Yamasmṛti (South Indian recension) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yamasmRti-s.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jürgen Neuß ## Contribution: Jürgen Neuß ## Date of this version: 2020-01-21 ## Source: - Jürgen Neuß: Untersuchungen zur Textgeschichte der Yamasmṛti. Berlin 1999 (MA-thesis, Free University Berlin), published in the GRETIL e-library. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Yamasmṛti (South Indian recension) = YamS-s, - the number of the adhyāya in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This version of the Yamasmṛti represents a South-Indian recension, which is found only in manuscripts. Verses 1-38 are in the Anuṣṭubh metre and verses 39-57 in the Indravajrā/Upendravajrā metre. These verses are found in twelve manuscripts. A second adhyāya, consisting of about 77 verses in Anuṣṭubh metre, is found in a single Grantha manuscript, with the exception of a few verses at the beginning and end, which are found in a second Grantha manuscript too. For details see the edition cited above. # Text āśramasthaṃ sukhāsīnaṃ vedaśāstraviśāradam / apṛcchann ṛṣayo gatvā yamaṃ yamitamānasam // YamS-s_1.1 mahāpātakasaṃyuktāḥ upapātakinas tathā / yair yair vratair viśudhyanti tan no brūhi mahāmune // YamS-s_1.2 divā vātārkasaṃspṛṣṭaṃ rātrau nakṣatramārutaiḥ / saṃdhyādvayor vā saṃdhyābhyāṃ pavitraṃ sarvadā jalam // YamS-s_1.3 svabhāvayuktam avyāptam amedhyena sadā śuci / bhāṇḍasthaṃ dharaṇīsthaṃ vā pānīyaṃ pāvanaṃ nṛṇāṃ // YamS-s_1.4 amedhyena tu saṃspṛṣṭo rātrāv ahani vā dvijaḥ / sadyaḥ snātvā spṛśed agniṃ sandhyayoś ca sadā śuciḥ // YamS-s_1.4A śvāpadoṣṭrahayādyaiś ca mānuṣaiś caritaṃ vinā / daṣṭaḥ snātvā śuciḥ sadyo naraḥ saṃdhyādirātriṣu // YamS-s_1.5 antyād ajñānato bhuktvā caṇḍālānnaṃ kathañcana / gomūtrayāvakāhāro daśarātreṇa śudhyati // YamS-s_1.6 jalāgnyudbandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ / viṣaprapatanaprāyāḥ śastraghātahatāś ca ye // YamS-s_1.7 navaite pratyavasitāḥ sarvadharmabahiṣkṛtāḥ / cāndrāyaṇena śudhyanti taptakṛcchradvayena vā // YamS-s_1.8 ubhayāvāsinaḥ pāpā ye śyāmaśabalācyutāḥ / aindavābhyāṃ viśudhyanti dattvā dhenuṃ tathā vṛṣaṃ // YamS-s_1.9 gobrāhmaṇahataṃ dagdhvā mṛtam udbandhanena ca / pāśaṃś chittvā tathā tasya kṛcchraṃ sāṃtapanaṃ caret // YamS-s_1.10 kṛmibhir vraṇasaṃbhūtair makṣikādyupaghātitaḥ / kṛcchrābdaṃ samprakurvīta parāko mohasaṃgamāt // YamS-s_1.11 