Śākyabuddhi: Pramāṇavārttikaṭīkā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zAkyabuddhi-pramANavArttikaTIkA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pramāṇavārttikaṭīkā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from sbpramvu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Sakyabuddhi: Pramanavarttikatika Based on the edition by M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) Input by Klaus Wille (Göttingen, Germany) MINOR CHANGES in this GRETIL version: ttr has been replaced by tr, ttv by tv, mv by ṃv, rmm by rm, ṅj by ṃj, ṅś by ṃś, rtt by rt, rvv by rv, and samb by saṃb ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text a pramāṇavārttikaṭīkā r1 /// .. daḥ ayaṃ ca vikalpabuddhyāropitatvād asamīkṣitatatvārthḥ / anapekṣitas tatvārtho vastvartho yeneti vigrahaḥ / yathā loke buddhyārūḍho 'py adhyavasitatadbhāvatayā pratīyate / taṃ dharmādivibhāgaṃ tatheti lokapratītivat* / sādhyasādhanasaṃsthitir vidvadbhir avakalpyata iti saṃbandhaḥ / kim arthaṃ para /// 2 /// .. ya / kiṃ punaḥ kāraṇam ekatvādivyavahārasya vastuny asaṃbhava ity ata āha / saṃsṛjyanta ityādi pāramārthikāḥ arthāḥ svato na saṃsṛyante tato na sāmānyavyavahāro vastuni / na bhidyante kṛtakatvādibhir dharmaiḥ pratyekaṃ tasya vastuno 'nekatvāyogāt* ataś ca teṣv artheṣu bahuṣu rūpam ekaṃ / ekasmin vārthe 'nekaṃ rūpaṃ yad adhyavasīyate tad buddher vika /// 3 /// .. nte / na bhidyante pāramārthikā arthās tataḥ kāraṇāt* / sāmānyam idaṃ bahūnāṃ / tathā dharmāṇāṃ dharmiṇāṃ ca bheda ity api yo 'yaṃ bhedo nānātvavyavahāraḥ / sa bauddhe 'rthe na bāhye svalakṣaṇe buddhipratibhāsasyālīkatvāt kathaṃ tatra kṛtakatvādidharmabheda iti ced āha / tasyaiva cetyādi / buddhipratibhāsasyaiva etad uktaṃ bhavati bāhyenaikatvādhyavasāyā /// 4 /// thā taddarśanāyāto 'pi vikalpapratibhāso 'dhyavasīyata iti / ata evāha prakalpyata iti / yathā pratyakṣeṇa vastusvalakṣaṇam eva gṛhyate tathā sādhanānumitenānityatvādinā sādhyadharmeṇa viśiṣṭaṃ svalakṣaṇam eva kasmān na gṛhyata ity āha sādhyetyādi / idaṃ sādhyam idaṃ sādhanam ity asmin saṃkalpe vastudarśanahānitaḥ kutaḥ sva /// 5 /// .. nyāpohaviśiṣṭo bhedo gṛhyata ity abhidhānād ācāryadiṅnāgaprabhṛtiḥ svalakṣaṇasya sāmānyasaṃsṛṣṭasya grahaṇaṃ / pratijñātam ity āśaṅkām apanayann āha bheda ityādi / bhedaḥ sāmānyasaṃsṛṣṭaḥ pratīyata ity atrāpi vacane grāhyaṃ na svalakṣaṇaṃ svalakṣaṇam eva nirdiṣṭam iti naivaṃ boddhavyam ity arthaḥ / .. .. .. ddhisanniceśina eva bhe /// v1 /// ṣṭā gṛhyanta iti tatrāpi boddhavyaṃ / anye tu bhedaḥ sāmānyaṃ saṃsṛṣṭo grāhya iti pulliṅgena paṭhanti / tatrāyam artho bhedaḥ / sāmānyasaṃsṛṣṭo grāhya ity atrāpi vacane na svalakṣaṇaṃ boddhavyaṃ iti / kiṃ punaḥ kāraṇaṃ tatraivaṃ boddhavyam iti ced āha samānetyādi / anekasminn ekatvā /// 2 /// .. sminn upādhibahutvaṃ bhinnākāraḥ ādiśabdād dharmadharmyākāraparigrahaḥ / na tat svalakṣaṇagrāhyaṃ kathaṃcana kiṃ kāraṇaṃ tatraikasmiṃ svalakṣaṇe kṛtakatvānityatvādirūpeṇa bahubhedānān dharmāṇāṃ kiṃ viśiṣṭānāṃ bhedānāṃ vasturūpāṇāṃ tatraikasmin svalakṣaṇe 'yogāt* / na hy ekasmin vastuni vasturūpāṇi bahūni yujyante niraṃśatvāt* svalakṣaṇa /// 3 /// .. .. .. .. tatprātipādikā śrutir iti asādhāraṇena rūpeṇa tasya svalakṣaṇasya pratipādakaḥ śabdo nāsti kalpanā vāsti nety prakṛtaṃ / asādhāraṇena rūpeṇa svalakṣaṇasya grāhako vikalpāpi nāstīty arthaḥ / kiṃ kāraṇaṃ sāmānyenaiva śabdasya kalpanāyāś ca vṛttitaḥ tatpratipādikā na śrutir astīti bruvatā svalakṣaṇe /// 4 /// punar ityādi / na tu sāmānyenaiva vṛttita ity anantaram uktatvād ayuktaṃ codyaṃ / satyam etad adhikaṃ tu parihāram abhidhātum upanyāsaḥ saṃketenaa viṣayīkṛtaḥ saṃketitas tam āhuḥ śabdāḥ vyavahārāya sa smṛta iti saṃketaḥ / yasmin svalakṣaṇe saṃketaḥ kriyata itīṣyate / tata svalakṣaṇaṃ tadā vyavahārakāle nāsti na hi saṃketa /// 5 /// .. .. / .. .. .. pasya vyaktyantare saṃbhavābhāvāt* yāpy ekā vyaktiḥ saṃketaviṣayatvenābhimatā tasyā api kṣaṇikatvāt* / kālāntare tenaiva rūpeṇānugamo nāsti kim uta deśakālabhinne vyaktyantare / tena kāraṇena tatra svalakṣaṇe saṃketo na kriyata ity adhyāhāraḥ na hītyādinā vyācaṣṭe / prāg iti saṃketakāle kṛ /// b pramāṇavārttikaṭīkā r1 /// .. .. kiñcid vastu .. .. .. .. .. anyatreti yatra vyaktibhede tayā āskantavyaṃ / etac cānyatra sata iti vastubhūtasya sāmānyasya na saṃbhavatīti saṃbandhaḥ / kiṃ kāraṇam āśrayād ananyatrve 'bhyupagamyamāne 'nvayābhāvān na hy ekasmād avyatiriktas tadātmabhūto .. .. .. .. /// 2 /// .āśrayabhāvasya niṣiddhatvāt* / yadi vyatiriktasya sāmānyasyāsaṃbandhān na vyaktyantare svākārajñānajananam evaṃ tarhy ādyāyām api vyaktau tattulyam iti kim ucyate vyaktiṣv apūrvāsv iti / vyaktiṣv ity eva vaktavyaṃ / tathā ekatra dṛṣṭasyānyatra darśanāsaṃbhavād ity api na vaktavyam ekatrāpi vyaktibhede .. /// 3 /// .. .. sāmānyasyānyatra darśanaṃ na saṃbhav. .. .. va tatvānyatvābhyām anyaḥ prakāraḥ saṃbhavatīty āha svabhāvo hītyādi svabhāvāt tatvam anyatvaṃ vā na laṃghayatīti saṃbandhaḥ / kasmād rūpasya svabhāvasyātadbhūtasyātadrūpasyānyatvāvyatikramāt* / tato 'nyatvād ity arthaḥ / astv atadrūpatvam anyatvaṃ tu kasmād i .. .. .. /// 4 /// d. vānyatvalakṣaṇam ity arthaḥ / ākārāntaravat* / ṣaṣṭhyarthe vatiḥ / tathā hi sukhād duḥkhasyāpi anyatvam asukharūpam* duḥkham ity eva kṛtvā iyatā tadrūpasyānyatvalakṣaṇena vyāptir uktā / asya cānyatvalakṣaṇasyāviśeṣād abhimate 'pi sāmānye etena dharma uktaḥ / prayogas tu yad vastutve saty atadrūpaṃ tasya tato 'nyatvaṃ yathā sukhād. /// 5 /// .. .. tvenānyatvavyavahārasya sādhyatvāt svahāvahetuḥ evaṃ tāvad atadrūpatve sāmānyasyānyatvam āpatitaṃ / athānyatvaṃ neṣyate tadā tatvaṃ prāpnotīty āha tac cetyādi / vyakter ananyat tadā tad eva vyaktirūpam eva tat sāmānyaṃ bhavati / atatva ity avyaktirūpatve vastvantaravad anyatvaprasaṃgād etac cānantaraṃ evoktaṃ astv ananyatvaṃ sāmānya .. .. .. .i .. .. /// 6 /// di / ekavyaktisvabhāvasya vyaktyantarānvāveśo 'nugamo vyaktyantarasvabhāvatvam iti yāvat* kasmāt tasmād ananugamyamānasyāvyaktyantaratvaprasaṃgāt* / yadi śābaleyātmakaṃ sāmānyaṃ bāhuleyasyātmabhūtaṃ bhavet* / tadā bāhuleyaḥ śābaleya eva jātaḥ / śābaleyātmakāt sāmānyād avyatirekāc chābaleyavad iti kuto 'sya vyaktyantaratvaṃ tata iti .. .. .. .. /// 7 /// mānyāt sakāśād anvayinīty anugāminī nāpi vyatirekiṇaḥ / sāmānyād anvayinī buddhir iti prakṛtaṃ kasmāt tasya vyatiriktasya sāmānyasya kvacid vyaktibhede anāśrayād avṛtteḥ saṃbandham antareṇa vṛttyayogāt* / vṛttir ādheyatā vyaktir iti tasminn na yujyata ityādinā ca vyaṃgyavyaṃjakasyādhārādheyabhāvasaṃbandhasya ca .i /// 8 /// rhi sāmānyatadvatoḥ saṃbandho bhaviṣyatīti ced āhānyasyāpītyādi / vyaṃgyavyaṃjakabhāvāder iti pañcamī ādiśabdād ādhārādheyabhāvaparigrahaḥ / etasmāt pūrvaniṣiddhāt saṃbandhadvayād anyasyāpi yasya /// v1 /// yasya kasyacit saṃbandhasya vyaktiṃ prati sāmānyasyābhāvāt kiṃ kāraṇaṃ nityatvāt kenacid vyaktibhedanānupakāryasya sāmānyasyāpratibandhena na hy apratibandhasya kaścit saṃbandho 'stīty uktam* / etena cānyatve 'napāśrayād iti ślokabhāgo vyākhyātaḥ / asaṃbandham apisāmānyaṃ vyaktiṣu sāmānyānukāriṇī pratītiṃ janayatīti ced āhāsaṃbandhād ityādi /// 2 /// .. d ity arthaḥ / tad iti tasmāt* / ayam iti sāmānyāvādī / ekasya sāmānyasya darśanena hetunā ekasmin śābaleye vyaktibhede vṛttir yasya pratyayasya tasyānyatra vyaktyantare vṛttim avicchan* / vastutveneṣṭasya sāmānyasya vyakteḥ sakāśād ye tatvānyatve te nātikrāmati vastuno gatyantarābhāvāt* tatra cokto doṣa ity ayuktam etat* / vastubhūtāt sāmānyād anuyā /// 3 /// .. .ākārā pratītiḥ bhrāntir eva bhinneṣv abhedādhyāropeṇa vṛtteḥ kutas tarhi sā utpannety āha vikalpetyādi / vijātīyavyāvṛttipadārthānubhavena yā tathābhūtavikalpasya prakṛtyā janikā vāsanā āhitā tataḥ samutthitāḥ etac ca prāg evoktam ity āha bhāvabheda ityādi bhāvānāṃ tatkāryāṇām atatkāryebhyo bhedaḥ tathābhūtānāṃ cā /// 4 /// ti nirloṭhitam etat prāk* tatra bhāvabhedaḥ pāraṃparyeṇa kāraṇaṃ vāsanāprakṛtiḥ sākṣād iti dvayaṃ upanyastaṃ / yady anyāpoha eva śabdavācyaḥ / kathaṃ tarhīdānīm ityādi / pradhāneśvarādikāryaśabdā iti pradhānakāryam īśvarakāryaṃ jagad iti ādiśabdāt* śabdabrahmapariṇāma ityādiśabdānāṃ saṃgrahaḥ / bhāveṣv ādhyātmābāhyeṣu atadbhūto 'pra /// 5 /// .āt tadā bhavet pradhānādikāryātmako bhedaḥ / sa eva sa sarveṣām abhedaḥ / tenābhedena nimittena sarvatrā vartante / sa ca nāsti bhāvānām anyāpohavādino matenāpradhānādikāryātmakatvāt* / tataś ca katham evaṃbhūteṣv abhedena vartante / naivety abhiprāyaḥ / tathā cāvyāpiny anyāpohavyavastheti bhāvaḥ / te 'pītyādinā pariharati / te /// 6 /// tetyādi / vastuny atathā .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. pariṇāmenopaskṛtatvād vijñānasantateḥ sarveṣām bāhyādhyātmikānām arthānāṃ darśaneṣv anubhaveṣu / satsu apy anapekṣya tadbhedam apradhānakā .. /// 7 /// .. .. .. .. kṣyety arthaḥ / tathādhyavasāy. + + saṃketam apradhānakāryān api bhāvāt pradhānakāryatvenādhyavasāyāt* / atathābhūtaṃ kalpitapradhānakāryatvena kalpitaṃ caitanyaṃ / tasya vyavacchedena pradhānakāryābhāvā iti / yadvikalpavijñānaṃ tatpratibhāsiny arthe sa eva / vijātīyavikalpavyavacchedenānyāpoha iti /// 8 /// māt* prabhava utpādo yasya vikalpasya tasmāt samutthitā etad uktaṃ bhavati / yadi nāma vastuni tathābhūtabhedābhāvas tathāpi vikalpāropita evānyāpohaḥ śabdānāṃ pravṛtter aṅgaṃ tato nāsty avyāpitādoṣa iti / pradhānādikārya .. .. /// c pramāṇavārttikaṭīkā r1 /// bhūteṣv apradhānakāryeṣu ubhayathāpi sāmānyasya niṣedhād iti bhāvaḥ / anyāpohavādinas tu na doṣa ity āha / tathetyādi pradhānādhikāryatvavikalpanayety arthaḥ / tadanyebhyo 'pradhānādikāryatvena kalpitebhyaḥ / pradhānādikāryatvenādhyāropitānāṃ bhedaḥ prati /// 2 /// nuvṛttiḥ / pratyayanimittaṃ sāmānyaṃ kiṃ neti cet* naitad asti yasmāt tena sāmānyavādinā sāmānyaṃ kalpayatāpi avaśyaṃ tatra pradhānakāryābhimate vastuni / apradhānakāryābhimatād bhedo nāntarīyakatvād eṣṭavyaḥ / yadi hy apradhānakāryāt puruṣāt pradhānakāryasya na .. /// 3 /// kārye ekaśabdapravṛttyādilakṣaṇe paryāptaḥ śaktaḥ / atathābhūtabhedeṣu yathā sāmānyabuddhir bhrāntā evaṃ tathābhūtabhedeṣv apīty aviśeṣeṇa darśayann āha / yadītyādi / yadiśabdaḥ svabhāvadyotanārthaḥ / yady asya sarvatra nirviṣayatvaṃ svabhāvas tatra kiṃbhūmau vayam iti / s. /// 4 /// .. gṛhītasyānityādirūpasya nityādikasya ca bāhyeṣv abhāvāt* / ataś cābhūtagrahāt* / viplava eva bhrāntir eveti kṛtvā nāsyāḥ sāmānyabuddher nirviṣayāyā viṣayanirūpaṇaṃ prati kaścid ādaraḥ / yadi sarvaiva sāmānyabuddhir bhrāntā kathaṃ tarhy anumānād vastusaṃvāda ity āha / /// 5 /// ye paricchede nivedayiṣyāmo niveditaṃ ca prāk* / yatrāsti vastusaṃbandho yathoktānumitau yathetyādinā / na tathābhūtasya vastvātmakasya grāhyasya samāveśād grahaṇād anumānavikapasya vastusaṃvādaḥ / pratyakṣavat iti vaidharmyadṛṣṭāntaḥ / kiṃkāraṇam atathā /// 6 /// dhānāc ca sāmarthyam ity atrānatre / yadi sāmānyabuddhir nirviṣayā katham asyā anyāpohaviṣayatvam uktam ity ata āha netyādi / asyāḥ sāmānyabuddher bhinnapadārthadarśanabaleneti vijātīyavyāvṛttasvalakṣaṇānubhavasāmarthyenotpatter ity adhyāhāraḥ / bahulagrahaṇaṃ /// 7 /// vasāyāt* / teṣu bhinneṣu vastuṣu svapratibhāsyasya bhāvatvenādhyāropāt* / dṛśyavikalpyāv arthāv ekīkṛtya pravṛtter ity arthaḥ / etad uktaṃ bhavati yasmād bhinnavastudarśanabalenotpadyate utpannāt svapratibhāsaṃ bhinneṣu vastuṣv āropya vartate /// v1 /// tāvad eko upapattidvayaṃ kṛtvā vyācakṣate / anye tv ekaiveyaṃ dvayapratipattir iti pratipannā / bhinnapadārthadarśanabalena teṣu svapratibhāseṣu bhāvādhyavasāyāt* svapratibhāsa eva bhinno bhāva ity evam adhyavasāyād bhedaviṣayatvam ucyata it. /// 2 /// .. nāsti śaśaviṣāṇādikalpanāsu tatra katham iti ced āha tathā bhāvetyādi / yathaiva bhinnavastusvabhāvagrāhyānubhavabalenotpa + + + + tyādibuddhayaḥ svapratibhāse bhinnabhāvādhyāropeṇa pravartante pradhānakāryatvanityādibuddhiṣv api tathābhāva .. /// 3 /// vṛtter bhedaviṣayatvam ucyate śaśaviṣāṇādivikalpeṣv api vikalpāntaravyavacchedena bhinnatvādhyāropād bhedaviṣayatvam astīti svāśrayamātragata vyaktideśa eva sthitaṃ na tu vyaktiśūnye deśe sarvagataṃ vā vyaktiśūnye 'pi deśe vidyamānatvāt* apūrvagha .. /// 4 /// bhavo naivety abhiprāyaḥ / bhavet saṃbhavo yadi tasmāt pūrvadravyāt tatsāmānyaṃ paścād utpadyamānaṃ dravyaṃ yāti tac ca nāstīty āha na hītyādi / anyadravyavṛtter ity utpitsudravyād bhinnadeśadravyavṛtter bhāvasya sāmānyākhyasya tataḥ pūrvakād āśrayād acalatas tadubhayā .. /// 5 /// .. tu bhinnadeśenādarśena yogo 'stīti bruvānaḥ / kathaṃ nonmattaḥ syāt* / sāmagrībalād bhrāntaṃ jñānaṃ / pratibimbānugatādarśapratibhāsi tatra jāyate / yathoktaṃ viruddhapariṇāmeṣu vajradarśatalādiṣu parvatādisvabhāvānāṃ bhāvānāṃ nāsti saṃbhava iti / ye 'pi .. /// 6 /// deśe āsīd vyaktiśūnye deśe tasya sthānānabhyupagamād asti paścāt tatsāmānyaṃ vyaktāv utpannāyāṃ sāmānyaśūnyāyā vyakter anabhyupagamāt* / na ca tatra deśo vyaktyā sahotpannaḥ / na ca kutaścit pūrvakād vyaktiviśeṣād āgataḥ / etac ca na yātī /// d pramāṇavārttikaṭīkā r1 /// mānyam iṣyata iti vyāghātaḥ / sa ca prājñānāṃ duḥsahatvād bhāraḥ / ata evāha / ka imam ityādi / prajño hi katham ayuktaṃ saheta / jaḍas tv ajñānād yuktāyuktavicāraṇe 'kṣamaḥ sahetāpi yad āhānyatra jāḍyād iti / bhavatu nāma sakriyaṃ sāmānyaṃ tathā /// 2 /// .. .. .. .. .. ṅśānta + + + tsudravyaṃ yāyāt* / anaṃśaṃ vā pūrvam ādhāraṃ hitvā / dvayam apy etan nāstīty āha / na cetyādi / pūrvam ādhāram iti sūtrabhāgam utpitsu deśād bhinnadeśam iti miśrakeṇa spaṣṭayati / tayoś ceti pūrvapaścādutpannayor dravyayoḥ bhinnetyādi /// 3 /// .. .. .. .. deśābhyāṃ dravyābhyāṃ sa + + t* / āloko hi sāvayavatvāt* anyenāvayavena ghaṭena saṃbadhyate 'nyena paṭādibhiḥ / evaṃ rajjuvaṃśadaṇḍāv api svasaṃbandhibhiḥ / na hītyādi asyaiva samarthanaṃ / kasmān na yukta ity āha / tasyetyādi / tasyānavayavasya vastuna ekena dravyeṇa sa .. /// 4 /// .. tmanaś ca tasya sāmānyasya tatpradeśavarttisaṃbandhirūpatvād utpitsughaṭadeśāt pūrvadeśavartti yadghaṭādidravyaṃ tatsaṃbandhirūpatvān nāsti bhinnadeśena yugapadyogaḥ / a{nyathe ya ātmā tadvyatirekeṇa dvitīyātmābhāvād ekātmanaś ca tasya sāmānyasya tatpradeśavarttisaṃbandhirūpatvād utpitsu} anyatheti tatpradeśavarttirūpatvābhā /// 5 /// ṇa saṃbandhāyogāt* tasmād ekavyaktinityatātmanaḥ sāmānyasya nāsti tasminn eva kāle bhinnadeśena dravyena saṃbandhaḥ / saṃbandhe vā pūrvavyaktiniyataikātmakatvena sāmānyasya pūrvavyaktau sthitis tasminn eva kāle bhinnadeśavyaktigamanenāsthitir etac ca viruddham ity āha ekasyādheyasyetyādi / tatra sthānam iti vyaktau / .. /// 6 /// bhyupagamāt* tatra pūrvavyaktāv eva tenaiva pūrvavyaktiniyatenaivātmanā tasya sāmānyasyāsthānam ity ayuktam etat kiṃkāraṇaṃ tasthitetyādi / tasyām eva pūrvavyaktau sthitāsthitātmanoḥ svabhāvayor ekasya yugapat sāmānyasya virodhāt* / sarvatra pūrvavyaktāv utpisudravye ca sarvadety utpitsudravyāt* prāg api aya .. /// 7 /// .. deśe prāg evāsti sāmānyaṃ / tataś ca yad uktaṃ na ca tatrāsīd iti / tad asiddham iti / sarvākārasthitātmeti yenaivākāreṇa pūrvavyaktau sthitaṃ sāmānyaṃ tenaivotpitsudravye 'pi niraṃśatvāt sarvatra tulyākārāvṛttir ity arthaḥ / tatsvabhāvetyādinā pratiṣedhati / sāmānyasvabhāvasya darśanam āśrayo yasya sa sarvatra bhinnajātīye 'pi /// 8 /// .