Yamasmṛti (78-verse version) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yamasmRti-78v.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jürgen Neuß ## Contribution: Jürgen Neuß ## Date of this version: 2020-01-21 ## Source: - Haridatta Sastri (ed.): The Smriti Sandarbha (6 Vols.). Calcutta 1952/1957 (Gurumandal Series 9). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Yamasmṛti, 78-verse version = YamS-78v, - the number of the verse in arabic numerals. ## Notes: This is the shortest version of the Yamasmṛti, containing 78 verses. Based on The Smriti Sandarbha, pp. 2083-90. # Text atha yamasmṛtiḥ || śrīgaṇeśāya namaḥ || atha prāyaścittavarṇanam athāto hy asya dharmasya prāyaścittābhidhāyakam / caturṇām api varṇānāṃ dharmaśāstraṃ pravartate // YamS-78v_1 jalāgnyudvandhanabhraṣṭāḥ prabrajyānaśanacyutāḥ / viṣaprapatanaprāyaśastraghātacyutāśca ye // YamS-78v_2 sarve te pratyavasitāḥ sarvalokavahiṣkṛtāḥ / cāndrāyaṇena śuddhyanti taptakṛcchradvayena vā // YamS-78v_3 ubhayāvasitāḥ pāpā ye 'grāmya śaraṇacyutāḥ / indudvayena śuddhyanti dattvā dhenuṃ tathā vṛṣam // YamS-78v_4 gobrāhmaṇahanaṃ dagdhā mṛtam udvandhanena ca / pāśaṃ tasyaiva chittvā tu taptakṛcchraṃ samācaret // YamS-78v_5 kṛmibhir vraṇasaṃbhūtair makṣikāśvopaghātitaḥ / kṛcchrārddhaṃ saṃprakurvīta śaktyā dadyāt tu dakṣiṇām // YamS-78v_6 brāhmaṇasya maladvāre pūyaśoṇita sambhave / kṛmibhuktabraṇe mauñjīhomena sa viśuddhyati // YamS-78v_7 yaḥ kṣatriyas tathā vaiśyaḥ śūdraścāpyanulomajaḥ / jñātvā bhuṅkte viśeṣeṇa carec cāndrāyaṇaṃ vratam // YamS-78v_8 kukkuṭāṇḍapramāṇan tu grāsañca parikalpayet / anyathāhāradoṣeṇa na sa tatra viśuddhyati // YamS-78v_9 ekaikaṃ varddhayec chukle kṛṣṇapakṣe ca hrāsayet / amāvāsyāṃ na bhuñjīta eṣa cāndrāyaṇo vidhiḥ // YamS-78v_10 surānyamadyapānena gomāṃsabhakṣaṇe kṛte / taptakṛcchrañ cared vipras tat pāpas tu praṇaśyati // YamS-78v_11 prāyaścitte hy upakrānte kartā yadi vipadyate / pūtas tad ahar evāpi iha loke paratra ca // YamS-78v_12 yāvad ekaḥ pṛthak dravyaḥ prāyaścittena śuddhyati / aparās te na ca spṛśyās te 'pi sarve vigarhitāḥ // YamS-78v_13 abhojyāś cāpratigrāhyā asaṃpāṭhyā vivāhinaḥ / pūyante 'nuvrate cīrṇe sarve te ṛkthabhāginaḥ // YamS-78v_14 ūnaikādaśavarṣasya pañcavarṣāt parasya ca / prāyaścittaṃ cared bhrātā pitā vānyo 'pi bāndhavaḥ // YamS-78v_15 ato bālatarasyāpi nāparādho na pātakam / rājadaṇḍo na tasyāsti prāyaścittaṃ na vidyate // YamS-78v_16 aśītīryasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ / prāyaścittārddham arhanti striyo rogiṇa eva ca // YamS-78v_17 astaṃ gato yadā sūryaś cāṇḍālarajakastriyaḥ / saṃspṛṣṭās tu tadā kaiścit prāyaścittaṃ kathaṃ bhavet // YamS-78v_18 jātarūpaṃ suvarṇañ ca divānītaṃ ca yaj jalam / tena snātvā ca pītvā ca sarve te śucayaḥ smṛtāḥ // YamS-78v_19 dāsanāpitagopālakulamitrārdhasīriṇaḥ / ete śūdreṣu bhojyānnā yaś cātmanaṃ nivedayet // YamS-78v_20 annaṃ śūdrasya bhojyaṃ vā ye bhuñjanty abudhā narāḥ / prayaścittaṃ tathā prāptaṃ carec cāndrāyaṇaṃ vratam // YamS-78v_21 prāpte dvādaśame varṣe yaḥ kanyāṃ na prayacchati / māsi māsi rajas tasyāḥ pitā pibati śoṇitam // YamS-78v_22 mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca / trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām // YamS-78v_23 yas tāṃ vivāhayet kanyāṃ brāhmaṇo madamohitaḥ / asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ // YamS-78v_24 vandhyā tu vṛṣalī jñeyā vṛṣalī tu mṛtaprajāḥ / śūdrī tu vṛṣalī jñeyā kumārī tu rajasvalā // YamS-78v_25 yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ / tad bhaikṣabhug japen nityaṃ tribhir varṣair vyapohati // YamS-78v_26 svavṛṣaṃ yā parityajyāny avṛṣeṇa bṛhaspatiḥ / vṛṣalī sā tu vijñeyā na śūdrī vṛṣalī bhavet // YamS-78v_27 vṛṣalīphenapītasya niḥśvāsopahatasya ca / tasyāñ caiva prasūtasya niṣkṛtir naiva vidyate // YamS-78v_28 śvitrakuṣṭhī tathā caiva kunakhī śyāvadantakaḥ / rogī hīnātiriktāṅgaḥ piśuno matsaras tathā // YamS-78v_29 durbhago hi tathā ṣaṇḍaḥ pāṣaṇḍī vedanindakaḥ / haitukaḥ śūdrayājī ca ayājyānāñ ca yājakaḥ // YamS-78v_30 nityaṃ pratigrahe lubdho yācako viṣayātmakaḥ / śyāvadanto 'tha vaidyaś ca asadālāpakas tathā // YamS-78v_31 ete śrāddhe ca dāne ca varjanīyāḥ prayatnataḥ // YamS-78v_32 tato devalakaś caiva bhṛtako vedavikrayī / ete varjyāḥ prayatnena etad bhāsvatir abravīt // YamS-78v_33 etān niyojayed yas tu havye kavye ca karmaṇi / nirāśāḥ pitaras tasya yānti devāmaharṣibhiḥ // YamS-78v_34 agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim / ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // YamS-78v_35 mahiṣīty ucyate bhāryā yā caiva vyabhicāriṇī / tān doṣān kṣamate yas tu sa vai māhiṣikaḥ smṛtaḥ // YamS-78v_36 samārghan tu samuddhṛtya mahārghaṃ yah prayacchati / sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ // YamS-78v_37 yāvad uṣṇaṃ bhavaty annaṃ yāvad bhuñjanti vāgyatāḥ / aśnanti pitaras tāvad yāvan noktā havirguṇāḥ // YamS-78v_38 havirguṇā na vaktavyāḥ pitaro yatra tarpitāḥ / pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ // YamS-78v_39 yāvato grasate grāsān havyakavyeṣu mantravit / tāvato grasate piṇḍān śarīre brahmaṇaḥ pitā // YamS-78v_40 ucchiṣṭocchiṣtasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ / upoṣya rajamīm ekāṃ pañcagavyena śuddhyati // YamS-78v_41 anucchiṣṭena saṃspṛṣṭe snānamātraṃ vidhīyate / tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret // YamS-78v_42 yāvad viprā na pūjyante sambhojanahiraṇyakaiḥ / tāvac cīrṇavratasyāpi tat pāpaṃ na praṇaśyati // YamS-78v_43 yad veṣṭitaṃ kākabalākacillair amedhyaliptaṃ tu bhavec charīram / gātre mukhe ca praviśec ca samyak snānena lepopahatasya śuddhiḥ // YamS-78v_44 ūrdhvaṃ nābheḥ karau muktvā yad aṅgam upahanyate / ūrdhvaṃ snānam adhaḥ śaucaṃ tan mātreṇaiva śuddhyati // YamS-78v_45 abhakṣyāṇām apeyānām alehyānāñ ca bhakṣaṇe / reto mūtrapurīṣāṇāṃ prāyaścittaṃ kathaṃ bhavet // YamS-78v_46 padmoḍumbaravilvāś ca kuśāśvatthapalāśakāḥ / eteṣām udakaṃ pītvā ṣaḍrātreṇaiva śuddhyati // YamS-78v_47 yaḥ pratyavasito vipraḥ pravrajyāgnir nirāpadi / anāhitāgnir varteta gṛhitvañ ca cikīrṣati // YamS-78v_48 ācaret trīṇi kṛcchrāṇi carec cāndrāyaṇāni ca / jātakarmādibhiḥ proktaiḥ punaḥ saṃskāram arhati // YamS-78v_49 tūlikā upadhānāni puṣpaṃ raktāmbarāṇi ca / śoṣayitvā pratāpena