Yāmuna: Saṃvitsiddhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yAmuna-saMvitsiddhi-alt.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Sadanori Ishitobi ## Contribution: Sadanori Ishitobi ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Saṃvitsiddhi-alt = YSsi, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamss_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Yamuna: Samvitsiddhi Input by Sadanori ISHITOBI ANALYTIC TEXT (BHELA conventions) (Revised GRETIL version) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // YSsi_1 atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām // YSsi_2 pūrvasminn uttaras tāvat pradhānyena vivakṣyate padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā // YSsi_3 tadviruddham atho vā syāt triṣv apy anyan na bādhate anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam // YSsi_4 viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā brahma prāpnoti yasmāt tad dvitīyena virudhyate // YSsi_5 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ dvitīyena tathā spṛṣṭvā svārthās tiṣṭhanty abādhitāḥ // YSsi_6 nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // YSsi_7 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // YSsi_8 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // YSsi_9 advitīye dvitīyārthanāstitāmātragocare svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // YSsi_10 dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam viśeṣaṇe vā tad brahama tṛtīyaṃ prathamaṃ tu vā // YSsi_11 prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // YSsi_12 brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ kiñ ca tatra bahuvrīhau samāse saṃśrite sati // YSsi_13 vṛttyarthasya nañarthasya na padārthāntarānvayaḥ saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // YSsi_14 dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // YSsi_15 tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // YSsi_16 tenādvitīyaṃ brahmeti śruter artho 'yam ucyate dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // YSsi_17 samo vābhyadhiko vāsya yo dvitīyas tu guṇyate yato 'sya vibhavavyūhakalāmātram idaṃ jagat // YSsi_18 dvitīyavāgāspadatāṃ pratipadyeta tatkatham yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale // YSsi_19 iti tattulyanṛpatinivāraṇaparaṃ vacaḥ na tu tadbhṛtyatatputrakalatrādiniṣedhakam // YSsi_20 tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // YSsi_21 jñānādiṣāṇguṇyanidher acintyavibhavasya tāḥ viṣṇor vibhūtimahimasamudradrapsavipraṣaḥ // YSsi_22 kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ // YSsi_23 yathaika eva savitā na dvitīyo nabhaḥsthale ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // YSsi_24 yathā pradhānasaṅkhyeyasaṅkhyāyāṃ naiva gaṇyate saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthavat // YSsi_25 tathā(YSsi_p15789) pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi iti bruvan jagat sarvam itthambhāve nyaveśayat // YSsi_26 tathā(YSsi_p16082) etāvān asya mahimā tato jyāyastaro hi saḥ yatrānyan na vijānāti sa bhūmod aram antaram kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // YSsi_27 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat ityādikāḥ samastasya taditthambhāvatāparāḥ // YSsi_28 vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam vikārajātaṃ, kūṭasthaṃ mūlakāraṇam eva sat // YSsi_29 ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat mṛttikālohabījādinānādṛṣṭāntavistaraiḥ // YSsi_30 nāśakad dagdham analas tṛṇaṃ majjayituṃ jalam na vāyuś calituṃ śaktaḥ tacchaktyāpy āyanād ṛte // YSsi_31 ekapradhānavijñānād vijñātam akhilaṃ bhavet ityādivedavacanatanmūlāptāgamair api // YSsi_32 brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ iti pramīyate brāmhī vibhūtir na niṣidhyate // YSsi_33 tanniṣedhe samasta tasya mithyātvāl lokavedayoḥ vyavahārās tu lupyeran tathā syād brahmadhīr api // YSsi_34 vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā pratyakṣāder iti mataṃ prāg eva samadūduṣam // YSsi_35 ataś copaniṣañjātabrahmādvaitadhiyā jagat na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam // YSsi_36 nanu sattve prapañcasya nāstīti pratyayaḥ katham asattve vā kathaṃ tasminn astīti pratyayo bhavet // YSsi_37 sadasattvaṃ tathaikasya viruddhatvād asambhavi sadasatpratyayaprāptaviruddhadvandvasaṅgame // YSsi_38 tayor anyatarārthasya niścayābhāvahetutaḥ sadasattvaṃ prapañcasya jainās tu pratipedire // YSsi_39 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt sadā sattvaṃ prapañcasya sāṅkhyās tu pratipādire // YSsi_40 sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // YSsi_41 sattvāsattve vibhāgena deśakālādibhetataḥ ghaṭāder iti manvānā vyavasthām apare jaguḥ // YSsi_42 tad evaṃ vādisammardāt saṃśaye samupasthite nirṇayaḥ kriyate tatra mīmaṃsakamatena tu // YSsi_43 ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat syād eva yugapatsattvam asattvaṃ ca ghatādiṣu // YSsi_44 idānīm idam atrāsti nāstītyevaṃvidhā yataḥ deśakāladaśābhedād asti nāstīti no dhiyaḥ // YSsi_45 ato deśādibhedena sadasattvaṃ ghaṭādiṣu vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // YSsi_46 nanu deśādisambandhaḥ sata evopapadyate na deśakālasambandhād asataḥ sattvam iṣyate // YSsi_47 sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam // YSsi_48 ādyantavān prapañco 'taḥ satkakṣāntarniveśyate YSsi_49ab uktaṃ ca(YSsi_p22187) "ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā" ato niścitasadbhāvaḥ sadā sann abhyupeyatām // YSsi_49cf iti(YSsi_p22491) asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat asattve na viśeṣo 'sti prāgatyantāsator iha // YSsi_50 śvetaketum upādāya tat tvam ity api yac chrutam ṣaṣṭhaprapāṭake tasya kuto mukhyārthasambhavaḥ // YSsi_51 kārpaṇyaśokaduḥkhārtaś cetanas tvaṃpadoditaḥ sarvajñas satyasaṅkalpo nissīmasukhasāgaraḥ tatpadārthas tayor aikyaṃ tejas timiravat katham // YSsi_52 tvamarthasthe taṭasthe vā (tadarthasthe vibhedake) guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam // YSsi_53 ajñatvasarvaveditvaduḥkhitvasukhitādike viśeṣaṇe vā ciddhātor atha vāpy upalakṣaṇe viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // YSsi_54 vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā so 'yaṃ gaur itivat tattvaṃ padayor ity apeśalam // YSsi_55 deśakāladaśābhedād ekasminn api dharmiṇi viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // YSsi_56 svaprakāśasya ciddhātor viruddhadvandvasaṅgatau na vyavasthāpakaṃ kiñcid deśakāladaśādike // YSsi_57 nirdhūtanikhiladvandvasvaprakāśe cidātmani dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet // YSsi_58 etena satyakāmatvajagatkāraṇatādayaḥ mā(yopādhau pare) 'dhyastāḥ śokamohādayaḥ punaḥ // YSsi_59 avidyopādhike jīve vināśe neti yan matam kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // YSsi_60 cidsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ pūrvasmin sarvasāaṅkaryaṃ parajīvāvibhāgataḥ // YSsi_61 uttarasminn api tathā viśiṣṭam api cid yadi citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava) // YSsi_62 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ // YSsi_63 acidaṃśavyapohena cidekapariśeṣatā atas tat tvam asīty āder arthe ity apy asundaram // YSsi_64 abrahmānātmatābhāve pratyak cit pariśiṣyate tattvaṃpadadvayaṃ jīvaparatādātmyagocaram tanmukhyavṛtti tādātmyam api vastudvayāśrayam // YSsi_65 bhedābhedavikalpas tu yat tvayā paricoditaḥ abhedābhedino 'satye bandhe sati nirarthakaḥ // YSsi_66 abhedo bhedamardī tu svāśrayībhūtavastunoḥ bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // YSsi_67 svarūpam abhyupetyaiva bhedābhedavikalpayoḥ (bādhanaṃ) tena vāgabādhā virodhena nigṛhyase // YSsi_68 bhinnābhinnatvasambandhasadasattvavikalpanam pratyakṣānubhavāpārataṃ kevalaṃ kaṇṭhaśoṣaṇam // YSsi_69 nīle nīlamatir yādṛgutpale