ādi / kiṃ kāraṇam ity āha / aśvetyādi / aśve sthita ātmā yasya dravyatvasyeti vigrahaḥ / gamakatvād vyadhikaraṇasyāpi bahubrīhiḥ / aśve sthita iti vā sādhanaṃ kṛteti samāsaḥ / paścād ātmaśabdena dvipado bahuvrīhiḥ / /// v1 /// ttyā ca / yathoktalakṣaṇasya dravyatvasya pratītyā tathety aśva iti / na tu dravyatvena saṃbandhāt* gaur dravyam ity evaṃpratyayaḥ syāt* / sa ca pareṇeṣṭa eva na tv aśva iti / na hi dravyatvanimitto 'śvapratyayaḥ / kiṃ tv aśvatvanimittaḥ / tac cāśvatvaṃ gavi nāsti / sajātīyāsv eva vyaktiṣu sarvadā sarvākārasthitātmatābhyupagamanāt* / ayam . .. .. /// 2 /// viṣaye dravyatvaṃ vartata itīṣyate / tataś cāśvabuddhiviṣayadravyavṛttidharmakena tena bhāvyaṃ tac cāśvabuddhiviṣayadravyavṛttisvabhāvaṃ dravyatvaṃ yena svabhāvenāśve vartate tenaiva gavādāv api / tathā ca gor apy aśvabuddhiviṣayatā prāptānyathā dravyatvasyāśvabuddhiviṣayadravyavṛttitvaṃ svabhāvo na syāt* / na caikasya dvau svabhāvau yenāśve 'nya .. /// 3 /// .. .. .. .. vyatvamātraṃ dṛśyam aśvabuddhiviṣayadravyavṛttisvabhāvaṃ sad api na dṛśyate tato nāsti gor aśva iti pratītir ity ata āha / tasya ceti sāmānyasya ekasyety anaṃśasya gṛhītasyāpi bhrāntyānavadhāraṇam ity api mithyā niścayātmake parapratyakṣe vṛtter ayogād yathoktaṃ prāk* / tasmād ityādinopasaṃhāraḥ / anavayavaṃ sāmānyaṃ a .. /// 4 /// .. tāṃ na pratipadyate iyatā ca na cāṃśavad ity etad vyākhyātaṃ / jahāti pūrvaṃ nādhāram ity etat pūrvam ityādinā vyācaṣṭe / sa ceti pūrvādhāratyāgaḥ / sāmānyasya nābimataḥ / anyatreti pūrvavyaktau vartamānasya sāmānyasya svasmāt pūrvādhāradeśād acalatas tataḥ pūrvādhāradeśād anyatra sthāne janma yasya dravyasya tasmin vṛ .. /// 5 /// .. pi sāmānyaṃ tato 'nyadeśaṃ dravyaṃ prāpnoti ced āha / yatretyādi / yatra deśe asau paścātkālabhāvī vartate tena deśena sāmānyaṃ na saṃbadhyate / pūrvasthānaparityāgānabhyupagamāt* / yatra deśe sāmānyaṃ na vartate taddeśinaṃ ca paścātkālabhāvinaṃ bhāvaṃ prāpnoti nyāyātikrāntatvāt kim apy etan mahādbhūtam iti prak. /// 6 /// .. .. .. .. .. m adhyavasātum* / sarvagatatva .. panām api nirācikīrṣur āha / yasyetyādi / tasyāpi sarvagatasāmānyavādinaḥ sarvatragā yadi jātis tadā ekatra śābaleyādau yā tasya vyaktiḥ prakāśanā tayā vyaktā karaṇabhūtayā / sā jātiḥ sarvatra vyaktiśūnye deśe vijātīye ca vyaktibhede vyaktaiva prakā .i /// 7 /// .. kācid vyaktir iti niṣiddh. .. .. vṛttir ādheyatā / vyaktir iti / tasmin na yujyata ity itrānatare / yata evaṃ tasmāt sā jātir nityam anapekṣitaparopakārānādheyātiśayatvād evaṃbhūtā yadi svabhāvena svavijñānajananayogyā / tadā nityaṃ dṛśyeta vyakteḥ prāk* paścāc ca / atha na yogyā tadā na vā .. /// 8 /// .. .. .. + + + vyaktyasannidhāne tatsannidhāne tu samarthā bhavati / tato na nityaṃ darśanam adarśanaṃ vā jāter ity ata āha / svabhāvetyādi / nityatvenānādheyātiśayatvād iti bhāvaḥ / yadi jāter nasti vyaktis tat kiṃ vyaktyaivaikatra sā vyakte e pramāṇavārttikaṭīkā r1 /// .. .. .. .. .. .. .. .. .. .. bhāvād ekatvāj jāter vyaktaiva prakāśitaiva sarvatra vyaktiśūnye deśe vijātīye ca vyaktibhede vyaktiśūnyeṣv apīti apiśabdād vijātiye 'pi vyaktibhede sāmānyasya vyaṃjikayā vyaktis tayā sāmānyagrāhiṇaḥ / indriyasya yaḥ saṃbandhas tadapaekṣayā /// 2 /// .. .. vyakt. .. .. .. te na vyaṃjakas tato vyāpini na sarvatra darśanam ity ata āha / na cetyādi / caśābdenaitad āha / apekṣitāṃ nāma vyaktiṃ jātis tathāpi tasyāḥ sarvatra darśanaṃ syād eva tathā hi yatra tāvad vyaṃjikā vyaktisaṃnihitā tatra sā jātir dṛśyā saṃpannā tad eva ca rūpaṃ tasyāḥ sarvatreti / api ca / na ca sā jātir vyaktyapekṣiṇī /// 3 /// .. .. vakroktyā darśayati / yadi vyaktapekṣiṇī syāt* / yadi vyaṃjikā vyaktir jāter bhavatīti yāvat* / evaṃ ca jātivyaktyor yathākramaṃ vyaṅgyavyaṃjakabhāve 'bhyupagamyamāne yo nyāyo 'tra dṛṣṭaḥ so 'ṅgīkartavyaḥ / kaś cātra nyāya ity āha / vyaṃjakāpratipattāv ityādi sāmānyatadvatos tu vyaṅgyavyaṃjakayoḥ punar viparyayaḥ / kasmād iṣṭaḥ / tathā /// 4 /// .. .. .. prāg eva sāmānyagrahaṇam iṣṭaṃ taddvāreṇa tu vyaktes tato vyaṃjikāyā vyakter grahaṇam antareṇāpi vyaṅgyābhimatasya sāmānyasya pratipattir iṣṭeti viparyayaḥ yo 'pi hītyādinā vyācaṣṭe / svāśrayo yatra samavetaṃ sāmānyaṃ tasya jāter grāhakam indriyaṃ tayoḥ saṃyogas tadapekṣā pratītir yasya sāmānyasya tattathoktaṃ / śabdaśrotrendriya .. /// 5 .. saṃyogagrahaṇaṃ saṃbandhopalakṣaṇārthaṃ draṣṭavyaṃ / āśrayaśūnyāḥ pradeśā vijātīyavyaktyadhyāsitā vyaktiśūnyāś ca tatra na dṛśyate / yathoktasaṃyogābhāvāt* / tasyāpy evaṃvādinaḥ kvacid vyaktidarśane saty asty evāśrayeṇendriyasaṃyogo jāteḥ sarvatra sthitāyā upakāraka iti / tat āśrayendriyasaṃyogād dhetos taddarśī kvacid vyaktibheda jātidarśī yathā .. /// v1 /// .ikā vyaktis tatraiva jāteḥ svarūpaṃ dṛśyaṃ nānyatreti ced āha / na hītyādi tasyā iti / jāteḥ kvacid vyaktau dṛśyamānāyāṃ tadīyam iti sāmānyasaṃbandhi ekasya dṛṣṭādṛṣṭatvanirodhāt* / evaṃ tāvad vyakter vyaṃjikātvam abhyupagamya caśabdopātto 'rtho vyākhyātaḥ / adhunā na ca sā vyaktyapekṣiṇītyādi vyākhyātum āha / vyaktivyaṃgyatvād ityādi /// 2 /// .. .. .. .. .. ṣṭādṛṣṭaṃ rūpam astīty ato 'pūrvapakṣa evāyaṃ kevalaṃ doṣāntarābhidhānārthaṃ / gajanimīlanaṃ kṛtvopanyastaḥ / tathābhūtasyeti nyāyyasya tatreti jātitadvator nyāyyam* vyaṅgyavyaṃjikabhāvasyetyādinā prāha / svarūpaśūnye deśe pradīpādirahite deśe / svavyaṅgyaṃ ghaṭādikaṃ / naivaṃ yathoktena nyāyena vyaktir vyaṃjikā /// 3 /// sāmānyam evādau gṛhyata itīṣyate pareṇa sāmānyagrahaṇadvāreṇaiva vyakter grahaṇābhyupagamāt* / ataś ca vyaṃjakāpratipattyāpi vyaṃgyasyas grahaṇād vyaṃjakadharmātikramo vyakteḥ / etad evāha / kathaṃ hītyadi / seti vyaktiḥ sāmānyasya vyaṃjikā ca syād iti saṃbandhaḥ / tatpratipattidvāreṇeti sāmānyapratipattidvāre /// 4 mānyadarśanabalena vyakter darśane 'bhyupagamyamāne vyaṅgyā sā vyaktiḥ prasajyate sāmānyasyety adhyāhāraḥ / padīpena / ghaṭavad iti tṛtīyeti yogavibhāgāt samāsaḥ / supsupeti vā / yathā pradīpena ghaṭo vyaṅgyas tadvat* sāmānyena vyaktir vyaṅgyā prāptety arthaḥ / tatpratipattim antareṇa sāmānyapratipattiṃ vinā vyakter adṛśyarūpa /// 5 .. vyaṃjakam ity etad upāttaṃ / tataḥ pradīpaghaṭābhyāṃ tulyam iti dvandvād eva vatir draṣṭavyaḥ / pūrvanipātalakṣaṇasya vyabhicāritvād ghaṭaśabdasyāpūrvanipātaḥ / pradīpavat sāmānyaṃ vyaṃjakaṃ ghaṭavac ca vyaktir vyaṅgyā / prasajyata iti vākyārthaḥ / aneneti sāmānyavādinā / sāmānyam vinā kim asaṃbhavat kāryam a /// 6 ktāv iti vahvāyāsaḥ / aśakyasādhanatayā bahuduḥkhahetuḥ / parasparetyādi paraḥ / bhedād vilakṣaṇatvād dhetor vyatirekiṇīṣv ananvayinīsu anvayina ekākārasya pratya /// f pramāṇavārttikaṭīkā r1 /// .. .. .. ācāryaḥ / ye pācakādiśabdāḥ kriyānimittān icchanti tān praty etad ucyate / abhinnena sāmānyākhyenārthena vinā pācakādiṣu katham ekaḥ śabdo vācakaḥ / vācakagrahaṇena pratyayo 'py anvayī gṛhīta eva tena vinā śabdasyāpravṛtteḥ / ata eva vṛttau śabdapratyayānuvṛttir a /// 2 /// te pācakādayo 'bhinnās santo 'pi tathety abhedena pratīyeran* jñānena upalakṣaṇam etat tathābhidhīyeran* pācakeṣv adhiśrayaṇādilakṣaṇaṃ pācakeṣv adhyayanātmakam evam anyeṣv api yathāyogaṃ karmaikapratyayādinimittam astīti cet* / sa ity anvayī pratyayagrahaṇam upalakṣaṇam eva śa .. /// 3 /// .ākyopanyāse / tat karmeti vā saṃbandhanīyaṃ / pratipācakaṃ karmaṇo bhedāt* / yenāparādhena tā vyaktayaḥ tathety abhinnapratyayahetutvena satyaṃ na kiñcid aparādhaḥ / kiṃtu tāsāṃ vyaktīnām ekarūpatvāt* / tathā hi dravyam ekarūpam anaṃśatvāt* / tad eva ced abhinapratyayanibandhanaṃ na tu tato vyatiriktaṃ dharma /// 4 /// kter ākāras tadākāras tasmād anyo 'bhedākāraḥ / sa eva viśeṣaḥ so 'sti yasyāṃ sā atadākāraviśeṣavatī dravyākārād anyākārety arthaḥ / etad uktaṃ bhavati / dravyebhyo eva pratyayo dravyam ity evamākāraḥ / tato 'nyenaivākāreṇa pācakapratyayaḥ / sa yadi dravyanimittam eva syāt tadā dravya /// 5 /// dravyasyābhāva iti pratiṣedhapratyayo 'py atadākāra iti śakyeta vyapadeṣṭuṃ / na cāsau vastvantaranibandhanaḥ pareṇeṣṭo viśeṣapratyayānām eva dharmāntaranibandhanatvāt* / viśeṣagrahaṇe ca kevalakriyamāne caitrapratyayo maitrāpekṣayā bhavati viśeṣavān* / na tv atadākāraḥ caitrādyabhidhā /// 6 /// sparśād viśeṣavāṃs .. tasmāt tatra dravyavyatiriktena nimittāntareṇa bhāvyam iti / uktam ity ācāryaḥ / yathā vyatireko gor gotvaṃ pācakasya pākatvam ityādiko yathā ca viśeṣapratyayā anantaroktās tathoktam iti saṃbandhaḥ / katham uktam ity āha / yathāsvam ityādi arthāntaraviveko 'rthāntaravyavacchedaḥ /// 7 /// vacchedamātram apratikṣiptabhedāntaraṃ pratipādaṃ dharmivacanaḥ / pācakatvaśabdas tu tam eva vyavacchedaṃ v1 /// pratikṣipta bhedāntaram āheti / dharmavacanaḥ tato dharmidharmabhedakalpanayā pācakasya pācakatvam iti / vyatirekavibhaktiḥ / prayujyate evaṃ dravyaśabdasyāpy adravyavyavacchedamā /// 2 /// nukāriṇy eva buddhir ato yathāvyavacchedaṃ saṃketānusāreṇa viśeṣavatī buddhir ekatrāpy aviruddhā etac ca bhedāntarapratikṣepāpratikṣepau tayor dvayor ityādiṣu pradeśeṣu pratipāditaṃ / tasmād ityādinopasaṃhāraḥ yathā vyaktīnāṃ bhedas tadvat karmm. + –insertion of line 7 /// yāni karmāṇi pākākhyāni teṣu karmasu yā karmajātiḥ samavetā saivābhedād dhetuḥ pācakābhedapratyayasya netyādinā pratiṣedhati na jātir hetur iti prakṛtaṃ / kiṃ kāraṇaṃ karmasaṃśrayāt* / karmaṇi samavatatvād arthāntarasaṃbandhinīti / dravyād arthāntaraṃ karmasaṃbandhinī arthāntara iti dravye / na hi .. /// 3 /// tiḥ samavetā na ca tāni karmāṇīti pācakākhyāni śabdagrahaṇam upalakṣaṇaṃ tathā pācakapratyayena paricchidyante tasya pākākhyasya karmaṇa āśrayo dravyaṃ pācakaśabdenocyate / na ca tatra dravye karmajātiḥ / samavatā evaṃ tāvad arthāntarasaṃbandhitvaṃ karmajāter āśritya dravyaviṣayaṃ pācakā /// 4 /// ḥ śrutyantaraṃ śrutigrahaṇam upalakṣaṇam evaṃ jñānāntaranimittatvāt* / śrutyantaram evāha pāka ityādi / tata iti karmajāteḥ karmaviṣayābhidhānasya pratyayasya ca hetutvāt karmajāter ity abhiprāyaḥ / syān mataṃ na karmajātiḥ / pācakapratyayaṃ janayati kiṃtu karmajātisamāśrayāt karmai /// 5 /// ktivad bhedān na hetuḥ karmāsyetyādi / nanūktaṃ jātisamāśrayād bhinnam api karmābhinnapratyayahetur ity uktam idam ayuktaṃ tu jātisaṃbandhe 'pi karmaṇaḥ tathaiva bhinnatvāt* / kiṃcetyādinopacayahetum āha / –insertion of line 6: kṣaṇikasya karmaṇaḥ sthityabhāvāc ca kāraṇān na karmanimittaḥ pācakādyabhedapratyayaḥ / na hītyādinā vyā /// tasya ca pācakādyabhedapratyayasya karmanimittatve 'bhyupagamyamāne niruddhe karmaṇi puru /// 6 /// .. .. .. .. .. .. ṇo 'stitvād adoṣa iti ced aha / pacata evetyadi / yadi atītasya satvaṃ syāt* / vartamānavad upalabhyetopalabdhilakṣaṇaprāptaṃ ca kaemeṣyate syān mataṃ karma g pramāṇavārttikaṭīkā r1 /// dravyasaṃbandho 'syāsaṃbandhāt kāraṇān na sāmānyaṃ pācakādyabhidhānapratyayasya hetuḥ / asaṃbaddham api hetur iti ced āha / netyādi / ayuktam ity asaṃbaddhaḥ / śabdagrahaṇam upalakṣaṇaṃ / asaṃbaddhaṃ sāmānyaṃ na jñānaśabdakāraṇam ity arthaḥ / atiprasaṃgāt gotvaṃ apy aśvajñā /// 2 /// .. .. ..t* / karmābhāvād eva na kartari / pācake pāraṃparyeṇāpi na samavetam ataḥ / saṃbaddhasaṃbandho 'py asya sāmānyasya dravyeṇa saha nāsti / anyatheti asaṃbaddhasyāpi jñānādihetutve sthityabhāvāc ca karmaṇa ityādi yad uktaṃ tatrātītetyādino 'ntaram āśaṃkate / atītaṃ vina /// 3 /// tānāgatam asat* jñānābhidhānayor na nimittam iti saṃbandhaḥ / kiṃ kāraṇaṃ tayor ityādi / tayoḥ jñānābhidhānayoḥ asad dhītyādinā vyācaṣṭe / upākhyāyate / prakāśyate vastv anayety upākhyā 'rthakriyāśaktiḥ / sā nirgatā yasmād asatas tat tathoktaṃ / asad yasmād arthakriyāśaktivikalaṃ tad evaṃbhūtaṃ kathaṃ śabda .. /// 4 /// ṣyate tadā tasya vastutvam eva syān na .. + kiṃ kāraṇam ity āha / kāryetyādi lakṣaṇaśabdaḥ svabhāvavacanaḥ / tad iti tasmāt* atītaṃ pracyutarūpaṃ / anāgatam asaṃprāptarūpaṃ / karmaṇaḥ sakāśād anyac ca vyaktyādikaṃ jñānābhidhānayoḥ nimittatvena neṣṭaṃ sāmānyavādinā / vyaktiḥ karmāśrayo dravyaṃ ādiśabdāt saṃketavā .. /// 5 /// thā ceti anvayinoḥ pācakādiśabdajñā .. + + nimittatve sati na jātisiddhiḥ caśabdān nityaṃ satvam asatvaṃ vā śabdajñānayoḥ syāt* / kasmān na jātisiddhir iti ced āha / tasyā ityādi / tasyā jāteḥ abhinnasya jñānasyābhidhānasya ca nimittatve neṣṭatvāt* yathā ca pācakādiviṣaye te animitte pravartate tathānyatrāpīti kena ni /// 6 /// .. ṃkate / karmāśrayasya dravyasya śaktiḥ / śabdagrahaṇam upalakṣaṇaṃ pācakādijñānasyāpi śaktinimittaṃ / netyādinā pratiṣedhati na pācakādiśaktiḥ pācakādiśabdanimittaṃ / kiṃ kāraṇaṃ śakter dravyād avyatirekeṇa dravyavad evānanvayāt* / ananvayinaś cārthasyānvayijñānābhidhānaṃ prati nimittatvānabhyupagamād abhyupagame /// 7 /// saṃgāt* bhinnaiva śaktir iti ced āha na hītyādi / yadi dravyād anyaiva śaktiḥ syāt tadā tasyā eva śakteḥ pākādyarthakriyāsūpayogena kāraneṇa dravyasya