Śvetāśvataropaniṣad # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zvetAzvataropaniSad-alt.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jan Brzezinski ## Contribution: Jan Brzezinski ## Date of this version: 2020-07-31 ## Source: - two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat), 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śvetāśvataropaniṣad-alt = SvetUp, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from svetugau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Svetasvatara-Upanisad (Svetasvataropanisad) Based on two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat) 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d Input by Jan Brzezinski TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text auṃ / saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai / tejasvi nāv adhītam astu / mā vidviṣāvahai / auṃ śāntiḥ śāntiḥ śāntiḥ prathamo 'dhyāyaḥ hariḥ oṃ brahma-vādino vadanti kiṃ kāraṇaṃ brahma kutaḥ sma jātā jīvāma kena kva ca saṃpratiṣṭhāḥ adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahma-vido vyavasthām // SvetUp_1.1 kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣa iti cintyā saṃyoga eṣāṃ na tv ātma-bhāvād ātmāpy anīśaḥ sukha-duḥkha-hetoḥ // SvetUp_1.2 te dhyāna-yogānugatā apaśyan devātma-śaktiṃ sva-guṇair nigūḍhām yaḥ kāraṇāni nikhilāni tāni kālātma-yuktāny adhitiṣṭhaty ekaḥ // SvetUp_1.3 tam eka-nemiṃ tri-vṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśati-pratyarābhiḥ aṣṭakaiḥ ṣaḍbhir viśva-rūpaika-pāśaṃ tri-mārga-bhedaṃ dvi-nimittaika-moham // SvetUp_1.4 pañca-sroto 'mbuṃ pañca-yony-ugra-vakrāṃ pañca-prāṇormiṃ pañca-buddhy-ādi-mūlām pañcāvartāṃ pañca-duḥkhaugha-vegāṃ pañcāśad-bhedāṃ pañca-parvām adhīmaḥ // SvetUp_1.5 sarvājīve sarva-saṃsthe bṛhante asmin haṃso bhrāmyate brahma-cakre pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti // SvetUp_1.6 udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ supratiṣṭhākṣaraṃ ca atrāntaraṃ brahma-vido viditvā līnā brahmaṇi tat-parā yoni-muktāḥ // SvetUp_1.7 saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ anīśaś cātmā badhyate bhoktṛ-bhāvāj jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_1.8 jñājñau dvāv ajāv īśanīśāv ajā hy ekā bhoktṛ-bhogyārtha-yuktā anantaś cātmā viśva-rūpo hy akartā trayaṃ yadā vindate brahmam etat // SvetUp_1.9 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ tasyābhidhyānād yojanāt tattva-bhāvād bhūyaś cānte viśva-māyā-nivṛttiḥ // SvetUp_1.10 jñātvā devaṃ sarva-pāśāpahāniḥ kṣīṇaiḥ kleśair janma-mṛtyu-prahāṇiḥ tasyābhidhyānāt tṛtīyaṃ deha-bhede viśvaiśvaryaṃ kevala āpta-kāmaḥ // SvetUp_1.11 etaj jñeyaṃ nityam evātma-saṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiñcit bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmam etat // SvetUp_1.12 vahner yathā yoni-gatasya mūrtir na dṛśyate naiva ca liṅga-nāśaḥ sa bhūya evendhana-yoni-gṛhyas tad vobhayaṃ vai praṇavena dehe // SvetUp_1.13 sva-deham araṇiṃ kṛtvā praṇavaṃ cottarāraṇim dhyāna-nirmathanābhyāsād devaṃ paśyan nigūḍhavat // SvetUp_1.14 tileṣu tailaṃ dadhanīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ evam ātmātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati // SvetUp_1.15 sarva-vyāpinam ātmānaṃ kṣīre sarpir ivārpitam ātma-vidyā-tapo-mūlaṃ tad brahmopaniṣat param // SvetUp_1.16 tad brahmopaniṣat param iti prathamo 'dhyāyaḥ dvitīyo 'dhyāyaḥ yuñjānaḥ prathamaṃ manastattvāya savitā dhiyaḥ agner jyotir nicāyya pṛthivyā adhyābharat [*1] // SvetUp_2.1 yuktena manasā vayaṃ devasya savituḥ save suvargeyāya śaktyā [*2] ... // SvetUp_2.2 yuktvāya manasā devān suvaryato dhiyā divam bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān [*3] // SvetUp_2.3 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ vi hotrā dadhe vayunāvid eka inmahī devasya savituḥ pariṣṭutiḥ [*4] // SvetUp_2.4 yuje vāṃ brahma pūrvyaṃ namobhir viśloka etu pathy eva sūreḥ śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ [*5] // SvetUp_2.5 agnir yatrābhimathyate vāyur