva daśa
vīryāṇyudākhyāyāha padā te 'rdhena te gavā te krīṇāmīti krītaḥ somo rājetyāha
somavikrayī vayāṃsi prabrūhīti



3.3.3.[4]

sa āha | candra te vastraṃ te cāgā te dhenuste mithunau te gāvau tisraste 'nyā iti sa
yadarvākpaṇante paraḥ sampādayanti tasmādidaṃ sakṛtsarvam paṇyamarvākpaṇante
paraḥ sampādayantyatha yadadhvaryureva gorvīryāṇyudācaṣṭe na somasya
somavikrayī mahito vai somo devo hi somo 'thatadadhvaryurgām mahayati tasyai
paśyanvīryāṇi krīṇāditi tasmādadhvaryureva gorvīryāṇyudācaṣṭe na somasya
somavikrayī



3.3.3.[5]

atha yatpañca kṛtvaḥ paṇate | saṃvatsarasammito vai yajñaḥ pañca vā ṛtavaḥ
saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtvaḥ paṇate



3.3.3.[6]

atha hiraṇye vācayati | śukraṃ tvā śukreṇa krīṇāmīti śukraṃ hyetacukreṇa krīṇāti
yatsomaṃ hiraṇyena candraṃ candreṇeti candraṃ hyetaccandreṇa krīṇāti yatsomaṃ
hiraṇyenāmṛtamamṛtenetyamṛtaṃ hyetadamṛtena krīṇāti yatsomaṃ hiraṇyena



3.3.3.[7]

atha somavikrayiṇamabhiprakampayati | sagme te goriti yajamāne te
gaurityevaitadāha tadyajamānamabhyāhṛtya nyasthatyasme te candrāṇīti sa
ātmanyeva vīryaṃ dhatte śarīrameva somavikrayī harate tattataḥ somavikrayyādatte


3.3.3.[8]

athājāyām pratīcīnamukhyāṃ vācayati | tapasastanūrasīti tapaso ha vā eṣā prajāpateḥ
sambhūtā yadajā tasmādāha tapasastanūrasīti prajāpatervarṇa iti sā yattriḥ
saṃvatsarasya vijāyate tena prajāpatervarṇaḥ parameṇa paśunā krīyasa iti sā yattriḥ
saṃvatsarasya vijāyate tena paramaḥ paśuḥ sahasrapoṣam
puṣeyamityāśiṣamevaitadāśāste bhūmā vai sahasram bhūmānaṃ gacānītyevaitadāha



3.3.3.[9]

sa vā anenaivājām prayacati | anena rājānamādatta ājā ha vai nāmaiṣā yadajaitayā
hyenamantata ājati tāmetatparo 'kṣamajetyācakṣate



3.3.3.[10]

atha rājānamādatte | mitro na ehi sumitradha iti śivo naḥ śānta ehītyevaitadāha taṃ
yajamānasya dakṣiṇa ūrau pratyuhya vāso nidadhātīndrasyorumāviśa
dakṣiṇamityeṣa vā atrendro bhavati yadyajamānastasmādāhendrasyorumāviśa
dakṣiṇamityuśannuśantamiti priyaḥ priyamityevaitadāha syonaḥ syonamiti śivaḥ
śivamityevaitadāha



3.3.3.[11]

atha somakrayaṇānanudiśati | svāna bhrājāṅghare bambhāre hasta suhasta kṛśānavete
vaḥ somakrayaṇāstānrakṣadhvam mā vo dabhanniti dhiṣṇyānāṃ vā ete bhājanenaitāni
vai dhiṣṇyānāṃ nāmāni tānyevaibhya etadanvadikṣata



3.3.3.[12]

athātrāporṇute | garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulveneva
jarāyuṇeva tamatrājījanata tasmādaporṇuta eṣa vā atra garbho bhavati tasmātparivṛto
bhavati parivṛtā iva hi garbho ulbeneva jarāyuṇeva



3.3.3.[13]

atha vācayati | pari māgne duścaritādbādhasvā mā sucarite bhajetyāsīnaṃ vā enameṣa
āgacati sa āgata uttiṣṭhati tanmithyākaroti vratam pramīṇāti tasyo haiṣā
prāyaścittistatho hāsyaitanna mithyākṛtam bhavati na vratam pramīṇāti tasmādāha
pari māgne duścaritādbādhasvā mā sucarite bhajeti



3.3.3.[14]

atha rājānamādāyottiṣṭhati | udāyuṣā svāyuṣodasthāmamṛtāṃ anvityamṛtaṃ vā eṣo
'nuttiṣṭhāta yaḥ somaṃ krītaṃ tasmādāhodāyuṣā svāyuṣodasthāmamṛtāṃ anviti



3.3.3.[15]

atha rājānamādāyārohaṇamabhipraiti | prati panthāmapadmahi svasti gāmanehasam
yena viśvāḥ pari dviṣo vṛṇakti vindate vasviti



3.3.3.[16]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya āsaṇgādbhibhayāṃ cakrusta
etadyajuḥ svastyayanaṃ dadṛśusta etena yajuṣā nāṣṭrā rakṣāṃsyapahatyaitasya
yajuṣo 'bhaye 'nāṣṭre nivāte svasti samāśnuvata tatho evaiṣa etena yajuṣā nāṣṭrā
rakṣāṃsyapahatyaitasya yajuṣo 'bhaye 'nāṣṭre nivāte svasti samaśnute tasmādāha
prati panthāmapadmahi svasti gāmanehasam yena viśvāḥ pari dviṣo vṛṇakti vindate
vasviti



3.3.3.[17]

taṃ vā iti haranti | anasā parivahanti mahayantyevainametattasmācīrṣṇā vījaṃ
harantyanasodāvahanti



3.3.3.[18]

atha yadapāmante krīṇāti | raso vā āpaḥ sarasamevaitatkrīṇātyatha yaddhiraṇyam
bhavati saśukramevaitatkrīṇātyatha yadvāso bhavati satvacasamevaitatkrīṇātyatha
yadajā bhavati satapasamevaitatkrīṇātyatha yaddhenurbhavati
sāśiramevaitatkrīṇātyatha yanmithunau bhavataḥ samithunamevaitatkrīṇāti taṃ vai
daśabhireva krīṇīyānnādaśabhirdaśākṣarā vai virāḍvairājaḥ somastasmāddaśabhireva
krīṇīyānnādaśabhiḥ



3.3.4.


3.3.4.[1]

nīḍe kṛṣṇājinamāstṛṇāti | adityāstvagasīti so 'sāveva
bandhurathainamāsādayatyadityai sada āsīdetīyaṃ vai pṛthivyaditiḥ seyam pratiṣṭhā
tadasyāmevainametatpratiṣṭhāyām pratiṣṭhāpayati tasmādāhādityai sada āsīdeti



3.3.4.[2]

athaivamabhipadya vācayati | astabhnāddyāṃ vṛṣabho antarikṣamiti devā ha vai
yajñaṃ tanvānāste 'surarakṣasebhya āsaṅādbibhayāṃ cakrusta enametajjyāyāṃsameva
badhāccakruryadāhāstabhnāddyāṃ vṛṣabho antarikṣamiti



3.3.4.[3]

amimīta varimāṇam pṛthivyā iti | tadenenemāṃlokānāspṛṇoti tasya hi na hantāsti na
badho yeneme lokā āspṛtāstasmādāhāmimīta varimāṇam pṛthivyā iti



3.3.4.[4]

āsīdadviśvā bhuvanāni samrāḍiti | tadenenedaṃ sarvamāspṛṇoti tasya hi na hantāsti
na badho yenedaṃ sarvamāspṛtaṃ tasmādāhāsīdadviśvā bhuvanāni samrāḍiti



3.3.4.[5]

viśvettāni varuṇasya vratānīti tadasmā idaṃ sarvamanuvartma karoti yadidaṃ kiṃ ca
na kaṃ cana pratyudyāminaṃ tasmādāha viśvettāni varuṇasya vratānīti



3.3.4.[6]

atha somaparyāṇahanena paryāṇahyati | nedenaṃ nāṣṭrā rakṣāṃsi pramṛśāniti garbho
vā eṣa bhavati tira iva vai garbhāstira ivaitatparyāṇaddhaṃ tira iva vai devā
manuṣyebhyastira ivaitadyatparyāṇaddhaṃ tasmādvai paryāṇahyati



3.3.4.[7]

sa paryāṇahyati | vaneṣu vyantarikṣaṃ tatāneti vaneṣu hīdamantarikṣaṃ vitataṃ
vṛkṣāgreṣu vājamarvatsu paya usriyāsviti vīryaṃ vai vājāḥ pumāṃso 'rvantaḥ
puṃsvevaitadvīryaṃ dadhāti paya usriyāsviti payo hīdamusriyāsu hitaṃ hṛtsu kratuṃ
varuṇo vikṣvagnimiti hṛtsu hyayaṃ kraturmanojavaḥ praviṣṭo vikṣvagnimiti vikṣu
hyayam prajāsvagnirdivi sūryamadadhātsomamadrāviti divi hyasau sūryo hitaḥ
somamadrāviti giriṣu hi somastasmādāha divi sūryamadadhātsomamadrāviti



3.3.4.[8]

atha yadi dve kṛṣṇājine bhavataḥ | tayoranyataratpratyānahyati pratīnāhabhājanaṃ
yadyu ekam bhavati kṛṣṇājinagrīvā evāvakṛtya pratyānahyati pratīnāhabhājanaṃ
sūryasya cakṣurārohāgnerakṣṇaḥ kanīnakaṃ yatraitaśebhirīyase bhrājamāno
vipaściteti sūryamevaitatpurastātkaroti sūryaḥ purastānnāṣṭrā
rakṣāṃsyapaghnannetyathābhayenānāṣṭreṇa parivahanti


3.3.4.[9]

uddhate pra ugye phalake bhavataḥ | tadantareṇa tiṣṭhantsubrahmaṇyaḥ prājati
śreyānvā eṣo 'bhyārohādbhavati ko hyetamarhatyabhyāroḍhuṃ tasmādantareṇa
tiṣṭhanprājati



3.3.4.[10]

palāśaśākhayā prājati | yatra vai gāyatrī somamacāpatattadasyā āharantyā
apādastābhyāyatya parṇam praciceda gāyatryai vā somasya vā rājñastatpatitvā parṇo
'bhavattasmātparṇo nāma tadyadevātra somasya nyaktaṃ tadihāpyasaditi
tasmātpalāśaśākhayā prājati



3.3.4.[11]

athānaḍvāhāvājanti | tau yadi kṛṣṇau syātāmanyataro vā kṛṣṇastatra
vidyādvarṣiṣyatyaiṣamaḥ parjanyo vṛṣṭimānbhaviṣyatītyetadu vijñānam



3.3.4.[12]

atha yunakti | usrāvetaṃ dhūrṣāhāvityusrau hi bhavato dhūrṣāhāviti dhūrvāhau hi
bhavato yujyethāmanaśrū iti yujete hyanaśrū ityanārtāviti
tadavīrahaṇāvityapāpakṛtāviti tadbrahmacodanāviti brahmacodanau hi bhavataḥ svasti
yajamānasya gṛhāngacatamiti yathaināvantarā nāṣṭrā rakṣāṃsi na
hiṃsyurevametadāha



3.3.4.[13]

atha paścātparikramya | apālambamabhipadyāha somāya krītāyānubrūhīti somāya
paryuhyamāṇāyeti vāto yatarathā kāmayeta



3.3.4.[14]

atha vācayati | bhadro me 'si pracyavasva bhuvaspata iti bhadro hyasyaiṣa bhavati
tasmānnānyamādriyate 'pyasya rājānaḥ sabhāgā āgacanti pūrvo rājño 'bhivadati
bhadro hi bhavati tasmādāha bhadro me 'sīti pracyavasva bhuvaspata iti bhuvanānāṃ
hyeṣa patirviśvānyabhi dhāmānītyaṅgāni vai viśvāni dhāmānyaṅgānyevaitadabhyāha
mā tvā paripariṇo vidanmā tvā paripanyino vidanmā tvā vṛkā aghāyavo vidanniti
yathainamantarā nāṣṭrā rakṣāṃsi na vindeyurevametadāha



3.3.4.[15]

śyeno bhūtvā parāpateti | vaya evainametadbhūtam prapātayati yadvā ugraṃ
tannāṣṭrā rakṣāṃsi nānvavayantyetadvai vayasāmojiṣṭham baliṣṭhaṃ
yacyenastamevaitadbhūtam prapātayati yadāha śyeno bhūtvā parāpateti



3.3.4.[16]

atha śarīramevānvavahanti | yajamānasya gṛhāngaca tannau saṃskṛtamiti nātra
tirohitamivāsti



3.3.4.[17]

atha subrahmaṇyāmāhvayati | yathā yebhyaḥ pakṣyantsyāttānbrūyādityahe vaḥ
paktāsmītyevamevaitaddevebhyo yajñaṃ nivedayati subrahmaṇyo3ṃ subrahmṇyo3miti
brahma hi devānpracyāvayati triṣkṛtva āha trivṛddhi yajñaḥ



3.3.4.[18]

indrāgaceti | indro vai yajñasya devatā tasmādāhendrāgaceti hariva āgaca
medhātithermeṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāreti tadyānyevāsya
caraṇāni tairevainametatpramumodayiṣati



3.3.4.[19]

kauśika brāhmaṇa gautama bruvāṇeti | śaśvaddhaitadāruṇinādhunopajñātaṃ
yadgautama bruvāṇeti sa yadi kāmayeta brūyādetadyadyu kāmayetāpi nādriyetetyahe
sutyāmiti yāvadahe sutyā bhavati



3.3.4.[20]

devā brahmāṇa āgacateti | taddevāṃśca brāhmaṇāṃścāhaitairhyatrobhayairartho
bhavati yaddevaiśca brāhmaṇaiśca



3.3.4.[21]

atha pratiprasthātā | agreṇa śālāmagnīṣomīyeṇa paśunā pratyupatiṣṭhate 'gnīṣomau
vā etamantarjambha ādadhāte yo dīkṣata āgnāvaiṣṇavaṃ hyado dīkṣaṇīyaṃ
havirbhavati yo vai viṣṇuḥ somaḥ sa havirvā eṣa bhavati yo dīkṣate
tadenamantarjambha ādadhāte tatpaśunātmānaṃ niṣkrīṇīte



3.3.4.[22]

taddhaike | āhavanīyādulmukamāharantyayamagnirayaṃ somastābhyāṃ saha
sadbhyāṃ niṣkreṣyāmaha iti vadantastadu tathā na kuryādyatra vā etau kva ca
tatsahaiva



3.3.4.[23]

sa vai dvirūpo bhavati | dvidevatyo hi bhavati devatayorasamade kṛṣṇasāraṅga
syādityāhuretaddhyenayo rūpatamamiveti yadi kṛṣṇasāraṅgaṃ na vindedatho api
lohitasāraṅga syāt



3.3.4.[24]

tasminvācayati | namo mitrasya varuṇasya cakṣase maho devāya tadṛtaṃ saparyata
dūre dṛśe devajātāya ketave divasputrāya sūryāya śaṃsateti nama evāsmā etatkaroti
mitradheyamevainenaitatkurute



3.3.4.[25]

athādhvaryurārohaṇaṃ vimuñcati |
varuṇasyottambhanamasītyupastambhanenopastabhnāti varuṇasya skambhasarjanī
stha iti śamye udvṛhati sa yadāha varuṇasya skambhasarjanī stha iti varuṇyo hyeṣa
etarhi bhavati yatsomaḥ krītaḥ



3.3.4.[26]

atha catvāro rājāsandīmādadate | dvau vā asmai mānuṣāya rājña ādadāte athaitāṃ
catvāro yo 'sya sakṛtsarvasyeṣṭe



3.3.4.[27]

audumbarī bhavati | annaṃ vā ūrgudumbara ūrjo 'nnādyasyāvaruddhyai
tasmādaudumbarī bhavati



3.3.4.[28]

nābhidaghnā bhavati | atra vā annam pratitiṣṭhanyannaṃ somastasmānnābhidaghnā
bhavatyatro eva retasa āśayo retaḥ somastasmādatradaghnā bhavati



3.3.4.[29]

tāmabhimṛśati | varuṇasya ṛtasadanyasītyatha kṛṣṇājinamāstṛṇāti varuṇasya
ṛtasadanamasītyathainamāsādayati varuṇasya ṛtasadanamāsīdeti sa yadāha varuṇasya
ṛtasadanamāsīdeti varuṇyo hyeṣa etarhi bhavati



3.3.4.[30]

athainaṃ śālām prapādayati | sa prapādayanvācayati yā te dhāmāni haviṣā yajanti tā
te viśvā paribhūrastu yajñam | gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma
duryāniti gṛhā vai duryā gṛhānnaḥ śivaḥ śānto 'pāpakṛtpracaretyevaitadāha



3.3.4.[31]
atra haike | udapātramupaninayanti yathā rājña āgatāyodakamāharedevametaditi
vadantastadu tathā na kuryānmānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai
tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānnopaninayet



3.4.1.


3.4.1.[1]

śiro vai yajñasyātithyaṃ bāhū prāyaṇīyodayanīyau | abhito vai śiro bāhū
bhavatastasmādabhita ātithyamete haviṣī bhavataḥ prāyaṇīyaścodayanīyaśca



3.4.1.[2]

atha yasmādātithyaṃ nāma | atithirvā eṣa etasyāgacati yatsomaḥ krītastasmā
etadyathā rājñe vā brāhmaṇāya vā mahokṣaṃ vā mahājaṃ vā pacettadaha mānuṣaṃ
havirdevānāmevamasmā etadātithyaṃ karoti



3.4.1.[3]

tadāhuḥ | pūrvo 'tītya gṛhṇīyāditi yatra vā arhantamāgataṃ nāpacāyanti krudhyati vai
sa tatra tathā hāpacito bhavati



3.4.1.[4]

tadvā anyatara eva vimuktaḥ syāt | anyataro 'vimukto 'tha gṛhṇīyātsa yadanyataro
vimuktastenāgato yadvanyataro 'vimuktastenāpacitaḥ



3.4.1.[5]

tadu tathā na kuryāt vimucyaiva prapādya gṛhṇīyādyathā vai devānāṃ caraṇaṃ tadvā
anu manuṣyāṇāṃ tasmānmānuṣe yāvanna vimuñcate naivāsmai tāvadudakaṃ haranti
nāpacitiṃ kurvantyanāgato hi sa tāvadbhavatyatha yadaiva vimuñcate 'thāsmā udakaṃ
harantyathāpacitiṃ kurvanti tarhi hi sa āgato bhavati tasmādvimucyaiva prapādya
gṛhṇīyāt



3.4.1.[6]

sa vai saṃtvaramāṇa iva gṛhṇīyāt | tathā hāpacito bhavati tatpatnyanvārabhate
paryuhyamāṇaṃ vai yajamāno 'nvārabhate 'thātra patnyubhayata
evaitanmithunenānvārabhete yatra vā arhannāgacati sarvagṛhyā iva vai tatra ceṣṭanti
tathā hāpacito bhavati



3.4.1.[7]

sa vā anyenaiva tato yajuṣā gṛhṇīyāt | yeno cānyāni havīṃṣyekaṃ vā eṣa bhāgaṃ
krīyamāṇo 'bhikrīyate candasāmeva rājyāya candasāṃ sāmrājyāya tasya
candāṃsyabhitaḥ sācayāni yathā rājño 'rājāno rājakṛtaḥ sūtagrāmaṇya evamasya
candāṃsyabhitaḥ sācayāni



3.4.1.[8]

na vai tadavakalpate | yaccandobhya iti kevalaṃ gṛhṇīyādyatra vā arhate pacanti
tadabhitaḥ sācayo 'nvābhaktā bhavantyarājāno rājakṛtaḥ
sūtagrāmaṇyastasmādyatraivaitasyai gṛhṇīyāttadeva candāṃsyanvābhajet



3.4.1.[9]

sa gṛhṇāti | agnestanūrasi viṣṇave tvetyagnirvai gāyatrī tadgāyatrīmanvābhajati



3.4.1.[10]

somasya tanūrasi viṣṇave tveti | kṣatraṃ vai somaḥ kṣatraṃ
triṣṭuptattriṣṭubhamanvābhajati



3.4.1.[11]

atitherātithyamasi viṣṇave tveti | so 'syoddhāro yathā śreṣṭhasyoddhāra evamasyaiṣa
ṛte candobhyaḥ



3.4.1.[12]

śyenāya tvā somabhṛte viṣṇave tveti | tadgāyatrīmanvābhajati sā yadgāyatrī śyeno
bhūtvā divaḥ somamāharattena sā śyenaḥ somabhṛttenaivaināmetadvīryeṇa
dvitīyamanvābhajati



3.4.1.[13]

agnaye tvā rāyaspoṣade viṣṇave tveti | paśavo vai rāyaspoṣaḥ paśavo jagatī
tajjagatīmanvābhajati



3.4.1.[14]

atha yatpañca kṛtvo gṛhṇāti | saṃvatsarasammito vai yajñaḥ pañca vā ṛtavaḥ
saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtvo gṛhṇātyatha yadviṣṇave tvā
viṣnave tveti gṛhṇāti viṣṇave hi gṛhṇāti yo yajñāya gṛhṇāti



3.4.1.[15]

navakapālaḥ puroḍāśo bhavati | śiro vai yajñasyātithyaṃ navākṣarā vai gāyatryaṣṭau
tāni yānyanvāha praṇavo navamaḥ pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa
yajñasya tasmānnavakapālaḥ puroḍāśo bhavati



3.4.1.[16]

kārṣmaryamayāḥ paridhayaḥ | devā ha vā etaṃ vanaspatiṣu rākṣoghnaṃ
dadṛśuryatkārṣmaryaṃ śiro vai yajñasyātithyaṃ neciro yajñasya nāṣṭrā rakṣāṃsi
hinasanniti tasmātkārṣmaryamayāḥ paridhayo bhavanti



3.4.1.[17]

āśvavālaḥ prastaraḥ | yajño ha devebhyo 'pacakrāma so 'śvo bhūtvā parāṅāvavarta
tasya devā anuhāya vālānabhipedustānālulupustānālupya sārdhaṃ saṃnyāsustata etā
oṣadhayaḥ samabhavanyadaśvavālāḥ śiro vai yajñasyātithyaṃ jaghanārdho vālā
ubhayata evaitadyajñam parigṛhṇāti yadāśvavālāḥ prastaro bhavati



3.4.1.[18]

aikṣavyau vidhṛtī | nedbarhiśca prastaraśca saṃlubhyāta ityathotpūyājyaṃ sarvāṇyeva
caturgṛhītānyājyāni gṛhṇāti na hyatrānuyājā bhavanti



3.4.1.[19]

āsādya havīṃṣyagnim manthati | śiro vai yajñasyātithyaṃ janayanti vā
enametadyanmanthanti śīrṣato vā agre jāyamāno jāyate śīrṣata evaitadagre yajñaṃ
janayatyagnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvati śiro vai
yajñasyātithyaṃ śīrṣata evaitadyajñaṃ sarvābhirdevatābhiḥ samardhayati
tasmādagnim manthati



3.4.1.[20]

so 'dhimanthanaṃ śakalamādatte | agnerjanitramasītyatra hyagnirjāyate
tasmādāhāgnerjanitramasīti 3.4.1.[21]atha darbhataruṇake nidadhāti | vṛṣaṇau stha iti
tadyāvevemau striyai sākaṃjāvetāvevaitau



3.4.1.[22]

athādharāraṇiṃ nidadhāti | urvaśyasītyathottarāraṇyājyavilāpanīmupaspṛśatyāyurasīti
tāmabhinidadhāti purūravā asītyurvaśī vā apsarāḥ purūravāḥ patiratha
yattasmānmithunādajāyata tadāyurevamevaiṣa etasmanmithunādyajñaṃ
janayatyathāhāgnaye mathyamānāyānubrūhīti



3.4.1.[23]

sa manthati | gāyatreṇa tvā candasā manthāmi traiṣṭubhena tvā candasā manthāmi
jāgatena tvā candasā mānthāmīti taṃ vai candobhireva manthati candāṃsi
mathyamānāyānvāha candāṃsyevaitadyajñamanvāyātayati yathāmumādityaṃ raśmayo
jātāyānubrūhītyāha yadā jāyate prahriyamāṇāyetyanupraharan



3.4.1.[24]

so 'nupraharati | bhavataṃ naḥ samanasau sacetasāvarepasau mā yajñaṃ hiṃsiṣṭam
mā yajñapatiṃ jātavedasau śivau bhavatamadya na iti śāntimevābhyāmetadvadati
yathā nānyo 'nyaṃ hiṃsyātām



3.4.1.[25]

atha sruveṇopahatyājyam | agnimabhijuhotyagnāvagniścarati praviṣṭa ṛṣīṇām putro
abhiśastipāvā sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ
sadamaprayucantsvāhetyāhutyai vā etamajījanata
tametayāhutyāpraiṣīttasmādevamabhijuhoti



3.4.1.[26]

tadiḍāntam bhavati | nānuyājānyajanti śiro vai yajñasyātithyam pūrvārdho vai śiraḥ
pūrvārdhamevaitadyajñasyābhisaṃskaroti sa yaddhānuyājānyajedyathā śīrṣataḥ
paryāhṛtya pādau pratidadhyādevaṃ tattasmādiḍāntaṃ bhavati nānuyājānyajanti



3.4.2.