śaktyādhārasyānupayogitvaprasaṃgāt* / tasyāṃ pākādinivarttikāyāṃ śaktau tasya dravyasyopayogaḥ evam api pāraṃparyeṇa pākādau dravyam upayuktaṃ syād iti bhāvaḥ / kim ityādi siddhānta .. /// 8 /// tathā hi pākādinirvarttikāyāṃ prathamāyāṃ śaktau dravyaṃ yayā śāktyopayujyeta / sāpi śaktir yadi vyatiriktābhyupagamyeta tadā pākādinirvarttikāyāṃ śaktau dravyasyopayogāya śaktyantarasya dravyād vyatirekiṇo 'bhyupagame 'tiprasaṃgāt* / tasyām api śaktāv upayogāyāparā vyatiriktā śaktiḥ / kalpanī .. .. /// v1 /// vyatiriktāṃ śaktir dravyam eva prathamāyāṃ pākādinirvarttikāyāṃ śaktāv upayujyata iti vācyaṃ / evaṃ ca dravyasyopayoge śaktāviśeṣyamāṇe taddravyam arthakriyāyāṃ pākādilakṣaṇāyām evopayujyata iti kiṃ neṣyate / dravyasyārthakriyāyāś cāntarakāle kim anarthikayā śāktyā kalpitayā / yata evaṃ tasmāt pākādyarthakriyāśaktir ity anena dravyam evocyate / k. .. /// 2 /// ntaraṃ nānvetīti kṛtvā tato dravyāt pācakaḥ pācaka ity anvayī śabdo na syāj jñānaṃ ca śabdagrahaṇaṃ tūpalakṣaṇaṃ / pācakādiṣu dravyeṣu pācakatvādi sāmānyam asti / tannibandhanam anvayiśabdajñānam iti ced āha / sāmānyam ityādi / sāmānyaṃ pācakatvādi yadīṣyate / tadā pākādikriyānirvarttanaśaktyavasthāyāḥ prāg eva dravyasyotpattisamakāla + + dravyasamave /// 3 /// cakādijñānābhidhānaviṣayaḥ syād iti bh. .. .. .. .. .. .. vet tadā paścād api na bhavet* tasya dravyasyāviśeṣāt* / asty eva sarvakālaṃ dravye pācakatvādi kiṃtu prāg anabhivyaktam ato na śabdajñānayor nimittam ity ata āha / vyaktam iti prāg eva cāhivyaktaṃ bhaved ity arthaḥ / sattādivat* / yathā sattādravyatvādi yāvaddravyabhāvi / arthakriyāyā .. .. /// 4 /// .. rthe jātyāśraye tatsamavāyasya sāmānya .. .. + + sya akādācitkatvāt sarvakālabhāvitvāt / etad eva draḍhayann āha / yāvanti hītyādi / arthe jātyāśraye samavāyadharmaṇi saṃbandhayogyāni / tāni sāmānyāni / asyārthasya ya utpādas tena saha samavayanti asmin sāmānyāśraya iti vibhaktivipariṇāmena saṃbandhaḥ / utpā .. .. kālam eva dravyeṇ. /// 5 /// .. / atha siddhāntam atikramya paścādbhāvitvaṃ sāmānyasya kalpyate / tadā tadvyatikrame siddhāntātikrame tasya sāmānyāśrayasya paścād apy aviśeṣāt+ / na tatsamavāyaḥ syāt* / tena sāmānyena samavāyo na syāt* / yathā phalasya ekasvabhāvasyāpi raktatā prāg na bhavati / paścāc ca bhavati / tadvat puruṣasya pācakatvasāmānyam ity ata / tatsaṃbandhītyādi / ta .. /// 6 /// .. .. .. .ai .. .. .. .. .. ti sāmānyasamavāyaḥ + syeti punsaḥ / na hy aviguṇe svabhāve sthitasya tatsaṃbandho na bhavet* / tatraiva ca sāmānyasamavāyaviguṇe svabhāve sthitasyāsya dravyasya paścāt sāmānyasamavāyo bhavatīti / duranvayaṃ durbodham etat* / phalasyāpy āmrādeḥ pūrvaṃ paścāc ca yady ekasvabhāvatā tatrāpi tulyaṃ codyaṃ / sāmānyasaṃbandham eva tadā dra /// 7 /// .. kāretyādi / pākādilakṣaṇā kriyā tatkṛto ya upakāras tadapekṣasya dravyasya sāmānyaṃ prati vyaṃjakatve 'bhyupagamyamāne tasya dravyasyākṣaṇikatvād avikāriṇo nāpekṣā sahakāriṇaṃ prati / atha .. kriyeta tadāpy atiśāye 'sya dravyasya kṣaṇikatvam āpadyate / kṣaṇikatvāc cotpādānantaraṃ dhvaṃsi /// 8 /// vyāpāraḥ karma tatkṛta upakāro 'tiśayas tam apekṣya sthirasvabhāvasya pūrvasvabhāvād acalataḥ anatiśāyāt svabhāvāntarānupādānāt* / aviśeṣādhāyini karmaṇi / kāpekṣā / naiva / atiśaye vā dravyasya kriyākṛte 'bhyupagamyamāne 'tiśayādhāyakasya karmaṇaḥ /// h pramāṇavārttikaṭīkā r1 /// .. / yadi kriyākṛto 'tiśayo na svabhāvabhūto dravyasya tadarthāntarasya kāraṇād dravyaṃ naivopakṛtaṃ syāt* / tasmāt partikṣaṇaṃ svabhāvabhūtasyānyānyasyātiśayasyotpattes tad api dravyaṃ devadattādi kṣaṇikaṃ syāt* / tata iti kṣaṇikatvāt* svotpattisthānavinā .. .. .. /// 2 /// nyasya vyaṃjakaṃ syāt* / tasmāt sthitam etad yathā vastubhūtā jātir nāstīti // atra paro brūte / kathaṃ tarhītyādi / yathetyādi siddhāntavādī / yathā pācakādiṣu / pācakatvādi / sāmānyaṃ nāsti / tathā prasādhitaṃ / atha ca tatra pravartete 'nvayinau jñānaśabdau / tathānyatrāpy antareṇ. /// 3 /// vṛttir iti / tato 'nvayijñānaśabdavṛtteḥ pācakādiṣv api / pācakatvādisāmānyam astīti / cintitam etad anantaraṃ yathā teṣu pācakatvādisāmānyaṃ na saṃbhavatīti / yady anvayirūpaṃ nāsti / tat kim idānīm animitte te śabdajñāne syātāṃ / netyādi / siddhāntavādī / asty eva tayor nimittaṃ yat tu pareṇ. /// 4 /// .. .. .. .. .. .. na bhavatu / kiṃ tarhi + + r nimittam ity āha / yathāsvam ityādi / yo ya ātmīyo vāsanāprabodhaḥ tasmād anvayino vikalpasyotpattiḥ / tato vikalpotpatteḥ sakāśād yathā vikalpaṃ śabdā bhavanti / na tu punar vikalpābhidhānayor vastusattā anvayipadārthasattā samāśraya ity uktaprāyam etat* / avaśyañ cai .. /// 5 /// .. jñānavāsa .. .. .. dhāt* / virodhirūpasamā .. .. na paraspararūpaviruddharūpādhyāropeṇa yathā pradhānakāryam īśvarakāryam ahetukaṃ saṃvṛtimātraṃ jagad ity evaṃ sarvabhede 'nvayinos tayor iti / jñānābhidhānayoḥ aparāparadarśane 'pīti / parasparabhinnānām arthānān darśane 'pi / na ca tatreti / pradhānādi .. + + + + .. ra .. .. /// 6 /// . jñānaśabdayor nibandhanaṃ / kasmān nāstīty āha / .. + + + .i .. dhinor ityādi / aniyamenetyādi paraḥ sarvaṃ sarvatrānvayijñānam abhidhānaṃ ca syāt* / etad eva sādhayann āha / na hy animittam ityādi / nanu yathāsvaṃ vāsanāprabodhāt* / vikalpotpatter ityādi / tayor animittatvaṃ pratiṣiddham ity anavakāśa /// 7 /// cid āsattiviprakarṣābhāvāt* / sarvatra sarvavikalpahetutvaṃ syād iti / na hy animittaṃ bhavad ity atra bāhyanimittābhāvād animittam iti draṣṭavyaṃ / nānimitta iti sāddhāntavādī / aviśiṣṭanimitte na bhavata ity arthaḥ / ata evāha / vāsanāviśeṣanimittatvād iti / yathābhūtadarśanadvārāyātā vāsanā / 8 /// ..ṃ / vikalpaṃ janayati na sarvatreti / samudāyārthaḥ tathābhūtam iti / anvayirūpaṃ na cāsati / tasminn anvayini bāhye nimitte iti siddhāntavādī v1 /// ata evāha / vāsanāviśeṣanimittatvād iti / yathābhūtadarśanadvārāyātā / vāsanā / sā tatraivādhyavasitatadbhāvaṃ / vikalpaṃ janayati na sarvatreti / samudāyārthaḥ tathābhūtam iti / anvayirūpaṃ na cāsati / tasminn anvayini bāhye nimitte vikalpena na bhavitavyaṃ / bhavitavyam eva etad eva /// 2 /// gavādiṣu / keśamakṣikādiṣu ca yathākramaṃ / abhāveṣu śaśaviṣāṇādiṣu samayavāsanā yathāsvaṃ siddhāntaṃ saṃketavāsanā / tadbalenāropitarūpaviśeṣeṣu pradhānakāryatvādiṣu tathā vikalpotpatteḥ anvayino vikalpasyotpatteḥ na hy eteṣu yathokteṣu bāhyam anvayirūpam asti / svapnati /// 3 /// .i .. te / siddhāntasamāropitasya tu pa + spa .. + + + r yugapad ekatretyādinā pratipāditam evāsatvaṃ / na ca te vikalpāḥ svapnādyupalabdheṣv asatsu vastubhūtānvayirūpam antareṇāpy utpadyanta iti / sarvatrārth. sarvākārā bhavanty api tu pratiniyatā eva / niyamahetuṃ cāha / vibhāgenaivetyādi / tathopalabdhānām /// 4 /// .. .. .. .. .. .. + + m arthānāṃ vibhāgenopalaṃbhaḥ siddhāntāropitānām api / yathāsvaṃ siddhāntaśravaṇakāle śaśaviṣāṇam ityādiṣv api / śaśaviṣāṇaṃ bandhyāsuta iti / vyavahāravyutpattikāle anāditvāc ca vyavahāravāsanāyāḥ / uktaṃ cātretyādi / ekapratyavamarṣākhyajñānādyekārthas. /// 5 /// tvaṃ / dhavādiṣv eva vartate / na gavādiṣv iti / pṛṣṭena pareṇaitad eva vācyam* / bhāvaśaktir eva sā / dhavādīnāṃ yena ta eva vṛkṣatvaṃ prati pratyāsannā na gavādaya iti / tadā tulye bhede yayā pratyāsatyā / bhāvaśaktilakṣaṇayā jātiḥ / kvacit svāśrayābhimate 'rtharāśau / prasarpati /// 6 /// dhyavasāyavaśāt* bhāvānāṃ / an. yo na tu vastubhūta iti atra sāṃkhya āha / na nivṛttim ityādi / bhāvānvayo bhāvānām ekarūpatvaṃ / apara iti vastubhūtas tadā ekasya bījasya yat kāryaṃ / tadanyasya pṛthivyāder na syāt* / kasmāt* / tayor bījapṛthivyor atyantabhedataḥ / yady e /// 7 /// .ādhayati / yo hi tasya bījasyāṃkurajananasvabhāvo na hi so 'nyasya pṛthivyāder asti yo 'sti buddhyāropito vyāvṛttilakṣaṇo na sa janakaḥ / kasmād vyatirekasyānyavyāvṛttilakṣaṇasya niḥsvabhāvatvāt* / tasmād bījasvalakṣaṇam eva janakaṃ rūpaṃ t. .. .. .. /// i pramāṇavārttikaṭīkā r1 /// t. rekasyānyavyāvṛttilakṣaṇasya niḥsvabhāvatvāt* / tasmād bījasvalakṣaṇam eva janakaṃ rūpaṃ / tad eva vastu / tajjanakaṃ cety aṃkurajanakaṃ svalakṣaṇaṃ / anyatreti pṛthivyādau / aparaṃ pṛthivyādikaṃ / 2 /// + + + + + + + + + + + + + + + + + ḥ .. pṛthivyādis tenāṃkurajananena bījasvabhāvena / tato bījād abhinnaḥ syāt* yadītyādi siddhāntavādī / ātmaikatrāpīti / kāraṇakalāpasya yenābhinnenātmanā janakatvam iṣyate / sa ātmā teṣāṃ kāraṇānāṃ madhya ekatrāpi kāraṇe 'stīti / tenaikena kāryaṃ kṛtam iti .. /// 3 /// .. .. .. .. .. .. kāraṇāntaravaiyarthyam* / naitad asti samuditānāṃ antyāvasthāyām eva / teṣāṃ tādṛśaṃ sāmarthyam* / kṣaṇikānāṃ hetupratyayāyattasannidhitvāt* / parasya tu nityavādinaḥ sadā tadrūpam astīti bhavet kāraṇāntarāṇām ānarthakyaṃ / ata evoktam ekatrāpi so 'sti kāraṇānantaravika .. .. /// 4 /// kasvabhāvatvād ekasya kāryasya kārako .. + + + sa teṣāṃ kāraṇābhimatānām arthānām abhinno janakaḥ svabhāva ekakāraṇasannidhāne 'py asti / tataś ca sarvasyām avasthāyāṃ avaikalyāt kāraṇasya yatra tatrāvasthitaḥ eko 'pi janakaḥ syāt* / etad eva draḍhayann āha / yasmād ityādi / ekasminn api bījādau sannihite nāpaity a .i /// 5 /// .. .. nnasya kāryajananasvabhāvasya bījād arthā + + pṛthivyādau / viśeṣo 'stīti / kiṃ kāraṇaṃ / viśeṣe saty abhedahāneḥ / sa hy abhinno janakābhimataḥ / svabhāvaḥ tatrāpi bīje 'pi kevale 'stīti / naikasya bījasya sthitāv api / tasyety abhinnasya rūpasya janakābhimatasy. /// 6 /// .. .. vasthābhedaḥ / .. .. ṃ sahasthitiniyamābhāvāt .. + + .. .. etac cābhyupagamyoktam anyathā nityād avasthāntaravyatiriktānāṃ viśeṣāṇām api katham apāyaḥ / na ca te janakā iti viśeṣaḥ / kasmān neṣṭā ity āha / sahakāriṇām ityādi / tasmād ekasminn api bījādau sthite / janakasyātmanaḥ sthānāt* / asthāyina iti / viśeṣasya ekasthi /// 7 /// ḥ syān na ca bhavati kāryotpattis tataḥ sāmānye sthite 'pi saha .. .i .. .. .y. .. kasya viśeṣasyāpāye / phalābhāvād viśeṣebhyas tadudbhavas tasya kāryasyodbhavaḥ na sāmānyāt* / tatkāryam aṃkurādikaṃ / kiṃ bhūtam aneketyādi / anekasya sahakāriṇaḥ sādhāraṇaṃ / anekasahakārijanyam ity arthaḥ / ekaviśeṣāpāye 'pīti / sahakāriṇām anyatamabhedāpā .. /// 8 /// śeṣeṣv evānvayavyatirekau kāryasya na tu sāmānye / tad āha / na tv avikala iti / ekaviśeṣasthitāv avikale 'pi abhinne rūpe tatkāryaṃ na bhavati / kāryaṃ hītyādinaitad eva vibhajate / kutaścid bhāva utpādaḥ / sa eva dharmaḥ sa yasyāsti / tat tadbhāvadharmi / kadācid yan na bhavati / tat tasya janakasya vaikalyāt* / na cābhinnasya rūpasya janakābhi .. .. .ya /// 9 /// m asti / avikale tasmin sāmānyarūpe kāryam abhavat* / tasya sāmānyasyājananātmatāṃ sūcayati tasmāt* / viśeṣāṇām eva bhāvābhāvābhyāṃ kāryasya bhāvābhāvau / yeṣāṃ ca viśeṣāṇāṃ sākalyavaikalyābhyāṃ kāryaṃ bhāvābhāvavat* / v1 /// ḥ kāryasyotpattiḥ / tasmin sati bhavatīti / hetubhāvayogye viśeṣe sati bhavataḥ kāryasya tadanyasmād iti / viśeṣād anyasmāt sāmānyāt* / atiprasaṃgāt* / sarvaḥ sarvasya kāraṇaṃ syāt* / yata evaṃ tasmād viśeṣā eva janakāḥ / na sāmānyaṃ janakaḥ / tato 'janakatvāt ta eva viśeṣā vastu paramārthasanta ity arthaḥ / kiṃ kāraṇaṃ yasmāt* / sa pāramārthik. .. /// 2 /// .ītyādinā vyācaṣṭe –vyācakṣate?–– / arthakriyāyogyatā vastuno lakṣaṇaṃ ayogyatā tv avastuno lakṣaṇam iti saṃbandhaḥ / vakṣyāmaḥ arthakriyāsamarthaṃ yat tatra paramārthasad ityādinā / sarvārthakriyāyogyo 'rtho viśeṣātmako / nānveti / viśeṣasya vyaktyantānanuyāyitvāt* / yo 'nveti / sāmānyātmā / tasmāt sāmānyātmano na kāryasaṃbhavaḥ / tasmād i /// 3 /// d ity arthaḥ / tataḥ eveti / viśeṣād eva / .. .. + + .. .i .. niṣpatteḥ tad evaṃ paraiḥ kalpitasyānvayirūpasyājanakatvaṃ pratipāditam adhunā yat pareṇoktam ekasya kāryam anyasya na syād atyantabhedata iti / tat parihartuṃ tad eva codyam āvartayati / svabhāvānanvayāt tarhītyādinā / jvarādiśamane kaścit saha .. tyekam e /// 4 /// saḥ / ekasya bījāder yajjanakaṃ rūpaṃ tadany + pṛthivyāder nāstīti kṛtvānyaḥ sahakārī ajanakaḥ syāt* / janakasvabhāvād bhinnasvabhāvasya janakatve vābhyupagamyamāne bhedāviśeṣāt sarvo yavabījādir api / śālyaṃkurasya janakaḥ syāt* / naitad ityādinā pariharati / śālibījasyaikasya / janakasya /// 5 /// .iḥ / śālyaṃkurasya nāparo .. .. .ī .. ..ḥ / caśabda ślokapūraṇārthaḥ / evakārārtho vā / kiṃ kāraṇaṃ / svabhāvo 'yaṃ bhāvānāṃ ekasya yo janaka ātmā tasmād ātmanaḥ svabhāvād bhidyamānāḥ sarve samaṃ tulyaṃ janakāḥ prāpnuvanti / bhedāviśeṣāt* / na vā kaścij janaka iti / syād etac codyaṃ / yady eṣām ekasmā .. .. .. d ātmano /// 6 /// .. .. ..ṃ .. .. d eva / tata iti / viśeṣasaṃ .. + + bhedāviśeṣe 'pi / kutaścid ātmātiśayād viśiṣṭakāryapratiniyatalakṣaṇāt* / kaścij janakaḥ pṛthivyādi / śālyaṃkurasya nāparo yavabījādi / kasmāt* / śālyaṃkurajananāviśeṣas tasya pṛthivyādeḥ / sahakāriṇaḥ svabhāvo nāparasya yavabījādeḥ / ayam eva vibhāgaḥ / kiṃ kṛ .. /// 7 /// .. .. .. yuktaṃ syāt* / kuto hetor ayaṃ yathoktaḥ svabhāva iti / avaśyaṃ hi svabhāvabhedasya hetunā bhāvyaṃ / yato nirhetukatve hetv anapekṣiṇo deśādiniyamābhāvenātiprasaṃgāt* / sarvatra sarvadā sarvātmanā bhāvaprasaṃgāt* / tasmāt svabhāvo 'sya kāraṇābhimatasya svahetoḥ sakāśād bhavatīty ucyate / tasya /// 8 /// .. .. .. .. .. nādir hetuparaṃparā na bhinnānāṃ bhāvānāṃ hetupravibhāge bādhakaṃ pramāṇam asti / tad evāha bhinnetyādi / svabhāvād iti vastusthiteḥ ekatve tu bādhakam astīty āha / abhede tv ityādi / parasparam abhedād ekasya nāśe sarvasya yugapannāśa j pramāṇavārttikaṭīkā r1 /// .. .. .. śeḥ / svabhāvenābhedāt* / vibhāgotpattītyādi / ekasyotpattir anyasyānutpattir ekasya sthitir anyasya nirodha ity evaṃ vibhāgenotpatyādayo na syuḥ / kiṃtu sakṛd eva syuḥ / svātmavad iti / yathaikasyāvasthāviśeṣasya na vibhāgenotpatyādayas tadvad i {.. nvayavyatirekas tadabhedasya lakṣaṇaṃ saty api bhā} /// 2 /// .. .y. .r. h. .. m ityādi / sūtre tu n. + .. dbhavagrahaṇam upalakṣaṇaṃ / tathā tenaivāvibhāgotpatyādinā upalakṣaṇān niścayād abhedasya anyathā bhedābhedau kena lakṣyete / ekākārasyāpīti tulyākārasyāpi vyatirekaḥ pṛthagutpatyādimatvaṃ tad bhedasya lakṣaṇaṃ / avibhāgotpatyādimatvam avyatirekas tad abhedasya lakṣaṇaṃ .. /// 3 /// r utpādānutpādaprabhṛtikayor yuga .. + tm. + virodhāt* / nābheda evārthānāṃ kiṃtu bhedo 'py asti / tena kāraṇena / naivaṃ / na sakṛdutpatyādiprasaṃga iti ced āha / netyādy asyaiva vyākhyānaṃ / na vai sarveṇākāreṇāvyatirekam abhedaṃ brūmo yenaivaṃ syāt* / sakṛnnāśotpādādi .y. t* / .. /// 4 /// .. .. .. lakṣaṇo bhinno n. .y. traiguṇyātmakaḥ sukhaduḥkhamohātmatāyāḥ sarvatrāviśeṣāt / iti yathoktād avasthālakṣaṇād bhādāt* / evaṃ tarhi sāmānyasya nityatvāt* sarvatra sthānaṃ / viśeṣāṇān tu vināśa ity etad aṅgīkṛtaṃ tataś ca ekasmin viśeṣe vinaśyati sati / yas tiṣṭhati sāmānyātmā / na sa tasya viśeṣasya .. .. ..