yatrādhirudhyate somo yatrātiricyate tatra sañjāyate manaḥ // SvetUp_2.6 savitrā prasavena juṣeta brahma pūrvyam yatra yoniṃ kṛṇavase na hi te pūrvam akṣipat // SvetUp_2.7 trir unnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā sanniveśya brahmoḍupena pratareta vidvān srotāṃsi sarvāṇi bhayāvahāni // SvetUp_2.8 prāṇān prapīḍyeha saṃyukta-ceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta duṣṭāśva-yuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ // SvetUp_2.9 same śucau śarkarā-vahni-bālukāvivarjite śabda-jalāśrayādibhiḥ mano 'nukūle na tu cakṣu-pīḍane guhā-nivātāśrayaṇe prayojayet // SvetUp_2.10 nīhāra-dhūmārkānilānalānāṃ khadyota-vidyut-sphaṭika-śaśīnām etāni rūpāṇi puraḥ-sarāṇi brahmaṇy abhivyakti-karāṇi yoge // SvetUp_2.11 pṛthivy-ap-tejo 'nila-khe samutthite pañcātmake yoga-guṇe pravṛtte na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgni-mayaṃ śarīram // SvetUp_2.12 laghutvam ārogyam alolupatvaṃ varṇa-prasādaṃ svara-sauṣṭhavaṃ ca gandhaḥ śubho mūtra-purīṣam alpaṃ yoga-pravṛttiṃ prathamāṃ vadanti // SvetUp_2.13 yathaiva bimbaṃ mṛdayopaliptaṃ tejo-mayaṃ bhrājate tat sudhāntam tad vātma-tattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vīta-śokaḥ // SvetUp_2.14 yad ātma-tattvena tu brahma-tattvaṃ dīpopameneha yuktaḥ prapaśyet ajaṃ dhruvaṃ sarva-tattvair viśuddhaṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_2.15 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvato-mukhaḥ // SvetUp_2.16 yo devo agnau yo 'psu yo viśvaṃ bhuvanam āviveśa ya oṣadhīṣu yo vanaspatiṣu tasmai devāya namo namaḥ // SvetUp_2.17 iti dvitīyo 'dhyāyaḥ tṛtīyo 'dhyāyaḥ ya eko jālavān īśata īśanībhiḥ sarvāṃl lokān īśata īśanībhiḥ ya evaika udbhave sambhave ca ya etad vidur amṛtās te bhavanti // SvetUp_3.1 eko hi rudro na dvitīyāya tasthur ya imāṃl lokān īśata īśanībhiḥ pratyaṅ janāṃs tiṣṭhati sañcukocānta-kāle saṃsṛjya viśvā bhuvanāni gopāḥ // SvetUp_3.2 viśvataś cakṣur uta viśvato-mukho viśvato-bāhur uta viśvatas-pāt saṃ[*6] bāhubhyāṃ dhamati sampatatrair dyāv-ābhūmī janayan deva ekaḥ [*7] // SvetUp_3.3 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu // SvetUp_3.4 yā te rudra śivā tanūr aghorāpāpa-kāśinī tayā nas tanuvā śantamayā giriśantābhicākaśīhi [*8] // SvetUp_3.5 yābhiṣuṃ giriśanta haste bibharṣy astave śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat [*9] // SvetUp_3.6 tataḥ paraṃ brahma paraṃ bṛhantaṃ yathānikāyaṃ sarva-bhūteṣu gūḍham viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti // SvetUp_3.7 vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasaḥ parastāt tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya [*10] // SvetUp_3.8 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kaścit vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam // SvetUp_3.9 tato yad uttarataraṃ tad arūpam anāmayam ya etad vidur amṛtāste bhavanti athetare duḥkham evāpi yanti // SvetUp_3.10 sarvānana-śiro-grīvaḥ sarva-bhūta-guhāśayaḥ sarva-vyāpī sa bhagavāṃs tasmāt sarva-gataḥ śivaḥ // SvetUp_3.11 mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ // SvetUp_3.12 aṅguṣṭha-mātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye sanniviṣṭaḥ hṛdā manīṣo[*11] manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_3.13 sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasra-pāt sa bhūmiṃ viśvato vṛtvā[a]tyatiṣṭhad daśāṅgulam // SvetUp_3.14 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam utāmṛtatvasyeśāno yad annenātirohati [*12] // SvetUp_3.15 sarvataḥ pāṇi-pādaṃ tat sarvato 'kṣi-śiro-mukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati // SvetUp_3.16 sarvendriya-guṇābhāsaṃ sarvendriya-vivarjitam sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat[*13] // SvetUp_3.17 nava-dvāre pure dehī haṃso lelāyate bahiḥ vaśī sarvasya lokasya sthāvarasya carasya ca // SvetUp_3.18 apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam // SvetUp_3.19 aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ tam akratuḥ paśyati vīta-śoko dhātuḥ prasādān mahimānam īśam [*14] // SvetUp_3.20 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarva-gataṃ vibhutvāt janma-nirodhaṃ pravadanti yasya brahma-vādino hi pravadanti nityam // SvetUp_3.21 iti tṛtīyo 'dhyāyaḥ caturtho 'dhyāyaḥ ya eko 'varṇo bahudhā śakti-yogād varaṇān anekān nihitārtho dadhāti vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu // SvetUp_4.