Yaśodhara: Rasaprakāśasudhākara # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yazodhara-rasaprakAzasudhAkara.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rasaprakāśasudhākara = YRps, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from yrasprau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Yasodhara: Rasaprakasasudhakara Based on the ed. by Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 Input by Oliver Hellwig TEXT WITH PADA MARKERS The transliteration emulates Devanagari script. Therefore, word boundaries are usually not marked by blanks ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text yrps, adhyāya 1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // YRps_1.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām sakalasiddhagaṇair api sevitām aharahaḥ praṇamāmi ca śāradām // YRps_1.2 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // YRps_1.3 giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // YRps_1.4 prathamaṃ pāradotpattiṃ kathayāmi yathātatham tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // YRps_1.5 caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // YRps_1.6 aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // YRps_1.7 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // YRps_1.8 krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // YRps_1.9 auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // YRps_1.10 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ // YRps_1.11 vājīkaraṇayogāśca śukrarataṃbhakarāsta nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // YRps_1.12 himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // YRps_1.13 kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // YRps_1.14 pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // YRps_1.15 paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // YRps_1.16 tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā jāyate ruciraḥ sākṣād ucyate pāradaḥ svayam // YRps_1.17 kūpādviniḥsṛtaḥ sūtaś caturdikṣu gato dvijaḥ kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // YRps_1.18 śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt // YRps_1.19 śvetaḥ śvetavidhāne syāt kṛṣṇo dehakarastathā pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // YRps_1.20 sarva ekīkṛtā eva sarvakāryakarāḥ sadā sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ // YRps_1.21 itthaṃ sūtodbhavaṃ jñātvā na rogaivārdhyate khalu śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // YRps_1.22 svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam pātanaṃ rodhanaṃ samyak niyāmanasudīpane // YRps_1.23 tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā // YRps_1.24 sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi uddeśato mayātraiva nāmāni kathitāni vai // YRps_1.25 doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ malo viṣaṃ tathā vahnir mado darpaśca vai kramāt mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // YRps_1.26 kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // YRps_1.27 mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // YRps_1.28 dvādaśaiva hi doṣāḥ syur yaiśca niṣkāsitā dvijaiḥ teṣāṃ hi rasasiddhiḥ syād apare yamasannibhāḥ tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // YRps_1.29 tatra svedanakaṃ kuryād yathāvacca śubhe dine sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // YRps_1.30 kṣārau cāmlena sahitau tathā ca paṭupaṃcakam trikaṭu triphalā caiva citrakeṇa samanvitā // YRps_1.31 puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // YRps_1.32 kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // YRps_1.33 guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // YRps_1.34 tridinaṃ svedayetsamyak svedanaṃ tadudīritam // YRps_1.35 atha mardanakaṃ karma yena śuddhatamo rasaḥ prajāyate vistareṇa kathayāmi yathātatham // YRps_1.36 khalve vimardayetsūtaṃ dināni trīṇi caiva hi atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // YRps_1.37 kalāṃgulas tadāyāmaś cotsedho 'pi navāṃgulaḥ vistareṇa tathā kuryān nimnatvena ṣaḍaṅgulam // YRps_1.38 dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // YRps_1.39 sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham bahirmalavināśāya rasarājaṃ tu niścitam // YRps_1.40 uṣṇakāṃjikatoyena kṣālayet tadanantaram // YRps_1.41 ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam // YRps_1.42 svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam amlauṣadhāni sarvāṇi sūtena saha mardayet // YRps_1.43 khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt svarūpasya vināśena mūrcchanaṃ tadihocyate nirmalatvam avāpnoti granthibhedaśca jāyate // YRps_1.44 athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // YRps_1.45 dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam sūryātape mardito 'sau dinamekaṃ śilātale utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam // YRps_1.46 pātanaṃ hi mahatkarma kathayāmi suvistaram tridhā pātanamityuktaṃ rasadoṣavināśanam // YRps_1.47 ūrdhvapātastvadhaḥpātas tiryakpātaḥ krameṇa hi ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā // YRps_1.48 mukhe saptāṅgulāyāmā paritastridaśāṃgulā iyanmānā dvitīyā ca kartavyā sthālikā śubhā // YRps_1.49 kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // YRps_1.50 lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // YRps_1.51 sabhasmalavaṇenaiva mudrāṃ tatra prakārayet culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // YRps_1.52 tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // YRps_1.53 ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // YRps_1.54 yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // YRps_1.55 pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // YRps_1.56 kanīyānudare chidraṃ chidre cāyasanālikām nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // YRps_1.57 adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // YRps_1.58 yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // YRps_1.59 kathitaṃ hi mayā samyak rasāgamanidarśanāt // YRps_1.60 adhunā kathayiṣyāmi rasarodhanakarma ca yatkṛte ca palatvaṃ hi rasarājasya śāmyati // YRps_1.61 sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // YRps_1.62 pidhānena yathā samyak mudritaṃ mṛtsnayā khalu nirvāte nirjane deśe dhārayed divasatrayam // YRps_1.63 anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // YRps_1.64 ataḥparaṃ pravakṣyāmi pāradasya niyāmanam jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ dinatrayaṃ sveditaśca vīryavānapi jāyate // YRps_1.65 athedānīṃ pravakṣyāmi rasarājasya dīpanam bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // YRps_1.66 rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ // YRps_1.67 dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // YRps_1.68 tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // YRps_1.69 mukhotpādanakaṃ karma prakāro dīpanasya hi kathayāmi samāsena yathāvadrasaśodhanam // YRps_1.70 aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ nimbūrasena saṃmardyo vāsaraikamataḥparam // YRps_1.71 kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // YRps_1.72 tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca taptam āyasakhalvena taptenātha pramardayet // YRps_1.73 vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi jaṃbīrapūrakajalair mardayedekaviṃśatim // YRps_1.74 vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // YRps_1.75 dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // YRps_1.76 tathā ca daśa karmāṇi dehalohakarāṇi hi // YRps_1.77 athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // YRps_1.78 jalayaṃtrasya yogena viḍena sahito rasaḥ bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // YRps_1.79 ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // YRps_1.80 tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // YRps_1.81 biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // YRps_1.82 saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // YRps_1.83 culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam kramādagniḥ prakartavyo divasārdhakameva hi // YRps_1.84 evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // YRps_1.85 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ mānaṃ mānavihīnena kartuṃ kena na śakyate // YRps_1.86 tasmānmayā mānakarma kathitavyaṃ yathoditam catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // YRps_1.87 paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // YRps_1.88 rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ caturthenātha bhāgena grāsa evaṃ pradīyate // YRps_1.89 tathā ca samabhāgena grāsenaiva ca sādhayet biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // YRps_1.90 yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // YRps_1.91 kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // YRps_1.92 atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam kathayāmi yathātathyaṃ rasarājasya siddhidam // YRps_1.93 tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // YRps_1.94 bhastrikādvitayenaiva yāvadabhrakaśeṣakam tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // YRps_1.95 anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // YRps_1.96 bāhyadrutividhānaṃ hi kathyate gurumārgataḥ abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // YRps_1.97 sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // YRps_1.98 tena bandhatvamāyāti bāhyā sā kathyate drutiḥ bāhyadrutikriyākarma śivabhaktyā hi sidhyati // YRps_1.99 guroḥ prasādātsatataṃ mahābhairavapūjanāt śivayorarcanādeva bāhyagā sidhyati drutiḥ // YRps_1.100 atha jāraṇakaṃ karma kathayāmi suvistaram abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // YRps_1.101 abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase evaṃ pūtidvayenaiva ghanasatvaṃ hi sādhayet // YRps_1.102 dhātuvādavidhānena lohakṛt dehakṛnna hi gajavaṃgau mahāghorāv asevyau hi nirantaram // YRps_1.103 sādhitaṃ ghanasatvaṃ tad retitaṃ rajaḥsannibham bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // YRps_1.104 raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // YRps_1.105 kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // YRps_1.106 kalkenānena sahitaṃ sūtakaṃ ca vimardayet dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ // YRps_1.107 sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // YRps_1.108 bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // YRps_1.109 gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam aśmapātre'tha lohasya pātre kācamaye 'thavā // YRps_1.110 uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // YRps_1.111 nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // YRps_1.112 grāsamāne punardeyaṃ abhrabījamanuttamam aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // YRps_1.113 evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā // YRps_1.114 samābhre jārite samyak daṇḍadhārī bhavedrasaḥ bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // YRps_1.115 dviguṇe triguṇe caiva kathyate 'tra mayā khalu caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // YRps_1.116 jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // YRps_1.117 saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // YRps_1.118 anenaiva prakāreṇa sarvalohāni jārayet // YRps_1.119 athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam mahāsiddhikaraṃ yatsyāt sāraṇaṃ sarvakarmaṇām // YRps_1.120 dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // YRps_1.121 mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // YRps_1.122 śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ // YRps_1.123 ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // YRps_1.124 tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // YRps_1.125 paṭena gālitaṃ kṛtvā tailamadhye niyojayet sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // YRps_1.126 bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // YRps_1.127 bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // YRps_1.128 tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // YRps_1.129 bandhamāyāti sūtendraḥ sārito guṇavān bhavet prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // YRps_1.130 no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // YRps_1.131 hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // YRps_1.132 atha krāmaṇakaṃ karma pāradasya nigadyate śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // YRps_1.133 karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // YRps_1.134* viṣaṃ ca daradaścaiva rasako raktakāntakau indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // YRps_1.135 kalkametad adhordhvaṃ hi madhye sūtaṃ nidhāpayet kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // YRps_1.136 anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // YRps_1.137 tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā bījāni pāradasyāpi kramate ca na saṃśayaḥ // YRps_1.138 atha vedhavidhānaṃ hi kathayāmi suvistaram yena vijñātamātreṇa vedhajño jāyate naraḥ // YRps_1.139 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam // YRps_1.140 hayamāraśiphātailam abdheḥśoṣakatailakam etānyanyāni tailāni viddhi vedhakarāṇi ca // YRps_1.141 siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // YRps_1.142 lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca // YRps_1.143 dhūmākhyaḥ śabdavedhaḥ syād evaṃ pañcavidhaḥ smṛtaḥ sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca kalkena lepitānyeva dhmāpayed andhamūṣayā // YRps_1.144 śītībhūte tamuttārya lepavedhaśca kathyate drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // YRps_1.145 vidhyate tena sahasā kṣepavedhaḥ sa kathyate drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān // YRps_1.146 pārado 'nyatame pātre drāvite 'tra niyojitaḥ vedhate kuntavedhaḥ syād iti śāstravido 'bruvan // YRps_1.147 dhūmasparśena jāyante dhātavo hemarūpyakau dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // YRps_1.148 baddhe rasavare sākṣāt sparśanājjāyate ravaḥ tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // YRps_1.149 athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ // YRps_1.150 raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // YRps_1.151 gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam tāmreṇa raktakācena raktasaindhavakena ca // YRps_1.152 aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ iṣṭikāyantrayogena gandharāgeṇa rañjayet // YRps_1.153 rasakasya ca rāgeṇa tulāyantrasya yogataḥ mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // YRps_1.154 tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // YRps_1.155 mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // YRps_1.156 mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // YRps_1.157 atha sevanakaṃ karma pāradasya daśāṣṭamam kathyate 'tra prayatnena vistareṇa mayādhunā // YRps_1.158 yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ anyathā bhakṣitaścaiva viṣavanmārayennaram // YRps_1.159 ādau tu vamanaṃ kṛtvā paścādrecanamācaret tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // YRps_1.160 samyak sūtavaraḥ śuddho dehalohakaraḥ sadā sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet // YRps_1.161 yāvanmānena lohasya gadyāṇe vedhakṛdbhavet tāvanmānena dehasya bhakṣito rogahā bhavet // YRps_1.162 rājikātha priyaṃguśca sarṣapo mudgamāṣakau raktikā caṇako vātha vallamātro bhavedrasaḥ // YRps_1.163 eṣā mātrā rase proktā sarvakarmaviśāradaiḥ anupānena bhuñjīta parṇakhaṇḍikayā saha // YRps_1.164 itthaṃ saṃsevite sūte sarvarogādvimucyate sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // YRps_1.165 yrps, adhyāya 2 athedānīṃ pravakṣyāmi rasarājasya baṃdhanam anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // YRps_2.1 baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau tathā bhasmābhidhaḥ sākṣāt kathito'pi rasāgame // YRps_2.2 pakvabandho jalaukā syāt piṣṭīstambhastu khoṭakaḥ pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // YRps_2.3 mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake catvāra ete sūtasya bandhanasyātha kāraṇam // YRps_2.4 uttamo mūlikābandho maṇibandhastu madhyamaḥ adhamo dhātubandhastu pūtibandho 'dhamādhamaḥ // YRps_2.5 drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // YRps_2.6 kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // YRps_2.7 iṅgudīmūlaniryāse marditaḥ pāradastryaham tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak // YRps_2.8 kāṃjike svedanaṃ kuryān niyataṃ saptavāsaram pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // YRps_2.9 tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā pācito'sau mahātaile dhūrtataile 'nnarāśike // YRps_2.10 baddhastu tena vidhinā kaṭhinatvaṃ prajāyate vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ // YRps_2.11 dhārito'sau mukhe sākṣād vīryastambhakaraḥ sadā mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // YRps_2.11* athāparaḥ prakāro hi bandhanasyāpi pārade nāgārjunīmūlarasair mardayed dinasaptakam // YRps_2.12 mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ navanītasamas tena jāyate pāradastataḥ // YRps_2.13 vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // YRps_2.14 lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet māsatrayapramāṇena pācayedannamadhyataḥ // YRps_2.15 paścātpuṭaśataṃ dadyāc chagaṇenātha pūrvavat anenaiva prakāreṇa badhyate sūtakaḥ sadā // YRps_2.16 dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // YRps_2.17 śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // YRps_2.18 vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā arkamūlabhavenaiva kalkena parilepitā // YRps_2.19 mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // YRps_2.20 svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // YRps_2.21 sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ // YRps_2.22 sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // YRps_2.23 śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam jalakūmbhīrasaiḥ paścān mardayeddinasaptakam // YRps_2.24 tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // YRps_2.25 puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // YRps_2.26 anenaiva prakāreṇa puṭāni trīṇi dāpayet bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // YRps_2.27 cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ sūtarājasamānyevam ūrdhvayantreṇa pātayet // YRps_2.28 ekaviṃśativārāṇi tataḥ khalve nidhāpayet iṅgudīpatraniryāse mardayeddinasaptakam // YRps_2.29 bhṛṃgarājarasenaiva viṣakharparakena ca pāṭhārasena saṃmardya lajjālusvarasena vai // YRps_2.30 tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // YRps_2.31 viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave bharjayeddhūrtatailena saptāhājjāyate mukham // YRps_2.32 kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // YRps_2.33 vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // YRps_2.34 vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham // YRps_2.35 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ rasapādasamaṃ hema trayamekatra mardayet // YRps_2.36 vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet tathā dhūrtarasenāpi citrakasya rasena vai // YRps_2.37 kāmbojīrasakenāpi tathā nāḍīrasena vai āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // YRps_2.38 sūryātape dinaikaikaṃ krameṇānena mardayet aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // YRps_2.39 lohasaṃpuṭake paścān nikṣiptaṃ mudritaṃ dṛḍham ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // YRps_2.40 svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām utkhanyotkhanya yatnena sūtabhasma samāharet // YRps_2.41 kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam vedhate śatavedhena sūtako nātra saṃśayaḥ // YRps_2.42 vaktrastho nidhanaṃ hanyād dehalohakaro bhavet // YRps_2.43 vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet trinemikāvajravallīsahadevīrasena ca // YRps_2.44 snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // YRps_2.45 kākamācīrasenaiva lāṃgalīsvarasena hi gojihvikārasenaiva saptavāraṃ pralepayet // YRps_2.46 vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā lohasaṃpuṭamūṣāyām andhitaṃ madhyasaṃsthitam // YRps_2.47 saptamṛtkarpaṭaiḥ samyag lepitaṃ sudṛḍhaṃ kuru dhmāpitaṃ dṛḍhamaṃgārais tatrasthaṃ śītalīkṛtam // YRps_2.48 bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet // YRps_2.49 abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // YRps_2.50 kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam // YRps_2.51 palāśabījasya tathā tatprasūnarasena hi tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // YRps_2.52 milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ tato guñjārasenaiva śvetavṛścīvakasya ca // YRps_2.53 lāṃgalyāśca rasaistāvad yāvadbhavati bandhanam // YRps_2.54 tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam bandhamāyāti vegena yathā sūryodaye 'mbujam // YRps_2.55 abhradrutisamāyoge rasendro vadhyate khalu śivabhakto bhavetsākṣāt satyavāk saṃyatendriyaḥ // YRps_2.56 śivayormelanaṃ samyak tasya haste bhaviṣyati rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // YRps_2.57 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // YRps_2.58 vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // YRps_2.59 tāvattaṃ mardayetsamyag yāvat piṣṭī prajāyate kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // YRps_2.60 tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ pidhānaṃ tādṛśaṃ kuryān mukhaṃ tenātha rundhayet // YRps_2.61 kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām bhājanāni ca catvāri caturdikṣu gatāni ca // YRps_2.62 citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ yāmātkharātape nityaṃ śivenoktam atisphuṭam // YRps_2.63 vajradrutisamāyogāt sūto bandhanakaṃ vrajet sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // YRps_2.64 athedānīṃ pravakṣyāmi sūtarājasya bandhanam hemadrutiṃ rasendreṇa mardayetsaptavāsarān // YRps_2.65 jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ pratyahaṃ kṣālayedrātrau rasenoktena vai divā // YRps_2.66 aṃdhamūṣāgataṃ paścān mṛdā karpaṭayogataḥ lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // YRps_2.67 dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // YRps_2.68 tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca yāmadvādaśakenaiva badhyate pāradaḥ svayam // YRps_2.69 hemadrutau baddharaso dehalohaprasādhakaḥ sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ // YRps_2.70 dhātubandhastṛtīyo'sau svahastena kṛto mayā tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // YRps_2.71 bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca tānyeva kolamātrāṇi palamātraṃ tu sūtakam // YRps_2.72 mardayennimbukadrāvair dinamekamanāratam tatastadgolakaṃ kṛtvā kharparopari vinyaset // YRps_2.73 culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // YRps_2.74 tato dhūrtarasenaiva svedayetsaptavāsarān śvetā punarnavā ciṃcā sahadevī ca nīlikā // YRps_2.75 tathā dhūrtavadhūś caiva lāṃgalī suradālikā sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // YRps_2.76 etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // YRps_2.77 vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ // YRps_2.78 tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // YRps_2.79 aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // YRps_2.80 khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān tathā ca kaṃguṇītaile karavīrajaṭodbhave // YRps_2.81 jātīphalodbhavenāpi vatsanāgodbhavena ca bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai // YRps_2.82 devadārubhavenāpi pācayenmatimān bhiṣak paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // YRps_2.83 dināni saptasaṃkhyāni mukham utpadyate dhruvam śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // YRps_2.84 lohapātre suvistīrṇe tutthakasyālavālakam aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // YRps_2.85 tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // YRps_2.86 nirvāte nirjane deśe tridinaṃ sthāpayettataḥ uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak // YRps_2.87 navanītasamo varṇaḥ sūtakasyāpi dṛśyate rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // YRps_2.88 aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // YRps_2.89 anenaiva prakāreṇa trivāraṃ pācayed dhruvam kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // YRps_2.90 tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // YRps_2.91 vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // YRps_2.92 anenaiva prakāreṇa triguṇaṃ vāhayettrapu bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // YRps_2.93 mardayetkanyakādrāvair dinamekaṃ viśoṣayet golasya svedanaṃ kāryam ahobhiḥ saptabhistathā // YRps_2.94 triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ kumāryāḥ svarasenaiva bhṛṃgarājarasena hi // YRps_2.95 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // YRps_2.96 khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet khātaṃ trihastamātraṃ syāl laddīpūrṇaṃ tu kārayet // YRps_2.97 madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // YRps_2.98 baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // YRps_2.99 kāminīnāṃ śataṃ gacched valīpalitavarjitaḥ devīśāstrānusāreṇa dhātubaddharaso'pyayam // YRps_2.100 prakāśito mayā samyak nātra kāryā vicāraṇā // YRps_2.101 raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // YRps_2.102 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ niṣecayedekadinaṃ paścād golaṃ tu kārayet // YRps_2.103 pakvamūṣā prakartavyā golaṃ garbhe niveśayet gojihvā kākamācī ca nirguṃḍī dugdhikā tathā // YRps_2.104 kumārī meghanādā ca madhusaiṃdhavasaṃyutā etāsāṃ svarasenaiva svedayedbahuśo bhiṣak // YRps_2.105 yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // YRps_2.106 sarvarogānnihatyāśu vayaḥ stambhayate dhruvam karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā abhicārādidoṣāśca na bhavanti kadācana // YRps_2.107 caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // YRps_2.108 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // YRps_2.109 yrps, adhyāya 3 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // YRps_3.