ḥ / vi .. .. .. /// 5 /// .. nyathā sthānāsthānayor ekāśrayatve 'bhyupagamya .. + + .. + .. .. mmāv ekātmany aṅgīkṛtau / tataś ca ko 'nyo dharmo bhedako naiva kaścit* naiva viruddhau dharmāv ekatrāṅgikriyete / yasmād viśeṣāḥ pṛthagutpātyādinā sarvākāravivekinaḥ / sāmānyaṃ tu pṛthagutpatyādyabhāvāt sarvatrāvivekīty ata āha / sarvākāretyādi sarvākāravivekāviveki /// 6 /// .. .i .i / bhedasāmānye bhinne ity etadabhidhānamātraṃ neṣṭaṃ syāt* / na tu vastu neṣṭaṃ / vastu tu bhedasāmānyātmakaṃ parasparaṃ bhinnam iṣṭam eva / etac coktaṃ prāk* / nāmāntaraṃ vārtham abhyupagamya tathābhidhānād ityādinā / tad iti tasmāt* / ime bhāvā iti / viśeṣāḥ sāmānyaṃ vā / parasparaṃ bhinnā eva / kiṃbhū .ā naikayogakṣem. /// 7 taḥ kāraṇāt* / na syāt sāmānyabhedadhīḥ / sāmānyaviśeṣayoḥ parasparasaṃbandhavatī buddhir na syād ity arthaḥ / buddhyabhāvāc ca vyapadeśo 'pi pratikṣipta eva / v1 /// .. .. .. .. .y. .. .. .. .. .. .. .. .. padeśābhāvokto buddhyabhāvanāntarīyakatvāt* / tadabhāvasya buddhyabhāvo 'py arthāt kathita eveti / tad iti tasmād idaṃ sāmānyaṃ bhedebhyo 'rthāntaraṃ / bhedeṣv anāyattaṃ / kasmāt tair bhedais tasya sāmānyasyājanyatvāt* / dvitīyo 'rthas tad idaṃ bhedātmakaṃ vastu / sāmanyād arthāntaraṃ tasmin sāmānyo /// 2 /// .. .. bhedasyedaṃ sāmānyam iti vyapadeśaṃ .ār.. .i / bhedo vā asya sāmānyasyeti / anyāpohe 'pi sāmānye eṣa prasaṃga iti / sa ekasmin vinaśyati / tiṣṭhaty ātmetyādikaḥ / tathā hi dhave khadire vā vinaśyati / avṛkṣavyāvṛttis tiṣṭhaty eva vṛkṣāntare / netyādinā pariharati / ayam atrārthas trividho hy anyāpohaḥ / ekas tāva .y. /// 3 /// .. ha / svabhāvaparabhāvābhyāṃ yasmād vyāvṛtt. + + + + + .. yaṃ ca śabdaliṅgāśrayasya vyavahārasyāśrayatvena vyavasthāpyate / na tu śabdavācyatayā / anyavyavacchedamātraṃ dvitīyaḥ / anyāpohanam anyāpoha iti kṛtvā / yaḥ sarvatrābhedena pūrvācāryaiḥ vyavsthāpyate / pratiṣedhamātrasya sarva .. .i .. .. ṣāt* / vikalpa /// 4 ///.. .. kārasya śābdavācyatayābhimataḥ / ta .. ya .. + .āvṛttaṃ / svalakṣaṇam adhikṛtyocyate / tad ayuktaṃ / tadviṣayasyātmabhūtaṃ tasmin vinaśyati vinaśyaty evābhedāt* / yac ca tiṣṭhati svalakṣaṇāntaraṃ tat tasmād anyad iṣyata eva / yac ca pratiṣedhamātraṃ tasya niḥsvabhāvatvān naitac codyaṃ / tad āha / vyāvṛtter niḥsvabhāvatvād iti / na sthānāsth. .. ka .. /// 5 ///.. iti / iyaṃ sthānāsthānaka + + + + .. tasyety anyāpohasya svabhāvānuṣaṃgiṇyo vastvanupātinyaḥ yāpi vikalpabuddhyākāralakṣaṇānyavyāvṛttiḥ / sa upaplavaś ca vibhramaś ca / sāmānyadhiyo vikalpikāyā buddher ataḥ sāpi bahir nāsty eva yata evaṃ tenāpi viplavatvena kāraṇena sā .. vṛttir adūṣāṇā / .. /// 6 /// .. ..ṃ / .. .. .i .. .. .. mithyājñānam eva katham iti ced āha / yad ityādi yasmād ekatra ekākāraṃ tadviṣayasya vikalpavijñānaviṣayasya sāmānyasya na sthitir asthitir vā / kasmāt tasya mithyājñānaviṣayasyābhāvāt* / samānadoṣatām apanīya punaḥ prakārāntareṇa prakrāntaṃ codyaṃ / .. /// k pramāṇavārttikaṭīkā r1 /// .. .ya .v. bhāvaḥ yac ca tasya śālibījasya śālyaṃkurajanakaṃ rūpaṃ tato janakād rūpād anyaḥ pṛthivyādir janakaḥ katham iti / tatrety upanyāse tatra vā codye pratividhīyate / śālibījād anyasya pṛthivyādes tajjanakam aṃkurajanakaṃ rūpaṃ nāstīti na brūmaḥ / kiṃ tarhi yad ekasya ś. /// 2 /// .. rūpeṇeti na śālibījarūpeṇa kiṃ kāraṇam atatvād atatsvabhāvatvāt* / na cātra bādhakaṃ pramāṇam astīty āha / te yathāsvam ityādi te pṛthivyādayaḥ / yathāsvam iti yasya yatsvalakṣaṇaṃ tena bhinnāś ca parasparam ekasya kāryasya janakāś ca svabhāvena prakṛteti ko 'tra virodho / na kaścid bādhakapramāṇābhāvāt* / {svabhāvena vastusthitya} na tu śālyaṃkurajanakābhimatena śālibījarūpeṇa vikalasya pṛthivyādeḥ śālyāmkurakāryatvaviruddham ity atha āha / eka .. /// 3 /// + + + + + .ibījasvabhāvo na syāt* + .. tkāryaḥ / kiṃtu tatkārya eva / sa śālyaṃkuraḥ kāryam asyeti vigrahaḥ / yadi tu bījasyaivāṃkurajanakatvaṃ syāt* syād virodhas tac ca nāsti / tad āha tenaivetyādi / tenaiveti śālibījenaiva / tatkāryam aṃkurākhyaṃ api cetyādinā pūrvoktaṃ smarayati / ekāpāye phalābhāvād viśeṣebhyas tadudbhava iti /// 4 /// .. .. nakarūpeṇa / yad ekasya bījasya janakaṃ + + + nyasya pṛthivyādes tan nāsti na tāvateti / bījarūpavaikalyamātreṇājanakāḥ pṛthivyādayaḥ apy abheda ityādi / teṣu bhedeṣv abhedho 'py astīty arthaḥ / syād etad ityādinā vyācaṣṭe na punas teṣām iti viśeṣāṇāṃ tad evābhinnaṃ rūpam ekaśaktitayā yogāt* / tenety ācāryaḥ / tenābhinnena rūpeṇa te viśeṣā a /// 5 /// .. .. viśeṣāḥ / tasya sāmānyarūpasya nitya + nānapāyāt* / (in the margin:) /// yarūpena tena sāmānyarūpeṇa te viśeṣā janakāḥ / kiṃ kāraṇaṃ tasya sāmānyarūpasya nityasyānapāyāt* / ekakāraṇasthitāv api kāryotpādaprasaṃgāt* etac ca nāpaity abhinnaṃ tadrūpaṃ viśeṣāḥ khalv apāyinaḥ / ityādinā prāg uktaṃ syātāṃ / nāśotpādau sakṛd ityādinā viruddhadharmādhyāsād bhedaṃ prasādhya pratibhāsabhedenāpi sādhayitum āha / kiñcetyādi / kiṃ viśiṣṭaḥ pratibhāsa ananyabhāk* prati .. ktibhinnaḥ /// 6 /// .. .. muccīyate / tasyety abhedavādinaḥ buddhipratibhāsabhedaḥ / buddher ākārabhedaḥ vi .. .. + + + .. ś ceti / pṛthagutpattivināśādikaḥ / sati vā tasmiṃ pratibhāsādibhede bhāvānāṃ abhede 'bhyupagamymāne na kvacid bhedakaḥ syāt* / sukhaduḥkhamohacaitanyeṣv api / tathā cety abhede sati ayaṃ pravibhāga iti pratibhāsādipravibhāgaḥ ekātmavat* yathaikasmin sukh. ni na pra .. /// 7 /// .ādhyātmiko bhedo viśeṣa eva parasparavilakṣaṇa eva / kiṃbhūto bhinnapratibhāsādiḥ / bhinnaḥ / pratibhāsādir yasyeti vigrahaḥ / abhinno 'py atra pratibhāso 'sti / tenābhedo 'pīti ced āha / na cātretyādi / atreti bhedeṣu v1 /// .. tīyaṃ yadbalenābhinnapratibhāsabalena / ato viśeṣa eva bheda eva / na tv abhedo 'pi / sa eva viśeṣo 'rtho vastu / ye tv apare sāmānyadharmā vṛkṣatvādayas tasyaiva vyāvṛttayaḥ kalpitāḥ / tatkāryam ityādi / kāryādi yad asamānādhikaraṇyān napunsakaṃ / anyathā viśeṣasya prakrāntatvāt* sa iti syāt* / tad eva viśeṣarūpaṃ kāryaṃ kāraṇaṃ coktaṃ tad eva svalakṣaṇam ucyate tattyāgāptiphalā iti tasyaiva viśeṣasya / heyasyopā /// 2 /// .. phalaṃ yāsāṃ pravṛttīnāṃ tās tathoktāḥ sa cārthakriyākārī viśeṣa .. .. .. syaiveti viśeṣasyāparasmād vijātīyād bhedo vyāvṛttimātraṃ na tu vastubhūtaṃ kiñcit sāmānyaṃ nāma yadi syāt tadupalabdhilakṣaṇaprāptam* / bhedavyatirekeṇopalabhyeta / yasmān na hi tasya sāmānyasyārthatve vastutve sati dṛśyasya sataḥ rūpānupalakṣaṇaṃ svarūpāgra .. ..ṃ .. .. /// 3 /// .. .. deṣv abhedapratyayasya na hi svayam agṛhītapara + nahetuḥ yathā sāṃkhyasyābhedāviśeṣe 'pi na sarvaṃ sarvasādhanaṃ tathā bauddhasya bhedāviśeṣe 'pi kasya punaś codyasyāyaṃ samādhir ity āha / yad uktam ityādi / tajjananasvabhāvād iti / śālyaṃkurajananasvabhāvāt* / bhinnaḥ pṛthivyādi / asyety aṃkurasya kathaṃ janakaḥ syāt* janakatve vā .. .. .. .yamāne bheda .. /// 4 /// .. .. m idaṃ tu dvitīyam ucyate kiṃ puna .. .. m i .. ha / yadītyādi / tulye 'pi bhede yadi .. .. sya bheda pratiniyatakāryajanakājanakatvalakṣaṇo viśeṣo na syāt* / syād etac codyam iti / yathetyādinā ślokārtham āha / tathā viśeṣe 'pi bhaviṣyati na sarvaḥ sarvasya janaka iti saṃbandhaḥ / vastudharmatayeti vastuśaktyā bhāvānāṃ abhede tv abhyupagamyamāne tasya .. r.. .. /// 5 /// .. tretyādinā vyācaṣṭe / hetur upādānakā + + / pratyayāḥ sahakāriṇaḥ sve hetupratyayāḥ svahetupratyayās tair niyamito viśiṣṭakāryanirvartanasamarthaḥ kṛtaḥ svabhāvo yeṣāṃ te tathoktās tadbhāvas tasmāt* nānya ity akārakābhimatād anye na kārakās syuḥ kiṃ kāraṇaṃ atatsvabhāvatvāt* / atatkāryajananasvabhāvatvāt* / tasyety ekasya traiguṇyasya tatraivety ekasminn eva kārye tatheti .. naivābhinnena .. /// 6 /// .. .. b. j. yaś ca śālibījasyā .. .. eva + .. bījasyety ekatraikasya kriyākriye prasajyete / tariguṇyasya tena tena sanniveśe .. bhedo 'py asti / ato bhedāt kasyacid akriyā cet* netyādi prativa .. .. .. / bhedaś ced akriyāhetur na kuryaḥ sahakāriṇaḥ teṣām api parasparaṃ bhedāt* / netyādinā vyācaṣṭe sarvākārāvivekaṃ sarvathaikyaṃ kasmād bhedasyāpi /// 7 /// .itād avasthābhedāt* / anyathā tatvavādinaḥ sāṃkhyasyābhedo 'pi durlabhaḥ / l pramāṇavārttikaṭīkā r1 /// .. .. .. .. .. .. .. .. sarvasyopayogād akārakatvam eva nāstīty ata āha / paryāyeṇeti / sa paryāyaḥ kiṃ tasyaivaikasya vastuno naivety arthaḥ / bhedādhiṣṭhānatvāt paryāyasyeti bhāvaḥ / athetyādinā vyācaṣṭe / sarveṣāṃ bhedānāṃ sarvatra kārye paryāyeṇa krameṇa upayogāt* / etac ca yadā pradhānaśakt. .. /// 2 /// .. .. .. .. .. .. .. + + .. pradhānaśaktir eva vastu satī saivārthakriyāyām upayujyate / bhedāḥ kevalaṃ vyavasthāmātrahetuvaḥ paramārthatas tv asanta eva / tadedam ucyate / śakter vetyādi / traiguṇyalakṣaṇāyāḥ tanniveśinyāḥ pūrvam akārakābhimatapadārthaniveśinyāḥ paścād rūpāntareṇa kārakābhimatarūpeṇa vipariṇatayā /// 3 /// .. .. .. yasya sat tathoktaḥ ekasya .. .. sya kathaṃ naiva / etena sa kiṃ tasyaiva vastuna ity etad vivṛtaṃ / śakter veti yaduktaṃ / tatrāha vipariṇāmo veti / pūrvasmād avasthābhedād avyatirekiṇyāḥ śākteḥ parimāṇo 'vasthāntaraprāptir vā kathaṃ // atheṣyate pūrvāvasthāyāḥ paścād viśeṣaḥ traiguṇyasya tato viśeṣe vā .. .. ci .. .. .u .. /// 4 /// .. .eṣyate / bhedasāmānyayoś ca paraspar. + + da evaṃ ca sati tadvati sāmānyaviśeṣavati vastuni atyantaṃ bhedābhedau syātāṃ / viśeṣebhyaḥ sāmānyasyāvyatirekāt* bhinnaṃ rūpam ity antabhedaḥ sāmānyasyābhāvāt* / sāmānyād viśeṣāṇām avyatirekād aikyam ity antābhedaḥ / sarvathā viśeṣāṇām abhāvāt / ekaṃ bhedasāmā /// 5 /// / sadṛśāsadṛśātmanoḥ sāmānyaviśeṣayo .. .. vāś ced bhedina iti saṃbandhaḥ / abhinnenātmanā pradhānākhyena teṣām eva bhedānāṃ sātmabhūtena tadvantaḥ / syur abhinnasvabhāvavantaḥ syuḥ // abhinnaḥ svabhāvaḥ pradhānākhya ātmā rūpaṃ yasya bhedasya sa tadabhinnasvabhāvātmā tadbhāvas tasmād bhedasyāpi kutaḥ / parasparaṃ bhedo naiva anenā /// 6 /// ..ḥ ātmā na bhavati .. dasyānekātmakatvāt* / .. .. s. .. .. dātmanā bhedātmanā tenāpi sāmānyapadārthena / tatheti sāmānyātmanā bhavituṃ na yuktaṃ bhedād avyatiriktatvāt sāmānyasya samānatā nāstīty arthaḥ / etenātyantabhedo vyākhyātaḥ tathābhāve hīti / sāmānyātmakatve pradhānasyeṣyamāṇe pradhānātmātaddharmā bhedadharmā na syāt* / avya /// 7 /// .ān na syād ity arthaḥ / avasthātadvatoḥ parasparaṃ bhedaḥ syād iti yāvat* / tam eva sādhayann āha / na hy ayam ityādi / ayam ekasvabhāvaḥ / pravṛttinivṛttimān na yukta iti saṃbandhaḥ / sthānaṃ pravṛttiḥ / vigamo nivṛttiḥ / tathā hi sthitāyāṃ śaktau avasthānāṃ nivṛttir iṣyate / etenānyonyaṃ vā tayor bheda ityādi vyākhyātam* / netyādinā parābhiprāyam āśaṃkate sāmā /// 8 /// .. .. kiṃtu tayor api bhedasāmānyayor bhedo bhaved yadi / kvacid bhede sāmānye vā asya sāṃkhyasya bhedo 'bhedo vā aikāntiko na hīti saṃbandhaḥ / ekatvavāditvāt parasya bheda aikāntiko nāstīti gamyata evābhedas tu katham aikāntiko nety atra kāraṇam āha / vivekenetyādi / sāmānyaṃ śaktiḥ vyaktayo viśeṣā ity evaṃ bhedena vyavasthānāt* / yenetyādy ā .. .. /// v1 1 /// .. .. .. sāmānyam ity etad yenātmanā vyavasthāpyate yadi .. .. tmanā sāmānyaviśeṣayor bhedās tadā bheda evātyantaṃ yadītyādinā vyācaṣṭe / yam ātmānam iti śaktivyaktyātmakaṃ / tenātmanā sāmānyaviśeṣayor yadi bheda iti saṃbandhaḥ / etad eva sphuṭayann āha yasmād ityādi / tau hi bhedavyasthāpakāv ātmānau tayor iti sāmāny. /// 2 /// bhūtau tau ced vyatirekiṇau parasparabhinnau tadā vyatireka e + + bheda eva / kiṃ kāraṇaṃ svabhāvabhedāt* / syāt matam avasthāvasthātror bhedavyavasthāpako bhāva eva bhidyate na svabhāva ity āha / svabhāvo hītyādi / svabhāva eva bhāva ity arthaḥ / tathā ceti bhedasāmānyayo{r iti sāmānyaviśeṣayoḥ svātmanau svabhāvabhūtau tau ced vyatirekiṇau paraspa /// 3 /// bheda eva kiṃ kāraṇaṃ svabhāvabhedāt* / syāt matam avasthātror bhedavyavasthāpako bhāva eva bhidyate na svabhāva ity āha} r atyantabhede sati bhedasya niḥsāmānyatā sāmānyasya nirviśeṣatā syād iti saṃbandhaḥ / sāmānyasya bhedavatvaṃ bhedānāṃ ca sāmānyavatvaṃ na syād asaṃbhavād iti yāvat* / yadvadghaṭādīnāṃ bhedānāṃ saṃbandhābhāvāt parasparaṃ tadvattā nāsti .. /// 4 /// .. nakatvena saṃbandhābhāvāt* uktam iti na syāt sāmānyabhedadhīr ity atrāntare / atha vā asthāne 'yaṃ yatnaḥ kriyate paraiḥ / kalpitaṃ sāmānyaṃ svalakṣaṇād bhinnaṃ / kiṃ vā neti tad dhi nityam iṣyate / parais tataś cānarthakriyākāritvāc chaśaviṣāṇaprakhyaṃ / tatrārthakriyārthinaḥ .. .. bhedābhedacinta /// 5 /// .. .. m anyatra yathā parikalpitāyā vyāvṛ .. ty etad darśayitum āhāpi cetyādi / yam ātmānam arthakriyāyogyaṃ puraskṛtyālaṃbanīkṛtya tatsādhyaphalavāñchāvān* tenātmanā yatsādhyaṃ phalaṃ tadabhilāṣavān* / ayaṃ puruṣaḥ pravartate / tadāśrayau tadadhiṣṭhānau bhedābhedau cintyete / tasya cārthakriyāyogyasya svā .. /// 6 /// .. lpabuddhipratibhāsānurodhinyā kṛtavya .. .. .. samānatā asty evādhyavasitatadbhāvā iyataivārthakriyārthino bhedābhedacintā / samāptā tato 'narthakriyākāriṇaḥ sāmānyasya kiṃ svalakṣaṇena / bhedābhedacintayeti / vastv eva sāmānyam astu kiṃ parikalpitayā vyāvṛtyety āha / vastu nānvetīti svalakṣaṇānāṃ parasparaṃ .. /// 7 /// .. .. r.. ta / tad āha pravṛtyādītyādi / ādiśabdāt tulyotpattinirodhādiprasaṃgataḥ / sarva evetyādinā vyācaṣṭe / viśeṣam evārthakriyāyogyaṃ / svabhāvākhyam ātmabhūtam ity arthaḥ / kasya bhāvasya vastuno 'dhikṛtya pravartate / sa eva hīty arthakriyākārī viśeṣaḥ / tatheti gaur ityādiśabdaiḥ arthakriyārthī hi svalakṣa /// 8 /// .. .. .i .. .aiva prati + + + tato vyavahartṛṇām adhyavasāyavaśāt* / śabdavyāpārāpekṣayā etad uktaṃ / śābde tu jñāne svalakṣaṇapratibhāso nāstīti svalakṣaṇam avācyam uktam ity avirodhaḥ / dravyatvādayas tu tatreti gaur ityādiśabdair gavādicodanāyāṃ / kasmād yathāsvaṃ dravyatvādiśabdais teṣāṃ dravyāt pṛthagabhidhān. /// m pramāṇavārttikaṭīkā r1 /// .. tyādi / arthasya gavādes tena gotvādinā sāmānyenāvyabhicārāt* / tato 'rthād gatiḥ sāmānyānāṃ syān na tu viśeṣaśabdaḥ sāmānye vyāpriyate nirloṭhitaṃ caitad ācāryadiṅnāgena sāmānyaparīkṣādau yathā viśeṣaśabdānāṃ na sāmānye vṛttir iti / atra codyate .. .. .u ..