3.4.2.[1]

ātithyena vai devā iṣṭvā | tāntsamadavindatte caturdhā vyadravannanyo 'nyasya śriyā
atiṣṭhamānā agnirvasubhiḥ somo rudrairvaruṇa ādityairindro
marudbhirbṛhaspatirviśvairdevairityu haika āhurete ha tveva te viśve devā ye te
caturdhā vyadravaṃstānvidrutānasurarakṣānyanuvyaveyuḥ



3.4.2.[2]

te 'viduḥ | pāpīyāṃso vai bhavāmo 'surarakṣasāni vai no 'nuvyavāgurdviṣadbhyo vai
radhyāmo hanta saṃjānāmahā ekasya śriyai tiṣṭhāmahā iti ta indrasya śriyā
atiṣṭhanta tasmādāhurindraḥ sarvā devatā indraśreṣṭhā devā iti



3.4.2.[3]

tasmādu ha na svā ṛtīyeran | ya eṣām parastarāmiva bhavati sa enānanuvyavaiti te
priyaṃ dviṣatāṃ kurvanti dviṣadbhyo radhyanti tasmānna 'rtīyerantsa yo haivaṃ
vidvānna 'rtīyate 'priyaṃ dviṣatāṃ karoti na dvipadbhyo radhyati tasmānna 'rtīyeta



3.4.2.[4]

te hocuḥ | hantedaṃ tathā karavāmahai yathā na idamāpradivamevājaryamasaditi



3.4.2.[5]

te devāḥ | juṣṭāstanūḥ priyāṇi dhāmāni sārdhaṃ samavadadire te hocuretena naḥ sa
nānāsadetena viṣvaṅyo na etadatikrāmāditi kasyopadraṣṭuriti tanūnaptureva
śākvarasyeti yo vā ayam eṣa tanūnapācākvaraḥ so 'yam prajānāmupadraṣṭā
praviṣṭastāvimau prāṇodānau



3.4.2.[6]

tasmādāhuḥ | mano devā manuṣyasyājānantīti manasā saṃkalpayati
tatprāṇamapipadyate prāṇo vātaṃ vāto devebhya ācaṣṭe yathā puruṣasya manaḥ



3.4.2.[7]
tasmādetadṛṣiṇābhyanūktam | manasā saṃkalpayati tadvātamapigacati vāto devebhya
ācaṣṭe yathā puruṣa te mana iti



3.4.2.[8]

te devāḥ | juṣṭāstanūḥ priyāṇi dhāmāni sārdhaṃ samavadadire te hocuretena naḥ sa
nānāsadetena viṣvaṅyo na etadatikrāmāditi taddevā apyetarhi nātikrāmanti ke hi
syuryadatikrāmeyuranṛtaṃ hi vadeyurekaṃ ha vai devā vrataṃ caranti satyameva
tasmādeṣāṃ jitamanapajayyaṃ tasmādyaśa evaṃ ha vā asya jitamanapajayyamevaṃ
yaśo bhavati ya evaṃ vidvāntsatyaṃ vadati tadetattānūnaptraṃ nidānena



3.4.2.[9]

te devāḥ | juṣṭāstanūḥ priyāṇi dhāmāni sārdhaṃ samavadadire 'thaita ājyānyeva
gṛhṇānā juṣṭāstanūḥ priyāṇi dhāmāni sārdhaṃ samavadyante tasmādu ha na sarveṇeva
samabhyaveyānnenme juṣṭāstanvaḥ priyāṇi dhāmāni sārdhaṃ samabhyavāyāniti yeno
ha samabhyaveyānnāsmai druhyedidaṃ hyāhurna satānunaptriṇe drogdhavyamiti



3.4.2.[10]

athāto gṛhṇātyeva | āpataye tvā paripataye gṛhṇāmīti yo vā ayam pavata eṣa ā ca
patati pari ca patatyetasmā u hi gṛhṇāti tasmādāhāpataye tvā paripataye gṛhṇāmīti



3.4.2.[11]

tanūnaptre śākvarāyeti | yo vā ayam pavata eṣa tanūtaptā śākvara etasmā u hi gṛhṇāti
tasmādāha tanūnaptre śākvarāyeti



3.4.2.[12]

śakvana ojiṣṭhāyeti | eṣa vai śakvaujiṣṭha etasmā u hi gṛhṇāti tasmādāha śakvana
ojiṣṭhāyeti



3.4.2.[13]

athātaḥ samavamṛśantyeva | etaddha devā bhūyaḥ samāmira itthaṃ naḥ so
'muthāsadyo na etadatikrāmāditi tatho evaita etatsamamanta itthaṃ naḥ so
'muthāsadyo na etadatikrāmāditi



3.4.2.[14]
te samavamṛśanti | anādhṛṣṭamasyanādhṛṣyaṃ devānāmoja ityanādhṛṣṭā hi devā
āsannanādhṛṣyāḥ saha santaḥ samānaṃ vadantaḥ samānaṃ dadhrāṇā devānāmoja iti
devānāṃ vai juṣṭāstanvaḥ priyāṇi dhāmānyanabhiśastyabhiśastipā anabhiśastenyamiti
sarvāṃ hi devā abhiśastiṃ tīrṇā añjasā satyamupageṣamiti satyaṃ vadāni
medamatikramiṣamityevaitadāha svite mā dhā iti svite hi taddevā ātmānamadadhat



a yatsatyamavadanyatsatyamakurvastasmādāha svite mā dhā iti



3.4.2.[15]

atha yāstaddevāḥ | juṣṭāstanūḥ priyāṇi dhāmāni sārdhaṃ samavadadire tadindre
saṃnyadadhataiṣa vā indro ya eṣa tapati na ha vā eṣo 'gre tatāpa yathā
haivaidamanyatkṛṣṇamevaṃ haivāsa tenaivaitadvīryeṇa tapati tasmādyadi bahavo
dīkṣerangṛhapataya eva vratamabhyutsicya prayaceyuḥ sa hi teṣāmindrabhājanam
bhavati yadyu dakṣiṇāvatā dīkṣeta yajamānāyaiva vratamabhyutsicya
prayaceyuridaṃ hyāhurindro yajamāna iti



3.4.2.[16]

atha yāstaddevāḥ | juṣṭāstanūḥ priyāṇi dhāmāni sārdhaṃ samavadadire tatsārdhaṃ
saṃjaghne tatsāmābhavattasmādāhuḥ satyaṃ sāma devajaṃ sāmeti



3.4.3.


3.4.3.[1]

ātithyena vai devā iṣṭvā | tāntsamadavindatte tānūnaptraiḥ samaśāmyaṃsta etasya
prāyaścittimaicanyadanyo 'nyam pāpamavadannāha
purāvabhṛthātpunardīkṣāmavākalpayaṃsta etāmavāntarāṃ dīkṣāmapaśyan



3.4.3.[2]

te 'gninaiva tvacaṃ vipalyāṅgayanta | tapo vā agnistapo dīkṣā tadavāntarāṃ
dīkṣāmupāyaṃstadyadavāntarāṃ dīkṣāmupāyaṃstasmādavāntaradīkṣā
saṃtarāmaṅgulīrāñcanta saṃtarām mekhalām paryastāmevaināmetatsatīm paryāsyanta
tatho evaiṣa etadyadataḥ prācīnamavratyaṃ vā karotyavratyam vā vadati
tasyaivaitatprāyaścittiṃ kurute



3.4.3.[3]

so 'gninaiva tvacaṃ vipalyaṅgayate | tapo vā agnistapo dīkṣā tadavāntarāṃ
dīkṣāmupaiti saṃtarāmaṅgulīracate saṃtarām mekhalām paryastāmevaināmetatsatīm
paryasyate prajāmu haiva taddevā upāyan



3.4.3.[4]

te 'gninaiva tvaca vipalyāṅgayanta | agnirvai mithunasya kartā prajanayitā
tatprajāmupāyantsaṃtarāmaṅgulīrāñcanta saṃtarām mekhalāṃ
tatprajāmātmannakurvata tatho evaiṣa etatprajāmevopaiti



3.4.3.[5]

so 'gninaiva tvacaṃ vipalyaṅgayate | agnirvai mithunasya kartā prajanayitā
tatprajāmupaiti saṃtarāmaṅgulīracate saṃtarām mekhalāṃ tatprajāmātmankurute



3.4.3.[6]

devānāmu ha sma dīkṣitānām | yaḥ samiddhāro vā svādhyāyaṃ vā visṛjate taṃ ha
smetarasyaivetaraṃ rūpeṇetarasyetaramasurarakṣasāni jighāṃsanti te ha pāpaṃ
vadanta upasameyuriti vai māṃ tvamacikīrṣīriti mājighāṃsīrityagnirhaiva tathā
nānyamuvādāgniṃ tathā nānyaḥ



3.4.3.[7]

te hocuḥ | apītthaṃ tvāmagne 'vādiṣūriti naivāhamanyaṃ na māmanya iti



3.4.3.[8]

te 'viduḥ | ayaṃ vai no virakṣastamo 'syaiva rūpamasāma tena
rakṣāṃsyatimokṣyāmahe tena svargaṃ lokaṃ samaśnuviṣyāmaha iti te 'gnireva
rūpamabhavaṃstena rakṣāṃsyatyamucyanta tena svargaṃ lokaṃ samāśnuvata tatho
evaiṣa etadagnereva rūpam bhavati tena rakṣāṃsyatimucyate tena svargaṃ lokaṃ
samaśnute sa vai samidhamevābhyādadhadavāntaradīkṣāmupaiti



3.4.3.[9]

sa samidhamabhyādadhāti | agne vratapāstve vratapā ityagnirhi devānāṃ
vratapatistasmādāhāgne vratapāstve vratapā iti yā tava tanūriyaṃ sā mayi yo mama
tanūreṣā sā tvayi saha nau vratapate vratānīti tadagninā tvacaṃ vipalyaṅgayate 'nu
me dīkṣāṃ dīkṣāpatirmanyatāmanu tapastapaspatiriti tadavāntarāṃ dīkṣāmupaiti
saṃtarāmaṅgulīracate saṃtarām mekhalām paryastāmevaitatsatīm paryasyate



3.4.3.[10]
athainamato madantībhirupacaranti | tapo vā agnistapo madantyastasmādenam
madantībhirupacaranti



3.4.3.[11]

atha madantībhirupaspṛśya | rājānamāpyāyayanti tadyanmadantīrupaspṛśya
rājānamāpyāyayanti vajro vā ājyaṃ retaḥ somo nedvajreṇājyena retaḥ somaṃ
hinasāmeti tasmānmadantīrupaspṛśya rājānamāpyāyayanti



3.4.3.[12]

tadāhuḥ | yasmā etadāpyāyanaṃ kriyata ātithyaṃ somāya tamevāgra
āpyāyayeyurathāvāntaradīkṣāmatha tānūnaptrāṇīti tadu tathā na kuryādyajñasya vā
evaṃ karmātra vā enāntsamadavindatte saṃśamameva
pūrvamupāyannathāvāntaradīkṣāmathāpyāyanam



3.4.3.[13]

tadyadāpyāyayanti | devo vai somo divi hi somo vṛtro vai soma āsīttasyaitacarīraṃ
yadgirayo yadaśmānastadeṣośānā nāmauṣadhirjāyata iti ha smāha
śvetaketurauddālakistāmetadāhṛtyābhiṣuṇvanti tāṃ
dīkṣopasadbhistānūnaptrairāpyāyanena somaṃ kurvantīti tatho evaināmeṣa
etaddīkṣopasadbhistānūnaptrairāpyāyanena somaṃ karoti



3.4.3.[14]

madhu sāraghamiti vā āhuḥ | yajño ha vai madhu sāraghamathaita eva saragho
madhukṛto yadṛtvijastadyathā madhu madhukṛta
āpyāyayeyurevamevaitadyajñamāpyāyayanti


3.4.3.[15]

yajñena vai devāḥ | imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam
manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto
nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha
yadenenāyopayaṃstasmādyūpo nāma



3.4.3.[16]

tadvā ṛṣīṇāmanuśrutamāsa | te yajñaṃ samabharanyathāyaṃ yajñaḥ sambhṛta evaṃ vā
eṣa yajñaṃ sambharati yo dīkṣate vāgvai yajñastadyadevātra yajñasya nirdhītaṃ
yadvidugdhaṃ tadevaitatpunarāpyāyayati


3.4.3.[17]

te vai ṣaḍbhūtvāpyāyayanti | ṣaḍvā ṛtava ṛtava evaitadbhūtvāpyāyayanti



3.4.3.[18]

ta āpyāyayanti | aṃśuraṃśuṣṭe deva somāpyāyatāmiti
tadasyāṃśumaṃśumevāpyāyayantīndrāyaikadhanavida itīndro vai yajñasya devatā
tasmādāhendrāyetyekadhanavida iti śataṃśataṃ ha sma vā eṣa devānpratyekaika
evāṃśurekadhanānāpyāyate daśadaśa vā tubhyamindraḥ pyāyatāmā tvamindrāya
pyāyasvetīndro vai yajñasya devatā sā yaiva yajñasya devatā tāmevaitadāpyāyayatyā
tvamindrāya pyāyasveti tadetasminnāpyāyanaṃ dadhātyāpyāyayāsmāntsakhīntsanyā
medhayeti sa yatsanoti tattadāha yatsanyetyatha yadanubrūte tadu tadāha
yanmaghayeti svasti te deva soma satyāmaśīyetyekā vā eteṣāmāśīrbhavatyṛtvijāṃ ca
yajamānasya ca yajñasyodṛcaṃ gacemeti yajñasyodṛcaṃ gacānītyevaitadāha



3.4.3.[19]

atha prastare nihnuvate | uttarataupacāro vai yajño
'thaitaddakṣiṇevānvityāpyāyayantyagnirvai yajñastadyajñam pṛṣṭhataḥ kurvanti
tanmithyākurvanti devebhya āvṛścyante yajño vai prastarastadyajñam punarārabhante
tasyo haiṣā prāyaścittistatho haiṣāmetanna mithyākṛtam bhavati na devebhya
āvṛścyante tasmātprastare nihnuvate



3.4.3.[20]

tadāhuḥ | akte nihnuvīrānanaktā ityanakte haiva nihnuvīrannanupraharaṇaṃ
hyevāktasya



3.4.3.[21]

te nihnuvate | eṣṭā rāyaḥ preṣe bhagāya ṛtamṛtavādibhya iti satyaṃ satyavādibhya
ityaivaitadāha namo dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyāṃ nihnuvate
yayoridaṃ sarvamadhi



3.4.3.[22]

athāha samullupya prastaram | agnīnmadantyāpāiti madantītyagnīdāha
tābhirehītyuparyuparyagnimatiharati sa yannānupraharatyetena hyata ūrdhvānyahāni
pracariṣyanbhavatyatha yaduparyuparyagnimatiharati tadevāsyānuprahṛtabhājanam
bhavati tamagnīdhe prayacati tamagnīnnidadhāti



3.4.4.

3.4.4.[1]

grīvā vai yajñasyopasadaḥ śiraḥ pravargyaḥ | tasmādyadi pravargyavānbhavati
pravargyeṇa pracaryāthopasadbhiḥ pracaranti tadgrīvāḥ pratidadhāti



3.4.4.[2]

tadyāḥ pūrvāhṇe 'nuvākyā bhavanti | tā aparāhṇe yājyā yā yājyāstā
anuvākyāstadvyatiṣajati tasmādimāni grīvāṇām parvāṇi vyatiṣaktānīmānyasthīni



3.4.4.[3]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhire tato 'surā eṣu lokeṣu
puraścakrire 'yasmayīmevāsmiṃloke rajatāmantarikṣe hariṇīṃ divi



3.4.4.[4]

tadvai devā aspṛṇvata | ta etābhirupasadbhirupāsīdaṃstadyadupāsīdaṃstasmādupasado
nāma te puraḥ prābhindannimāṃlokānprājayaṃstasmādāhurupasadā puraṃ jayantīti
yadahopāsate tenemām mānuṣīm puraṃ jayanti



3.4.4.[5]

etābhirvai devā upasadbhiḥ | puraḥ prābhindannimāṃlokānprājayaṃstatho evaiṣa
etannāhaivāsmā asmiṃloke kaścana puraḥ kuruta
imānevaitallokānprabhinattīmāṃlokānprajayati tasmādupasadbhiryajate



3.4.4.[6]

tā vā ājyahaviṣo bhavanti | vajro vā ājyametena vai devā vajreṇājyena puraḥ
prābhindannimāṃlokānprājayaṃstatho evaiṣa etena
vajreṇājyenemāṃlokānprabhinattīmāṃlokānprajayati tasmādājyahaviṣo bhavanti



3.4.4.[7]

sa vā aṣṭau kṛtvo juhvāṃ gṛhṇāti | caturupabhṛtyatho itarathāhuścatureva kṛtvo
juhvāṃ gṛhṇīyādaṣṭau kṛtva upabhṛtīti



3.4.4.[8]
sa vā aṣṭāveva kṛtvo juhvāṃ gṛhṇāti | caturupabhṛti tadvajramabhibhāraṃ karoti tena
vajreṇābhibhāreṇemāṃlokānprabhinattīmāṃlokānprajayati



3.4.4.[9]

agnīṣomau vai devānāṃ sayujau | tābhyāṃ sārdhaṃ gṛhṇāti viṣṇava ekākine
'nyataramevāghāramāghārayati yaṃ sruveṇa pratikrāmati vā
uttaramāghāramāghāryābhijityā abhijayānīti tasmādanyataramevāghāramāghārayati
yaṃ sruveṇa



3.4.4.[10]

athāśrāvya na hotāram pravṛṇīte | sīda hotarityevāhopaviśati hotā hotṛṣadana
upaviśya prasauti prasūto 'dhvaryuḥ srucāvādatte



3.4.4.[11]

sa āhātikrāmannagnaye 'nubrūhīti | āśrāvyāhāgniṃ yajeti vaṣaṭkṛte juhoti



3.4.4.[12]

athāha somāyānubrūhīti | āśrāvyāha somaṃ yajeti vaṣaṭkṛte juhoti



3.4.4.[13]

atha yadupabhṛtyājyam bhavati | tatsamānayamāna āha viṣṇave 'nubrūhītyāśrāvyāha
viṣṇuṃ yajeti vaṣaṭkṛte juhoti



3.4.4.[14]

sa yatsamānatra tiṣṭhanjuhoti | na yathedam pracarantsaṃcaratyabhijityā
abhijayānītyatha yadetā devatā yajati vajramevaitatsaṃskarotyagnimanīkaṃ somaṃ
śalpaṃ viṣṇuṃ kulmalaṃ



3.4.4.[15]

saṃvatsaro hi vajraḥ | agnirvā ahaḥ somo rātriratha yadantareṇa tadviṣṇuretadvai
pariplavamānaṃ saṃvatsaraṃ karoti



3.4.4.[16]

saṃvatsaro vajraḥ | etena vai devāḥ saṃvatsareṇa vajreṇa puraḥ
prābhindannimāṃlokānprājayaṃstatho evaiṣa etena saṃvatsareṇa
vajreṇemāṃlokānprabhinattīmāṃlokānprajayati tasmādetā devatā yajati



3.4.4.[17]

sa vai tisra upasada upeyāt | trayo vā ṛtavaḥ saṃvatsarasya saṃvatsarasyaivaitadrūpaṃ
kriyate saṃvatsaramevaitatsaṃskaroti dvirekayā pracarati dvirekayā



3.4.4.[18]

tāḥ ṣaṭsampadyante | ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsarasyaivaitadrūpaṃ kriyate
saṃvatsaramevaitatsaṃskaroti



3.4.4.[19]

yadyu dvādaśopasada upeyāt | dvādaśa vai māsāḥ saṃvatsarasya
saṃvatsarasyaivaitadrūpaṃ kriyate saṃvatsaramevaitatsaṃskaroti dvirekayā pracarati
dvirekayā



3.4.4.[20]

tāścaturviṃśatiḥ sampadyante | caturviṃśatirvai saṃvatsarasyārdhamāsāḥ
saṃvatsarasyaivaitadrūpaṃ kriyate saṃvatsaramevaitatsaṃskaroti



3.4.4.[21]

sa yatsāyamprātaḥ pracarati | tathā hyeva sampatsampadyate sa yatpūrvāhṇe pracarati
tajjayatyatha yadaparāhṇe pracarati sujitamasadityatha yajjuhotīdaṃ vai puraṃ
yudyanti tāṃ jitvā svāṃ satīṃ prapadyante



3.4.4.[22]

sa yatpracarati tadyudhyatyatha yatsaṃtiṣṭhate tajjayatyathayajjuhoti
svāmevaitatsatīm prapadyate



3.4.4.[23]

sa juhoti | yayā dvirekasyāhnaḥ pracariṣyanbhavati yā te agne 'yaḥśayā
tanūrvarṣiṣṭhā gahvareṣṭhā ugraṃ vaco apāvadhīttveṣaṃ vaco
apāvadhītsvāhetyevaṃrūpā hi sāsīdayasmayī hi sāsīt



3.4.4.[24]

atha juhoti | yayā dvirekasyāhnaḥ pracariṣyanbhavati yā te agne rajaḥśayā
tanūrvarṣiṣṭhā gahvareṣṭhā ugraṃ vaco apāvadhīttveṣaṃ vaco
apāvadhītsvāhetyevaṃrūpā hi sāsīdrajatā hi sāsīt



3.4.4.[25]

atha juhoti | yayādvirekasyāhnaḥ pracariṣyanbhavati yā te agne hariśayā
tanūrvarṣiṣṭhā ugraṃ vaco apāvadhīttveṣaṃ vaco apāvadhītsvāhetyevaṃrūpā hi
sāsīddhariṇī hi sāsīdyadyu dvādaśopasada upeyāccaturahamekayā
pracareccaturahamekayā



3.4.4.[26]

athāto vratopasadāmeva | paraurvīrvā anyā upasadaḥ paro 'hvīranyāḥ sa yāsāmekam
prathamāhaṃ dogdhyatha dvāvatha trīṃstāḥ paraurvīratha yāsāṃ trīnprathamāhaṃ
dogdhyatha dvāvathaikaṃ tāḥ paro 'hvīryā vai paro 'hvīstāḥ paraurvīryāḥ
paraurvīstāḥ paro 'hvīḥ



3.4.4.[27]

tapasā vai lokaṃ jayanti | tadasyaitatparaḥ para eva varīyastapo bhavati paraḥparaḥ
śreyāṃsaṃ lokaṃ jayati vasīyānu haivāsmiṃloke bhavati ya evaṃ vidvānparo
'hvīrupasada upaiti tasmādu paro 'hvīrevopasada upeyādyadyu dvādaśopasada
upeyāttrīṃścaturahaṃ dohayeddvau caturahamekaṃ caturaham



3.5.1.