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ [*15] // SvetUp_4.2 tvaṃ strī pumān asi tvaṃ kumāra uta vā kumārī tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvato-mukhaḥ [*16] // SvetUp_4.3 nīlaḥ pataṅgo harito lohitākṣas taḍid-garbha ṛtavaḥ samudrāḥ anādimat tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā // SvetUp_4.4 ajām ekāṃ lohita-śukla-kṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sa-rūpāḥ ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhukta-bhogām ajo 'nyaḥ // SvetUp_4.5 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhicākaśīti [*17] // SvetUp_4.6 samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ juṣṭaṃ yadā paśyaty anyam īśam asya mahimānam iti vīta-śokaḥ // SvetUp_4.7 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ yas taṃ na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate [*18] // SvetUp_4.8 chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ // SvetUp_4.9 māyāṃ tu prakṛtiṃ vidyān māyinaṃ ca maheśvaram tasyāvayava-bhūtais tu vyāptaṃ sarvam idaṃ jagat // SvetUp_4.10 yo yoniṃ yonim adhitiṣṭhaty eko yasminn idam saṃ ca vicaiti sarvam tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti // SvetUp_4.11 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu // SvetUp_4.12 yo devānām adhipo yasmin lokā adhiśritāḥ ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema // SvetUp_4.13 sūkṣmātisūkṣmaṃ kalilasya madhye viśvasya sraṣṭāram aneka-rūpam viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti [*19] // SvetUp_4.14 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarva-bhūteṣu gūḍhaḥ yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyu-pāśāṃś chinatti // SvetUp_4.15 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarva-bhūteṣu gūḍham viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_4.16 eṣa devo viśva-karmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_4.17 yadātamas tan na divā na rātrir na san na cāsac chiva eva kevalaḥ tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī // SvetUp_4.18 nainam ūrdhvaṃ na tiryañcaṃ na madhye na parijagrabhat na tasya pratimā asti yasya nāma mahad yaśaḥ // SvetUp_4.19 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam hṛdā hṛdi-sthaṃ manasā ya enam evaṃ vidur amṛtāste bhavanti // SvetUp_4.20 ajāta ity evaṃ kaścid bhīruḥ prapadyate rudra yat te dakṣiṇaṃ mukhaṃ tena māṃ pāhi nityam // SvetUp_4.21 mā nas toke tanaye mā na āyuṣi mā no goṣu mā na aśveṣu rīriṣaḥ vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadāmit tvā havāmahe [*20] // SvetUp_4.22 iti caturtho 'dhyāyaḥ pañcamo 'dhyāyaḥ dve akṣare brahma-pare tv anante vidyāvidye nihite yatra gūḍhe kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ // SvetUp_5.1 yo yoniṃ yonim adhitiṣṭhaty eko viśvāni rūpāṇi yonīś ca sarvāḥ ṛṣiṃ prasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet // SvetUp_5.2 ekaika-jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ bhūyaḥ sṛṣṭvā patayas tatheśaḥ sarvādhipatyaṃ kurute mahātmā // SvetUp_5.3 sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān evaṃ sa devo bhagavān vareṇyo yoni-svabhāvān adhitiṣṭhaty ekaḥ // SvetUp_5.4 yac ca svabhāvaṃ pacati viśva-yoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ sarvam etad viśvam adhitiṣṭhaty eko guṇāṃś ca sarvān viniyojayed yaḥ // SvetUp_5.5 tad veda-guhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahma-yonim ye pūrvaṃ devā ṛṣayaś ca tad vidus te tan-mayā amṛtā vai babhūvuḥ // SvetUp_5.6 guṇānvayo yaḥ phala-karma-kartā kṛtasya tasyaiva sa copabhoktā sa viśva-rūpas triguṇas trivartmā prāṇādhipaḥ sañcarati sva-karmabhiḥ // SvetUp_5.7 aṅguṣṭha-mātro