ekaike tu kṛte pāpe prāyaścittaṃ vidur budhāḥ / sarvapātakasampāte prāyaścittaṃ na vidyate // YamS-s_1.12 sarvapātakasampāte kapālagrahaṇaṃ smṛtam / tat kāpālikam asyāgraṃ prāyaścittaṃ manīṣibhiḥ // YamS-s_1.13 kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā / jñānāt kṛcchrābdam uddiṣṭam ajñānād aindavadvayam // YamS-s_1.14 surāmadyapāne kṛte gomāṃsabhakṣaṇe 'pi vā / taptakṛcchraparikliṣṭo mauñjīhomena śudhyati // YamS-s_1.15 prāyaścitte 'vyavasite kartā yadi vipadyate / śuddhas tad ahar evāsāv ihaloke paratra ca // YamS-s_1.16 yāvad eko 'pṛthagdravyaḥ prāyaścittaṃ niṣevate / apraśastās tu taṃ spṛṣṭvā bhaveyuḥ te vigarhitāḥ // YamS-s_1.17 asaṃbhojyā apratigrāhyā asaṃpāṭhyā avivāhinaḥ / pūyante tadvrate pūrṇe sarve te 'rikthabhāginaḥ // YamS-s_1.18 aśītir yasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ / prāyaścittārdham arhanti striyo rogiṇa eva ca // YamS-s_1.19 apūrṇaṣoḍaśābdasya caturvarṣādhikasya ca / prāyaścittaṃ cared bhrātā pitā vānyo 'pi bāndhavaḥ // YamS-s_1.20 ato bālatarasyāsya nāparādho na pātakaṃ / rājadaṇḍo na tasyāsti prāyaścittaṃ ca neṣyate // YamS-s_1.21 kṛcchraṃ sāṃtapanaṃ kuryād hatvā saṃkīrṇayonijam / sūtaṃ hatvātikṛcchraṃ tu kuṇḍagolakam eva ca // YamS-s_1.22 striyo hatvāviśeṣeṇa carec cāndrāyaṇavratam / hatvā gāṃ kṣatriyaṃ vaiśyaṃ śūdraṃ vāpy anulomajam // YamS-s_1.23 eṣāṃ bhuktvā striyo gatvā tathaiva pratigṛhya ca / kṛcchrābdam abdakṛcchraṃ vā śuddhyarthaṃ samyag ācaret // YamS-s_1.23A anyaprāṇilayaṃ kurvan dadyāc chaktyā ca dakṣiṇām / kṛcchraṃ cāpi caren nityaṃ prājāpatyam iti sthitiḥ // YamS-s_1.24 mahāpātakakartāraś catvāro 'py aviśeṣataḥ / agniṃ praviśya śudhyanti snānād vāpi hayakratau // YamS-s_1.25 rahasyakāriṇas tv ete māghamāse tu pauruṣam / japtvāghamarṣaṇaṃ sūktaṃ śudhyanty antarjale sthitāḥ // YamS-s_1.26 paradāre nare ṣaṇḍe hayājāvipaśuṣv api / āgomaithunam āsevyaḥ pāvamānīs tryahaṃ japet // YamS-s_1.27 caṇḍālādyāsu nārīṣu goṣu maithunakāriṇaḥ / japtvāghamarṣaṇaṃ pakṣaṃ śudhyanti hi payovratāḥ // YamS-s_1.28 mātaraṃ gurupatnīṃ ca svasāraṃ duhitāṃ tathā / gatvā tu praviśed agniṃ nānyaśuddhir vidhīyate // YamS-s_1.29 svasāraṃ ca pitur mātuḥ svasutāṃ mātulasya ca / putrasya bhāryāṃ gatvā tu ṣaṇmāsaṃ kṛcchram ācaret // YamS-s_1.30 ṣaṭcatasras tathānyāś ca bandhubhyāṃ pitṛmātṛtaḥ / gatvaitāṃś ca sagotrāṃ ca parākaṃ kṛcchram ācaret // YamS-s_1.31 rajakaś carmakāraś ca naṭo buruḍa eva ca / kaivartaś caiva śailūṣo mallaś cāntyāvasāyinaḥ // YamS-s_1.32 eṣāṃ bhuktvā ca pītvā ca rahas saṃkamya vā sakṛt / āsye ca maithunaṃ kṛtvā taptakṛcchraṃ samācaret // YamS-s_1.32A caṇḍālamuṣṭikāś caiva tathā saṃkīrṇayonijāḥ // YamS-s_1.32B eṣāṃ bhuktvā striyo gatvā tathaiva pratigṛhya ca / jñānāt kṛcchrābdam uddiṣṭam ajñānād aindavaṃ smṛtaṃ // YamS-s_1.33 kulācārasmṛto yeṣāṃ surāpānaṃ tu yoṣitāṃ / patitakṣetrasaṃbhūtāḥ te 'kulācārikāḥ smṛtāḥ // YamS-s_1.34 caturṇām api varṇānāṃ bāhyā brāhmaṇamāninaḥ / pāraṃparyeṇa saṃkīrṇā varjanīyāḥ prayatnataḥ // YamS-s_1.35 ārūḍhapatitāj jāto brāhmaṇyāṃ śūdrataś ca yaḥ / caṇḍālau tāv ubhau jñeyau sagotrād yaś ca jāyate // YamS-s_1.36 jārajātaḥ savarṇāyāṃ kuṇḍo jīvati bhartari / mṛte golakanāmā tu jātihīnau tathāiva tau // YamS-s_1.37 asavarṇāsu nārīṣu dvijair utpāditāś ca ye / parapatnīṣu sarvāsu kuṇḍāḥ te golakāḥ smṛtāḥ // YamS-s_1.37A mātṛvarṇā na te proktāḥ pitṛvarṇā na te smṛtāḥ / avivāhyāḥ sutāś caiva bandhubhiḥ pitṛmātṛtaḥ // YamS-s_1.38 mātṛsvatantrair nṛpasaṃgataiś ca bālādivṛddhair nṛpapīḍitaiś ca / bhāṣā pravṛttā na khalu pramāṇam na hy uttaraṃ naiva kṛtaṃ kṛtās te // YamS-s_1.39 aśvasya hantā puruṣasya hantā chettā tarūṇāṃ ghaṭasevitānāṃ / parasya dāreṣu ca ye prasaktāḥ te śastravaddhyā na vihīnadaṇḍyāḥ // YamS-s_1.40 yo duṣṭabhāvena parasya hantā hinasti bhāryāṃ sasutaṃ kalatram / kṣetraṃ tathā dhānyadhanaṃ śarīram taṃ ghātayet mudgarapātaghātaiḥ // YamS-s_1.41 kartānumantā 'py upadeśadātā protsāhakas saṃpratighātakaś ca / mantrī sahāyas sahavāsyavadhyaḥ śaṅkāviśuddhiḥ puruṣeṇa kāryā // YamS-s_1.42 yo yasya bhaktāśrayadāsasaktaḥ doṣe kṛte tena nareṇa kartā / tad arpite bhoktari nānuśeyaṃ bhaktapradātā pratimucyate tu // YamS-s_1.43 pare 'pare lobhahatās tatas tu parāvaraś caiva pare 'pare ca // YamS-s_1.44 yajñe vivāhe ca tathotsaveṣu samānapuṃsā 'py asamānapuṃsā / parābdikām pākavidhau pravṛttiṃ naiteṣu bhaktapradadoṣam āhuḥ // YamS-s_1.45 śastrapradātā viṣavahnido 'pi māsaṃ samāpnoti parāya dattvā / dharmārthakāmapratipattihetor yadi pravṛttau na paropatāpe // YamS-s_1.46 yo vāhanaṃ kartari vāraṇaṃ vā hy ādāya gacchaty aviśiṣṭabuddhiḥ / tatrāpi doṣaṃ na vadanti tajjñāḥ tatraiva śuddhaś ca tathaiva daṇḍyaḥ // YamS-s_1.47 bhāryā sutā gotraruhā snuṣā vā bhrātā suto dāsabhṛto jano vā / yo doṣaduṣṭas sa nṛpeṇa śāsyo nakārakas tu prabhur eṣa dharmaḥ // YamS-s_1.48 dravyapradānena samāsamena karmaprayogena tathā yudhena / yo vartate yasya narasya citte jñeyas