3.5.1.[1]

tadya eṣa pūrvārdhyo varṣiṣṭha sthūṇārājo bhavati | tasmātprāṅ prakrāmati
trīnvikramāṃstacaṅkuṃ nihanti so 'ntaḥpātaḥ



3.5.1.[2]

tasmānmadhyamācaṅkoḥ | dakṣiṇā pañcadaśa vikramānprakrāmati tacaṅku nihanti sā
dakṣiṇā śroṇiḥ


3.5.1.[3]

tasmānmadhyamācaṅkoḥ udaṅ pañcadaśa vikramānprakrāmati tacaṅku nihanti sottarā
śroṇiḥ



3.5.1.[4]

tasmānmadhyamācaṅkoḥ | prāṅ ṣaṭtriṃśataṃ vikramānprakrāmati tacaṅku nihanti sa
pūrvārdhaḥ



3.5.1.[5]

tasmānmadhyamācaṅkoḥ | dakṣiṇā dvādaśa vikramānprakrāmati tacaṅku nihanti sa
dakṣiṇo 'ṃsaḥ



3.5.1.[6]

tasmānmadhyamācaṅkoḥ | udaṅ dvādaśa vikramānprakrāmati tacaṅku nihanti sa
uttaro 'ṃsa eṣā mātrā vedeḥ



3.5.1.[7]

atha yattriṃśadvikramā paścādbhavati | triṃśadakṣarā vai virāḍvirājā vai devā
asmiṃloke pratyatiṣṭhaṃstatho evaiṣa etadvirājaivāsmiṃloke pratitiṣṭhati



3.5.1.[8]

atho api trayastriṃśatsyuḥ | trayastriṃśadakṣarā vai virāḍvirājaivāsmiṃloke
pratitiṣṭhati



3.5.1.[9]

atha yatṣaṭtriṃśadvikramā prācī bhavati | ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vai
devāḥ svargaṃ lokaṃ samāśnuvata tatho evaiṣa etadbṛhatyaiva svargaṃ lokaṃ
samaśnute so 'sya divyāhavanīyo bhavati



3.5.1.[10]

atha yaccaturviṃśativikramā purastādbhavati | caturviṃśatyakṣarā vai gāyatrī
pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmāccaturviṃśativikramā
purastādbhavatyeṣā mātrā vedeḥ



3.5.1.[11]

atha yatpaścādvarīyasī bhavati | paścādvarīyasī pṛthuśroṇiriti vai yoṣām praśaṃsanti
yadveva paścādvarīyasī bhavati paścādevaitadvarīyaḥ prajananaṃ karoti
tasmātpaścādvarīyasaḥ prajananādimāḥ prajāḥ prajāyante



3.5.1.[12]

nāsikā ha vā eṣā yajñasya yaduttaravediḥ | atha yadenāmuttarāṃ vederupakirati
tasmāduttaravedirnāma



3.5.1.[13]

dvayyo ha vā idamagre prajā āsuḥ | ādityāścaivāṅgirasaśca tato 'ṅgirasaḥ pūrve yajñaṃ
samabharaṃste yajñaṃ sambhṛtyocuragnimimāṃ naḥ śvaḥsutyāmādityebhyaḥ
prabrūhyanena no yajñena yājayateti



3.5.1.[14]

te hādityā ūcuḥ | upajānīta yathāsmānevāṅgiraso yājayānna vayamaṅgirasa iti



3.5.1.[15]

te hocuḥ | na vā anyena yajñādapakramaṇamastyantarāmeva sutyāṃ dhriyāmahā iti te
yajñaṃ saṃjahruste yajñaṃ sambhṛtyocuḥ śvaḥsutyāṃ vai tvamasmabhyamagne
prāvoco 'tha vayamadyasutyāmeva tubhyam prabrūmo 'ṅgirobhyaśca teṣāṃ nastvaṃ
hotāsīti



3.5.1.[16]

te 'nyameva pratiprajighyuḥ | aṅgiraso 'ca te hāpyaṅgiraso 'gnaye 'nvāgatya
cukrudhuriva kathaṃ nu no dūtaścaranna pratyādṛthā iti



3.5.1.[17]

sa hovāca | anindyā vai māvṛṣata so nindyairvṛto nāśakamapakramitumiti tasmādu
hānindyasya vṛto nāpakrāmetta etena sadyaḥkriyāṅgirasa ādityānayājayantsa
sadyaḥkrīḥ


3.5.1.[18]

tebhyo vācaṃ dakṣiṇāmānayan | tāṃ na pratyagṛhṇanhāsyāmahe yadi
pratigrahīṣyāma iti tadu tadyajñasya karma na vyamucyata yaddākṣiṇamāsīt



3.5.1.[19]

athaibhyaḥ sūryaṃ dakṣiṇāmānayan | tam pratyagṛhṇaṃstasmādu ha smāhuraṅgiraso
vayaṃ vā ārtvijīnāḥ smo vayaṃ dakṣiṇīyā api vā asmābhireṣa pratigṛhīto ya eṣa
tapatīti tasmātsadyaḥkriyo 'śvaḥ śveto dakṣiṇā



3.5.1.[20]

tasya rukmaḥ purastādbhavati | tadetasya rūpaṃ kriyate ya eṣa tapati yadyaśvaṃ
śvetaṃ na vindedapi gaureva śvetaḥ syāttasya rukmaḥ purastādbhavati tadetasya rūpaṃ
kriyate ya eṣa tapati



3.5.1.[21]

tebhyo ha vākcukrodha | kena madeṣa śreyānbandhunā kenā yadetam
pratyagrahīṣṭa na māmiti sā haibhyo 'pacakrāma sobhayānantareṇa
devāsurāntsayattāntsiṃhī bhūtvādadānā cacāra tāmupaiva devā amantrayantopāsurā
agnireva devānāṃ dūta āsa saharakṣā ityasurarakṣasamasurāṇām



3.5.1.[22]

sā devānupāvartsyantyuvāca | yadvā upāvarteya kim me tataḥ syāditi pūrvāmeva
tvāgnerāhutiḥ prāpsyatītyatha haiṣā devānuvāca yām mayā kāṃ cāśiṣamāśāsiṣyadhve
sā vaḥ sarvā samardhiṣyata iti saivaṃ devānupāvavarta



3.5.1.[23]

sa yaddhāryamāṇe 'gnau | uttaravediṃ vyāghārayati yadevaināmado devā
abruvanpūrvāṃ tvāgnerāhutiḥ prāpsyatīti tadevaināmetatpūrvāmagnerāhutiḥ prāpnoti
vāgghyeṣā nidānenātha yaduttaravedimupakirati yajñasyaiva sarvatvāya vāgghi yajño
vāgu hyeṣā



3.5.1.[24]

tāṃ vai yugaśamyena vimimīte | yugena yatra haranti śamyayā yato haranti
yugaśamyena vai yogyaṃ yuñjanti sā yadevādaḥ siṃhī
bhūtvāśāntevācarattadevaināmetadyajñe yunakti



3.5.1.[25]

tasmānnivṛttadakṣiṇāṃ na pratigṛhṇīyāt | siṃhī hainam bhūtvā kṣiṇoti no
hāmākurvīta siṃhī haivainam bhūtvā kṣiṇoti no hānyasmai dadyādyajñaṃ
tadanyatrātmanaḥ kurvīta tasmādyo 'syāpi pāpa iva samānabandhuḥ syāttasmā enāṃ
dadyātsa yaddadāti tadenaṃ siṃhī bhūtvā na kṣiṇoti yadu samānabandhave dadāti
tadu nānyatrātmanaḥ kuruta eṣo nivṛttadakṣiṇāyai pratiṣṭhā



3.5.1.[26]

atha śamyāṃ ca sphyaṃ cādatte | tadya eṣa pūrvārdhyaḥ uttarārdhyaḥ śaṅkurbhavati
tasmātpratyaṅ prakrāmati trīnvikramāṃstaccātvālam parilikhati sā cātvālasya mātrā
nātra mātrāsti yatraiva svayam manasā manyetāgreṇotkaraṃ taccātvālam parilikhet



3.5.1.[27]

sa vedyantāt | udīcīṃ śamyāṃ nidadhāti sa parilikhati taptāyanī me
'sītīmāmevaitadāhāsyāṃ hitapta eti



3.5.1.[28]

atha purastāt | udīcīṃ śamyāṃ nidadhāti sa parilikhati vittāyanī me
'sītīmāmevaitadāhāsyāṃ hi vividāna eti



3.5.1.[29]

athānuvedyantam | prācīṃ śamyāṃ nidadhāti sa parilikhatyavatānmā
nāthitāditīmāmevaitadāha yatra nāthaitanmāvatāditi



3.5.1.[30]

athottarataḥ | prācīṃ śamyāṃ nidadhāti sa parilikhatyavatānmā
vyathitāditīmāmevaitadāha yatra vyathaitanmāvatāditi



3.5.1.[31]

atha harati | yatra harati tadagnīdupasīdati sa vā agnīnāmeva nāmāni gṛhṇanharati
yānvā amūndevā agre 'gnīnhotrāya prāvṛṇata te prādhanvaṃsta imā eva
pṛthivīrupāsarpannimāmahaiva dve asyāḥ pare tenaivaitānnidānena harati


3.5.1.[32]

sa praharati videdagnirnabho nāmāgne aṅgira āyunā nāmnehīti sa
yatprādhanvaṃstadāyurdadhāti tatsamīrayati yo syām pṛthivyāmasīti yo 'syām
pṛthivyāmasīti hṛtvā nidadhāti yatte 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadha iti
yatte 'nādhṛṣṭaṃ rakṣobhirnāma yajñiyaṃ tena tvādadha ityevaitadāhānu tvā
devavītaya iti caturthaṃ harati devebhyastvā juṣṭāṃ harāmītyevaitadāha tāṃ vai
catuḥsrakteścātvālāddhrati catasro vai diśaḥ sarvābhya evaināmetaddigbhyo harati



3.5.1.[33]

athānuvyūhati | siṃhyasi sapatnasāhī devebhyaḥ kalpasveti sā yadevādaḥ siṃhī
bhūtvāśāntevācarattadevaināmetadāha siṃhyasīti sapatnasāhīti tvayā vayaṃ
sapatnānpāpīyasaḥ kriyāsmetyevaitadāha devebhyaḥ kalpasveti yoṣā vā
uttaravedistāmevaitaddevebhyaḥ kalpayati



3.5.1.[34]

tāṃ vai yugamātrīṃ vā sarvataḥ karoti | yajamānasya vā daśadaśa padāni daśākṣarā
vai virāḍvāgvai virāḍvāgyajño madhye nābhikāmiva karoti samānatrāsīno
vyāghārayāṇīti



3.5.1.[35]

tāmadbhirabhyukṣati | sā yadevādaḥ siṃhī bhūtvāśāntevācaracāntirāpastāmadbhiḥ
śamayati yoṣā vā uttaravedistāmevaitaddevebhyo hinvati tasmādadbhirabhyukṣati



3.5.1.[36]

so 'bhyukṣati | siṃhyasi sapatnasāhī devebhyaḥ śundhasvetyatha
sikatābhiranuvikiratyalaṃkāro nveva sikatā bhrājanta iva hi sikatā agnervā
etadvaiśvānarasya bhasma yatsikatā agniṃ vā asyāmādhāsyanbhavati tatho
haināmagnirna hinasti tasmātsikatābhiranuvikirati so 'nuvikirati siṃhyasi sapatnasāhī
devebhyaḥ śumbhasvetyathaināṃ cādayati sā cannaitāṃ rātriṃ vasati



3.5.2.


3.5.2.[1]

idhyamabhyādadhati | upayamanīrupakalpayantyājyamadhiśrayati sruvaṃ ca srucaṃ
sammārṣṭyathotpūyājyam pañcagṛhītaṃ gṛhṇīte yadā pradīpta idhmo bhavati


3.5.2.[2]

athodyacantīdhmam | upayacantyupayamanīrathāhāgnaye
prahriyamāṇāyānubrūhyekasphyayānūdehītyanūdaiti
pratiprasthātaikasphyayaitasmānmadhyamācaṅkorya eṣa vederjaghanārdhe bhavati
tadyadevātrāntaḥpātena gārhapatyasya vedervyavacinnam bhavati
tadevaitadanusaṃtanoti



3.5.2.[3]

taddhaike | ottaravederanūdāyanti tadu tathā na
kuryādaivaitasmānmadhyamācaṅkoranūdeyātta āyantyāgacantyuttaravedim



3.5.2.[4]

prokṣaṇīradhvaryurādatte | sa purastādevāgre prokṣatyudaṅ
tiṣṭhannindraghoṣastvā vasubhiḥ purastātpātvitīndraghoṣastvā vasubhiḥ
purastādgopāyatvityevaitadāha



3.5.2.[5]

atha paścātprokṣati | pracetāstvā rudraiḥ paścātpātviti pracetāstvā rudraiḥ
paścādgopāyatvityevaitadāha



3.5.2.[6]

atha dakṣiṇataḥ prokṣati | manojavāstvā pitṛbhirdakṣiṇataḥ pātviti manojavāstvā
pitṛbhirdakṣiṇato gopāyatvityevaitadāha



3.5.2.[7]

athottarataḥ prokṣati | viśvakarmā tvādityairuttarataḥ pātviti viśvakarmā
tvādityairuttarato gopāyatvityevaitadāha



3.5.2.[8]

atha yāḥ prokṣaṇyaḥ pariśiṣyante | tadye ete pūrve sraktī tayoryā dakṣiṇā tā
nyantena bahirvedi ninayatīdamahaṃ taptaṃ vārbahirdhā yajñānniḥsṛjāmīti sā
yadevādaḥ siṃhī bhūtvāśāntevācarattāmevāsyā etacucaṃ bahirdhā yajñānniḥsṛjati yadi
nābhicaredyadyu abhicaredādiśedidamahaṃ taptaṃ vāramumabhi niḥsṛjāmīti tametayā
śucā vidhyati sa śocannevāmuṃ lokameti


3.5.2.[9]

sa yaddhāryamāṇe 'gnau | uttaravediṃ vyāghārayati yadevaināmado devā
abruvanpūrvāṃ tvāgnerāhutiḥ prāpsyatīti tadevaināmetatpūrvāmagnerāhutiḥ prāpnoti
yadveṣā devānabravīdyāṃ mayā kāṃ cāśiṣamāśāsiṣyadhve sā vaḥ sarvā
samardhiṣyata iti tāmenayātrartvijo yajamānāyāśiṣamāśāsate sāsmai sarvā
samṛdhyate



3.5.2.[10]

tadvā etadekaṃ kurvandvayaṃ karoti | yaduttaravediṃ vyāghārayatyatha yaiṣām
madhye nābhikeva bhavati tasyai ye pūrve sraktī tayoryā dakṣiṇā



3.5.2.[11]

tasyāmāghārayati | siṃhyasi svāhetyathāparayoruttarasyāṃ siṃhyasyādityavaniḥ
svāhetyathāparayordakṣiṇasyāṃ siṃhyasi brahmavaniḥ kṣatravaniḥ svāheti bahvī vai
yajuḥṣvāśīstadbrahma ca kṣatraṃ cāśāsta ubhe vīrye



3.5.2.[12]

atha pūrvayoruttarasyāṃ | siṃhyasi suprajāvanī rāyaspoṣavaniḥ svāheti tatprajāmāśāste
yadāha suprajāvaniriti rāyaspoṣavaniriti bhūmā vai rāyaspoṣastadbhūmānamāśāste



3.5.2.[13]

atha madhya āghārayati | siṃhyasyāvaha devānyajamānāya svāheti
taddevānyajamānāyāvāhayatyatha srucamudyacati bhūtebhyastveti prajā vai bhūtāni
prajābhyastvetyevaitadāha



3.5.2.[14]

atha paridhīnparidadhāti | dhruvo 'si pṛthivīṃ dṛṃheti madhyamaṃ
dhruvakṣidasyantarikṣaṃ dṛṃheti dakṣiṇamacyutakṣidasi divaṃ
dṛṃhetyuttaramagneḥ purīṣamasīti sambhārānupanivapati tadyatsambhārā
bhavantyagnereva sarvatvāya



3.5.2.[15]

śarīraṃ haivāsya pītudāru | tadyatpraitudāravāḥ paridhayo bhavanti
śarīreṇaivainametatsamardhayati kṛtsnaṃ karoti


3.5.2.[16]

māṃsaṃ haivāsya gulgulu | tadyadgulgulu bhavati māṃsenaivainametatsamardhayati
kṛtsnaṃ karoti



3.5.2.[17]

gandho haivāsya sugandhitejanam | tadyatsugandhitejanam bhavati
gandhenaivainametatsamardhayati kṛtsnaṃ karoti



3.5.2.[18]

atha yadvṛṣṇe stukā bhavati | vṛṣṇerha vai viṣāṇe antareṇāgnirekāṃ rātrimuvāsa
tadyadevātrāgnernyaktaṃ tadihāpyasaditi tasmādvṛṣṇe stukā bhavati tasmādyā śīrṣṇo
nediṣṭhaṃ syāttāmācidyāharedyadyu tāṃ na vindedapi yāmeva kāṃ
cāharettadyatparidhayo bhavanti guptyā eva dūra iva hyenamuttare paridhaya
āgacanti


3.5.3.


3.5.3.[1]

puruṣo vai yajñaḥ | puruṣastena yajño yadenam puruṣastanuta eṣa vai tāyamāno
yāvāneva puruṣastāvānvidhīyate tasmātpuruṣo yajñaḥ



3.5.3.[2]

śira evāsya havirdhānam | vaiṣṇavaṃ devatayātha yadasmintsomo bhavati havirvai
devānāṃ somastasmāddhavirdhānaṃ nāma



3.5.3.[3]

mukhamevāsyāhavanīyaḥ | sa yadāhavanīye juhoti yathā mukha āsiñcedevaṃ tat



3.5.3.[4]

stupa evāsya yūpaḥ | bāhū evāsyāgnīdhrīyaśca mārjālīyaśca



3.5.3.[5]
udaramevāsya sadaḥ | tasmātsadasi bhakṣayanti yaddhīdaṃ kiṃ cāśnantyudara
evedaṃ sarvaṃ pratitiṣṭhatyatha yadasminviśve devā asīdaṃstasmātsado nāma ta u
evāsminnete brāhmaṇā viśvagotrāḥ sīdanti



3.5.3.[6]

atha yāvetau jaghanenāgnī | pādāvevāsyaitāveṣa vai tāyamāno yāvāneva
puruṣastāvānvidhīyate tasmātpuruṣo yajñaḥ



3.5.3.[7]

ubhayatodvāraṃ havirdhānam bhavati | ubhayatodvāraṃ sadastasmādayam puruṣa
āntaṃ saṃtṛṇaḥ praṇikte havirdhāne upatiṣṭhate



3.5.3.[8]

te samavavartayanti | dakṣiṇenaiva dakṣiṇamuttareṇottaraṃ yadvarṣīyastaddakṣiṇaṃ
syāt



3.5.3.[9]

tayoḥ samavavṛttayoḥ | cadiradhinidadhati yadi cadirna vindeyuścadiḥsammitām
bhittim pratyānahyanti rarāṭyām pariśrayantyucrāyībhyāṃ cadiḥ paścādadhinidadhati
cadiḥsammitāṃ vā bhittim



3.5.3.[10]

atha punaḥ prapadya | caturgṛhītamājyaṃ gṛhītvā sāvitram prasavāya juhoti savitā vai
devānām prasavitā savitṛprasūtāya yajñaṃ tanavāmahā iti tasmātsāvitraṃ juhoti



3.5.3.[11]

sa juhoti | yuñjate mana uta yuñjate dhiya iti manasā ca vai vācā ca yajñaṃ tanvate sa
yadāha yuñjate mana iti tanmano yunaktyuta yuñjate dhiya iti tadvācaṃ yunakti
dhiyādhiyā hyetayā manuṣyā jujyūṣantyanūkteneva prakāmodyeneva gāthābhiriva
tābhyāṃ yuktābhyāṃ yajñaṃ tanvate



3.5.3.[12]

viprā viprasya bṛhato vipaścita iti | ye vai brāhmaṇāḥ śuśruvāṃso 'nūcānāste
viprāstānevaitadabhyāha bṛhato vipaścita iti yajño vai
bṛhanvipaścidyajñamevaitadabhyāha vi hotrā dadhe vayunāvideka iditi vi hi hotrā
dadhate yajñaṃ tanvānā mahī devasya savituḥ pariṣṭutiḥ svāheti tatsāvitram
prasavāya juhoti



3.5.3.[13]

athāparaṃ caturgṛhītamājyaṃ gṛhītvā | upaniṣkrāmati dakṣiṇayā dvārā patnīṃ
niṣkrāmayanti sa dakṣiṇasya havirdhānasya dakṣiṇāyāṃ vartanyāṃ hiraṇyaṃ nidhāya
juhotīdaṃ viṣṇurvicakrame tredhā nidadhe padam samūḍhamasya pāṃsure svāheti
saṃsravam patnyai pāṇāvānayati sākṣasya saṃtāpamupānakti devaśrutau
deveṣvāghoṣatamiti prayacati pratiprasthātre srucaṃ cājyavilāpanīṃ ca paryāṇayanti
patnīmubhau jaghanenāgnī



3.5.3.[14]

caturgṛhītamājyaṃ gṛhītvā | pratiprasthātottarasya havirdhānasya dakṣiṇāyāṃ
vartanyāṃ hiraṇyaṃ nidhāya juhotīrāvatī dhenumatī hi bhūtaṃ sūyavasinī manave
daśasyā vyaskabhnā rodasī viṣṇavete dādhartha pṛthivīmabhito mayūkhaiḥ svāheti
saṃsruvam patnyai pāṇāvānayati sākṣasya saṃtāpamupānakti devaśrutau
deveṣvāghoṣatamiti tadyadevaṃ juhoti



3.5.3.[15]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya āsaṅgādbibhayāṃ cakrurvajro vā
ājya ta etena vajreṇājyena dakṣiṇato nāṣṭrā rakṣāṃsyavāghnaṃstathaiṣāṃ niyānaṃ
nānvavāyaṃstatho evaiṣa etena vajreṇājyena dakṣiṇato nāṣṭrā rakṣāṃsyavahanti
tathāsya niyānaṃ nānvayanti tadyadvaiṣṇavībhyāmṛgbhyāṃ juhoti vaiṣṇavaṃ hi
havirdhānam



3.5.3.[16]

atha yatpatnyakṣasya saṃtāpamupānakti | prajananamevaitatkriyate yadā vai striyai
ca puṃsaśca saṃtapyate 'tha retaḥ sicyate tattataḥ prajāyate parāgupānakti parāgghyeva
retaḥ sicyate 'thāha havirdhānābhyām pravartyamānābhyāmanubrūhīti



3.5.3.[17]

atha vācayati | prācī pretamadhvaraṃ kalpayantī ityadhvaro vai yajñaḥ prācī pretaṃ
yajñaṃ kalpayantī ityevaitadāhordhvaṃ yajñaṃ nayatam mā
jihvaratamityūrdhvamimaṃ yajñaṃ devalokaṃ nayatamityevaitadāha mā jihvaratamiti
tadetasmā ahvalāmāśāste samudgṛhyeva pravartayeyuryathā notsarjetāmasuryā vā eṣā
vāgyākṣe nedihāsuryā vāgvadāditi yadyutsarjetām



3.5.3.[18]

etadvācayet | svaṃ goṣṭhamāvadataṃ devī durye āyurmā nirvādiṣṭam prajām mā
nirvādiṣṭamiti tasyo haiṣā prāyaścittiḥ



3.5.3.[19]

tadāhuḥ | uttaravedeḥ pratyaṅ prakrāmettrīnvikramāṃstaddhavirdhāne sthāpayetsā
havirdhānayormātreti nātra mātrāsti yatraiva svayam manasā manyeta nāhaiva
satrātyantike no dūre tatsthāpayet



3.5.3.[20]

te abhimantrayate | atra ramethāṃ varṣmanpṛthivyā iti varṣma hyetatpṛthivyai
bhavati divi hyasyāhavanīyo bhavati nabhyasthe karoti taddhi kṣemasya rūpam



3.5.3.[21]

athottareṇa paryetyādhvaryuḥ | dakṣiṇaṃ havirdhānamupastabhnāti viṣṇornu kaṃ
vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi yo askabhāyaduttaraṃ sadhasthaṃ
vicakramāṇastredhorugāyo viṣṇave tveti methīmupanihantītaratastato yadu ca
mānuṣe



3.5.3.[22]

atha pratiprasthātā | uttaraṃ havirdhānamupastabhnāti divo vā viṣṇa uta vā pṛthivyā
maho vā viṣṇa urorantarikṣāta ubhā hi hastā vasunā pṛṇasvā prayaca dakṣiṇādota
savyādviṣṇave tveti methīmupanihantītaratastato yadu ca mānuṣe
tadyadvaiṣṇavairyajurbhirupacaranti vaiṣṇavaṃ hi havirdhānam



3.5.3.[23]

atha madhyamaṃ cadirupaspṛśya vācayati | pra tadviṣṇu stavate vīryeṇa mṛgo na
bhīmaḥ kucaro giriṣṭhāḥ yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni
viśvetīdaṃ haivāsyaitacīrṣakapālaṃ yadidamupariṣṭādadhīva hyetatkṣiyantyanyāni
śīrṣakapālāni tasmādāhādhikṣiyantīti



3.5.3.[24]

atha rarāṭyāmupaspṛśya vācayati | viṣṇo rarāṭamasīti lalāṭaṃ haivāsyaitadathocrāyyā
upaspṛśya vācayati viṣṇoḥ śnaptre stha iti srakve haivāsyaite atha yadidam
paścāccadirbhavatīdaṃ haivāsyaitacīrṣakapālaṃ yadidam paścāt


3.5.3.[25]

atha laspūjanyā spandyayā prasīvyati | viṣṇoḥ syūrasītyatha granthiṃ karoti
viṣṇordhruvo 'sīti nedvyaṃvapadyātā iti tam prakṛte karmanviṣyati tatho
hādhvaryuṃ vā yajamānaṃ vā grāho na vindati tanniṣṭhitamabhimṛśati
vaiṣṇavamasīti vaiṣṇavaṃ hi havirdhānam



3.5.4.