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // YRps_3.2 ḍamarukābhidhayaṃtraniveśitas tadanu loharajaḥ khaṭikāsamam supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // YRps_3.3 niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet upari tatra jalena niṣiñcayed iti bhaveddaradād varasūtakaḥ // YRps_3.4 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // YRps_3.5 vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // YRps_3.6 saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // YRps_3.7 ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // YRps_3.8 gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā saghanasārarasaḥ kila kāntidas tv akhilakuṣṭhaharaḥ kathito mayā // YRps_3.9 vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // YRps_3.10 rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // YRps_3.11 udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // YRps_3.12 lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā sakalasūtakaśāstravimarśanād dvijavareṇa mayā prakaṭīkṛtaḥ // YRps_3.13 rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ vimalalohamaye kṛtakharpare hy amalasārarajaḥ parimucyatām // YRps_3.14 atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // YRps_3.15 tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // YRps_3.16 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // YRps_3.17 sa ca valīpalitāni vināśayec chataśaratsu nirāmayakṛtparam // YRps_3.18 vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // YRps_3.19 dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // YRps_3.20 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // YRps_3.21 nayanarogavināśakaro bhavet sakalakāmukavibhramakārakaḥ sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // YRps_3.22 mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā rasavaraṃ daśaśāṇamitaṃ hi tat saśukapicchavareṇa nidhāpayet // YRps_3.23 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // YRps_3.24 tadanu kukkuṭānāṃ puṭe śṛto hupalakena vanodbhavakena vai vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // YRps_3.25 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // YRps_3.26 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // YRps_3.27 upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām kanakapatrarasena ca saptadhāpy avanigartatale viniveśaya // YRps_3.28 avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // YRps_3.29 upari vālukayā paripūrya tac chagaṇakaiśca puṭaṃ paridīyatām dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // YRps_3.30 viśadasūtasamo'pi hi gaṃdhakas tadanu khalvatale suvimarditaḥ tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ // YRps_3.31 vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai karamitā sukṛtāpi hi cuhlikā hy upari tatra niveśaya ca bhājanaṃ // YRps_3.32 amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // YRps_3.33 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // YRps_3.34 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // YRps_3.35 mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // YRps_3.36 rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // YRps_3.37 rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // YRps_3.38 rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // YRps_3.39 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // YRps_3.40 vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // YRps_3.41 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // YRps_3.42 anupāne prayoktavyā triphalākṣaudrasaṃyutā parpaṭīṃ bhakṣayetprātas tathā tryūṣaṇasaṃyutām // YRps_3.43 sannipātaharā sā tu pañcakolena saṃyutā bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // YRps_3.44 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // YRps_3.45 guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // YRps_3.46 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī daśamūlaśṛtenāpi vātajvaranibarhaṇī // YRps_3.47 vākucībījakalkena kaṇḍūpāme vināśayet āruṣkareṇa sahitā sā tu sidhmavināśinī // YRps_3.48 gomūtreṇānupānena cārśorogavināśinī navamālyarjunaścaiva citrako bhṛṅgarājakaḥ // YRps_3.49 śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ // YRps_3.50 cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ // YRps_3.51 parpaṭī rasarājaśca rogānhantyanupānataḥ apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā // YRps_3.52 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // YRps_3.53 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // YRps_3.54 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // YRps_3.55 kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // YRps_3.56 tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // YRps_3.57* sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // YRps_3.58 mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī // YRps_3.59 sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya // YRps_3.60 rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // YRps_3.61 yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ // YRps_3.62 kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // YRps_3.63 pratirasaṃ ca viśoṣya hi bhakṣayed raktikādvayamitaṃ rujāpaham kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // YRps_3.64 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // YRps_3.65 yrps, adhyāya 4 athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam anubhūtaṃ mayā kiṃcit kiṃcit śāstrānusārataḥ // YRps_4.1 suvarṇaṃ rajataṃ ceti śuddhalohamudīritam tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva // YRps_4.2 pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // YRps_4.3 suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // YRps_4.4 rasajaṃ rasavedhena jāyate hema sundaraṃ taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // YRps_4.5 parvate bhūmideśeṣu khanyamāneṣu kutracit dṛśyate khanijaṃ prājñais taccaturdaśavarṇakam // YRps_4.6 rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // YRps_4.7 hīnavarṇasya hemnaśca patrāṇyeva tu kārayet khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // YRps_4.8 patrāṇi lepayettena kalkenātha prayatnataḥ āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // YRps_4.9 madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // YRps_4.10 na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // YRps_4.11 tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // YRps_4.12 guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam rogānhinasti sakalān nātra kāryā vicāraṇā // YRps_4.13 hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet purāmbubhasmasūtena lepayitvātha śoṣayet // YRps_4.14 saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ mriyate nātra saṃdeho nirutthaṃ bhasma jāyate // YRps_4.15 hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // YRps_4.17 lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet // YRps_4.17 tadbhasma puratoyena daradena samanvitam mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // YRps_4.18 puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // YRps_4.19 etatsvarṇabhavaṃ karotica rajaḥ saundaryatāṃ vai sadā rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // YRps_4.20 rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // YRps_4.21 bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam kailāsaśikharājjātaṃ sahajaṃ tadudīritam // YRps_4.22 rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // YRps_4.23 tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // YRps_4.24 tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // YRps_4.25 anenaiva prakāreṇa śodhayedrajataṃ sadā sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // YRps_4.26 bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // YRps_4.27 peṣaṇājjāyate piṣṭīr dinaikena tu niścitam mūṣāmadhye tu tāṃ muktvā adhordhvaṃ gaṃdhakaṃ nyaset // YRps_4.28 vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // YRps_4.29 tālenāmlena sahitāṃ marditāṃ hi śilātale tato dvādaśavārāṇi puṭānyatra pradāpayet // YRps_4.30 anena vidhinā samyak rajataṃ mriyate dhruvam tāramākṣikayoścūrṇam amlena saha mardayet // YRps_4.31 viṃśatpuṭena tattāraṃ bhūtībhavati niścitam puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // YRps_4.32 śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam netrarogānapi sadā kṣavajāngudajānapi // YRps_4.33 pittajān kāsasambhūtān pāṇḍujānudarāṇi ca doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // YRps_4.34 tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam nepāladeśajād anyan mlecchaṃ tatkathitaṃ budhaiḥ // YRps_4.35 sīsakena samaṃ tāmraṃ rajatenaiva śodhayet paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // YRps_4.36 kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // YRps_4.37 sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā vimardya nimbutoyena tāni patrāṇi lepayet // YRps_4.38 sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // YRps_4.39 ravitulyena balinā sūtakena samena ca tālakena tadardhena śilayā ca tadardhayā // YRps_4.40 cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // YRps_4.41 śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ uparyupari patrāṇi kajjalīṃ ca nidhāpayet // YRps_4.42 yāmaikaṃ pācayedagnau garbhayantrodarāntare svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet // YRps_4.43 lehayenmadhusaṃyuktam anupānair yathocitaiḥ śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // YRps_4.44 tatsamāṃśasya gaṃdhasya pāradasya samasya ca // YRps_4.45 tālakasya tadardhasya śilāyāśca tadardhataḥ lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ // YRps_4.46 viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam // YRps_4.47 tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ sūcīvedhyāni patrāṇi rasenālepitāni ca // YRps_4.48 kalkamadhye viniḥkṣipya dinasaptakameva hi cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // YRps_4.49 lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam kathitaṃ somadevena somanāthābhidhaṃ śubham // YRps_4.50 śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham madhye śulbaṃ sthāpanīyaṃ prayatnāt tasyordhvaṃ vai gaṃdhacūrṇasya cārdham // YRps_4.51 sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // YRps_4.52 śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // YRps_4.53 vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk // YRps_4.53* udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān agnisādakṣayakṛtān mehādīn grahaṇīgadān // YRps_4.54 jayedbahuvidhān rogān anupānaprabhedataḥ pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // YRps_4.55 arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // YRps_4.56 yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // YRps_4.57 kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // YRps_4.58 khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // YRps_4.59 yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // YRps_4.60 viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ // YRps_4.61 himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet // YRps_4.62 śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // YRps_4.63 tailabiṃdurjale kṣipto na cātiprasṛto bhavet lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // YRps_4.64 muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // YRps_4.65 śaśaraktena liptaṃ hi saptavāreṇa tāpitam kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // YRps_4.66 sāmudralavaṇaistadval lepitaṃ triphalājale nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // YRps_4.67 lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare agnivarṇaprabhaṃ yāvat tāvaddarvyā pracālayet // YRps_4.68 khalve ca vipacettadvat pañcavāram ataḥ param varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // YRps_4.69 supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ anena vidhinā kāryaṃ sarvalohasya sādhanam // YRps_4.70 jāyate sarvarogānāṃ sevitaṃ palitāpaham lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // YRps_4.71 khalve vimardya nitarāṃ puṭedviṃśativārakam peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // YRps_4.72 anena vidhinā samyag bhasmībhavati niścitam sarvarogānnihantyeva nātra kāryā vicāraṇā // YRps_4.73 śvetā punarnavāpatratoyena daśasaṃkhyakāḥ puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // YRps_4.74 athāparaḥ prakāro'tra kathyate lohamāraṇe lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // YRps_4.75 piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram mriyate nātra saṃdeho hy anubhūtaṃ mayaiva hi // YRps_4.76 nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ vyoṣavellājyamadhunā ṭaṃkamānena miśritam // YRps_4.77 jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam jarādoṣakṛtān rogān vinihanti śarīriṇām // YRps_4.78 baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // YRps_4.79 bhallātakabhave taile khuraṃ śudhyati ḍhālitam punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati // YRps_4.80 chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // YRps_4.81 cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // YRps_4.82 svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet anena vidhinā śeṣam apakvaṃ mārayed dhruvam // YRps_4.83 athāparaḥ prakāro hi vakṣyate cādhunā mayā śuddhabaṃgasya patrāṇi samānyeva tu kārayet // YRps_4.84 ajāśakṛt varā tulyā cūrṇitā ca niśā tathā caturasramatho nimnaṃ gartaṃ hastapramāṇakam // YRps_4.85 kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // YRps_4.86 pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset tasyopari ca patrāṇi samāni parito nyaset // YRps_4.87 cūrṇenācchādya yatnena chagaṇenātha pūrayet puṭayedagninā samyak svāṃgaśītaṃ samuddharet // YRps_4.88 mṛtaṃ baṃgaṃ tataḥ paścān mardayetpūravāriṇā samāṃśaṃ rasasindūram anena saha melayet // YRps_4.89 khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet vipacedagniyogena yāmaṣoḍaśamātrayā // YRps_4.90 hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // YRps_4.91 sarvarogān haratyāśu śaktidāyi guṇādhikam // YRps_4.92 yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ hanti bhakṣaṇamātreṇa saptakaikena nānyathā // YRps_4.93 baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // YRps_4.94 chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // YRps_4.95 dālayecca rase nāgaṃ sinduvāraharidrayoḥ evaṃ nāgo viśuddhaḥ syān mūrcchāsphoṭādi nācaret // YRps_4.96 śuddhanāgasya patrāṇi sadalānyeva kārayet śilāṃ vāsārasenāpi mardayed yāmamātrakam // YRps_4.97 patrāṇyālepayettena tataḥ saṃpuṭake nyaset puṭena vipaced dhīmān vārāheṇa kharāgninā evaṃ kṛte trivāreṇa nāgabhasma prajāyate // YRps_4.98 athāparaprakāreṇa nāgamāraṇakaṃ bhavet lohapātre drute nāge gharṣaṇaṃ tu prakārayet // YRps_4.99 caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // YRps_4.100 jāyate sarvakāryeṣu rogocchedakaraṃ sadā nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // YRps_4.101 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // YRps_4.102 pramehān vātajān rogān dhanurvātādikān gadān viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ // YRps_4.103 pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // YRps_4.104 nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // YRps_4.105 pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // YRps_4.106 durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // YRps_4.107 tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // YRps_4.108 śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ sadyo bhasmatvamāyānti tato yojyā rasāyane // YRps_4.109 raktapittaharā rūkṣā kṛmighnī rītikā matā kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // YRps_4.110 caturbhāgena raviṇā bhāgaikaṃ trapu cottamam jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // YRps_4.111 taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // YRps_4.112 mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam śuddhe kāṃsyabhave pātre sarvameva hi bhojanam pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam // YRps_4.113 lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam // YRps_4.114 hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati gandhatālena puṭitaṃ mriyate vartalohakam // YRps_4.115 śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā netrarogapraśamanaṃ galaroganibarhaṇam // YRps_4.116 pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // YRps_4.117 saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // YRps_4.118 yrps, adhyāya 5 athedānīṃ pravakṣyāmi guṇādhikyānmahārasān teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // YRps_5.1 krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake ete mahārasāścāṣṭāv uditā rasavādibhiḥ // YRps_5.2 kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // YRps_5.3 śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // YRps_5.4 vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // YRps_5.5 abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi tasmādyatnena sadvaidyair varjanīyāni nityaśaḥ // YRps_5.6 vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // YRps_5.7 pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam // YRps_5.8 nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam sevitaṃ tatprakurute kṣayarogasamudbhavam // YRps_5.9 viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // YRps_5.10 maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // YRps_5.11 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // YRps_5.12 svedayeddinamekaṃ tu kāṃjikena tathābhrakam paścātkulatthaje kvāthe takre mūtre'tha vahninā // YRps_5.13 pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // YRps_5.14 kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca mārkavasya rasenāpi doṣaśūnyaṃ prajāyate // YRps_5.15 sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // YRps_5.16 ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā rasena marditaṃ gāḍham abhrāṃśena tu ṭaṃkaṇam // YRps_5.17 punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu taṇḍulīyarasenaiva tadvadvāsārasena ca // YRps_5.18 puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // YRps_5.19 kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham śatavāreṇa mriyate nātra kāryā vicāraṇā // YRps_5.20 evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // YRps_5.21 ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // YRps_5.22 nāgavallīdalarasair vaṭamūlatvacā tathā vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā // YRps_5.23 vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // YRps_5.24 sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // YRps_5.25 mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ valipalitanāśāya dṛḍhatāyai śarīriṇām // YRps_5.26 sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // YRps_5.27 yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // YRps_5.28 pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // YRps_5.29 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // YRps_5.30 bharjitaṃ daśavārāṇi lohakharparakeṇa vai agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // YRps_5.31 śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ // YRps_5.32 varākaṣāyairmatimān tathā kuru bhiṣagvara nīlīguṃjāvarāpathyāmūlakena subhāvayet // YRps_5.33 saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param abhrasatvātparaṃ nāsti rasāyanamanuttamam // YRps_5.34 yadi cet śatavārāṇi pācayettīvravahninā tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // YRps_5.35 dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // YRps_5.36 sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet // YRps_5.37 dhānyābhrakena tulyena mardayenmatimānbhiṣak punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ // YRps_5.38 matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // YRps_5.39 paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam // YRps_5.40 pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // YRps_5.41 dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret anena vidhinā kāryaṃ pañcagavyena miśritam // YRps_5.42 pañcājenātha mahiṣīpañcakena samaṃ kuru patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // YRps_5.43 athābhrasattvaravakān amlavargeṇa pācayet śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // YRps_5.44 kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu madhutailavasājyeṣu daśavārāṇi ḍhālayet // YRps_5.45 mārdavaṃ kārayetsatyaṃ yogenānena sarvadā satvasya golakānevaṃ taptānevaṃ tu kāṃjike // YRps_5.46 nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet // YRps_5.47 bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // YRps_5.48 dhātrīpatrarasenāpi tasyāḥ phalarasena vā punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ puṭayeddaśavārāṇi mriyate cābhrasattvakam // YRps_5.49 mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // YRps_5.50 jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi mandāgnimudarāṇyevam arśāṃsi vividhāni ca // YRps_5.51 anupānaprayogeṇa sarvarogānnihanti ca abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // YRps_5.52 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // YRps_5.53 gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu trivāreṇa viśudhyanti rājāvartādayo rasāḥ // YRps_5.54 cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai saptavāreṇa puṭito rājāvartto mariṣyati // YRps_5.55 śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // YRps_5.56 kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā kākamācī rājaśamī triphalā gṛhadhūmakaḥ // YRps_5.57 rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // YRps_5.58 aṣṭadhāroṣṭhaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // YRps_5.59 śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // YRps_5.60 kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // YRps_5.61 āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā vegaprado vīryakartā prajñāvarṇau karoti hi // YRps_5.62 rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // YRps_5.63 sūryātape mardito'sau satvapātagaṇauṣadhaiḥ śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // YRps_5.64 satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // YRps_5.65 mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // YRps_5.66 sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī trivarṣasevanānnūnaṃ valīpalitanāśanam // YRps_5.67 sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca sudhāyukte viṣe vānte parvate marutāhvaye // YRps_5.68 ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // YRps_5.69 sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // YRps_5.70 gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam kukkuṭāhvaiḥ saptapuṭair mriyate cāṃdhamūṣayā // YRps_5.71 nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // YRps_5.72 viṣeṇa sahitaṃ yasmāt tasmādviṣaguṇādhikam sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // YRps_5.73 tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // YRps_5.74 vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam // YRps_5.75 bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam anayormudraikā kāryā śūlaghnī sā bhavet khalu // YRps_5.76 ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // YRps_5.77 mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // YRps_5.78 suvarṇavarṇasadṛśaṃ navavarṇasamanvitam taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // YRps_5.79 pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // YRps_5.80 mūtre takre ca kaulatthe marditaṃ śuṣkameva ca gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // YRps_5.81 pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // YRps_5.82 lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // YRps_5.83 gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // YRps_5.84 vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ anenaiva prakāreṇa dvitrivāreṇa gālayet // YRps_5.85 tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset praharadvayamātraṃ ced agniṃ prajvālayedadhaḥ // YRps_5.86 indragopasamaṃ satvam adhaḥsthaṃ grāhayetsudhīḥ anenaiva vidhānena tāpyasatvaṃ samāharet // YRps_5.87 ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // YRps_5.88 dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // YRps_5.89 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param melanaṃ kurute lohe paramaṃ ca rasāyanam // YRps_5.90 prathamo hemavimalo hemavadvarṇasaṃyutaḥ dvitīyo rūpyavimalo rūpyavad dṛśyate khalu // YRps_5.91 tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // YRps_5.92 vāsārase mardito hi śuddho'tivimalo bhavet gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // YRps_5.93 nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // YRps_5.94 piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // YRps_5.95 manaḥśilā pañcaguṇā vālukāyantrake khalu jvālayet kramaśaścaiva paścādrajatabhasmakam // YRps_5.96 samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu saṃgālya yatnato vastrāt sthāpayetkūpikāntare // YRps_5.97 vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // YRps_5.98 bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // YRps_5.99 anupānaviśeṣaṇaṃ sarvarogānnihanti ca // YRps_5.100 vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // YRps_5.101 tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // YRps_5.102 nidāghe tīvratāpāddhi himapratyantaparvatāt hematārārkagarbhebhyaḥ śilājatu viniḥsaret // YRps_5.103 bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // YRps_5.104 kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // YRps_5.105 tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // YRps_5.106 śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // YRps_5.107 agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam udake ca vilīyeta tacchuddhaṃ ca vidhīyate // YRps_5.108 amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // YRps_5.109 manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // YRps_5.110 chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // YRps_5.111 śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // YRps_5.112 mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ mahārase coparase dhāturatneṣu pārade ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // YRps_5.113 vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam vallonmitaṃ vai seveta sarvarogagaṇāpaham // YRps_5.114 palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ // YRps_5.115 karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam // YRps_5.116 amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // YRps_5.117 dvividho rasakaḥ proktaḥ kāravellakadarduraḥ satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // YRps_5.118 sarvamehaharaścaiva pittaśleṣmavināśanaḥ nāgārjunena kathitau siddhau śreṣṭharasāvubhau // YRps_5.119 kṛtau yenāgnisahanau sūtakharparakau śubhau tena svargamayī siddhir arjitā nātra saṃśayaḥ // YRps_5.120 rasakastāpitaḥ samyak nikṣipto rasapūrake nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // YRps_5.121 kāṃjike vātha takre vā nṛmūtre meṣamūtrake drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati // YRps_5.122 kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // YRps_5.123 śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // YRps_5.124 pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // YRps_5.125 pradhmāte kharpare jvālā sitā nīlā bhavedyadā lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // YRps_5.126 bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // YRps_5.127 anenaiva prakāreṇa trivāraṃ hi kṛte sati viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // YRps_5.128 tālakena samāyuktaṃ satvaṃ nikṣipya kharpare gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // YRps_5.129 mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // YRps_5.130 lohapātrasthitaṃ rātrau tilajaprativāpakam nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // YRps_5.131 yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi strīrogānhanti sarvāṃśca śvāsakāsapurogamān // YRps_5.132 yrps, adhyāya 6 tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā sauvīraṃ gairikaṃ caivam aṣṭamaṃ khecarāhvayam // YRps_6.1 tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // YRps_6.2 dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // YRps_6.3 nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // YRps_6.4 kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // YRps_6.5 nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // YRps_6.6 bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // YRps_6.7 vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // YRps_6.8 pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ yāni kāryakarāṇyeva satvāni kathitāni vai // YRps_6.9 vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // YRps_6.10 saurāṣṭradeśe saṃjātā khanijā tuvarī matā yā lepitā śvetavastre raṅgabandhakarī hi sā // YRps_6.11 phullikā khaṭikā tadvat dviprakārā praśasyate kiṃcitpītā ca susnigdhā garadoṣavināśinī // YRps_6.12 śvetavarṇāparā sāmlā phullikā lohamāraṇī kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // YRps_6.13 vraṇaghnī kaphahā caiva netravyādhitridoṣahā kuṣṭharogaharā sā tu pārade bījadhāriṇī // YRps_6.14 dhānyāmle tuvarī kṣiptā śudhyati tridinena vai kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // YRps_6.15 manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // YRps_6.16 kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā // YRps_6.17 sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ munipatrarasenāpi śṛṅgaverarasena vā // YRps_6.18 bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā // YRps_6.19 dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // YRps_6.20 rasāyanavarā sarvā vātaśleṣmavināśinī satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // YRps_6.21 sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // YRps_6.22 sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // YRps_6.23* pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // YRps_6.24 sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam // YRps_6.25 rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // YRps_6.26 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi viśudhyantīha satataṃ satyaṃ guruvaco yathā śilāyāḥ satvavat sattvam añjanānāṃ ca pātayet // YRps_6.27 gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ // YRps_6.28 śvetastu khaṭikākāro lepanāllohamāraṇam jāyate nātra saṃdeho hy anubhūtaṃ mayā khalu // YRps_6.29 pītavarṇo bhavedyastu sa cokto'malasārakaḥ rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // YRps_6.30 lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate dhātūnāṃ raṃjanaṃ kuryād rasabandhaṃ karotyalam // YRps_6.31 yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // YRps_6.32 ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // YRps_6.33 bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet // YRps_6.34 anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // YRps_6.35 vipāke madhuro gandhapāṣāṇastu rasāyanaḥ visarpakaṇḍukuṣṭhasya śamano dīpanastathā // YRps_6.36 āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ sūtasya vīryadaḥ sākṣāt pārvatīpuṣpasaṃbhavaḥ // YRps_6.37 kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam sevito balirājñā yaḥ prabhūtabalahetave // YRps_6.38 tasmādbalivasetyukto gaṃdhako'timanoharaḥ śukapicchastu maricasamāṃśena tu kalkitaḥ // YRps_6.39 triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ // YRps_6.40 tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam // YRps_6.41 saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet apāmārgakṣāratoyais tailena maricena ca // YRps_6.42 vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // YRps_6.43 vahninā svedayedrātrau prātarutthāya mardayet mahiṣasya purīṣeṇa snāyācchītena vāriṇā // YRps_6.44 snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // YRps_6.45 kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // YRps_6.46 vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // YRps_6.47 vidrutaḥ patate gaṃdho binduśaḥ kācabhājane tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // YRps_6.48 rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // YRps_6.49 kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // YRps_6.50 āmājīrṇaṃ praśamayel laghutvaṃ ca prajāyate gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // YRps_6.51 parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // YRps_6.52 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // YRps_6.53 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // YRps_6.54* caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // YRps_6.55 rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // YRps_6.56 kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // YRps_6.57 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // YRps_6.58 kṣaṇādāmajvaraṃ hanti jāte sati virecane tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // YRps_6.59 babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // YRps_6.60 kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // YRps_6.62 puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // YRps_6.63 bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate saurāṣṭrīsatvavat sattvam etasyāpi samāharet // YRps_6.64 kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // YRps_6.65 bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ // YRps_6.66 sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // YRps_6.67 uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // YRps_6.68 vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // YRps_6.69 pītā varāṭikā yā tu sārdhaniṣkapramāṇikā śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // YRps_6.70 pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // YRps_6.71 rase rasāyane proktā pariṇāmādiśūlanut grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // YRps_6.72 vṛṣyā doṣaharī netryā kaphavātavināśinī rasendrajāraṇe śastā biḍamadhye sadā hitā // YRps_6.73 sthūlā varāṭikā proktā guruśca śleṣmapittahā sveditā hyāranālena yāmācchuddhimavāpnuyāt // YRps_6.74 daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // YRps_6.75 pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ // YRps_6.76 sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // YRps_6.77 daradākarṣitaḥ sūto guṇairevaṃvidho bhavet kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // YRps_6.78 pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // YRps_6.79 atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // YRps_6.80 hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // YRps_6.81 gairikaṃ tu gavāṃ dugdhair bhāvitaṃ śuddhimṛcchati gairikaṃ satvarūpaṃ hi nandinā parikīrtitam // YRps_6.82 samudreṇāgninakrasya jarāyur bahirujjhitaḥ ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // YRps_6.83 tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // YRps_6.84 mahāgirau śilāntastho raktavarṇacyuto rasaḥ sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // YRps_6.85 rasabaṃdhakaro bhedī tridoṣaśamanastathā dehalohakaro netryo girisindūra īritaḥ // YRps_6.86 bhavedgurjarake deśe sadalaṃ pītavarṇakam arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // YRps_6.87 nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // YRps_6.88 sādhāraṇarasāḥ sarve bījapūrarasena vai trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // YRps_6.89 biḍaṃ hi kathyate tadvat sarvadoṣaharaṃ param // YRps_6.90 yrps, adhyāya 7 māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi // YRps_7.