nīladhīr hi sā nīlam utpalam evedam iti sākṣāccakāsti naḥ // YSsi_70 yathā viditasaṃyogasambandhe 'py akṣagocare bhedābhedādidustarkavikalpādhānavibhramaḥ // YSsi_71 tadvat tādātmyasambandhe śrutipratyakṣamūlake śrutidaṇḍena dustarkavikalpabhramavāraṇam // YSsi_72 nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ // YSsi_73 brahmānandahradāntaḥsthoḥ muktātmā sukham edhate phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // YSsi_74 kiñ ca prapañcarūpeṇa kā nu saṃvid vivartate na tāvad ghaṭadhīs tasyām asatyām api darśanāt // YSsi_75 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat nāstīti śakyate vaktum uktau pratyakṣabadhanāt nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // YSsi_76 nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ ghaṭādayo hi bhidyante na tu sā cit prakāśanāt // YSsi_77 ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet naivaṃ, ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // YSsi_78 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat saiva ced bhāsate 'nyac cen na brūhas tasya bhāsanam // YSsi_79 kiñ cāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // YSsi_80 na vastu vastudharmo vā na pratyakṣo na laukikaḥ ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // YSsi_81 yadā, tadā tadāyato dhībhedāvagrahodayaḥ kutaḥ, kutastarāṃ tasya paramārthatvasambandhaḥ // YSsi_82 kiñ ca svayaṃprakāśasya svato vā parato 'pi vā prāgabhāvādisiddhiḥ syāt, svatas tāvan na yujyate // YSsi_83 svasmin sati viruddhatvād abhāvasyānavasthiteḥ svanimittaprakāśasya svasyābhāve 'py asambhavāt ananyagocaratvena cito na parato 'pi ca // YSsi_84 kiñ ca vedyasya bhedāder na ciddharmatvasambhavaḥ rūpādivat, ataḥ saṃvidadvitīyā svayaṃprabhā // YSsi_85 atas tadbhedam āśritya yadvilakṣaṇādijalpitam tadavidyā+vilāso 'yam iti brahmavido viduḥ // YSsi_86 hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe // YSsi_87 pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // YSsi_88 sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃataḥ // YSsi_89 yadi sarvagatā nityā saṃvid evābhyupeyate tataḥ sarvaṃ sadā bhāyāt, na vā kiñcit kadācana // YSsi_90 tadānīṃ na hi vedyasya sannnidhītarakāritā vyavasthā ghaṭate, vitter vyomavad vaibhavāśrayāt // YSsi_91 nāpi kāraṇabhedena. nityāyās tadabhāvataḥ na ca svarūpanānātvāt, tad ekatvaparigrahāt // YSsi_92 tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // YSsi_93 nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate // YSsi_94 idam ākhyāhi bho kiṃ nu nīlādir na prakāśate prakāśamāno nīlādiḥ saṃvido vā na bhidyate // YSsi_95 ādau pratītisubhago nivāho lokavedayoḥ yataḥ padapadārthādi na kiñcid avabhāsate // YSsi_96 dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ sāpi saṃvit tad ātmeti yato nānā prasajyate // YSsi_97 na cāvidyāvilāsatvād bhedābhedānirūpaṇā sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate // YSsi_98 tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate nirupākhyasvabhāvatvāt sā na kiñcin niyacchati // YSsi_99 arthāntaram avidyā cet sādhvī bhedāirūpaṇā arthānarthāntaratvādivikalpo 'syā na yujyate vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // YSsi_100 athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // YSsi_101 kiñ ca śuddhājaḍā saṃvit, avidyeyaṃ tu nesṛśī tat kena hetunā seyam anyaiva na nirūpyate // YSsi_102 api ceyam avidyā te yadabhāvādirūpiṇī sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā // YSsi_103 vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam na hi jñānād ṛte 'jñānam anyatas te nivartate saṃvid eveti cet tasyā nanu bhavād asambhavaḥ // YSsi_104 kiñceyaṃ tadviruddhā vā, na tasyāḥ kvāpi sambhavaḥ yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā // YSsi_105 abhāvo 'nyo viruddho vā saṃvido 'pi yad īṣyate tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja // YSsi_106 kiñ cāsau kasya? jīvasya, ko