3.5.4.[1]

dvayaṃ vā abhyuparavāḥ khāyante | śiro vai yajñasya havirdhānaṃ tadya ime
śīrṣaścatvāraḥ kūpā imāvaha dvāvimau dvau tānevaitatkaroti tasmāduparavān
khanati



3.5.4.[2]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhire tato 'surā eṣu lokeṣu kṛtyāṃ
valagānnicakhnurutaivaṃ ciddevānabhibhavemeti



3.5.4.[3]

tadvai devā aspṛṇvata | ta etaiḥ kṛtyā valagānudakhananyadā vai
kṛtyāmutkhanantyatha sālasā moghā bhavati tatho evaiṣa etadyadyasmā atra
kaściddviṣanbhrātṛvyaḥ kṛtyāṃ valagānnikhanati tānevaitadutkirati tasmāduparavān
khanati sa dakṣiṇasya havirdhānasyādho 'dhaḥ praugaṃ khanati


3.5.4.[4]

so 'bhrimādatte | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo
hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhuryoṣo vā eṣā
yadabhristasmādāha nāryasīti



3.5.4.[5]

tānprādeśamātraṃ vinā parilikhati | idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā
abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati



3.5.4.[6]

tadyāvetau pūrvau | tayordakṣiṇamevāgre
parilikhedathāparayoruttaramathāparayordakṣiṇamatha pūrvayoruttaram



3.5.4.[7]

atho itarathāhuḥ | aparayorevāgra uttaram parilikhedatha
pūrvayordakṣiṇamathāparayordakṣiṇamatha pūrvayoruttaramityatho api samīca eva
parilikhedetaṃ tvevottamam parilikhedya eṣa pūrvayoruttaro bhavati



3.5.4.[8]

tānyathāparilikhitameva yathāpūrvaṃ khanati | bṛhannasi bṛhadravā
ityupastautyevainānetanmahayatyeva yadāha bṛhannasi bṛhadravā iti bṛhatīmindrāya
vācaṃ vadetīndro vai yajñasya devatā vaiṣṇavaṃ havirdhānaṃ tatsendraṃ karoti
tasmādāha bṛhatīmindrāya vācaṃ vadeti



3.5.4.[9]

rakṣohaṇaṃ valagahanamiti | rakṣasāṃ hyete valagānām badhāya khāyante
vaiṣṇavīmiti vaiṣṇavī hi havirdhāne vāk



3.5.4.[10]

tānyathākhātamevotkirati | idamahaṃ taṃ valagamutkirāmi yam me niṣṭyo
yamamātyo nicakhāneti niṣṭyo vā vā amātyo vā kṛtyāṃ valagannikhanati
tānevaitadutkirati



3.5.4.[11]

idamahaṃ taṃ valagamutkirāmi | yam me samāno yamasamāno nicakhāneti samāno
vā vā asamāno vā kṛtyāṃ valagānnikhanati tānevaitadutkirati



3.5.4.[12]

idamahaṃ taṃ valagamutkirāmi | yam me sabandhuryamasabandhurnicakhāneti
sabandhurvā vā asabandhurvā kṛtyāṃ valagānnikhanati tānevaitadutkirati



3.5.4.[13]

idamahaṃ taṃ valagamutkirāmi | yam me sajāto yamasajāto nicakhāneti sajāto vā vā
asajāto vā kṛtyāṃ valagānnikhanati tānevaitadutkiratyutkṛtyāṃ kirāmītyantata
udvapati tatkṛtyāmutkirati


3.5.4.[14]

tānbāhumātrān khanet | anto vā eṣo 'ntenaivaitatkṛtyām mohayati tānakṣṇayā
saṃtṛndanti yadyakṣṇayā na śaknuyādapi samīcastasmādime prāṇāḥ paraḥ saṃtṛṇāḥ



3.5.4.[15]

tānyathākhātamevāvamarśayati | svarāḍasi sapatnahā satrarāḍasyabhimātihā
janarāḍasi rakṣohā sarvarāḍasyamitrahetyāśīrevaiṣaitasya karmaṇa
āśiṣamevaitadāśāste



3.5.4.[16]

athādhvaryuśca yajamānaśca sammṛśete | pūrvayordakṣiṇe
'dhvaryurbhavatyaparayoruttare yajamānaḥ so 'dhvaryuḥ pṛcati yajamāna kimatreti
bhadramityāha tannau sahetyupāṃśvadhvaryuḥ



3.5.4.[17]

athāparayordakṣiṇe 'dhvaryurbhavati | pūrvayoruttare yajamānaḥ pṛcatyadhvaryo
kimatreti bhadramityāha tanma iti yajamānastadyadevaṃ sammṛśete
prāṇānevaitatsayujaḥ kurutastasmādime prāṇāḥ paraḥ saṃvidre 'tha yatpṛṣṭo
bhadramiti pratyāha kalyāṇamevaitanmānuṣyai vāco vadati tasmātpṛṣṭo bhadramiti
pratyāhātha prokṣatyeko vai prokṣaṇasya bandhurmedhyānevaitatkaroti



3.5.4.[18]

sa prokṣati | rakṣohaṇo vo valagahana iti rakṣohaṇo hyete valagahano hyete
prokṣāmi vaiṣṇavāniti vaiṣṇavā hyete



3.5.4.[19]

atha yāḥ prokṣaṇyaḥ pariśiṣyate | tā avaṭeṣvavanayati tadyā imāḥ prāṇeṣvāpastā
evaitaddadhāti tasmādeṣu prāṇeṣvimā āpaḥ



3.5.4.[20]

so 'vanayati | rakṣohaṇo vo valagahano 'vanayāmi vaiṣṇavānityatha barhīṃṣi
prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti tadyānīmāni prāṇeṣu lomāni
tānyevaitaddadhāti tasmādeṣu prāṇeṣvimāni lomāni


3.5.4.[21]

so 'vastṛṇāti | rakṣohaṇo vo valagahano 'vastṛṇāmi vaiṣṇavānityatha barhīṃṣi
tanūnīvopariṣṭātpracādayati keśā haivāsyaite



3.5.4.[22]

athādhiṣavaṇe phalake upadadhāti | rakṣohaṇau vāṃ valagahanā upadadhāmi
vaiṣṇavī iti hanū haivāsyaite atha paryūhati rakṣohaṇau vāṃ valagahanau paryūhāmi
vaiṣṇavī iti dṛṃhatyevaine etadaśithile karoti



3.5.4.[23]

athādhiṣavaṇam parikṛttam bhavati | sarvarohitaṃ jihvā haivāsyaiṣā
tadyatsarvarohitam bhavati lohinīva hīyaṃ jihvā tannidadhāti vaiṣṇavamasīti
vaiṣṇavaṃ hyetat



3.5.4.[24]

atha grāvṇa upāvaharati | dantā haivāsya grāvāṇastadyadgrāvabhirabhiṣuṇvanti yathā
dadbhiḥ psāyādevaṃ tattānnidadhāti vaiṣṇavā stheti vaiṣṇavā hyeta etadu yajñasya
śiraḥ saṃskṛtam



3.6.1.



3.6.1.[1]

udaramevāsya sadaḥ | tasmātsadasi bhakṣayanti yaddhīdaṃ kiṃ cāśnantyudara
evedaṃ sarvam pratitiṣṭhatyatha yadasminviśve devā asīdaṃstasmātsado nāma ta u
evāsminnete brāhmaṇā viśvagotrāḥ sīdantyaindraṃ devatayā



3.6.1.[2]

tanmadhya audumbarīm minoti | annaṃ vā ūrgudumbara udaramevāsya
sadastanmadhyato 'nnādyaṃ dadhāti tasmānmadhya audumbarīm minoti



3.6.1.[3]

atha ya eṣa madhyamaḥ śaṅkurbhavati | vederjaghanārdhe tasmātprāṅ prakrāmati
ṣaḍvikramāndakṣiṇā saptamamapakrāmati sampadaḥ kāmāya tadavaṭam parilikhati


3.6.1.[4]

so 'bhrimādatte | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo
hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhuryoṣo vā eṣā
yadabhristasmādāha nāryasīti



3.6.1.[5]

athāvaṭam parilikhati | idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā
abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati



3.6.1.[6]

atha khanati | prāñcamutkaramutkirati yajamānena sammāyaudumbarīm
parivāsayati tāmagreṇa prācīṃ nidadhātyetāvanmātrāṇi
barhīṃṣyupariṣṭādadhinidadhāti



3.6.1.[7]

atha yavamatyaḥ prokṣaṇyo bhavanti | āpo ha vā oṣadhīnāṃ rasastasmādoṣadhayaḥ
kevalyaḥ khāditā na dhinvantyoṣadhaya u hāpāṃ rasastasmādāpaḥ pītāḥ kevalyo na
dhinvanti yadaivobhayyaḥ saṃsṛṣṭā bhavantyathaiva dhinvanti tarhi hi sarasā
bhavanti sarasābhiḥ prokṣāṇīti



3.6.1.[8]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhire tato devebhyaḥ sarvā
evauṣadhaya īyuryavā haivaibhyo neyuḥ



3.6.1.[9]

tadvai devā aspṛṇvata | ta etaiḥ sarvāḥ sapatnānāmoṣadhīrayuvata yadayuvata
tasmādyavā nāma



3.6.1.[10]

te hocuḥ | hanta yaḥ sarvāsāmoṣadhīnāṃ rasastaṃ yaveṣu dadhāmeti sa
yaḥsarvāsāmoṣadhīnāṃ rasa āsīttaṃ yaveṣvadadhustasmādyatrānyā oṣadhayo
mlāyanti tadete modamānā vardhanta evaṃ hyeṣu rasamadadhustatho evaiṣa etaiḥ
sarvāḥ sapatnānāmoṣadhīryute tasmādyavamatyaḥ prokṣaṇyo bhavanti


3.6.1.[11]

sa yavānāvapati | yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitamivāstyatha
prokṣatyeko vai prokṣaṇasya bandhurmedhyāmevaitatkaroti



3.6.1.[12]

sa prokṣati | dive tvāntarikṣāya tvā pṛthivyai tvetīmānevaitallokānūrjā rasena
bhājayatyeṣu lokeṣūrjaṃ rasaṃ dadhāti



3.6.1.[13]

atha yāḥ prokṣaṇyaḥ pariśiṣyante | tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā
iti pitṛdevatyo vai kūpaḥ khātastamevaitanmedhyaṃ karoti



3.6.1.[14]

atha barhīṃṣi | prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatya
vā asyā etadbhavati yannikhātaṃ sā yathānikhātauṣadhiṣu mitā
syādevametāsvoṣadhiṣu mitā bhavati



3.6.1.[15]

tāmucrayati | uddivaṃ stabhānāntarikṣam pṛṇa dṛṃhasva
pṛthivyāmitīmānevaitallokānūrjā rasena bhājayatyeṣu lokeṣūrjaṃ rasaṃ dadhāti



3.6.1.[16]

atha minoti | dyutānastvā māruto minotviti yo vā ayam pavata eṣa dyutāno
mārutastadenāmetena minoti mitrāvaruṇau dhruveṇa dharmaṇeti prāṇodānau vai
mitrāvaruṇau tadenām prāṇodānābhyām minoti



3.6.1.[17]

atha paryūhati | brahmavani tvā kṣatravani rāyaspoṣavani paryūhāmīti bahvī vai
yajuḥṣvāśīstadbrahma ca kṣatraṃ cāśāsta ubhe vīrye rāyaspoṣavanīti bhūmā vai
rāyaspoṣastadbhūmānamāśāste



3.6.1.[18]

atha paryṛṣati | brahma dṛṃha kṣatraṃ dṛṃhāyurdṛṃha prajāṃ
dṛṃhetyāśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste samambhūmi paryarṣaṇaṃ
karoti gartasya vā uparibhūmyathaivaṃ devatrā tathā hāgartamidbhavati



3.6.1.[19]

athāpa upaninayati | yatra vā asyai khanantaḥ krūrīkurvantyapaghnanti
śāntirāpastadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādapa upaninayati



3.6.1.[20]

athaivamabhipadya vācayati | dhruvāsi dhruvo 'yaṃ yajamāno 'sminnāyatane prajayā
bhūyāditi paśubhiriti vaivaṃ yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate



3.6.1.[21]

atha sruveṇopahatyājyam | viṣṭapamabhi juhoti ghṛtena dyāvāpṛthivī pūryethāmiti
tadime dyāvāpṛthivī ūrjā rasena bhājayatyanayorūrjaṃ rasaṃ dadhāti te rasavatyā
upajīvanīye imāḥ prajā upajīvanti



3.6.1.[22]

atha cadiradhinidadhāti | indrasya cadirasītyaindraṃ hi sado viśvajanasya cāyeti
viśvagotrā hyasminbrāhmaṇā āsate tadubhayataścadiṣī upadadhātyuttaratastrīṇi
parastrīṇi tāni nava bhavanti trivṛdvai yajño nava vai trivṛttasmānnava bhavanti



3.6.1.[23]

tadudīcīnavaṃśaṃ sado bhavati | prācīnavaṃśaṃ havirdhānametadvai devānāṃ
niṣkevalyaṃ yaddhavirdhānaṃ tasmāttatra nāśnanti na bhakṣayanti niṣkevalyaṃ
hyetaddevānāṃ sa yo ha tatrāśnīyādvā bhakṣayedvā mūrdhā hāsya vipatedathaite
miśre yadāgnīdhraṃ ca sadaśca tasmāttayoraśnanti tasmādbhakṣayanti miśre hyete
udīcī vai manuṣyāṇāṃ diktasmādudīcīnavaṃśaṃ sado bhavati



3.6.1.[24]

pari tvā girvaṇo gira imā bhavantu viśvataḥ | vṛddhāyumanu vṛddhayo juṣṭā
bhavantu juṣṭaya itīndro vai girvā viśo giro viśvevaitatkṣatram paribṛṃhati tadidaṃ
kṣatramubhayato viśā paribṛḍham



3.6.1.[25]
atha laspūjanyā spandyayā prasīvyati | indrasya syūrasītyatha granthiṃ karotīndrasya
dhruvo 'sīti nedvyavapadyātā iti prakṛte karmanviṣyati tatho hādhvaryuṃ vā
yajamānaṃ vā grāho na vindati tanniṣṭhitamabhimṛśatyaindramasītyaindraṃ hi sadaḥ



3.6.1.[26]

atha havirdhānayoḥ | jaghanārdhaṃ samanvīkṣyottareṇāgnīdhram minoti
tasyārdhamantarvedi syādardham bahirvedyatho api bhūyo 'rdhādantarvedi
syātkanīyo bahirvedyatho api sarvamevāntarvedi syāttanniṣṭhitamabhimṛśati
vaiśvadevamasīti dvayenaitadvaiśvadevaṃ yadasminpūrvedyurviśve devā
vasatīvarīṣūpavasanti tena vaiśvadevam



3.6.1.[27]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya āsaṅgādbibhayāṃ
cakrustāndakṣiṇato 'surarakṣasānyāsejustāntsadaso
jigyusteṣāmetāndhiṣṇyānudvāpayāṃ cakrurya ete 'ntaḥsadasam



3.6.1.[28]

sarve ha sma vā ete purā jvalanti | yathāyamāhavanīyo yathā gārhapatyo
yathāgnīdhrīyastadyata enānudavāpayaṃstata evaitanna jvalanti tānāgnīdhramabhi
saṃrurudhustānapyardhamāgnīdhrasya jigyustato viśve devā
amṛtatvamapājayaṃstasmādvaiśvadevam



3.6.1.[29]

tāndevāḥ pratisamaindhata | yathā pratyavasyettasmādenāntsavane savana eva
pratisamindhate tasmādyaḥ samṛddhaḥ sa āgnīdhraṃ kuryādyo vai jñāto 'nūcānaḥ sa
samṛddhastasmādagnīdhe prathamāya dakṣiṇāṃ nayantyato hi viśve devā
amṛtatvamapājayaṃstasmādyaṃ dīkṣitānāmabalyaṃ vindedāgnīdhramenaṃ nayateti
brūyāttadanārtaṃ tannāriṣyatīti tadyadato viśve devā
amṛtatvamapājayaṃstasmādvaiśvadevam



3.6.2.


3.6.2.[1]

vijāmāno haivāsya dhiṣṇyāḥ | ime samaṅkā ye vai samaṅkāste vijāmāna eta u
haivāsyaita ātmanaḥ



3.6.2.[2]
divi vai soma āsīta | atheha devāste devā akāmayantā naḥ somo gacettenāgatena
yajemahīti ta ete māye asṛjanta suparṇīṃ ca kadrūṃ ca vāgeva suparṇīyaṃ
kadrūstābhyāṃ samadaṃ cakruḥ



3.6.2.[3]

te hartīyamāne ūcatuḥ | yatarā nau davīyaḥ parāpaśyādātmānaṃ nau sā jayāditi tatheti
sā ha kadrūruvāca parekṣasveti



3.6.2.[4]

sā ha suparṇyuvāca | asya salilasya pāre 'śvaḥ śveta sthāṇau sevate tamaham paśyāmīti
tameva tvam paśyasīti taṃ hītyatha ha kadrūruvāca tasya vālo nyaṣañji tamamuṃ
vāto dhūnoti tamaham paśyāmīti



3.6.2.[5]

sā yatsuparṇyuvāca | asya salilasya pāra iti vedirvai salilaṃ vedimeva sā taduvācāśvaḥ
śveta sthāṇau sevata ityagnirvā aśvaḥ śveto yūpa sthāṇuratha yatkadrūruvāca tasya vālo
nyaṣañji tamamuṃ vāto dhūnoti tamaham paśyāmīti raśanā haiva sā



3.6.2.[6]

sā ha suparṇyuvāca | ehīdam patāva vedituṃ yatarā nau jayatīti sā ha kadrūruvāca
tvameva pata tvaṃ vai na ākhyāsyasi yatarā nau jayatīti



3.6.2.[7]

sā ha suparṇī papāta | taddha tathaivāsa yathā kadrūruvāca tāmāgatāmabhyuvāda
tvamajaiṣīrahāmiti tvamiti hovācaitadvyākhyānaṃ sauparṇīkādravamiti



3.6.2.[8]

sā ha kadrūruvāca | ātmānaṃ vai tvājaiṣaṃ divyasau somastaṃ devebhya āhara tena
devebhya ātmānaṃ niṣkrīṇīṣveti tatheti sā candāṃsi sasṛje sā gāyatrī divaḥ
somamāharat



3.6.2.[9]

hiraṇmayyorha kuśyorantaravahita āsa | te ha sma kṣurapavī nimeṣaṃ
nimeṣamabhisaṃdhatto dīkṣātapasau haiva te āsatustamete gandharvāḥ somarakṣā
jugupurime dhiṣṇyā imā hotrāḥ



3.6.2.[10]
tayoranyatarāṃ kuśīmāciceda | tāṃ devebhyaḥ pradadau sā dīkṣā tayā devā
adīkṣanta



3.6.2.[11]

atha dvitīyāṃ kuśīmāciceda | tāṃ devebhyaḥ pradadau tattapastayā devāstapa
upāyannupasadastapo hyupasadaḥ



3.6.2.[12]

khadireṇa ha somamācakhāda | tasmātkhadiro yadenenākhidattasmātkhādiro yūpo
bhavati khādira sphyo 'cāvākasya hainaṃ gopanāyāṃ jahāra so 'cāvāko 'hīyata



3.6.2.[13]

tamindrāgnī anusamatanutām | prajānām prajātyai tasmādaindrāgno 'cāvākaḥ



3.6.2.[14]

tasmāddīkṣitā rājānaṃ gopāyanti | nenno 'paharāniti tasmāttatra suguptaṃ
cikīrṣedyasya ha gopanāyāmapaharanti hīyate ha



3.6.2.[15]

tasmādbrahmacāriṇa ācāryaṃ gopāyanti | gṛhānpaśūnnenno 'paharāniti tasmāttatra
suguptaṃ cikīrṣedyasya ha gopanāyāmapaharanti hīyate ha tenaitena suparṇī
devebhya ātmānaṃ nirakrīṇīta tasmādāhuḥ puṇyaloka ījāna iti



3.6.2.[16]

ṛṇaṃ ha vai puruṣo jāyamāna eva | mṛtyorātmanā jāyate sayadyajate yathaiva
tatsuparṇī devebhya ātmānaṃ nirakrīṇītaivamevaiṣa etanmṛtyorātmānaṃ niṣkrīṇīte



3.6.2.[17]

tena devā ayajanta | tamete gandharvāḥ somarakṣā anvājagmuste
'nvāgatyābruvannanu no yajña ābhajata mā no yajñādantargātāstveva no 'pi yajñe
bhāga iti



3.6.2.[18]

te hocuḥ | kiṃ nastataḥ syāditi yathaivāsyāmutra goptāro 'bhūmaivamevāsyāpīha
goptāro bhaviṣyāma iti



3.6.2.[19]

tatheti devā abruvan | somakrayaṇā va iti tānebhya
etatsomakrayaṇānanudiśatyathainānabruvaṃstṛtīyasavane vo ghṛtyāhutiḥ prāpsyati na
saumyāpahṛto hi yuṣmatsomapīthastena somāhutiṃ nārhatheti saināneṣā
tṛtīyasavana eva ghṛtyāhutiḥ prāpnoti na saumyā yacālākairdhiṣṇyānvyāghārayati



3.6.2.[20]

atha yadagnau hoṣyanti | tadvo viṣyatīti sa yadagnau juhvati tadenānavatyatha
yadvaḥ somam bibhrata uparyupari cariṣyanti tadvo viṣyatīti sa yadenāntsomam
bibhrata uparyupari caranti tadenānavati tasmādadhvaryuḥ samayā
dhiṣṇyānnātīyādadhvaryurhi somam bibharti tamete vyāttena pratyāsate sa eteṣāṃ
vyāttamāpadyeta tamagnirvābhidahedyo vāyaṃ devaḥ paśūnāmīṣṭe sa vā
hainamabhimanyeta tasmādyadyadhvaryoḥ śālāyāmarthaḥ syāduttareṇaivāgnīdhrīyaṃ
saṃcaret



3.6.2.[21]

te vā ete | somasyaiva guptyai nyupyanta āhavanīyaḥ purastānmārjālīyo dakṣiṇata
āgnīdhrīya uttarato 'tha ye sadasi te paścāt



3.6.2.[22]

teṣāṃ vā ardhānupakiranti | ardhānanudiśantyeta u haivaitaddadhrire 'rdhānna
upakirantvardhānanudiśantu tathā yasmāllokādāgatāḥ smo divastathā taṃ lokam
pratiprajñāsyāmastathā na jihmā eṣyāma iti



3.6.2.[23]

sa yānupakiranti | tenāsmiṃloke pratyakṣam bhavantyatha yānanudiśanti
tenāmuṣmiṃloke pratyakṣam bhavanti


3.6.2.[24]

te vai dvināmāno bhavanti | eta u haivaitaddadhrire na vā ebhirnāmabhirarātsma
yeṣāṃ naḥ somamapāhārṣurhanti dvitīyāni nāmāni karavāmahā iti te dvitīyāni
nāmānyakurvata tairarādhnuvanyānapahṛtasomapīthāntsato 'tha yajña
ābhajaṃstasmāddvināmānastasmādbrāhmaṇo 'nṛdhyamāne dvitīyaṃ nāma kurvīta
rādhnoti haiva ya evaṃ vidvāndvitīyaṃ nāma kurute



3.6.2.[25]

sa yadagnau juhoti | taddeveṣu juhoti tasmāddevāḥ santyatha yatsadasi bhakṣayanti
tanmanuṣyeṣu juhoti tasmānmanuṣyāḥ santyatha yaddhavirdhānayornārāśaṃsāḥ
sīdanti tatpitṛṣu juhoti tasmātpitaraḥ santi



3.6.2.[26]

yā vai prajā yajñe 'nanvābhaktāḥ | parābhūtā vai tā evamevaitadyā imāḥ prajā
aparābhūtāstā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo
vanaspatayo yadidaṃ kiṃ caivamu tatsarvaṃ yajña ābhaktaṃ te ha smaita ubhaye
devamanuṣyāḥ pitaraḥ sampibante saiṣā sampā te ha sma dṛśyamānā eva purā
sampibanta utaitarhyadṛśyamānāḥ



3.6.3.