ḥ sāmānya .. /// 2 /// tad api .. d eva / tathā vikalpabuddhipratibhāsasya na bāhyena dravyeṇāvyabhicārā sti tasya svatantratvāt* / ucyate svalakṣaṇam eva sajātīyavyāvṛttaṃ viśeṣas tad eva vijātīyavyāvṛttim apekṣyābhedenopāttaṃ sāmānyam ity ucyate / tataḥ sāmānyaviśeṣayor vastuta ekatvāt kṛ /// 3 /// .. bhedāt tu kevalaṃ kvacic chābdī pratipatti / kvacid ārthīty ucyate / tad iti tasmād ayaṃ puruṣaḥ / gavādipratyupasthāpitaṃ gavādiśabdasaṃnipātitam arthakriyāśrayaṃ / arthāntarasya sāmānyasyopanyāsena / bhedasāmānyākāratayā dvimukhā buddhir yasya sa tathoktaḥ / yo 'sya gavāder ātmā svabhāvaḥ ananyabhāgasādhāraṇaḥ /// 4 /// yam arthaṃ .. .. .. mantaṃ puraskṛtyety ālaṃba + / kṛtya viśiṣṭārthakriyārthī tām evāha yathetyādi / yathā gor vāhadohādāv arthī gām eva puraskṛtya pravartate / anyasaṃbhavina iti gor anyasminn aśve saṃbhavino 'rthasyārthī gāṃ puraskṛtya na pravartata iti vākyārthaḥ / samarthanīyaḥ ko 'rtho 'nyasaṃbhavīty āha / yathā yuddha .. vesa iti .. /// 5 /// ..ṃ .. ditam iti .. .. pariṇāmena sa .. .. + .. .c. danayā gavādīnāṃ bhedā .. gavādiśabdaiś codanayā tadety arthaḥ / kriyārthinaḥ pravṛttikāle prāptum anabhipretatvāt* dravyādisāmānyasyeti vibhaktivipariṇāmena saṃbandhaḥ / satyaṃ gavādayo viśeṣāś codyante 'rthakriyārthibhis te tu bhedā dravya v1 /// .. .. .. ity ata āha / gavādisamāveśād iti / avyatirekavādinaḥ sāṃkhyasya gavādiṣu bhedeṣu sāmānyatāṃ samāveśāt tādātmyenānupraveśād gavādisvabhāvatvād iti yāvat* / bhedasvabhāvatvaṃ sāmānyānām iṣṭam eveti ced ity āha tadātmabhūtānāṃ ceti / gavādisvabhāvānāṃ sāmānyānāṃ / gavādiva .. .. /// 2 /// .. .. mānya .. śeṣa rūpatvād eveti + vat* / tataś ca viśeṣa eva codyate tad evāha tam evetyādi / tam eva cānanyasādhāraṇaṃ bhāvam ayam arthakriyārthī puruṣo bhedābhedaprakāraiḥ paryanuyuṃkute / anyāpohavādinā 'pi vyāvṛttilakṣaṇo dravyatvādyabhedaḥ svalakṣaṇād iṣṭas tato 'tyantabhedo viśeṣāṇāṃ viruddha /// 3 /// .. .. vyatvādyabhedo 'sya .. syābādhaka eva tasya kalpitatvāt* tasmāt pāramārthiko bhedaḥ svalakṣaṇānām upakalpitam ekatvam anena ca prakāreṇa bhedābhedāv iṣṭāv asmābhis tad eva darśayann āha / sarvatretyādi / sāmānyasya ca vyāvṛttilakṣaṇasyābhyupagamād iti saṃbandhaḥ / na vyāvṛttirūpeṇa sāmānye /// 4 /// uktam iti sāmānyād avyatirekād bhedānām aikyaṃ bhedavad eva vā / sāmānyasyāpy anekatvam ity uktaṃ prāṅ na sāmānyam aṅgīkṛtya bhedānām aikyam ucyate / kiṃtu yo 'sau viśeṣas tenaivābheda ity āha / svātmanaivetyādi / svenaiva viśeṣarūpeṇa gavāśvādīnām abhede tad. .. dravyaṃ ni /// 5 /// vaḥ / dvayor iti gavi cāśve ca / yasmād eko 'pi hi kāraṇatvenābhimato gopadārthaḥ tatāṃ arthakriyāṃ vāhaodhasvabhāvāṃ tatsvabhāvatvāt* / tadarthakriyākaraṇasvabhāvatvād eva karoti / tadanyasyāpi tasmād godravyād anyasyāpi aśvasya tad vāhadoha .. .. ra .. .. /// n pramāṇavārttikaṭīkā r1 /// .. .. .. v. t. s. v. + .. sya bheda .. .. .. na ahrīkā nagnatayā / nirlajjaḥ kṣapalakāḥ ayuktābhidhānasya kusmitatvāt kim apīty āha / aślīlaṃ grāmyaṃ / sarvaḥ sarvasvabhāvo na ca sarvasvabhāva iti yat pralapanti pratikṣiptaṃ tad api / kasmād ekāntasaṃbhāvād ekasyaivāntasyātyantabhedaprakārasya saṃbhavāt syād uṣṭro dadhisvalakṣaṇasyaikyāt syān na dadhi avasthābhedād aślīlam ity asya vyākhyānam ayuktam i /// aślīlam ity asya grāmyaparyāyatvāt / aheyopādeyam iti / atyājyām agrāhyaṃ ca / kasmād apariniṣṭhānāt* / yadi hi kiṃcit sukhasādhana .. .. .iścitam anyac ca duḥ .. /// 2 /// .. svabhāvatvān na ca sarvasvabhāvatvāt* / ataś cākulam ekasyāntasya grahītum aśakyatvāt* / tadanvaye vā tasya svabhāvabhedasya paraparam anvaye vā sarvasyobhayarūpatvaṃ ubhayagrahaṇam anekatvopalakṣaṇaṃ tasmin sati / tadviśeṣasya uṣṭra uṣṭra eva na dadhi / dadhi dadhy eva noṣṭra ity evaṃlakṣaṇasya nirākṛteḥ dadhi khādety e .. /// 3 /// .. kāreṇa syād dadhi / nāpi sa evoṣṭra evoṣṭra ity ekāntavādaḥ / yenānyo 'pi dadhyādikaḥ syād uṣṭraḥ tathā dadhy api syād uṣṭraḥ nāpi tad eva dadhy eva yenānyad apy uṣṭrādikaṃ syād dadhi etena sarvasyobhayarūpatvaṃ vyākhyātaṃ / tadviśeṣanirākṛter ity etat tad anayor ityādinā vyācaṣṭe / ubhayathā hi da .u .. .. .. viśeṣaḥ syā /// 4 /// .. dy uṣṭrasvarūpa eva niyataṃ syāt* / evaṃ dadhno 'pi vācyaṃ / ādyasya tāvad asaṃbhavas tad ityādinā kathyate tad evam anayor dadhyuṣṭrayor na kaścid viśeṣa iti saṃbandhaḥ / ekasyāpīty dadhna uṣṭrasya vā kasyacit tadrūpābhāvasya uṣṭrarūpābhāvasya dadhirūpabhāvasya cābhāvāt* / dvitīyasyāpi prakārasyābhāvam āha svarūpasyetyādi / a .. .. .. /// 5 /// yatasya uṣṭrasvabhāvaniyatasya dadhisvabhāvaniyatasya cābhāvāt* / athāsti dadhyuṣṭrayor atiśayaḥ kaścid yenātiśayena dadhi khādeti coditaḥ puruṣo bhedena vartate / uṣṭraparihāreṇa dadhy eva pravartate / sa evātiśāyo dadhi sa cānyatroṣṭro nāsti anubhayaṃ vibhaktasvarūpaṃ sarvaṃ vastu .. .. .. paramārthaḥ ekatvaṃ tu /// 6 /// .. .. .. .. .. .. .. vyākhye .. + + + + + . iti dadhikṣīrayoḥ tathā codita iti dadhi khādeti coditaḥ puruṣo bhedena vartate / uṣṭraparihāreṇa dadhy eva pravartate / sa evātiśayo dadhi sa sānyatroṣṭre nāstīti anubhayaṃ vibhaktasvarūpaṃ sarvaṃ vastu tad eva paramārthaḥ ekatvaṃ tu kalpitaṃ / dadhnaivāparam uṣṭrādikam anubhavarūpam itiy vyākhyeyam* / .. .. /// 7 /// codita iti dadhi khādeti coditaḥ / kṣīravikāro dadhi nānyatrety uṣṭre / sa evātiśayo dadhi kiṃbhūta arthakriyārthipravṛttiviṣayaḥ dadhisādhyārthakriyā .. tayā yo 'rthī puruṣas tasya pravṛttiviṣayaḥ kiṃ kāraṇaṃ tatphaletyādi / dadhnaiva sādhyatvāt phalaviśeṣaḥ saivāsau viśeṣaś ceti vigrahaḥ / tasyopādānabhāvo hetubhāvas tena lakṣitaḥ svabhāvo yasya vastunas tad e .. .. .i .i /// 8 /// dadhisvabhāvaḥ / anyatrety uṣṭre / kasmāt* / dadhyarthinas tatroṣṭre pravṛtyabhāvāt* / bhinnau niyatārthau / dhīdhvanī jñānaṃ śabdaś ca / tadabhāvāt* bhinnabuddhiśabdabhāvāt* / bhedānāṃ saṃhāravādasya / ekīkaraṇavādasyāsaṃbhavaḥ / bhedena gṛhītayoḥ śrutayor vā ekatvenopasaṃharo nirdeśaḥ syād uṣṭro dadhītyādi / so 'yam ityādinā vyācaṣṭe / kva /// 9 /// .. m ākāram apaśyan* kathaṃ buddhyādhimucyetārthān iti saṃbandhaḥ / kiṃ viśiṣṭayā buddhyety āhāsaṃsṛṣṭetyādi / v1 /// ro yasminn arthe sa tathoktaḥ / sa yasyā buddher asti sā asaṃsṛṣṭānyākāravatī vibhaktārthagrāhiṇyeti yāvat* / abhilaped vā kathaṃ pratiniyatasaṃketena dhvaninety ākūtaṃ / kasmān nādhimucyetety āha / vibhāgābhāvād bhāvānām iti tatsaṃhāravāda iti / bhedasaṃhāravādo na syāt syād uṣṭra ityādikaḥ / atha punar asaṃsṛṣṭau dadhyuṣṭrau pratipadya saṃh. /// 2 /// .. sarginyā uṣṭrarūpeṇaiva dadhirūpeṇaiva vā saṃsargiṇyā buddher asaṃsṛṣṭākāragrāhiṇyā kvacid uṣṭre dadhini ca yat pratiniyamāt* / tatpratibhāsabhedakṛta eva buddhipratibhāsabhedakṛta eva eva tayor dadhyuṣṭrarūpayoḥ svabhāvabhedo 'pi / kasmāt* / ekāneketyādi pratibhāsabhedasyānekavyavasthitir viṣaya ekavyavasthitiḥ pratibhāsābhedasyeti yojyaṃ / bhinnapratibhāsa .i /// 3 /// .. ti naika uṣṭro dadhi vā tadubhayarūpaḥ dadhyuṣṭrātmakarūpaṃ yasyeti vigrahaḥ / mithyāvāda eva syādvādaḥ / bhedalakṣaṇam iti vyāvṛttilakṣaṇaṃ prakṛtyā sva .. .. .. / ā .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. vānāṃ vastūnāṃ svabhāvabhedaḥ / svabhāvenaivānyasmād vyāvṛttiḥ / tatreti nirūpākhyeṣu /// 4 /// .. .. cānyāpohavādinā śakyaṃ vaktum* / naiva nirupākhyeṣu śabdānāṃ pravṛttir iti yatas teṣv apy avaśyaṃ śabdapravṛttyā bhāvyaṃ kasmāt* kathaṃcit* / jñānaśabdaviṣayatvenāvyavasthāpiteṣu nirūpākhyeṣu sarvatrārthe vidhipratiṣedhāyogāt* / yadi kvacid asata ākārasya niṣedhena jñānābhidhāne syātāṃ tadā niṣiddhākāraparihṛte 'rthe .. /// 5 /// .i .. kau vidhipratiṣedhau / āśrayo yasya vyavahārasya sa tathoktaḥ / tam eva vyavahārābhāvam uṣṭretyādināha / uṣṇasvabhāvo 'gnir ity anvayāśrayo vyavahāraḥ / nānuṣṇa iti vyatirekāśrayaḥ ayam apy atiprasiddho lokavyavahāro na syād ity apiśabdenāha / uṣṇavyavasthā hy anuṣṇavyavacchedena / tasya cānuṣṇasyoṣṇābhā /// 6 /// .. .. .. pyeta tad āha svabhāvāntaretyādi / uṣṇābhāva evoṣṇasvabhāvād antaraṃ vilakṣaṇaṃ tadviraharūpeṇeti svabhāvāntaram uktaṃ / ata evāsata ity etad ghaṭate / na tu svabhāvaviśeṣas svabhāvāntaraṃ / kathaṃcid api vikalpabuddheḥ śabdasya ca viṣayatvenā .. vasthāpanāt* /// 7 /// .. pratipattir yathāgnisvabhāvasyaivaṃ sarvasya padārthasya tato vyāmūḍham aniścitarūpaṃ jagat syāt* / syād etan na tatra vahnyādau kasyacid asato niṣedho yenābhāve 'py avaśyaṃ śabdapravṛtyā bhāvyam iti / codyate kiṃtv anuṣṇaṃ sparśākhyaṃ sad eva vastv eva agneś cārthāntaraṃ niṣidhyata iti / uṣṇo 'gni nānuṣṇaḥ / agnāv anuṣṇasparśo nāstīty evaṃ niṣedhāt katham ityādi co .. /// sad eveti vacanāt satva .i /// 8 /// .iharati / agnāv anuṣṇaṃ nāstīty anena sarvatroṣṇam asad iti na brūmaḥ / evaṃ hy ucyamāne satvaṃ pratijñāya punaḥ sarvatra satvaniṣedhe sadasatvam ekatra pratijñātaṃ bhavet* / kevalaṃ tatra tv agnaur anuṣṇaṃ nāstīti brūmaḥ / tataś cānyatra sato 'nyatrāsatvam aviruddhaṃ / ayam eva ca nyāya ity āha / deśetyādiḥ iha nā .. /// o pramāṇavārttikaṭīkā r1 /// .. sya nadharmiṇo niṣedhaḥ kasmāt tanniṣedhe dharmiṇoniṣedhe tadviṣayasya śabdasya nirviṣayatayā pravṛtyabhāvāt* tataś ca dharmiśabdāpravṛtter anirdiṣṭo viṣayo yasya nañas! tasyāprayogāt* / idam iha nāstīty avaśyam idam ādipadair viṣayaḥ pratiṣedhasyopasthāpyo 'nyathā kiṃviṣayo 'yaṃ pratiṣedha ity evaṃ na jñāyeta /// 2 /// trāpīti deśakāladharmaniṣedhena deśādīnām ādiśabdāt kālasya parigrahaḥ / vyaktibhedāt tu bahuvacanaṃ nārthasyeti dharmasya na tv arthaśabdena dharmiṇo nirdeśaḥ / pareṇāpi dharminiṣedhasyoniṣṭatvāt* / na dharmi śaśaviṣāṇādiḥ / pratiṣidhyate nāpi deśādiḥ / kiṃtu śaśaviṣāṇaṃ nāstīti śaśasya viṣāṇena saha .. + + +ḥ sa .. /// 3 /// .. py aniṣedhāt* / tad evāsatītyādinā sādhayati / asati saṃbandhe śabdāpravṛtti ādiśābdād anirdiṣṭaviśayasya naño! 'prayogāt* / athavā tulyo doṣaḥ kathaṃ niṣedhāt* / asati yo niṣedhas tasya tvayaiva niṣedhād iti vyākhyeyam* / kathaṃ niṣedha ity āhāsatītyādi / asato vāsya saṃbandhasya niṣedhe tadvat saṃbandhavat* dharmiṇo .. /// 4 /// rhi neha pradeśe ghaṭo nedānīṃ kāla ity evaṃ pratiṣedhoktau satyāṃ nānena deśena kālena vā ghaṭasya saṃbandhāstīti pratītiḥ / tathā naivaṃ nānena prakāreṇa ghaṭo 'stīty uktau naitaddharmā ghaṭa iti pratītiḥ / tathety evaṃ pratītau satyāṃ / tathāpītyādi codakaḥ nedānīm ityādināpi kathaṃ saṃbandho niṣiddho yāvad asya punsaḥ saṃbandho dharmo vā nāst. /// 5 /// .. rmo nāstīti matiḥ / dharmaniṣedho 'pi saṃbandhaniṣedha eva dharmadharmiṇoḥ saṃbandhaniṣedhāt* / saṃyogasamavāyalakṣaṇabhedāt tu saṃbandho dharmo veti bhedenoktam* na cāsyāḥ saṃbandho nāstīti mateḥ kathaṃcid bhāve sattāyāṃ saṃbhavaḥ / kasmāt* / abhāveṣv ityādi / tathāśabdo yathārtham ākṣipati yattador nityābhisaṃbandhāt* satsu deśādiṣu yathā nāstīti buddher abhāvaḥ / satsvabhāvabuddher virodhāt* / ta .. /// 6 /// .. śān nedam ihety ādyā pratītiḥ / sā tadabhāve saṃbandhapratītyabhāve na syāt* pratītau vā tadabhāvasya saṃbandhābhāvasya yādṛśī saṃbandhābhāvapratītiḥ yathā pratīti sā vidyate yasya punsas tasya yathāpratītimataḥ / tatprabhāvāḥ saṃbandhābhāvapratibandhāḥ saṃbandhābhāvaviṣayā / kena vāryante / vikalpaviṣaya eva / saṃbandhābhāvo na śabdā .. /// 7 /// na śabdānāṃ viṣayaḥ vikalaviṣayas tv avaśyam* śabdaviṣaya ity arthaḥ / te cet pravṛttā iti vitarkāḥ / nanu purato 'vasthite nīlādau nīlam ityādi vikalpaḥ / svalakṣaṇaviṣayo na ca svalakṣaṇam* / śābdavācyam ity ata āha / na hītyādi / avācyam artham iti svalakṣaṇaṃ vitarkādhikārād vikalpabuddhayo gṛhyante / samīhanta ity ālambante / sāmānyākārava /// 8 /// . tu yaugapadyād abhimāna eṣa mandamatīnāṃ vikalpaḥ / svalakṣaṇākāra iti / vicāritaś caitat pramāṇaviniścaye śāstrakāreṇeti neha pratanyate / v1 /// ndho vācyaḥ kathaṃ tarhy ācāryadignāgena tasyāvācyatvam uktam ity ata āha / saṃbandhasyetyādi / svena rūpeṇeti saṃbandharūpeṇeti saṃbandhanaṃ saṃbandha iti / parasparāpekṣālakṣaṇam* / bhāvamātram asatvabhūtaṃ tasya dharmaḥ / tena ca rūpeṇa tasyābhidhāykaḥ śabdo nāsti / saṃbandhaśabdo 'bhidhāyaka eṣṭavyaḥ / sa ca prayuktaḥ / kayor ity ākṣ /// 2 /// .. vyatirekasya hetuḥ saṃbandhas tadā saṃbandhirūpeṇa pratīyate / tad āhābhidhāne saṃbandhitvenetyādi / rājapuruṣayoḥ saṃbandha ity abhidhāne rājapuruṣābhyāṃ parasparānapekṣābhyāṃ niṣkṛṣṭarūpasyeva saṃbandhasya saṃbandhitvena buddhāv upasthānāt* / yathābhiprāyam apratītiḥ rājñaḥ puruṣa iti parasparāpekṣālakṣaṇaḥ saṃbandho yathā jñātum i .. /// 3 /// t* / yathoktavidhinā saṃbandhirūpa eveti / na svarūpeṇābhidhīyate / tasmān nābhāvat saṃbandhe 'pi prasaṃga iti / abhāvo yathā buddhyā viṣayīkriyata iti / vācyaḥ prasakto naivaṃ saṃbandhe 'pi vācyatvam ity arthaḥ / abhāvo hi svena rūpeṇa buddhyā viṣayīkriyate śabdenāpi tathaivābhidhīyate / saṃbandha /// 4 /// py abhidhīyate / saṃbandhirūpāpannasyaiva viṣayīkaraṇāhābhinnāca / tathā cāha asatvabhūtaḥ saṃbandho rūpaṃ tasya na gṛhyate nābhidhānaṃ svarūpeṇa saṃbandhasyāsti kiñcinneti / tasmāt sthitam etad vikalpaviṣayo 'vaśyaṃ vācya iti / tataś ca yadi nāsti saṃbandha iti matis tadā tatprabhavo 'pi śabdaḥ pravartata eva tathā cābhāvaviṣayaḥ .. /// 5 /// .