Śālinātha: Rasamañjarī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zAlinAtha-rasamaJjarI.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Siddhinandan Mishra, Varanasi: Chaukhambha Orientalia, 1995. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rasamañjarī = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from salrasmu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Salinatha: Rasamanjari Based on the ed. by Siddhinandan Mishra, Varanasi: Chaukhambha Orientalia, 1995 Input by Oliver Hellwig ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text rmañj, 1 yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu // rmañj_1.1 // indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām / vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya // rmañj_1.2 // he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / tenāvalokya vidhivad vividhaprabandhān ārambhate sukṛtinā rasamañjarīyam // rmañj_1.3 // sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / anekarasapūrṇeyaṃ kriyate rasamañjarī // rmañj_1.4 // harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // rmañj_1.5 // śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ / tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // rmañj_1.6 // tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ / ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // rmañj_1.7 // yo na vetti kṛpārāśiṃ rasahariharātmakam / vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // rmañj_1.8 // gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // rmañj_1.9 // vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // rmañj_1.10 // mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // rmañj_1.11 // sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / etallakṣaṇasaṃyukto rasavidyāgururbhavet // rmañj_1.12 // śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / nirālasyaḥ svadharmajño devyārādhanatatparaḥ // rmañj_1.13 // śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / etāni rasanāmāni tathānyāni śive yathā // rmañj_1.14 // antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // rmañj_1.15 // doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / sākṣādamṛtam evaiṣa doṣayukto raso viṣam // rmañj_1.16 // nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // rmañj_1.17 // jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // rmañj_1.18 // athātaḥ sampravakṣyāmi pāradasya ca śodhanam / raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // rmañj_1.19 // pañcāśat pañcaviṃśadvā daśa pañcaikameva vā / palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // rmañj_1.20 // palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ / dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // rmañj_1.21 // iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / mardayettaṃ tathā khalve jambīrotthadravairdinam // rmañj_1.22 // kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati // rmañj_1.23 // rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī // rmañj_1.24 // kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam // rmañj_1.25 // sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // rmañj_1.26 // suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // rmañj_1.27 // rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake // rmañj_1.28 // punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / yuktaṃ sarvasya sūtasya taptakhalve vimardanam // rmañj_1.29 // ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // rmañj_1.30 // kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / pātayetpātanāyantre samyak śuddho bhavedrasaḥ // rmañj_1.31 // śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ / karkoṭīmusalīkanyādravaṃ dattvā vimardayet // rmañj_1.32 // dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // rmañj_1.33 // jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam / ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // rmañj_1.34 // kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // rmañj_1.35 // sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // rmañj_1.36 // saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // rmañj_1.37 // rmañj, 2 athātaḥ sampravakṣyāmi rasajāraṇamuttamam / athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // rmañj_2.1 // brahmahā sa durācārī mama drohī maheśvari / tasmātsarvaprayatnena jāritaṃ mārayedrasam // rmañj_2.2 // prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // rmañj_2.3 // rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // rmañj_2.4 // laghvīyasīṃ bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret // rmañj_2.5 // evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // rmañj_2.6 // rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // rmañj_2.7 // athavā biḍayogena śikhipittena lepitam / caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham // rmañj_2.8 // nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // rmañj_2.9 // svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ // rmañj_2.10 // dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / kanyānīreṇa saṃmardya dinamekaṃ nirantaram // rmañj_2.11 // ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // rmañj_2.12 // karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / bhasma tadyogavāhi syātsarvakarmasu yojayet // rmañj_2.13 // śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // rmañj_2.14 // pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // rmañj_2.15 // palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // rmañj_2.16 // bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / viracya kavacīyantraṃ vālukābhiḥ prapūrayet // rmañj_2.17 // jāyate rasasindūraṃ taruṇāruṇasannibham / anupānaviśeṣeṇa karoti vividhān guṇān // rmañj_2.18 // gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / pācito vālukāyantre raktaṃ bhasma prajāyate // rmañj_2.19 // sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // rmañj_2.20 // sthāpayedvālukāyantre kācakūpyāṃ vipācayet / andhamūṣāgataṃ vātha vālukāyantrake dinam // rmañj_2.21 // pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam / pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // rmañj_2.22 // navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake / nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // rmañj_2.23 // mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet // rmañj_2.24 // sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / pūrayet sikatāpurair ā galaṃ matimān bhiṣak // rmañj_2.25 // niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet // rmañj_2.26 // sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // rmañj_2.27 // gandhakaṃ dhūma [... au1 zeichenjh] raṃ ca śuddhasūtaṃ samaṃ samam / yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // rmañj_2.28 // ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // rmañj_2.29 // bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāsanasya / saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // rmañj_2.30 // saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // rmañj_2.31 // bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // rmañj_2.32 // pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ // rmañj_2.33 // dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / pācayed vālukāyantre kramavṛddhāgninā dinam / āraktaṃ jāyate bhasma sarvayogeṣu yojayet // rmañj_2.34 // aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // rmañj_2.35 // pācayedrasasindūraṃ jāyate'ruṇasannibham / śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // rmañj_2.36 // idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / vināpi svarṇarājena munibhiḥ parikīrtitam // rmañj_2.37 // ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / mardayed bhṛṅgajairdrāvairdinaikaṃ vā dhamet punaḥ // rmañj_2.38 // dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam // rmañj_2.39 // bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān // rmañj_2.40 // dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet / mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // rmañj_2.41 // kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake / piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // rmañj_2.42 // tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // rmañj_2.43 // meghanādavacāhiṅgulaśunair mardayed rasam / naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // rmañj_2.44 // pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // rmañj_2.45 // ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam // rmañj_2.46 // ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet / lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // rmañj_2.47 // mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // rmañj_2.48 // gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet / ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet // rmañj_2.49 // mārito dehasiddhyarthaṃ mūrchito vyādhighātane / rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit / baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // rmañj_2.50 // akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ / sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam // rmañj_2.51 // kajjalābho yadā sūto vihāya ghanacāpalam / dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // rmañj_2.52 // ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam / yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // rmañj_2.53 // rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // rmañj_2.54 // bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // rmañj_2.55 // rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / sevito'sau sadā dehe roganāśāya kalpate // rmañj_2.56 // kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam / kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām // rmañj_2.57 // kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // rmañj_2.58 // śākaṃ punarnavāyāstu meghanādaṃ ca cillikām / saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // rmañj_2.59 // abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet // rmañj_2.60 // buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / vardhante sarva evaite rasasevāvidhau nṛṇām // rmañj_2.61 // yasya rogasya yo yogastenaiva saha yojayet / rasendro harate rogānnarakuñjaravājinām // rmañj_2.62 // rmañj, 3 gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // rmañj_3.1 // kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // rmañj_3.2 // ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // rmañj_3.3 // śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // rmañj_3.4 // dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // rmañj_3.5 // rakto hemakriyāsūktaḥ pītaścaiva rasāyane / vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // rmañj_3.6 // aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // rmañj_3.7 // sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // rmañj_3.8 // bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // rmañj_3.9 // gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // rmañj_3.10 // ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet // rmañj_3.11 // tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // rmañj_3.12 // arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // rmañj_3.13 // tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // rmañj_3.14 // tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // rmañj_3.15 // śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // rmañj_3.16 // vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / puruṣāste samākhyātā rekhābinduvivarjitāḥ // rmañj_3.17 // rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // rmañj_3.18 // sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // rmañj_3.19 // vipro rasāyane proktaḥ kṣatriyo roganāśane / vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ // rmañj_3.20 // strī tu striye pradātavyā klībe klībaṃ tathaiva ca / sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // rmañj_3.21 // pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // rmañj_3.22 // vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam / saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // rmañj_3.23 // vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / ahorātrātsamuddhṛtya hayamūtreṇa secayet / vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // rmañj_3.24 // trivarṣārūḍhakārpāsamūlam ādāya peṣayet / trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // rmañj_3.25 // tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam // rmañj_3.26 // kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet // rmañj_3.27 // triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // rmañj_3.28 // pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / bhasmībhavati tadbhuktaṃ vajravatkurute tanum // rmañj_3.29 // āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā / rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // rmañj_3.30 // aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // rmañj_3.31 // śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // rmañj_3.32 // vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // rmañj_3.33 // āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // rmañj_3.34 // vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā / māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // rmañj_3.35 // śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // rmañj_3.36 // phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // rmañj_3.37 // tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // rmañj_3.38 // ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // rmañj_3.39 // pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // rmañj_3.40 // kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // rmañj_3.41 // dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // rmañj_3.42 // athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate // rmañj_3.43 // dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // rmañj_3.44 // piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // rmañj_3.45 // dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // rmañj_3.46 // kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // rmañj_3.47 // mriyate nāma sandehaḥ sarvarogeṣu yojayet / dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // rmañj_3.48 // tadvatpunarnavānīraiḥ kāsamardarasais tathā / nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // rmañj_3.49 // dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // rmañj_3.50 // trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ / mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ // rmañj_3.51 // rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ / dadhnā ghṛtena madhunā svacchayā sitayā tathā // rmañj_3.52 // ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / sarvarogaharaṃ vyoma jāyate yogavāhakam // rmañj_3.53 // kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // rmañj_3.54 // dugdhatrayaṃ kumāryambu gaṃgāpatraṃ nṛmūtrakam / vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // rmañj_3.55 // śatadhā puṭitaṃ bhasma jāyate padmarāgavat / niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // rmañj_3.56 // niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / kurute nāśayenmṛtyuṃ jarārogakadambakam // rmañj_3.57 // bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / rambhāsūraṇajair nīrair mūlakotthaiśca melayet // rmañj_3.58 // turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ / mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // rmañj_3.59 // kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // rmañj_3.60 // agastipuṣpaniryāsamarditaṃ sūraṇodare / goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // rmañj_3.61 // guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā / ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam // rmañj_3.62 // etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām / kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // rmañj_3.63 // pāṣāṇamṛttikādīni sarvalohagatāni ca / anyāni yānyasādhyāni vyomasattvasya kā kathā // rmañj_3.64 // yadoparasabhāvo'sti rase tatsattvayojanam / kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // rmañj_3.65 // sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam // rmañj_3.66 // malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // rmañj_3.67 // muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // rmañj_3.68 // aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // rmañj_3.69 // śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt // rmañj_3.70 // tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // rmañj_3.71 // palamekaṃ śuddhatālaṃ kaumārīrasamarditam / śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // rmañj_3.72 // svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet / galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // rmañj_3.73 // agastipatratoyena bhāvitā saptavārakam / śṛṅgaverarasair vāpi viśudhyati manaḥśilā // rmañj_3.74 // kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // rmañj_3.75 // nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // rmañj_3.76 // otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // rmañj_3.77 // tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham // rmañj_3.78 // jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // rmañj_3.79 // sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / kṛtvā tadāyase pātre lohadarvyātha cālayet // rmañj_3.80 // sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // rmañj_3.81 // mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / ūrubūkasya tailena tataḥ kāryā sucakrikā // rmañj_3.82 // śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // rmañj_3.83 // mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // rmañj_3.84 // sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // rmañj_3.85 // kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / pittāpasmāraśamanaṃ rasavad guṇakārakam // rmañj_3.86 // lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / amlavargayute cādau dinam ardhaṃ vibhāvayet // rmañj_3.87 // taddravair dolakāyantre divasaṃ pācayet sudhīḥ / kāntapāṣāṇaśuddhau tu rasakarma samācaret // rmañj_3.88 // pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // rmañj_3.89 // pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ // rmañj_3.90 // varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // rmañj_3.91 // kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / rasendrajāraṇe proktā viḍadravyeṣu śasyate // rmañj_3.92 // meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / saptavāraṃ prayatnena śuddhimāyāti niścitam // rmañj_3.93 // tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // rmañj_3.94 // <śilājatuśodhana> godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // rmañj_3.95 // <śilājatuguṇāḥ> śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // rmañj_3.96 // sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // rmañj_3.97 // śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // rmañj_3.98 // puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ / taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // rmañj_3.99 // rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // rmañj_3.100 // muktāvidrumavajrendravaidūryasphaṭikādikam // rmañj_3.101 // maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // rmañj_3.102 // rmañj, 4 <18 viṣāni> aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam / kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā // rmañj_4.1 // vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam / śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī // rmañj_4.2 // hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // rmañj_4.3 // kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // rmañj_4.4 // citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet / vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // rmañj_4.5 // śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // rmañj_4.6 // markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam / kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam // rmañj_4.7 // puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam // rmañj_4.8 // cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // rmañj_4.9 // vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam // rmañj_4.10 // samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / yojayet sarvarogeṣu na vikāraṃ karoti hi // rmañj_4.11 // viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // rmañj_4.12 // śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / prayogeṣu prayuñjīta bhāgamānena tadviṣam // rmañj_4.13 // viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // rmañj_4.14 // śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet / cāturmāsye hared rogān kuṣṭhalūtādikānapi // rmañj_4.15 // prathame sarṣapī mātrā dvitīye sarṣapadvayam / tṛtīye ca caturthe ca pañcame divase tathā // rmañj_4.16 // ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet // rmañj_4.17 // kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // rmañj_4.18 // vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // rmañj_4.19 // aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // rmañj_4.20 // dadedvai sarvarogeṣu mṛtāśini hitāśini / kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // rmañj_4.21 // brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // rmañj_4.22 // mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // rmañj_4.23 // prathame vega udvego dvitīye vepathurbhavet / tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // rmañj_4.24 // phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // rmañj_4.25 // viṣavegāṃśca vijñāya mantratantrair vināśayet / sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // rmañj_4.26 // sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // rmañj_4.27 //oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā // rmañj_4.28 // vidyaiṣā smṛtimātreṇa naśyante gutthakādayaḥ / sapta japtena toyena prokṣayet kālacoditam // rmañj_4.29 // uttiṣṭhati savegena śikhābandhena dhārayet / trimantritena śaṃkhena dundubhir vādayed yadi // rmañj_4.30 // deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // rmañj_4.31 // goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca // rmañj_4.32 // tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet // rmañj_4.33 // na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // rmañj_4.34 // rmañj, 5 hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // rmañj_5.1 // taile takre gavāṃ mūtre kvāthe kaulatthakāñjike / taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // rmañj_5.2 // svarṇādilohaparyantaṃ śuddhirbhavati niścitam / śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // rmañj_5.3 // mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // rmañj_5.4 // śuddhasūtasamaṃ hema khalve kuryācca golakam / adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // rmañj_5.5 // triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // rmañj_5.6 // kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // rmañj_5.7 // rasasya bhasmanā vātha rasairvā lepayeddalam / hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet // rmañj_5.8 // saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // rmañj_5.9 // agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam // rmañj_5.10 // anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam / etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // rmañj_5.11 // galitasya suvarṇasya ṣoḍaśāṃśena sīsakam / yojayitvā samuddhṛtya nimbunīreṇa mardayet // rmañj_5.12 // tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // rmañj_5.13 // evaṃ munipuṭairhema notthānaṃ labhate punaḥ / mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // rmañj_5.14 // hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam // rmañj_5.15 // vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // rmañj_5.16 // kṣayonmādagadārtānāṃ śamanaṃ paramucyate / bhāgena kṣārarājena drāvitaṃ śuddhimicchatā // rmañj_5.17 // tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // rmañj_5.18 // ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ // rmañj_5.19 // svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet / arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // rmañj_5.20 // puṭena jārayettāraṃ mṛtaṃ bhavati niścitam / vidhāya piṣṭiṃ sūtena rajatasyātha melayet // rmañj_5.21 // tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // rmañj_5.22 // śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit / dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // rmañj_5.23 // na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // rmañj_5.24 // bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / aruciścittasantāpa ete doṣā viṣopamāḥ // rmañj_5.25 // tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / lavaṇair vajradugdhena tāmrapatraṃ vilepayet // rmañj_5.26 // agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // rmañj_5.27 // gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / śudhyate nātra sandeho māraṇaṃ vāpyathocyate // rmañj_5.28 // sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // rmañj_5.29 // samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // rmañj_5.30 // jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / mriyate nātra sandehaḥ sarvayogeṣu yojayet // rmañj_5.31 // caturthāṃśena sūtena tāmrapatrāṇi lepayet / amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // rmañj_5.32 // cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // rmañj_5.33 // jambīrarasasampiṣṭaṃ rasagandhakalepitam / śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // rmañj_5.34 // tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // rmañj_5.35 // kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam / nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // rmañj_5.36 // rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam // rmañj_5.37 // nāgavaṅgau ca galitau ravidugdhena secayet / trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // rmañj_5.38 // tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ / sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // rmañj_5.39 // bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet / tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // rmañj_5.40 // kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // rmañj_5.41 // tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet / puṭet punaḥ samuddhṛtya tenaiva parimardayet // rmañj_5.42 // evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam / tārastho rañjano nāgo vātapittakaphāpahaḥ // rmañj_5.43 // grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // rmañj_5.44 // apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ / sthūlāgrayā lohadarvyā śanaistad avacālayet // rmañj_5.45 // yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam // rmañj_5.46 // nūtanena śarāveṇa rodhayedantare bhiṣak / paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // rmañj_5.47 // vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // rmañj_5.48 // vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // rmañj_5.49 // triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / tatkvāthe pādaśeṣe tu lohasya palapañcakam // rmañj_5.50 // kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / evaṃ pralīyate doṣo girijo lohasambhavaḥ // rmañj_5.51 // śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // rmañj_5.52 // yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // rmañj_5.53 // tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / rajastadvastragalitaṃ nīre tarati haṃsavat // rmañj_5.54 // tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam // rmañj_5.55 // dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // rmañj_5.56 // kākodumbarikānīre lohapatrāṇi secayet / taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // rmañj_5.57 // tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā // rmañj_5.58 // trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ / evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // rmañj_5.59 // tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // rmañj_5.60 // lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // rmañj_5.61 // lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // rmañj_5.62 // sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake / yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet // rmañj_5.63 // gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ // rmañj_5.64 // kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham // rmañj_5.65 // āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // rmañj_5.66 // kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / madyamamlarasaṃ caiva tyajellohasya sevakaḥ // rmañj_5.67 // ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // rmañj_5.68 // śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // rmañj_5.69 // dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // rmañj_5.70 // kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // rmañj_5.71 // rmañj, 6 kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam // rmañj_6.1 // yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / sa rasaḥ procyate hyatra vyādhināśanahetave // rmañj_6.2 // muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam / tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // rmañj_6.3 // yasya rogasya yo yogo munibhiḥ parikīrtitaḥ / tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // rmañj_6.4 // mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // rmañj_6.5 // rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // rmañj_6.6 // śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / mardayitvā vicūrṇyātha tenāpūrya varāṭikām // rmañj_6.7 // ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // rmañj_6.8 // svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet / ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // rmañj_6.9 // ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ / dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // rmañj_6.10 // kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // rmañj_6.11 // mahārogāṣṭake kāse jvare śvāse'tisārake / poṭalīratnagarbho'yaṃ yogavāheṣu yojayet // rmañj_6.12 // syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // rmañj_6.13 // sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // rmañj_6.14 // mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ / guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // rmañj_6.15 // pippalīdaśakairvāpi madhunā lehayed budhaḥ / pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet // rmañj_6.16 // dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet / vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ // rmañj_6.17 // elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ / vṛntākatailabilvāni kāravellaṃ ca varjayet // rmañj_6.18 // striyaṃ parihared dūrāt kopaṃ cāpi parityajet / vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // rmañj_6.19 // kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / triśūlī yā samākhyātā tanmūlaṃ kvāthayed valam // rmañj_6.20 // īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // rmañj_6.21 // markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // rmañj_6.22 // chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram / chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut // rmañj_6.23 // malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / ato viśeṣato rakṣedyakṣmiṇo malaretasī // rmañj_6.24 // palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet // rmañj_6.25 // puṭellokeśvaro nāma lokanātho'yamuttamaḥ / jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // rmañj_6.26 // puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // rmañj_6.27 // rasasya bhasmanā hema pādāṃśena prakalpayet / dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // rmañj_6.28 // varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // rmañj_6.29 // śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset // rmañj_6.30 // eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ / guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // rmañj_6.31 // khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // rmañj_6.32 // maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / lavaṇaṃ varjayettatra śayītottānapādataḥ // rmañj_6.33 // ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet / pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // rmañj_6.34 // ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // rmañj_6.35 // rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // rmañj_6.36 // pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // rmañj_6.37 // piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam // rmañj_6.38 // raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ / saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // rmañj_6.39 // śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // rmañj_6.40 // lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // rmañj_6.41 // śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ / kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ // rmañj_6.42 // kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // rmañj_6.43 // imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // rmañj_6.44 // kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet / ayaṃ ratnagirirnāma raso yogasya vāhakaḥ // rmañj_6.45 // tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam / dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // rmañj_6.46 // <śītabhañjīrasaḥ> pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // rmañj_6.47 // mardayettena kalkena tāmrapātrodaraṃ lipet / aṅgulyardhapramāṇena pacettatsikatāhvaye // rmañj_6.48 // yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // rmañj_6.49 // śītabhañjīraso nāma cūrṇayenmaricaiḥ samam / māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / tridinair viṣamaṃ tīvramekadvitricaturthakam // rmañj_6.50 // <śītabhañjīrasaḥ> rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam / dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // rmañj_6.51 // ārdrakasya rasenātha dāpayedraktikādvayam / navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ // rmañj_6.52 // śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / śītabhañjīraso nāma sarvajvaravināśakaḥ // rmañj_6.53 // <śītārirasaḥ> sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // rmañj_6.54 // saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // rmañj_6.55 // dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // rmañj_6.56 // bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā // rmañj_6.57 // bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // rmañj_6.58 // bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet / vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // rmañj_6.59 // vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ // rmañj_6.60 // guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ // rmañj_6.61 // prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam // rmañj_6.62 // sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // rmañj_6.63 // jambīrakasya majjābhirārdrakasya rasairyutaḥ / mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ // rmañj_6.64 // aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam / viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ // rmañj_6.65 // vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā / jvaramukto na seveta yāvanno balavānbhavet // rmañj_6.66 // śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // rmañj_6.67 // samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / pūrayetkupikāṃ tena mudrayitvā viśoṣayet // rmañj_6.68 // saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet / puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet // rmañj_6.69 // gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat // rmañj_6.70 // gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā / maricaṃ pippalī caiva pratyekaṃ ca samānataḥ // rmañj_6.71 // eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape / nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // rmañj_6.72 // dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu / prāṇeśvaro raso nāma sannipātaprakopanut // rmañj_6.73 // śītajvare dāhapūrve gulme śūle tridoṣaje / vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // rmañj_6.74 // tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ / prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ // rmañj_6.75 // śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet // rmañj_6.76 // arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // rmañj_6.77 // navajvare mahāghore vāte saṃgrahaṇīgade / navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet // rmañj_6.78 // śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // rmañj_6.79 // pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // rmañj_6.80 // sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // rmañj_6.81 // mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // rmañj_6.82 // tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // rmañj_6.83 // ghanasāreṇa yuktena candanena vilepayet // rmañj_6.84 // vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // rmañj_6.85 // sannipāte mahāghore tridoṣe viṣamajvare / āmavāte vātaśūle gulme plīhni jalodare // rmañj_6.86 // śītapūrve dāhapūrve viṣame satatajvare / agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // rmañj_6.87 // mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // rmañj_6.88 // dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // rmañj_6.89 // vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // rmañj_6.90 // tāmragandharasaśvetaspandāmaricapūtanāḥ / samīnapittajaipālāstulyā ekatra marditāḥ // rmañj_6.91 // guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ // rmañj_6.92 // bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // rmañj_6.93 // ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ / pañcaguñjāmito bhakṣedārdrakasya rasena ca // rmañj_6.94 // apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ / valkalairmardayitvā ca rasaṃ vastreṇa gālayet // rmañj_6.95 // tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // rmañj_6.96 // tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet // rmañj_6.97 // saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // rmañj_6.98 // madhūkasārajaladau reṇukā gugguluḥ śilā / cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // rmañj_6.99 // tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / ātape saptadhā tīvre mardayed ghaṭikādvayam // rmañj_6.100 // kaṭutrayakaṣāyeṇa kanakasya rasena ca / phalatrayakaṣāyeṇa munipuṣparasena ca // rmañj_6.101 // samudraphalanīreṇa vijayāvāriṇā tathā / citrakasya kaṣāyeṇa jvālāmukhyā rasena ca // rmañj_6.102 // pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet / sarvasya samabhāgena viṣeṇa paridhūpayet // rmañj_6.103 // dinaṃ vimardayitvātha rakṣayetkūpikāntare / guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā // rmañj_6.104 // pradadyādrogiṇe tīvramohavismṛtiśāntaye / śastreṇa tālumāhatya mardayedārdranīrataḥ // rmañj_6.105 // nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ // rmañj_6.106 // bhojanecchā yadā tasya jāyate rogiṇastadā / dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // rmañj_6.107 // pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // rmañj_6.108 // sacandracandanarasollepanaṃ kuru śītalam / tūlikāmallikājātīpunnāgabakulāvṛtām // rmañj_6.109 // vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ / hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ // rmañj_6.110 // pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ / ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // rmañj_6.111 // puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ / ebhiḥ prakāraistāpasya jāyate śamanaṃ param // rmañj_6.112 // varjayenmaithunaṃ tāvadyāvanno balavān bhavet / dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // rmañj_6.113 // dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / tattadrogānupānena sarvarogeṣu yojayet // rmañj_6.114 // ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ // rmañj_6.115 // sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // rmañj_6.116 // trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram / reṇukāmalakaṃ caiva pippalīmūlameva ca // rmañj_6.117 // eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ / bhāvanā tatra dātavyā gajapippalikāmbunā // rmañj_6.118 // mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram // rmañj_6.119 // hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam / haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca / pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām // rmañj_6.120 // na cānnapāne parihāramasti na śītavātādhvani maithune ca / yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // rmañj_6.121 // ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam // rmañj_6.122 // devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ / mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // rmañj_6.123 // rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // rmañj_6.124 // unmattākhyaraso nāma sannipātanikṛntanaḥ / kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati / sannipātārṇave magnaṃ yo'bhyuddharati dehinam // rmañj_6.125 // vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // rmañj_6.126 // samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ // rmañj_6.127 // dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / kapholvaṇe'tivāte ca apasmāre halīmake // rmañj_6.128 // śiroroge karṇaroge netraroge vidhānataḥ / dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // rmañj_6.129 // śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // rmañj_6.130 // catustulyā sitā yojyā matsyapittena bhāvayet / tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // rmañj_6.131 // dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet // rmañj_6.132 // hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // rmañj_6.133 // kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ / mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // rmañj_6.134 // bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // rmañj_6.135 // grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam / pathyaṃ madhurapākitvānna ca pittaprakopanam // rmañj_6.136 // sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // rmañj_6.137 // daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // rmañj_6.138 // jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // rmañj_6.139 // tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ / aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam // rmañj_6.140 // śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ / pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // rmañj_6.141 // rāmavāṇaraso nāma sarvarogapraṇāśakaḥ // rmañj_6.142 // mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam / tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // rmañj_6.143 // dravaiḥ śālmalimūlotthair mardayet praharadvayam / caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // rmañj_6.144 // śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // rmañj_6.145 // cālayellohadaṇḍena hyavatārya vibhāvayet / tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // rmañj_6.146 // rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / śamayedanupānena āmaśūlaṃ pravāhikām // rmañj_6.147 // tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // rmañj_6.148 // kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // rmañj_6.149 // balārasaiḥ saptadhaivam apāmārgarasais tridhā / lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ // rmañj_6.150 // pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / māṣamātraraso deyo madhunā maricaiḥ saha // rmañj_6.151 // hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca / kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // rmañj_6.152 // muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa // rmañj_6.153 // golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // rmañj_6.154 // lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // rmañj_6.155 // śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām // rmañj_6.156 // kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // rmañj_6.157 // mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // rmañj_6.158 // agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ / tato jayantījambīrabhṛṅgadrāvair vimardayet // rmañj_6.159 // trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / lohapātre ca lavaṇaṃ athopari nidhāpayet // rmañj_6.160 // adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // rmañj_6.161 // kapitthavijayādrāvairbhāvayet saptadhā bhiṣak / dhātakīndrayavamustālodhrabilvaguḍūcikāḥ // rmañj_6.162 // etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet / rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // rmañj_6.163 // vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam / pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet // rmañj_6.164 // sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / viḍaṅgaṃ reṇukā mustā elā keśarapatrakam / phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca // rmañj_6.165 // etāni samabhāgāni dviguṇo dīyate guḍaḥ / kāse śvāse kṣaye gulme pramehe viṣamajvare // rmañj_6.166 // sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā / hastapādādirogeṣu guṭikeyaṃ praśasyate // rmañj_6.167 // <ānandabhairavarasaḥ> daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // rmañj_6.168 // cūrṇayetsamabhāgena raso hyānandabhairavaḥ / guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // rmañj_6.169 // madhunā lehayeccānu kuṭajasya phalatvacam / cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit // rmañj_6.170 // dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // rmañj_6.171 // taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // rmañj_6.172 // daśamūlakaṣāyeṇa bhāvayetpraharadvayam / guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / anupānena dātavyo raso'yaṃ meghaḍambaraḥ // rmañj_6.173 // gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // rmañj_6.174 // paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / saptaguñjāmitaṃ khādedvardhayecca dine dine // rmañj_6.175 // guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ / kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // rmañj_6.176 // kampavātapraśāntyarthaṃ nirvāte nivasetsadā / triguṇākhyo raso nāma tripakṣātkampavātanut // rmañj_6.177 // sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // rmañj_6.178 // pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // rmañj_6.179 // māṣaikamārdrakadrāvair lehayed vātanāśanam / pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet // rmañj_6.180 // sarvavātavikārāṃstu nihantyākṣepakādikān / rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // rmañj_6.181 // mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // rmañj_6.182 // tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ // rmañj_6.183 // mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye // rmañj_6.184 // sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā / dinaṃ gharme vimardyātha golikāṃ tasya yojayet // rmañj_6.185 // kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // rmañj_6.186 // sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // rmañj_6.187 // maricānyarddhabhāgena samaṃ vāsyātha mardayet / ayamagnikumārākhyo raso mātrāsya raktikā // rmañj_6.188 // tāmbūlīrasasaṃyukto hanti rogānamūn ayam / vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // rmañj_6.189 // agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / jalayogaprayogo'pi śastastāpapraśāntaye // rmañj_6.190 // ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / kapardisarjikākṣāramāgadhīviśvabheṣajam // rmañj_6.191 // pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam / jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ / viṣūciśūlavātādivahṇimāṃdyapraśāntaye // rmañj_6.192 // raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // rmañj_6.193 // hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // rmañj_6.194 // mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // rmañj_6.195 // punarnavādevadārunirguṇḍītaṇḍulīyakaiḥ / tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham // rmañj_6.196 // māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // rmañj_6.197 // palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // rmañj_6.198 // piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // rmañj_6.199 // jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // rmañj_6.200 // viḍaṃ dadardhaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri / kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / māṣadvayaṃ saindhavatakrapītam etasudhanyaṃ khalu bhojanānte // rmañj_6.201 // gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // rmañj_6.202 // śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // rmañj_6.203 // sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // rmañj_6.204 // maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // rmañj_6.205 // <ānandodayarasaḥ> pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam // rmañj_6.206 // bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ / guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // rmañj_6.207 // vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // rmañj_6.208 // rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet // rmañj_6.209 // droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate // rmañj_6.210 // jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // rmañj_6.211 // rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // rmañj_6.212 // sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak / khalve saṃmardayettattu śuṣkavastreṇa gālayet // rmañj_6.213 // māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ // rmañj_6.214 // ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // rmañj_6.215 // trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ // rmañj_6.216 // bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // rmañj_6.217 // kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet / viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // rmañj_6.218 // niṣkamātraṃ lihenmehī mehavajro mahārasaḥ / mahānimbasya bījāni piṣṭvā karṣamitāni ca // rmañj_6.219 // palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // rmañj_6.220 // mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // rmañj_6.221 // dinānte vaṭikā kāryā māṣamātrā pramehahā / eṣā indravaṭī nāmnā madhumehapraśāntaye // rmañj_6.222 // tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // rmañj_6.223 // sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca / śilājatvarkamūlaṃ tu kadalīkandacitrakam // rmañj_6.224 // tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / avalgujāni bījāni gaurīmādhvīphalāni ca // rmañj_6.225 // hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam / tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // rmañj_6.226 // tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak / tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // rmañj_6.227 // khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / brahmadaṇḍī śikhāpuṅkhā devadālī ca nīlikā // rmañj_6.228 // vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam // rmañj_6.229 // malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ / dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // rmañj_6.230 // bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // rmañj_6.231 // puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā / dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // rmañj_6.232 // rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca / bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā // rmañj_6.233 // rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ / anugrahāya bhaktānāṃ śivena karuṇātmanā // rmañj_6.234 // mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // rmañj_6.235 // mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // rmañj_6.236 // vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // rmañj_6.237 // dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // rmañj_6.238 // vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / lihed eraṇḍatailena hyanupānaṃ sukhāvaham // rmañj_6.239 // raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake / kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ // rmañj_6.240 // balino bahudoṣasya vayaḥsthasya śarīriṇaḥ / etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // rmañj_6.241 // vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale / hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // rmañj_6.242 // karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / svedayed dolikāyantre yāvattoyaṃ na vidyate // rmañj_6.243 // paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / gharṣayed bahudhā tattu yāvatkajjalikā bhavet // rmañj_6.244 // snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / pātālagaruḍāṅkolacakramardakahijjalāḥ // rmañj_6.245 // kumāryunmattabhallātatriphalāmbupunarnavāḥ / nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam // rmañj_6.246 // ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // rmañj_6.247 // paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ / haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // rmañj_6.248 // pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // rmañj_6.249 // dīpāgnā caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ // rmañj_6.250 // kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // rmañj_6.251 // sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam // rmañj_6.252 // sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam / ekaikaṃ nimbadhattūrabījato gandhakatrayam // rmañj_6.253 // jātīṭaṅkaṇatālāyā bhāgā daśa daśa smṛtāḥ / yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // rmañj_6.254 // saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // rmañj_6.255 // gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // rmañj_6.256 // hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // rmañj_6.257 // kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // rmañj_6.258 // palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // rmañj_6.259 // <śūlagajakesarīrasaḥ> śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // rmañj_6.260 // ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // rmañj_6.261 // sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // rmañj_6.262 // vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī // rmañj_6.263 // vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca / vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // rmañj_6.264 // bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān / cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam // rmañj_6.265 // bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ // rmañj_6.266 // dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu // rmañj_6.267 // śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // rmañj_6.268 // niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / vākucītailakarṣaikaṃ sakṣaudramanupāyayet // rmañj_6.269 // mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ // rmañj_6.270 // <śvetārirasaḥ> śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam // rmañj_6.271 // mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // rmañj_6.272 // madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // rmañj_6.273 // sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // rmañj_6.274 // vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // rmañj_6.275 // daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut // rmañj_6.276 // pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // rmañj_6.277 // raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ / śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // rmañj_6.278 // bhasma kuryādrasendrasya navārkakiraṇopamam / bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ // rmañj_6.279 // lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā / melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ // rmañj_6.280 // ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // rmañj_6.281 // bhakṣayenmadhuraṃ snigdhaṃ laghumāṃsamavātulam / śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // rmañj_6.282 // māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // rmañj_6.283 // medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // rmañj_6.284 // ratikāle ratānte vā punaḥ sevyo rasottamaḥ / madahāniṃ karotyeṣa pramadānāṃ suniścitam // rmañj_6.285 // kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / na vikārāya bhavati sādhakānāṃ ca vatsarāt // rmañj_6.286 // mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // rmañj_6.287 // tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // rmañj_6.288 // vimardya kanyakādrāvairnyasetkācamaye ghaṭe / mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // rmañj_6.289 // piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet / vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // rmañj_6.290 // svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ // rmañj_6.291 // trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet / padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā // rmañj_6.292 // kastūrīvyoṣakapūraiḥ kaṅkolailālavaṃgakam / pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet // rmañj_6.293 // sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet / godugdhadvipalenaiva madhurāhārasevinaḥ // rmañj_6.294 // asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / taruṇī ramate bahvīrvīryahānirna jāyate // rmañj_6.295 // śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / yāmadvayaṃ pacedājye vastre baddhvātha mardayet // rmañj_6.296 // dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // rmañj_6.297 // bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / vālukāyaṃtramadhye tu drave jīrṇe samuddharet // rmañj_6.298 // dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // rmañj_6.299 // rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet / kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // rmañj_6.300 // śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // rmañj_6.301 // raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // rmañj_6.302 // śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet // rmañj_6.303 // dinaikaṃ mardayettattu punargandhaṃ ca mardayet / pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // rmañj_6.304 // dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // rmañj_6.305 // samūlaṃ vānarībījaṃ muśalī śarkarāsamam / gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // rmañj_6.306 // paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam // rmañj_6.307 // mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam / ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // rmañj_6.308 // piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ // rmañj_6.309 // samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam // rmañj_6.310 // bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam / śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // rmañj_6.311 // karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // rmañj_6.312 // kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // rmañj_6.313 // abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // rmañj_6.314 // śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ // rmañj_6.315 // mardayedbhāvayetsarvānekaviṃśativārakān / vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // rmañj_6.316 // gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet / ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // rmañj_6.317 // ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ // rmañj_6.318 // galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye // rmañj_6.319 // śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // rmañj_6.320 // gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // rmañj_6.321 // mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / sarvatulyāṃśabhallātaphalamekatra cūrṇayet // rmañj_6.322 // dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam / māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // rmañj_6.323 // raso nityodito nāmnā gudodbhavakulāntakaḥ / haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // rmañj_6.324 // śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / asādhyasyāpi kartavyā cikitsā śaṅkaroditā // rmañj_6.325 // śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // rmañj_6.326 // tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā / pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // rmañj_6.327 // ubhau pañcapalau yojyau saindhavaṃ palapañcakam / dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // rmañj_6.328 // mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // rmañj_6.329 // gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // rmañj_6.330 // pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet / vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // rmañj_6.331 // raso vidyādharo nāma godugdhaṃ ca pibedanu / bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // rmañj_6.332 // gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam / arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // rmañj_6.333 // ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet // rmañj_6.334 // ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // rmañj_6.335 // pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam / āragvadhaphalānmajjā vajrīdugdhena mardayet // rmañj_6.336 // māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / jalodaraharaṃ caiva tīvreṇa recanena tu // rmañj_6.337 // pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam // rmañj_6.338 // snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // rmañj_6.339 // recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / dinānte ca pradātavyamannaṃ vā mudgayūṣakam // rmañj_6.340 // sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // rmañj_6.341 // sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca / dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // rmañj_6.342 // śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet // rmañj_6.343 // icchābhedī dviguñjaḥ syātsitayā saha dāpayet / pibecca cullikān yāvat tāvadvārānvirecayet // rmañj_6.344 // takraudanaṃ pradātavyamicchābhedī yathecchayā / doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // rmañj_6.345 // rmañj, 7 praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim / digambaraṃ trinetraṃ ca jarāmṛtyuvināśanam // rmañj_7.1 // amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam / amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // rmañj_7.2 // recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye / mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ // rmañj_7.3 // paścāttu yojayed dehe kṣetrīkaraṇamicchataḥ / yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet // rmañj_7.4 // phalasiddhiḥ kutastasya subījasyoṣare yathā / na kṣetrakaraṇāddevi kiṃcit kuryādrasāyanam / kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane // rmañj_7.5 // bhasmasūtaṃ dvidhā gandhaṃ kṣaṇaṃ kanyāvimarditam / ruddhvā laghupuṭe pacyād uddhṛtya madhusarpiṣā // rmañj_7.6 // niṣkaṃ khādejjarāmṛtyuṃ hanti gandhāmṛto rasaḥ / samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet // rmañj_7.7 // tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet / palaikaṃ bhakṣayeccānu tacca mṛtyurujāpaham // rmañj_7.8 // mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet // rmañj_7.9 // kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake / lehayenmāsaṣaṭkaṃ tu jarāmṛtyuvināśanam // rmañj_7.10 // vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam / anupānaṃ lihennityaṃ syādraso hemasundaraḥ // rmañj_7.11 // śuddhasūtaṃ vajrabhasma sattvamabhrakatāpyayoḥ / kāntalohasamaṃ hema jambīre mardayed dṛḍham // rmañj_7.12 // saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet / gojihvāvāyasīvandhyānirguṇḍīmadhusaindhavaiḥ // rmañj_7.13 // lepayedvajramūṣānte golakaṃ tatra nikṣipet / tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet // rmañj_7.14 // yāmaṃ yāmaṃ samuddhṛtya liptvāmūṣāṃ punaḥ punaḥ / ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet // rmañj_7.15 // yavaciñcāpalāśākhyarājīkārpāsataṇḍulaiḥ / etaiḥ pralepayenmūṣāṃ guṭikāṃ tatra nikṣipet // rmañj_7.16 // ṭaṅkaṇaṃ śvetakācaṃ ca dattvā yāme dṛḍhaṃ dṛḍham / khadirāṅgārayogena druto 'yaṃ jāyate rasaḥ // rmañj_7.17 // mūṣāyāṃ biḍayogena samaṃ hema ca jārayet / tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ // rmañj_7.18 // andhamūṣāgato dhmāto baddho bhavati vajravat / mṛtasaṃjīvanī nāma guṭikā vakramadhyagā // rmañj_7.19 // karṣamātrā jarāṃ mṛtyuṃ hanti satyaṃ śivoditam / śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ // rmañj_7.20 // nāgavallīdaladrāvaiḥ saptāhaṃ śuddhasūtakam / mardayet kṣālayed amlaiścaturniṣkapramāṇakam // rmañj_7.21 // viṣakandagataṃ kṛtvā viṣeṇaiva nirodhayet / tataḥ śūkaramāṃsasya garbhe kṛtvātha siñcayet // rmañj_7.22 // saṃdhyākāle baliṃ dattvā kukkuṭīvāruṇīyutam / tataścullyāṃ lohapātre taile