3.6.3.[1]

sarvaṃ vā eṣo 'bhi dīkṣate | yo dīkṣate yajñaṃ hyabhi dīkṣate yajñaṃ hyevedaṃ
sarvamanu taṃ yajñaṃ sambhṛtya yamimamabhi dīkṣate sarvamidaṃ visṛjate



3.6.3.[2]

yadvaisarjināni juhoti | sa yadidaṃ sarvaṃ visṛjate tasmādvaisarjināni nāma tasmādyo
'pivrataḥ syātso 'nvārabheta yadyu anyatra carennādriyeta yadvai juhoti tadevedaṃ
sarvaṃ visṛjate



3.6.3.[3]

yadveva vaisarjināni juhoti | yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame
yaiṣāmiyaṃ vikrāntiridameva prathamena padena paspārāthedamantarikṣaṃ
dvitīyena divamuttamenaitāmvevaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate
yajjuhoti tasmādvaisarjināni juhoti



3.6.3.[4]

so 'parāhṇe vediṃ stīrtvā | ardhavratam pradāya samprapadyanta
idhmamabhyādadhatyupayamanīrupakalpayantyājyamadhiśrayati srucaḥ
sammārṣṭyupasthe rājānaṃ yajamānaḥ kurute 'tha somakrayaṇyai padaṃ jaghanena
gārhapatyam parikirati padā vai pratitiṣṭhati pratiṣṭhityā eva



3.6.3.[5]

taddhaike | caturdhā kurvanti yatrāhavanīyamuddharanti tāsūpayamanīṣu
caturbhāgamakṣaṃ caturbhāgeṇopāñjantyetāsūpayamanīṣu caturbhāgaṃ jaghanena
gārhapatyaṃ caturbhāgam parikirati



3.6.3.[6]

tadu tathā na kuryāt | sārdhameva parikirejjaghanena gārhapatyamathotpūyājyaṃ
caturgṛhīte juhvāṃ copabhṛti ca gṛhṇāti pañcagṛhītam pṛṣadājyaṃ jyotirasi
viśvarūpaṃ viśveṣāṃ devānāṃ vaiśvadevaṃ hi pṛṣadājyaṃ dhārayanti sruco yadā
pradīpta idhmo bhavati



3.6.3.[7]

atha juhoti | tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ
svāheti tadetenaivāsyām pṛthivyām pratiṣṭhāyām pratitiṣṭhatyetenemaṃ lokaṃ
spṛṇute



3.6.3.[8]

athāptave dvitīyāmāhutiṃ juhoti | juṣāṇo apturājyasya vetu svāhetyeṣa u
haivaitaduvāca rakṣobhyo vai bibhemi yathā māntarā nāṣṭrā rakṣāṃsi na
hinasannevam mā kanīyāṃsameva badhātkṛtvātinayata stokameva stoko hyapturiti
tametatkanīyāṃsameva badhātkṛtvātyanayantstokameva stoko hyaptū rakṣobhyo
bhīṣā tasmādaptave dvitīyāmāhutiṃ juhoti



3.6.3.[9]

udyacantīdhmam | upayacantyupayamanīrathāhāgnaye prahriyamāṇāyānubrūhi
somāyā praṇīyamānāyeti vāgnaye prahriyamāṇāyānubrūhīti tveva brūyāt



3.6.3.[10]

ādadate grāvṇaḥ | droṇakalaśaṃ vāyavyānīdhmaṃ kārṣmaryamayānparidhīnāśvavālam
prastaramaikṣavyau vidhṛtī tadbarhirupasaṃnaddham bhavati vapāśrapaṇyau raśane
araṇī adhimanthanaḥ śakalo vṛṣaṇau tatsamādāya prāñca āyanti sa eṣa ūrdhvo yajña
eti



3.6.3.[11]

tadāyatsu vācayati | agne naya supathā rāya asmānviśvāni deva vayunāni vidvān
yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃ
vidhemetyagnimevaitatpurastātkarotyagniḥ purastānnāṣṭrā
rakṣāṃsyapaghnannetyathābhayenānāṣṭreṇa haranti ta āyantyāgacantyāgnīdhraṃ
tamāgnīdhre nidadhāti



3.6.3.[12]

sa nihite juhoti | ayaṃ no agnirvarivaskṛṇotvayam mṛdhaḥ pura etu prabhindan ayaṃ
vājāñjayatu vājasātāvayaṃ śatrūñjayatu jarhṛṣāṇaḥ svāheti
tadetenaivaitasminnantarikṣe pratiṣṭhāyām pratitiṣṭhatyetenaitaṃ lokaṃ spṛṇute



3.6.3.[13]

tadeva nidadhati grāvṇaḥ | droṇakalaśaṃ vāyavyānyathetaramādāyāyanti
taduttareṇāhavanīyamupasādayanti



3.6.3.[14]

prokṣaṇīradhvaryurādatte | sa idhmamevāgre prokṣatyatha vedimathāsmai barhiḥ
prayacanti tatpurastādgranthyāsādayati tatprokṣyopaninīya visraṃsya
granthimāśvavālaḥ prastara upasaṃnaddho bhavati taṃ gṛhṇāti gṛhītvā
prastaramekavṛdbarhi stṛṇāti stīrtvā barhiḥ kārṣmaryamayānparidhīnparidadhāti
paridhāya paridhīntsamidhāvabhyādadhātyabhyādhāya samidhau



3.6.3.[15]

atha juhoti | uru viṣṇo vikramasvoru kṣayāya naskṛdhi ghṛtaṃ ghṛtayone piba
prapra yajñapatiṃ tira svāheti tadetenaivaitasyāṃ divi pratiṣṭhāyām
pratitiṣṭhatyetenaitaṃ lokaṃ spṛṇuta yadetayā juhoti



3.6.3.[16]

yadveva vaiṣṇavyarcā juhoti | kanīyāṃsaṃ vā enametadbadhātkṛtvātyanaiṣu
stokameva stoko hyaptustametadabhayam prāpya ya evaiṣa taṃ karoti yajñameva
yajño hi viṣṇustasmādvaiṣṇavyarcā juhoti


3.6.3.[17]

athāsādya srucaḥ | apa upaspṛśya rājānam prapādayati tadyadāsādya sruco 'pa
upaspṛśya rājānam prapādayati vajro vā ājyaṃ retaḥ somo nedvajreṇājyena retaḥ
somaṃ hinasānīti tasmādāsādya sruco 'pa upaspṛśya rājānam prapādayati



3.6.3.[18]

sa dakṣiṇasya havirdhānasya nīḍe kṛṣṇājinamāstṛṇāti | tadenamāsādayati deva
savitareṣa te somastaṃ rakṣasva mā tvā dabhanniti tadenaṃ devāyaiva savitre
paridadāti guptyai



3.6.3.[19]

athānusṛjyopatiṣṭhate | etattvaṃ deva soma devo devān upāgā idamaham
manuṣyāntsaha rāyaspoṣeṇetyagnīṣomau vā etamantarjambha ādadhāte yo dīkṣata
āgnāvaiṣṇavaṃ hyado dīkṣaṇīyaṃ havirbhavati yo vai viṣṇuḥ somaḥ sa havirvā eṣa
devānām bhavati yo dīkṣate tadenamantarjambha ādadhāte tatpratyakṣaṃ
somānnirmucyate yadāhaitattvaṃ deva soma devo devān upāgā idamaham
manuṣyāntsaha rāyaspoṣeṇeti bhūmā vai rāyaspoṣaḥ saha bhūmnetyevaitadāha



3.6.3.[20]

athopaniṣkrāmati | svāhā nirvaruṇasya pāśānmucya iti varuṇapāśe vā eṣo
'ntarbhavati yo 'nyasyāsaṃstatpratyakṣaṃ varuṇapāśānnirmucyate yadāha svāhā
nirvaruṇasya pāśānmucya iti



3.6.3.[21]

athetyāhavanīye samidhamabhyādadhāti | agne vratapāstve vratapā ityagnirhi
devānāṃ vratapatistasmādāhāgne vratapāstve vratapā iti yā tava tanūrmayyabhūdeṣā
sā tvayi yo mama tanūstvayyabhūdiyaṃ sā mayi yathāyathaṃ nau vratapate vratānyanu
me dīkṣāṃ dīkṣāpatiramaṃstānu tapastapaspatiriti tatpratyakṣamagnernirmucyate
sa svena satātmanā yajate tasmādasyātrāśnanti mānuṣo hi bhavati tasmādasyātra
nāma gṛhṇanti mānuṣo hi bhavatyatha yatpurā nāśnanti yathā haviṣo hutasya
nāśnīyādevaṃ tattasmāddīkṣitasya nāśnīyādathātrāṅgulīrvisṛjate



3.6.4.


3.6.4.[1]

yūpaṃ vrakṣyanvaiṣṇavyarcā juhoti | viṣṇavo hi yūpastasmādvaiṣṇavyarcā juhoti


3.6.4.[2]

yadveva vaiṣṇavyā juhoti | yajño vai viṣṇuryajñenaivaitadyūpamacaiti
tasmādvaiṣṇavyarcā juhoti



3.6.4.[3]

sa yadi srucā juhoti | caturgṛhītamājyaṃ gṛhītvā juhoti yadyu sruveṇa
sruveṇaivopahatya juhotyuru viṣṇo vikramasvoru kṣayāya naskṛdhi ghṛtaṃ
ghṛtayone piba prapra yajñapatiṃ tira svāheti



3.6.4.[4]

yadājyam pariśiṣṭam bhavati | tadādatte yattakṣṇaḥ śastram bhavati tattakṣādatte ta
āyanti sa yaṃ yūpaṃ joṣayante



3.6.4.[5]

tamevamabhimṛśya japati | paścādvaiva prāṅ tiṣṭhannabhimantrayate 'tyanyān agāṃ
nānyān upāgāmityati hyanyāneti nānyānupaiti tasmādāhātyanyān agāṃ nānyān
upāgāmiti



3.6.4.[6]

arvāktvā parebhyo 'vidam paro 'varebhya iti | arvāgghyenam parebhyo vṛścati ya
etasmānparāñco bhavanti paro 'varebhya iti paro hyenamavarebhyo vṛścati ya
etasmādarvāñco bhavanti tasmādāhārvāktvā parebhyo 'vidam paro 'varebhya iti



3.6.4.[7]

taṃ tvā juṣāmahe deva vanaspate devayajyāyā iti | tadyathā bahūnām
madhyātsādhave karmaṇe juṣeta sa rātamanāstasmai karmaṇe
syādevamevainametadbahūnām madhyātsādhave karmaṇe juṣate sa rātamanā
vraścanāya bhavati



3.6.4.[8]

devāstvā devayajyāyai juṣantāmiti | tadvai samṛddhaṃ yaṃ devāḥ sādhave karmaṇe
juṣāntai tasmādāha devāstvā devayajyāyai juṣantāmiti



3.6.4.[9]

atha sruveṇopaspṛśati | viṣṇave tveti vaiṣṇavo hi yūpo yajño vai viṣṇuryajñāya
hyenaṃ vṛścati tasmādāha viṣṇave tveti



3.6.4.[10]

atha darbhataruṇakamantardadhāti | oṣadhe trāyasveti vajro vai paraśustatho
hainameṣa vajraḥ paraśurna hinastyatha paraśunā praharati svadhite mainaṃ
hiṃsīriti vajro vai paraśustatho hainameṣa vajraḥ paraśurna hinasti



3.6.4.[11]

sa yam prathamaṃ śakalamapacinatti | tamādatte taṃ vā anakṣastambhaṃ vṛśceduta
hyenamanasā vahanti tathāno na pratibādhate



3.6.4.[12]

tam prāñcam pātayet | prācī hi devānāṃ digatho udañcamudīcī hi manuṣyāṇāṃ
digatho pratyañcaṃ dakṣiṇāyai tvevainaṃ diśaḥ paribibādhiṣetaiṣā vai dik pitṝṇāṃ
tasmādenaṃ dakṣiṇāyai diśaḥ paribibādhiṣeta



3.6.4.[13]

tam pracyavamānamanumantrayate | dyām mā lekhīrantarikṣam mā hiṃsīḥ pṛthivyā
sambhaveti vajro vā eṣa bhavati yaṃ yūpāya vṛścanti tasmādvajrātpracyavamānādime
lokāḥ saṃrejante tadebhya evainametallokebhyaḥ śamayati tathemāṃlokāñcānto na
hinasti



3.6.4.[14]

sa yadāha | dyām mā lekhīriti divam mā hiṃsīrityevaitadāhāntarikṣam mā hiṃsīriti
nātra tirohitamivāsti pṛthivyā sambhaveti pṛthivyā saṃjānīṣvetyevaitadāhāyaṃ hi tvā
svadhitistetijānaḥ praṇināya mahate saubhagāyetyeṣa hyenaṃ svadhitistejamānaḥ
praṇayati



3.6.4.[15]

athāvraścanamabhijuhoti | nedato nāṣṭrā rakṣāṃsyanūttiṣṭhāniti vajro vā ājyaṃ
tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathāto nāṣṭrā rakṣāṃsi
nānūttiṣṭhantyatho reto vā ājyaṃ tadvanaspatiṣvevaitadreto dadhāti tasmādretasa
āvraścanādvanaspatayo 'nu prajāyante


3.6.4.[16]

sa juhoti | atastvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhemeti
nātra tirohitamivāsti



3.6.4.[17]

tam parivāsayati | sa yāvantamevāgre parivāsayettāvāntsyāt


3.6.4.[18]

pañcāratnim parivāsayet | pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasya
tasmātpañcāratnim parivāsayet



3.6.4.[19]

ṣaḍaratnim parivāsayet | ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro vajro vajro
yūpastasmātṣaḍaratnim parivāsayet



3.6.4.[20]

aṣṭāratnim parivāsayet | aṣṭākṣrā vai gāyatrī pūrvārdho vai yajñasya gāyatrī
pūrvārdha eṣa yajñasya tasmādaṣṭāratnim parivāsayet


3.6.4.[21]

navāratnim parivāsayet | trivṛdvai yajño nava vai trivṛttasmānnavāratnim parivāsayet



3.6.4.[22]

ekādaśāratnim parivāsayet | ekādaśākṣarā vai triṣṭubvajrastriṣṭubvajro
yūpastasmādekādaśāratniṃ parivāsayet



3.6.4.[23]

dvādaśāratnim parivāsayet | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro vajro vajro
yūpastasmāddvādaśāratnim parivāsayet



3.6.4.[24]

trayodaśāratnim parivāsayet | trayodaśa vai māsāḥ saṃvatsarasya saṃvatsaro vajro
vajro yūpastasmāttrayodaśāratnim parivāsayet



3.6.4.[25]

pañcadaśāratnim parivāsayet | pañcadaśo vai vajro vajro yūpastasmātpañcadaśāratnim
parivāsayet



3.6.4.[26]

saptādaśāratnirvājapeyayūpaḥ | aparimita eva syādaparimitena vā etena vajreṇa devā
aparimitamajayaṃstatho evaiṣa etena vajreṇāparimitenaivāparimitaṃ jayati
tasmādaparimita eva syāt



3.6.4.[27]

sa vā aṣṭāśrirbhavati | aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī
pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati



3.7.1.


3.7.1.[1]

abhrimādatte | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo
hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhuryoṣo vā eṣā
yadabhristasmādāha nāryasīti



3.7.1.[2]

athāvaṭam parilikhati | idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā
abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati



3.7.1.[3]

atha khanati | prāñcamutkaramutkiratyupareṇa sammāyāvaṭaṃ khanati tadagreṇa
prāñcaṃ yūpaṃ nidadhātyetāvanmātrāṇi barhīṃṣyupariṣṭādadhinidadhāti
tadevopariṣṭādyūpaśakalamadhinidadhāti purastātpārśvataścaṣālamupanidadhātyatha
yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ



3.7.1.[4]
sa yavānāvapati | yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitamivāstyatha
prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti



3.7.1.[5]

sa prokṣati | dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ
lokānāmabhiguptyā eṣāṃ tvā lokānāmabhiguptyai prokṣāmītyevaitadāha



3.7.1.[6]

atha yāḥ prokṣaṇyaḥ pariśiṣyante | tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā
iti pitṛdevatyo vai kūpaḥ khātastamevaitanmedhyaṃ karoti



3.7.1.[7]

atha barhīṃṣi | prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ
vā asyaitadbhavati yannikhātaṃ sa yathānikhāta oṣadhiṣu mitaḥ
syādevametāsvoṣadhiṣu mito bhavati



3.7.1.[8]

atha yūpaśakalam prāsyati | tejo ha vā etadvanaspatīnāṃ yadbāhyāśakalastasmādyadā
bāhyāśakalamapatakṣṇuvantyatha śuṣyanti tejo hyeṣāmetattadyadyūpaśakalam
prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto
medhyastasmādyūpaśakalam prāsyati



3.7.1.[9]

sa prasyati | agreṇīrasi svāveśa unnetṝṇāmiti purastādvā asmādeṣo 'pacidyate
tasmādāhāgreṇīrasi svāveśa unnetṝṇāmityetasya vittādadhi tvā sthāsyatītyadhi hyenaṃ
tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti



3.7.1.[10]

atha sruveṇopahatyājyam | avaṭamabhijuhoti nedadhastānnāṣṭrā
rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate
tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhantyatha purastātparītyodaṅṅāsīno
yūpamanakti sa āha yūpāyājyamānāyānubrūhīti



3.7.1.[11]
so 'nakti | devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā
eṣa nidānena yadyūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa
saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā
madhvānaktviti



3.7.1.[12]

atha caṣālamubhayataḥ pratyajya pratimuñcati | supippalābhyastvauṣadhībhya iti
pippalaṃ haivāsyaitadyanmadhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe
pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti
tasmānmadhye saṃgṛhītamiva bhavati



3.7.1.[13]

āntamagniṣṭhāmanakti | yajamāno vā agniṣṭhā rasa ājyaṃ
rasenaivaitadyajamānamanakti tasmādāntamagniṣṭhāmanaktyatha parivyayaṇam
pratisamantam parimṛśatyathāhocrīyamāṇāyānubrūhīti



3.7.1.[14]

sa ucriyati | dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti
vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃlokāntspṛṇuta ebhyo lokebhyaḥ
sapatnānnirbhajati



3.7.1.[15]

atha minoti | yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha
tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrītyetayā triṣṭubhā minoti
vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti



3.7.1.[16]

sampratyagnimagniṣṭām minoti | yajamāno vā agniṣṭhāgniru vai yajñaḥ sa
yadagneragniṣṭhāṃ hvalayeddhvaleddha
yajñādyajamānastasmātsampratyagnimagniṣṭhām minotyatha paryūhatyatha
paryṛṣatyathāpa upaninayati



3.7.1.[17]

athaivamabhipadya vācayati | viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe indrasya
yujyuḥ sakheti vajraṃ vā eṣa prāhārṣīdyo yūpamudaśiśriyadviṣṇorvijitim
paśyatetyevaitadāha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paśpaśe indrasya
yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpastaṃ sendraṃ karoti
tasmādāhendrasya yujyaḥ sakheti



3.7.1.[18]

atha caṣālamudīkṣate | tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva
cakṣurātatamiti vajraṃ vā eṣa prāhārṣīdyo yūpamudaśiśriyattā viṣṇorvijitim
paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva
cakṣurātatamiti



3.7.1.[19]

atha parivyayati | anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva
hīdaṃ vāso bhavatyannādyamevāsminnetaddadhātyatreva hīdamannam pratitiṣṭhati
tasmādatreva parivyayati



3.7.1.[20]

trivṛtā parivyayati | trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ
tasmāttrivṛtā parivyayati



3.7.1.[21]

sa parivyayati | parivīrasi pari tvā daivīrviśo vyayantām parīmaṃ yajamānaṃ rāyo
manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo
manuṣyāṇāmiti



3.7.1.[22]

atha yūpaśakalamavagūhati | divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi
yūpaikādaśinī syātsvaṃ svamevāvagūhedaviparyāsaṃ tasya haiṣāmugdhānuvratā prajā
jāyate 'tha yo viparyāsamavagūhati na svaṃsvaṃ tasya haiṣā mugdhānanuvratā prajā
jāyate tasmādu svaṃ svamevāvagūhedaviparyāsam


3.7.1.[23]

svargasyo haiṣa lokasya samārohaṇaḥ kriyate | yadyūpaśakala iyaṃ raśanā raśanāyai
yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute



3.7.1.[24]

atha yasmātsvarurnāma | etasmādvā eṣo 'pacidyate tasyaitatsvamevārurbhavati
tasmātsvarurnāma



3.7.1.[25]

tasya yannikhātam | tena pitṛlokaṃ jayatyatha yadūrdhvaṃ nikhātādā raśanāyai tena
manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha
yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ
jayati saloko vai sādhyairdevairbhavati ya evametadveda



3.7.1.[26]

taṃ vai pūrvārdhe minoti | vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai
daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti



3.7.1.[27]

yajñena vai devāḥ | imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam
manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto
nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha
yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā
purastānmanojavastasmātpūrvārdhe minoti



3.7.1.[28]

sa vā aṣṭāśrirbhavati | aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī
pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati



3.7.1.[29]

taṃ ha smaitaṃ devā anupraharanti | yathedamapyetarhyeke 'nupraharantīti devā
akurvanniti tato rakṣāṃsi yajñamanūdapibanta



3.7.1.[30]

te devā adhvaryumabruvan | yūpaśakalameva juhudhi tadahaiṣa svagākṛto
bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti



3.7.1.[31]

so 'dhvaryuḥ | yūpaśakalamevājuhottadahaiṣa svagākṛta āsīttatho rakṣāṃsi yajñaṃ
nānūdapibantāyaṃ vai vajra udyata iti


3.7.1.[32]

tatho evaiṣa etat | yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho
rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo
gacatu svarjyotih pṛthivīm bhasmanāpṛṇa svāheti



3.7.2.


3.7.2.[1]

yāvato vai vedistāvatī pṛthivī | vajrā vai yūpāstadimāmevaitatpṛthivīmetairvajraiḥ
spṛṇute 'syai sapatnānnirbhajati tasmādyūpaikādaśinī bhavati dvādaśa upaśayo
bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tadyaddvādaśa upaśayo bhavati



3.7.2.[2]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya āsaṅgādbibhayāṃ cakrustadya eta
ucritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai
stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣurāyatānastā
yathodyatamaprahṛtamevameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ
rakṣasāmapahatyai tasmāddvādaśa upaśayo bhavati



3.7.2.[3]

taṃ nidadhāti | eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā
āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai
sammayanamāhuḥ śvaḥsutyāyai ha nvevaike samminvanti prakubratāyai caiva
śvaḥsutyāyai yūpam minvantītyu ca



3.7.2.[4]

tadu tathā na kuryāt | agniṣṭhamevocrayedidaṃ vai yūpamucrityādhvaryurā
parivyayaṇānnānvarjatyaparivītā vā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave
vai yūpamucrayanti prātarvai paśūnālabhante tasmādu prātarevocrayet



3.7.2.[5]

sa ya uttaro 'gniṣṭhātsyāt | tamevāgra ucrayedatha dakṣiṇamathottaraṃ
dakṣiṇārdhyamuttamaṃ tathodīcī bhavati



3.7.2.[6]

atho itarathāhuḥ | dakṣiṇamevāgre 'gniṣṭhāducrayedathottaramatha
dakṣiṇamuttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti



3.7.2.[7]

sa yo varṣiṣṭhaḥ sa dakṣiṇārdhyaḥ syāt | atha hrasīyānatha hrasīyānuttarārdhyo
hrasiṣṭhastathodīcī bhavati



3.7.2.[8]

atha patnībhyaḥ patnīyūpamucrayanti | sarvatvāya nveva patnīyūpa ucrāyate
tattvāṣṭram paśumālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto
vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati
taṃ na saṃsthāpayetparyagnikṛtamevotsṛjetsa yatsaṃsthāpayetprajāyai
hāntamiyāttatprajāmutsṛjati tasmānna saṃsthāpayetparyagnikṛtamevotsṛjet



3.7.3.