sahāyas tu sukhāsukheṣu // YamS-s_1.49 mahāmṛgaṃ pakṣimṛgaṃ paśuṃ vā samānajātīyam athetaraṃ vā / acodito hanti narastriyaṃ vā svāmīyagaus tasya na khaṇḍanīyaḥ // YamS-s_1.50 yad yaddhi jātir dvijavargajātyā yāgādikam pāpakṛto na daṇḍyāḥ / grahapradāneṣu niruddhabaddhāḥ sarpā na hiṃsanti parair abhītāḥ // YamS-s_1.51 taṃ dāpayitvā dhanine nṛpeṇa tatsvāminaḥ prāṇidhanair vimucyaḥ // YamS-s_1.52 dharmārthavādeṣu gavādayo hi svecchāpramādād yadi te mriyante / tatrāpi doṣañ ca paśupramāṇaṃ nācakṣate dharmavidas tathaiva // YamS-s_1.53 āraṇyakā ye yadi daṃṣṭriṇas tu gāvo mriyante yadi tā adagdhāḥ / pāpān niroddhuṃ na ca pāśadātuḥ dhārāsvahastaṃ pravadanti pāpaṃ // YamS-s_1.54 eko hato yo bahubhiḥ sametaiḥ na jñāyate kasya mṛtopaghātaiḥ / divyena teṣām upalabhya hantā nivartanīyo nṛpasaṃniyuktaiḥ // YamS-s_1.55 saṃtyaktajīvo mriyate kadācid niṣpāpakaḥ pātakaśuddhikāryāt // YamS-s_1.55A tarkapramāṇaiḥ pratitarkayitvā kecid vadanty evam idaṃ pramānam / nityāntajīvo mriyate kadācid vedaiś ca pṛṣṭair ṛṣibhiś ca gītaṃ // YamS-s_1.56 cāndrāyaṇādīni hi pāvanāni pāpā yad icchanti hitāya kartum / saṃsargam icchanti phalaṃ tathā syāt jñānapradīpena tamo 'ndhakāre // YamS-s_1.57 prāyaścittīyatāṃ prāpya ye narās tv akṛtavratāḥ / teṣāṃ daṇḍaṃ vratañ cāpi kramaśaś coditaṃ śṛṇu // YamS-s_2.1 svayam eva tu yaḥ pāpaṃ nivedya vratam ācaret / tasmin damo na prayojyo vrataṃ daṇḍaś ca gṛhyate // YamS-s_2.2 na pātake 'rtthadaṇḍo 'sti tulyadoṣe vidaṇḍanam / tatra vratam akurvāṇaṃ sahasraṃ dāpayed damaṃ // YamS-s_2.3 upapātakayukto yo mānavo nācared vrataṃ / sadāpy asāhasaṃ pūrvaṃ prāyaścittaṃ viśodhanaṃ // YamS-s_2.4 cāṣamaṇḍūkamārjāragodholūkāṃś ca vāyasān / hatvā śatam avāpnoti vipro nakulam eva hi // YamS-s_2.5 mayūrahaṃsabhāsāñ ca tathā śyenaṃś ca kukkuṭaṃ / triṃśat paṇam avāpnoti tathaiva vanabarhiṇaṃ // YamS-s_2.6 vipram agniparityaktaṃ saṃdhyopāsanavarjitaṃ / śūdrapreṣyakarañ caiva rājā rāṣṭrāt pravāsayet // YamS-s_2.7 utsṛṣṭāgnis tu yo vipras tv asnāto 'mantrato 'pi vā / upasthānārcano sūryaṃ sandhyāṃ nopāsate dvijaḥ // YamS-s_2.8 akartā nityayajñānāṃ bhuñjāno vṛṣalāśanaṃ / jīvamāno 'pi vā śastraiḥ pratyahaṃ paṇam āpnuyāt // YamS-s_2.9 śūdrāsu śuklasektāraṃ vṛṣalāyāṃ ca vāñchakaṃ / vipraṃ sarvasvam ādāya lalāṭe bhagam aṅkayet // YamS-s_2.10 bhagacihnaṃ madyacihnaṃ surācihnaṃ lalāṭake / veśyāsu śuklasektāraṃ sarvam ādāya bhūmipaḥ // YamS-s_2.11 apasnāto divāsnātaḥ parānnam api vātmanaḥ / bhoktā naṣṭakriyas tasya rājñaḥ svārtthaṃ pracakṣate // YamS-s_2.12 viprasyoktaparityaktaṃ vṛṣalāśanasevinaḥ / pratyabdaṃ sarvam ādāya vedavidbhyo nivedayet // YamS-s_2.13 parītaṃ vottaraṃ vāsaḥ adharmadaṇḍasāhasaṃ / striyam eva prakurvāṇaṃ dviguṇaṃ dāpayed damaṃ // YamS-s_2.14 bālāndharogivṛddhānāṃ na tu daṇḍo vidhīyate / visṛjya tu naro mūtraṃ rathyādau doṣam āpnuyāt // YamS-s_2.15 tathā purīṣam uddiṣṭaṃ chardiś ca na bhavet pathi / dviguṇaṃ daṇḍam āpnoti mūtraṃ sthitvā samutsṛjet // YamS-s_2.16 māhendrīṃ vāruṇīñ cāpi diśaṃ vīkṣya tu mūtrayan / purīṣaṃś ca tathā muñcan daṇḍaṃ dviguṇam āvahet // YamS-s_2.17 stenaḥ piśunavaktā ca sāhasī vṛṣalīpatiḥ / tyaktāvāritā vijñeyāḥ pañcaite grāmakaṇṭakāḥ // YamS-s_2.18 visṛṣṭvānuparīkṣyaitān rājā rāṣṭreṣu kaṇṭakān / anutsṛṣṭā hi lokasya tv anṛtaṃ kurvate tamaḥ // YamS-s_2.19 viṣṭādipūrṇasaṃkṣiptaṃ raktamālyavibhūṣitaṃ / poṣitaṃ stenakāryeṇa stenaṃ rājā nihanyate // YamS-s_2.20 śvapadādi mukhe nyasya pariyāpya kharājinaṃ / piśunaṃ kharam āropya hṛtavittaṃ vivāsayet // YamS-s_2.21 bhittvā gṛhāṃs tu hṛtvā svaṃ kṛtvopaskaram eva ca / rājā sāhasikaṃ rāṣṭrāc caṇḍāḷotsṛṣṭam utsṛjet // YamS-s_2.22 vratabhaṅgaṃ surābhāṇḍaṃ dvayaṃ saṃbadhyate tataḥ / hṛdayaṃ viṣṭhayā liptaṃ vṛṣalīpatim utsṛjet // YamS-s_2.23 bhasmanāpi ca liptāṅgaṃ śavakeśāsthidhūpitaṃ / tyaktāgniṃ sarvam ādāya rājā rāṣṭrāt pravāsayet // YamS-s_2.24 śavakeśair vījyamānaṃ tanmālābaddhaśekharaṃ / digvāsaṃ gamayed rājā naraṃ samayalaṅghinaṃ // YamS-s_2.25 śūdrāsūtpāditāpatyaṃ rājasaṃ brāhmaṇādhamaṃ / grāmād bahiḥ prakurvīta naraṃ saṃsargapātakaṃ // YamS-s_2.26 tasyāṃ tu śuklasektāraṃ miśritya saha sādhubhiḥ / bhojayet tulyapaṅktau tu prāpnuyāt prathamaṃ damaṃ // YamS-s_2.27 vittaṃ dattaṃ tathāmārgād adhītañ ca dvijādibhiḥ / jāyate viphalaṃ sarvaṃ bhāṣaṇāt piśunair naraiḥ // YamS-s_2.28 devabrahmasvayonyas tu chidradātā vilaṃbhane / dehabhedam avāpnoti vipro hṛtvākhilaṃ dhanaṃ // YamS-s_2.29 chidrapradātā stenānāṃ stena eva sa ucyate / tasya hṛtvā tu sarvasvaṃ śvapadaṃ tu mukhe 'ṅkayet // YamS-s_2.30 naktaṃ rātrau tu janitā liṅgāj jānāti mānavaḥ / tathā vai śūnyavaktāraṃ jñātvā liṅgaiḥ pravāsayet // YamS-s_2.31 asatyavādinaṃ vāde daṇḍitvā sākṣiṇaṃ nṛpaḥ / yaś chadati hi pāpānāṃ viṃśatiṃ vratam ādiśet // YamS-s_2.32 vratacāryaś caran bhikṣām aniṣṭvā ca hutāśanaṃ / bhuñjānaḥ prāpnuyāt grāsaṃ kāle kāle tv anāturaḥ // YamS-s_2.33 ācāryasya pitur bhrātuḥ śvaśurasya nṛpasya ca / pratyutthānaṃ naro 'kurvans trīn paṇān dāpyate damaṃ // YamS-s_2.34 āsane tu samāsīna uttame 'sminn avasthite / śūdraṣ ṣaṭpadam āpnoti gacchatāprasthitena tu // YamS-s_2.35 unmānañ ca tathāmānaṃ variṣṭhalaghu vāgṛte / dṛṣyate yasya tasya svaṃ rājña ity eva kalpayet // YamS-s_2.36 miśritaṃ tilatailena vikrītaṃ ghṛtakākhyayā / vaṇik caturguṇaṃ dāpyaṃ tailaṃ vā miśritaṃ ghṛtaiḥ // YamS-s_2.37 marīcaṃ khaṇḍapāṣāṇaiḥ lavaṇañ ca tathā mṛdā / hiṅguñ ca vṛkṣaniryāsaiḥ tathā dāpyaś caturguṇaṃ // YamS-s_2.38 dhānyaṃ pulākapāṣāṇaiḥ khalu miśritya vā punaḥ / vikretā tatsamaṃ dāpyo dadyāt tasyāpi miśritaṃ // YamS-s_2.39 tulyair atulyair vā dravyaiḥ miśrīkṛtya tato nṛṇāṃ / damaś caturguṇaḥ proktas tena nityaṃ samācaret // YamS-s_2.40 pretasammārjanaṃ malaṃ kapālaṃ tuṣam eva ca / pathi grāmasya vikṣeptā dāpyaḥ [.. .. .. .. ] paṇaṃ // YamS-s_2.41 ucchiṣṭasalilasrāvaṃ gṛhī yaḥ parimuñcati / dviguṇaṃ daṇḍam āpnoti moktā rūpye ca daṇḍyate // YamS-s_2.42 hatvā kakaraṃ divā tu tripaṇaṃ brāhmaṇo bhavet / śaśaṃ kūrmañ ca godhāñ ca meṣaṃ hatvā ca ṣoḍaśa // YamS-s_2.43 kṣīraṃ kṣīravikārañ ca lavaṇaṃ tailam eva ca / lākṣāñ ca vikrayaṃ kurvan vipraḥ prāpnoti madhyamaṃ // YamS-s_2.44 apūpam annaṃ māṃsañ ca somam asthi tathā madhu / tvacañ ca vikrayaṃ kurvan prāpnuyān madhyamaṃ damaṃ // YamS-s_2.45 janakañ janakādhyakṣo nikarṣan viṣamopame / damaṃ paṇam avāpnoti bhoktā ca viṣamopame // YamS-s_2.46 vipram utpāditāpatyaṃ vṛṣalyāṃ yo vahed ataḥ / sahasraṃ damam āpnoti prasūtiḥ prathamaṃ bhavet // YamS-s_2.47 bhuñjāno yasya pakvānnaṃ vipras tu vṛṣalīpateḥ / paṇañ caturdaśāpnoti dviguṇaṃ tasya sūtake // YamS-s_2.48 śrāddhaṃ tu tadgṛhe bhuktvā paṇan tāvad avāpnuyāt / sāhasaṃ pūrvam āpnoti viśeṣāc cānimittataḥ // YamS-s_2.49 anvaṣṭakām aṣṭakāṃ vā bhuñjāno vṛṣalīpateḥ / paṇāñ caturdaśāpnoti tathā bhoktā ca māsikaṃ // YamS-s_2.50 kramam apy aṣṭakādeśāt gṛhṇāno vṛṣalālayāt / ṣaṇṇavatyarddham āpnoti bhuktvā pūrvaṃ tu tadgṛhe // YamS-s_2.51 madyādīnāṃ tv abhakṣyāṇāṃ vipraḥ prāpnoti ṣoḍaśa / dviguṇaṃ pratipīḍānāṃ matsyānāṃ āpnuyāc chataṃ // YamS-s_2.52 evaṃ dviguṇatāṃ dadyāt doṣeṣv eteṣu somapāḥ / kharāśvasūkarādīnaṃ bhakṣaṇe patitaḥ smṛtaḥ // YamS-s_2.53 dārvasthiśṛṅgapāṣāṇair yas tu bhāryābhṛtiṃ dvijaḥ / sahasraṃ damam āpnoti kurvāṇo vapanaṃ yadi // YamS-s_2.54 aṅgeṣu vyaktadeśeṣu yo jāyāṃ karajair vraṇaṃ / kartā kārayitā svāṅgair dāpyaḥ syāt prathamaṃ damaṃ // YamS-s_2.55 yoṣitmukhaṃ tu bhuñjāno pītvā