īkaraṇaṃ neṣyate / tadā neha ghaṭa ity atra kasya niṣedho na tāvad deśādes tasya satvāt* / na saṃbandhasya tadabhāvasyāgrahaṇād iti yatkiñcid etat* / api cābhāvam abhidheyaṃ yo brūte taṃ bruvāṇaṃ praty ayam abhāvanabhidhānavādī abhāvo na vācya iti / pratividadhat* / abruvāṇaḥ kathaṃ pratividadhyāt* / na hy abhāvaśabdam anuccārayatā tasyāvācya .. /// 6 /// .. .. /// .. .. .. .. .. .. .. + + + .. .. + + .. nenaivābhāvaśabdena tasyoktaḥ .. .. .. .. syāt* / kathaṃcana syād abhāvasyaivānabhyupagamāt* / abhāvo naivāsti tenāsatvād avacanam abhāvasyeti ced āha / athābhāvam evetyādi / tenety abhāvasyāsaṃbandhena / idānīm iti abhāvasyāsatve / tad evābhāvo nāstīti vacanaṃ kathaṃ abhāvo nāstīty asyaivābhāvaśabdasya prayogo na syāt* / kathaṃcana syāt / ka .. /// 7 /// .. .. .. raparikalpitasyābhāvasya pratiṣedha iti ced iṣṭas tāvad abhāvaviṣayaḥ / śabdaḥ tasmāt kathaṃcid abhāvavyavahāraṃ pravartayatā avaśyam abhāvaviṣayā jñānaśabdā eṣṭavyā / yat punar etad uktaṃ arthaniṣedhe sati / anarthakaśabdāprayogāt kāraṇān nirviṣayasya naño 'prayoga ity atrottaraṃ vakṣyate / anādivāsanodbhūtavika /// p pramāṇavārttikaṭīkā r1 /// t* / svabhāvābhāvād abhāvasya rūpābhidhāyinaḥ / svabhāvābbhidhāyinaḥ śabdā nāśaṅkyā eva yatas te śabdā abhāvaviṣayāḥ vyavacchedasyānyāpohasya vācakāḥ siddhā eva / vastuni vṛttir vyāpāro yeṣāṃ śabdānāṃ teṣāṃ kiṃ rūpam abhidheyaṃ vidhirūpeṇa vastv abhidheyam āhosvid bh. /// 2 /// .. .. .. ttavyasya viṣayīkartavyasya rūpasya vastusvabhāvasya tadbhāve tasya rūpasya sattāyamm abhāvāyogāt* / tasya rūpasya bhāvas tadbhāvaḥ / sa eva lakṣaṇaṃ yasya bhāvasya sa tathoktaḥ ayam eva sa mukhyo viveko 'nyāpoho yaḥ sarvabhāvavirahaḥ / tasya vivekasya tathābhāvakhyāpina iti vivekarūpābhi .. /// 3 /// ..ṃbandhaḥ / te śabdā vikalpāś ca ekaṃ vyāvṛttisamāśrayabhūtaṃ vastupratisaraṇam adhiṣṭhānaṃ yeṣāṃ śabdānāṃ vikalpānāñ ca te tathoktāḥ / tathā hy akṛtakavyavacchedena yad eva vastu kṛtakaśabdasya vikalpasya vādhiṣṭhānaṃ / tad evānityānātmādiśābdānāṃ vikalpānāñ ca / te tathābhūtā api bhinnaviṣayā eveti saṃbandhaḥ / kasmād yathāsvam ityādi / yā vyāvṛttir yato .. .. /// 4 /// tyatvalakṣaṇasya vyavacchedasya nitya ityādi / teṣāṃ yathāsvaṃ avadhīnāṃ bhedās tair bhedair upakalpitā nacitā anityatvādīnāṃ vivekānāṃ bhedāḥ parasparaṃ viśeṣās tair bhedaiḥ bhinneṣv iva vivekeṣu vikalpabuddhau pratibhātsu / pratibhāsamāneṣu teṣāṃ śabdānāṃ vikalpānāṃ copalayanāt* / yathākramaṃ vācakatvena grāhakatvena copaśleṣāt* / .. /// 5 /// syaiva sādhyasādhanabhāve 'pi na sādhyasādhanayoḥ saṃsarga ekatvaṃ tataś ca yad uktaṃ svabhāve sādhye pratijñārthaikadeśo hetuḥ syād iti sa doṣo nāstīty āha / taṃ netyādi / tad iti tasmāt* / sa cāyaṃ svabhāva iti saṃbandhaḥ / hetutvenāpadiśyamāna ucyamāna upādhibhedāpekṣo viśeṣaṇabhedāpekṣa ucyate / kevalo vety upādhyana .. /// 6 /// anityatve sādhye kṛtakatvam upādhibhedāpekṣam* tadanapekṣaṃ tu satvaṃ / apekṣitetyādinopādhibhedāpekṣitvaṃ kṛtakatvasyāha / vastubhūtāyāḥ asiddheḥ parasya hetvabhimatasya jananaśaktir eva paravyāpāraḥ / anvayavyatirekānuvidhānam eva cāpekṣā / svabhāvaniṣpattau svabhāvaniṣpattinimittam apekṣitaḥ / paravyāpāro yena bhāve .. .. /// 7 /// ḥ / svabhāvābhidhāyiny api satī paropādhir ity anyaviśeṣaṇam enaṃ svabhāvam āksipati / eteneti kṛtakatvasyopādhibhedāpekṣapratipādanena / pratyayānāṃ kārāṇāṃ bhedaḥ pratyayabhedas tena bhettuṃ śīlaṃ yasya sa tathā / tadbhāvaḥ pratyayabhedabheditvaṃ / sthānaprayatnādikāraṇabhedena hi bhidyate śabdaḥ / ādiśabdāt prayatnānantarīyakatvādayo vyākhyātāḥ / ete 'pi hetu .. /// 8 /// iti / evam ityādinopasaṃhāraḥ / kvacid iti prayoge / upādhibheda .. .. .. pekṣaṃ / ata eva sāmānyena hetuphalabhāvena padadvayaṃ anitya eva sādhye yathā satvaṃ / svabhāvabhūtaś cāsau dharmaviśeṣaś ceti vigrahaḥ / tasya parigraheṇa kvacit svabhāvo hetur ucyate iti prakṛtaṃ / yathā tatraiveti anityatve sādhye 9 /// ḥ / svabhāvabhūto 'pi dharmaviśeṣatvena pratīyate / prādurbhāvasya dharmaviśeṣatvena pratīteḥ / na tu sattāvac chuddhasya svabhāvamātrasya pratītiḥ / v1 /// .. bhāvabhūto 'pi dharmaviśeṣatvena pratīyate / prādurbhāvasya dharmaviseṣatvena pratīteḥ / na tu sattāvac chuddasya svabhāvamātrasya pratītiḥ / ayam apy upādhyapekṣa eva svabhāvo draṣṭavyaḥ / kṛtakatvādau parabhūta upādhir iha tv ātmabhū eva dharmaviśeṣa ity etāvān bhedaḥ / anayā diśeti / upādhyapekṣahetupravibhāgadisā / dharmī sāmānyena siddho viśeṣeṇa / 2 /// sādhyeti nyāyaḥ tatra yadi sattākhyaḥ svabhāvaḥ sattāsvabhāvaḥ / satvam i .i + .. .. kṛtakatvādiko 'pi svabhāvas tannivṛtyarthaṃ / sattāgrahaṇaṃ vyatiriktāpi sattā kaiścid iṣṭeti svabhāvagrahaṇaṃ / ātmabhūtā sattety arthaḥ / sattāsvabhāvaś cet* hetuḥ na sattā sādhyate / kathaṃ sādhyāpi syāt* / atha mataṃ sattāsāmānye sādhye siddhasādhyatā syād ataḥ sattāviśeṣaḥ sādhyas tasmiṃś ca sādhye /// 3 /// .. .. dṛṣṭāntaḥ / syād ato na sattā sādhyate / tadā hetāv api satve viśeṣasyānanvayāt sādhanaśūnyo dṛṣṭāntaḥ syāt* tad āhānanvayo hītyādi / bhedānāṃ viśeṣāṇāṃ vyāhato duṣṭaḥ / hetusādhayor iti saptamīdvivacanaṃ / hetau sādhye cety arthaḥ / anyatra cānātmādau / tad iti satvaṃ / kilaśabdo 'nabhimatadyotakaḥ evaṃ prasādhyamānam iti asti pradhānam ityādinā pradhānādi /// 4 /// sādhayituṃ śakyate / kasmāt tasya viśeṣasyānanvayāt* / yathāhety ācāryadiṅnāgaḥ / asti pradhānaṃ ity annena pradhāna{m ity anena pradhā} svalakṣaṇam eva sādhyata iti yat sāṃkhyenoktaṃ tat pramāṇasyānumānasya viṣayājñānāt* / sāmānyaviṣayaṃ hy anumānaṃ na svalakṣaṇa[yogena} viṣayaṃ / vyāhanyate duṣyati kiṃ tarhi hetāv api / tulyadoṣatvāt* / tad evāha na hetur ityādi / .. .. /// 5 /// .. .ity āha tata ityādi / tato 'sādhāraṇād dhetoḥ / bhāvaḥ sattā sā upādānaṃ viśeṣaṇaṃ yasya dharmiṇaḥ sa tathā / mātraśabdo 'vadhāraṇe / sattāviśeṣaṇamātra ityaḥ / evaṃbhūte sādhye sāmānyadharmiṇi sāṃkhyasya na kaścid arthaḥ siddhaḥ syāt* / traiguṇyādilakṣaṇasyāsiddheḥ tad evaṃ sva .. kṣyāsiddhyā sādhanaṃ vaiphalyam uktaṃ / parasyāpī .. /// 6 /// .. m iti sāmānyamātraṃ / anena siddhasādhyatoktā / atha vā na kaścid arthaḥ siddhaḥ syāt* / aniṣiddhaṃ ca tādṛśaṃ hyarthe caśabdaḥ yasmāt tādṛśam aniṣiddham ataḥ siddhasādhyatādoṣān na kaścid arthaḥ siddhaḥ / syād iti / na sarvathetyādinā vyācaṣṭe / sattāsādhana iti sāttāsiddhau / bhāvamātraviśeṣaṇa iti sattāmātraviśeṣaṇaḥ / anirdiṣṭaḥ viśeṣo yasy. /// 7 /// .. / kiṃ tu sa vādī tathā sāmānyena nāsti kaścid iti / kañcanāsya dharmiṇo bhedaṃ viśeṣam aparāmṛṣyānupādāya aneneti vādinā upāttabheda ity apāttaviśeṣaḥ triguṇātmako nitya ityādinā upāttabhede sādhye 'smin pradhānādike dharmiṇi / bhaved dhetur ananvayaḥ / nāsya sādhyaviśeṣeṇa dṣṛṭānte 'nvayo 'stīty ananvayaḥ / sādhyaśūnyo dṛṣṭānta iti /// 8 /// .. .. .. ka iti sukhaduḥkhamohātmakaḥ / tathābhūto 'py eko 'navayavaḥ / pareṇeṣyate anyo veti kartṛtvādiyuktaḥ yathākathaṃcid apīti yathoktair dharmaiḥ samastair vyastair vā viśeṣitaḥ tatsvabhāva iti yathoktaviśeṣaṇaviśiṣṭasvabhāvaḥ / sa ca dharmī tathe 9 /// .. .. ti sattāmātre vivādābhāvāt* / q pramāṇavārttikaṭīkā r1 /// vikalpena sattāyām uktaḥ / tathā hi ādhāraviseṣeṇa kenacid aviśeṣitam agnyādisattāmātram* sādhyam ādhāraviśiṣṭaṃ vā / ādye pakṣe siddhasādhyatā / yad āha tatrāpītyādi / yatrāpīty agnyādike sādhye / dvitīye pakṣe sādhyaśūnyo dṛṣṭāntaḥ syād āha viśiṣṭetyādi / viśiṣṭa ādhāro yatrāgnyādikaṃ sā .. /// 2 /// .. bhimatasya sapakṣe 'nanvayād asiddhiḥ na hy ādhārāntarasaṃbandho 'gnir ādhārāntare vartate / netyādy ācāryaḥ na vai sa ādhāraḥ sādhyadharmitvenābhimatas tam agnyādikaṃ viśeṣīkaroti yatra dhūmas tatrāgnisāmānyam asti cātra dhūmas tasmāyatrāpy agnysāmānyam ity evaṃ sāmānyasyaiva pratīteḥ yady ādhāreṇa na viśeṣīkriyate / kathaṃ tarhi pakṣasya dharma ity evaṃ viśe .. /// 3 /// .. .. .. stasya vyavacchedena viśeṣaṇāt* pakṣasya dharma eveti na tu pakṣasyaiva dharmety uktaṃ prāk* pakṣadharmas tadaṅśena vyāpta ity asya ślokasya vivaraṇe vakṣyate ca caturthe paricchede / tasmād ity upasaṃhāraḥ / tatreti pradeśādau / tadayogavyavaccheneti tasmin pradeśādau dharmiṇi sādhyadharmasyāyogavyavacchedena / tataś ca sāmānyasya sādhanān nā /// 4 /// .. vaḥ / pradhānādike 'pi dharmiṇi ayogavyavacchedena sattāmātraṃ sādhyam iti ced āha na tathehāpīti / kvacid iti pradhānādike dharmiṇi kasmāt pradhānādiśabdavācyasyaivārthasya traiguṇyādilakṣaṇasyābhāvāt* / nirviśeṣaṇaiva sā sattā / viśeṣaṇabhūtasyādhārasyābhāvāt* / katham ityādi paraḥ / satvajñeyatvādayo bahavo dha .. /// 5 /// dharmatveneṣṭaiḥ so 'pi pradhānādiḥ siddha eva tasmin sattāsāmānyaṃ sādhyate / atrāpi jñeyādirūpeṇa dharmī kalpyamāno na tāvat sukhādyātmakaḥ eko nityatvādibhir viśeṣaiḥ siddhaḥ śakyate kalpayitum* / tasyaivaṃ viśeṣasya sādhyatvāt* / tasmād anena kiñcij jñeyam astīti sādhyaṃ ta .. /// 6 /// nirviśeṣaṇam astīty asminn arthe siddhe 'pi sati pradhānādeḥ siddhir astu naiveti yāvat* / na hi jñeyasattāmātre vivādas tad evāha tathāpīti naivābhimataṃ / kiñcit siddhaṃ syād ity arthaḥ / anyatreti agnir atra dhūmād ityādike prayoge ta /// v1 /// .. virahiṇeti tena pradeśenāyogas tena virahaḥ pradeśenāyoga ity arthaḥ / so 'sti yasya sāmānyasya tat tathoktaṃ viśiṣṭapradeśasaṃbandhineti yāvat* / anvayo na siddha eva viśiṣṭapradeśasaṃbandhinaḥ / sāmānyasyānyatrāvṛtteḥ netyādinā pariharati / na vai kaści /// 2 /// .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. + + .. nāntarīyakāgnyavinābhāvī darśanīyaḥ kīdṛśena vākyenety āha yatretyādi / yatra kvacid dhūmas tatrāgnir iti / sa dhūmas tatheti sarvopasaṃhāravyāptidarśanena / agnimātreṇa vyāptaḥ siddho yatraiva pradeśe dharmiṇi svayaṃ svena dhūmarūpeṇa nirākṛtabhrāntikāraṇena dṛśyate tatraiva pra /// 3 /// .. numeyapratītau sādhyanirdeśena na kiñcit prayojanaṃ / tena vināpi sādhyasiddheḥ tad evāha tatretyādi / tatra sāmānyadharmiṇi liṅgasya darśanaṃ tasyākhyānamātrāt sādhyadharmiṇaṃ liṅgasya yaḥ saṃbandho 'nvayavyatirekalakṣaṇas tasya cākhyānamātrāt* / iṣṭasya sādhyasya siddheḥ yataś ca sādhyadharmiṇo na nirdeśas tadā tadanirdeśe ca kathaṃ tadviśiṣṭena dharmavi .. /// 4 /// .ād ayaṃ dhūmo 'gninā sādhyadharmeṇāvinābhāvī siddho yatra pradeśe dṛśyate tatrārthād evāgnis tena pradeśenāyogaṃ vyavacchinatti / agnimantaṃ pradeśaṃ sādhayatīti yāvat* / iti hetoḥ sa pradeśas tathety agnimatvena sādhya ucyate / pramāṇavyāpārapṛṣṭabhāvitayā / na punas tathopanyāsapūrvakaḥ viśiṣṭapradeśasaṃbandhyagni .. .. .. /// 5 /// .. .. .. .. .. .. t* / atha punaḥ pakṣopanyāsapūrvaka evānvayas tatpūrvakatve vā pākṣopanyāsapūrvakatve vānvayasya nyāyaprāpte kaḥ pratijñāṃ sādhanād apākaroti / pakṣanirdeśasyāpi tadānīṃ sādhanatvāt* / na caivaṃ tasmāt sthitam etat* / pakṣam anupadarśayaiva sādhayadharmasāmānyena liṅgasya vyāptiḥ / kathanī .. .. .. .. cāryadiṅnāgasy. /// 6 /// ty āha / tathā cetyādi / liṅgasya dhūmāder avyabhicāras tu sādhyadharmeṇa / anyatreti viśiṣṭadharmisaṃbandhatyāgenānyasminn aparāmṛṣṭādhāraviśeṣe dharmimātre / anye tu sādhyadharmiṇo 'nyatra dṛṣṭāntadharmiṇīti vyācakṣate / ta /// r pramāṇavārttikaṭīkā r1 /// .. na darśitaṃ liṅgaṃ tatra vivādāśraye dharmiṇi / prasiddhaṃ niścitaṃ tadyuktaṃ tena vyāpakena dharmeṇa yuktaṃ sādhyadharmiṇaṃ gamayiṣyatīti / tasmād ityādinopasaṃhāraḥ / yat tūktaṃ yathā sattāyāṃ sādhyāyāṃ ananvayo doṣaḥ / tathā hetāv apīti tatrottaraṃ aparāmṛṣṭetyādi / aparāmṛ .. /// 2 /// sattāmātrasya hetor anvayo dṛṣṭyāntadharmiṇi vṛttir na vihanyate / kiṃbhūtasya sādhyasya vastumātre sādhane kriyamāṇe ity āha tanmātravyāpinaḥ sattāmātravyāpinaḥ sādhanetyādinā vyācaṣṭe / vastumātravyāpini sādhyadharme svabhāvaviśeṣāparigraheṇa sādhane punaḥ satve kriyamāṇe nānvayavyāghātaḥ na sādhanaśūnyo dṛṣṭā /// 3 /// .. tvamātrasya hetutvenāśrayaṇe 'pīty arthaḥ / na punaḥ sādhyatve sattāyā viśeṣānāśrayaḥ kasmāt sattāmātre sādhye sādhanavaiphalyāt* / sattāyāṃ sādhyamukhena doṣam uktvā sādhanamukhenāha / api cetyādi / sattāyāṃ sādhyāyāṃ hetur bhāvadharmo vā upādīyeta / bhāvābhāvadharmo vā ekāntenaiva dhar. .. .. tatrāsiddhe pradhānā .. /// 4 /// .. sya sa satve sādhye vyabhicārī anaikāntikaḥ / yo 'py abhāvasya dharmaḥ sa satve sādhye viruddho satvasyaiva sādhanāt* / yasyāś ca sattāyāṃ sādhyāyām asiddhādidoṣād dhetur eva nāsti sā sattā sādhyate kathaṃ taddhetur iti sattāsādhanahetuḥ traya avayavā yasyā doṣajāter doṣaprakṛteḥ sā trayi tāṃ yathāsaṃbhavaṃ nāti /// 5 /// .. dinaitad eva vibhajate / bhāvadharmo hi hetur upādīyamānas tatkāryātmako vā syāt tatsvabhāvabhūto vā na tāvad ādyaḥ pakṣaḥ kāryakāraṇabhāvasyaivāsiddheḥ / kāraṇaviśeṣeṇa hi kāryakāraṇabhāvaḥ pratyakṣānupalaṃbhasādhanaḥ sa ca pradhāne nāsti kāryavyatirekalakṣaṇo 'pi kāryakāraṇabhāvaḥ kāraṇam. /// 6 /// .. svabhāvatayā bhāvadharmo hetur ucyate / sa katham asidhasattāke pradhānādau syāt* / yasmād yo hi vādī bhāvadharmaṃ hetuṃ tatra pradhānādāv icchati sa kathaṃ pradhānādikaṃ bhāvaṃ necchet* / bhāvasvabhāvasyaiva taddharmatvāt* / kathaṃ tarhi svabhāvasyāyaṃ dharma iti vyatirekeṇa kathyata iti ced āha / svabhāva eva hītyādi / kayā /// 7 /// .. kṣiptabhedāntaratvena dharmiṇaṃ vyavasthāpya punas tam eva pratikṣiptabhedāntaratayā dharmatvena vyvasthāpya tathākṛtasaṃketena śabdena vyatirekīva bhinnarūpa iva dharmiṇaḥ / sakāśāt* jñātṛvāñcheturodhena nirdiśyate / etac ca prāg eva niññītam ity āha / na hītyādi / uktam etad bhedāntarapratikṣepāpratikṣepau tayor dvayor ityādinā /// 8 /// 'py abhāvadharmaḥ sy. + + .. .. bhayadharmo hetuḥ syād ity āha / anāśritetyādi / etad āha / yadi vidhinā bhāvātmakaṃ dharmam aṅgīkṛtyābhāvasyocyeta / ekapratiṣedhena vā tadviparītavastubhāgātmakaṃ v1 /// d virodhas tac ca nāsti yato vyati + + + .. .yārthapratiṣedhamātrasya dharmatvena kalpitasyābhāve 'py avirodhāt* / tatra vyatirekagrahaṇena vidhimukhopāttaṃ dharmam apanayati mātragrahaṇena pratiṣedhopāyalabhyaṃ vastubhāgātmakaṃ / vyatirekamātram eva kasmād bhavatīty āha / aparyudāseneti pratiṣedhopasarjano hi vidhiḥ paryudā /// 2 /// nāśritavastuna iti yatrānyāvyavacchedena + stv āśrīyate sa paryudāsasya viṣayo na ceha vastu kiñcid āśritaṃ tad eva vyavacchedamātram āha netyādi / na bhavati mūrta ity amūrtatvaṃ mūrtapratiṣedhalakṣaṇam abhāve 'pi syān nirupākhyasyetyādi / ayaṃ bhāvaḥ pratiṣedho hi nivṛttiḥ / sā ca kriyā na ca kriyāśrayam antareṇa kriyā yujyate / tasmād abhāvo na prati /// 3 /// .. ty abhiprāyaḥ / nanu santy abhāve 'pi śabdā ity atrāntare nirupākhyasyāpi pratiṣedhaviṣayatvaṃ pratipāditam eva satyaṃ kiṃtu nirviṣayasya naño 'prayogād ity anena pūrvapakṣeṇoktam idaṃ tu kriyākārakasaṃbandhadvāreṇeti viśeṣaḥ / yadi na pratiṣedhaviṣayatā nirupākhyasya tat kim idānīṃ nirupākhyaṃ vidhiviṣayo 'stu ta .. /// 4 /// ṣayaḥ pratiṣedhaviṣaya eva / kasmād vidhītyādi / vidher yā nivṛttiḥ sa eva pratiṣedho vidhipratiṣedhābhyām aparasyābhāvāt* na ca nivṛttir nāma kācid vastubhūtā kriyāsti yenābhāveṣu na syāt* / tad etad anantaroktaṃ vyavacchedamātraṃ dvayor api bhāvābhāvayoḥ saṃbhavat satve sādhye gamakatvaṃ katham ātmasāt kuryāt* yasmād vi .. /// 5 /// tra śaṃkā tasyā vyavacchedena satve ca sādhye vipakṣo 'satvaṃ na cobhayadharmasya hetor vipakṣād asato vyāvṛttir asti sa ca vādī svavācā svavacanena sattāsādhanasya hetor ubhayadharmatāṃ bruvāṇaḥ / sato 'nyatrāpi asaty apy ubhayadharmasya hetor vṛttiṃ bhāṣate / evaṃ hy asyobhayadharmatvaṃ syād yadi sati cāsati + varteta / sattāyā .. /// 6 /// .. .. .. ..