prokṣayitvā śucir bhavet // YamS-78v_50 deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayojanam / upapattim avasthāñ ca jñātvā dharmaṃ samācaret // YamS-78v_51 rathy ākardamatoyāni nāvāyasa tṛṇāni ca / mārutārkeṇa śuddhyanti pakveṣṭakacitāni ca // YamS-78v_52 āture snānasamprāpte daśakṛtvo hy anāturaḥ / snātvā snātvā spṛśet tan tu tataḥ śuddhyeta āturaḥ // YamS-78v_53 rajakaś carmakāraś ca naṭo vuruḍa eva ca / kaivartamedabhillāś ca saptaite cāntyajāḥ smṛtāḥ // YamS-78v_54 eṣāṃ gatvā tu yoṣāṃ vai taptakṛcchraṃ samācaret // YamS-78v_55 strīṇāṃ rajasvalānān tu spṛṣṭāspṛṣṭi yadā bhavet / prāyaścittaṃ kathaṃ tāsāṃ varṇe varṇe vidhīyate // YamS-78v_56 spṛṣṭvā rajasvalāṃ yāntu sagotrāñ ca sabharttṛkām / kāmād akāmato vāpi snātvā kālena śuddhyati // YamS-78v_57 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā / kṛcchreṇa śudhyate pūrvā śūdrā pādena śudhyati // YamS-78v_58 spṛṣṭvā rajasvalānyonyaṃ kṣatriyā śūdrajā tathā / pādahīnaṃ caret pūrvā pādārddhan tu tathottarā // YamS-78v_59 spṛṣṭvā rajasvalānyonyaṃ vaiśyajā śūdrajā tathā / kṛcchrapādaṃ caret pūrvā tadarddhan tu tathottarā // YamS-78v_60 spṛṣṭā rajasvalā caiva śvājajambūkarāsabhaiḥ / tāvat tiṣṭhet nirāhārā snātvā kālena śudhyati // YamS-78v_61 spṛṣṭvā rajasvalā kaiścit cāṇḍālair arajasvalā / prājāpatyena kṛcchreṇa prāṇāyāmaśatena ca // YamS-78v_62 vipraḥ spṛṣṭo niśāyāñ ca udakyā patitena ca / divānītena toyena snāpayec cāgnisannidhau // YamS-78v_63 divārka raśmisaṃspṛṣṭaṃ rātrau nakṣatraraśmibhiḥ / sandhyobhayoś ca sandhyāyāḥ pavitraṃ sarvadā jalam // YamS-78v_64 apaḥ karanakhaspṛṣṭāḥ pibed ācamane dvijaḥ / surāṃ pibati suvyaktaṃ yamasya vacanaṃ yathā // YamS-78v_65 svāta vāpyos tathā kūpe pāṣāṇaiḥ śastraghātanaiḥ / yaṣṭyā tu ghātane caiva mṛtpiṇḍe gokulena ca // YamS-78v_66 rodhane bandhane caiva sthāpite puṣkale tathā / kāṣṭhe vanaspatau rodhasaṅkaṭe rajjuvastrayoḥ // YamS-78v_67 etat te kathitaṃ sarvaṃ pramādasthānam uttamam / yatra yatra mṛtā gāvaḥ prāyaścittaṃ samācaret // YamS-78v_68 dāruṇā ghātane kṛcchraṃ pāṣāṇair dviguṇaṃ bhavet / arddhakṛcchran tu khāte syāt pādakṛcchran tu pādape // YamS-78v_69 śastraghāte trikṛcchrāṇi yaṣṭighāte dvayaṃ caret // YamS-78v_70 kṛcchreṇa vastraghāte 'pi goghnaś ceti viśuddhyati / yo varttayati gomadhye nadīkāntāramantike // YamS-78v_71 romāṇi prathame pāde dvitīye śmaśru vāpayet / tṛtīye tu śikhā dhāryā caturthe saśikhaṃ vapet // YamS-78v_72 na strīṇāṃ vapanaṃ kuryāt na ca sā gām anuvrajet / na ca rātrau vased goṣṭhe na kuryād vaidikīṃ śrutim // YamS-78v_73 sarvān keśān samuddhṛtya chedayed aṅgulidvayam / evam eva tu nārīṇāṃ śiraso vapanaṃ smṛtam // YamS-78v_74 mṛtakena tu jātena ubhayoḥ sūtakaṃ bhavet / pātakena tu liptena nāsya sūtakitā bhavet // YamS-78v_75 catvāri khalu karmāṇi sandhyākāle vivarjayet / āhāraṃ maithunaṃ nidrāṃ svādhyāyañ ca caturthakam // YamS-78v_76 āhārāj jāyate vyādhiḥ krūragarbhaś ca maithune / nidrā śriyo nivarttante svādhyāye maraṇaṃ dhruvam // YamS-78v_77 ajñānāt tu dvijaśreṣṭha varṇānāṃ hitakāmyayā / mayā proktam idaṃ śāstraṃ sāvadhāno 'vadhāraya // YamS-78v_78 iti yamaproktaṃ dharmaśāstraṃ samāptam ||