3.7.3.[1]

paśuśca vai yūpaśca | na vā ṛte yūpātpaśumālabhante kadā cana tadyattathā na ha vā
etasmā agre paśavaścakṣamire yadannamabhiviṣyanyathedamannam bhūtā yathā
haivāyaṃ dvipātpuruṣa ucrita evaṃ haiva dvipāda ucritāśceruḥ



3.7.3.[2]

tato devā etaṃ vajraṃ dadṛśuḥ | yadyūpaṃ tamuciśriyustasmādbhīṣā prāvlīyanta
tataścatuṣpādā abhavaṃstato 'nnamabhavanyathedamannam bhūtā etasmai hi vā ete
'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpātkadā cana



3.7.3.[3]

athopākṛtya paśum | agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre
paśavaścakṣamire yaddhavirabhaviṣyanyathainānidaṃ havirbhūtānagnau juhvati
tāndevā upanirurudhusta upaniruddhā nopāveyuḥ



3.7.3.[4]

te hocuḥ | na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām
pratiṣṭhāmuparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te
vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato
'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti



3.7.3.[5]

ta uparudhyaiva paśūn | agnim mathitvāgnāvagnimajuhuvuste 'vidureṣa vai kila
haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃstato
rātamanasa ālambhāyābhavan



3.7.3.[6]

tatho evaiṣa etat | uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa
vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato
rātamanā ālambhāya bhavati tasmādupākṛtya paśumagnim mathitvā niyunakti



3.7.3.[7]

tadāhuḥ | nopākuryānnāgnim manthedraśanāmevādāyāñjasopaparetyābhidhāya
niyuñjyāditi tadu tathā na kuryādyathādharmaṃ tiraścathā cikīrṣedevaṃ
tattasmādetadevānuparīyāt



3.7.3.[8]

atha tṛṇamādāyopākaroti | dvitīyavānniruṇadhā iti dvitīyavānhi vīryavān



3.7.3.[9]

sa tṛṇamādatte | upāvīrasītyupa hi dvitīyo 'vati tasmādāhopāvīrasītyupa
devāndaivīrviśaḥ prāguriti daivyo vā etā viśo yatpaśavo 'sthiṣata devebhya
ityevaitadāha yadāhopa devāndaivīrviśaḥ prāguriti



3.7.3.[10]

uśijo vahnitamāniti | vidvāṃso hi devāstasmādāhośijo vahnitamāniti



3.7.3.[11]

deva tvaṣṭarvasu rameti | tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā
atiṣṭhamānāṃstvaṣṭāramabruvannupanimadeti yadāha deva tvaṣṭarvasu rameti


3.7.3.[12]

havyā te svadantāmiti | yadā vā eta etasmā adhriyanta
yaddhavirabhaviṣyaṃstasmādāha havyā te svadantāmiti



3.7.3.[13]

revatī ramadhvamiti | revanto hi paśavastasmādāha revatī ramadhvamiti bṛhaspate
dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā
atiṣṭhamānānbrahmaṇaiva parastātparyadadhustannātyāyaṃstatho evaināneṣa
etadbrahmaṇaiva parastātparidadhāti tannātiyanti tasmādāha bṛhaspate dhārayā
vasūnīti pāśaṃ kṛtvā pratimuñcatyathāto niyojanasyaiva



3.7.4.


3.7.4.[1]

pāśaṃ kṛtvā pratimuñcati | ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā
eṣā yadrajjustadenametadṛtasyaiva pāśe pratimuñcati tatho hainameṣā varuṇyā
rajjurna hinasti



3.7.4.[2]

dharṣā mānuṣa iti | na vā etamagre manuṣyo 'dhṛṣṇotsa yadevartasya
pāśenaitaddevahaviḥ pratimuñcatyathainam manuṣyo dhṛṣṇoti tasmādāha dharṣā
mānuṣa iti



3.7.4.[3]

atha niyunakti | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo
hastābhyāmagnīṣomābhyāṃ juṣṭaṃ niyunajmīti tadyathaivādo devatāyai
havirgṛhṇannādiśatyevamevaitaddevatābhyāmādiśatyatha prokṣatyeko vai
prokṣaṇasya bandhurmedhyamevaitatkaroti



3.7.4.[4]

sa prokṣati | adbhyastvauṣadhībhya iti tadyata eva sambhavati tata evaitanmedhyaṃ
karotīdaṃ hi yadā varṣatyathauṣadhayo jāyanta oṣadhīrjagdhvāpaḥ pītvā tata eṣa
rasaḥ sambhavati rasādreto retasaḥ paśavastadyata eva sambhavati yataśca jāyate tata
evaitanmedhyaṃ karoti



3.7.4.[5]
anu tvā mātā manyatāmanu piteti | sa hi mātuścādhi pituśca jāyate tadyata eva jāyate
tata evaitanmedhyaṃ karotyanu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yatte
janma tena tvānumatamārabha ityevaitadāhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti
tadyābhyāṃ devatābhyāmārabhate tābhyām medhyaṃ karoti



3.7.4.[6]

athopagṛhṇāti | apām perurasīti tadenamantarato medhyaṃ
karotyathādhastādupokṣatyāpo devīḥ svadantu svāttaṃ citsaddevahaviriti tadenaṃ
sarvato medhyaṃ karoti



3.7.4.[7]

athāhāgnaye samidhyamānāyānubrūhīti | sa
uttaramāghāramāghāryāsaṃsparśayantsrucau paryetya juhvā paśuṃ samanakti śiro vai
yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśustadyajña evaitaciraḥ
pratidadhāti tasmājjuhvā paśuṃ samanakti



3.7.4.[8]

sa lalāṭe samanakti | saṃ te prāṇo vātena gacatāmiti samaṅgāni yajatrairityaṃsayoḥ saṃ
yajñapatirāśiṣeti śroṇyoḥ sa yasmai kāmāya paśumālabhante tatprāpnuhītyevaitadāha



3.7.4.[9]

idaṃ vai paśoḥ saṃjñapyamānasya | prāṇo vātamapipadyate tatprāpnuhi yatte prāṇo
vātamapipadyātā ityevaitadāha samaṅgāni yajatrairityaṅgairvā asya yajante
tatprāpnuhi yatte 'ṅgairyajāntā ityevaitadāha sa yajñapatirāśiṣeti yajamānasya vā
etenāśiṣamāśāste tatprāpnuhi yattvayā yajamānāyāśiṣamāśāsāntā ityevaitadāha
sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ



3.7.4.[10]

atha dvitīyamāśrāvayati | dvau hyatra hotārau bhavataḥ sa
maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām
puraetetyagnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ
yajamāno manuṣyāṇāmiti taṃ hi so 'nvardho bhavati yasminnardhe yajate
tasmādāhāyaṃ yajamāno manuṣyāṇāmiti tayorasthūri gārhapatyaṃ dīdayacataṃ himā
dvā yū iti tayoranārtāni gārhapatyāni śataṃ varṣāṇi santvityevaitadāha



3.7.4.[11]

rādhāṃsītsampṛñcānāvasampṛñcānau tanva iti | rādhāṃsyeva sampṛñcāthām nāpi
tanūrityevaitadāha tau ha yattanūrapi sampṛñcīyātām prāgniryajamānaṃ dahetsa
yadagnau juhoti tadeṣo 'gnaye prayacatyatha yāmevātrartvijo
yajamānāyāśiṣamāśāsate tāmasmai sarvāmagniḥ samardhayati tadrādhāṃsyeva
sampṛñcāte nāpi tanūstasmādāha rādhāṃsītsampṛñcānāvasampṛñcānau tanva iti



3.8.1.


3.8.1.[1]

tadyatraitatpravṛto hotā hotṛṣadana upaviśati | tadupaviśya prasauti prasūto
'dhvaryuḥ srucāvādatte



3.8.1.[2]

athāprībhiścaranti | tadyadāprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā
yajñaṃ sambharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati
tametābhirāprībhirāpyāyayanti tadyadāpyāyayanti tasmādāpriyo nāma
tasmādāprībhiścaranti



3.8.1.[3]

te vā eta ekādaśa prayājā bhavanti | daśa vā ime puruṣe prāṇā ātmaikādaśo
yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣastadasya sarvamātmānamāpyāyanti
tasmādekādaśa prayājā bhavanti



3.8.1.[4]

sa āśrāvyāha | samidhaḥ preṣyeti preṣya preṣyeti caturthecaturthe prayāje
samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai
śāsa ityācakṣate



3.8.1.[5]

atha yūpaśakalamādatte | tāvagre juhvā aktvā paśorlalāṭamupaspṛśati ghṛtenāktau
paśūṃstrāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ
vajraṃ sambhṛtya tamasyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti
punaryūpaśakalamavagūhatyeṣā te prajñātāśrirastvityāha śāsam prayacantsādayati
srucau



3.8.1.[6]

athāha paryagnaye 'nubrūhīti | ulmukamādāyāgnītparyagniṃ karoti tadyatparyagniṃ
karotyacidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi
pramṛśānityagnirhi rakṣasāmapahantā tasmātparyagniṃ karoti tadyatrainaṃ
śrapayanti tadabhipariharati



3.8.1.[7]

tadāhuḥ | punaretadulmukaṃ haredathātrānyamevāgniṃ nirmathya tasminnenaṃ
śrapayeyurāhavanīyo vā eṣa na vā eṣa tasmai yadasminnaśṛtaṃ śrapayeyustasmai vā
eṣa yadasmiñcṛtaṃ juhuyuriti



3.8.1.[8]

tadu tathā na kuryāt | yathā vai grasitamevamasyaitadbhavati yadenena paryagniṃ
karoti sa yathā grasitamanuhāyācidya tadanyasmai prayacedevaṃ
tattasmādetasyaivolmukasyāṅgārānnimṛdya tasminnenaṃ śrapayeyuḥ



3.8.1.[9]

atholmukamādāyāgnītpurastātpratipadyate | agnimevaitatpurastātkarotyagniḥ
purastānnāṣṭrā rakṣāṃsyapaghnannetyathābhayenānāṣṭreṇa paśuṃ nayanti taṃ
vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāramadhvaryuradhvaryuṃ
yajamānaḥ



3.8.1.[10]

tadāhuḥ | naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti
tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti
tasmādanvevārabheta yajñādu haivātmānamantariyādyannānvārabheta
tasmādanvevārabheta tatparo 'kṣamanvārabdham bhavati vapāśrapaṇībhyām
pratiprasthātā pratiprasthātāramadhvaryuradhvaryuṃ yajamāna etadu paro
'kṣamanvārabdham bhavati



3.8.1.[11]

atha stīrṇāyai vedeḥ | dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotarhavyā
devebhya ityetadu vaiśvadevam paśau



3.8.1.[12]

atha vācayati | revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī
priyaṃ dhā āviśetyanārtimāviśetyevaitadāhororantarikṣātsajūrdevena
vātenetyantarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricinnaṃ yathāyam
puruṣo 'mūla ubhayataḥ paricinno 'ntarikṣamanucarati tadvātenainaṃ
saṃvidānāntarikṣādgopāyetyevaitadāha yadāhororantarikṣātsajūrdevena vāteneti



3.8.1.[13]

asya haviṣastmanā yajeti | vācamevaitadāhānārtasyāsya haviṣa ātmanā yajeti samasya
tanvā bhaveti vācamevaitadāhānārtasyāsya haviṣastanvā sambhaveti



3.8.1.[14]

tadyatrainaṃ viśasanti | tatpurastāttṛṇamupāsyati varṣo varṣīyasi yajñe yajñapatiṃ
dhā iti barhirevāsmā etatstṛṇātyaskannaṃ havirasaditi tadyadevāsyātra viśasyamānasya
kiṃcitskandati tadetasminpratitiṣṭhati tathā nāmuyā bhavati



3.8.1.[15]

atha punaretyāhavanīyamabhyāvṛtyāsate | nedasya saṃjñapyamānasyādhyakṣā asāmeti
tasya na kūṭena praghnanti mānuṣaṃ hi tanno eva paścātkarṇam pitṛdevatyaṃ hi
tadapigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti
mānuṣaṃ hi tatsaṃjñapayānvaganniti taddhi devatrā sa yadāhānvagannityetarhi
hyeṣa devānanugacati tasmādāhānvaganniti



3.8.1.[16]

tadyatrainaṃ nividhyanti | tatpurā saṃjñapanājjuhoti svāhā devebhya ityatha yadā
prāha saṃjñaptaḥ paśurityatha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye
devā upariṣṭātsvāhākṛtayo 'nye tānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ
lokamabhivahanti te vā ete paripaśavye ityāhutī sa yadi kāmayeta juhuyādete yadyu
kāmayetāpi nādriyeta



3.8.2.


3.8.2.[1]

yadā prāha saṃjñaptaḥ paśuriti | athādhvaryurāha neṣṭaḥ patnīmudānayetyudānayati
neṣṭā patnīm pānnejanam bibhratīm



3.8.2.[2]

tāṃ vācayati | namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno
jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati
tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta
ātāneti


3.8.2.[3]

anarvā prehīti | asapatnena prehītyevaitadāha ghṛtasya kulyā upa ṛtasya pathyā anviti
sādhūpetyevaitadāha devīrāpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā
vayam pariveṣṭāro bhūyāsmetyapa evaitatpāvayati



3.8.2.[4]

atha paśoḥ prāṇānadbhiḥ patnyupaspṛśati | tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai
devānāṃ haviramṛtamamṛtānāmathaitatpaśuṃ ghnanti yatsaṃjñapayanti
yadviśāsatyāpo vai prāṇāstadasminnetānprāṇāndadhāti tathaitajjīvameva devānāṃ
havirbhavatyamṛtamamṛtānām



3.8.2.[5]

atha yatpatnyupaspṛśati | yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante
tadenametasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati



3.8.2.[6]

sopaspṛśati | vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste
śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo
'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam
paścātprāṇastatprāṇāndadhāti tatsamīrayatyatha saṃhṛtya padaścaritrāṃste śundhāmīti
padbhirvai pratitiṣṭhati pratiṣṭhityā eva tadenam pratiṣṭhāpayati



3.8.2.[7]

atha yā āpaḥ pariśiṣyante | ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre
'nuṣiñcatastatprāṇāṃścaivāsmiṃstattau dhattastaccainamataḥ samīrayataḥ



3.8.2.[8]

tadyatkrūrīkurvanti | yadāsthāpayanti śāntirāpastadadbhiḥ śāntyā śamayatastadadbhiḥ
saṃdhattaḥ



3.8.2.[9]

tāvanuṣiñcataḥ | manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta
āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yatte krūraṃ
yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti



3.8.2.[10]

tadyatkrūrīkurvanti | yadāsthāpayanti śāntirāpastadadbhiḥ śāntyā śamayatastadadbhiḥ
saṃdhattastatte śudhyatviti tanmedhyaṃ kurutaḥ śasahobhya iti jaghanena paśuṃ
ninayataḥ



3.8.2.[11]

tadyatkrūrīkurvanti | yadāsthāpayanti nedatadanvaśāntānyahorātrāṇyasanniti
tasmācamahobhya iti jaghanena paśuṃ ninayataḥ



3.8.2.[12]

athottānam paśum paryasyanti | sa tṛṇamantardadhātyoṣadhe trāyasveti vajro vā
asistatho hainameṣa vajro 'sirna hinastyathāsinābhinidadhāti svadhite mainaṃ
hiṃsīriti vajro vā asistatho hainameṣa vajro 'sirna hinasti



3.8.2.[13]

sā yā prajñātāśriḥ | tayābhinidadhāti sā hi yajuṣkṛtā medhyā tadyadagraṃ tṛṇasya
tatsavye prāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte



3.8.2.[14]

sa yatrācyati | yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti
rakṣasāṃ hyeṣa bhāgo yadasṛk



3.8.2.[15]

tadupāsyābhitiṣṭhati | idamahaṃ rakṣo 'bhitiṣṭhāmīdamahaṃ rakṣo 'vabādha
idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tadyajñenaivaitannāṣṭrā
rakṣāṃsyavabādhate tadyadamūlamubhayataḥ paricinnam bhavatyamūlaṃ vā
idamubhayataḥ paricinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla
ubhayataḥ paricinno 'ntarikṣamanucarati tasmādamūlamubhayataḥ paricinnam
bhavati



3.8.2.[16]

atha vapāmutkhidanti | tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī
prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayatyanayorūrjaṃ rasaṃ dadhāti
te rasavatyā upajīvanīye imāḥ prajā upajīvanti



3.8.2.[17]

kārṣmaryamayyau vapāśrapaṇyau bhavataḥ | yatra vai devā agre paśumālebhire
tadudīcaḥ kṛṣyamāṇasyāvāṇnedhaḥ papāta sa eṣa vanaspatirajāyata
tadyatkṛṣyamāṇasyāvāṅapatattasmātkārṣmaryastenaivainametanmedhena
samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ



3.8.2.[18]

tām parivāsayati | tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati
punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyantyāgacantyāhavanīyaṃ
sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit



3.8.2.[19]

athottaratastiṣṭhanvapām pratapati | atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ
parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti
tasmāduttaratastiṣṭhan vapām pratapati



3.8.2.[20]

tāmantareṇa yūpaṃ cāgniṃ ca haranti | tadyatsamayā na haranti yenānyāni havīṃṣi
haranti nedaśṛtayā samayā yajñam prasajāmeti yadu bāhyena na harantyagreṇa yūpam
bahirdhā yajñātkuryustasmādantareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya
pratiprasthātā śrapayati



3.8.2.[21]

atha sruveṇopahatyājyam | adhvaryurvapāmabhijuhotyagnirājyasya vetu svāheti tatho
hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti



3.8.2.[22]

athāha stokebhyo 'nubrūhīti | sa āgneyī stokebhyo 'nvāha tadyadāgneyī stokebhyo
'nvāhetaḥpradānā vai vṛṣṭirito hyagnirvṛṣṭiṃ vanute sa etai stokairetāntstokānvanute
ta ete stokā varṣanti tasmādāgneyī stokebhyo 'nvāha yadā śṛtā bhavati



3.8.2.[23]
athāha pratiprasthātā śṛtā pracareti | srucāvādāyādhvaryuratikramyāśrāvyāha
svāhākṛtibhyaḥ preṣyeti vaṣaṭkṛte juhoti



3.8.2.[24]

hutvā vapāmevāgre 'bhighārayati | atha pṛṣadājyaṃ tadu ha carakādhvaryavaḥ
pṛṣadājyamevāgre 'bhighārayanti prāṇaḥ pṛṣadājyamiti vadantastadu ha
yājñavalkyaṃ carakādhvaryuranuvyājahāraivaṃ kurvantam prāṇaṃ vā
ayamantaragādadhvaryuḥ prāṇa enaṃ hāsyatīti



3.8.2.[25]

sa ha sma bāhū anvavekṣyāha | imau palitau bāhū kva svidbrāhmaṇasya vaco
babhūveti na tadādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame
prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati
vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmādvapāmevāgre 'bhighārayedatha
pṛṣadājyamatha yatpaśuṃ nābhighārayati nedaśṛtamabhighārayāṇītyetadevāsya sarvaḥ
paśurabhighā



rito bhavati yadvapāmabhighārayati tasmādvapāmevāgre 'bhighārayedatha
pṛṣadājyam


3.8.2.[26]

athājyamupastṛṇīte | atha hiraṇyaśakalamavadadhātyatha
vapāmavadyannāhāgnīṣomābhyāṃ cāgasya vapāyai medaso 'nubrūhītyatha
hiraṇyaśakalamavadadhātyathopariṣṭāddvirājyasyābhighārayati



3.8.2.[27]

tadyaddhiraṇyaśakalāvabhito bhavataḥ | ghnanti vā etatpaśuṃ yadagnau
juhvatyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati
tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ cāgasya vapām medaḥ
preṣyeti na prasthitamityāha prasute prasthitamiti vaṣaṭkṛte juhoti



3.8.2.[28]

hutvā vapāṃ samīcyau | vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam
mārutaṃ gacatamiti nedime amuyā sato yābhyāṃ vapāmaśiśrapāmeti



3.8.2.[29]
tadyadvapayā caranti | yasyai vai devatāyai paśumālabhante tāmevaitaddevatāmetena
medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi
śrapyamāṇānyuparamati tasmādvapayā caranti



3.8.2.[30]

atha cātvāle mārjayante | krūrī vā etatkurvanti yatsaṃjñapayanti yadviśāsati
sāntirāpastadadbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante



3.8.3.


3.8.3.[1]

yaddevatyaḥ paśurbhavati | taddevatyam puroḍāśamanunirvapati
tadyatpuroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau
tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātpuroḍāśamanunirvapati



3.8.3.[2]

atha yadvapayā pracarya | etena puroḍāśena pracarati madhyato vā imāṃ
vapāmutkhidanti madhyata evainametena medhena samardhayati kṛtsnaṃ karoti
tasmādvapayā pracaryaitena puroḍāśena pracaratyeṣa nvevaitasya bandhuryatra kva
caiṣa paśum puroḍāśo 'nunirupyate



3.8.3.[3]

atha paśuṃ viśāsti | triḥ pracyāvayatāttriḥpracyutasya hṛdayamuttamaṃ kurutāditi
trivṛddhi yajñaḥ



3.8.3.[4]

atha śamitāraṃ saṃśāsti | yattvā pṛcācūtaṃ haviḥ śamitāriti śṛtamityeva brūtānna śṛtam
bhagavo na śṛtaṃ hīti



3.8.3.[5]

atha juhvā pṛṣadājyasyopahatya | adhvaryurupaniṣkramya pṛcati śṛtaṃ haviḥ
śamitāriti śṛtamityāha taddevānāmityupāṃśvadhvaryuḥ



3.8.3.[6]
tadyatpṛcati | śṛtaṃ vai devānāṃ havirnāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā
bhavatyaśṛtaṃ vā



3.8.3.[7]

tadyatpṛcati | śṛtena pracarāṇīti tadyadyaśṛtam bhavati śṛtameva devānāṃ
havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati
triṣkṛtvaḥ pṛcati trivṛddhi yajño 'tha yadāha taddevānāmiti taddhi devānāṃ yacūtaṃ
tasmādāha taddevānāmiti



3.8.3.[8]

sa hṛdayamevāgre 'bhighārayati | ātmā vai mano hṛdayam prāṇaḥ
pṛṣadājyamātmanyevaitanmanasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ
havirbhavatyamṛtamamṛtānām



3.8.3.[9]

so 'bhighārayati | saṃ te mano manasā sam prāṇaḥ prāṇena gacatāmiti na svāhākaroti
na hyeṣāhutirudvāsayanti paśum



3.8.3.[10]

taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti | tadyatsamayā na haranti
yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā
yajñam prasajāmeti yadu bāhyena na harantyagreṇa yūpam bahirdhā ha
yajñātkuryustasmādantareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya
pratiprasthātāvadyati plakṣaśākhā uttarabarhirbhavanti tā adhyavadyati
tadyatplakṣaśākhā uttarabarhirbhavanti



3.8.3.[11]

yatra vai devāḥ | agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ
cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaśca majjā
tasmātsa vānta iva tvaṣṭā hyetamabhyavamattasmāttaṃ
nāśnīyāttvaṣṭurhyetadabhivāntam



3.8.3.[12]

tasyāvāṅ medhaḥ papāta | sa eṣa vanaspatirajāyata taṃ devāḥ
prāpaśyaṃstasmātprakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti
tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā
uttarabarhirbhavanti


3.8.3.[13]

athājyamupastṛṇīte | juhvāṃ copabhṛti ca vasāhomahavanyāṃ samavattadhānyāmatha
hiraṇyaśakalāvavadadhāti juhvāṃ copabhṛti ca



3.8.3.[14]

atha manotāyai haviṣo 'nuvāca āha | tadyanmanotāyai haviṣo 'nuvāca āha sarvā ha
vai devatāḥ paśumālabhyamānamupasaṃgacante mama nāma grahīṣyati mama nāma
grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśustāsāṃ sarvāsāṃ devatānām paśau
manāṃsyotāni bhavanti tānyevaitatprīṇāti tatho hāmoghāya devatānām
manāṃsyupasaṃgatāni bhavanti tasmānmanotāyai haviṣo 'nuvāca āha



3.8.3.[15]

sa hṛdayasyaivāgre 'vadyati | tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai
hṛdayamato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśuryāvaddhyeva prāṇena
prāṇiti tāvatpaśuratha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete



3.8.3.[16]

hṛdayamu vai paśuḥ | tadasyātmana evāgre 'vadyati tasmādyadi kiṃcidavadānaṃ
hīyeta na tadādriyeta sarvasya haivāsya tatpaśoravattam bhavati yaddhṛdayasyāgre
'vadyati tasmānmadhyataḥ sato hṛdayasyaivāgre 'vadyatyatha yathāpūrvam



3.8.3.[17]

atha jihvāyai | sā hīyam pūrvārdhātpratiṣṭhatyatha vakṣasastaddhi tato
'thaikacarasya doṣṇo 'tha pārśvayoratha tanimno 'tha vṛkkayoḥ