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam dāne rasāyane caiva dhāraṇe devatārcane // YRps_7.2 padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // YRps_7.3 mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // YRps_7.4 gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // YRps_7.5 māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā // YRps_7.6 saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // YRps_7.7 hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam snigdhaṃ taulye gauravaṃ cenmahattal liṃgairetair lakṣitaṃ tacca śuddham // YRps_7.8 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // YRps_7.9 kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // YRps_7.10 snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // YRps_7.11 rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // YRps_7.12 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // YRps_7.13 tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // YRps_7.14 nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // YRps_7.15 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // YRps_7.16 svacchaṃ sthūlaṃ puṣparāgaṃ guru syāt snigdhaṃ varṇe karṇikāraprasūnam taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // YRps_7.17 rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // YRps_7.18 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // YRps_7.19 sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // YRps_7.20 pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // YRps_7.21 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // YRps_7.22* puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // YRps_7.23 strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // YRps_7.24 strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe vyatyāsādvai naiva dattaṃ phalaṃ tad dadyād vajraṃ vā vinā tatpumāṃsam // YRps_7.25 varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // YRps_7.26 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // YRps_7.27 subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // YRps_7.28 dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // YRps_7.29* kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // YRps_7.30* vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca / śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // YRps_7.31* kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // YRps_7.32* dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // YRps_7.33* vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam viṃśadvārān saṃpuṭecca prayatnād āraṇyairvā gomayaistaddhaṭhāgnau vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // YRps_7.34 āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // YRps_7.35 bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // YRps_7.36 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // YRps_7.37 vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // YRps_7.38 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // YRps_7.39 ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // YRps_7.40 indranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // YRps_7.41 ekacchāyaṃ snigdhavarṇaṃ guru syāt svacchaṃ madhye collasatkāṃtiyuktam nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // YRps_7.42 nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca proktaṃ vai tadvārinīlaṃ bhiṣagbhir etairliṃgaiḥ saptabhiḥ kṣepaṇīyam // YRps_7.43 saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // YRps_7.44 gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // YRps_7.45 dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // YRps_7.46 vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // YRps_7.47 gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // YRps_7.48 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // YRps_7.49 karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // YRps_7.50 raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // YRps_7.51 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // YRps_7.52 ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // YRps_7.53 teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // YRps_7.54 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // YRps_7.55 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // YRps_7.56 tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // YRps_7.57 rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca // YRps_7.58 citramūlakarudantike śubhā jambukī jalayutā dravantikā arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // YRps_7.59 golamasya ca vidhāya nikṣiped ratnajātiṣu varāṇi peṣayet bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya mūtrataḥ // YRps_7.60 vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // YRps_7.61* dinatrayaṃ svedanakaṃ vidheyam āhṛtya tasmādvaragolakaṃ hi saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // YRps_7.62 varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // YRps_7.63 tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // YRps_7.64 kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ na syādyāvad bhairavasya prasādas tāvatsūte bandhanaṃ durlabhaṃ hi tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // YRps_7.65 ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // YRps_7.66 yrps, adhyāya 8 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai // YRps_8.1 sukhaṇḍitaṃ hāriṇajaṃ viṣāṇaṃ rasena pācyaṃ jalajaṃbukasya ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet // YRps_8.2 tato'ṣṭabhāgaṃ trikaṭuṃ niyojya niṣkapramāṇaṃ ca bhajetprabhāte taṃ nāgavallīdalajena sārdhaṃ nihanti vātodbhavakaṃ jvaraṃ ca // YRps_8.3 sūtagaṃdhaviṣakāravīkaṇādantibījamiti vardhitaiḥ kramāt marditaiśca daśaniṃbukadravai raktikārdhatulitā vaṭī kṛtā bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ // YRps_8.4 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena / yāmapūrvamapi raktikāmito bhakṣitaḥ sakalaśītajūrtihṛt // YRps_8.5* pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā // YRps_8.6 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi tāmrabhājanamukhaṃ nirudhya vai taṃ pacetsikatayaṃtramadhyataḥ // YRps_8.7 dhānyakānyupari muñcitāni cet saṃsphuṭanti yadi śuddhamucyate jāyate'tiruciro jvarārikaḥ sevito jvaragaṇāpahārakaḥ // YRps_8.8 māṣamātramuṣaṇaiḥ samaiḥ sadā parṇakhaṇḍasahitaiśca bhakṣitaḥ nāśayeddhi viṣamodbhavān jvarān andhakāramiva bhāskarodayaḥ // YRps_8.9 tālatāmrarasagaṃdhatutthakān śāṇamātratulitān samastakān niṣkamātrarucirāṃ manaḥśilāṃ mardayet triphalakāmbubhirdṛḍham // YRps_8.10 golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ // YRps_8.11 māṣamātrarasa eṣa bhakṣitaḥ śāṇamānamaricairyuto yadā sārdhaniṣkakaguḍena yojitaḥ saurasairdvidaśapatrakairyutaḥ // YRps_8.12 śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi nāśayeddhi taruṇajvarārikaḥ sarvadoṣaśamanaḥ sukhāvahaḥ // YRps_8.13 bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca ākallo vai gaṃdhakaḥ sārṣapeṇa tailenātho śodhito buddhimadbhiḥ // YRps_8.14 turyānbhāgānindravallīphalānāṃ kṛtvā cūrṇaṃ śoṣayetsūryatāpe cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca // YRps_8.15 dattvā caikāṃ jātasadyojvarāya chinnāṅgāyāḥ kvāthapānaṃ vidheyam doṣodbhūtaṃ sannipātodbhavāṃ ca jūrtiṃ samyaṅ nāśayatyāśu tīvrām // YRps_8.16 śuddhaḥ sūto gaṃdhako vatsanābhaḥ pratyekaṃ vai śāṇamātrā vidheyā dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā // YRps_8.17 sūkṣmaṃ cūrṇaṃ kārayettatprayatnād deyaṃ guṃjāyugmamānaṃ ca samyak khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim // YRps_8.18 sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ bhāgairvṛddhaṃ kārayecca krameṇa cūrṇaṃ kṛtvā marditaṃ daṃtitoyair guṃjāmātro bhakṣitaścejjvarāriḥ // YRps_8.19 ekaṃ bhāgaṃ vatsanābhaṃ ca kuryād dvau bhāgau ceṭ ṭaṅkaṇaṃ daṃtibījam trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ // YRps_8.20 śuddhaṃ sūtaṃ bhāgamekaṃ tu tālād dvau bhāgau cedvedasaṃkhyāḥ śilāyāḥ tāmrasyaivaṃ bhāgayugmaṃ prakuryād bhallātaṃ vā vedabhāgaṃ tathaiva // YRps_8.21 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena // YRps_8.22 dhūmrasyaivaṃ rodhanaṃ ca prakuryāc chāṇairdadyātsvedanaṃ mandavahnau paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya // YRps_8.23 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram // YRps_8.24 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai // YRps_8.25 athātīsāraśamanān rasān saṃkathayāmi vai bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ // YRps_8.26 śuddhaṃ sūtaṃ gaṃdhakaṃ vai samāṃśaṃ citronmattair mardayedvāsaraikam cūrṇairetaiḥ śaṃkhamāpūritaṃ vai bhāṇḍe sthāpyaṃ mudritavyaṃ prayatnāt // YRps_8.27 tasyādhastād aṣṭayāmaṃ prakuryād vahniṃ śīte karṣamātraṃ viṣaṃ hi dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena // YRps_8.28 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre // YRps_8.29 saubhāgyaṃ vai hiṃgulaṃ vatsanābhaṃ mārīcaṃ vai hemabījena yuktam kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam guṃjāmātrā nirmitā bhakṣitā hi guṭyo hanyuḥ sannipātātisārān // YRps_8.30 jātīpattrī devapuṣpaṃ ca śuṇṭhī kaṅkollaṃ cec caṃdanaṃ kuṃkumaṃ ca kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni // YRps_8.31 sūtasyaivaṃ bhasma miśraṃ prakuryād bhāgaṃ caikaṃ miśrayennāgaphenam khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena // YRps_8.32 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān // YRps_8.33 mārīcaṃ ceṭ ṭaṃkaṇaṃ hiṃgulaṃ ca gaṃdhāśmā vai pippalī vatsanābham dhūrtasyaivaṃ bījakānīha śuddhāny evaṃ kṛtvā tacca cūrṇaṃ vidheyam // YRps_8.34 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram // YRps_8.35 yrps, adhyāya 9 divyauṣadhīnāṃ nāmāni kathyante'tra mayādhunā catuḥṣaṣṭimitāḥ samyagrasabandhakarāḥ śubhāḥ somavallī tathā sobhav ṛkṣaṃ somakalā latā // YRps_9.1 bhūpadminī gonasā ced uccaṭā ceśvarī latā bhūtakeśī kṛṣṇalatā laśunī ca rudantikā vārāhī saptapattrā ca nāginī sarpiṇī tathā // YRps_9.2 chattriṇī caiva gośṛṃgī jyotirnāmnī ca raktikā pattravallī kākinī ca cāṇḍālī tāmravallikā // YRps_9.3 pītavallī ca vijayā mahauṣadhyamarī latā navanītā rudravallī lambinī bhūmitumbikā // YRps_9.4 gāndharvī vyāghrapādī ca gomārī ca triśūlinī tridaṇḍī karasī bhṛṃgavallī camarikā tathā // YRps_9.5 karavallī latā caiva vajrāṅgī ciravallyapi rohiṇī bilvinī bhūtaśocanī caiva kathyate // YRps_9.6 mārkaṇḍī ca karīrī ca hy akṣarā kuṭajā tathā mūlakandāmbuvallī ca munivallī ca kīrtitā // YRps_9.7 ghṛtagandhā nimbuvallī tilakandātasītalā bodhavallī sattvagandhā kūrmavallī ca mādhavī // YRps_9.8 viśālā ca mahānāgī maṇḍūkī kṣīragandhikā catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // YRps_9.9 ekaikāyā rasenāpi sūto bandhatvamāpnuyāt anayā sādhitaḥ sūto jarādāridryanāśanaḥ // YRps_9.10 tāstu lakṣaṇasaṃyuktāḥ somadevena bhāṣitāḥ granthavistarabhītyātra nāmamātreṇa kīrtitāḥ // YRps_9.11 ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā jalotpalā ciñcikā ca jalāpāmārgamāṃsike // YRps_9.12 jalakumbhī meghanādā īśvarī cāparājitā mālārjunī veṇukā ca śikhipādā ca tiktikā // YRps_9.13 kāśmaryativiṣā proktā samaṅgā jālinī tathā tuṣambukā ca durgandhā pāṣāṇī śukanāsikā // YRps_9.14 vanamālī ca vārāhī gojihvā musalī tathā paṭolī śaṭhikā mūrvā pāṭalā jalamūlakā // YRps_9.15 rasājamārī kathitā śiṃśikā sitagandhikā potakī ca viṣaghnī ca bṛhatī garuḍī tathā // YRps_9.16 tulasī ca vidārī ca mañjiṣṭhā citrapālikā jalapippalikā bhārṃgī maṇḍūkī cottamā tathā // YRps_9.17 candrodakā sārivā ca hariṇī kukkuṭāpi ca sarpākṣī haṃsapādī ca vanakuṣmāṇḍavallikā // YRps_9.18 markasphoṭī dhanvayāsaḥ pāgavaḥ sthalasāriṇī ardhacandrā hemapuṣpī mohinī vajrakandikā // YRps_9.19 alambuṣā ca halinī rasacitrā ca nandinī vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate // YRps_9.20 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ sūtasya māraṇe proktā jāraṇe ca niyāmane // YRps_9.21 aṣṭaṣaṣṭir mahauṣadhyaḥ procyante rasaśāstrataḥ ṛddhiḥ śoṣiṇyadhoguptā śrāvaṇī sārivā tathā // YRps_9.22 jyotiṣmatī tejavatī rāsnā bākucī bimbikā viṣāṇikā cāśvagandhā varṣābhūḥ śarapuṣpikā // YRps_9.23 balā cātibalā nāgabalā dantī mahābalā dravantī nīlinī caiva śatapuṣpā prasāraṇī // YRps_9.24 varā śatāvarī cailā hapuṣā sātalā trivṛt svarṇakṣīrī tugā pṛthvī viśālā nalikāmalī // YRps_9.25 indravāruṇikākāhve sinduvāro'jamodikā trāyamāṇāsurī śaṃkhapuṣpī ca girikarṇikā // YRps_9.26 dhātakī kadalī dūrvā amlikā kāsamardikā jantupādī ca nirguṇḍī drākṣā nīlotpalaṃ śamī // YRps_9.27 nālikerī ca kharjūrī phalguḥ śiṃśī ca mallikā vārṣikī śālmalī jātī grīṣmavarṣā tu yūthikā // YRps_9.28 kekicūḍājagandhā ca lakṣmaṇā taruṇīti ca aṣṭaṣaṣṭiriti proktā mahauṣadhyo mahābalāḥ // YRps_9.29 athedānīṃ pravakṣyāmi siddhauṣadhyo rasādhikāḥ devīlatā kālavarṇī vijayāsurī siṃhikā // YRps_9.30 pālāśatilakā kṣetrī saṃvīrā tāmravallikā nāhī kanyā tathā somarājikā ca ṭuṭumbhaṭī // YRps_9.31 kuberākṣī gṛdhranakhī parpaṭī chidralambikā kṣutkārī dugdhikā bhṛṃgī gaṅgeṭī śarapuṅkhikā // YRps_9.32 aṣṭāvallī rājaśamī panasī ca jayantikā viṣakharparikāvantī kākāṇḍolāmbumūlikā // YRps_9.33 siddheśvarī haṃsapādī khoṭakā śṛṅgarīṭikā adhaḥpuṣpī madhurākhyā śṛṅkhalā gṛñjanīti ca // YRps_9.34 jārāvalī mahārāṣṭrī sahadeveśvarī tathā kāṣṭhagodhāmatī devagāndhārī rajanīṅgudī // YRps_9.35 palāśinī nākulī ca kāmbojikāśvinī tathā cakravallī sarpadaṃṣṭrā śallakī rohitā tathā // YRps_9.36 tauvarī vaṅgajā rājapadmā jambīravallikā gajapippalikā bhṛṃgavallī caivārkavallikā // YRps_9.37 jantukārī śigruvallī karavīrā śivāṭikā nārācī kāñcanī cājagandhā sūtendrasiddhidāḥ // YRps_9.38 aṣṭaṣaṣṭiriti proktāḥ siddhauṣadhyo rasādhikāḥ sarvakāryakarā dehalohasiddhipradāyakāḥ // YRps_9.39 yrps, adhyāya 10 atha yantrāṇi vakṣyante pārado yena yantryate tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // YRps_10.1 dolā palabhalīyantram ūrdhvapātanakaṃ ca yat adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā // YRps_10.2 ghaṭīyantraṃ garbhayantram iṣṭikā jalayantrakam khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // YRps_10.3 lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca // YRps_10.4 vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham // YRps_10.5 vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham sāraṇāyantrakaṃ guhyaṃ gandhapiṣṭakayantrakam // YRps_10.6 kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā sthālīyantraṃ bhasmayaṃtraṃ degayantramudīritam // YRps_10.7 ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // YRps_10.8 atha mūṣāśca kathyante mṛttikābhedataḥ kramāt mūṣā kumudikā proktā kovikā karahāṭikā // YRps_10.9 pātinī kathyate saiva vahnimitrā prakīrtitā tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // YRps_10.10 tayā yā racitā mūṣā yogamūṣeti kathyate gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā // YRps_10.11 marditā mahiṣīkṣīre mṛttikā pakṣamātrakam tanmṛdā racitā mūṣā gāramūṣeti kathyate // YRps_10.12 vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā bhūnāgamṛttikā tulyā sarvairebhirvimarditā kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // YRps_10.13 pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā raktavargayutā mṛtsnākāritā mūṣikā śubhā // YRps_10.14 turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // YRps_10.15 śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā // YRps_10.16 viḍena racitā yā tu viḍenaiva pralepitā dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // YRps_10.17 gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca mṛtsamā mahiṣīkṣīrair divasatrayamarditā // YRps_10.18 saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā lepitā matkuṇasyātha śoṇitena balārasaiḥ // YRps_10.19 caturyāmaṃ dhmāpitā hi dravate naiva vahninā vajramūṣeti kathitā vajradrāvaṇahetave // YRps_10.20 vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // YRps_10.21 aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // YRps_10.22 gostanākāramūṣā yā mukhopari vimudritā satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // YRps_10.23 nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt rasaparpaṭikādīnāṃ svedanāya prakīrtitā // YRps_10.24 pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / pakvamūṣeti sā proktā satvaradravyaśodhinī // YRps_10.25* atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā mahāmūṣeti sā proktā satvaradravyaśodhinī // YRps_10.26 ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā mañjūṣākāramūṣā sā kathitā rasamāraṇe // YRps_10.27 bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ garbhamūṣā tu sā jñeyā pāradasya nibandhinī // YRps_10.28 mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā mūṣā sā musalākhyā syāc cakrībaddharase hitā // YRps_10.29 aṃgārakoṣṭhikā nāma rājahastapramāṇakā dvādaśāṃgulavistārā caturasrā prakīrtitā // YRps_10.30 veṣṭitā mṛṇmayenātha ekabhittau ca gartakam vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // YRps_10.31 adhobhāge vidhātavyā dehalī dhamanāya vai prādeśamātrā bhittiḥ syād uttaraṅgasya cordhvataḥ // YRps_10.32 prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // YRps_10.33 pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu kokilādhamanadravyam ūrdhvadvāre vinikṣipet // YRps_10.34 eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī // YRps_10.35 gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // YRps_10.36 kharparaṃ sthāpayettatra madhyagartopari dṛḍham āpūrya kokilair gartaṃ pradhamedekabhastrayā pātālakoṣṭhikā sā tu mṛdusattvasya pātanī // YRps_10.37 vitastipramitā nimnā prādeśapramitā tathā upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // YRps_10.38 gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ gāragoṣṭhī samuddiṣṭā satvapātanahetave // YRps_10.39 vitastipramitotsedhā sā budhne caturaṃgulā tiryakpradhamanākhyā ca mṛdusatvasya pātanī // YRps_10.40 bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam chagaṇānāṃ sahasreṇa pūrayettamanantaram // YRps_10.41 auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // YRps_10.42 mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam // YRps_10.43 rājahastapramāṇaṃ hi caturasraṃ hi gartakam vanotpalasahasreṇa gartamadhyaṃ ca pūritam // YRps_10.44 mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet gartamadhye nidhāyātha giriṇḍāni ca nikṣipet adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // YRps_10.45 aratnimātre kuṇḍe ca vārāhapuṭamucyate vitastidvayamānena gartaṃ ceccaturasrakam kukkuṭākhyaṃ puṭaṃ vidyād auṣadhānāṃ ca sādhanam // YRps_10.46 chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate // YRps_10.47 tuṣairvā gomayairvāpi rasabhasmaprasādhanam māṇikādvayamānena govaraṃ puṭamucyate // YRps_10.48 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // YRps_10.49 garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ tadvālukāpuṭaṃ samyag ucyate śāstrakovidaiḥ // YRps_10.50 mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ upariṣṭātpuṭaṃ dadyāt tatpuṭaṃ bhūdharāhvayam // YRps_10.51 govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam yatra tallāvakākhyaṃ syān mṛdudravyasya sādhane // YRps_10.52 utpalaṃ piṣṭakaṃ chāṇam upalaṃ ca gariṇḍakam chagaṇopalasārī ca navāri chagaṇābhidhāḥ // YRps_10.53 yrps, adhyāya 11 athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ svānubhūtaṃ mayā kiṃcit śrutaṃ vā śāstrataḥ khalu tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet // YRps_11.1 rasakaṃ daradaṃ tāpyaṃ gaganaṃ kunaṭī samam raktasnuhīpayobhiśca mardayeddinasaptakam // YRps_11.2 jalayaṃtreṇa vai pācyaṃ caturviṃśatiyāmakam tena vedhyaṃ drutaṃ tāmraṃ tāraṃ vā nāgameva vā // YRps_11.3 sahasravedhī tatkalko jāyate nātra saṃśayaḥ // YRps_11.4 ekabhāgastathā sūto vajravallyātha marditaḥ khalve trinemyāḥ svarase pañcabhāgasamanvite // YRps_11.5 vetrayaṣṭyā ca rāgiṇyā pītakalkaṃ prajāyate ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite // YRps_11.6 jāyate pravaraṃ hema śuddhaṃ varṇacaturdaśam // YRps_11.7 suvarṇamākṣikaṃ svedyaṃ kāṃjike divasatrayam carmaraṅgyā rasenaiva mardayeddinasaptakam jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet // YRps_11.8 daradaṃ romadeśīyaṃ gomūtreṇaiva svedayet dolāyaṃtre caturyāmaṃ paścācchuddhatamo bhavet // YRps_11.9 manaḥśilā padmanibhā raktā caiva suśobhanā sveditā munipuṣpasya rasenaiva tu dolayā // YRps_11.10 yāmamardhamitaṃ śuddhā sarvakāryeṣu yojayet navasārastathā sūtaḥ śodhito'gnisahaḥ khalu // YRps_11.11 samabhāgāni sarvāṇi mardayennimbukai rasaiḥ mātaluṃgarasenaiva kumārīsvarasena ca // YRps_11.12 sūryātape vimardyo'sau pācito jalayantrake dināni trīṇi tīvrāgnau tatastadavatārayet // YRps_11.13 śatāṃśaṃ vedhayettāraṃ śuddhaṃ hema prajāyate jalabhedo yadā na syān nātra kāryā vicāraṇā // YRps_11.14 śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca puṭadvādaśayogena nāgabhasma prajāyate // YRps_11.15 śatasaṃkhyāni vai kuryāt puṭānyevaṃ śarāvake kumāryāḥ svarasenaiva bhāvayeddinasaptakam // YRps_11.16 pūrvavatpuṭanaṃ kāryaṃ śatasaṅkhyāmitaṃ tathā sūtabhasma śilā tālasamaṃ cennāgabhasmakam // YRps_11.17 triṃśadvanopalairdadyāt puṭaṃ vārāhasaṃjñitam anena vidhinā samyak śatasaṃkhyāni dāpayet // YRps_11.18 puṭānyevaṃ kṛte trīṇi śatāni dvādaśādhikam paścād dṛḍhe kācamaye kūpe dvātriṃśayāmakam // YRps_11.19 vālukāgniṃ pradadyācca svāṃgaśītaṃ samuddharet talabhasma gṛhītavyaṃ vedhayecchulbatārake // YRps_11.20 śuddhahema bhavettena nātra kāryā vicāraṇā dṛṣṭapratyayayogo'yaṃ kathito nātra saṃśayaḥ // YRps_11.21 gomūtre kāñjike cātha kulatthe vāsaratrayam tāpyakaṃ svedayetpaścāl lohapātre pramardayet // YRps_11.22 taptakhalvena saṃmardya secayennimbujadravaiḥ saindhavaṃ dāpayetpaścāc caturthāṃśaṃ viśeṣataḥ // YRps_11.23 bhāgaikaṃ tāpyakaṃ sūtād bhāgāṃstrīneva kārayet mardayennimbunīreṇa śuddhavastreṇa gālayet // YRps_11.24 vastre lagnā tu yā piṣṭī grāhayettāṃ bhiṣagvaraḥ evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ // YRps_11.25 piṣṭyā golastu kartavyo mūṣāyāṃ dhmāpayetsudhīḥ indragopanibhaṃ grāhyaṃ tāpyasatvaṃ suśobhanam // YRps_11.26 hīnavarṇasuvarṇe'pi gadyāṇe vallamātrakam tutthakaṃ vallamātraṃ ca dattvā hema pragālayet // YRps_11.27 tatsuvarṇasya patrāṇi kāryāṇyevaṃ pralepayet tutthakaṃ bījapūrasya rasenāpi pramardayet // YRps_11.28 gairikeṇa samaṃ kṛtvā hemapatrāṇi lepayet mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ // YRps_11.29 kuṅkumābhaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ vārtikendrāḥ kurudhvaṃ hi satyaṃ guruvaco yathā // YRps_11.30 dvau varṇau vardhate samyak nātra kāryā vicāraṇā // YRps_11.31 śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye varṇotkarṣo jāyate tena samyak satyaṃ proktaṃ nandinā kautukāya // YRps_11.32 tāpyaṃ nāgaṃ gandhakaṃ sūtarājo hiṃgūlaṃ vai hema śuddhaṃ śilā ca cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā // YRps_11.33 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ śuddhaṃ tāraṃ vedhitaṃ vallakena gadyāṇaṃ vai jāyate śuddhahema // YRps_11.34 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī // YRps_11.35 dvau bhāgau śuddhatāmrasya dvau bhāgau śuddhahemajau catura eva bhāgāṃśca śuddhatārasya kārayet // YRps_11.36 aṣṭau bhāgāḥ prakartavyā rasakasya prayatnataḥ andhamūṣāgataṃ dhmātaṃ drāvitaṃ hema jāyate // YRps_11.37 viditāgamavṛddhairhi puṭe pakvaṃ kanīyasi triguṇaṃ cūrṇanirbaddhaṃ tāramāyāti kāñcanam // YRps_11.38 pāradaṃ palamekaṃ tu prasthārdhaṃ śuddhagandhakam kiṃśupatrarasenaiva rasairvā puṣpasaṃbhavaiḥ // YRps_11.39 sūryātape mardayeddhi ṣaṇmāsāvadhimātrakam ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ // YRps_11.40 saptavarṇaṃ bhaveddhema haṭṭavikrayayogyakam // YRps_11.41 pāradaṃ gaṃdhakaṃ śulvaṃ mākṣikaṃ tutthakaṃ tathā rasakaṃ daradaṃ svarṇagairikaṃ navasādaram // YRps_11.42 sūrakṣāraṃ śilāṃ caiva samabhāgāni mardayet tadardhaṃ rasakaṃ muktvā vajramūṣe nirundhayet // YRps_11.43 yathā dhūmo na nirgacchet tathā mudrāṃ pradāpayet tolamekaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ // YRps_11.44 ghaṭikāturyamātraṃ hi dhmāpayetsatataṃ bhiṣak // YRps_11.45 svalpavarṇasuvarṇasya gadyāṇaikasya mudrikā mākṣikaṃ rasakaṃ tutthaṃ gairikaṃ navasādaram // YRps_11.46 sūrakṣāraṃ sadaradaṃ ṭaṅkaṇena samanvitam prativalladvayaṃ kuryāt kāsamardaprasūnakaiḥ // YRps_11.47 strīdugdhena ca saṃmardya lepayettena mudrikām sorakṣāraṃ sadaradaṃ ṭaṃkaṇena samanvitam // YRps_11.48 saiṃdhavasya ca bhāgaikam iṣṭikābhāgayugmakam sthālikāyantramadhyasthaṃ madhye saṃsthāpya mudrikām // YRps_11.49 yāmatritayaparyantaṃ vahniṃ kuryātprayatnataḥ svāṃgaśītaṃ tataḥ kṛtvā mudrikāṃ tāṃ samuddharet vedavarṇāstu saṃgharṣād vardhante nātra saṃśayaḥ // YRps_11.50 ghoṣākṛṣṭaṃ tu yattāmraṃ rajatena samanvitam tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai // YRps_11.51 paścādvidheyā guṭikāḥ sūkṣmāścaivāḍhakīsamāḥ vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet // YRps_11.52 rūpyamānaṃ samuttārya samahemnā ca gālayet jāyate daśavarṇaṃ tu satyametadudīritam // YRps_11.53 tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet // YRps_11.54 svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ // YRps_11.55 bhūnāgasattvamūṣāyāṃ drāvayetsvarṇamuttamam tāpyasatvena saṃyuktaṃ śatavāraṃ punaḥ punaḥ japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ // YRps_11.56 daśavarṇasya gadyāṇe raktaṃ taddhemavallakam dvau varṇau vardhataḥ samyak haṭṭavikrayayogyakam // YRps_11.57 puṣpakāsīsakaṃ ramyaṃ mardayedarkapatraje / rase'tha ca cakrikāṃ kuryādrasakasya palonmitām // YRps_11.58* veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet triṃśadvanopalaiḥ samyak puṭānyevaṃ hi viṃśatiḥ // YRps_11.59 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ // YRps_11.60 sūtako dvipalaḥ kāryaḥ sumbilaśca catuṣpalaḥ catuṣṭaṃkamitā kāryā sphaṭikī nirmalā śubhā // YRps_11.61 vṛścikālīrase ghṛṣṭā dinam ekaṃ tu vārtikaiḥ paścācca śoṣayetsarvaṃ yantre ḍamaruke nyaset // YRps_11.62 gairikaṃ sthāpayetpūrvaṃ khaṭikāṃ ca tathopari tanmadhye gartakaṃ kṛtvā gartake navasādaram // YRps_11.63 ṭaṅkamānaṃ prakartavyaṃ tasyopari ca sūtakam sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam // YRps_11.64 mudrāṃ kṛtvā śoṣayitvā