Śāntideva: Bodhicaryāvatāra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zAntideva-bodhicaryAvatAra-alt.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bodhicaryāvatāra-alt = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa003_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Santideva: Bodhicaryavatara Based on the ed. by P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 3 Occasionaly missing lines and verses were supplemented from the alternative GRETIL version supplied by Richard Mahoney. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śāntidevaviracitaḥ bodhicaryāvatāraḥ / || om namo buddhāya || 1 bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ / sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān / sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // sbca_1.1 // na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti / ata eva na me parārthacintā svamano vāsayituṃ kṛtaṃ mayedam // sbca_1.2 // mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ / atha matsamadhātureva paśyed aparo 'pyenamato 'pi sārthako 'yam // sbca_1.3 // kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī / yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // sbca_1.4 // rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam / buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // sbca_1.5 // tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoram / tajjīyate 'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt // sbca_1.6 // kalpānanalpān pravicintayadbhi rdṛṣṭaṃ munīndrairhitametadeva / yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayatyapramitāñjanaughān // sbca_1.7 // bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ / bahusaukhyaśatāni bhoktukāmair na vimocyaṃ hi sadaiva bodhicittam // sbca_1.8 // bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena / sanarāmaralokavandanīyo bhavati smodita eva bodhicitte // sbca_1.9 // aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām / rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam // sbca_1.10 // suparīkṣitamaprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ / gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam // sbca_1.11 // kadalīva phalaṃ vihāya yāti kṣayamanyat kuśalaṃ hi sarvameva / satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ // sbca_1.12 // kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena / śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // sbca_1.13 // yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena / yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān // sbca_1.14 // tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ / bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // sbca_1.15 // gantukāmasya gantuśca yathā bhedaḥ pratīyate / tathā bhedo 'nayorjñeyo yāthāsaṃkhyena paṇḍitaiḥ // sbca_1.16 // bodhipraṇidhicittasya saṃsāre 'pi phalaṃ mahat / na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // sbca_1.17 // yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe / samādadāti taccittamanivartyena cetasā // sbca_1.18 // tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ / avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // sbca_1.19 // idaṃ subāhupṛcchāyāṃ sopapattikamuktavān / hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // sbca_1.20 // śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan / aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // sbca_1.21 // kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ / aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ // sbca_1.22 // kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī / devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // sbca_1.23 // teṣāmeva ca sattvānāṃ svārthe 'pyeṣa manorathaḥ / notpannapūrvaḥ svapne 'pi parārthe saṃbhavaḥ kutaḥ // sbca_1.24 // sattvaratnaviśeṣo 'yamapūrvo jāyate katham / yatparārthāśayo 'nyeṣāṃ na svārthe 'pyupajāyate // sbca_1.25 // jagadānandabījasya jagadduḥkhauṣadhasya ca / cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām // sbca_1.26 // hitāśaṃsanamātreṇa buddhapūjā viśiṣyate / kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt // sbca_1.27 // duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā / sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat // sbca_1.28 // yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ / tṛptiṃ sarvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca // sbca_1.29 // nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ / kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // sbca_1.30 // kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate / avyāpāritasādhustu bodhisattvaḥ kimucyatām // sbca_1.31 // katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ / kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // sbca_1.32 // kimu niravadhisattvasaṃkhyayā niravadhikālamanuprayacchataḥ / gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇam // sbca_1.33 // iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca / kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // sbca_1.34 // atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ phalam / mahatā hi balena pāpakaṃ jinaputreṣu śubhaṃ tvayatnataḥ // sbca_1.35 // teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam / yatrāpakāro 'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // sbca_1.36 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittānuśaṃsāvivaraṇaṃ nāma prathamaḥ paricchedaḥ || 2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ / taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānām / saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnām // sbca_2.1 // yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi / ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // sbca_2.2 // mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ / latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // sbca_2.3 // devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ / sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // sbca_2.4 // akṛṣṭajātāni ca śasyajātāny anyāni vā pūjyavibhūṣaṇāni / ākāśadhātuprasarāvadhīni sarvāṇyapīmānyaparigrahāṇi // sbca_2.5 // ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ / gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // sbca_2.6 // apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit / ato mamārthāya parārthacittā gṛhṇantu nāthā idamātmaśaktyā // sbca_2.7 // dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ / parigrahaṃ me kurutāgrasattvā yuṣmāsu dāsatvamupaimi bhaktyā // sbca_2.8 // parigraheṇāsmi bhavatkṛtena nirbhīrbhave sattvahitaṃ karomi / pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ // sbca_2.9 // ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu / svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // sbca_2.10 // manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ / snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītivādyam // sbca_2.11 // pradhūpitairghautamalairatulyair vastraiśca teṣāṃ tanumunmṛṣāmi / tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // sbca_2.12 // divyairmṛduślakṣṇavicitraśobhair vastrairalaṃkāravaraiśca taistaiḥ / samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi // sbca_2.13 // sarvatrisāhasravisārigandhair gandhottamaistānanulepayāmi / sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān // sbca_2.14 // māndāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ / abhyarcayābhyarcyatamān munīndrān sragbhiśca saṃsthānamanoramābhiḥ // sbca_2.15 // sphītasphuradgandhamanoramaiśca tān dhūpameghairupadhūpayāmi / bhojyaiśca khādyairvividhaiśca peyais tebhyo nivedyaṃ ca nivedayāmi // sbca_2.16 // ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktīn / gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarān manojñān // sbca_2.17 // pralambamuktāmaṇihāraśobhān ābhāsvarān diṅmukhamaṇḍanāṃstān / vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // sbca_2.18 // suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni / pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // sbca_2.19 // ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ / tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ // sbca_2.20 // sarvasaddharmaratneṣu caityeṣu pratimāsu ca / puṣparatnādivarṣāśca pravartantāṃ nirantaram // sbca_2.21 // mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān / tathā tathāgatānnāthān saputrān pūjayāmyaham // sbca_2.22 // svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn / stutisaṃgītimeghāśca saṃbhavantveṣvananyathā // sbca_2.23 // sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham / sarvatryadhvagatān buddhān sahadharmagaṇottamān // sbca_2.24 // sarvacaityāni vande 'haṃ bodhisattvāśrayāṃstathā / namaḥ karomyupādhyāyānabhivandyān yatīṃstathā // sbca_2.25 // buddhaṃ gacchāmi śaraṇaṃ yāvadā bodhimaṇḍataḥ / dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // sbca_2.26 // vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān / mahākāruṇikāṃścāpi bodhisattvān kṛtāñjaliḥ // sbca_2.27 // anādimati saṃsāre janmanyatraiva vā punaḥ / yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // sbca_2.28 // yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ / tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // sbca_2.29 // ratnatraye 'pakāro yo mātapitṛṣu vā mayā / guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // sbca_2.30 // anekadoṣaduṣṭena mayā pāpena nāyakāḥ / yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // sbca_2.31 // kathaṃ ca niḥsarāmyasmānnityodvego'smi nāyakāḥ / mā bhūnme mṛtyuracirādakṣīṇe pāpasaṃcaye // sbca_2.32 // kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram / mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // sbca_2.33 // kṛtākṛtāparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ / svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ // sbca_2.34 // priyāpriyanimittena pāpaṃ kṛtamanekadhā / sarvamutsṛjya gantavyamiti na jñātamīdṛśam // sbca_2.35 // apriyā na bhaviṣyanti priyo me na bhaviṣyati / ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // sbca_2.36 // tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate / svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // sbca_2.37 // ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ / tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // sbca_2.38 // evamāgantuko 'smīti na mayā pratyavekṣitam / mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā // sbca_2.39 // rātriṃdivamaviśrāmamāyuṣo vardhate vyayaḥ / āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham // sbca_2.40 // iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā / mayaivekena soḍhavyā marmacchedādivedanā // sbca_2.41 // yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt / puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam // sbca_2.42 // anityajīvitāsaṅgādidaṃ bhayamajānatā / pramattena mayā nāthā bahu pāpamupārjitam // sbca_2.43 // aṅgacchedārthamapyadya nīyamāno viśuṣyati / pipāsito dīnadṛṣṭiranyadevekṣate jagat // sbca_2.44 // kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ / mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // sbca_2.45 // kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam / ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati // sbca_2.46 // trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ / tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye // sbca_2.47 // adyaiva śaraṇaṃ yāmi jagannāthān mahābalān / jagadrakṣārthamudyuktān sarvatrāsaharān jinān // sbca_2.48 // taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam / śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // sbca_2.49 // samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ / punaśca mañjughoṣāya dadāmyātmānamātmanā // sbca_2.50 // taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam / viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // sbca_2.51 // āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ / sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham // sbca_2.52 // yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam / yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam // sbca_2.53 // atītya yuṣmadvacanaṃ sāṃprataṃ bhayadarśanāt / śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // sbca_2.54 // itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet / kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ // sbca_2.55 // ekenāpi yataḥ sarve jambudvīpagatā narāḥ / naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // sbca_2.56 // tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ / vākyamullaṅghayāmīti dhiṅ māmatyantamohitam // sbca_2.57 // atyapramattastiṣṭhāmi prapāteṣvitareṣvapi / kimu yojanasāhasre prapāte dīrghakālike // sbca_2.58 // adyaiva maraṇaṃ naiti na yuktā me sukhāsikā / avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // sbca_2.59 // abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham / avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // sbca_2.60 // pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam / yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // sbca_2.61 // jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā / ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // sbca_2.62 // iyameva tu me cintā yuktā rātriṃdivaṃ tadā / aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // sbca_2.63 // mayā bālena mūḍhena yatkiṃcitpāpamācitam / prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca // sbca_2.64 // tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ / kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // sbca_2.65 // atyayamatyayatvena pratigṛhṇantu nāyakāḥ / na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā // sbca_2.66 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ pāpadeśanā nāma dvitīyaḥ paricchedaḥ || 3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ / apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham / anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // sbca_3.1 // saṃsāraduḥkhanirmokṣamanumode