Yāmuna: Stotraratna # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yAmuna-stotraratna.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Sadanori Ishitobi ## Contribution: Sadanori Ishitobi ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Stotraratna = YStr, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamsr_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Yamuna: Stotraratna Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text namo 'cintyādbhutākliṣṭajñānavairāgyarāśaye | nāthāya munaye 'gādhabhagavadbhaktisindhave || YStr_1 tasmai namo madhujidaṅghrisarojatattvajñānānurāgamahimātiśayāntasīmne | nāthāya nāthamunaye 'tra paratra cāpi nityaṃ yadīyacaraṇau śaraṇaṃ madīyam || YStr_2 bhūyo namo 'parimitācyutabhaktitattvajñānāmṛtābdhiparivāhaśubhair vacobhiḥ | loke 'vatīrṇaparamārthasamagrabhaktiyogāya nāthamunaye yamināṃ varāya || YStr_3 tattvena yaś cidacidīśvaratatsvabhāvabhogāpavargatadupāyagatīr udāraḥ | saṃdarśayan niramimīta purāṇaratnaṃ tasmai namo munivirāya parāśarāya || YStr_4 mātā pitā yuvatayas tanayā vibhūtiḥ sarvaṃ yad eva niyamena madanvayānām | ādyasya naḥ kulapater vakulābhirāmaṃ śrīmat tadaṅghriyugalaṃ praṇamāmi mūrdhnā || YStr_5 yan mūrdhni me śrutiśirassu ca bhāti yasminn asmanmanorathapathaḥ sakalaḥ sameti | stoṣyāmi naḥ kuladhanaṃ kuladaivataṃ tat pādāravindam aravindavilocanasya || YStr_6 tattvena yasya mahimārṇavaśīkarāṇuḥ śakyo na mātum api śarvapitāmahādyaiḥ | kartuṃ tadīyamahimastutim udyatāya mahyaṃ namo 'stu kavaye nirapatrapāya || YStr_7 yad vā śramāvadhi yathāmati vāpy aśaktaḥ staumy evam eva khalu te 'pi sadā stuvantaḥ | vedāś catur mukhamukhāś ca; mahārṇavāntaḥ ko majjator aṇukulācalayor viśeṣaḥ ? || YStr_8 kiṃ caiṣa śaktyatiśayena na te 'nukampyaḥ stotāpi tu stutikṛtena pariśrameṇa | tatra śramas tu sulabho mama mandabuddher ity udyamo 'yam ucito mama cābjanetra ! || YStr_9 nāvekṣase tyadi tato bhuvanāny amūni nālaṃ prabho bhavitum eva kutaḥ pravṛttiḥ ? | evaṃ nisargasuhṛdi tvayi sarvajantâüḥ svāmin ! citram idam āśritavatsalatvam || YStr_10 svābhāvikānavadhikātiśayeśitṛtvaṃ nārāyaṇa ! tvayi na mṛṣyati vaidikaḥ kaḥ ? | brahmā śivaḥ śatamakhaḥ paramasvarāḍ ity ete 'pi yasya mahimārṇavavipraṣas te || YStr_11 kaś śrīḥ śriyaḥ ? paramasattvasamāśrayaḥ kaḥ ? kaḥ puṇḍarīkanayanaḥ ? puruṣottamaḥ kaḥ ? | kasyāyutāyutaikakalāṃśakāṃśe viśvaṃ vicitracidacitpravibhāgavṛttam || YStr_12 vedāpahāragurupātakadaityapīḍāpadvimocanamahiṣṭhaphalapradānaiḥ | ko 'nyaḥ prajāpaśupatī paripāti ? kasya pādodakena sa śivaḥ svaśirodhṛtena ? || YStr_13 kasyodare haraviriñcamukhaḥ prapañcaḥ ? ko rakṣatīmam ? ajaniṣṭa ca kasya nābheḥ ? | krāntvā nigīrya punar udgirati tvadanyaḥ kaḥ ? kena vaiṣa paravān iti śakyaśaṅkaḥ ? || YStr_14 tvāṃ śīlarūpacaritaiḥ paramaprakṛṣṭasattvena sāttvikatayā prabalaiś ca śāstraiḥ | prakhyātadaivaparamārthavidāṃ mataiś ca naivāsuraprakṛtayaḥ prabhavanti boddhum || YStr_15 ullaṅghitatrividhasīmasamātiśāyisaṃbhāvanaṃ tava paribraḍhimasvabhāvam | māyābalena bhavatāpi niguhyamānaṃ paśyanti kecid aniśaṃ tvadananyabhāvāḥ || YStr_16 yad aṇḍam aṇḍāntaragocaraṃ ca yaddaśottarāṇy āvaraṇāni yāni ca | guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ parāt paraṃ brahma ca te vibhūtayaḥ || YStr_17 vaśī vadānyo guṇavān ṛjuḥ śucir mṛdur dayālur madhuraḥ sthiraḥ samaḥ | kṛtī kṛtajñas tvam api svabhāvataḥ samastakalyāṇaguṇāmṛtodadhiḥ || YStr_18 upary upary abjabhuvo 'pi pūruṣān prakalpya te ye śatam ity anukramāt | giras tvad ekaikaguṇāvdhīpsayā sadā sthitā nodyamato 'tiśerate || YStr_19 tvadāśritānāṃ jagadudbhavasthitapraṇāśasaṃsāravimocanādayaḥ | bhavanti līlāvidhayaś ca vaidikās tvadīyagambhīramano'nusāriṇaḥ || YStr_20 namo namo vāṅmanasātibhūmaye namo namo vāṅmanasaikabhūmaye | namo namo 'nantamahāvibhūtaye namo namo 'nantadayaikasandhive || YStr_21 na dharmaniṣṭho 'smi, na cātmavedī, na bhaktimāṃs tvaccaraṇāravinde | akiñcano 'nanyagatiḥ śaraṇya ! tvatpādamūlaṃ śaraṇaṃ prapadye || YStr_22 na ninditaṃ karma tad asti loke sahasraśo yan na mayā vyadhāyi | so 'haṃ vipākāvasare mukunda ! krandāmi sampraty agatis tavāgre || YStr_23 nimajjato 'nanta ! bhavārṇavāntaś cirāya me kūlam ivāsi labdhaḥ | tvayāpi labdhaṃ bhagavann idānīm anuttamaṃ pātram idaṃ dayāyāḥ || YStr_24 abhūtapūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ hi duḥkham | kiṃ tu tvadagre śaraṇāgatānāṃ parābhavo nātha ! na te 'nurūpaḥ || YStr_25 nirāsakasyāpi na tāvad utsahe maheśa ! hātuṃ tava pādapaṅkajam | ruṣā nirasto 'pi śiśuḥ stanandhayo na jātu mātuś caraṇau jihāsati || YStr_26 tavāmṛtasyandini pādakaṅkaje niveśitātmā katham anyad icchati | sthite 'ravinde makarandanirbhare madhuvrato nekṣurakaṃ hi vīkṣate || YStr_27 tvadaṅghrim uddiśya kadāpi kenacid yathā tathā vāpi sakṛt kuto 'ñjaliḥ | tadaiva muṣṇāty aśubhāby aśeṣataḥ śubhāni puṣṇāti na jātu hīyate || YStr_28 udīrṇasaṃsāradavāśuśukṣaṇiṃ kṣaṇena nirvāpya parāṃ ca nirvṛtim | prayacchati tvaccaraṇāruṇāmbujadvayānurāgāmṛtasindhuśīkaraḥ || YStr_29 vilāsavikrāntaparāvarālayaṃ namasyadārtikṣapaṇe kṛtakṣaṇam | dhanaṃ madīyaṃ tava pādapaṅkajaṃ kadā nu sākṣātkaravāṇi cakṣuṣā ? || YStr_30 kadā punaḥ śaṅkharathāṅgakalpakadhvajāravindāṅkuśavajralāñchanam | trivikrama ! tvaccaraṇāmbujadvayaṃ madīyamūrdhānam alaṅkariṣyati || YStr_31 virājamānojjvalapītavāsasaṃ smitātasīsūnasamāmalacchavim | nimagnanābhiṃ tanumadhyamunnataṃ viśālavakṣassthalaśobhilakṣaṇam || YStr_32 cakāsataṃ jyākiṇakarkaśaiḥ śubhaiś caturbhir ājānuvilambhir bhuhaiḥ | priyāvataṃsotpalakarṇabhūṣaṇaślathālakābandhavimardaśaṃsibhiḥ || YStr_33 udagrapīnāṃsavilambikuṇḍalālakāvalībandhurakanbukandharam | mukhaśriyā nyakkṛtapūrṇanirmalāmṛtāṃśubimbāmburuhojjvalaśriyam || YStr_34 prabuddhamugdhāmbujacārulocanaṃ savibhramabhrūlatam ujjvalādharam | śucismitaṃ komalagaṇḍam unnasaṃ lalāṭaparyantavilambitālakam || YStr_35 sphuratkirīṭāṅgadahārakaṇḍhikāmaṇīndrakāñcīguṇanūpurādibhiḥ | rathāṅgaśaṅkhāsigadādhanurvarair lasattulasyā vanamālayojjvalam || YStr_36 cakartha yasyā bhavanaṃ bhujāntaraṃ tava priyaṃ dhāma yadīyajanmabhūḥ | jagatsamastaṃ yadapāṅgasaṃśrayaṃ yadartham ambhodhir amanthy abandhi ca || YStr_37 svavaiśvarūpyeṇa sadānubhūtayāpy apūrvavadvismayamādadhānayā | guṇena rūpeṇa vilāsaceṣṭitais sadā tavaivocitayā tava śriyā || YStr_38 tayā sahāsīnam anantabhogini prakṛṣṭavijñānabalaikadhāmani | phaṇāmaṇivrātamayūkhamaṇḍalaprakāśamānodaradivyadhāmani || YStr_39 nivāsaśayyāsanapādukāṃśukopadhānavarṣātapavāraṇādibhiḥ | śarīrabhedais tava śeṣatāṃ gatair yathocitaṃ śṣa itīrite janaiḥ || YStr_40 dāsas sakhā vāhanam āsanaṃ dhvajo yas te vitānaṃ vyajanaṃ trayīmayaḥ | upasthitaṃ tena puro garutmatā tvadaṅghrisammardakiṇāṅkaśobhanā || YStr_41 tvadīyabhuktojjihitaśeṣabhojinā tvayā nisṛṣṭātmabhareṇa yadyathā | priyeṇa senāpatinā nyavedi tattathānujānantam udāravīkṣanaiḥ || YStr_42 hatākhilakleśamalaiḥ svabhāvatas tvadānukūlyaikarasais tavocitaiḥ | gṛhītatattatparicārasādhanair niṣevyamāṇaṃ sacivair yathocitaṃ || YStr_43 apūrvanānārasabhāvanirbhadraprabaddhayā mugdhavidaghalīlayā | kṣaṇāṇuvat kṣiptaparādikālayā praharṣayantaṃ mahiṣīṃ mahābhujanam || YStr_44 acintyadivyādbhutanityayauvanasvabhāvalāvaṇyamayāmṛtodadhim | śriyaḥ śriyaṃ bhaktajanaikajīvitaṃ samartham āpatsakham arthikalpakam || YStr_45 bhagavantam evānucaran nirantaraṃ praśāntaniśśeṣamanorathāntaraḥ | kadāham aikāntikanityakiṅkaraḥ praharṣayiṣyāmi sanāthajīvitaḥ || YStr_46 dhig aśucim avinītaṃ nirbhayaṃ mām alajjaṃ paramapuruṣa yo 'ham yogivaryāgragaṇyaiḥ | vidhśivasanakādyair dhyātum atyantadūraṃ tava parijanabhāvaṃ kāmaye kāmavṛttaḥ || YStr_47 aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare | atagiṃ śaraṇāgataṃ hare kṛpayā kevalam ātmasātkuru || YStr_48 avivekaghanāndhadiṅmukhe bahudhā