paścāccullyāṃ niveśayet agniṃ kuryātprayatnena yāmaṣoḍaśamātrakaṃ // YRps_11.65 svāṃgaśītaṃ samuttārya ūrdhvalagnaṃ tu grāhayet paścāt khalve nidhāyātha vṛścikālyā pramardayet // YRps_11.66 kācakūpyāṃ kṣipet sarvaṃ kūpīṃ vālukāyantrake vahniṃ dvādaśabhiryāmaiḥ kuryācchītaṃ samāharet // YRps_11.67 vallamātraṃ tato dadyāt sārdhaṭaṅke sutāmrake dṛṣṭapratyayayogo'yaṃ nāthasundarabhāṣitaḥ // YRps_11.68 lohacūrṇaṃ palamitaṃ sumalakṣāram abhrakam ṭaṃkaṇaṃ śāṇamānaṃ hi tailenairaṇḍajena vai // YRps_11.69 gharṣayedvaṭikāyugmaṃ golaṃ kṛtvā dhamettataḥ bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet // YRps_11.70 tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ lohaṃ ca rasakaṃ paścād gālitaṃ vajramūṣayā // YRps_11.71 lohaśeṣaṃ samuttārya tāmre dadyācca vallakam gadyāṇake bhavettāraṃ tattāraṃ śuddhatārake // YRps_11.72 ardhabhāge bhavecchuddhaṃ tāraṃ doṣavivarjitam // YRps_11.73 khaṇḍaṃ karṣapramāṇaṃ hi sumalakṣārakasya hi veṣṭitaṃ narakeśena drute nāge nimajjitam // YRps_11.74 nirvāpitaṃ nimbujale caikaviṃśativārakam drute śulvasya gadyāṇe raktikāpañcamātrakam // YRps_11.75 kalkaṃ dadyātprayatnena tāravarṇaṃ prajāyate gadyāṇe caturo vallān rūpyaṃ dattvā pragālayet jāyate ruciraṃ tāraṃ satyam etadudīritam // YRps_11.76 śaṃkhaṃ sumbalanāmānaṃ palānyaṣṭau prakalpayet gojihvārasasaṃmiśraṃ dinamekaṃ pramardayet // YRps_11.77 nimbūrasena dhūrtena kākamācīrasena vai gṛṃjanasya rasenaiva dinamekaṃ pramardayet // YRps_11.78 arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca yavamātrāṃ guṭīṃ kṛtvā viśoṣya cātape khare // YRps_11.79 kācakūpyāṃ vinikṣipya mudrayetkūpikāmukhaṃ saṃsthāpya vālukāyantre pacetṣoḍaśayāmakam // YRps_11.80 svāṃgaśītaṃ samuttārya grāhyaṃ satvaṃ tad ūrdhvagam sattvaṃ gadyāṇamekaṃ tu tanmātraṃ tārasaṃpuṭam // YRps_11.81 sūtaṃ gadyāṇakaṃ svacchaṃ ṭaṃkaṇaṃ vallapañcakam sūtamātraṃ kṣārasattvaṃ sarvaṃ caikatra marditam // YRps_11.82 svarasena tu ketakyā golaṃ kṛtvā viśoṣitam tārasaṃpuṭamadhye tu dhāritaṃ taṃ ca golakam // YRps_11.83 paścāttāmrakṛtāṃ mūṣām aṣṭavallamitāṃ śubhām / śarāvasaṃpuṭasyāntardhārayettadanaṃtaram // YRps_11.84* dhānyābhraṃ tulyaṃ paṃkena kṛtvā śrāvaṃ tu pūrayet / vārāhākhyapuṭaikena jāyate kalka uttamaḥ // YRps_11.85* tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā vaṃgaṃ vallamitaṃ śuddhaṃ sarvamekatra gālayet // YRps_11.86 caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak jāyate pravaraṃ tāraṃ satyam etad udīritam // YRps_11.87 asthibhakṣamalabaṃgamāritaṃ tālakābhraviṣasūtaṭaṃkaṇam vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam // YRps_11.88 vaṃgaṃ tālakamabhrakaṃ śaśirasaṃ tīkṣṇaṃ viṣaṃ ṭaṃkaṇaṃ / traivāreṇa ca mūkamūṣadhamitaṃ vindanti candraprabham // YRps_11.89* āraṃ dvādaśabhāgamaṣṭaraviṇo bījaṃ caturthāṃśakam / bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam // YRps_11.90* pāradasya trayo bhāgā bhāgaikaṃ rajatasya hi nimbūrasena saṃmardya piṣṭīṃ kṛtvā prayatnataḥ // YRps_11.91 kāṃjikena tu tāṃ piṣṭīṃ stambhayedvāsaratrayam sārayedbaṃgamadhye tu sūtakaṃ tadanaṃtaram // YRps_11.92 sāritaṃ sūtakaṃ tena tālasattvena sādhayet tena vedhyaṃ drutaṃ tāmraṃ ṣoḍaśāṃśena yatnataḥ // YRps_11.93 jāyate pravaraṃ tāraṃ caṃdranakṣatrasannibham // YRps_11.94 sūtakasya trayo bhāgā baṃgaṃ bhāgadvayaṃ tathā mardayeddinamekaṃ tu kāṃjikena samanvitam // YRps_11.95 sarvebhyastriguṇenātha sumbalena pramardayet snuhyarkadugdhena samaṃ bhāvayedvāsaratrayam // YRps_11.96 yavapramāṇāṃ guṭikāṃ ravitāpena śoṣitām kācakūpyāṃ nidhāyātha vahniṃ kuryātprayatnataḥ // YRps_11.97 yāmaṣoḍaśaparyaṃtaṃ vālukāyaṃtrake pacet svāṃgaśītaṃ samuddhṛtya cordhvagaṃ satvamāharet // YRps_11.98 ṣoḍaśāṃśena śulbaṃ hi kuntavedhena vedhayet jāyate pravaraṃ tāraṃ haṭṭavikrayayogyakam // YRps_11.99 palāṣṭamātraṃ tālaṃ tu dvikarṣapramitaṃ rasam nimbūrasena saṃmardyaṃ vāsaraikaṃ prayatnataḥ // YRps_11.100 paścāttaṃ mardayeddhīmān tailenairaṇḍajena vai vālukāyantramadhyasthaṃ pacedyāmāṃstu ṣoḍaśa // YRps_11.101 paścātsattvaṃ samuddhṛtya mardayedekavāsaram atasītilatailena kācakūpyāṃ nidhāpayet // YRps_11.102 pūrvavatpācayed vahnau svāṃgaśītaṃ samuddharet anenaiva prakāreṇa punarevaṃ tu kārayet // YRps_11.103 kūpītalasthitaṃ sattvaṃ grāhyaṃ cetpravaraṃ sadā ṣoḍaśāṃśena śulbasya vedhaṃ kuryānna saṃśayaḥ // YRps_11.104 pāradaṃ ṭaṃkamānaṃ tu lavaṇaṃ dviguṇaṃ tathā khalve vimardayettāvad yāvannaṣṭo raso bhavet // YRps_11.105 tāmraṃ gadyāṇakaṃ śuddhaṃ baṃgaṃ vallamitaṃ kuru drute tāmre'tha lavaṇaṃ sūtakena samanvitam // YRps_11.106 māṣamātraṃ pradātavyaṃ caturthāṃśena rūpyakam tadrūpye marditaṃ sūtaṃ kṣeptavyaṃ jalayantrake // YRps_11.107 tattrayodaśakaṃ rūpyaṃ jāyate nātra saṃśayaḥ // YRps_11.108 tālena nihataṃ baṃgaṃ tadbaṃgena tu rūpyakam pacedyāmāṣṭakaṃ samyak kalka evaṃ prajāyate vallaṃ gadyāṇake dadyād baṃgaṃ stambhayate dhruvam // YRps_11.109 daradaṃ khaṇḍaśaḥ kṛtvā ṭaṃkatrayamitaṃ pṛthak vajrīkṣīreṇa tatsvedyaṃ dolāyaṃtreṇa vārtikaiḥ // YRps_11.110 tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā govaraiḥ pācayetsvalpam eva dvādaśayāmakam // YRps_11.111 piṣṭistambho bhavettena paścāttārarajaḥ pṛthak kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet // YRps_11.112 gālayenmūṣikāmadhye śītaṃ kṛtvā tu khoṭakam bhasma mūṣopari nyasya dhmāpayecca śanaiḥ śanaiḥ // YRps_11.113 śuddhaśaṅkhanibhaṃ rūpyaṃ niṣkamātraṃ hi niḥsaret // YRps_11.114 dvipalaṃ śuddhasūtaṃ ca dvipalaṃ rasakasya ca tālakaṃ ca paladvaṃdvaṃ surmilaṃ yugmamātrakam // YRps_11.115 kūpyāmāropayetsarvaṃ mukhaṃ tāmreṇa rundhayet vālukāyantrake samyak paced dvādaśayāmakam // YRps_11.116 kūpīmukhe tu yallagnaṃ sattvaṃ grāhyaṃ prayatnataḥ śulbe ṣoḍaśavedhena kārayedrajataṃ varam // YRps_11.117 sūtakaṃ palamekaṃ tu śaṃkhābhaṃ surmilaṃ palam eraṇḍataile ghṛṣṭaṃ tad dhāritaṃ kharpare vare // YRps_11.118 andhitaṃ tāmrapātreṇa mudritaṃ sudṛḍhaṃ kṛtam paścāccullyāṃ samāropya vahniṃ kuryācchanaiḥ śanaiḥ // YRps_11.119 sārdhaṃ yāmaṃ tataḥ pācyaṃ svāṃgaśītaṃ samuddharet tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet // YRps_11.120 ghṛtāktaṃ ṭaṃkaṇopetaṃ gālitaṃ mūṣikāmukhe deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam // YRps_11.121 śaṃkhābhaṃ jāyate tāraṃ nātra kāryā vicāraṇā // YRps_11.122 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi amle varge saptavāraṃ praḍhālya paścādyojyaṃ tulyabhāge ca rūpye śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat // YRps_11.123 śvetaṃ sauvīrakaṃ śuddhaṃ pācitaṃ viṣamuṣṭinā svacche sūtavare vallaṃ nikṣiptaṃ rūpyakṛdbhavet // YRps_11.124 śuddhasphaṭikasaṃkāśaṃ surmilaṃ dṛśyate kvacit mṛtkharpare pācitaṃ hi nimbūkadravasaṃyutam // YRps_11.125 ghaṭikādvayamānena śuddhakalkaḥ prajāyate catuḥṣaṣṭyaṃśamānena vedhayecchulbakaṃ śubham // YRps_11.126 jāyate pravaraṃ tāraṃ sarvadoṣavivarjitam // YRps_11.127 saptadhātumayī mūṣā kṣārabhasmaprapūritā kadalyāḥ kṣārakeṇaiva tathāpāmārgasaṃbhavaiḥ // YRps_11.128 madhye pāradakaṃ muktvā punarevaṃ prapūrayet anena vidhinā pūryā dvitīyā mūṣikā śubhā // YRps_11.129 mudritavyā prayatnena govare puṭake nyaset sūtakaṃ bandham āyāti vaṅgābhaṃ tu prajāyate drutadrāvaṃ ghātasahaṃ dṛṣṭamevaṃ mayā khalu // YRps_11.130 netrāṇyāhṛtya matsyānāṃ paktvā dugdhena yāmakam paścādākṛṣṇakaṇakān ākṛṣya kila kaṇḍayet // YRps_11.131 tāni śālisametāni tāvacchubhrāṇi kārayet paścādiṣṭikacūrṇena haste kṛtvā pramardayet // YRps_11.132 mauktikāni hi jāyante kṛtānyevaṃ mayā khalu // YRps_11.133 mūṣikāṃ kārayecchuddhāṃ sphāṭikīṃ dahanopalām mauktikāni tu sūkṣmāṇi nimbūdrāve nidhāpayet // YRps_11.134 ahorātreṇa sarvāṇi navanītasamāni ca tasya paṃkasya guṭikāṃ masṛṇāṃ tu prakārayet // YRps_11.135 paścāttāṃ mūṣikāmadhye citrāgharme dviyāmakam catvāri kāṃsyabhāṇḍāni caturdikṣu gatāni ca // YRps_11.136 arbhakāḥ pātayetsarvāḥ madhyabhājanakopari badhyate mauktikaṃ śreṣṭhataraṃ sarvaguṇairyutam // YRps_11.137 śuddhaśaṅkhasya cūrṇaṃ hi sūkṣmaṃ kṛtvā prayatnataḥ ardhabhāgaṃ ca daradaṃ cūrṇayenmatimāṃstataḥ // YRps_11.138 sadyaḥ sūtāvikakṣīraṃ tena dugdhena mardayet vartiṃ vidhāya matimān kārpāsāsthiṣu svedayet // YRps_11.139 svāṃgaśītaṃ samuttārya pravālaṃ ruciraṃ bhavet // YRps_11.140 yrps, adhyāya 12 ātmaguptāphalaṃ śuṣkaṃ nistuṣaṃ cāṣṭapālikam māṣasyāṣṭapalaṃ tadvaj jalena paripeṣitam // YRps_12.1 ārdraṃ kṛtvobhayaṃ samyak śilāpaṭṭena peṣayet kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī // YRps_12.2 gokṣurekṣurabījāni lavaṃgaṃ maricaṃ kaṇā śṛṅgāṭakaṃ karṣamitaṃ kuryādevaṃ pṛthak pṛthak // YRps_12.3 sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet vaṭakān kārayet paścāt karṣamātrān vipācayet // YRps_12.4 ghṛtaprasthatrayeṇaiva sutalathya nimajjayet mākṣike ghṛtamāne vai mukhaṃ rundhyāddinatrayam // YRps_12.5 madhvājyamiśritaṃ bhuñjyād ekaikaṃ vaṭakaṃ prage saptakāni ca pañcaivam āhāraṃ madhuraṃ bhajet // YRps_12.6 dugdhaudanaṃ tathā rātrau kṣāramamlaṃ ca varjayet retaḥkṣayī tathā klībo gacchecca pramadāśatam // YRps_12.7 aputraḥ putramāpnoti ṣaṇḍho'pi puruṣāyate dṛṣṭapratyayayogo'yaṃ satyametadudīritam // YRps_12.8 śatāvarīṃ kṣīravidārikāṃ ca prasthārdhamānāṃ pṛthageva kuryāt rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam // YRps_12.9 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā / tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt // YRps_12.10* lehe suśīte madhu bilvamātraṃ prātaḥ prabhakṣediha karṣamātram // YRps_12.11 śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam // YRps_12.12 lavaṃgakṛṣṇāgarukeśarāṇāṃ palaṃ pradadyāddaśabhāgadugdham lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau // YRps_12.13 śatāvarīgokṣuradarbhamūlaṃ śṛṅgāṭakaṃ nāgabalātmagupte saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena // YRps_12.14 sitā pradeyā daśapālikātra pākaṃ vidadhyādapi cāgniyogāt madhuplutaṃ bhakṣitamardhayāmāt kāmapradīptiṃ kurute sadaiva // YRps_12.15 vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti // YRps_12.16 māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam jīvakarṣabhakau jīvāṃ medāṃ vṛddhiṃ śatāvarīm // YRps_12.17 madhukaṃ cāśvagandhāṃ ca sādhayet prasṛtonmitām rase tasminghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ // YRps_12.18 vidārīsvarasaprasthaṃ prasthamikṣurasasya ca dattvā mṛdvagninā sādhyaṃ siddhasarpirnidhāpayet // YRps_12.19 śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak bhāgāṃścatuṣpalāṃstatra pippalyāścāvapetpalam // YRps_12.20 palaṃ pūrvamito līḍhvā tato'nnam upayojayet yadīcchedakṣayaṃ śukraṃ śephasaścottamaṃ balam // YRps_12.21 yrps, adhyāya 13 śrīvāsamastakīnāgakesaraṃ ca lavaṃgakam kaṃkolaṃ tulasībījaṃ khurāsānyahīphenakam // YRps_13.1 jāvitrikābdhiśoṣaṃ ca karabhāgurukuṃkumam kaṅkolakatugākṣīrījātīphalasamāṃśakān // YRps_13.2 sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca // YRps_13.3 nālikeraphalādgrāhyaṃ mardayenmadhunā saha guṭikā kolamātrā hi bhakṣaṇīyā niśāmukhe // YRps_13.4 vīryastaṃbhaṃ karotyugraṃ caturyāmāvadhiṃ tathā // YRps_13.5 lavaṃgaṃ śuddhakarpūraṃ jātīpatraṃ phalaṃ tathā kuṅkumaṃ svarṇabījaṃ ca dhūrtaparṇaṃ prasūnakam // YRps_13.6 mūlaṃ tvak cābdhiśoṣasya sarvāṇyekatra mardayet godugdhe śodhanīyaṃ ca bhāgamekaṃ prakalpayet // YRps_13.7 bhṛṅgīpattrabhavaṃ cūrṇaṃ bhāgaikaṃ svarṇagairikam bhāvanāṃ postatoyena ekaviṃśatisaṃkhyayā // YRps_13.8 kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm // YRps_13.9 jātīphalārkakarahāṭalavaṅgaśuṇṭhīkaṅkolakeśarakaṇāharicandanāni etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā kurvantu kāmukajanāḥ pratiruddhapātāścetāṃsi tāni cakitāni kalāvatīnām // YRps_13.10 skandhadeśācca saṃjātaṃ vīryaṃ dardurasaṃbhavam ghanasāreṇa saṃyuktaṃ karahāṭasya cūrṇakam // YRps_13.11 saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām saṃgharṣya mukhatoyena liṃgalepaṃ prakārayet // YRps_13.12 yāmārdhaṃ dhārayedbinduṃ satyaṃ guruvaco yathā // YRps_13.13 postakaṃ palamekaṃ vai śuṃṭhīkarṣaḥ sitā palaikā ca / karṣamitā tvakpayasā pītaṃ reto dhruvaṃ dhatte // YRps_13.14* śrīgaṅgādharabhaktisaktamanaso vidyāvinodāmbudheḥ śrīgoḍānvayapadmanābhasudhiyas tasyātmajenāpyayam sadvaidyena yaśodhareṇa kavinā vidvajjanānandakṛd grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase // YRps_13.15 deśānāṃ surarāṣṭram uttamatamaṃ tatrāpi jīrṇābhidhaḥ prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ tasmin śaṃbhupadāravindaratikṛcchrīpadmanābhaḥ svayam tatputreṇa yaśodhareṇa kavinā graṃthaḥ svayaṃ nirmitaḥ // YRps_13.16 saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye vaidyānāmupajīvanāya viduṣām udveganāśāya vai śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ śrīmadbhaṭṭayaśodharaḥ kavivaro granthaḥ svayaṃ nirmame // YRps_13.17