śarīriṇām / bodhisattvatvabuddhatvamanumode ca tāyinām // sbca_3.2 // cittotpādasamudrāṃśca sarvasattvasukhāvahān / sarvasattvahitādhānānanumode ca śāsinām // sbca_3.3 // sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ / dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām // sbca_3.4 // nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ / kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat // sbca_3.5 // evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham / tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // sbca_3.6 // glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca / tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // sbca_3.7 // kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ / durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // sbca_3.8 // daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ / nānopakaraṇākārairupatiṣṭheyamagrataḥ // sbca_3.9 // ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham / nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // sbca_3.10 // sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ / tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatām // sbca_3.11 // yaścāsukhīkṛtaścātmā mayāyaṃ sarvadehinām / ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ // sbca_3.12 // krīḍantu mama kāyena hasantu vilasantu ca / dattastebhyo mayā kāyaścintayā kiṃ mamānayā // sbca_3.13 // kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham / anarthaḥ kasyacinmā bhūnmāmālambya kadācana // sbca_3.14 // yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet / teṣāṃ sa eva hetuḥ syānnityaṃ sarvārthasiddhaye // sbca_3.15 // abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ / utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // sbca_3.16 // anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyinām / pārepsūnāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca // sbca_3.17 // dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham / dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām // sbca_3.18 // cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ / bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām // sbca_3.19 // pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām / sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // sbca_3.20 // evamākāśaniṣṭhasya sattvadhātoranekadhā / bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ // sbca_3.21 // yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ / te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ // sbca_3.22 // tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite / tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam // sbca_3.23 // evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ / punaḥ pṛṣṭasya puṣṭyarthaṃ cittamevaṃ praharṣayet // sbca_3.24 // adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ / adya buddhakule jāto buddhaputro 'smi sāṃpratam // sbca_3.25 // tathādhunā mayā kāryaṃ svakulocitakāriṇām / nirmalasya kulasyāsya kalaṅko na bhavedyathā // sbca_3.26 // andhaḥ saṃkārakūṭebhyo yathā ratnamavāpnuyāt / tathā kathaṃcidapyetad bodhicittaṃ mamoditam // sbca_3.27 // jaganmṛtyuvināśāya jātametadrasāyanam / jagaddāridryaśamanaṃ nidhānamidamakṣayam // sbca_3.28 // jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamam / bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ // sbca_3.29 // durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām / jagatkleśopaśamana uditaścittacandramāḥ // sbca_3.30 // jagadajñānatimiraprotsāraṇamahāraviḥ / saddharmakṣīramathanānnavanītaṃ samutthitam // sbca_3.31 // sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ / sukhasatramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇam // sbca_3.32 // jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā / purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ // sbca_3.33 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ || 4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ / evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ / śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ // sbca_4.1 // sahasā yatsamārabdhaṃ samyag yadavicāritam / tatra kuryānna vetyevaṃ pratijñāyāpi yujyate // sbca_4.2 // vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ / mayāpi ca yathāśakti tatra kiṃ parilambyate // sbca_4.3 // yadi caivaṃ pratijñāya sādhayeyaṃ na karmaṇā / etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // sbca_4.4 // manasā cintayitvāpi yo na dadyātpunarnaraḥ / sa preto bhavatītyuktamalpamātre 'pi vastuni // sbca_4.5 // kimutānuttaraṃ saukhyamuccairuddhuṣya bhāvataḥ / jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // sbca_4.6 // vetti sarvajña evaitāmacintyāṃ karmaṇo gatim / yadbodhicittatyāge 'pi mocayatyevaṃ tāṃ narān // sbca_4.7 // bodhisattvasya tenaivaṃ sarvāpattirgarīyasī / yasmādāpadyamāno 'sau sarvasattvārthahānikṛt // sbca_4.8 // yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati / tasya durgatiparyanto nāsti sattvārthaghātinaḥ // sbca_4.9 // ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet / aśeṣākāśaparyantavāsināṃ kimu dehinām // sbca_4.10 // evamāpattibalato bodhicittabalena ca / dolāyamānaḥ saṃsāre bhūmiprāptau cirāyate // sbca_4.11 // tasmādyathāpratijñātaṃ sādhanīyaṃ mayādarāt / nādya cetkriyate yatnastalenāsmi talaṃ gataḥ // sbca_4.12 // aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ / naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // sbca_4.13 // adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ / durgativyādhimaraṇacchedabhedādyavāpnuyām // sbca_4.14 // kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca / kuśalābhyāsayogyatvamevaṃ lapsye 'tidurlabham // sbca_4.15 // ārogyaṃ divasaṃ cedaṃ sabhaktaṃ nirupadravam / āyuḥkṣaṇaṃ visaṃvādi kāyopācitakopamaḥ // sbca_4.16 // na hīdṛśairmaccaritairmānuṣyaṃ labhyate punaḥ / alabhyamāne mānuṣye pāpameva kutaḥ śubham // sbca_4.17 // yadā kuśalayogyo 'pi kuśalaṃ na karomyaham / apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā // sbca_4.18 // akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ / hataḥ sugatiśabdo 'pi kalpakoṭiśatairapi // sbca_4.19 // ata evāha bhagavān - mānuṣyamatidurlabham / mahārṇavayugacchidrakūrmagrīvārpaṇopamam // sbca_4.20 // ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate / anādikālopacitāt pāpāt kā sugatau kathā // sbca_4.21 // na ca tanmātramevāsau vedayitvā vimucyate / tasmāttadvedayanneva pāpamanyat prasūyate // sbca_4.22 // nātaḥ parā vañcanāsti na ca moho 'styataḥ paraḥ / yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // sbca_4.23 // yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ / śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // sbca_4.24 // ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ / paścāttāpānalaścittaṃ ciraṃ dhakṣyatyaśikṣitam // sbca_4.25 // kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhām / jānannapi ca nīye 'haṃ tāneva narakān punaḥ // sbca_4.26 // atra me cetanā nāsti mantrairiva vimohitaḥ / na jāne kena muhyāmi ko 'trāntarmama tiṣṭhati // sbca_4.27 // hastapādādirahitāstṛṣṇādveṣādiśatravaḥ / na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto 'smi taiḥ // sbca_4.28 // maccittāvasthitā eva ghnanti māmeva susthitāḥ / tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām // sbca_4.29 // sarve devā manuṣyāśca yadi syurmama śatravaḥ / te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ // sbca_4.30 // merorapi yadāsaṅgānna bhasmāpyupalabhyate / kṣaṇāt kṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // sbca_4.31 // na hi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam / anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām // sbca_4.32 // sarve hitāya kalpante ānukūlyena sevitāḥ / sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // sbca_4.33 // iti saṃtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu / hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // sbca_4.34 // bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ / mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṃ mama // sbca_4.35 // tasmānna tāvadahamatra dhuraṃ kṣipāmi yāvanna śatrava ime nihatāḥ samakṣam / svalpe 'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrām // sbca_4.36 // prakṛtimaraṇaduḥkhitāndhakārān / raṇaśirasi prasabhaṃ nihantumugrāḥ / agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā // sbca_4.37 // kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya / bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // sbca_4.38 // akāraṇenaiva ripukṣatāni gātreṣvalaṃkāravadudvahanti / mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // sbca_4.39 // svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ / śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe 'ham // sbca_4.40 // daśadigvyomaparyantajagatkleśavimokṣaṇe / pratijñāya madātmāpi na kleśebhyo vimocitaḥ // sbca_4.41 // ātmapramāṇamajñātvā bruvannunmattakastadā / anivartī bhaviṣyāmi tasmātkleśavadhe sadā // sbca_4.42 // atra grahī bhaviṣyāmi baddhavairaśca vigrahī / anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ // sbca_4.43 // galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me / na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām // sbca_4.44 // nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt / yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // sbca_4.45 // kvāsau yāyānmanmanaḥstho nirastaḥ sthitvā yasmin madvadhārthaṃ yateta / nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // sbca_4.46 // na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto 'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṃ jagat / māyaiveyamato vimuñca hṛdayaṃ trāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // sbca_4.47 // evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ / vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam // sbca_4.48 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittāpramādaścaturthaḥ paricchedaḥ || 5 saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ / śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ / na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // sbca_5.1 // adāntā mattamātaṅgā na kurvantīha tāṃ vyathām / karoti yāmavīcyādau muktaścittamataṅgajaḥ // sbca_5.2 // baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ / bhayamastaṃgataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // sbca_5.3 // vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ / sarve narakapālāśca ḍākinyo rākṣasāstathā // sbca_5.4 // sarve baddhā bhavantyete cittasyaikasya bandhanāt / cittasyaikasya damanāt sarve dāntā bhavanti ca // sbca_5.5 // yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca / cittādeva bhavantīti kathitaṃ tattvavādinā // sbca_5.6 // śastrāṇi kena narake ghaṭitāni prayatnataḥ / taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // sbca_5.7 // pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ / tasmānna kaścit trailokye cittādanyo bhayānakaḥ // sbca_5.8 // adaridraṃ jagatkṛtvā dānapāramitā yadi / jagaddaridramadyāpi sā kathaṃ pūrvatāyinām // sbca_5.9 // phalena saha sarvasvatyāgacittājjane 'khile / dānapāramitā proktā tasmātsā cittameva tu // sbca_5.10 // matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān / labdhe viraticitte tu śīlapāramitā matā // sbca_5.11 // kiyato mārayiṣyāmi durjanān gaganopamān / mārite krodhacitte tu māritāḥ sarvaśatravaḥ // sbca_5.12 // bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati / upānaccarmamātreṇa channā bhavati medinī // sbca_5.13 // bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi / svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // sbca_5.14 // sahāpi vākśarīrābhyāṃ mandavṛtterna tatphalam / yatpaṭorekakasyāpi cittasya brahmatādikam // sbca_5.15 // japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi / anyacittena mandena vṛthaivetyāha sarvavit // sbca_5.16 // duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare / yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // sbca_5.17 // tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam / cittarakṣāvrataṃ mukttvā bahubhiḥ kiṃ mama vrataiḥ // sbca_5.18 // yathā capalamadhyastho rakṣati vraṇamādarāt / evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā // sbca_5.19 // vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt / saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim // sbca_5.20 // anena hi vihāreṇa viharan durjaneṣvapi / pramadājanamadhye 'pi yatirdhīro na khaṇḍyate // sbca_5.21 // lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam / naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana // sbca_5.22 // cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate 'ñjaliḥ / smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata // sbca_5.23 // vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu / tathābhyāṃ vikalaṃ cittaṃ na kṣamaṃ sarvakarmasu // sbca_5.24 // asaṃprajanyacittasya śrutacintitabhāvitam / sacchidrakumbhajalavanna smṛtāvavatiṣṭhate // sbca_5.25 // aneke śrutavanto 'pi śrāddhā yatnaparā api / asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // sbca_5.26 // asaṃprajanyacaureṇa smṛtimoṣānusāriṇā / upacityāpi puṇyāni muṣitā yānti durgatim // sbca_5.27 // kleśataskarasaṃgho 'yamavatāragaveṣakaḥ / prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam // sbca_5.28 // tasmātsmṛtirmanodvārānnāpaneyā kadācana / gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // sbca_5.29 // upādhyāyānuśāsanyā bhītyāpyādarakāriṇām / dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ // sbca_5.30 // buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ / sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // sbca_5.31 // iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ / buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // sbca_5.32 // saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ / smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // sbca_5.33 // pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam / nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // sbca_5.34 // niṣphalā netravikṣepā na kartavyāḥ kadācana / nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā // sbca_5.35 // dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana / ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // sbca_5.36 // mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam / diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ // sbca_5.37 // saredapasaredvāpi puraḥ paścānnirūpya ca / evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // sbca_5.38 // kāyenaivamavastheyamityākṣipya kriyāṃ punaḥ / kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // sbca_5.39 // nirūpyaḥ sarvayatnena cittamattadvipastathā / dharmacintāmahāstambhe yathā baddho na mucyate // sbca_5.40 // kutra me vartata iti pratyavekṣyaṃ tathā manaḥ / samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // sbca_5.41 // bhayotsavādisaṃbandhe yadyaśakto yathāsukham / dānakāle tu śīlasya yasmāduktamupekṣaṇam // sbca_5.42 // yad buddhvā kartumārabdhaṃ tato 'nyanna vicintayet / tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā // sbca_5.43 // evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet / asaṃprajanyakleśo 'pi vṛddhiṃ caivaṃ gamiṣyati // sbca_5.44 // nānāvidhapralāpeṣu vartamāneṣvanekadhā / kautūhaleṣu sarveṣu hanyādautsukyamāgatam // sbca_5.45 // mṛnmardanatṛṇacchedarekhādyaphalamāgatam / smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet // sbca_5.46 // yadā calitukāmaḥ syādvaktukāmo 'pi vā bhavet / svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // sbca_5.47 // anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ / na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // sbca_5.48 // uddhataṃ sopahāsaṃ vā yadā mānamadānvitam / sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // sbca_5.49 // yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā / sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // sbca_5.50 // lābhasatkārakīrtyarthi parivārārthi vā punaḥ / upasthānārthe me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // sbca_5.51 // parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā / vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // sbca_5.52 // asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā / svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat // sbca_5.53 // evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ / nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // sbca_5.54 // suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam / salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // sbca_5.55 // parasparaviruddhābhirbālecchābhirakheditam / kleśotpādādidaṃ hyetadeṣāmiti dayānvitam // sbca_5.56 // ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu / nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // sbca_5.57 // cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ / dhārayāmīdṛśaṃ cittamaprakampyaṃ sumeruvat // sbca_5.58 // gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ / na karotyanyathā kāyaḥ kasmādatra pratikriyām // sbca_5.59 // rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam / tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ // sbca_5.60 // na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim / amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // sbca_5.61 // imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthakkuru / asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // sbca_5.62 // asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ / kimatra sāramastīti svayameva vicāraya // sbca_5.63 // evamanviṣya yatnena na dṛṣṭaṃ sāramatra te / adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi // sbca_5.64 // na khāditavyamaśuci tvayā peyaṃ na śoṇitam / nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // sbca_5.65 // yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum / karmopakaraṇaṃ tvetanmanuṣyāṇāṃ śarīrakam // sbca_5.66 // evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ / kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi // sbca_5.67 // na sthāsyatīti bhṛtyāya na vastrādi pradīyate / kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // sbca_5.68 // datvāsmai vetanaṃ tasmātsvārthaṃ kuru mano 'dhunā / na hi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // sbca_5.69 // kāye naubuddhimādhāya gatyāgamananiśrayāt / yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye // sbca_5.70 // evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet / tyajed bhṛkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt // sbca_5.71 // saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet / nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā // sbca_5.72 // bako biḍālaścauraśca niḥśabdo nibhṛtaścaran / prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret // sbca_5.73 // paracodanadakṣāṇāmanadhīṣṭopakāriṇām / pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // sbca_5.74 // subhāṣiteṣu sarveṣu sādhukāramudīrayet / puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // sbca_5.75 // parokṣaṃ ca guṇān brūyādanubrūyācca toṣataḥ / svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām // sbca_5.76 // sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā / bhokṣye tuṣṭimukhaṃ tasmātparaśramakṛtairguṇaiḥ // sbca_5.77 // na cātra me vyayaḥ kaścitparatra ca mahatsukham / aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca // sbca_5.78 // viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam / śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // sbca_5.79 // ṛju paśyetsadā sattvāṃścakṣuṣā saṃpibanniva / etāneva samāśritya buddhatvaṃ me bhaviṣyati // sbca_5.80 // sātatyābhiniveśotthaṃ pratipakṣotthameva ca / guṇopakārikṣetre ca duḥkhite ca mahacchubham // sbca_5.81 // dakṣa utthānasaṃpannaḥ svayaṃkārī sadā bhavet / nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // sbca_5.82 // uttarottarataḥ śreṣṭhā dānapāramitādayaḥ / netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ // sbca_5.83 // evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ / niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // sbca_5.84 // vinipātagatānāthavratasthān saṃvibhajya ca / bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // sbca_5.85 // saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet / evameva hi sattvānāmāśāmāśu prapūrayet // sbca_5.86 // tyajenna jīvitaṃ tasmādaśuddhe karuṇāśaye / tulyāśaye tu tattyājyamitthaṃ na parihīyate // sbca_5.87 // dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet / sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake // sbca_5.88 // gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā / hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // sbca_5.89 // nodāradharmapātraṃ ca hīne dharme niyojayet / na cācāraṃ parityajya sūtramantraiḥ pralobhayet // sbca_5.90 // dantakāṣṭhasya kheṭasya visarjanamapāvṛtam / neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // sbca_5.91 // mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam / pralambapādaṃ nāsīta na bāhū mardayetsamam // sbca_5.92 // naikayānyastriyā kuryādyānaṃ śayanamāsanam / lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // sbca_5.93 // nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram / samastenaiva hastena mārgamapyevamādiśet // sbca_5.94 // na bāhūtkṣepakaṃ kaṃcicchabdayedalpasaṃbhrame / acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ // sbca_5.95 // nāthanirvāṇaśayyāvacchayītepsitayā diśā / saṃprajānaṃllaghūtthānaḥ prāgavaśyaṃ niyogataḥ // sbca_5.96 // ācāro bodhisattvānāmaprameya uadāhṛtaḥ / cittaśodhanamācāraṃ niyataṃ tāvadācaret // sbca_5.97 // rātriṃdivaṃ ca triskandhaṃ triṣkālaṃ ca pravartayet / śeṣāpattiśamastena bodhicittajināśrayāt // sbca_5.98 // yā avasthāḥ prapadyeta svayaṃ paravaśo 'pi vā / tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // sbca_5.99 // na hi tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ / na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ // sbca_5.100 // pāraṃparyeṇa sākṣādvā sattvārthaṃ nānyadācaret / sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // sbca_5.101 // sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet / bodhisattvavratadharaṃ mahāyānārthakovidam // sbca_5.102 // śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam / etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // sbca_5.103 // śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet / ākāśagarbhasūtre ca mūlāpattīrnirūpayet // sbca_5.104 // śikṣāsamuccayo 'vaśyaṃ draṣṭavyaśca punaḥ punaḥ / vistareṇa sadācāro yasmāttatra pradarśitaḥ // sbca_5.105 // saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam / āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // sbca_5.106 // yato nivāryate yatra yadeva ca niyujyate / tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // sbca_5.107 // etadeva samāsena saṃprajanyasya lakṣaṇam / yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // sbca_5.108 // kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet / cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // sbca_5.109 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ || 6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ / sarvametatsucaritaṃ dānaṃ sugatapūjanam / kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat // sbca_6.1 // na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ / tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // sbca_6.2 // manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // sbca_6.3 // pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ / te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam // sbca_6.4 // suhṛdo 'pyudvijante 'smād dadāti na ca sevyate / saṃkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ // sbca_6.5 // evamādīni duḥkhāni karotītyarisaṃjñayā / yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // sbca_6.6 // aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt / daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // sbca_6.7 // tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ / yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ // sbca_6.8 // atyaniṣṭāgamenāpi na kṣobhyā muditā mayā / daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate // sbca_6.9 // yadyastyeva pratīkāro daurmanasyena tatra kim / atha nāsti pratīkāro daurmanasyena tatra kim // sbca_6.10 // duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam / priyāṇāmātmano vāpi śatroścaitadviparyayāt // sbca_6.11 // kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ / duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava // sbca_6.12 // durgāputrakakarṇāṭā dāhacchedādivedanām / vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ // sbca_6.13 // na kiṃcidasti tadvastu yadabhyāsasya duṣkaram / tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // sbca_6.14 // uddaṃśadaṃśamaśakakṣutpipāsādivedanām / mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // sbca_6.15 // śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ / saukumāryaṃ na kartavyamanyathā vardhate vyathā // sbca_6.16 // kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ / paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat // sbca_6.17 // taccittasya dṛḍhatvena kātaratvena cāgatam / duḥkhaduryodhanastasmādbhavedabhibhavedvyathām // sbca_6.18 // duḥkhe 'pi naiva cittasya prasādaṃ kṣobhayed budhaḥ / saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā // sbca_6.19 // urasārātighātān ye pratīcchanto jayantyarīn / te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // sbca_6.20 // guṇo 'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ / saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā // sbca_6.21 // pittādiṣu na me kopo mahāduḥkhakareṣvapi / sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // sbca_6.22 // aniṣyamāṇamapyetacchūlamutpadyate yathā / aniṣyamāṇo 'pi balātkrodha utpadyate tathā // sbca_6.23 // kupyāmīti na saṃcintya kupyati svecchayā janaḥ / utpatsya ityabhipretya krodha utpadyate na ca // sbca_6.24 // ye kecidaparādhāśca pāpāni vividhāni ca / sarvaṃ tatpratyayabalāt svatantraṃ tu na vidyate // sbca_6.25 // na ca pratyayasāmagryā janayāmīti cetanā / na cāpi janitasyāsti janito 'smīti cetanā // sbca_6.26 // yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam / tadeva hi bhavābhīti na saṃcintyopajāyate // sbca_6.27 // anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā / viṣayavyāpṛtatvācca niroddhumapi nehate // sbca_6.28 // nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ / pratyayāntarasaṅge 'pi nirvikārasya kā kriyā // sbca_6.29 // yaḥ pūrvavat kriyākāle kriyāyāstena kiṃ kṛtam / tasya kriyeti saṃbandhe katarattannibandhanam // sbca_6.30 // evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ / nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate // sbca_6.31 // vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet / yuktā pratītyatā yasmādduḥkhasyoparatirmatā // sbca_6.32 // tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam / īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet // sbca_6.33 // yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām / na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // sbca_6.34 // pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ / bhaktacchedādibhiḥ kopāddurāpastryādilipsayā // sbca_6.35 // udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ / nighnanti kecidātmānapuṇyācaraṇena ca // sbca_6.36 // yadaivaṃ kleśavaśyavād ghnantyātmānamapi priyam / tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // sbca_6.37 // kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane / na kevalaṃ dayā nāsti krodha utpadyate katham // sbca_6.38 // yadi svabhāvo bālānāṃ paropadravakāritā / teṣu kopo na yukto me yathāgnau dahanātmake // sbca_6.39 // atha doṣo 'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ / tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // sbca_6.40 // mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate / dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // sbca_6.41 // mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā / tasmānme yuktamevaitatsattvopadravakāriṇaḥ // sbca_6.42 // tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam / tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate // sbca_6.43 // gaṇḍo 'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ / tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // sbca_6.44 // duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ / svāparādhāgate duḥkhe kasmādanyatra kupyate // sbca_6.45 // asipatravanaṃ yadvadyathā nārakapakṣiṇaḥ / matkarmajanitā eva tathedaṃ kutra kupyate // sbca_6.46 // matkarmacoditā eva jātā mayyapakāriṇaḥ / yena yāsyanti narakānmayaivāmī hatā nanu // sbca_6.47 // etānāśritya me pāpaṃ kṣīyate kṣamato bahu / māmāśritya tu yāntyete narakān dīrghavedanān // sbca_6.48 // ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ / kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // sbca_6.49 // bhavenmamāśayaguṇo na yāmi narakān yadi / eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // sbca_6.50 // atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ / hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ // sbca_6.51 // mano hantumamūrtatvānna śakyaṃ kenacitkvacit / śarīrābhiniveśāttu cittaṃ duḥkhena bādhyate // sbca_6.52 // nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ / kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // sbca_6.53 // mayyaprasādo yo 'nyeṣāṃ sa māṃ kiṃ bhakṣayiṣyati / iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // sbca_6.54 // lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ / naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // sbca_6.55 // varamadyaiva me mṛtyurna mithyājīvitaṃ ciram / yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva me // sbca_6.56 // svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate / muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // sbca_6.57 // nanu (nūnaṃ?) nivartate saukhyaṃ dvayorapi vibuddhayoḥ / saivopamā mṛtyukāle cirajīvyalpajīvinoḥ // sbca_6.58 // labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi / riktahastaśca nagnaśca yāsyāmi muṣito yathā // sbca_6.59 // pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet / puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // sbca_6.60 // yadarthameva jīvāmi tadeva yadi naśyati / kiṃ tena jīvitenāpi kevalāśubhakāriṇā // sbca_6.61 // avarṇavādini dveṣaḥ sattvānnāśayatīti cet / parāyaśaskare 'pyevaṃ kopaste kiṃ na jāyate // sbca_6.62 // parāyattāprasādatvādaprasādiṣu te kṣamā / kleśātpādaparāyatte kṣamā nāvarṇavādini // sbca_6.63 // pratimāstūpasaddharmanāśakākrośakeṣu ca / na yujyate mama dveṣo buddhādīnāṃ na hi vyathā // sbca_6.64 // gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu / pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // sbca_6.65 // cetanācetanakṛtā dehināṃ niyatā vyathā / sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // sbca_6.66 // mohādeke 'parādhyanti kupyantyanye vimohitāḥ / brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo 'parādhinam // sbca_6.67 // kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ / sarve karmaparāyattāḥ ko 'hamatrānyathākṛtau // sbca_6.68 // evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham / yena sarve bhaviṣyanti maitracittāḥ parasparam // sbca_6.69 // dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram / tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // sbca_6.70 // evaṃ cittaṃ yadāsaṅgāddahyate dveṣavahninā / tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // sbca_6.71 // māraṇīyaḥ karaṃ chittvā muktaścetkimabhadrakam / manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam // sbca_6.72 // yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate / tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate // sbca_6.73 // kopārthamevamevāhaṃ narakeṣu sahasraśaḥ / kārito 'smi na cātmārthaḥ parārtho vā kṛto mayā // sbca_6.74 // na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati / jagadduḥkhahare duḥkhe prītirevātra yujyate // sbca_6.75 // yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam / manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // sbca_6.76 // idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam / na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam // sbca_6.77 // tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam / bhṛtidānādiviraterdṛṣṭādṛṣṭaṃ hataṃ bhavet // sbca_6.78 // svaguṇe kīrtyamāne ca parasaukhyamapīcchasi / kīrtyamāne paraguṇe svasaukhyamapi necchasi // sbca_6.79 // bodhicittaṃ samutpādya sarvasattvasukhecchayā / svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // sbca_6.80 // trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kila vāñchasi / satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // sbca_6.81 // puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ / kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi // sbca_6.82 // sa kiṃ necchasi sattvānāṃ yasteṣāṃ bodhimicchati / bodhicittaṃ kutastasya yo 'nyasaṃpadi kupyati // sbca_6.86 // yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe / sarvathāpi na tatte 'sti dattādattena tena kim // sbca_6.84 // kiṃ vārayatu puṇyāni prasannān svaguṇānatha / labhamāno na gṛhṇātu vada kena na kupyasi // sbca_6.85 // na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi / kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi // sbca_6.86 // jātaṃ cedapriyaṃ śatrostvattuṣṭyā kiṃ punarbhavet / tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // sbca_6.87 // atha tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava / athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ // sbca_6.88 // etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam / yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // sbca_6.89 // stutiryaśo 'tha satkāro na puṇyāya na cāyuṣe / na balārthaṃ na cārogye na ca kāyasukhāya me // sbca_6.90 // etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ / madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā // sbca_6.91 // yaśorthaṃ hārayantyarthamātmānaṃ mārayantyapi / kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // sbca_6.92 // yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ / tathā stutiyaśohānau svacittaṃ pratibhāti me // sbca_6.93 // śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ / paraḥ kila mayi prīta ityetatprītikāraṇam // sbca_6.94 // anyatra mayi vā prītyā kiṃ hi me parakīyayā / tasyaiva tatprītisukhaṃ bhāgo nālpo 'pi me tataḥ // sbca_6.95 // tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat / kasmādanyaprasādena sukhiteṣu na me sukham // sbca_6.96 // tasmādahaṃ stuto 'smīti prītirātmani jāyate / tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam // sbca_6.97 // stutyādayaśca me kṣemaṃ saṃvegaṃ nāśayantyamī / guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate // sbca_6.98 // tasmātstutyādighātāya mama ye pratyupasthitāḥ / apāyapātarakṣārthaṃ pravṛttā nanu te mama // sbca_6.99 // muktyarthinaścāyuktaṃ me lābhasatkārabandhanam / ye mocayanti māṃ bandhāddveṣasteṣu kathaṃ mama // sbca_6.100 // duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ / buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // sbca_6.101 // puṇyavighnaḥ kṛto 'nenetyatra kopo na yujyate / kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // sbca_6.102 // athāhamātmadoṣeṇa na karomi kṣamāmiha / mayaivātra kṛto vighnaḥ puṇyahetāvupasthite // sbca_6.103 // yo hi yena vinā nāsti yasmiṃśca sati vidyate / sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // sbca_6.104 // na hi kālopapannena dānavighnaḥ kṛto 'rthinā / na ca pravrājake prāpte pravrajyāvighna ucyate // sbca_6.105 // sulabhā yācakā loke durlabhāstvapakāriṇaḥ / yato me 'naparādhasya na kaścidaparādhyati // sbca_6.106 // aśramopārjitastasmādgṛhe nidhirivotthitaḥ / bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // sbca_6.107 // mayā cānena copāttaṃ tasmādetat kṣamāphalam / etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ // sbca_6.108 // kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ / siddhiheturacitto 'pi saddharmaḥ pūjyate katham // sbca_6.109 // apakārāśayo 'syeti śatruryadi na pūjyate / anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate // sbca_6.110 // tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā / sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // sbca_6.111 // sattvakṣetraṃ jinakṣetramityato muninoditam / etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ // sbca_6.112 // sattvebhyaśca jinebhyaśca buddhadharmāgame same / jineṣu gauravaṃ yadvanna sattveṣviti kaḥ kramaḥ // sbca_6.113 // āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ / samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // sbca_6.114 // maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat / buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // sbca_6.115 // buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ / na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ // sbca_6.116 // guṇasāraikarāśīnāṃ guṇo 'ṇurapi cetkvacit / dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // sbca_6.117 // buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate / etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // sbca_6.118 // kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām / sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // sbca_6.119 // bhindanti dehaṃ praviśantyavīciṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt / mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu // sbca_6.120 // svayaṃ mama svāmina eva tāvad yadarthamātmanyapi nirvyapekṣāḥ / ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // sbca_6.121 // yeṣāṃ sukhe yānti mudaṃ munīndrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum / tattoṣaṇātsarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām // sbca_6.122 // ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam / sattvavyathāyāmapi tadvadeva na prītyupāyo 'sti dayāmayānām // sbca_6.123 // tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām / tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // sbca_6.124 // ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke / kurvantu me mūrghni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // sbca_6.125 // ātmīkṛtaṃ sarvamidaṃ jagattaiḥ / kṛpātmabhirnaiva hi saṃśayo 'sti / dṛśyanta ete nanu sattvarūpās ta eva nāthāḥ kimanādaro 'tra // sbca_6.126 // tathāgatārādhanametadeva svārthasya saṃsādhanametadeva / lokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // sbca_6.127 // yathaiko rājapuruṣaḥ pramanthāti mahājanam / vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // sbca_6.128 // yasmānnaiva sa ekākī tasya rājabalaṃ balam / tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet // sbca_6.129 // yasmānnarakapālāśca kṛpāvantaśca tadbalam / tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // sbca_6.130 // kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā / yatsattvadaurmanasyena kṛtena hyanubhūyate // sbca_6.131 // tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet / yatsattvasaumanasyena kṛtena hyanubhūyate // sbca_6.132 // āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam / ihaiva saubhāgyayaśaḥsausthityaṃ kiṃ na paśyasi // sbca_6.133 // prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam / cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // sbca_6.134 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ || 7 vīryapāramitā nāma saptamaḥ paricchedaḥ / evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā / na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // sbca_7.1 // kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate / ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā // sbca_7.2 // avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā / saṃsāraduḥkhānudvegādālasyamupajāyate // sbca_7.3 // kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām / kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // sbca_7.4 // svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi / tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // sbca_7.5 // yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ / kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // sbca_7.6 // yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati / saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi // sbca_7.7 // idaṃ na prāptamārabdhamidamardhakṛtaṃ sthitam / akasmānmṛtyurāyāto hā hato 'smīti cintayan // sbca_7.8 // śokavegasamucchūnasāśruraktekṣaṇānanān / bandhūnnirāśān saṃpaśyan yamadūtamukhāni ca // sbca_7.9 // svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān / trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // sbca_7.10 // jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te / kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ // sbca_7.11 // spṛṣṭa uṣṇodakenāpi sukumāra pratapyase / kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // sbca_7.12 // nirudyama phalākāṅkṣin sukumāra bahuvyatha / mṛtyugrasto 'marākāra hā duḥkhita vihanyase // sbca_7.13 // mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm / mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ // sbca_7.14 // muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim / ratirauddhatyahāsyādau duḥkhahetau kathaṃ tava // sbca_7.15 // aviṣādabalavyūhatātparyātmavidheyatā / parātmasamatā caiva parātmaparivartanam // sbca_7.16 // naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ / yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // sbca_7.17 // te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā / yairutsāhavaśāt prāptā durāpā bodhiruttamā // sbca_7.18 // kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam / sarvajñanītyanutsargādbodhiṃ kiṃ nāpnuyāmaham // sbca_7.19 // athāpi hastapādādi dātavyamiti me bhayam / gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // sbca_7.20 // chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ / kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // sbca_7.21 // idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam / naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // sbca_7.22 // sarve 'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām / tasmādbahūni duḥkhāni hantuṃ soḍhavyamalpakam // sbca_7.23 // kriyāmimāmapyucitāṃ varavaidyo na dattavān / madhureṇopacāreṇa cikitsati mahāturān // sbca_7.24 // ādau śākādidāne 'pi niyojayati nāyakaḥ / tatkaroti kramātpaścādyatsvamāṃsānyapi tyajet // sbca_7.25 // yadā śākeṣviva prajñā svamāṃse 'pyupajāyate / māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // sbca_7.26 // na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ / mithyākalpanayā citte pāpātkāye yato vyathā // sbca_7.27 // puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi / tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // sbca_7.28 // kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān / bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // sbca_7.29 // evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ / bodhicittarathaṃ prāpya sarvakhedaśramāpaham // sbca_7.30 // chandasthāmaratimuktibalaṃ sattvārthasiddhaye / chandaṃ duḥkhabhayātkuryādanuśaṃsāṃśca bhāvayan // sbca_7.31 // evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye / chandamānaratityāgatātparyavaśitābalaiḥ // sbca_7.32 // aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ / ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // sbca_7.33 // tatra doṣakṣayārambhe leśo 'pi mama nekṣyate / aprameyavyathābhājye noraḥ sphuṭati me katham // sbca_7.34 // guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ / tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // sbca_7.35 // guṇaleśe 'pi nābhyāso mama jātaḥ kadācana / vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam // sbca_7.36 // na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā / na kṛtā śāsane kārā daridrāśā na pūritā // sbca_7.37 // bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ / duḥkhāya kevalaṃ māturgato 'smi garbhaśalyatām // sbca_7.38 // dharmacchandaviyogena paurvikeṇa mamādhunā / vipattirīdṛśī jātā ko dharme chandamutsṛjet // sbca_7.39 // kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau / tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // sbca_7.40 // duḥkhāni daurmanasyāni bhayāni vividhāni ca / abhilāṣavighātāśca jāyante pāpakāriṇām // sbca_7.41 // manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati / tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // sbca_7.42 // pāpakārisukhecchā tu yatra yatraiva gacchati / tatra tatraiva tatpāpairduḥkhaśastrairvihanyate // sbca_7.43 // vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ / munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // sbca_7.44 // yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ / jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // sbca_7.45 // tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt / vajradhvajasthavidhinā mānaṃ tvārabhya bhāvayet // sbca_7.46 // pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā / anārambho varaṃ nāma na tvārabhya nivartanam // sbca_7.47 // janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ ca vardhate / anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam // sbca_7.48 // triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu / mayaivaikena kartavyamityeṣā karmamānitā // sbca_7.49 // kleśasvatantro loko 'yaṃ na kṣamaḥ svārthasādhane / tasmānmayaiṣāṃ kartavyaṃ nāśakto 'haṃ yathā janaḥ // sbca_7.50 // nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati / mānāccenna karomyetanmāno naśyatu me varam // sbca_7.51 // mṛtaṃ duṇḍubhamāsādya kāko 'pi garuḍāyate / āpadābādhate 'lpāpi mano me yadi durbalam // sbca_7.52 // viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu / vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ // sbca_7.53 // tasmāddṛḍhena cittena karomyāpadamāpadaḥ / trailokyavijigīṣutvaṃ hāsyamāpajjitasya me // sbca_7.54 // mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit / mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham // sbca_7.55 // ye sattvā mānavijitā varakāste na māninaḥ / mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // sbca_7.56 // mānena durgatiṃ nītā mānuṣye 'pi hatotsavāḥ / parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā // sbca_7.57 // sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ / te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // sbca_7.58 // te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam / ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // sbca_7.59 // saṃkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ / dūryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // sbca_7.60 // mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate / evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // sbca_7.61 // yadevāpadyate karma tatkarmavyasanī bhavet / tatkarmaśauṇḍo 'tṛptātmā krīḍāphalasukhepsuvat // sbca_7.62 // sukhārthaṃ kriyate karma tathāpi syānna vā sukham / karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // sbca_7.63 // kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ / puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ // sbca_7.64 // tasmātkarmāvasāne 'pi nimajjettatra karmaṇi / yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // sbca_7.65 // balanāśānubandhe tu punaḥ kartuṃ parityajet / susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā // sbca_7.66 // kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham / khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha // sbca_7.67 // tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaran / smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran // sbca_7.68 // viṣaṃ rūdhiramāsādya prasarpati yathā tanau / tathaiva cchidramāsādya doṣaścitte prasarpati // sbca_7.69 // tailapātradharo yadvadasihastairadhiṣṭhitaḥ / skhalite maraṇatrāsāttatparaḥ syāttathā vratī // sbca_7.70 // tasmādutsaṅgage sarpe yathottiṣṭhati satvaram / nidrālasyāgame tadvat pratikurvīta satvaram // sbca_7.71 // ekaikasmiṃśchale suṣṭhu paritapya vicintayet / kathaṃ karomi yenedaṃ punarme na bhavediti // sbca_7.72 // saṃsargaṃ karma vā prāptamicchedetena hetunā / kathaṃ nāmāsvavasthāsu smṛtyubhyāso bhavediti // sbca_7.73 // laghuṃ kuryāttathātmānamapramādakathāṃ smaran / karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // sbca_7.74 // yathaiva tūlakaṃ vāyorgamanāgamane vaśam / tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati // sbca_7.75 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ vīryapāramitā nāma saptamaḥ paricchedaḥ || 8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ / vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ / vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ // sbca_8.1 // kāyacittavivekena vikṣepasya na saṃbhavaḥ / tasmāllokaṃ parityajya vitarkān parivarjayet // sbca_8.2 // snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā / tasmādetatparityāge vidvānevaṃ vibhāvayet // sbca_8.3 // śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya / śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā // sbca_8.4 // kasyānityeṣvanityasya sneho bhavitumarhati / yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // sbca_8.5 // apaśyannaratiṃ yāti samādhau na ca tiṣṭhati / na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā // sbca_8.6 // na paśyati yathābhūtaṃ saṃvegādavahīyate / dahyate tena śokena priyasaṃgamakāṅkṣayā // sbca_8.7 // taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ / aśāśvatena dharmeṇa dharmo bhraśyati śāśvataḥ // sbca_8.8 // bālaiḥ sabhāgacarito niyataṃ yāti durgatim / neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt // sbca_8.9 // kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt / toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ // sbca_8.10 // hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt / atha na śrūyate teṣāṃ kupitā yānti durgatim // sbca_8.11 // īrṣyotkṛṣṭātsamāddvandvo hīnānmānaḥ stutermadaḥ / avarṇātpratighaśceti kadā bālāddhitaṃ bhavet // sbca_8.12 // ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā / ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ // sbca_8.13 // evaṃ tasyāpi tatsaṅgāttenānarthasamāgamaḥ / ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // sbca_8.14 // bālāddūraṃ palāyeta prāptamārādhayetpriyaiḥ / na saṃstavānubandhena kiṃ tūdāsīnasādhuvat // sbca_8.15 // dharmārthamātramādāya bhṛṅgavat kusumānmadhu / apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ // sbca_8.16 // lābhī ca satkṛtaścāhamicchanti bahavaśca mām / iti martyasya saṃprāptānmaraṇājjāyate bhayam // sbca_8.17 // yatra yatra ratiṃ yāti manaḥ sukhavimohitam / tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // sbca_8.18 // tasmātprājño na tāmicchedicchāto jāyate bhayam / svayameva ca yātyetaddhairyaṃ kṛtvā pratīkṣatām // sbca_8.19 // bahavo lābhino 'bhūvan bahavaśca yaśasvinaḥ / saha lābhayaśobhiste na jñātāḥ kva gatā iti // sbca_8.20 // māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ / māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // sbca_8.21 // nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ / kiṃ punarmādṛśairajñaistasmātkiṃ lokacintayā // sbca_8.22 // nindantyalābhinaṃ sattvamavadhyāyanti lābhinam / prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ // sbca_8.23 // na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ / na svārthena vinā prītiryasmādbālasya jāyate // sbca_8.24 // svārthadvāreṇa yā prītirātmārthaṃ prītireva sā / dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ // sbca_8.25 // nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama // sbca_8.26 // śūnyadevakule sthitvā vṛkṣamūle guhāsu vā / kadānapekṣo yāsyāmi pṛṣṭhato 'navalokayan // sbca_8.27 // amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ / svacchandacāryanilayo vihariṣyāmyahaṃ kadā // sbca_8.28 // mṛtpātramātravibhavaścaurāsaṃbhogacīvaraḥ / nirbhayo vihariṣyāmi kadā kāyamagopayan // sbca_8.29 // kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha / svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // sbca_8.30 // ayameva hi kāyo me evaṃ pūtirbhaviṣyati / śṛgālā api yadgandhānnopasarpeyurantikam // sbca_8.31 // asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ / pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ // sbca_8.32 // eka utpadyate janturmriyate caika eva hi / nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ // sbca_8.33 // adhvānaṃ pratipannasya yathāvāsaparigrahaḥ / tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ // sbca_8.34 // caturbhiḥ puruṣairyāvatsa na nirdhāryate tataḥ / āśocyamāno lokena tāvadeva vanaṃ vrajet // sbca_8.35 // asaṃstavāvirodhābhyāmeka eva śarīrakaḥ / purvameva mṛto loke mriyamāṇo na śocati // sbca_8.36 // na cāntikacarāḥ kecicchocantaḥ kurvate vyathām / buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // sbca_8.37 // tasmādekākitā ramyā nirāyāsā śivodayā / sarvavikṣepaśamanī sevitavyā mayā sadā // sbca_8.38 // sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ / samādhānāya cittasya prayatiṣye damāya ca // sbca_8.39 // kāmā hyanarthajanakā iha loke paratra ca / iha bandhavadhocchedairnarakādau paratra ca // sbca_8.40 // yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā / na ca pāpamakīrtirvā yadarthaṃ gaṇitā purā // sbca_8.41 // prakṣiptaśca bhaye 'pyātmā draviṇaṃ ca vyayīkṛtam / yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ // sbca_8.42 // tānyevāsthīni nānyāni svādhīnānyamamāni ca / prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim // sbca_8.43 // unnāmyamānaṃ yatnādyannīyamānamadho hriyā / purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam // sbca_8.44 // tanmukhaṃ tvatparikleśamasahadbhirivādhunā / gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase // sbca_8.45 // paracakṣurnipātebhyo 'pyāsīdyatparirakṣitam / tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi // sbca_8.46 // māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam / āhāraḥ pūjyate 'nyeṣāṃ srakcandanavibhūṣaṇaiḥ // sbca_8.47 // niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt / vetāleneva kenāpi cālyamānādbhayaṃ na kim // sbca_8.48 // ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate / tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam // sbca_8.49 // tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ / durgandhaṃ na sravantīti kāmino 'medhyamohitāḥ // sbca_8.50 // yatra cchanne 'pyayaṃ rāgastadacchannaṃ kimapriyam / na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // sbca_8.51 // yadi te nāśucau rāgaḥ kasmādāliṅgase 'param / māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram // sbca_8.52 // svameva bahvamedhyaṃ te tenaiva dhṛtimācara / amedhyabhastrāmaparāṃ gūthaghasmara vismara // sbca_8.53 // māṃsapriyo 'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi / acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi // sbca_8.54 // yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate / yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā // sbca_8.55 // nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam / svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // sbca_8.56 // vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam / amedhyaśauṇḍacittasya kā ratirgūthapañjare // sbca_8.57 // mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi / yatastannirgataṃ kāyāttaṃ spraṣṭuṃ kathamicchasi // sbca_8.58 // yadi te nāśucau rāgaḥ kasmādāliṅgase param / amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam // sbca_8.59 // amedhyabhavamalpatvānna vāñchasyaśuciṃ kṛmim / bahvamedhyamayaṃ kāyamamedhyajamapīcchasi // sbca_8.60 // na kevalamamedhyatvamātmīyaṃ na jugupsasi / amedhyabhāṇḍānaparān gūthaghasmara vāñchasi // sbca_8.61 // karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā / mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā // sbca_8.62 // yadi pratyakṣamapyetadamedhyaṃ nādhimucyase / śmaśāne patitān ghorān kāyān paśyāparānapi // sbca_8.63 // carmaṇyutpāṭite yasmādbhayamutpadyate mahat / kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ // sbca_8.64 // kāye nyasto 'pyasau gandhaścandanādeva nānyataḥ / anyadīyena gandhena kasmādanyatra rajyase // sbca_8.65 // yadi svabhāvadaurgandhyādrāgo nātra śivaṃ nanu / kimanartharucirlokastaṃ gandhenānulimpati // sbca_8.66 // kāyasyātra kimāyātaṃ sugandhi yadi candanam / anyadīyena gandhena kasmādanyatra rajyate // sbca_8.67 // yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ / malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ // sbca_8.68 // sa kiṃ saṃskriyate yatnādātmaghātāya śastravat / ātmavyāmohanodyuktairunmattairākulā mahī // sbca_8.69 // kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā / grāmaśmaśāne ramase calatkaṅkālasaṃkule // sbca_8.70 // evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate / tadarthamarjanāyāso narakādiṣu ca vyathā // sbca_8.71 // śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī / yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim // sbca_8.72 // keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ / gṛhamāgatya sāyāhne śerate sma mṛtā iva // sbca_8.73 // daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ / vatsararaipi nekṣante putradārāṃstadarthinaḥ // sbca_8.74 // yadarthameva vikrīta ātmā kāmavimohitaiḥ / tanna prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā // sbca_8.75 // vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām / prasūyante striyo 'nyeṣāmaṭavīviṭapādiṣu // sbca_8.76 // raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitum / mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ // sbca_8.77 // chidyante kāminaḥ kecidanye śūlasamarpitāḥ / dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ // sbca_8.78 // arjanarakṣaṇanāśaviṣādair arthamanarthamanantamavehi / vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ // sbca_8.79 // evamādīnavo bhūyānalpāsvādastu kāminām / śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ // sbca_8.80 // tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ / hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā // sbca_8.81 // avaśyaṃ ganturalpasya narakādiprapātinaḥ / kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ // sbca_8.82 // tataḥ koṭiśatenāpi śramabhāgena buddhatā / caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām // sbca_8.83 // na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ / kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ // sbca_8.84 // evamudvijya kāmebhyo viveke janayedratim / kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu // sbca_8.85 // dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu / niḥśabdasaumyavanamārutavījyamānaiḥ caṃkramyate parahitāya vicintyate ca // sbca_8.86 // vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu / parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam // sbca_8.87 // svacchandacāryanilayaḥ pratibaddho na kasyacit / yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham // sbca_8.88 // evamādibhirākārairvivekaguṇabhāvanāt / upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // sbca_8.89 // parātmasamatāmādau bhāvayedevamādarāt / samaduḥkhasukhāḥ sarve pālanīyā mayātmavat // sbca_8.90 // hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ / tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva // sbca_8.91 // yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate / tathāpi tadduḥkhameva mamātmasnehaduḥsaham // sbca_8.92 // tathā yadyapyasaṃvedyamanyadduḥkhaṃ mayātmanā / tathāpi tasya tadduḥkhamātmasnehena duḥsaham // sbca_8.93 // mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat / anugrāhyā mayānye 'pi sattvatvādātmasattvavat // sbca_8.94 // yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam / tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ // sbca_8.95 // yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam / tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // sbca_8.96 // tadduḥkhena na me bādhetyato yadi na rakṣyate / nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate // sbca_8.97 // ahameva tadāpīti mithyeyaṃ parikalpanā / anya eva mṛto yasmādanya eva prajāyate // sbca_8.98 // yadi tasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam / pādaduḥkhaṃ na hastasya kasmāttattena rakṣyate // sbca_8.99 // ayuktamapi cedetadahaṃkārātpravartate / tadayuktaṃ nivartyaṃ tatsvamanyacca yathābalam // sbca_8.100 // saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā / yasya duḥkhaṃ sa nāstyasmātkasya tatsvaṃ bhaviṣyati // sbca_8.101 // asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ / duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ // sbca_8.102 // duḥkhaṃ kasmānnivāryaṃ cetsarveṣāmavivādataḥ / vāryaṃ cetsarvamapyevaṃ na cedātmāpi sattvavat // sbca_8.103 // kṛpayā bahu duḥkhaṃ cetkasmādutpadyate balāt / jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu // sbca_8.104 // bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati / utpādyameva tadduḥkhaṃ sadayena parātmanoḥ // sbca_8.105 // ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam / ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt // sbca_8.106 // evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ / avīcimavagāhante haṃsāḥ padmavanaṃ yathā // sbca_8.107 // mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ / taireva nanu paryāptaṃ mokṣeṇārasikena kim // sbca_8.108 // ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā // sbca_8.109 // tasmādyathāntaśo 'varṇādātmānaṃ gopayāmyaham / rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi // sbca_8.110 // abhyāsādanyadīyeṣu śukraśoṇitabinduṣu / bhavatyahamiti jñānamasatyapi hi vastuni // sbca_8.111 // tathā kāyo 'nyadīyo 'pi kimātmeti na gṛhyate / paratvaṃ tu svakāyasya sthitameva na duṣkaram // sbca_8.112 // jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn / ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet // sbca_8.113 // kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ / jagato 'vayavatvena tathā kasmānna dehinaḥ // sbca_8.114 // yathātmabuddhirabhyāsātsvakāye 'sminnirātmake / pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate // sbca_8.115 // evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // sbca_8.116 // tasmādyathārtiśokāderātmānaṃ goptumicchasi / rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā // sbca_8.117 // adhyatiṣṭhadato nāthaḥ svanāmāpyavalokitaḥ / parṣacchāradyabhayamapyapanetuṃ janasya hi // sbca_8.118 // duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ / yasyaiva śravaṇātrāsastenaiva na vinā ratiḥ // sbca_8.119 // ātmānaṃ cāparāṃścaiva yaḥ śīghraṃ trātumicchati / sa caretparamaṃ guhyaṃ parātmaparivartanam // sbca_8.120 // yasminnātmanyatisnehādalpādapi bhayādbhayam / na dviṣetkastamātmānaṃ śatruvadho bhayāvahaḥ // sbca_8.121 // yo māndyakṣutpipāsādipratīkāracikīrṣayā / pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati // sbca_8.122 // yo lābhasatkriyāhetoḥ pitarāvapi mārayet / ratnatrayasvamādadyādyenāvīcīndhano bhavet // sbca_8.123 // kaḥ paṇḍitastamātmānamicchedrakṣetprapūjayet // na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet // sbca_8.124 // yadi dāsyāmi kiṃ bhokṣye ityātmārthe piśācatā / yadi bhokṣye kiṃ dadāmīti parārthe devarājatā // sbca_8.125 // ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate / ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ // sbca_8.126 // durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā / tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // sbca_8.127 // ātmārthaṃ paramājñapya dāsatvādyanubhūyate / parārthaṃ tvenamājñapya svāmitvādyanubhūyate // sbca_8.128 // ye kecidduḥkhitā loke sarve te svasukhecchayā / ye kecitsukhitā loke sarve te 'nyasukhecchayā // sbca_8.129 // bahunā vā kimuktena dṛśyatāmidamantaram / svārthārthinaśca bālasya muneścānyārthakāriṇaḥ // sbca_8.130 // na nāma sādhyaṃ buddhatvaṃ saṃsāre 'pi kutaḥ sukham / svasukhasyānyaduḥkhena parivartamakurvataḥ // sbca_8.131 // āstāṃ tāvatparo loke dṛṣṭo 'pyartho na sidhyati / bhṛtyasyākurvataḥ karma svāmino 'dadato bhṛtim // sbca_8.132 // tyaktvānyonyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam / anyonyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ // sbca_8.133 // upadravā ye ca bhavanti loke yāvanti duḥkhāni bhayāni caiva / sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa // sbca_8.134 // ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate / yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate // sbca_8.135 // tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca / dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // sbca_8.136 // anyasaṃbaddhamasmīti niścayaṃ kuru he manaḥ / sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā // sbca_8.137 // na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ / na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ // sbca_8.138 // tena sattvaparo bhūtvā kāye 'smin yadyadīkṣase / tattadevāpahatyāsmāt parebhyo hitamācara // sbca_8.139 // hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani / bhāvayerṣyāṃ ca mānaṃ ca nirvikalpena cetasā // sbca_8.140 // eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā / stūyate 'hamahaṃ nindyo duḥkhito 'hamayaṃ sukhī // sbca_8.141 // ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ / ayaṃ kila mahāṃlloke nīco 'haṃ kila nirguṇaḥ // sbca_8.142 // kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ / santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ // sbca_8.143 // śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt / cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā // sbca_8.144 // athāhamacikitsyo 'sya kasmānmāmavamanyase / kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam // sbca_8.145 // durgativyālabaktrasthenaivāsya karuṇā jane / aparaṃ guṇamānena paṇḍitān vijigīṣate // sbca_8.146 // samamātmānamālokya yataḥ svādhikyavṛddhaye / kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // sbca_8.147 // api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ / api nāma guṇā ye 'sya na śroṣyantyapi kecana // sbca_8.148 // chādyerannapi me doṣāḥ syānme pūjāsya no bhavet / sulabdhā adya me lābhāḥ pūjito 'hamayaṃ na tu // sbca_8.149 // paśyāmo muditāstāvaccirādenaṃ khalīkṛtam / hāsyaṃ janasya sarvasya nindyamānamitastataḥ // sbca_8.150 // asyāpi hi varākasya spardhā kila mayā saha / kimasya śrutametāvat prajñā rūpaṃ kulaṃ dhanam // sbca_8.151 // evamātmaguṇān śrutvā kīrtyamānānitastataḥ / saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // sbca_8.152 // yadyapyasya bhavellābho grāhyo 'smābhirasau balāt / datvāsmai yāpanāmātramasmatkarma karoti cet // sbca_8.153 // sukhācca cyāvanīyo 'yaṃ yojyo 'smadvyathayā sadā / anena śataśaḥ sarve saṃsāravyathitā vayam // sbca_8.154 // aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava / śrameṇa mahatānena duḥkhameva tvayārjitam // sbca_8.155 // madvijñaptyā tathātrāpi pravartasvāvicārataḥ / drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ // sbca_8.156 // abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā / bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā // sbca_8.157 // tasmādyathānyadīyeṣu śukraśoṇitabinduṣu / cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya // sbca_8.158 // anyadīyaścaro bhūtvā kāye 'smin yadyadīkṣase / tattadevāpahṛtyarthaṃ parebhyo hitamācara // sbca_8.159 // ayaṃ susthaḥ paro duḥstho nīcairanyo 'yamuccakaiḥ / paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani // sbca_8.160 // sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya / kadāyaṃ kiṃ karotīti chala(phala)masya nirūpaya // sbca_8.161 // anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake / alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ // sbca_8.162 // anyādhikayaśovādairyaśo 'sya malinīkuru / nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya // sbca_8.163 // nāgantukaguṇāṃśena stutyo doṣamayo hyayam / yathā kaścinna jānīyādguṇamasya tathā kuru // sbca_8.164 // saṃkṣepādyadyadātmārthe pareṣvapakṛtaṃ tvayā / tattadātmani sattvārthe vyasanaṃ vinipātaya // sbca_8.165 // naivotsāho 'sya dātavyo yenāyaṃ mukharo bhavet / sthāpyo navavadhūvṛttau hrīto bhīto 'tha saṃvṛtaḥ // sbca_8.166 // evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā / evameva vaśaḥ kāryo nigrāhyastadatikrame // sbca_8.167 // athaivamucyamāne 'pi citta nedaṃ kariṣyasi / tvāmeva nigrahīṣyāmi sarvadoṣāstvadāśritāḥ // sbca_8.168 // kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te / anyo 'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ // sbca_8.169 // adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam / tvaṃ vikrīto mayānyeṣu bahukhedamacintayan // sbca_8.170 // tvāṃ sattveṣu na dāsyāmi yadi nāma pramodataḥ / tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // sbca_8.171 // evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram / nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran // sbca_8.172 // na kartavyātmani prītiryadyātmaprītirasti te / yadyātmā rakṣitavyo 'yaṃ rakṣitavyo na yujyate // sbca_8.173 // yathā yathāsya kāyasya kriyate paripālanam / sukumārataro bhūtvā patatyeva tathā tathā // sbca_8.174 // asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā / nālaṃ pūrayituṃ vāñchāṃ tatko 'syecchāṃ kariṣyati // sbca_8.175 // aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate / nirāśo yastu sarvatra tasya saṃpadajīrṇikā // sbca_8.176 // tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye / bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate // sbca_8.177 // bhasmaniṣṭhāvasāneyaṃ niśceṣṭānyena cālyate / aśucipratimā ghorā kasmādatra mamāgrahaḥ // sbca_8.178 // kiṃ mamānena yantreṇa jīvinā vā mṛtena vā / loṣṭādeḥ ko viśeṣo 'sya hāhaṃkāraṃ na naśyasi // sbca_8.179 // śarīrapakṣapātena vṛthā duḥkhamupārjyate / kimasya kāṣṭhatulyasya dveṣeṇānunayena vā // sbca_8.180 // mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā / na ca sneho na ca dveṣastatra snehaṃ karomi kim // sbca_8.181 // roṣo yasya khalīkārāttoṣo yasya ca pūjayā / sa eva cenna jānāti śramaḥ kasya kṛtena me // sbca_8.182 // imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila / sarve svakāyamicchanti te 'pi kasmānna me priyāḥ // sbca_8.183 // tasmānmayānapekṣeṇa kāyastyakto jagaddhite / ato 'yaṃ bahudoṣo 'pi dhāryate karmabhāṇḍavat // sbca_8.184 // tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham / apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // sbca_8.185 // tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham / vimārgāccittamākṛṣya svālambananirantaram // sbca_8.186 // bodhicaryāvatāre dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ || 9 prajñāpāramitā nāma navamaḥ paricchedaḥ / imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau / tasmādutpādayetprajñāṃ duḥkhanivṛttikāṅkṣayā // sbca_9.1 // saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam / buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate // sbca_9.2 // tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā / tatra prākṛtako loko yogilokena bādhyate // sbca_9.3 // bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ / dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ // sbca_9.4 // lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ / na tu māyāvadityatra vivādo yogilokayoḥ // sbca_9.5 // pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ / aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā // sbca_9.6 // lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ / tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate // sbca_9.7 // na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ / anyathā lokabādhā syādaśucistrīnirūpaṇe // sbca_9.8 // māyopamājjinātpuṇyaṃ sadbhāve 'pi kathaṃ yathā / yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ // sbca_9.9 // yāvatpratyayasāmagrī tāvanmāyāpi vartate / dīrghasaṃtānamātreṇa kathaṃ sattvo 'sti satyataḥ // sbca_9.10 // māyāpuruṣaghātādau cittābhāvānna pāpakam / cittamāyāsamete tu pāpapuṇyasamudbhavaḥ // sbca_9.11 // mantrādīnāmasāmarthyānna māyācittasaṃbhavaḥ / sāpi nānāvidhā māyā nānāpratyayasaṃbhavā / naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit // sbca_9.12 // nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret / buddho 'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā // sbca_9.13 // pratyayānāmanucchede māyāpyucchidyate na hi / pratyayānāṃ tu vicchedātsaṃvṛtyāpi na saṃbhavaḥ // sbca_9.14 // pratyayānāṃ tu vicchedāt saṃvṛtyāpi na saṃbhavaḥ / yadā na bhrāntirapyasti māyā kenopalabhyate // sbca_9.15 // yadā māyaiva te nāsti tadā kimupalabhyate / cittasyaiva sa ākāro yadyapyanyo 'sti tattvataḥ // sbca_9.16 // cittameva yadā māyā tadā kiṃ kena dṛśyate / uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati // sbca_9.17 // na cchinatti yathātmānamasidhārā tathā manaḥ / ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet // sbca_9.18 // naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ / na hi sphaṭikavannīlaṃ nīlatve 'nyamapekṣate // sbca_9.19 // tathā kiṃcitparāpekṣamanapekṣaṃ ca dṛśyate / anīlatve na tannīlaṃ nīlaheturyathekṣyate // sbca_9.20 // nīlameva hi ko nīlaṃ kuryādātmānamātmanā / anīlatve na tannīlaṃ kuryādātmānamātmanā // sbca_9.21 // dīpaḥ prakāśata iti jñātvā jñānena kathyate / buddhiḥ prakāśata iti jñātvedaṃ kena kathyate // sbca_9.22 // prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit / vandhyāduhitṛlīleva kathyamānāpi sā mudhā // sbca_9.23 // yadi nāsti svasaṃvittirvijñānaṃ smaryate katham / anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā // sbca_9.24 // pratyayāntarayuktasya darśanātsvaṃ prakāśate / siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet // sbca_9.25 // yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate / satyataḥ kalpanā tvatra duḥkhaheturnivāryate // sbca_9.26 // cittādanyā na māyā cennāpyananyeti kalpyate / vastu cetsā kathaṃ nānyānanyā cennāsti vastutaḥ // sbca_9.27 // asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ / vastvāśrayaścetsaṃsāraḥ so 'nyathākāśavadbhavet // sbca_9.28 // vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet / asatsahāyamekaṃ hi cittamāpadyate tava // sbca_9.29 // grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ / evaṃ ca ko guṇo labdhaścittamātre 'pi kalpite // sbca_9.30 // māyopamatve 'pi jñāte kathaṃ kleśo nivartate / yadā māyāstriyāṃ rāgastatkarturapi jāyate // sbca_9.31 // aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā / taddṛṣṭikāle tasyāto durbalā śūnyavāsanā // sbca_9.32 // śūnyatāvāsanādhānāddhīyate bhāvavāsanā / kiṃcinnāstīti cābhyāsātsāpi paścātprahīyate // sbca_9.33 // yadā na labhyate bhāvo yo nāstīti prakalpyate / tadā nirāśrayo 'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ // sbca_9.34 // yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ / tadānyagatyabhāvena nirālambā praśāmyati // sbca_9.35 // cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ / vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate // sbca_9.36 // yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati / sa tasmiṃściranaṣṭe 'pi viṣādīnupaśāmayet // sbca_9.37 // bodhicaryānurūpyeṇa jinastambho 'pi sādhitaḥ / karoti sarvakāryāṇi bodhisattve 'pi nirvṛte // sbca_9.38 // acittake kṛtā pūjā kathaṃ phalavatī bhavet / tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca // sbca_9.39 // āgamācca phalaṃ tatra saṃvṛtyā tattvato 'pi vā / satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā // sbca_9.40 // satyadarśanato muktiḥ śūnyatādarśanena kim / na vinānena mārgeṇa bodhirityāgamo yataḥ // sbca_9.41 // nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ / yasmādubhayasiddho 'sau na siddho 'sau tavāditaḥ // sbca_9.42 // yatpratyayā ca tatrāsthā mahāyāne 'pi tāṃ kuru / anyobhayeṣṭasatyatve vedāderapi satyatā // sbca_9.43 // savivādaṃ mahāyānamiti cedāgamaṃ tyaja / tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram // sbca_9.44 // śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥsthitā / sāvalambanacittānāṃ nirvāṇamapi duḥsthitam // sbca_9.45 // kleśaprahāṇānmuktiścettadanantaramastu sā / dṛṣṭaṃ ca teṣu sāmarthyaṃ niṣkleśasyāpi karmaṇaḥ // sbca_9.46 // tṛṣṇā tāvadupādānaṃ nāsti cetsaṃpradhāryate / kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī // sbca_9.47 // vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate / sālambanena cittena sthātavyaṃ yatra tatra vā // sbca_9.48 // vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ / yathāsaṃjñisamāpattau bhāvayettena śūnyatām // sbca_9.49 // yatsūtre'vataredvākyaṃ taccedbuddhoktamiṣyate / mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam // sbca_9.50 // ekenāgamyamānena sakalaṃ yadi doṣavat / ekena sūtratulyena kiṃ na sarvaṃ jinoditam // sbca_9.51 // mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate / tattvayānavabuddhatvādagrāhyaṃ kaḥ kariṣyati // sbca_9.52 // saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ / mohena duḥkhināmarthe śūnyatāyā idaṃ phalam // sbca_9.53 // tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate / tasmānnirvicikitsena bhāvanīyaiva śūnyatā // sbca_9.54 // kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā / śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham // sbca_9.55 // yadduḥkhajananaṃ vastu trāsastasmātprajāyatām / śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam // sbca_9.56 // yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana / ahameva ca kiṃciccedbhayaṃ kasya bhaviṣyati // sbca_9.57 // dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam / na siṃghāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā // sbca_9.58 // nāhaṃ vasā na ca svedo na medo 'strāṇi nāpyaham / na cāhamantranirguṇḍī gūthamūtramahaṃ na ca // sbca_9.59 // nāhaṃ māṃsaṃ na ca snāyu noṣmā vāyurahaṃ na ca / na ca cchidrāṇyahaṃ nāpi ṣaḍ vijñānāni sarvathā // sbca_9.60 // śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā / jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate // sbca_9.61 // ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate / tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ // sbca_9.62 // tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi / śabdasyāsaṃnidhānāccettatastajjñānamapyasat // sbca_9.63 // śabdagrahaṇarūpaṃ yattadrūpagrahaṇaṃ katham / ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ // sbca_9.64 // sattvaṃ rajastamo vāpi na putro na pitā yataḥ / śabdagrahaṇayuktastu svabhāvastasya nekṣyate // sbca_9.65 // tadevānyena rūpeṇa naṭavatso 'pyaśāśvataḥ / sa evānyasvabhāvaścedapūrveyaṃ tadekatā // sbca_9.66 // anyadrūpamasatyaṃ cennijaṃ tadrūpamucyatām / jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate // sbca_9.67 // cetanācetane caikyaṃ tayoryenāstitā samā / viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā // sbca_9.68 // acetanaśca naivāhamācaitanyātpaṭādivat / atha jñaścetanāyogādajño naṣṭaḥ prasajyate // sbca_9.69 // athāvikṛta evātmā caitanyenāsya kiṃ kṛtam / ajñasya niṣkriyasyaivamākāśasyātmatā matā // sbca_9.70 // na karmaphalasaṃbandho yuktaścedātmanā vinā / karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati // sbca_9.71 // dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale / nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu // sbca_9.72 // hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ / saṃtānasyaikyamāśritya kartā bhokteti deśitam // sbca_9.73 // atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate / athotpannamahaṃ cittaṃ naṣṭe 'sminnāstyahaṃ punaḥ // sbca_9.74 // yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ / tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ // sbca_9.75 // yadi sattvo na vidyeta kasyopari kṛpeti cet / kāryārthamabhyupetena yo mohena prakalpitaḥ // sbca_9.76 // kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ / duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate // sbca_9.77 // duḥkhaheturahaṃkāra ātmamohāttu vardhate / tato 'pi na nivartyaścet varaṃ nairātmyabhāvanā // sbca_9.78 // kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca / nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ // sbca_9.79 // na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ / na grīvā na śiraḥ kāyaḥ kāyo 'tra kataraḥ punaḥ // sbca_9.80 // yadi sarveṣu kāyo 'yamekadeśena vartate / aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ // sbca_9.81 // sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu / kāyāstāvanta eva syuryāvantaste karādayaḥ // sbca_9.82 // naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu / karādibhyaḥ pṛthaṅ nāsti kathaṃ nu khalu vidyate // sbca_9.83 // tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu / saṃniveśaviśeṣeṇa sthāṇau puruṣabuddhivat // sbca_9.84 // yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva / evaṃ karādau sā yāvattāvatkāyo 'tra dṛśyate // sbca_9.85 // evamaṅgulipuñjatvātpādo 'pi kataro bhavet / so 'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ // sbca_9.86 // aṃśā apyaṇubhedena so 'pyaṇurdigvibhāgataḥ / digvibhāgo niraṃśatvādākāśaṃ tena nāstyaṇuḥ // sbca_9.87 // evaṃ svapnopame rūpe ko rajyeta vicārakaḥ / kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ // sbca_9.88 // yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate / śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // sbca_9.89 // balīyasābhibhūtatvādyadi tannānubhūyate / vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā // sbca_9.90 // asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu / tuṣṭimātrāparā cetsyāttasmāt sāpyasya sūkṣmatā // sbca_9.91 // viruddhapratyayotpattau duḥkhasyānudayo yadi / kalpanābhiniveśo hi vedanetyāgataṃ nanu // sbca_9.92 // ata eva vicāro 'yaṃ pratipakṣo 'sya bhāvyate / vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ // sbca_9.93 // sāntarāvindriyārthau cetsaṃsargaḥ kuta etayoḥ / nirantaratve 'pyekatvaṃ kasya kenāstu saṃgatiḥ // sbca_9.94 // nāṇoraṇau praveśo 'sti nirākāśaḥ samaśca saḥ / apraveśe na miśratvamamiśratve na saṃgatiḥ // sbca_9.95 // niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate / saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // sbca_9.96 // vijñānasya tvamūrtasya saṃsargo naiva yujyate / samūhasyāpyavastutvādyathā pūrvaṃ vicāritam // sbca_9.97 // tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ / kimarthamayamāyāsaḥ bādhā kasya kuto bhavet // sbca_9.98 // yadā na vedakaḥ kaścidvedanā ca na vidyate / tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // sbca_9.99 // dṛśyate spṛśyate cāpi svapnamāyopamātmanā / cittena sahajātatvādvedanā tena nekṣyate // sbca_9.100 // pūrvaṃ paścācca jātena smaryate nānubhūyate / svātmānaṃ nānubhavati na cānyenānubhūyate // sbca_9.101 // na cāsti vedakaḥ kaścidvedanāto na tattvataḥ / nirātmake kalāpe 'smin ka evaṃ bādhyate 'nayā // sbca_9.102 // nendriyeṣu na rūpādau nāntarāle manaḥ sthitam / nāpyantarna bahiścittamanyatrāpi na labhyate // sbca_9.103 // yanna kāye na cānyatra na miśraṃ na pṛthak kvacit / tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ // sbca_9.104 // jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ / jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ // sbca_9.105 // atha jñeyādbhavet paścāt tadā jñānaṃ kuto bhavet / evaṃ ca sarvadharmāṇāmutpattirnāvasīyate // sbca_9.106 // yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ / atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ // sbca_9.107 // paracittavikalpo 'sau svasaṃvṛtyā tu nāsti saḥ / sa paścānniyataḥ so 'sti na cennāstyeva saṃvṛtiḥ // sbca_9.108 // kalpanā kalpitaṃ ceti dvayamanyonyaniśritam / yathāprasiddhamāśritya vicāraḥ sarva ucyate // sbca_9.109 // vicāritena tu yadā vicāreṇa vicāryate / tadānavasthā tasyāpi vicārasya vicāraṇāt // sbca_9.110 // vicārite vicārye tu vicārasyāsti nāśrayaḥ / nirāśritatvānnodeti tacca nirvāṇamucyate // sbca_9.111 // yasya tvetaddūyaṃ satyaṃ sa evātyantaduḥsthitaḥ / yadi jñeyavaśādartho jñānāstitve tu kā gatiḥ // sbca_9.112 // atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ / athānyonyavaśātsattvamabhāvaḥ syāddūyorapi // sbca_9.113 // pitā cenna vinā putrātkutaḥ putrasya saṃbhavaḥ / putrābhāve pitā nāsti tathāsattvaṃ tayordvayoḥ // sbca_9.114 // aṅkuro jāyate bījādbījaṃ tenaiva sūcyate / jñeyājjñānena jātena tatsattā kiṃ na gamyate // sbca_9.115 // aṅkurādanyato jñānādbījamastīti gamyate / jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate // sbca_9.116 // lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate / padmanālādibhedo hi hetubhedena jāyate // sbca_9.117 // kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ / kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ // sbca_9.118 // īśvaro jagato hetuḥ vada kastāvadīśvaraḥ / bhūtāni cedbhavatvevaṃ nāmamātre 'pi kiṃ śramaḥ // sbca_9.119 // api tvaneke 'nityāśca niśceṣṭā na ca devatāḥ / laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ // sbca_9.120 // nākāśamīśo 'ceṣṭatvāt nātmā pūrvaniṣedhataḥ / acintyasya ca kartṛtvamapyacintyaṃ kimucyate // sbca_9.121 // tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ / kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca // sbca_9.122 // karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena nirmitam / hetorādirna cedasti phalasyādiḥ kuto bhavet // sbca_9.123 // kasmātsadā na kurute na hi so 'nyamapekṣate / tenākṛto 'nyo nāstyeva tenāsau kimapekṣatām // sbca_9.124 // apekṣate cetsāmagrīṃ heturna punarīśvaraḥ / nākartumīśaḥ sāmagryāṃ[na kartuṃ tadabhāvataḥ] // sbca_9.125 // karotyanicchannīśaścetparāyattaḥ prasajyate / icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā // sbca_9.126 // ye 'pi nityānaṇūnāhuste 'pi pūrvaṃ nivāritāḥ / sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam // sbca_9.127 // sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ / pradhānamiti kathyante viṣamairjagaducyate // sbca_9.128 // ekasya trisvabhāvatvamayuktaṃ tena nāsti tat / evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // sbca_9.129 // guṇābhāve ca śabdāderastitvamatidūrataḥ / acetane ca vastrādau sukhāderapyasaṃbhavaḥ // sbca_9.130 // taddheturūpā bhāvāścennanu bhāvā vicāritāḥ / sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ // sbca_9.131 // paṭādestu sukhādi syāttadabhāvātsukhādyasat / sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate // sbca_9.132 // satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate / tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham // sbca_9.133 // sthaulyaṃ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate / sarvasya vastunastadvatkiṃ nānityatvamiṣyate // sbca_9.134 // na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam / nāsadutpadyate kiṃcidasattvāditi cenmatam // sbca_9.135 // vyaktasyāsata utpattirakāmasyāpi te sthitā / annādo 'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam // sbca_9.136 // paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām / mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ // sbca_9.137 // lokasyāpi ca tajjñānamasti kasmānna paśyati / lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat // sbca_9.138 // pramāṇamapramāṇaṃ cennanu tatpramitaṃ mṛṣā / tattvataḥ śūnyatā tasmādbhāvānāṃ nopapadyate // sbca_9.139 // kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate / tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā // sbca_9.140 // tasmātsvapne sute naṣṭe sa nāstīti vikalpanā / tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā // sbca_9.141 // tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ / na ca vyastasamasteṣu pratyayeṣu vyavasthitam // sbca_9.142 // anyato nāpi cāyātaṃ na tiṣṭhati na gacchati / māyātaḥ ko viśeṣo 'sya yanmūḍhaiḥ satyataḥ kṛtam // sbca_9.143 // māyayā nirmitaṃ yacca hetubhiryacca nirmitam / āyāti tatkutaḥ kutra yāti ceti nirūpyatām // sbca_9.144 // yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ / pratibimbasame tasmin kṛtrime satyatā katham // sbca_9.145 // vidyamānasya bhāvasya hetunā kiṃ prayojanam / athāpyavidyamāno 'sau hetunā kiṃ prayojanam // sbca_9.146 // nābhāvasya vikāro 'sti hetukoṭiśatairapi / tadavastha kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ // sbca_9.147 // nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati / nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // sbca_9.148 // na cānapagate 'bhāve bhāvāvasarasaṃbhavaḥ / bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ // sbca_9.149 // evaṃ na ca nirodho 'sti na ca bhāvo 'sti sarvadā / ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // sbca_9.150 // svapnopamāstu gatayo vicāre kadalīsamāḥ / nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ // sbca_9.151 // evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet / satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati // sbca_9.152 // kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam / kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ // sbca_9.153 // vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati / ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt // sbca_9.154 // sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ / prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // sbca_9.155 // śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ / yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // sbca_9.156 // mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca / āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ // sbca_9.157 // bhave bahuprapātaśca tatra cātattvamīdṛśam / tatrānyonyavirodhaśca na bhavettattvamīdṛśam // sbca_9.158 // tatra cānupamāstīvrā anantā duḥkhasāgarāḥ / tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ // sbca_9.159 // tatrāpi jīvitārogyavyāpāreiḥ kṣutklamaśramaiḥ / nidrayopadravairbālasaṃsargairniṣphalaistathā // sbca_9.160 // vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ / tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ // sbca_9.161 // tatrāpi māro yatate mahāpāyaprapātane / tatrāsanmārgabāhulyādvicikitsā ca durjayā // sbca_9.162 // punaśca kṣaṇadaurlabhyaṃ buddhotpādo 'tidurlabhaḥ / kleśaugho durnivāraścetyaho duḥkhaparaṃparā // sbca_9.163 // aho batātiśocyatvameṣāṃ duḥkhaughavartinām / ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ // sbca_9.164 // snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ / svasausthityaṃ ca manyante evamapyatiduḥsthitāḥ // sbca_9.165 // ajarāmaralīlānāmevaṃ viharatāṃ satām / āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // sbca_9.166 // evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā / puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ // sbca_9.167 // kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām / saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt // sbca_9.168 // iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ prajñāpāramitāparicchedo navamaḥ || 10 pariṇāmanāparicchedo daśamaḥ / bodhicaryāvatāraṃ me yadvicintayataḥ śubham / tena sarve janāḥ santu bodhicaryāvibhūṣaṇāḥ // sbca_10.1 // sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ / te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // sbca_10.2 // āsaṃsāraṃ sukhajyānirmā bhūtteṣāṃ kadācana / bodhisattvasukhaṃ prāptaṃ bhavatvavirataṃ jagat // sbca_10.3 // yāvanto narakāḥ kecidvidyante lokadhātuṣu / sukhāvatīsukhāmodyairmodantāṃ teṣu dehinaḥ // sbca_10.4 // śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ / bodhisattvamahāmeghasaṃbhavairjalasāgaraiḥ // sbca_10.5 // asipatravanaṃ teṣāṃ syānnandanavanadyuti / kūṭaśālmalivṛkṣāśca jāyantāṃ kalpapādapāḥ // sbca_10.6 // kādambakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ / sarobhiruddāmasarojagandhair bhavantu hṛdyā narakapradeśāḥ // sbca_10.7 // so 'ṅgārarāśirmaṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt / bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // sbca_10.8 // aṅgārataptopalaśastravṛṣṭir adyaprabhṛtyastu ca puṣpavṛṣṭiḥ / tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham // sbca_10.9 // patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ / mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ // sbca_10.10 // trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorā dhvāntaṃ dhvastaṃ samantātsukharatijananī kasya saumyā prabheyam / ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegādvyapagataduritā yāntu tenaiva sārdham // sbca_10.11 // patati kamalavṛṣṭirgandhapānīyamiśrācchamiti (?)narakavahniṃ dṛśyate nāśayantī / kimidamiti sukhenāhlāditānāmakasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // sbca_10.12 // āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrīkumāraḥ / sarvaṃ yasyānubhāvādvyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // sbca_10.13 // paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kārūṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim / kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītai - rdṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // sbca_10.14 // iti matkuśalaiḥ samantabhadrapramukhānāvṛtabodhisattvameghān / sukhaśītasugandhavātavṛṣṭīn abhinandantu vilokya nārakāste // sbca_10.15 // śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca / durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // sbca_10.16 // anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu / bhavantu sukhinaḥ pretā yathottarakurau narāḥ // sbca_10.17 // saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā / āryāvalokiteśvarakaragalitakṣīradhārābhiḥ // sbca_10.18 // andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā / garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // sbca_10.19 // vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam / manobhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // sbca_10.20 // bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ / udvignāśca nirudvegā dhṛtimanto bhavantu ca // sbca_10.21 // ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt / durbalā balinaḥ santu snigdhacittāḥ parasparam // sbca_10.22 // sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām / yena kāryeṇa gacchanti tadupāyena sidhyatu // sbca_10.23 // nauyānayātrārūḍhāśca santu siddhamanorathāḥ / kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // sbca_10.24 // kāntāronmārgapatitā labhantāṃ sārthasaṃgatim / aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // sbca_10.25 // suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe / anāthābālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // sbca_10.26 // sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ / ākārācārasaṃpannāḥ santu jātismarāḥ sadā // sbca_10.27 // bhavantvakṣayakośāśca yāvadgaganagañjavat / nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ // sbca_10.28 // alpaujasaśca ye sattvāste bhavantu mahaujasaḥ / bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ // sbca_10.29 // yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ / prāpnuvantūccatāṃ nīcā hatamānā bhavantu ca // sbca_10.30 // anena mama puṇyena sarvasattvā aśeṣataḥ / viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // sbca_10.31 // bodhicittāvirahitā bodhicaryāparāyaṇāḥ / buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ // sbca_10.32 // aprameyāyuṣaścaiva sarvasattvā bhavantu te / nityaṃ jīvantu sukhitā mṛtyuśabdo 'pi naśyatu // sbca_10.33 // ramyāḥ kalpadrumodyānairdiśaḥ sarvā bhavantu ca / buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // sbca_10.34 // śarkarādivyapetā ca samā pāṇitalopamā / mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu // sbca_10.35 // bodhisattvamahāparṣanmaṇḍalāni samantataḥ / niṣīdantu svaśobhābhirmaṇḍayantu mahītalam // sbca_10.36 // pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi / dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // sbca_10.37 // buddhabuddhasutairnityaṃ labhantāṃ te samāgamam / pūjāmeghairanantaiśca pūjayantu jagadgurum // sbca_10.38 // devo varṣatu kālena sasyasaṃpattirastu ca / sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ // sbca_10.39 // śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām / bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // sbca_10.40 // mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ / mā hīnaḥ paribhūto vā mā bhūtkaścicca durmanāḥ // sbca_10.41 // pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ / nityaṃ syātsaṃghasāmagrī saṃghakāryaṃ ca sidhyatu // sbca_10.42 // vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ / karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // sbca_10.43 // lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ / bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā // sbca_10.44 // duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā / sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ // sbca_10.45 // paṇḍitāḥ saṃskṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ / bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // sbca_10.46 // abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā / divyenaikena kāyena jagadbuddhatvamāpnuyāt // sbca_10.47 // pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā / acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // sbca_10.48 // sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ / yaccintayanti te nāthāstatsattvānāṃ samṛdhyatu // sbca_10.49 // pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā / devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // sbca_10.50 // jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā / yāvatpramuditābhūmiṃ mañjughoṣaparigrahāt // sbca_10.51 // yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ / vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // sbca_10.52 // yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana / tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // sbca_10.53 // daśadigvyomaparyantasarvasattvārthasādhane / yathā carati mañjuśrīḥ saiva caryā bhavenmama // sbca_10.54 // ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ / tāvanmama sthitirbhūyājjagadduḥkhāni nighnataḥ // sbca_10.55 // yatkiṃcijjagato duḥkhaṃ tatsarvaṃ mayi pacyatām / bodhisattvaśubhaiḥ sarvairjagatsukhitamastu ca // sbca_10.56 // jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpatsukhākaram / lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // sbca_10.57 // mañjughoṣaṃ namasyāmi yatprasādānmatiḥ śubhe / kalyāṇamitraṃ vande 'haṃ yatprasādācca vardhate // sbca_10.58 // || bodhicaryāvatāre pariṇāmanāparicchedo daśamaḥ || || samāpto 'yaṃ bodhicaryāvatāraḥ | kṛtirācāryaśāntidevasya ||