3.8.3.[18]

gudaṃ tredhā karoti | sthavimopayaḍdbhyo madhyaṃ juhvāṃ dvedhā
kṛtvāvadyatyaṇima tryaṅgeṣvathaikacarāyai śroṇeretāvannu juhvāmavadyati



3.8.3.[19]

athopabhṛti | tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇeratha
hiraṇyaśakalāvavadadhātyathopariṣṭādājyasyābhighārayati


3.8.3.[20]

atha vasāhomaṃ gṛhṇāti | reḍasīti lelayeva hi yūstasmādāha reḍasītyagniṣṭvā
śrīṇātvityagnirhyetacrapayati tasmādāhāgniṣṭvā śrīṇātvityāpastvā samariṇannityāpo
hyetamaṅgebhyo rasaṃ sambharanti tasmādāhāpastvā mamariṇanniti



3.8.3.[21]

vātasya tvā dhrājyā iti | antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai
gṛhṇāti tasmādāha vātasya tvā dhrājyā iti



3.8.3.[22]

pūṣṇā raṃhyā iti | eṣa vai pūṣṇo raṃhiretasmā u hi gṛhṇāti tasmādāha pūṣṇo raṃhyā
iti



3.8.3.[23]

ūṣmaṇo vyathiṣaditi | eṣa vā ūṣmaitasmā u hi gṛhṇāte tasmādāhoṣmaṇo
vyathiṣadityathopariṣṭāddvirājyasyābhighārayati



3.8.3.[24]

atha pārśvena vāsinā vā prayauti | prayuta dveṣa iti tannāṣṭrā evaitadrakṣāṃsyato
'pahanti



3.8.3.[25]

atha yadyūṣpariśiṣyate | tatsamavattadhānyāmānayati taddhṛdayam prāsyati jihvāṃ
vakṣastanima matasne vaniṣṭhumathopariṣṭāddvirājyasyābhighārayati


3.8.3.[26]

tadyaddhiraṇyaśakalāvabhito bhavataḥ | ghnanti vā etatpaśuṃ yadagnau
juhvatyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati
tasmāddhiraṇyaśakalāvabhito bhavataḥ



3.8.3.[27]

atha yadakṣṇayāvadyati | savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāvāśca
śroṇestasmādayam paśurakṣṇayā pado haratyatha yatsamyagavadyetsamīco haivāyam
paśuḥ pado harettasmādakṣṇayāvadyatyatha yanna śīrṣṇo 'vadyati
nāṃsayornānūkasya nāparasakthayoḥ



3.8.3.[28]

amurā ha vā agre paśumālebhire | taddevā bhīṣā nopāveyustānheyam pṛthivyuvāca
maitadādṛḍvamahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti



3.8.3.[29]

sā hovāca | anyatarāmevāhutimahauṣuranyatarām paryaśiṣanniti sa yām
paryaśiṃṣaṃstānīmānyavadānāne tato devāḥ sviṣṭakṛte
tryaṅgāṇyapābhajaṃstasmāttryaṅgāṇyathāsurā avādyañcīrṣṇoṃ
'sayoranūkasyāparasakthayostasmātteṣāṃ nāvadyedyannveva
tvaṣṭānūkamabhyavamattasmādanūkasya nāvadyedathāhāgnīṣomābhyāṃ cāgasya
haviṣo 'nubrūhītyāśrāvyāhāgnīṣomābhyāṃ cāgasya haviḥ preṣyeti na
prasthitamityāha prasute prasthitamiti



3.8.3.[30]

antareṇārdharcau yājyāyai vasāhomaṃ juhoti | ito vā ayamūrdhvo medha utthito
yamasyā imaṃ rasam prajā upajīvantyarvācīnaṃ divo raso vai vasāhomo raso medho
rasenaivaitadrasaṃ tīvrīkaroti tasmādayaṃ raso 'dyamāno na kṣīyate



3.8.3.[31]

tadyadantareṇa | ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau
dyaurardharco 'ntarā vai dyāvāpṛthivī antarikṣamantarikṣāya vai juhoti
tasmādantareṇārdharcau yājyāyai vasāhomaṃ juhoti



3.8.3.[32]

sa juhoti | ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havirasi
svāhetyetena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tadyadenenemāḥ
prajāḥ prāṇatyaścodānatyaścāntarikṣamanucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti
yāni juhvāmavadānāni bhavanti



3.8.3.[33]

atha juhvā pṛṣadājyasyopaghnannāha | vanaspataye 'nubrūhītyāśrāvyāha vanaspataye
preṣyeti vaṣaṭkṛte juhoti tadyadvanaspataye juhotyetamevaitadvajraṃ yūpam
bhāginaṃ karoti somo vai vanaspatiḥ paśumevaitatsomaṃ karoti tadyadantareṇobhe
āhutī juhoti tayobhayaṃ vyāpnoti tasmādantareṇobhe āhutī juhoti


3.8.3.[34]

atha yānyupabhṛtyavadānāni bhavanti | tāni samānayamāna āhāgnaye sviṣṭakṛte
'nubrūhītyāśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti



3.8.3.[35]

atha yadvasāhomasya pariśiṣyate | tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa
uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsvevaitaddikṣu rasaṃ dadhāti
tasmādayaṃ diśi-diśi raso 'bhigamyate



3.8.3.[36]

atha paśuṃ sammṛśati | etarhi sammarśanasya kālo 'tha yatpurā samṛśati ya ima
upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yadyu vimāthānna śaṅketātraiva
sammṛśet



3.8.3.[37]

aindraḥ prāṇaḥ | aṅge-aṅge nidīdhyadaindra udāno aṅge-aṅge nidhīta iti yadaṅgaśo
vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃsametu
salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtamevaitatkaroti devatrā yantamavase
sakhāyo 'nu tvā mātāpitaro madantviti tadyatrainamahauṣīttadenaṃ kṛtsnaṃ
kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃloka ātmā bhavati



3.8.4.


3.8.4.[1]

trīṇi ha vai paśorekādaśāni | ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa
pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ityetāvānvai puruṣo yaḥ
parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ



3.8.4.[2]

tadāhuḥ | kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti



3.8.4.[3]

yadeva gudaṃ tredhā karoti | prāṇo vai gudaḥ so 'yam prāṅātatastamayam prāṇo
'nusaṃcarati



3.8.4.[4]

sa yadeva gudaṃ tredhā karoti | tṛtīyamupayaḍbhyastṛtīyaṃ juhvāṃ tṛtīyamupabhṛti
tena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śivaḥ



3.8.4.[5]

sa ha tveva paśumālabheta | ya enam medhamupanayedyadi kṛśaḥ syādyadudaryasya
medasaḥ pariśiṣyata tadgude nyṛṣetprāṇo vai gudaḥ so 'yam prāṅātatastamayam
prāṇo 'nusaṃcarati prāṇo vai paśuryāvaddhyeva prāṇena prāṇiti tāvatpaśuratha
yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete



3.8.4.[6]

gudo vai paśuh | medo vai medhastadenam medhamupanayati yadyu aṃsalo bhavati
svayamupeta eva tarhi medham bhavati



3.8.4.[7]

atha pṛṣadājyaṃ gṛhṇāti | dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai
mithunam prajananam mithunamevaitatprajananaṃ kriyate



3.8.4.[8]

tenānuyājeṣu carati | paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo
dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyamannaṃ hi
pṛṣadājyamannaṃ hi prāṇaḥ



3.8.4.[9]

tena purastādanuyājeṣu carati | sa yo 'yam purastātprāṇastamevaitaddadhāti tena
paścādupayajati sa yo 'yam paścātprāṇastamevaitaddadhāti tāvimā ubhayataḥ prāṇau
hitau yaścāyamupariṣṭādyaścādhastāt



3.8.4.[10]

tadvā etadeko dvābhyāṃ vaṣaṭkaroti | adhvaryave ca yaścaiṣa upayajatyatha
yadyajantamupayajati tasmādupayajo nāmātha yadupayajati praivaitajjanayati
paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante


3.8.4.[11]

sa upayajati | samudraṃ gaca svāhetyāpo vai samudra āpo reto reta evaitatsiñcati



3.8.4.[12]

antarikṣaṃ gaca svāheti | antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣamevaitadanu
prajanayati



3.8.4.[13]

devaṃ savitāraṃ gaca svāheti savitā vai devānām prasavitā savitṛprasūta
evaitatprajanayati



3.8.4.[14]

mitrāvaruṇau gaca svāheti | prāṇodānau vai mitrāvaruṇau prāṇodānāvevaitatprajāsu
dadhāti



3.8.4.[15]

ahorātre gaca svāheti | ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu
prajanayati



3.8.4.[16]

candāṃsi gaca svāheti | sapta vai candāṃsi sapta grāmyāḥ paśavaḥ
saptāraṇyāstānevaitadubhayānprajanayati



3.8.4.[17]

dyāvāpṛthivī gaca svāheti | prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām
paryagṛhṇāttā imā dyāvāpṛthivībhyām parigṛhītāstatho evaiṣa etatprajāḥ sṛṣṭvā tā
dyāvāpṛthivībhyām parigṛhṇāti



3.8.4.[18]

athātyupayajati | sa yannātyupayajedyāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva
syurna prajāyerannatha yadatyupayajati praivaitajjanayati tasmādimāḥ prajāḥ
punarabhyāvartam prajāyante



3.8.5.


3.8.5.[1]

so 'tyupayajati | yajñaṃ gaca svāhetyāpo vai yajña āpo reto reta evaitatsiñcati



3.8.5.[2]

somaṃ gaca svāheti | reto vai somo reta evaitatsiñcati



3.8.5.[3]

divyaṃ nabho gaca svāheti | āpo vai divyaṃ nabha āpo reto reta evaitatsiñcati



3.8.5.[4]

agniṃ vaiśvānaraṃ gaca svāheti | iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam
pratiṣṭhemāmevaitatpratiṣṭhāmabhiprajanayati



3.8.5.[5]

atha mukhaṃ vimṛṣṭe | mano me hārdi yaceti tatho hopayaṣṭātmānaṃ
nānupravṛṇakti



3.8.5.[6]

atha jāghanyā patnīḥ saṃyājayanti | jaghanārdho vai jāghanī jaghanārdhādvai
yoṣāyai prajāḥ prajāyante tatpraivaitajjanayati yajjāghanyā patnīḥ saṃyājayanti



3.8.5.[7]

antarato devānām patnībhyo 'vadyati | antarato vai yoṣāyai prajāḥ prajāyanta
upariṣṭādagnaye gṛhapataya upariṣṭādvai vṛṣā yoṣām adhidravati



3.8.5.[8]

atha hṛdayaśūlenāvabhṛthaṃ yanti | paśorha vā ālabhyamānasya hṛdayaṃ
śukṣamabhyavaiti hṛdayāddhṛdayaśūlamatha yacṛtasya paritṛndanti tadalaṃjuṣaṃ
tasmādu paritṛdyaiva śūlākuryāttattriḥpracyute paśau hṛdayam pravṛhyottamam
pratyavadadhāti



3.8.5.[9]

atha hṛdayaśūlam prayacati | tanna pṛthivyām parāsyennāpsu sa yatpṛthivyām
parāsyedoṣadhīśca vanaspatīṃścaiṣā śukpraviśedyadapsu parāsyedapa eṣā
śukpraviśettasmānna pṛthivyāṃ nāpsu



3.8.5.[10]

apa evābhyavetya | yatra śuṣkasya cārdrasya ca saṃdhiḥ syāttadupagūhedyadyu
abhyavāyanāya glāyedagreṇa yūpamudapātraṃ ninīya yatra śuṣkasya cārdrasya ca
saṃdhirbhavati tadupagūhati nāpo nauṣadhīrhiṃsīriti tathā nāpo nauṣadhīrhinasti
dhāmnodhāmno rājaṃstato varuṇa no muñca yadāhuraghnyā iti varuṇeti śapāmahe
tato varuṇa no muñceti tadenaṃ sarvasmādvaruṇapāśātsarvasmādvaruṇyātpramuñcati



3.8.5.[11]

athābhimantrayate | sumitriyā na āpa oṣadhayaḥ santu durmitriyāstasmai santu yo
'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracarantyāpaśca ha vā
asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tadu tābhirmitradheyaṃ kurute tatho
hainaṃ tāḥ punaḥ praviśantyeṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya
paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata
etadu hāsyāgnīṣomīyasya ca paśorāgneyasya ca hṛdayaśūlena caritam bhavati
yadvaśāyāścaranti



3.9.1.


3.9.1.[1]

prajāpatirvai prajāḥ sasṛjāno riricāna ivāmanyata | tasmātparācyaḥ prajā āsurnāsya
prajāḥ śriye 'nnādyāya tasthire



3.9.1.[2]

sa aikṣatārikṣyaham | asmā u kāmāyāsṛkṣi na me sa kāmaḥ samārdhi parācyo
matprajā abhūvanna me prajāḥ śriye 'nnādyāyāsthiṣateti



3.9.1.[3]
sa aikṣata prajāpatiḥ | kathaṃ nu punarātmānamāpyāyayeyopa mā prajāḥ
samāvarteraṃstiṣṭheranme prajāḥ śriye 'nnādyāyeti



3.9.1.[4]

so 'rcañcrāmyaṃścacāra prajākāmaḥ | sa etāmekādaśinīmapaśyatsa ekādaśinyeṣṭvā
prajāpatiḥ punarātmānamāpyāyayatopainam prajāḥ samāvartantātiṣṭhantāsya prajāḥ
śriye 'nnādyāya sa vasīyāneveṣṭvābhavat



3.9.1.[5]

tasmai kamekādaśinyā yajeta | evaṃ haiva prajayā paśubhirāpyāyata upainam prajāḥ
samāvartante tiṣṭhante 'sya prajāḥ śriye 'nnādyāya sa vasīyāneveṣṭvā bhavatyetasmai
kamekādaśinyā yajate



3.9.1.[6]

sa āgneyam prathamam paśumālabhate | agnirvai devatānām mukham prajanayitā sa
prajāpatiḥ sa u eva yajamānastasmādāgneyo bhavati



3.9.1.[7]

atha sārasvatam | vāgvai sarasvatī vācaiva tatprajāpatiḥ punarātmānamāpyāyayata
vāgenamupasamāvartata vācamanukāmātmano 'kuruta vāco evaiṣa etadāpyāyate
vāgenamupasamāvartate vācamanukāmātmanaḥ kurute



3.9.1.[8]

atha saumyam | annaṃ vai somo 'nnenaiva tatprajāpatiḥ
punarātmānamāpyāyayatānnamenamupasamāvartatānnamanukamātmano
'kurutānneno evaiṣa etadāpyāyate 'nnamenamupasamāvartate 'nnamanukamātmanaḥ
kurute



3.9.1.[9]

tadyatsārasvatamanu bhavati | vāgvai sarasvatyannaṃ somastasmādyo vācā
prasāmyannādo haiva bhavati


3.9.1.[10]

atha pauṣṇam | paśavo vai pūṣā paśubhireva tatprajāpatiḥ punarātmānamāpyāyayata
paśava enamupasamāvartanta paśūnanukānātmano 'kuruta paśubhirvevaiṣa
etadāpyāyate paśava enamupasamāvartante paśūnanukānātmanaḥ kurute



3.9.1.[11]

atha bārhaspatyam | brahma vai bṛhaspatirbrahmaṇaivaitatprajāpatiḥ
punarātmānamāpyāyayata brahmainamupasamāvartata brahmānukamātmano 'kuruta
brahmaṇo evaiṣa etadāpyāyate brahmainamupasamāvartate brahmānukamātmanaḥ
kurute



3.9.1.[12]

tadyatpauṣṇamanu bhavati | paśavo vai pūṣā brahma bṛhaspatistasmādbrāhmaṇaḥ
paśūnabhidhṛṣṇutamaḥ purāhitā hyasya bhavanti mukha āhitāstasmādu tatsarvaṃ
dattvājinavāsī carati



3.9.1.[13]

atha vaiśvadevaṃ | sarvaṃ vai viśve devāḥ sarveṇaiva tatprajāpatiḥ
punarātmānamāpyāyayata sarvamenamupasamāvartata sarvamanukamātmano 'kuruta
sarveṇo evaiṣa etadāpyāyate sarvamenamupasamāvartate sarvamanukamātmanaḥ
kurute



3.9.1.[14]

tadyadbārhaspatyamanu bhavati | brahma vai bṛhaspatiḥ sarvamidaṃ viśve devā
asyaivaitatsarvasya brahma mukhaṃ karoti tasmādasya sarvasya brāhmaṇo mukham



3.9.1.[15]

athaindram | indriyaṃ vai vīryamindram indriyeṇaiva tadvīryeṇa prajāpatiḥ
punarātmānamāpyāyayatendriyamenaṃ vīryamupasamāvartatendriyaṃ
vīryamanukamātmano 'kurutendriyeṇo evaiṣa etadvīryeṇāpyāyata indriyamenaṃ
vīryamupasamāvartata indriyaṃ vīryamanukamātmanaḥ kurute



3.9.1.[16]

tadyadvaiśvadevamanu bhavati | kṣatraṃ vā indro viśo viśve devā annādyamevāsmā
etatpurastātkaroti



3.9.1.[17]

atha mārutam | viśo vai maruto bhūmo vai viḍbhūmnaiva tatprajāpatiḥ
punarātmānamāpyāyayata bhūmainamupasamāvartata bhūmānamanukamātmano
'kuruta bhūmno evaiṣa etadāpyāyate bhūmainamupasamāvartate
bhūmānamanukamātmanaḥ kurute



3.9.1.[18]

tadyadaindramanu bhavati | kṣatraṃ vā indro viśo viśve devā viśo vai maruto
viśaivaitatkṣatram paribṛṃhati tadidaṃ kṣatramubhayato viśā paribṛḍham



3.9.1.[19]

athaindrāgnam | tejo vā agnirindriyaṃ vīryamindra ubhābhyāmeva tadvīryābhyām
prajāpatiḥ punarātmānamāpyāyayatobhe enaṃ vīrye upasamāvartetāmubhe vīrye
anuke ātmano kurutobhābhyāmvevaiṣa etadvīryābhyāmāpyāyata ubhe enaṃ vīrye
upasamāvartete ubhe vīrye anuke ātmanaḥ kurute



3.9.1.[20]

atha sāvitram | savitā vai devānām prasavitā tatho hāsmā ete savitṛprasūtā eva sarve
kāmāḥ samṛdhyante



3.9.1.[21]

atha vāruṇamantata ālabhate | tadenaṃ
sarvasmādvaruṇapāśātsarvasmādvaruṇyātpramuñcati



3.9.1.[22]

tasmādyadi yūpaikādaśinī syāt | āgneyamevāgniṣṭhe
niyuñjyādathetarānvyupanayeyuryathāpūrvam



3.9.1.[23]

yadyu paśvekādaśinī syāt | āgneyameva yūpa ālabherannathetarānyathāpūrvam



3.9.1.[24]

tānyatrodīco nayanti | āgneyameva prathamaṃ nayantyathetarānyathāpūrvam


3.9.1.[25]

tānyatra nividhyanti | āgneyameva prathamaṃ dakṣiṇārdhyaṃ
nividhyantyathetarānudīco 'tinīya yathāpūrvam



3.9.1.[26]

teṣāṃ yatra vapābhiḥ pracaranti | āgneyasyaiva prathamasya vapayā
pracarantyathetareṣāṃ yathāpūrvam



3.9.1.[27]

tairyatra pracaranti | āgneyenaiva prathamena pracarantyathetarairyathāpūrvam



3.9.2.


3.9.2.[1]

yatra vai yajñasya śiro 'cidyata | tasya raso drutvāpaḥ praviveṣa tenaivaitadrasenāpaḥ
syandante tamevaitadrasaṃ syandamānam manyante



3.9.2.[2]

sa yadvasatīvarīracaiti | tamevaitadrasamāhṛtya yajñe dadhāti rasavantaṃ yajñaṃ
karoti tasmādvasatīvarīracaiti



3.9.2.[3]

tā vai sarveṣu savaneṣu vibhajati | sarveṣvevaitatsavaneṣu rasaṃ dadhāti sarvāṇi
savanāni rasavanti karoti tasmātsarveṣu vibhajati



3.9.2.[4]

tā vai syandamānānāṃ gṛhṇīyāt | aiddhi sa yajñasya rasastasmātsyandamānānāṃ
gṛhṇīyāt



3.9.2.[5]

gopīthāya vā etā gṛhyante | sarvaṃ vā idamanyadilayati yadidaṃ kiṃ cāpi yo 'yam
pavate 'thaitā eva nelayanti tasmātsyandamānānāṃ gṛhṇīyāt


3.9.2.[6]

divā gṛhṇīyāt | paśyanyajñasya rasaṃ gṛhṇānīti tasmāddivā gṛhṇīyādetasmai vai
gṛhṇāti ya eṣa tapati viśvebhyo hyenā devebhyo gṛhṇāti raśmayo hyasya viśve
devāstasmāddivā gṛhṇīyāddiveva vā eṣa tasmādveva divā gṛhṇīyāt



3.9.2.[7]

etaddha vai viśve devāḥ | yajamānasya gṛhānāgacanti sa yaḥ
purādityasyāstamayādvasatīvarīrgṛhṇāti yathā
śreyasyāgamiṣyatyāvasathenopakLptenopāsītaivaṃ tatta etaddhaviḥ praviśanti ta
etāsu vasatīvarīṣūpavasanti sa upavasathaḥ



3.9.2.[8]

sa yasyāgṛhītā abhyastamiyāt | tatra prāyaścittiḥ kriyate yadi purejānaḥ
syānnināhyādgṛhṇīyāddivā hi tasya tāḥ purā gṛhītā bhavanti yadyu anījānaḥ syādya
enamījāna upāvasito vā paryavasito vā syāttasya nināhyādgṛhṇīyāddivā hi tasya tāḥ
purā gṛhītā bhavanti



3.9.2.[9]

yadyu etadubhayaṃ na vindet | ulkuṣīmevādāyopapareyāttāmuparyupari
dhārayangṛhṇīyāddhiraṇyaṃ voparyupari dhārayangṛhṇīyāttadetasya rūpaṃ kriyate ya
eṣa tapati



3.9.2.[10]

athāto gṛhṇātyeva | haviṣmatīrimā āpa iti yajñasya hyāsu rasaḥ prāviśattasmādāha
haviṣmatīrimā āpa iti haviṣmān āvivāsatīti haviṣmānhyenā yajamāna āvivāsati
tasmādāha haviṣmān āvivāsatīti



3.9.2.[11]

haviṣmāndevo adhvara iti | adhvaro vai yajñastadyasmai yajñāya gṛhṇāti taṃ
haviṣmantaṃ karoti tasmādāha haviṣmāndevo adhvara iti



3.9.2.[12]

haviṣmān astu sūrya iti | etasmai vai gṛhṇāti ya eṣa tapati viśvebhyo hyenā devebhyo
gṛhṇāti raśmayo hyasya viśve devāstasmādāha haviṣmān astu sūrya iti


3.9.2.[13]

tā āhṛtya jaghanena gārhapatyaṃ sādayati | agnervo 'pannagṛhasya sadasi
sādayāmītyagnervo 'nārtagṛhasya sadasi sādayāmītyevaitadāhātha yadāgnīṣomīyaḥ
paśuḥ saṃtiṣṭhate 'tha pariharati vyutkrāmatetyāhāgreṇa havirdhāne yajamāna āste tā
ādatte



3.9.2.[14]

sa dakṣiṇena niṣkrāmati | tā dakṣiṇāyāṃ śroṇau sādayatīndrāgnyorbhāgadheyī stheti
viśvebhyo hyenā devebhyo gṛhṇātīndrāgnī hi viśve devāstāḥ punarāhṛtyāgreṇa patnīṃ
sādayati sa jaghanena patnīm paryetya tā ādatte



3.9.2.[15]

sa uttareṇa niṣkrāmati | tā uttarāyāṃ śroṇau sādayati mitrāvaruṇayorbhāgadheyī
stheti naivaṃ sādayedatiriktametannaivaṃ sampatsampadyata indrāgnyorbhāgadheyī
sthetyeva brūyāttadevānatiriktaṃ tathā sampatsampadyate



3.9.2.[16]

guptyai vā etāḥ parihriyante | agniḥ purastādathaitāḥ samantam palyaṅgyante nāṣṭrā
rakṣāṃsyapaghnatyastā āgnīdhre sādayati viśveṣāṃ devānām bhāgadheyī stheti
tadāsu viśvāndevāntsaṃveśayatyete vai vasatāṃ varaṃ tasmādvasatīvaryo nāma vasatāṃ
ha vai varam bhavati ya evametadveda



3.9.2.[17]

tāni vā etāni sapta yajūṃṣi bhavanti | caturbhirgṛhṇātyekena jaghanena gārhapatyaṃ
sādayatyekena pariharatyekenāgnīdhre tāni sapta yatra vai vācaḥ prajātāni candāṃsi
saptapadā vai teṣām parārdhyā śakvaryetāmabhisampadaṃ tasmātsapta yajūṃṣi
bhavanti



3.9.3.