ravi-tulya-rūpaḥ saṅkalpāhaṅkāra-samanvito yaḥ buddher guṇenātma-guṇena caiva ārāgra-mātro 'py aparo 'pi dṛṣṭaḥ // SvetUp_5.8 bālāgra-śata-bhāgasya śatadhā kalpitasya ca bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate // SvetUp_5.9 naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ yad yac charīram ādatte tena tena sa yujyate // SvetUp_5.10 saṅkalpana-sparśana-dṛṣṭi-mohair grāsāmbu-vṛṣṭyātma-vivṛddhi-janma karmānugāny anukrameṇa dehī sthāneṣu rūpāṇy abhisamprapadyate // SvetUp_5.11 sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī sva-guṇair vṛṇoti kriyā-guṇair ātma-guṇaiś ca teṣāṃ saṃyoga-hetur aparo 'pi dṛṣṭaḥ // SvetUp_5.12 anādy-anantaṃ kalilasya madhye viśvasya sraṣṭāram aneka-rūpam viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_5.13 bhāva-grāhyam anīḍākhyaṃ bhāvābhāva-karaṃ śivam kalā-sarga-karaṃ devaṃ ye vidus te jahus tanum // SvetUp_5.14 iti pañcamo 'dhyāyaḥ ṣaṣṭho 'dhyāyaḥ svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahma-cakram // SvetUp_6.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kāla-kālo guṇī sarva-vid yaḥ teneśitaṃ karma vivartate ha pṛthivy-ap-tejo 'nila-khāni cintyam // SvetUp_6.2 tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātma-guṇaiś ca sūkṣmaiḥ // SvetUp_6.3 ārabhya karmāṇi guṇānvitāni bhāvāṃś ca sarvān viniyojayed yaḥ teṣām abhāve kṛta-karma-nāśaḥ karma-kṣaye yāti sa tattvato 'nyaḥ // SvetUp_6.4 ādiḥ sa saṃyoga-nimitta-hetuḥ paras trikālād akalo 'pi dṛṣṭaḥ taṃ viśva-rūpaṃ bhava-bhūtam īḍyaṃ devaṃ sva-citta-stham upāsya pūrvam // SvetUp_6.5 sa vṛkṣa-kālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yam dharmāvahaṃ pāpa-nudaṃ bhageśaṃ jñātvātma-stham amṛtaṃ viśva-dhāma // SvetUp_6.6 tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam // SvetUp_6.7 na tasya kāryaṃ karaṇaṃ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca // SvetUp_6.8 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgam sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ // SvetUp_6.9 yas tantu-nābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ deva ekaḥ svam āvṛṇoti sa no dadhātu brahmāpyayam // SvetUp_6.10 eko devaḥ sarva-bhūteṣu gūḍhaḥ sarva-vyāpī sarva-bhūtāntarātmā karmādhyakṣaḥ sarva-bhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca // SvetUp_6.11 eko vaśī niṣkriyāṇāṃ bahūnām ekaṃ bījaṃ bahudhā yaḥ karoti tam ātma-sthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // SvetUp_6.12 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān tat kāraṇaṃ sāṅkhya-yogādhigamyaṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_6.13 na tatra sūryo bhāti na candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // SvetUp_6.14 eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya // SvetUp_6.15 sa viśva-kṛd viśva-vid ātma-yonir jñaḥ kāla-kālo guṇī sarva-vid yaḥ pradhāna-kṣetra-jña-patir guṇeśaḥ saṃsāra-mokṣa-sthiti-bandha-hetuḥ // SvetUp_6.16 sa tan-mayo hy amṛta īśa-saṃstho jñaḥ sarvago bhuvanasyāsya goptā ya īśe 'sya jagato nityam eva nānyo hetur vidyata īśanāya // SvetUp_6.17 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai taṃ ha devaṃ ātma-buddhi-prakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye // SvetUp_6.18 niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam amṛtasya paraṃ setuṃ dagdhendanam ivānalam // SvetUp_6.19 yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ tadā devam avijñāya duḥkhasyānto bhaviṣyati // SvetUp_6.20 tapaḥ-prabhāvād deva-prasādāc ca brahma ha śvetāśvataro 'tha vidvān atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyag-ṛṣi-saṅgha-juṣṭam // SvetUp_6.21 vedānte paramaṃ guhyaṃ purā-kalpe pracoditam nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ // SvetUp_6.22 yasya deve parā bhaktiḥ yathā deve tathā gurau tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ // SvetUp_6.23 oṃ saha nāv avatu saha nau bhunaktu saha vīryaṃ karavāvahai tejasvi nāvadhītam astu mā vidviṣāvahai oṃ śāntiḥ śāntiḥ śāntiḥ iti ṣaṣṭho 'dhyāyaḥ || iti śvetāśvataropaniṣat sampūrṇā ||