santataduḥkhavarṣiṇi | bhagavan bhavadurdine pathaḥ skhalitaṃ mām avalokayāciyuta || YStr_49 na mṛṣā paramārtham eva me śṛnu vijñāpanam ekam agrataḥ | yadi me na dayiṣyase tato dayanīyas tava nātha durlabhaḥ || YStr_50 tad ahaṃ tvad ṛte na nāthavān mad ṛte tvaṃ dayanīyavān na ca | vidhinirmitam etam anvayaṃ bhagavān palaya mā sma jīhapaḥ || YStr_51 vapurādiṣu yo 'pi ko 'pi vā guṇato 'sāni yathātathāvidhaḥ | tad ayaṃ tava pādapadmayor aham adyaiva mayā samarpitaḥ || YStr_52 mama nātha yad asti yo 'smy ahaṃ sakalaṃ tad dhi tavaiva mādhava | niyatasvam iti prabuddhadhīr atha vā kiṃ nu samarpayāmi te || YStr_53 avabodhitavān imāṃ yathā mayi nityāṃ bhavadīyatāṃ svayam | kṛpayaivam ananyabhogyatāṃ bhagavan bhaktim api prayaccha me || YStr_54 tava dāsyasukhaikasaṅghināṃ bhavaneṣu astv api kīṭajanma me | itarāvasatheṣu mā sma bhūd api me janma caturmukhātmanā || YStr_55 sakṛt tvadākāravilokanāśayā tṛṇīkṛtānuttamabhuktimuktibhiḥ | mahātmabhir mām avalokyatāṃ naya kṣaṇe 'pi te yad viraho 'tidussahaḥ || YStr_56 na dehaṃ na prāṇān na ca sukham aśeṣābhilaṣitaṃ na cātmānaṃ nānyat ki api tava śeṣatvavibhavāt bahirbhūtaṃ nātha kṣaṇam api sahe yātu śatadhā vināśaṃ tat satyaṃ madhumathana vijñāpanam idam || YStr_57 durantasyānāder apariharaṇīyasya mahato nihīnācāro 'haṃ nṛpaśur aśubhasyāspadam api dayāsindho bandho niravadhikavātsalyajaladhe tava smāraṃ smāraṃ guṇagaṇam itīcchāmi gatabhīḥ || YStr_58 anicchann apy evaṃ yadi punar itīcchann iva rajastamaśchannac chadmastutivacanabhaṅgīṃ aracayam | tathāpītthaṃrūpaṃ vacanam avalambyāpi kṛpayā tvam evaivambhūtaṃ dharaṇidhara me śikṣaya manaḥ || YStr_59 pitā tvaṃ mātā tvaṃ dayitatanayas tvaṃ priyasuhṛt tvam eva tvaṃ mitram gurur asi gatiś cāsi jagatām | tvadīyas tvadhbṛtyas tava parijanas tvadgatir ahaṃ prapannaś caivaṃ saty aham api tavaivāsmi hi bharaḥ || YStr_60 janitvāhaṃ vaṃśe mahati jagati khyaatayaśasāṃ śucīnāṃ yuktānāṃ guṇapuruṣatattvasthitividām nisargād eva tvaccaraṇakamalāikāntamanasām adho 'dhaḥ pāpātmā śaraṇada nimajjāmi tamasi || YStr_61 amaryādaḥ kṣudraś calamatir asūyaprasavabhūḥ kṛtaghno durmānī smaraparavaśo vañcanaparaḥ | nṛśaṃsaḥ pāpiṣṭhaḥ katham aham ito duḥkhajaladher apārād uttīrṇas tava paricareyaṃ caraṇayoḥ || YStr_62 raghuvara yad abhūs tvaṃ tādṛśo vāyasasya praṇata iti dayālur yac ca caidyasya kṛṣṇa | pratibhavam aparāddhur mugdha sāyujyado 'bhūr vada kim apadam āgas tasya te 'si kṣamāyāḥ || YStr_63 nanu prapannas sakṛd eva nātha tavāhaṃ asmīti ca yācamānaḥ | tavānukampyas smartaḥ pratijñānāṃ madekavarjaṃ kim idaṃ vrataṃ te || YStr_64