vāpidadaṃ dvijaḥ / tathā bhojayitā svaṃ vā dāpyaḥ syāt pūrvasāhasaṃ // YamS-s_2.56 atyarthaṃ vedayaṃś caiva brāhmaṇaḥ patito bhavet / striyaṃ tathāśvavad gacchamś cuṃbayan guhyam eva vā // YamS-s_2.57 prayatnāc chuklam utsṛjya vipraḥ pañcāśad āpnuyāt / maithunaṃ goṣu gatvā tu tathā dāpyo bhavec chataṃ // YamS-s_2.58 gacchaṃs tathājayonau tu prāpyate pūrvasāhasaṃ / madhyamaṃ daṇḍam āpnoti vrajan māhiṣayoniṣu // YamS-s_2.59 sahasraṃ damam āpnoti yonyāṃ goṣu naro vrajet / evam eva dviguṇitā bhavanti vratacāriṣu // YamS-s_2.60 pathi śrāntāya tulyāya panthā deyo 'thavāśramaṃ / yamadātur bhaven meṣo 'deśadātāpratiśrayaḥ // YamS-s_2.61 śūdrāṃ tu sevamānād dhi vipraḥ śūdrāvaraḥ smṛtaḥ / gatopagamanād eva śūdrāyāṃ patito bhavet // YamS-s_2.62 gamanād eva śūdrāyāṃ tv apatyaṃ tanmayo dvijaḥ / mātā tu tasya śūdrasya pātityaṃ tu pracakṣate // YamS-s_2.63 tasmāc chūdras tu yajñārthaṃ gṛhyārtham api vā dvijaḥ / śuklasektari kṛṣṇāyāṃ vipro 'gnihā pratīkṣate // YamS-s_2.64 dṛṣṭvāpatyaṃ tu śūdrāyāṃ prayānti tv āpadaṃ mahat / viśo vittaṃ nayād [.. .. ] svayaṃ vā na dvijo yadi // YamS-s_2.65 śūnām api aśuddhānām ajadantaṃ suśobhanaṃ / śūdrāgāmī dvijaḥ paśyet pitṝṇāṃ taṃ parīkṣyati // YamS-s_2.66 tasmād avaśyaṃ śrāddheṣu vipraṃ tu vṛṣalīpatiṃ / śunaś cāpi tiraskṛtya brāhmaṇān āśayed dvijaḥ // YamS-s_2.67 vṛṣaḷīpatinā spṛṣṭam īkṣitaṃ bhuktamiśritaṃ / sarvam annam abhojyaṃ syāt siddham annam idaṃ punaḥ // YamS-s_2.68 apāṅktyānāṃ tv akalyāṇāṃ paṅktau tulyo 'pi ca dvijaḥ / sasyaṃ vṛddhaṃ samādadyāt paṅkeṣu vṛṣalīpatiḥ // YamS-s_2.69 janakaṃ śuḷbasaṃspṛṣṭaṃ rajatena tathaiva ca / śakyaṃ śodhayituṃ prājñaiḥ śrāddhe spṛṣṭaṃ vinaśyati // YamS-s_2.70 vipraḥ kṣatriyayā spṛṣṭas tathaivaṃ vaiśyayoṣitā / upāyaiś śuddhim āyāti na tu śūdrāṅganāṃ gataḥ // YamS-s_2.71 upekṣako yo rājā tu grāme vā vṛṣaḷīpatiṃ / sa rājāsatpratigrāhyaḥ svārthabhyo grāma eva tu // YamS-s_2.72 kaṇṭakānāṃ tu sarveṣāṃ balabhṛto hi sāhasī / tasmāt sāhasino rājā bhraṃśadaṇḍam prakalpayet // YamS-s_2.73 svalpasāhasakarttā yaḥ kālād āyakasāhasī / atha bhavaty eva pāpam iti saṃcintya daṇḍayet // YamS-s_2.74 evaṃ pañca viśād rājā kaṇṭakānāṃ samuddharet / dharmam arthaṃ tathāyuṣyaṃ yaśo rāṣṭraṃ ca varddhate // YamS-s_2.75 kaṇṭakānāṃ tu kathitaṃ nyāyena prathamena yaḥ / caturvidhā kriyā proktā saṃsidhyati ca mārgataḥ // YamS-s_2.76 kulādayo vivādasya śravaṇe 'dhikṛtāgamāt / koṇe 'py adhigatā śāstrair brāhmaṇena vipaścitā // YamS-s_2.77