dhattūrasaṃyute // rmañj_7.23 // kṣiptvā triṃśatpale pācyaṃ tadrasaṃ māṃsapiṇḍakam / saṃdhyām ārabhya mandāgnau yāvatsūryodayaṃ pacet // rmañj_7.24 // haṭhājjāgaraṇaṃ kuryādanyathā tannasiddhibhāk / prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet // rmañj_7.25 // tatkṣīraṃ śuṣyati kṣiprametatpratyayakārakam / ratikāle mukhe dhāryā guṭikā vīryarodhinī // rmañj_7.26 // kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām / svamukhāddhārayeddhaste tadā vīryaṃ vimuñcati // rmañj_7.27 // rmañj, 8 atha sampakvadoṣasya proktamañjanamācaret / hemante śiśire caiva madhyāhne'ñjanamiṣyate // rmañj_8.1 // pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate / varṣāsu kuryādatyuṣṇe vā vasante sadaiva hi // rmañj_8.2 // śrānte prarudite bhīte pītamadye navajvare / ajīrṇe vegaghāte ca añjanaṃ na praśasyate // rmañj_8.3 // hareṇumātrāṃ kurvīta vartiṃ tīkṣṇāñjane bhiṣak / pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet // rmañj_8.4 // sūtakaṃ gandhakaḥ petaṃ cāṅgerīrasasaṃmūrchitam / añjanaṃ dṛṣṭidaṃ nṛṇāṃ netrāmayavināśanam // rmañj_8.5 // rasendrabhujagau tulyau tābhyāṃ dviguṇamañjanam / sūtaturyāṃśaṃ karpūramañjanaṃ nayanāmṛtam // rmañj_8.6 // kṛṣṇasarpavasā śaṃkhaḥ katakaṃ kaṭphalamañjanam / rasa eva marīcena andhānāṃ darśanaṃ param // rmañj_8.7 // śaṃkhasya bhāgāścatvāras tadardhena manaḥśilā / manaḥśilārdhaṃ maricaṃ maricārddhena pippalī // rmañj_8.8 // vāriṇā timiraṃ hanti arbudaṃ hanti mastunā / cipiṭaṃ madhunā hanti strīkṣīreṇa ca puṣpakam // rmañj_8.9 // apāmārgaśikhāṃ ghṛṣṭvā madhunā saindhavena ca / tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt // rmañj_8.10 // dantairdantivarāhoṣṭragohayājakharodbhavaiḥ / śaṅkhamuktāmbhodhiphenayutaiḥ sarvair vicūrṇayet / hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param // rmañj_8.11 // tutthamākṣikasindhūtthaśivāśaṃkhamanaḥśilā / gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet // rmañj_8.12 // saṃyojya madhunā kuryādandhānāṃ sā rasakriyā / vartmarogaṃ ca timiraṃ kācaśukraharaṃ param // rmañj_8.13 // śaṅkhanābhivibhītasya majjā pathyā manaḥśilā / pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam // rmañj_8.14 // chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām / hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam // rmañj_8.15 // timiraṃ māṃsavṛddhiṃ ca kācaṃ paṭalam arbudam / rājyandhaṃ vārṣikaṃ puṣpaṃ varticandrodayā jayet // rmañj_8.16 // śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet / kṛṣṇāñjanaṃ tayostulyaṃ sarvamekatra cūrṇayet // rmañj_8.17 // daśamāṃśena karpūramasmiṃścūrṇe pradāpayet / etat pratyañjanaṃ netragadajinnayanāmṛtam // rmañj_8.18 // bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣor yadi dīyate / jātā rogāḥ praṇaśyanti na bhavanti kadācana // rmañj_8.19 // triphalāyāḥ kaṣāyeṇa prātarnayanadhāvanāt / acireṇaiva tadvāri timirāṇi vyapohati // rmañj_8.20 // triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam / dvayostulyena tailena pacenmṛdvagninā kṣaṇam // rmañj_8.21 // tailatulye bhṛṅgarase tattailaṃ tu vipācayet / snigdhabhāṇḍagataṃ bhūmau sthitvā māsātsamuddharet // rmañj_8.22 // saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ / nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ // rmañj_8.23 // nityameva prakartavyaṃ saptāhaṃ rañjanaṃ bhavet / yāvajjīvaṃ na sandehaḥ kacāḥ syurbhramaropamāḥ // rmañj_8.24 // kākamācī yavā jātī samaṃ kṛṣṇatilaṃ tataḥ / tattailaṃ grāhayedyantre tena syāt keśarañjanam // rmañj_8.25 // lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī / palitānīha nihanyād gaṅgāsnāyīva narakaugham // rmañj_8.26 // kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam / kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ // rmañj_8.27 // vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān / tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ // rmañj_8.28 // rmañj, 9 karpūraṃ ṭaṅkaṇaṃ sūtaṃ tulyaṃ munirasaṃ madhu / mardayitvā lipelliṅgaṃ sthitvā yāmaṃ tathaiva ca // rmañj_9.1 // tataḥ prakṣālayelliṅgaṃ ramedrāmāṃ yathocitām / vīryastambhakaraṃ puṃsāṃ samyaṅ nāgārjunoditam // rmañj_9.2 // kṛkalāsasya pucchāgraṃ mudrikā protatantubhiḥ / veṣṭyā kaniṣṭhikā dhāryā naro vīryaṃ na muñcati // rmañj_9.3 // madhunā padmabījāni piṣṭvā nābhiṃ pralepayet / yāvattiṣṭhatyasau lepastāvadvīryaṃ na muñcati // rmañj_9.4 // caṭakāṇḍaṃ tu saṃgrāhya navanītena peṣayet / tena pralepayet pādau śukrastambhaḥ prajāyate / yāvanna spṛśate bhūmiṃ tāvadvīryaṃ na muñcati // rmañj_9.5 // vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet / kaṭyāmupari yad baddhvā śukrastambhaḥ prajāyate // rmañj_9.6 // ḍuṇḍubho nāmataḥ sarpaḥ kṛṣṇavarṇastamāharet // rmañj_9.7 // tasyāsthi dhārayet kaṭyāṃ naro vīryaṃ na muñcati / vimuñcati vimuktena siddhayoga udāhṛtaḥ // rmañj_9.8 // raktāpāmārgamūlaṃ tu somavārābhimantritam / bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā na vīryamuk // rmañj_9.9 // khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ / kurute ratau na puṃso retaḥ patanaṃ vināmlena // rmañj_9.10 // sūraṇaṃ tulasīmūlaṃ tāmbūlena tu bhakṣayet / na muñcati naro vīryamekaikena na saṃśayaḥ // rmañj_9.11 // varāhavasayā liṅgaṃ madhunā saha lepayet / sthūlaṃ dṛḍhaṃ ca dīrghaṃ ca puṃso liṅgaṃ prajāyate // rmañj_9.12 // kṣaudreṇa ca samaṃ pṛṣṭaṃ puṇḍarīkasya keśaram / dhvastaṃ kuryāttato meḍhraṃ ratyanyatrāpyasaṃśayaḥ // rmañj_9.13 // anurādhāsunakṣatre lāṅgalīmūlikā dhruvam / nikhātā maithunasthāne puṃsattvakhaṇḍakāriṇī // rmañj_9.14 // niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā / pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām // rmañj_9.15 // tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam / śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam // rmañj_9.16 // ūrṇanābhistu yo jīvo madhunā saha lepayet / tena lepayato nābhiṃ baddhaṣaṇḍhyaṃ vimucyate // rmañj_9.17 // eka eva mahādrāvī mālatīsambhavo rasaḥ / kiṃ punaryadi yujyate madhukarpūrapāradaiḥ // rmañj_9.18 // ārdrakaṃ gandhakaṃ caiva rājikaṃ cātha ṭaṅkaṇam / sampiṣṭā samamātrāṇi kṣepayennimbuje jale // rmañj_9.19 // sthāpayedghaṭikāṃ tisro haste vā dhārayettataḥ / yāvantyo lalanāḥ pañca ājighranti dravanti vai // rmañj_9.20 // cūrṇite madhusaṃyukte mahāriṣṭaphalachadaiḥ / liṅgalepena surate dravo bhavati yoṣitām // rmañj_9.21 // madhusaindhavasaṃyuktaṃ pārāvatamalānvitam / etalliptendriyo rāmāṃ dāsīvat kurute ratau // rmañj_9.22 // kapīndriyaṃ śaśī sūtaṃ kuṅkumaṃ kanakaṃ madhu / etalliptendriyo rāmāṃ dāsīvat kurute ratau // rmañj_9.23 // vṛttamadhyasthitaṃ nāma tadbāhye hrīṃ catuṣṭayam / tadbahiḥ klīṃ catuṣkaṃ ca likhitvā śilayākhilam // rmañj_9.24 // śubhanakṣatrasaṃyoge sthāpitaṃ madhuni dhruvam / striyam ākarṣati kṣipraṃ yantrametanna saṃśayaḥ // rmañj_9.25 // candanaṃ tagaraṃ kuṣṭhaṃ priyaṅguṃ nāgakeśaram / kṛṣṇāṃ tintiḍikaṃ caiva samabhāgāni kārayet // rmañj_9.26 // dāpayeccaiva saptāhamātmapañcamalena tu / khāne pāne pradātavyaṃ striyaṃ vā puruṣaṃ tathā // rmañj_9.27 // śaṃkhapuṣpī madhupuṣpī tathā kuñcikipatrikā / śvetagirisamāyuktā samabhāgāni kārayet // rmañj_9.28 // saptāhaṃ dāpayedyuktā hyātmapañcamalena ca / khāne pāne pradātavyaṃ vaśīkaraṇamuttamam // rmañj_9.29 // pūrvoktamantreṇa saptabhiḥkṛtvā mantritadāpayet / gardabhasya rajo gṛhya lulitaṃ gātrasambhavam / mṛtakasya tathā bhasma nārīrajaḥsamanvitam // rmañj_9.30 // ekīkṛtya kṣipedrātrau śayyāyāmāsane'pi vā / nūnaṃ saṃjāyate dveṣaḥ kathito mālatīmate // rmañj_9.31 // anyad yogavaraṃ vakṣye vidveṣakaraṇaṃ param / yudhyamānāvubhau śvānau parasparavirodhinau // rmañj_9.32 // tayor dhūliṃ samādāya hanyate yoṣitāṃ ratiḥ / satyaṃ bhavati vidveṣaṃ nātra kāryā vicāraṇā // rmañj_9.33 // prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ / vṛddhāpi kāminī kāmaṃ bāleva kurute ratim // rmañj_9.34 // sapadmabījaṃ sitayā bhakṣitaṃ padmavāriṇā / dṛḍhaṃ strīṇāṃ stanadvandvaṃ māsena kurute bhṛśam // rmañj_9.35 // muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam / patitaṃ yauvanaṃ yasyāstasyāḥ stanonnatirbhavet // rmañj_9.36 // haritālacūrṇakalikā lepāt tenaiva vāriṇā sadyaḥ / nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute // rmañj_9.37 // palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi / manaḥśilātālakacūrṇalepāt karoti nirlomaśiraḥ kṣaṇāt // rmañj_9.38 // taṇḍulīyakamūlāni piṣṭvā taṇḍulavāriṇā / ṛtvante tryahapītāni vandhyāṃ kurvanti yoṣitam // rmañj_9.39 // kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā / ṛtau tryahaṃ nipītāni vandhyāṃ kurvanti yoṣitam // rmañj_9.40 // dhūpite yonirandhre tu nimbakāṣṭhena yuktitaḥ / ṛtvante ramate sā strī garbhaduḥkhavivarjitā // rmañj_9.41 // dhattūraṃ mallikāpuṣpaṃ gṛhītvā kaṭisaṃsthitam / garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām // rmañj_9.42 // nāgakeśarapuṣpāṇāṃ cūrṇaṃ gosarpiṣā saha / sevanāllabhate putramṛtau dugdhānnabhojinī // rmañj_9.43 // bījāni mātuluṅgasya dugdhasvinnā sasarpiṣā / sagarbhāmiti kurvanti pānādvandhyāmapi striyam // rmañj_9.44 // mātuluṅgasya bījāni kumāryā saha peṣayet / kṣīreṇa saha dātavyaṃ garbhamāpnotyasaṃśayam // rmañj_9.45 // pippalī śṛṅgaveraṃ ca maricaṃ keśaraṃ tathā / ghṛtena saha pātavyaṃ vandhyāgarbhapradaṃ param // rmañj_9.46 // puṣyoddhṛtaṃ lakṣmaṇāyā mūlaṃ piṣṭaṃ ca kanyakā / ṛtvante ghṛtadugdhābhyāṃ pītvā garbhamavāpnuyāt // rmañj_9.47 // anyad yogavaraṃ vakṣye yena sā saphalā bhavet / uśīramadhuyaṣṭī ca lodhramindrayavānapi // rmañj_9.48 // ghṛtaṃ sarjarasaṃ caiva mākṣikaṃ trāyamāṇakam / śobhāñjanakamūlāni samabhāgāni kārayet // rmañj_9.49 // peṣayitvā tato dravyamajākṣīreṇa pācayet / saptarātraṃ pibennārī yāvattiṣṭhati śoṇitam // rmañj_9.50 // tato yonau viśuddhāyāṃ paścāddadyānmahauṣadham / kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet // rmañj_9.51 // tena sā labhate putraṃ satyaṃ caiva surārcitam / laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet // rmañj_9.52 // aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet / yavakṣāraṃ viḍaṅgaṃ ca guḍūcī ca hareṇukā // rmañj_9.53 // sarvāṇi samabhāgāni kṛtvā ca varacūrṇitān / etatpītvā labhet putraṃ sā nārī nātra saṃśayaḥ // rmañj_9.54 // hiṅguṃ ca śatavīryā ca dāḍimaṃ saindhavaṃ tathā / trikaṭuḥ śatapuṣpā ca nāgapuṣpaṃ śatāvarī // rmañj_9.55 // madhukaṃ sumanā caiva kārṣakāṇi pradāpayet / kṣīreṇa saha dātavyā nāryāśca puruṣasya ca // rmañj_9.56 // dinatrayaṃ tu bhuñjīta śālitaṇḍuladugdhakam / bhuktaṃ tu labhate garbhaṃ nārīṇāṃ nātra saṃśayaḥ // rmañj_9.57 // arkamūlaṃ priyaṅguṃ ca kusumbhaṃ nāgakeśaram / balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam // rmañj_9.58 // viśodhayanti yoniṃ ca tato dadyānmahauṣadham / utpalaṃ tagaraṃ kuṣṭhaṃ yaṣṭīmadhu sacandanam // rmañj_9.59 // ajākṣīreṇa piṣṭāni dāpayet pañcavāsaram / lakṣmaṇāgopayoyuktā tasyai pāne pradāpayet // rmañj_9.60 // tena sā labhate putraṃ lakṣaṇāḍhyaṃ supaṇḍitam / gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā // rmañj_9.61 // nasye pāne pradātavyā labhate sutamaṅganā / śvetārkakṣudraṇīśvetā śvetā ca girikarṇikā // rmañj_9.62 // lakṣmaṇā vandhyakarkoṭī deyaṃ gokṣīrasaṃyutam / nasye pāne kṛte garbhaṃ labhate ratisaṃgamāt // rmañj_9.63 // patantaṃ stambhayed garbhaṃ kulālakaramṛttikā / madhucchāgīpayaḥ pītvā kiṃvā śvetādrikarṇikā // rmañj_9.64 // lalanā śarkarā pāṭhā kandaśca madhunānvitaḥ / bhakṣito vārayatyeva patantaṃ garbhasaṃsthitam // rmañj_9.65 // samabhāgaṃ sitāyuktaṃ śālitaṇḍulacūrṇakam / udumbaraśiphākvāthe pītaṃ garbhaṃ surakṣati // rmañj_9.66 // mātuluṅgasya mūlāni madhukaṃ madhusaṃyutam / ghṛtena saha pātavyaṃ sukhaṃ nārī prasūyate // rmañj_9.67 // tuṣāmbuparighṛṣṭena kandena parilepayet / lāṅgalyāścaraṇau sūtiṃ kṣipramāpnoti garbhiṇī // rmañj_9.68 // yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām / tāsāṃ kuryāccikitseyaṃ punaḥ puṣpāgamo bhavet // rmañj_9.69 // pippalīṃ ca yavakṣāraṃ viḍaṅgaṃ manmathaphalam / tiktaṃ tu tumbinībījaṃ guṭikāṃ kārayedbhiṣak // rmañj_9.70 // muṇḍī ca kṣīrasaṃyuktā yonidvāre'ṅganā śubhā / tripañcasaptarātreṇa puṣpaṃ bhavati nānyathā // rmañj_9.71 // bālatantraṃ pravakṣyāmi samāsād rāvaṇoditam / pūjādravyaṃ diśo bhāgaṃ mantraṃ tadgrāhyalakṣaṇam // rmañj_9.72 // prathame divase māse varṣe gṛhṇāti bālakam / mandānāmnī samākhyātā yogiṇī tasya lakṣaṇam // rmañj_9.73 // dvitīye divase māse varṣe gṛhṇāti bālakam / sunandā yoginī nāma prathamaṃ jāyate jvaraḥ // rmañj_9.74 // saṃkoco hastapādānāmakṣirogo'tichardanam / sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam // rmañj_9.75 // tṛtīye divase māse varṣe gṛhṇāti bālakam / pūtanā yoginī nāma gātrabhaṅgo jvaro'ruciḥ // rmañj_9.76 // pralāpaṃ kandharāśothacchardirityādilakṣaṇam / aparāhne ca vāruṇyāṃ pañcarātraṃ baliṃ kṣipet // rmañj_9.77 // caturthe divase māse varṣe gṛhṇāti bālakam / biḍālī nāma tadgraste cakṣuḥśūlaṃ jvaro'ruciḥ // rmañj_9.78 // gātramāṭenam ityādi vivarṇena baliṃ kṣipet / pañcame divase māse varṣe gṛhṇāti bālakam // rmañj_9.79 // nartakīti samākhyātā yoginī tasya lakṣaṇam / atha ṣaṣṭhadine māse varṣe gṛhṇāti bālakam // rmañj_9.80 // yoginī śakunī nāma kāsaśvāso'rucirjvaraḥ / hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam // rmañj_9.81 // pañcarātraṃ baliṃ tasyai vāruṇyāṃ diśi nikṣipet / saptame divase māse varṣe śuṣkāśivā śiśum // rmañj_9.82 // gṛhṇāti rodanaṃ kampo jvaraśoṣādilakṣaṇam / paścimāyāṃ diśi pañca balau datte śiśuḥ sukhī // rmañj_9.83 // aṣṭame divase māse varṣe gṛhṇāti jṛmbhakā / tayā gṛhītamātrasya prathamaṃ jāyate jvaraḥ // rmañj_9.84 // śiraḥpīḍākṣirogaśca cakṣurutpāṭaceṣṭitam / dakṣiṇāṃ diśim āśritya baliṃ tasyai pradāpayet // rmañj_9.85 // navame divase māse varṣe gṛhṇāti bālakam / acintā yoginī nāma gātrabhaṅgaḥ śiro'kṣiruk // rmañj_9.86 // chardiḥ pralāpa ityādi tadgṛhītasya lakṣaṇam / uttarāṃ diśim āśritya baliṃ tasyai pradāpayet // rmañj_9.87 // daśame divase māse varṣe gṛhṇāti bālakam / nāmnā kāpālikā khyātā yoginī tasya lakṣaṇam // rmañj_9.88 // rodanaṃ kampanaṃ chardirjvaro durbalatākṣiruk / pūrvāṃ diśaṃ samāśritya pañcarātraṃ baliṃ kṣipet // rmañj_9.89 // ekādaśe dine māse varṣe gṛhṇāti lipsitā / gātrakampo jvarastīvrastadgṛhītasya lakṣaṇam // rmañj_9.90 // bhānusaṃkhye dine māse varṣe gṛhṇāti bālakam / pītalī yoginī nāma rodanaṃ vedanā jvaraḥ // rmañj_9.91 // nidrā kṣīṇasvaraḥ pīto vamanāhāraśūnyatā / uttarāṃ diśimāśritya saptarātraṃ baliṃ kṣipet // rmañj_9.92 // kāmasaṃkhye dine māse varṣe gṛhṇati bālakam / bhadrakālī jvaro nāma vāmahastasya kampam // rmañj_9.93 // vedanāruciniḥśvāsāḥ kāyaḥ pīto viceṣṭitam / pūrvāṃ diśaḥ samāśritya baliṃ tasyai pradāpayet // rmañj_9.94 // purandaradine māse varṣe gṛhṇāti bālakam / tārā hi yoginī nāma jvaraḥ śoṣo'rucirbhṛśam // rmañj_9.95 // cakṣuḥpīḍeṅgitaṃ tasyai paścime balimāharet / pakṣe ca divase māse varṣe gṛhṇāti bālakam // rmañj_9.96 // yoginī śarvarī nāma śvāsaḥ kāso'rucirjvaraḥ / tadgraste cihnam ityādi dakṣiṇasyāṃ baliṃ kṣipet // rmañj_9.97 // vikāradivase māse varṣe gṛhṇati yoginī / kumārī nayanodvego jvaraśoṣādiceṣṭitam // rmañj_9.98 // nairṛtīṃ diśimāśritya saptarātraṃ baliṃ kṣipet / bālaṃ ca snapayetpaścācchāntitoyena mantravit // rmañj_9.99 // nadītīradvayākṛṣṭamṛdā devīsvarūpakam / kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ // rmañj_9.100 // vaṭakā laḍḍukāpūpā agrabhaktaṃ guḍaṃ dadhi / cāturvarṇyapatākāśca pradīptāḥ puṣpacandanam // rmañj_9.101 // pūjayetsarvarogāṇāmaparāhne yathābali / sarvatra nāmabhedena balidānaṃ prajāyate // rmañj_9.102 // rmañj, 10 atha kālasya vijñānaṃ pravakṣyāmi yathāsukham / jīvitaṃ maraṇaṃ yogī yato jānāti niścayāt // rmañj_10.1 // kālagrahasya yasyedaṃ daṃṣṭrāsampuṭake jagat / adyaiva vā prabhāte vā so'vaśyaṃ bhaviṣyati // rmañj_10.2 // rasaṃ rasāyanaṃ yogaṃ kālaṃ jñātvā samācaret / yasmājjñānaṃ vinā vyarthaṃ tattasmātprocyate'dhunā // rmañj_10.3 // dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ / bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau // rmañj_10.4 // akasmāccittavikṛtirakasmātpuruṣottamaḥ / akasmādindriyotpattiḥ sannipātasya lakṣaṇam // rmañj_10.5 // śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet / tatrāriṣṭaṃ samāsena vyāptaṃ tatra nibodha me // rmañj_10.6 // duṣṭaśabdena ramate sādhuśabdena kupyati / yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet // rmañj_10.7 // yo vā gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ / divājyotīṃṣi yaścāpi jvalitāni ca paśyati // rmañj_10.8 // candraṃ sūryaprabhaṃ paśyet sūryaṃ vā candravarcasam / taḍidvātoṣitān meghān nirmale gagane carān // rmañj_10.9 // vimānayānaprāsādairyaśca saṃkulamambaram / yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati // rmañj_10.10 // yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat / saṃjātaḥ saṃśayo yasya taṃ vadanti gatāyuṣam // rmañj_10.11 // viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ / dhūmanīhāravāsobhirāvṛtāmiva medinīm // rmañj_10.12 // pradīptamiva lokaṃ ca yo'valuptamivāmbhasā / bhūmim aṣṭādaśākārāṃ lekhābhiryastu paśyati // rmañj_10.13 // jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati / paśyatyekāṅgahīnāṃ ca vaikṛtaṃ cāpi paśyati // rmañj_10.14 // śvakākakaṅkagṛdhrāṇāṃ prayātaṃ yakṣarākṣasām / piśācoraganāgānāṃ vikṛtāmapi yo naraḥ // rmañj_10.15 // hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā / akasmājjṛmbhate yaśca sa parāsurasaṃśayam // rmañj_10.16 // yasyādharoṣṭhaḥ patati sthitaścordhvaṃ tathottaram / pāśaśaṅkā bhavedyasya durlabhaṃ tasya jīvitam // rmañj_10.17 // kuṭilā sphuṭitā vāpi suptā yasya ca nāsikā / avasphūryati magnā vā sa parāsurasaṃśayam // rmañj_10.18 // svarūpaṃ paranetreṣu puttikāṃ yo na paśyati / yadā hi paṭudṛṣṭiśca tadā mṛtyur adūrataḥ // rmañj_10.19 // karṇahīnaṃ yadātmānaṃ paśyatyātmā kathaṃcana / na sa jīvati loke'smin kālena kavalīkṛtaḥ // rmañj_10.20 // rātrau dāho bhavedyasya divā śītaṃ ca jāyate / kaphapūritakaṇṭhasya mṛtyuścaiva na saṃśayaḥ // rmañj_10.21 // caraṇau śītalau yasya śītalaṃ nābhimaṇḍalam / śirastāpo bhavedyasya tasya mṛtyurna saṃśayaḥ // rmañj_10.22 // huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ / sadā dāho bhavedyasya tasya mṛtyurna saṃśayaḥ // rmañj_10.23 // arundhatīṃ dhruvaṃ caiva viṣṇostrīṇi padāni ca / hīnāyudho na paśyanti caturthaṃ mātṛmaṇḍalam // rmañj_10.24 // araśmibimbaṃ sūryasya vahneścaivāṃśuvarjitam / dṛṣṭvaikādaśamāsāstu naraścordhvaṃ na jīvati // rmañj_10.25 // vātaṃ mūtraṃ purīṣaṃ yaḥ suvarṇaṃ rajataṃ tathā / pratyakṣamathavā svapne daśamāsaṃ na jīvati // rmañj_10.26 // kvacit paśyati yo dīptaṃ svarṇavat kānanaṃ naraḥ / virūpāṇi ca bhūtāni navamāsaṃ na jīvati // rmañj_10.27 // sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ / dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam // rmañj_10.28 // pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam / vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān // rmañj_10.29 // madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ / muhurmuhuḥ prasravaṇaṃ ca jāḍyaṃ ṣaṣṭhe ca māse pralayaṃ prayāti // rmañj_10.30 // yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi / so'vaśyaṃ pañcame māsi skandhārūḍho gamiṣyati // rmañj_10.31 // yasya na sphurate jyotiḥ pīḍite nayanadvaye / maraṇaṃ tasya nirdiṣṭaṃ caturthe māsi niścitam // rmañj_10.32 // spandate vṛṣaṇo yasya na kiṃcidapi pīḍitaḥ / tṛtīye māsi so'vaśyaṃ yamaloke gamiṣyati // rmañj_10.33 // tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre / indrāyudhaṃ vā svayameva rātrau māsadvaye tasya vadanti nāśam // rmañj_10.34 // yasya jānugataṃ marma na kiṃcidapi ceṣṭitam / māsānte maraṇaṃ tasya na kenāpi vilambyate // rmañj_10.35 // kaniṣṭhāṅguliparva syāt kṛṣṇaṃ ca madhyamaṃ yadā / gatāyuḥ procyate puṃsām aṣṭādaśadināvadhiḥ // rmañj_10.36 // ghṛte taile jale vāpi darpaṇe yasya dṛśyate / śirorahitamātmānaṃ pakṣamekaṃ sa jīvati // rmañj_10.37 // śaityaṃ dadhyannapānāni yasya tāpakarāṇi ca / śītaraśmi bhaveccāruhāsaṃ cātha sunirmalam // rmañj_10.38 // na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ / kālajñānena samproktaṃ pakṣamekaṃ sa jīvati // rmañj_10.39 // snātamātrasya yasyaite trayaḥ śuṣyanti tatkṣaṇāt / hṛdayaṃ hastapādau ca daśarātraṃ sa jīvati // rmañj_10.40 // nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam / yo na paśyetpurādṛṣṭaṃ saptarātraṃ sa jīvati // rmañj_10.41 // dhārā bindusamā yasya patate ca mahītale / saptāhājjāyate mṛtyuḥ kālajñānena kathyate // rmañj_10.42 // athātaḥ sampravakṣyāmi chāyāpuruṣalakṣaṇam / yasya vijñānamātreṇa trikālajño bhavennaraḥ // rmañj_10.43 // kālo dūrasthito'syāpi yenopāyena lakṣyate / taṃ vadanti samāsena yathoddiṣṭaṃ śivāgame // rmañj_10.44 // ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ / saṃnirīkṣya nijacchāyāṃ kaṇṭhadeśasamāhitām // rmañj_10.45 // tataścākāśamīkṣeta tataḥ paśyati śaṃkaram / aṣṭottaraśataṃ japtvā tato vai dṛśyate śubham // rmañj_10.46 // śuddhasphaṭikasaṃkāśaṃ nānārūpadharo haram / ṣaṇmāsābhyāsayogena bhūcarāṇāṃ patirbhavet // rmañj_10.47 // varṣadvayena he nātha kartā hartā svayaṃ prabhuḥ / trikālajñatvam āpnoti sa yogī nātra saṃśayaḥ // rmañj_10.48 // yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham / tadrūpaṃ kṛṣṇavarṇaṃ ca paśyati vyomni nirmale // rmañj_10.49 // ṣaṇmāsān mṛtyumāpnoti sa yogī nātra saṃśayaḥ / pīto vyādhibhayaṃ rakto nīlo hatyāṃ vinirdiśet // rmañj_10.50 // nānāvarṇe svarūpe'sminudvego jāyate mahān / pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet // rmañj_10.51 // ardhavarṣeṇa varṣe vā jīvanvarṣadvayena na vā / vināśo dakṣiṇe bāhau svabandhur mriyate dhruvam // rmañj_10.52 // vāmabāhau tathā bhāryā vinaśyati na saṃśayaḥ / śiro dakṣiṇabāhubhyāṃ vināśo mṛtyumādiśet // rmañj_10.53 // aśiro māsamaraṇaṃ vinā jaṅghe divā nava / aṣṭabhiḥ skandhanāśena chāyāluptena tatkṣaṇāt // rmañj_10.54 // tīrthasnānena dānena tapasā sukṛtena vā / japena jñānayogena jāyate kālabandhanam // rmañj_10.55 // rasāyanaṃ ca pūrvoktaṃ guṭikā mṛtajīvanī / naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam // rmañj_10.56 // rakṣaṇīyamato dehaṃ yato dharmādisādhanam / śarīraṃ nāśayantyete doṣā dhātumalāśrayāḥ // rmañj_10.57 // vaidyanāthatanūjena śālināthena dhīmatā / śāstramālokya cākṛṣya racitā rasamañjarī // rmañj_10.58 //