ṃ .. .. tuṃ sattāyāṃ vadato 'sya vādino viruddho hetuḥ syāt* / satvaviparītasyāsatvasya sādhanāt* kaḥ punar abhāvasyaiva dharmo bhavatīty āha / bhāvamātretyādi / yo hi vastumātravyāpī arthakriyākāritvakṛtakatvādilakṣaṇo 'rthaḥ / tasya vyavacchedo niyamenābhāvasyaiva dharmaḥ / sarvabhāvaniṣedhasyābhāva eva bhā .. /// 7 /// .. .. .. / abhāva evetyādinā vipakṣa eva satvam+ / tad iti tasmāt* ayaṃ yathāvibhaktas triprakāro 'pi hetuḥ sattāsādhane sattāsiddhau yathāvibhaktād dhetutrayān na dānyā gatir asti / sādhanatve liṅgatve / asyāḥ sattāyāḥ sāmānyenānupāttaviśeṣatvena siddhasattāke pakṣe dharmiṇi .. /// s pramāṇavārttikaṭīkā r1 /// .. .. .. .. tenāsiddhatādoṣaḥ parihṛtaḥ / viruddhatvaṃ anikāntikatvaṃ ca pariharan āha / tena cetyādi / tena sādhyādharmeṇa liṅgasya vyāptiḥ / kathañcid ity anvayamukhena vyatirekamukhena vā yadi niścīyate na virodhavyabhicārau / na viruddham anaikāntikatvaṃ vā / nāyaṃ prasaṃgaḥ sattā /// 2 /// .. .. .. .. .. .. .. .. .. .. .. samāśraye vā pakṣadharmatve vā aniścite sati / tatsvabhāvatayā niścitavyāptidharmisamāśrayasvabhāvatayā yo gamako 'bhimato na sa kaścid gamakaḥ / ata eva hetoḥ / svadharmeṇa svena sādhyadharmeṇa vyāpto hetuḥ / pakṣadharmiṇi siddhasvabhāvo vācyaḥ / niścitatrairūpy. vācya ity arthaḥ /// 3 /// .. .. .. .. .. .. .. .. ..* upalaṃbhayan* pradīpaḥ sa evaṃbhūtaḥ kadācid ghaṭādyudarāntarvartī tadrūpāpratipattau / satyāṃ svām arthakriyāṃ stambhādiprakāśanalakṣaṇaṃ na hi karoti yādṛśo gamakaḥ svabhāvas tathoktaṃ gamyas tarhi kīdṛśa ity āha / vyāpakas tasyetyādi / yo 'sau gamako vyāpyaḥ svabhāvas tasya vyāpako niścito vy. /// 4 /// dharmo gamyaḥ / kīdṛśas tasya gamakatvenābhimatasya vyāpakatvena niścitaḥ kathaṃ punar vyāpakatvena niścito bhavatīty āha / taddharmaniścayād eveti / tasya dharmasya gamakadharmatayā svabhāvatayā niścayaḥ / taddharmaniścayaḥ sādhyasya sādhanasvabhāvatayā niścayād evety arthaḥ / iyatānuvartyānuvarttakabhāva uktaḥ / nirvar.. /// 5 /// ḥ svayannivṛttau satyāṃ tasya vyāpyasya nivarttakaḥ tasyetyādinā vyācaṣṭe / ayaṃ vyāpako dharmaḥ svayaṃ nivarttamānaḥ tasya vyāpyasya nivarttaka iti saṃbandhaḥ / kiṃ kāraṇaṃ yasmād evaṃ hy asyāyaṃ sādhyo dharmo vyāpakaḥ siddho bhavati / yady asya vyāpakasyābhāve tyāpyo na bhavet* / tad iti vākyopanyāse / anenety anantaroktenānuvartyānuva .. /// 6 /// pīti sādharmyavato vaidharmyavataś ca sādhanaprayogasya yathākramaṃ gamakalakṣaṇaṃ sādhyasādhakatvalakṣaṇam uktaṃ veditavyam* / tad eva prayogadvaividhyam āha / dvividho hītyādi / yathāhur eka iti naiyāyikāḥ sādharmyavān eva hi prayogo 'nvayī vaidharmyavāṃś ca vyatirekī / nanu cānyathānvayavyatirekiṇo vyavasthāpito yasya vipakṣābhāvāṃ nāsti vyatirekaḥ kevalaṃ sapakṣa eva satvaṃ so 'nyayī yasya tu vipakṣād ekāntena vyav. ..ḥ sapakṣābhāvā .. .. .. .. /// .. nvayasyāyogāt* anvayam antareṇa vyatire /// 7 /// .. gabhedād anvayī vyatirekī ceti kathyate / iti / vastubalāt tair apy aṅgīkartavyaṃ / etad eva sādhayann āha nānayor ityādi / anayor ity anvayavyatirekiṇor hetvo vastutaḥ svarūpato na kaścid bhedo dvayor apy anvayavyatirekavatvāt* anyatra prayogabhedād iti / tāv evānvayavyatirekau kadācid anvayavatā prayogena pratipā /// 8 /// vati prayoge sādharmyam eva pratīyate vaidharmyavati ca vaidharmyam eva tato .. .. .. .. .. dāpy astīti cet tan na yasmāt sādharmyeṇāpi hi prayoge 'rthāt sāmarthyāt sādhyavipakṣād dhetor vyāvṛttir vaidharmyaṃ tasya gatis tad eva sāmarthyam āhāsatītyādi / tasminn iti vaidharmye evaṃ hi sādhyena hetur vyāptaḥ syād yadi sādhyavipakṣā 9 /// .. .. yogo vaidharmyaśabdenoktas tasminn anvayagatiḥ katham ity āhāsatītyādi / v1 /// .y. .. .. tur vyāptaḥ syād evaṃ tannivṛtyā nivarteta / etac ca vyatirekihetucintāyāṃ vistareṇa vakṣyāmaḥ / anityatve yathā kāryam iti anitya eva kṛtakatvam ity arthaḥ / etac cānvayina udāharaṇaṃ / akāryaṃ vināśinīti / kṛtakatvābhāvo kāryaṃ vināśyabhāvaś cāvināśī tenāyam artho bhavati avināśi vināśābhāve sati akāryaṃ kṛta .. /// 2 /// tyādi / anayor ity anvayivyatirekiṇoḥ / yatkiṃcid iti sarvopa + + + + vyāptikathanaṃ tataś cārthān nityād vyāvṛtiḥ kṛtakatvasyeti vyatirekagatiḥ / evaṃ hi sarvaṃ kṛtakam anityaṃ syād yadi na kiṃcin nityaṃ bhavet* yasya nityam eva nāsti tasya kathaṃ tato vyatireka iti cet* tadā saṃdeha eva nāsti tadabhāvāt tatrāvṛtteḥ .. .. /// 3 /// .. .. śaṃkyāha kṛtakatvasyetyādi śabdasya ca / kṛtakatve kathita iti anityatvena vyāptaṃ kṛtakatvaṃ yadā śabde kathitaṃ tatra niyamena svaṃ vyāpakaṃ sannidhāpayatīti sāmarthyād evānityaḥ śabda iti bhavati / tasmān nāvaśyam ityādi / avaśyaṃ na nirdeśa iti saṃbandhaḥ / iheti sādharmyaprayoge / avidharmyavantaṃ prayogam āha / vyatireky apī /// 4 /// .. ..ṃ .. .i .. .inīty asya vivaraṇaṃ / kṛtakaś ca śabda iti pakṣadharmakathanaṃ / ihāpi na pratijñāvacanaṃ / yasmāt siddhatatsvabhāvatayā siddhānityasvabhāvatayā karaṇabhūtayā tadabhāva iti anityatvābhāve sati na bhavataḥ kṛtakatvasya śabde ca bhāvakhyātau satvaprakāśane kṛtakaś ca śabda ity evaṃ kṛte tadātmanaḥ sata /// 5 /// .. .. .. .. tyaḥ śabda iti siddheḥ pūrvavad iti sādharmyaprayogāt* / nanv anityatvābhāve kṛtakatvaṃ na bhavatīti prayoge vaidharmyamātram uktam anvayo nokta ity āhānvayas tv ityādi / anvayam antareṇa vaidharmyasyānupapattir arthāpattiḥ tām eva na hītyādināha / atadātmaniyatasyeti anityasvabhā /// 6 /// .. .. .. .. niyatasyaiva tannivṛttau nivṛttir iti yāvat* / yata evaṃ tasmān niyamaṃ tādātmyalakṣaṇaṃ pratibandhaṃ / pramāṇena prasādhya sādhyanivṛttyā hetor nivṛttir vaktavyā / nanu sādhyanivṛttyā nivṛttiḥ kathyate niyamasyaiva prasādhanāya pramāṇāntareṇa cen niyamaḥ prasādhitaḥ kiṃ niṣphalena nivṛttivaca .. /// 7 /// .. prasādhya paścān nivṛttir abhidhīyeta / atraiko bruvato yat tāvad ucyate niyamapradarśanāya nivṛttivacanam iti tan na yato nivṛttivacanaṃ vipakṣapracārāśaṃkānivṛttyarthaṃ na tu tena saṃbandhaḥ kathyate / sādhyābhāve hetvabhāvasya śabdāt pratīteḥ / anyad eva tādātmyam anyad vipakṣāsatvaṃ asti kaścid avidva /// 8 /// .. .. .i .. .. .. .. .. ..ḥ pramāṇena siddhaḥ tasmāt tannivṛttyā nivartata iti sā cet sidhyatīti niyamam ity uttarakālabhāvinīti vṛttiḥ tadātmaniyamaṃ .. .. .. .. .. .. tvam ity arthaḥ / t pramāṇavārttikaṭīkā r1 /// nye .. nyathā vyācakṣate sādhya eva sādhanasya bhāve niyamaḥ / prasādhya śabdaś cārthād ākṣepavacanas tenāyam arthas tasmān niyamaṃ prasādhya / niyamam arthād ākṣipya nivṛttir vaktavyeti tathābhūtena vacanena nivṛttir vaktavyā yā sāmarthyān niyamam ākṣipatīti atat evāha sā ce .. /// 2 /// .. tena vacanena prakāśyate / tadātmaniyamaṃ sādhyātmaniyamam arthād uktisāmarthyād ākṣipati iti hetoḥ siddho 'nvayaḥ / katham ityādi / paro hi kṛtakaṃ vināśaniyatam icchaty eva kālāntarasthāpinaṃ tu tenāyaṃ praśnārthaḥ / kṛtaka utpādānantaravināśitvenāvaśyam anitya iti / katham avagantavyaṃ kālāntaraṃ /// 3 /// ..ḥ kṛtaka utpādānantaravināśīty ucyate ca sidhyatu nāma kṛtakatvād anityatvaṃ kṣaṇikatvaṃ na sidhyatīti uttaram āha yasmād ityādi / svabhāvād iti svasya kṛtakarūpasya bhāvād utpādād evānubandhitā kṛtakasvabhāvaniṣpattāv evānityatāsvabhāvaniṣpatter ity arthaḥ / tadbhāva ity anityatvabhā .. /// 4 /// .. .. tor vinaśvarāṇām anityasvabhāvānāṃ bhāvād utpādāt* etac ca svabhāvād anubandhitety asya vivaraṇaṃ yata evaṃ tasmād ityādi / prakṛtyaivety svabhāvenaiva yadi tu sahetuko vināśaḥ tato 'vaśyaṃ bhāvī na syāt* tad eva darśayann āha sāpekṣāṇām ityādi / tasmān nirapekṣo bhāvo vināśe caśabdo 'vadhāraṇ. /// 5 /// .. tyatā syā .. ṣāṃ vināśakāraṇam asannihitam* bāhulyād vināśakāraṇānāṃ na kvacid asannidhānam iti ced āha yenetyādi / yeneti yasmāt* / taddhetor iti vināśahetoḥ / teṣām api vināśakāraṇānāṃ nāvaśyaṃ sannidhānam iti saṃbandhaḥ / kasmāt svapratyayādhīnasannidhitvāt* svakāraṇāya tu sannidhānatvāt* na ca vinā .. /// 6 /// .. vināśahetor asannidhānāt kaścin na vinaśyed api / sa .. .. hetusannidhānena niyato vināśo yato na hy avaśyaṃ hetavaḥ phalavantaḥ vināśākhyakāryavantaḥ / kasmād vaikalyetyādi sahakārisannidhānavaikalyaṃ / viruddhopanipātaḥ pratibandhaḥ / eteneti sāpekṣasya nāvaśyaṃbhāvitve in margin (line 8) /// nāśahetūnāṃ nāśasya liṅgatvena ye he .. .. + + + + + + nte teṣāṃ / kasmāt kāryāvyavasthiteḥ nāśahetor nāśasvabhāvakāryotpattiniyamābhāvāt* / keṣāṃ punar vādinām ayaṃ prasaṃga ity āha heyuma .. tyādi / hetumantaṃ 7 /// .. / tad ityādinopasaṃhāraḥ / tad iti tasmāt* / + + + + + .i .. śasyāyaṃ bhāvaḥ / kṛtako 'napekṣas tadbhāvaṃ prati / vināśabhāvaṃ prati / v1 /// .ināśabhāvaniyataḥ / anena sādhanaphalaṃ / asaṃbhava + + + + + .. .. antyāyāḥ sāmagryāḥ sā tathoktā / kā punar saṃbhavatpratibandhety āha sakaleti / sahakāripratyayena santānapariṇāmena ca paripūraṇety arthaḥ / anena dṛṣṭānta uktaḥ / prayogas tu / ye yadbhāvaṃ praty anapekṣās te tadbhāvaniyatās tadyathāsaṃbhavatpratibandhākāraṇa .. /// 2 /// vo vināśa iti svabhāvahetuḥ / nanv ityādinānekāntam āśaṃkate / kvacit kārye 'napekṣāṇām api keṣāṃcit kāraṇānāṃ nāvaśyaṃ tadbhāva iti yatrānapekṣās tadbhāvaniyamo nāstīty arthaḥ / kva punar etad ity āha bhūmītyādi / sā hi kāryajanane 'napekṣā tathābhūtāyāṃ satyām api kadācit pratibandhakāle 'ṅkurānutpatteḥ / etac ca santāna /// 3 /// .. nekāntas ta .. yathoktāyāṃ sāmagryā santānapariṇāmo 'pekṣatvāt kāryotpādanasya tato 'napekṣatvād ity asya hetos tatrāvṛttiḥ kṛtakasyāpy asti vināśaṃ prati kālāntarapratīkṣā tato hetur asiddha ity āha naivam ityādi kṛtakasya bhāvasya nāśe kācit kālāntarāpekṣā / yadi hi syāt svabhāvasyāviśeṣāt prāgvat paścād pi na .i /// 4 /// ṇāmāpekṣatvam ato vyabhicāra eva hetor ity āha tatrāpītyādi / na bhūmibījādaya ekasvabhāvāḥ paścād iva prāg api kāryotpādaprasaṃgāt* kiṃtūttarottarapariṇāmena bhinnāḥ / tatreti tasyāṃ santānapariṇāmena bhinnāyāṃ sāmagryām* / ante bhāvā antyā paścād utpannā sāmagrī yā kāryotpādane kṣa /// 5 /// .. anantaroktā sāmagrī pariṇāmeṣu madhye / pūrvas tarhi pariṇāmaḥ kimarthaḥ kathaṃ vā kāraṇam ity ucyata ity āha anyas tv ityādi / tasmāj janakābhimatād antyāt pariṇāmād anyaḥ tato 'nyaḥ paro 'py astīty āha / pūrva iti tadartha iti samarthakṣaṇārthaḥ / ataś ca kāraṇakāraṇatvād upacāreṇa kāraṇavyapadeśa i .. /// 6 /// dṛṣṭānta ity āha na cetyādi / tām ity antyāṃ sāmagrīm* / tatreti kārye janye ekatra bhāva iti kāraṇabhūte 'ntye kṣaṇe vikārasyotpattau vā tasyāntyasya kṣaṇasya ekatvahāneḥ pūrvasya pracyuter vikārākhyasya ca dvitīyasyotpatteḥ / tataś ca nāsāv antyaḥ syāt* atha mā bhūd eṣa doṣa iti ta .. /// 7 /// .. .. .. .. .āraṇ. .. .. kṣaṇasaṃgṛhītasya tadutpādanaṃ kāryotpādanaṃ prati vaiguṇyam akurvāṇasya u pramāṇavārttikaṭīkā r1 /// .. .kārye śālyaṅkure janye / kasmāt tadutpattipratyayānāṃ bhūmyudakādīnāṃ kadācit tatrāpi yavabījādau sannidhānāt* / te nirapekṣā api na śālyaṅkuraṃ janayanti / tatas tadavastho 'nekānta iti / katham iti siddhāntavādī / sāpekṣā evety arthaḥ eṣām iti /// 2 /// .. t. saṃbandhaḥ / tatsvabhāvāpekṣā iti śālyaṅkurotpādanasvabhāvāpekṣāḥ / tathā ca na hetos tatra vṛttir iti nānekāntaḥ / evaṃ tarhīti paraḥ / upādhyapekṣaṃ śuddhaṃ ca hetudvayam apy adhikṛtyāha kṛtakānāṃ keṣāṃcit satāṃ veti tatrāpi keṣāṃcid iti saṃbandhaḥ / sa eva svabhāvo nāsti yo naśvaraḥ / pratikṣa /// 3 /// .. śvarasvabhāvāpekṣatvāt* na vinaśvarāḥ / anenānapekṣatvād ity etasya hetor asiddhatām āha / śālibījetyādinā pariharati ādiśabdād yavabījādīnāṃ sa svabhāva iti abhimatetarakāryajananājananasvabhāvaḥ / svahetor iti kṛtvā yo yavabījādir na taddhetuḥ sa śālibījahetur yasya hetur na bhavatīty . /// 4 /// katven. v. .. vād dhetupravibhāga eva nāstīti yo manyate taṃ praty āha niyataśaktiś cetyādi / niyatā pravibhaktā śaktir ātmātiśayalakṣaṇā yasya sa niyataśaktiḥ / sa hetur iti śāliyavabījajananaḥ / na hi bhūtabhautikatvaṃ nāma kiṃcid ekaṃ rūpam iṣyate pratyakṣapratītaś ca hetupravibhāga ity āha .. .. /// 5 /// nenā .i .i .. ta ity āha na cetyādi arthānāṃ padārthānāṃ svabhāvaniyama iti pravibhaktasvabhāvatvam* / ākasmika ity ahetukaḥ kasmān na yukta ity āha / anapekṣasyetyādi / hetunirapekṣasya kvacid eva deśe na sarvatra kvacit kāle na sarvadā kvacid dravye yavabhījādau na sarvatreti / yo 'yaṃ .. /// 6 /// .ād deśā .. ..m apekṣya bhavan* hetumān iti gamyate / etāvanmātranibandhanatvād dhetumatvavyavahārasyeti svabhāvahetuḥ / yathā śalibījādīnāṃ hetubhedāt svabhāvaniyamaḥ tathātrātrāpi kṛtakeṣu satsu vā niyamahetur vaktavyo yato niyāmakād dhetor ime kṛtakāḥ santo vā kecin naśvarātmano jātā nānye /// 7 /// .. yeṣāṃ te sarvajanmānaḥ / kāraṇamātrād utpanna .. .. viśeṣeṇa nāśasiddher ity arthaḥ / etac ca parapratītam eva kālāntaravināśaṃ gṛhītvoktam iti pratyetavyam* / na tu pratikṣaṇavināśaṃ tasyaiva sādhayituṃ prastutatvāt* kālāntareṇāpi tu vināśe siddhe / tasya naśvarātmā sidhyati anyathā prāgvat paścād api /// 8 /// bhāvāt* tasmād anaśvarātmānaṃ hetuṃ janayatītīcchatā sarvakālasthāpinaṃ janayatīty aṅgīkartavyam* / tathābhūtaṃ ca kṛtakaṃ vastu nāsti sarvasya kālāntareṇa v1 /// vad buddhīndriyadehāḥ pravāhacchedi .. upalabhyante .. .. ś. .. vṛkṣādayaḥ parvatādayo 'pi tadāśritavṛkṣādivināśād vinaśyanty evānyathāśritavināśābhāvāt* / tajjātīyatayānye 'pi antaśo vijñānakāryasyāpi kadācid anutpādād vajrāder api vināśaḥ siddhaḥ / na hetukṛto naśvarānaśvarvibhāgaḥ .. .. .. .. /// 2 /// .. janmisvabhāvaḥ sa eva nāstīti naśvaraḥ / etad uktaṃ bhavati ja .. eva kasyacit tādṛśaṃ yena kaścin naśvaro bhavati aparo neti na vai janma nāśisvabhāvasya hetuḥ / na hi janma nāma kiṃcid vyatiriktam asti yena nāśisvabhāvaṃ kaṃcit kuryāt* svabhāva eva hi padārthānāṃ janma tasyaiva hetupravibhāgo nirūpyate .. .. /// 3 /// .. .. .. + .