3.9.3.[1]

tāntsamprabodhayanti | te 'pa upaspṛśyāgnīdhramupasamāyanti ta ājyāni gṛhṇate
gṛhītvājyānyāyantyāsādyājyāni


3.9.3.[2]

atha rājānamupāvaharati | iyaṃ vai pratiṣṭhā janūrāsām
prajānāmimāmevaitatpratiṣṭhāmabhyupāvaharati tamasyai tanute tamasyai janayati



3.9.3.[3]

antareṇeṣa upāvaharati | yajño vā anastannveva yajñānna bahirdhā karoti grāvasu
sammukheṣvadhinidadhāti kṣatraṃ vai somo viśo grāvāṇaḥ
kṣatramevaitadviśyadhyūhati tadyatsammukhā bhavanti viśamevaitatsammukhāṃ
kṣatriyamabhyavivādinīṃ karoti tasmātsammukhā bhavanti



3.9.3.[4]

sa upāvaharati | hṛde tvā manase tveti yajamānasyaitatkāmāyāha hṛdayena hi manasā
yajamānastaṃ kāmaṃ kāmayate yatkāmyā yajate tasmādāha hṛde tvā manase tveti



3.9.3.[5]

dive tvā sūryāya tveti | devalokāya tvetyevaitadāha yadāha dive tveti sūryāya tveti
devebhyastvetyevaitadāhordhvamimamadhvaraṃ divi deveṣu hotrā yacetyadhvaro vai
yajña ūrdvamimaṃ yajñaṃ dive deveṣu dhehītyevaitadāha



3.9.3.[6]

soma rājanviśvāstvam prajā upāvaroheti | tadenamāsām prajānāmādhipatyāya
rājyāyopāvaharati



3.9.3.[7]

athānusṛjyopatiṣṭhate | viśvāstvām prajā upāvarohantvityayathāyathamiva vā
etatkaroti yadāha viśvāstvam prajā upāvaroheti kṣatraṃ vai somastatpāpavasyasaṃ
karoti taddhedamanu pāpavasyasaṃ kriyate 'thātra yathāyathaṃ karoti yathāpūrvaṃ
yadāha viśvāstvām prajā upāvarohantviti tadenamābhiḥ prajābhiḥ pratyavarohayati
tasmādu kṣatriyamāyantamimāḥ prajā viśaḥ pratyavarohanti tamadhastādupāsata
upasanno hotā prātaranuvākamanuvakṣyanbhavati



3.9.3.[8]

atha samidhamabhyādadhadāha | devebhyaḥ prātaryāvabhyo 'nubrūhīti candāṃsi vai
devāḥ prātaryāvāṇaścandāṃsyanuyājā devebhyaḥ preṣya devānyajeti vā
anuyājaiścaranti


3.9.3.[9]

tadu haika āhuḥ | devebhyo 'nubrūhīti tadu tathā na brūyāccandāṃsi vai devāḥ
prātaryāvāṇaścandāṃsyanuyājā devebhyaḥ preṣya devānyajeti vā anuyājaiścaranti
tasmādu brūyāddevebhyaḥ prātaryāvabhyo 'nubrūhītyeva



3.9.3.[10]

atha yatsamidhamabhyādadhāti | candāṃsyevaitatsaminddhe 'tha yaddhotā
prātaranuvākamanvāha candāṃsyevaitatpunarāpyāyayatyayātayāmāni karoti
yātayāmāni vai devaiścandāṃsi candobhirhi devāḥ svargaṃ lokaṃ samāśnuvata na vā
atra stuvate na śaṃsanti taccandāṃsyevaitatpunarāpyāyayatyayātayāmāni karoti
tairayātayāmairyajñaṃ tanvate tasmāddhotā prātaranuvākamanvāha



3.9.3.[11]

tadāhuḥ | kaḥ prātaranuvākasya pratigara iti jāgraddhaivādhvaryurupāsīta sa
yannimiṣati sa haivāsya pratigarastadu tathā na kuryādyadi nidrāyādapi kāmaṃ
svapyātsa yatra hotā prātaranuvākam paridadhāti tatpracaraṇīti srugbhavati tasyāṃ
caturgṛhītamājyaṃ gṛhītvā juhoti



3.9.3.[12]

yatra vai yajñasya śiro 'cidyata | tasya raso drutvāpaḥ praviveśa tamadaḥ
pūrvedyurvasatīvarībhirāharatyatha yo 'tra yajñasya rasaḥ pariśiṣṭastamevaitadacaiti



3.9.3.[13]

yaddhaivaitāmāhutiṃ juhoti | etamevaitadyajñasya rasamabhiprastṛṇīte tamārunddhe
yābhya u caivaitāṃ devatābhya āhutiṃ juhoti tā evaitatprīṇāti tā asmai tṛptāḥ prītā
etaṃ yajñasya rasaṃ saṃnamanti



3.9.3.[14]

sa juhoti | śṛṇotvagniḥ samidhā havam ma iti śṛṇotu ma idamagniranu me
jānātvityevaitadāha śṛṇvantvāpo dhiṣaṇāśca devīriti śṛṇvantu ma idamāpo 'nu me
jānantvityevaitadāha śrotā grāvāṇo viduṣo na yajñamiti śṛṇvantu ma idaṃ grāvāṇo 'nu
me jānantvityevaitadāha viduṣo na yajñamiti vidvāṃso hi grāvāṇaḥ śṛṇotu devaḥ
savitā havam me svāheti śṛṇotu ma idaṃ devaḥ savitānu me jānātvityevaitadāha savitā
vai devānām prasavitā tatsavitṛprasūta evaitadyajñasya rasamacaiti



3.9.3.[15]

athāparaṃ caturgṛhītamājyaṃ gṛhītvā | udaṅ prayannāhāpa iṣya hotarityapa ica
hotarityevaitadāha tadyadato hotānvāhaitamevaitadyajñasya rasamabhiprastṛṇīte
tamārunddha etānu caivaitadanutiṣṭhate nedenānantarā nāṣṭrā rakṣāṃsi hinasanniti



3.9.3.[16]

atha sampreṣyati | maitrāvaruṇasya camasādhvaryavehi neṣṭaḥ
patnīrudānayaikadhanina etāgnīccātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai
hotṛcamasena ceti sampraiṣa evaiṣaḥ



3.9.3.[17]

ta udañco niṣkrāmanti | jaghanena cātvālamagreṇāgnīdhraṃ sa yasyāṃ tato diśyāpo
bhavanti tadyanti te vai saha patnībhiryanti tadyatsaha patnībhiryanti



3.9.3.[18]

yatra vai yajñasya śiro 'cidyata | tasya raso drutvāpaḥ praviveśa tamete gandharvāḥ
somarakṣā jugupuḥ



3.9.3.[19]

te ha devā ūcuḥ | iyamu nveveha nāṣṭrā yadime gandharvāḥ kathaṃ nvimamabhaye
'nāṣṭre yajñasya rasamāharemeti



3.9.3.[20]

te hocuḥ | yoṣitkāmā vai gandharvāḥ saha patnībhirayāma te patnīṣveva gandharvā
gardhiṣyantyathaitamabhaye 'nāṣṭre yajñasya rasamāhariṣyāma iti



3.9.3.[21]

te saha patnībhirīyuḥ | te patnīṣveva gandharvā jagṛdhurathaitamabhaye nāṣṭre
yajñasya rasamājahruḥ



3.9.3.[22]

tatho evaiṣa etat | mahaiva patnībhireti te patnīṣveva gandharvā
gṛdhyantyathaitamabhaye 'nāṣṭre yajñasya rasamāharati


3.9.3.[23]

so 'po 'bhijuhoti | etāṃ ha vā āhutiṃ hṛtāmeṣa yajñasya rasa upasameti tām
pratyuttiṣṭhati tamevaitadāviṣkṛtya gṛhṇāti



3.9.3.[24]

yadvevaitāmāhutiṃ juhoti | etamevaitadyajñasya rasamabhiprastṛṇīte tamārunddhe
tamapo yācati yābhya u caivaitāṃ devatābhya āhutiṃ juhoti tā evaitatprīṇāti tā asmai
tṛptāḥ prītā etaṃ yajñasya rasaṃ saṃnamanti



3.9.3.[25]

sa juhoti | devīrāpo apāṃnapāditi devyo hyāpastasmādāha devīrāpo apāṃnapāditi yo
va ūrmirhaviṣya iti yo va ūrmiryajñiya ityevaitadāhendriyāvānmadintama iti
vīryavānityevaitadāha yadāhendriyāvāniti madintama iti svādiṣṭha ityevaitadāha taṃ
devebhyo devatrā dattetyetadenā ayāciṣṭa yadāha taṃ devebhyo devatrā datteti
śukrapebhya iti satyaṃ vai śukraṃ satyapebhya ityevaitadāha yeṣām bhāga stha
svāheti teṣāmu hyeṣa bhāgaḥ



3.9.3.[26]

atha maitrāvaruṇacamasenaitāmāhutimapaplāvayati | kārṣirasīti yathā vā aṅgāro
'gninā psātaḥ syādevameṣāhutiretayā devatayā psātā bhavati rājānaṃ vā
etābhiradbhirupasrakṣyanbhavati yā etā maitrāvaruṇacamase vajro vā ājyaṃ retaḥ
somo nedvajreṇājyena retaḥ somaṃ hinasānīti tasmādvā apaplāvayati



3.9.3.[27]

atha gṛhṇāti | samudrasya tvākṣityā unnayāmītyāpo vai samudro 'psvevaitadakṣitiṃ
dadhāti tasmādāpa etāvati bhoge bhujyamāne na kṣīyante
tadanvekadhanānunnayanti tadanu pānnejanān



3.9.3.[28]

tadyanmaitrāvaruṇacamasena gṛhṇāti | yatra vai devebhyo yajño
'pākrāmattametaddevāḥ praiṣaireva praiṣamaicanpurorugbhiḥ
prārocayannividbhirnyavedayaṃstasmānmaitrāvaruṇacamasena gṛhṇāti



3.9.3.[29]

ta āyanti | pratyupatiṣṭhate 'gnīccātvāle vasatīvarībhiśca hotṛcamasena ca sa
uparyupari cātvālaṃ saṃsparśayati vasatīvarīśca maitrāvaruṇacamasaṃ ca samāpo
adbhiragmata samoṣadhībhiroṣadhīriti yaścāsau pūrvedyurāhṛto yajñasya raso
yaścādyāhṛtastamevaitadubhayaṃ saṃsṛjati



3.9.3.[30]

taddhaike | eva maitrāvaruṇacamase vasatīvarīrnayantyā
maitrāvaruṇacamasādvasatīvarīṣu yaścāsau pūrvedyurāhṛto yajñasya raso
yaścādyāhṛtastamevaitadubhayaṃ saṃsṛjāma iti vadantastadu tathā na kuryādyadvā
ādhavanīye samavanayati tadevaiṣa ubhayo yajñasya rasaḥ saṃsṛjyate 'tha hotṛcamase
vasatīvarīrgṛhṇāti nigrābhyābhyastadyaduparyupari cātvālaṃ saṃsparśayatyato vai
devā divamupodakrāmaṃstadyajamānamevaitatsvargyam
panthānamanusaṃkhyāpayati



3.9.3.[31]

ta āyanti | taṃ hotā pṛcatyadhvaryo 'verapā ityavido 'pā ityevaitadāha tam
pratyāhoteva naṃnamurityavidamatho me 'naṃsatetyevaitadāha



3.9.3.[32]

sa yadyagniṣṭomaḥ syāt | yadi pracaraṇyāṃ saṃsravaḥ pariśiṣṭo 'laṃ homāya syāttaṃ
juhuyādyadyu nālaṃ homāya syādaparaṃ caturgṛhītamājyaṃ gṛhītvā juhoti yamagne
pṛtsu martyamavā vājeṣu yaṃ junāḥ sa yantā śaśvatīriṣaḥ svāhetyāgneyyā
juhotyagnirvā agniṣṭomastadagnāvagniṣṭomam pratiṣṭhāpayati martavatyā
puruṣasammito vā agniṣṭoma evaṃ juhuyādyadyagniṣṭomaḥ syāt



3.9.3.[33]

yadyukthyaḥ syāt | madhyamam paridhimupaspṛśettrayaḥ
paridhayastrīṇyukthānyetairu hi tarhi yajñaḥ pratitiṣṭhati yadyu atirātro vā ṣoḍaśī
vā syānnaiva juhuyānna madhyamam paridhim upaspṛśetsamudyaiva tūṣṇīmetya
prapadyeta tadyathāyathaṃ yajñakratūnvyāvartayati



3.9.3.[34]

ayuṅgā-ayuṅgā ekadhanā bhavanti | trayo vā pañca vā pañca vā sapta vā nava vā nava
vaikādaśa vaikādaśa vā trayodaśa vā trayodaśa vā pañcadaśa vā dvandvamaha
mithunam prajananamathā tha eṣa eko 'tiricyate sa yajamānasya
śriyamabhyatiricyate sa vā eṣāṃ sadhanaṃ yo yajamānasya śriyamabhyatiricyate
tadyadeṣāṃ sadhanaṃ tasmādekadhanā nāma



3.9.4.


3.9.4.[1]

athādhiṣavaṇe paryupaviśanti | athāsyāṃ hiraṇyam badhnīte dvayaṃ vā idaṃ na
tṛtīyamasti satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā agniretasaṃ vai
hiraṇyaṃ satyenāṃśūnupaspṛśāni satyena somam parāhaṇānīti tasmādvā asyāṃ
hiraṇyam badhnīte



3.9.4.[2]

atha grāvāṇamādatte | te vā ete 'śmamayā grāvāṇo bhavanti devo vai somo divi hi
somo vṛtro vai soma āsīttasyaitacarīraṃ yadgirayo
yadaśmānastacarīreṇaivainametatsamardhayati kṛtsnaṃ karoti tasmādaśmamayā
bhavanti ghnanti vā enametadyadabhiṣuṇvanti tametena ghnanti tathāta udeti tathā
saṃjīvati tasmādaśmamayā grāvāṇo bhavanti



3.9.4.[3]

tamādatte | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade
rāvāsīti savitā vai devānām prasavitā tatsavitṛprasūta evainametadādatte
'śvinorbāhubhyāmityaśvināvadhvaryū tattayoreva bāhubhyāmādatte na svābhyām
pūṣṇo hastābhyāmiti pūṣā bhāgadughastattasyaiva hastābhyāmādatte na svābhyāṃ
vajro vā eṣa tasya na manuṣyo bhartā tametābhirdevatābhirādatte



3.9.4.[4]

ādade rāvāsīti | yadā vā enametenābhiṣuṇvantyathāhutirbhavati yadāhutiṃ juhotyatha
dakṣiṇā dadātyetaddhyeṣa dvayaṃ rāsata āhutīśca dakṣiṇāśca tasmādāha rāvāsīti



3.9.4.[5]

gabhīramimamadhvaraṃ kṛdhīti | adhvaro vai yajño mahāntamimaṃ yajñaṃ
kṛdhītyevaitadāhendrāya suṣūtamamitīndro vai yajñasya devatā tasmādāhendrāyeti
suṣūtamamiti susutamamityevaitadāhottamena pavinetyeṣa vā uttamaḥ
paviryatsomastasmādāhottamena pavinetyūrjasvantam madhumantam payasvantamiti
rasavantamityevaitadāha yadāhorjasvantam madhumantam payasvantamiti



3.9.4.[6]

atha vācaṃ yacati | devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃ
cakruste hocurupāṃśu yajāma vācaṃ yacāmeti ta upāṃśvayajanvācamayacan


3.9.4.[7]

atha nigrābhyā āharati | tāsvenaṃ vācayati nigrābhyā stha devaśrutastarpayata mā
mano me tarpayata vācam me tarpayata prāṇam me tarpayata cakṣurme tarpayata
śrotram me tarpayatātmānam me tarpayata prajām me tarpayata paśūnme tarpayata
gaṇānme tarpayata gaṇā me mā vitṛṣanniti raso vā āpastāsvevaitāmāśiṣamāśāste
sarvaṃ ca ma ātmānaṃ tarpayata prajām me tarpayata paśūnme tarpayata gaṇānme
tarpayata gaṇā me mā vitṛṣanniti sa ya eṣa upāṃśusavanaḥ sa vivasvānādityo
nidānena so 'syaiṣa vyānaḥ



3.9.4.[8]

tamabhimimīte | ghnanti vā enametadyadabhiṣuṇvanti tametena ghnanti tathāta
udeti tathā saṃjīvati yadveva mimīte tasmānmātrā manuṣyeṣu mātro yo cāpyanyā
mātrā



3.9.4.[9]

sa mimīte | indrāya tvā vasumate rudravata itīndro vai yajñasya devatā
tasmādāhendrāya tveti vasumate rudravata iti tadindramevānu vasūṃśca
rudrāṃścābhajatīndrāya tvādityavata iti tadindramevānvādityānābhajatīndrāya
tvābhimātighna iti sapatno vā abhimātirindrāya tvā sapatnaghna ityevaitadāha so
'syoddhāro yathā śreṣṭhanyoddhāra evamasyaiṣa ṛte devebhyaḥ



3.9.4.[10]

śyenāya tvā somabhṛta iti | tadgāyatryai mimīte 'gnaye tvā rāyaspoṣada ityagnirvai
gāyatrī tadgāyatryai mimīte sa yadgāyatrī śyeno bhūtvā divaḥ somamāharattena mā
śyenaḥ somabhṛttenaivāsyā etadvīryeṇa dvitīyam mimīte



3.9.4.[11]

atha yatpañca kṛtvo mimīte | saṃvatsarasammito vai yajñaḥ pañca vā ṛtavaḥ
saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtvām mimīte



3.9.4.[12]

tamabhimṛśati | yatte soma divi jyotiryatpṛthivyāṃ yadurāvantarikṣe tenāsmai
yajamānāyoru rāye kṛdhyadhi dātre voca iti yatra vā eṣo 'gre devānāṃ havirbabhūva
taddhekṣāṃ cakre maiva sarveṇevātmanā devānāṃ havirbhūvamiti sa
etāstisrastanūreṣu lokeṣu vinyadhatta



3.9.4.[13]
tadvai devā aspṛṇvata | te 'syaitenaivaitāstanūrāpnuvantsa kṛtsna eva devānāṃ
havirabhavattatho evāsyaiṣa etenaivaitāstanūrāpnoti sa kṛtsna eva devānāṃ
havirbhavati tasmādevamabhimṛśati



3.9.4.[14]

atha nigrābhyābhirupasṛjati | āpo ha vai vṛtraṃ jaghnustenaivaitadvīryeṇāpaḥ
syandante tasmādenāḥ syandamānā na kiṃ cana pratighārayati tā ha svameva vaśaṃ
ceruḥ kasmai nu vayaṃ tiṣṭhemahi yābhirasmābhirvṛtro hata iti sarvaṃ vā
idamindrāya tasthānamāsa yadidaṃ kiṃ cāpi yo 'yam pavate



3.9.4.[15]

sa indro 'bravīt | sarvaṃ vai ma idaṃ tasthānaṃ yadidaṃ kiṃ ca tiṣṭhadhvameva ma
iti tā hocuḥ kiṃ nastataḥ syāditi prathamabhakṣa eva vaḥ somasya rājña iti tatheti tā
asmā atiṣṭhanta tāstasthānā urasi nyagṛhṇīta tadyadenā urasi nyagṛhṇīta
tasmānnigrābhyā nāma tathaivaitā etadyajamāna urasi nigṛhṇīte sa āsāmeṣa
prathamabhakṣaḥ somasya rājño yannigrābhyābhirupasṛjati



3.9.4.[16]

sa upasṛjati | śvātrā stha vṛtratura iti śivā hyāpastasmādāha śvātrā stheti vṛtratura iti
vṛtraṃ hyetā aghnanrādhogūrtā amṛtasya patnīrityamṛtā hyāpastā devīrdevatremaṃ
yajñaṃ nayateti nātra tirohitamivāstyupahūtāḥ somasya pibateti tadupahūtā eva
prathamabhakṣaṃ somasya rājño bhakṣayanti



3.9.4.[17]

atha prahariṣyan | yaṃ dviṣyāttam manasā dhyāyedamuṣmā aham praharāmi na
tubhyamiti yo nvevemam mānuṣam brāhmaṇaṃ hanti taṃ nveva paricakṣate 'tha kiṃ
ya etaṃ devī hi somo ghnanti vā enametadyadabhiṣuṇvanti tametena ghnanti tathāta
udeti tathā saṃjīvati tathānenasyam bhavati yadyu na dviṣyādapi tṛṇameva manasā
dhyāyettatho anenasyam bhavati



3.9.4.[18]

sa praharati | mā bhermā saṃvikthā iti mā tvam bhaiṣīrmā saṃvikthā amuṣmā aham
praharāmi na tubhyamityevaitadāhorjaṃ dhatsveti rasaṃ dhatsvetyevaitadāha dhiṣaṇe
vīḍvī satī vīḍayethāmūrjaṃ dadhāthāmitome evaitatphalake āhurityu haika āhuḥ kiṃ
nu tatra yo 'pyete phalake bhindyādime havai dyāvāpṛthivī
etasmādvajrādudyatātsaṃrejete tadābhyāmevainametaddyāvāpṛthivībhyāṃ śamayati
tatheme śānto na hinastyūrjaṃ dadhāthāmiti rasaṃ dadhāthāmityevaitadāha pāpmā
hato na soma iti tadasya sarvam pāpmānaṃ hanti


3.9.4.[19]

sa vai trirabhiṣuṇoti | triḥ sambharati caturnigrābhamupaiti taddaśa daśākṣarā vai
virāḍvairājaḥ somastasmāddaśa kṛtvaḥ sampādayati



3.9.4.[20]

atha yannigrābhamupaiti | yatra vā eṣo 'gre devānāṃ havirbabhūva taddhemā diśo
'bhidadhyāvābhirdigbhirmithunena priyeṇa dhāmnā saṃspṛśeyeti tametaddevā
ābhirdigbhirmithunena priyeṇa dhāmnā samasparśayanyannigrābhamupāyaṃstatho
evainameṣa etadābhirdigbhirmithunena priyeṇa dhāmnā saṃsparśayati
yannigrābhamupaiti



3.9.4.[21]

sa upaiti | prāgapāgudagadharākṣarvatastvā diśa ādhāvantviti
tadenamābhirdigbhirmithunena priyeṇa dhāmnā saṃsparśayatyamba niṣpara
samarīrvidāmiti yoṣā vā ambā yoṣā diśastasmādāhāmba niṣpareti samarīrvidāmiti
prajā vā arīḥ sam prajā jānatāmityevaitadāha tasmādyā api viṭūramiva prajā bhavanti
sameva tā jānate tasmādāha samarīrvidāmiti



3.9.4.[22]

atha yasmātsomo nāma | yatra vā eṣo 'gre devānāṃ havirbabhūva taddhekṣāṃ cakre
maiva sarveṇevātmanā devānāṃ havirbhūvamiti tasya yā juṣṭatamā tanūrāsa
tāmapanidadhe tadvai devā aspṛṇvata te hocurupaivaitām pravṛhasva sahaiva na etayā
haviredhīti tāṃ dūra ivopaprāvṛhata svā vai ma eṣeti tasmātsomo nāma



3.9.4.[23]

atha yasmādyajño nāma | ghnanti vā enametadyadabhiṣuṇvanti tadyadenaṃ janayanti
sa tāyamāno jāyate sa yanjāyate tasmādyañjo yañjo havai nāmaitadyadyajña iti



3.9.4.[24]

tatraitāmapi vācamuvāda | tvamaṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na
tvadanyo maghavannasti marḍitendra bravīmi te vaca iti martyo
haivaitadbhavannuvāca tvameveto janayitāsi nānyastvaditi


3.9.4.[25]

atha nigrābhyābhyo grahānvigṛhṇate | āpo ha vai vṛtraṃ jaghnustenaivaitadvīryeṇāpaḥ
syandante syandamānānāṃ vai vasatīvarīrgṛhṇāti vasatīvarībhyo nigrābhyā
nigrābyābhyo grahānvigṛhṇate tenaivaitadvīryeṇa grahānvigṛhṇate hotṛcamasādyoṣā
vā ṛgghotā yoṣāyai vā imāḥ prajāḥ prajāyante tadenametasyai yoṣāyā ṛco hotuḥ
prajanayati tasmāddhotṛcamasāt