āśasiddhiḥ nāpi janma nāśisvabhāvasya hetus tasmān nātra kṛtakeṣu satsu vā hetor vinaśvarāvinaśvarajanakatvena svabhāvavibhāgaḥ tadabhāvād dhetupravibhāgābhāvāt phalasya kṛtakasya sato vā naśvarānaśvaratvena vibhāgo nāstīti asamānaṃ yavabījādinā / kṛtakatvāpekṣa .. .. /// 4 /// .. .. .. .. .. .. .. .. tasyābhyupagatatvāt* naitad asty akṛtakasya satvāyogāt* sarvaṃ hi satvaṃ deśakālavastupratiniyataṃ ahetutve tanniyamāyogāt* paramāṇūnām aṇumanasaś ca mūrtimatvād deśaniyamaḥ pareṇāṅgīkṛtaḥ tatkṛtopakārābhāve 'smin deśe paramāṇur nānyasmin* tathā .. /// 5 /// .. .. .. .. .. .. tasmād ityādinā ye yadbhāvaṃ praty anapekṣā ityādeḥ prayogasyārtham upasaṃharati seyaṃ vināśasya nirapekṣatā kvacid vastuni kadācit kāle vināśasya yo bhāvas tena virodhinī kiṃ karoti / tadabhāvaṃ tasya kecit kadācic ca vināśabhāvasyābhāvaṃ svabhāvena sattayā sādhayati /// 6 /// .. ṇa .. .. .. + + + + + + + t. yasmin kāle bhavati yatra vā dravye taṃ kālaṃ dravyaṃ cāpekṣata iti nirapekṣa eva na syād ity uktaṃ prāk* / sa tarhīti paraḥ / nety acāryaḥ / sattāyā yo hetubhāvas tasmād eva tathotpatteḥ naśvarasvabhāvotpatteḥ / etad eva spaṣṭayann āha sato hītyādi / .. /// 7 /// ścit kāraṇād bhāva utpāda iti cet* ayam abhiprāyo na sarvasya sataḥ kāraṇāyattatā / kecid dhi santaḥ kūṭasthanityā eva dikkālaparamāṇvādayaḥ tataś ca satvād ity asya hetos tair evānekānta iti / ākasmikīty ahetukā .. /// v pramāṇavārttikaṭīkā r1 /// .. .. .. .. .. .. kasmād vyavasāyaphalatvān niścayaphalatvāt praṃāṇānāṃ pratyakṣam api hi pramāṇaṃ sarvākāragrahaṇe 'pi yeṣv evākāreṣu niścayam ā .. .. .. .. .. .. .. .. .. .. .. .. .. + + + n. cey. .. .. .. .. .. .. .. .. .. /// 2 /// paricchedo yasya cetasa iti vigrahaḥ / saṃśaye saty avaśyaṃ na pravartitavyam ity evaṃ niścitaṃ ceto na karotīty arthaḥ / saṃśayād api kvacil lokasya kṛṣīvalādeḥ pravṛtteḥ kathaṃ tarhy apravṛttiphalatvenāsyāḥ prāmāṇyam uktam ity ata āha / tathātve tad i + + + .. .. .. /// 3 /// .. .y. .. .. .r. .. seyam adṛśyaviṣayānupalabdhir apravṛttiphalāproktā / liṅgātiśayabhāvinīti liṅgam anupalabdhis tasyātiśayo viśeṣa upalabdhilakṣaṇaprāptasyeti / tasya bhāvaḥ satvam* / tad yasyām asti sā tathoktā / liṅgaviśeṣaṇavatīty arthaḥ / upalabdhilakṣaṇa + + + + + + + yāvat* / /// 4 /// prāptasyety asmād viśeṣaṇād utpadyate / atretyādinā vyācaṣṭe / atety asadvyavahāre / yathodāhṛtā prāg iti / asajjñānaphalā kācid dhetubhedavyapekṣayetyādinā / yat punar uktam apramāṇam anupalabdhir iti / nāviśeṣeṇa boddhavyaṃ kiṃtu svabhāvetyādi / deśādiviprakarṣa .. bhāvaḥ jñāpakaṃ liṅgaṃ tayo /// 5 /// sādhye nasti prāmāṇyam iti svabhāvājñānaṃ pratyakṣanivṛttiḥ / jñāpakājñānam anumānanivṛttiḥ / adṛśyaviṣayāyāḥ pratyakṣānumānanivṛtter ayaṃ nyāya udāhṛta iti samudāyārthaḥ / yasyetyādinā vyācaṣṭe / yasya kasyacid arthasya viprakṛṣṭasya svabhāvaḥ pratyakṣeṇa nopalabhyate deśādiviprakarṣāt* kāraṇāt* sa svabhāvaḥ / tad anu /// 6 /// .. tyakṣanivṛttimātreṇāsan nāma yathoktaṃ prāg iti na ca tathā viprakṣṛṭeṣu svasāmarthyopādānāj jñānotpādanaśaktir astītyādinā svabhāvājñānasyety etad vyākhyāya / jñāpakājñānasyety etad vyākhyātukāma āha yo 'pītyādi / jñāpakasyety asya vivaraṇaṃ liṅgasyeti / atīndriyaḥ pratikṣipyate 'rthaḥ / sarvathaiva yathā nāsti viraktaṃ /// 7 /// .. vā pratikṣipyate / atra viśeṣaḥ pratikṣipyate na dharmisattāmātraṃ yathā nāsti dānetyādi / dānaṃ ca hiṃsāviratiś ceti dvandvaḥ / tadviṣayāś cetanās tathoktā dānacetanānāṃ hiṃsāviraticetanāṃ cety arthaḥ / abhyudayahetutā viśiṣṭānāgataphalahetutā / atra cetanānāṃ na svarūpaṃ pratikṣipyate tā .. .. .. /// 8 /// .. cetanānāṃ pratyakṣatvād abhyudayahetutā / tadātmabhūtā pratyakṣaiva tat kuta iyaṃ bhrāntir ity āha / pratyakṣe 'py artha ityādi / pratyakṣe 'py arthe viparyasta ity anena saṃbandhaḥ / apavadetāpi pratikṣiped api / v1 /// .t. ity āhātatphaletyādi / atatphalā anabhyudayaphalā ye dṛṣṭās cetanāviśeṣāḥ / avyākṛtāḥ / taiḥ sādharmyāt* sādharmyam eva katham iti ced āha / phalasyānantaryābhāvād iti yā anyā atatphalāś cetanāḥ yāś ca tatphalāḥ / ubhayatra tatphalasyānantaryaṃ na dṛśyate / na tāvateti phalasyānantaryada /// 2 /// .. t kālāntareṇottarottarāvasthāpariṇāmalakṣaṇena vyavahitānāṃ phalānāṃ darśanāt* mūṣikā cālarkaś ceti dvandvaḥ / alarka unmattaḥ śvā / mūṣikālarkayor daṃśakṛtaṃ yadviṣaṃ tasmāt pūrvam adṛṣṭvā vikārāt kālāntareṇa mūrcchādilakṣaṇasya vikārasya darśanāt* mūṣikāviṣādau paścād vikāradarśanād yuktaṃ tatphalasāmarthyānumān. /// 3 /// satvam eva nyāyyam ity āha / tad ityādi / tatra danādicetanābhya āyatyāṃ phalabhāve virodhābhāvād bādhakapramāṇābhāvāt* atra phaladānasāmarthyābhāve sādhye 'nupalabdhimātram apramāṇaṃ yadi bādhakaṃ pramāṇaṃ nāstīty apratikṣepo bhāve 'stitve kiṃ pramāṇaṃ naivāsti pramāṇaṃ ataḥ sattāniścayo 'pi na yukta iti satyam ata eva bādhakasā /// 4 /// .. .. .. iti viraktacittasarvajñatve bhaved vā pramāṇam ity apratikṣepaḥ / tac ca saṃbhavat pramāṇaṃ dvitīye paricchede 'bhidhāyiṣyate / syād etad yadi hiṃsāviraticetanānām abhyudayahetutālakṣaṇaḥ svabhāvo 'sti tadā tāsu gṛhyamāṇāsu so 'pi gṛhyeta na ca gṛhyate / na ca yasmin gṛhyamāṇe ya .. gṛhyate / sa tasya svabhāv. /// 5 /// dṛśyate tato 'rthakriyāyā akaraṇād asatvam ity etad bādhakaṃ bhaviṣyatīty āha tad atretyādi / tad iti vākyopanyāse / atreti nirdhāraṇe eṣu prakrānteṣu viprakṛṣṭeṣu artheṣu madhye keṣāṃcid arthānāṃ svabhāvānāṃ veti .. .. .i .. .. .. ..ḥ / tathāpi .. /// 6 /// .. tavābhāvāt tadviṣayasyānubhavasya yathāgṛhītasvarūpaniścayotpādanasāmarthyābhāvāt* keṣāṃcid arthānāṃ svabhāvādiviprakṛṣṭānāṃ kāryaṃ jñāpakaṃ tasyābhāvād bhavej jñāpakāsiddhiḥ / kāryasyaiva kasmād abhāva ity āha / kāraṇānām ityādi / na hi kāra .. + + + + mātma .. /// 7 /// arvāgdarśanāviṣayabhūtāyāḥ kāraṇāt* / neyateti yathoktajñāpakābhāvamātreṇa / tadabhāva ity atīndriyānāṃ devatāviśeṣādīnāṃ svabhāvaviśeṣāṇāṃ .. .. .. .. .. .. .. .. .. bhāvaḥ / pratyakṣānumānani .. .i .. .. .. /// 8 /// .. .. .. .i kvacid darśanamāndyā dṛṣṭaḥ svabhāvo na niścīyate /// w pramāṇavārttikaṭīkā r1 /// .. yathā viṣādidravyaṃ abhyāsād evaṃ dānādicetanāsv api āvirbhūtaprakāśānāṃ yogināṃ yoginām abhivvyaktiḥ saṃbhāvyatāṃ yogisiddhau ca saṃbhavat pramāṇaṃ vakṣyāmaḥ / tathā keṣāṃcid anārabdhakāryāṇāṃ bījādīnāṃ kālāntareṇa kāryābhinirvṛttir dṛśyate / evaṃ atīndriyeṣv api saṃbhāvyatāṃ / tathā hi piśācādayaḥ keṣu .. /// 2 /// .. nāsattāsādhanaṃ nāpi kāryānupalaṃbhaḥ / kāraṇānupalambhas tu tatrāpy abhāvasādhanam ity āha / kārye tv ityādi / kārye tu svabhāvādiviprakarṣiṇy api kārakājñānaṃ kāraṇānupalabdhir abhāvasya sādhanam eva svabhāvetyādinā vyācaṣṭe / viprakṛṣṭaviṣayasya svabhāvasyābhāve sādhye svabhāvānupalambha evāpramāṇ. /// 3 /// .. palambha eva niścetum aśakyaḥ / svabhāvādivirakarṣiṇāṃ kenacit saha kāryakāraṇabhāvasyaivāniścayāt* satyam etat kiṃtu sanuddiṣṭaviṣayasyābhāvamātrasya praptipattau śakyate / etāvad vaktuṃ kāraṇam antareṇa kāryaṃ svabhāvādiviprakṣṛṭam apy avaśyaṃ na bhavatīti / iyatā leśenāsyopanyāsaḥ / ata eva sā /// 4 /// .. nuddiṣṭaviṣayo 'pi śakyate vyavasthāpayituṃ / nanv ityādi paraḥ / agner vināśe 'pi vāsagṛhādau dhūmasya darśanāt* tathā cāsaty api kāraṇe kāryaṃ dṛṣṭam iti vyabhicāraḥ / asati kāraṇe kāryaṃ na syād ity anena vākyena kāraṇasthitikālabhāvikāryaṃ / yāvat kāraṇasattā tāvat kāryasattety arthaḥ / evaṃ na brūmo yena kā /// 5 /// saṃgaḥ syāt* / kāraṇāt sakṛdutpannasya kāryasya kāraṇanāśe 'pi kālāntaram avsthānāt* / kiṃ tarhy anena vākyenocyata ity āha heturahitetyādi / yady apy ayaṃ granthena ca tathetyādi granthena vyavahitaḥ tathāpy artha .. /// v1 /// ḥ kāraṇe naṣṭe kāryasya sthānam eva nāstīti kuto vyabhicārāśaṃkā / tathā hi yo 'gnijanyo dhūmakṣaṇas tasyāgnau vinaṣṭe nāstyavasthānaṃ / yato yasmin kṣaṇe dvitīye agnijanyasya dhūmakṣaṇasya sattā tasminn eva kāraṇabhūto 'gnikṣaṇo vinaṣṭas tadanantaraṃ ca tṛtīye kṣaṇe dhūmakṣaṇo 'pi vinaṣṭa iti ku /// 2 /// gnihetukas tad eva darśayann āha na ca tathetyādi / tathā sthāyīti naṣṭe 'py ādye kāraṇe kālāntarasthāyī tadupādānaḥ pūrvaniruddhahetūpādānaḥ kathaṃ tarhi pascāt yo 'pi dhūmo 'gnihetuka ity ucyata ity āha / pāraṃparyetyādi / ādyaṃ tāvad dhūmakṣaṇaṃ vahnir eva janayati sa dhūmakṣaṇo 'paraṃ so 'py apara .. /// 3 /// .. .. .. .. mato jananāt* / tatkāryavyapadeśaḥ / tasyādyasya kāraṇasya paścātyam api kāryam ity evaṃ vyapadeśaḥ / yady asya hetoḥ kathaṃcit pramāṇenābhāvaḥ sidhyet* tadā tatphalaṃ tasya pratiṣedhyamānasya hetoḥ phalaṃ nāstīti niściyate / tadabhāvaḥ pratīyeta hetunā yadi kenacid ity asyaiva vakṣyamānasya .. /// 4 /// .y. .. anuddiṣṭaviṣaye tu naivam apekṣyate / yadi kāraṇaṃ na bhavet kāryam apy avaśyaṃ na bhaved dheturahitāyā bhāvotpatter asaṃbhāvād ity etāvanmātrasya pratipādanāt tac cānantaraṃ evoktam iti svabhāvetyādi / arthasyeti vyāpakasya svabhāve liṅginy asatvena sādhye svabhāvānupalambhaś ca vyāpakānupalambha /// 5 /// svabhāva evetyādinā vyācaṣṭe / kiṃcid iti vyāpakānupalambhaḥ / yadi anupalabhyamāno vyāpakaḥ svabhāvo 'sya niṣedhyābhimatasya vyāpyasya siddhaḥ syāt* tadā bhavet pramāṇaṃ yathā vṛkṣatvaṃ vyāpakaṃ si .. /// x pramāṇavārttikaṭīkā r1 /// .. vaḥ pratīyeta hetunā kenacit svabhāvānupalaṃbhākhyena yadītyādinārtham āha yady asya kārakasyābhāvaḥ sidhyed iti saṃbandhaḥ / vyāpakasya ca svabhāvasyābhāvaḥ kutaścid gamakād dhetor iti upalabdhilakṣaṇaprāptānupalambhāt* sa eva hi pratiṣedhe ga .. .. .. .. .. .. .. .. .. /// 2 /// .. .. .. .. .. .. .. ddh. kārakavyāpakayor abhāvāsiddhau nivartye 'pi kārye vyāpye ca saṃśayāt* / etac coddiṣṭaviṣayasyābhāvasya sādhane draṣṭavyaṃ yathoktaṃ prāk* / yadi svabhāvābhāve sādhye tadanupalambha evāpramāṇām ucyate katham idānīṃ bhāvasya ghaṭādeḥ svayam anupalabdher abhāvasiddhiḥ / uttaram āha dṛśyasye .. /// in margin (line 7) /// na svabhāvāviprakarṣam āha / tasyaivaṃvidhasya bhāvasyānupalabdhasya sataḥ bhāvābhāvaḥ sattāyā abhāvaḥ pratītyate / kadā darśanābhāvakāraṇāsaṃbhave sati darśanābhāvasya kāranaṃ kāraṇāntarāṇāṃ 3 /// tasyāsaṃbhave sati upalambhapratyayāntarasākalye satīty arthaḥ / bhāvo hītyādinā vyācaṣṭe / ātmānaṃ bhāvayati bodhayatīti bhāvaḥ / svabhāvādyaviprakṛṣṭaḥ svabhāvaviśeṣaḥ / sa yadi bhaved yathāsvaṃ grāhakeṇa kāraṇena yasya yad grāhakam indriyaṃ tenopalabhya eva bhavet* etena dṛśyasyety etad vyākhyātaṃ sa yathokto /// 4 /// ṣu vyavadhānādiṣv ādiśabdād vaikalyapratibandhādiṣu asatsūpalambhapratyayeṣu satsv iti yāvat* / upalabhyata eva nānyathā / tathābhūto 'nupalabdhas tv asann iti niścīyate kiṃ kāraṇaṃ tādṛśaḥ sataḥ upalabdhilakṣaṇaprāptasya sataḥ / upalambhāvyabhicārāt* ya evāyaṃ svabhāvasyābhāvaṃ niścaye dṛśyasya darśanetyādinokto 'yam eva hetur ve /// 5 /// .. dhye viruddhasya cetyādi caśabdo bhinnakramaḥ tadviruddhopalabdhau ceti draṣṭavyaḥ yasyābhāvaḥ sādhyas tena yo viruddhas tena yo viruddhas tasyopalabdhau ca syād asattāyāḥ pratiṣedhyābhāvasya niścayaḥ kiṃ kāranaṃ viruddhasya bhāvasya bhāve sattāyāṃ tadbhāvabādhanāt* / tasya niṣedhyābhimatasya sattābādhanāt* dravyoḥ sahānavasthānād iti yāvat* / yo hītyādinā / vyācaṣṭe / yo hi bhāvo yena .. .. /// 6 /// .. .. .. .. .. .. .. .. .i .. .. ity āha tadupādānayor ityādi tayor viruddhayor ya upādāne tayor anyonyaṃ parasparaṃ / dvaiguṇyaṃ tasyāśrayatvena śītopādānam uṣṇopādānavaiguṇyasyāśraya itarac cetarasyety arthaḥ / tena kāraṇena viruddhayoḥ śītoṣṇakāryayor ekatra yugapadārambhavirodhāt* / tayor anantaroktena prakāre /// v1 /// bdhiprabhede / na śītaḥ sparśo 'trāgner ityādi / yady apy atrānupalabdhir iti na śrutis tathāpīdaṃ svabhāvaviruddhākhyaṃ liṅgam anupalabdheḥ sakāśān na pṛthag ucyate / kiṃ kāraṇaṃ tata evānupalambhād virodhagateḥ virodhāc cābhāvasādhanāt* viruddho hi kathaṃ niścīyeta / yadi tadupalaṃbhe pratiyogino 'nupala /// 2 /// palabdher abhāvāsiddher ity arthād viruddhavi .. ne 'nupalabdhir eva prayu .. .. .. .iti / bhavatu nāmaivaṃvidhāyāyā dṛśyaviṣayā anupalabdheḥ sakāśād abhāvagatir ataś ceyaṃ pramāṇaṃ sā punaḥ katham anumānaṃ kiṃtu pramāṇāntaram eveti bhāvaḥ / kathaṃ vā na syād ity ācāryaḥ / dṛṣṭāntānapekṣaṇād iti paraḥ / dṛṣṭāntāpekṣaṃ hy anumānam anvayavyatirekava .. /// 3 /// .. .. .. .. mānaṃ dṛṣṭāntānapekṣatām edva na hītyādinā prāha / asyām ity anupalabdhau kiṃ na nirupākhyam ityādi ācāryaḥ dṛṣṭānta evety arthaḥ / tad asad ityādi paraḥ / tad vyomakusumādi asad iti kathaṃ kena pramāṇenāvagantavyaṃ yenaivaṃ syāt* / anupalaabdher liṅgād abhāve sādhye dṛṣṭāntaḥ syād ity arthaḥ / anupalabdher eva liṅgād vyomakusumā /// 4 /// .idyate dṛṣṭānto yasyā asattāsiddher iti vigrahaḥ / athātrāpy aparo dṛṣṭāntas tasyā vyomakusumādyasattāsiddheḥ sadṛṣṭāntatve vānavasthāprasaṃgaḥ / tatrāpy aparo dṛṣṭāntas tatrāpy aparo 'pīti kṛtvā / tathā cānavasthāyāṃ satyāṃ ekasyāpi siddhāv apratipattiḥ / sarvatra tasmād anavasthādoṣaparihārārthaṃ nirupākhya /// 5 /// .. labdhilakṣaṇaprāptasya anupalabdher ityādāv api prayoge dṛṣṭāntānapekṣaṇād ananumānam anupalabdhiḥ / śṛṇvann apīty ācāryaḥ / sakṛd uktaṃ yathā svabhāvānupalabdhau nābhāvaḥ sādhyate kiṃtu abhāvavyavahāra iti tacchṛṇvann api / mūrkhasya trīṇi nāmāni devo divyaḥ prajayatir ity ato devānāṃ mūrkhāṇāṃ pri .. /// 6 /// ..m evāsadvyavahāraṃ sādhyaṃ darśayann āha / nimittaṃ hītyādi / dṛśyasyānupalabdhir upalabhyānupalabdhiḥ / sā nimittaṃ kāraṇaṃ sadvyavahārāṇāṃ sānupalabdhiḥ svasannidhānād ātmanā sannidhānāt* / svanimittān* svam anupalabdhirūpa .. ///