jīvo yasya seti cet nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // YSsi_107 na tu jīvād avidyā syāt, na ca jīvas tayā vinā na vījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // YSsi_108 brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti te(bhoḥ) avidyākṛtadehātmapratyayādhīnatā na te brahmasarvajñabhāvasya, tatsvābhāvikatāśruteḥ // YSsi_109 bhedāvabhāsagabhatvād atha sarvajñatā mṛṣā tata evāmṛṣā kasmān na svāc chabdāntarādivat // YSsi_110 yathā śabdāntarābhyāsasañkhyādyāḥ śāstrabhedakāḥ bhedāvabhāsagarbhāś ca yathārthāḥ, tādṛśī na kim // YSsi_111 sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ tejasīva tamas tasmān na nivarteta kenacit // YSsi_112 sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam tāttvikaṃ tu pramāṇatvam advaitavacasām iti niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // YSsi_113 āśrayapratiyogitve parasparavirodhinī kathaṃ vaikarasaṃ brahma sad iti pratipadyate // YSsi_114 pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ // YSsi_115 avastutvād avidyāyāḥ ...(nedaṃ tadrūpaṇaṃ yadi) vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // YSsi_116 (svasādhyasya puraskārād) doṣo 'nyonyasamāśrayaḥ na vastutvād avastutvād ity ato nedam uttaram // YSsi_117 kiñcāvidyā na cet ... (vastu vyavaharyaṃ kathaṃ bhavet) (na cāsadvyoma)puṣpādivyavahāravad iṣyate // YSsi_118 nāpy avastv iti co(ktau tu vastutvaṃ sidhyati dhruvam) (niṣidhyate) samastena nañā vastv iti cen (matam) // YSsi_119 samastena nañā vastu prathamaṃ yanniṣidhyate pratiprasūtaṃ vyastena punas tad iti vastutā // YSsi_120 ato na vastu nā(vastu na sadvacyaṃ na cāpy asat) (bhedo) na kaś cakāstīti (vivakṣīr mā) sma jātucit // YSsi_121 kiñca prapañcanirvāhajananī yeyam āśritā avidyā sā kim ekaiva naikā vā tad idaṃ vada tadāśrayaś ca saṃsārī tathaiko naika eva vā // YSsi_122 sā ced ekā, tatas saikā śukasya brahmavidyayā pūrvam eva nirasteti vyarthas te muktaye śramaḥ // YSsi_123 syān mataṃ naiva te santi vāmadevaśukādayaḥ yadvidyayā nirastatvān nādyāvidyeti codyate // YSsi_124 muktāmuktādibhedo hi kalpito madavidyayā dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat // YSsi_125 yat punar brahmavidyātas teṣāṃ muktir abhūd iti vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūhyatām iti // YSsi_126 nanv īdṛśānumānena svāvidyāparikalpitam prapañcaṃ sādhayaty anyaḥ kathaṃ praty ucyate tvayā // YSsi_127 tvad avidyānimittatve yo hetus te vivakṣitaḥ sa eva hetus tasyāpi bhavet sarajñasiddhivat // YSsi_128 ity anyonyaviruddhoktivyāhate bhavatāṃ mate mukham astīti yat kiñcit pralapann iva lakṣyase // YSsi_129 yathā ca svāpnamuktyuktisadṛśī tadvimuktibhīḥ tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // YSsi_130 yathā teṣām abhūtaiva purastād ātmavudyayā muktir bhūtocyate tadvat parastād ātmavidyayā // YSsi_131 abhāviny eva sā mithyā bhāvinīty apadiśyatām santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // YSsi_132 nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati ātmano nityamuktatvān nityasiddhaiva sā yataḥ // YSsi_133 tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // YSsi_134 avidyāpratibaddhatvād atha sā nityasaty api asatīveti tadvyaktir vidyāphalam upeyate // YSsi_135 hastastham eva hemādi vismṛtaṃ mṛgyate yathā yathā tad eva hastastham avagamyopaśāmyati // YSsi_136 tathaiva nityasiddhātmasvarūpānavabodhataḥ saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // YSsi_137 hanta keyam abhivyaktir yā vidyāphalam iṣyate svaprakāśasya cidchātor yā svarūpapade sthitā // YSsi_138 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī yadi svarūpasaṃvit sā, nityaiveti na tatpjhalam // YSsi_139 atha brahmāham asmīti saṃvittir vyaktir iṣyate nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham // YSsi_140 kiñ ca sā tat tvam asy ādivākyajanyā bhavan mate utpattimaty anityeti muktasyāpi bhayaṃ bhavet // YSsi_141 api ca vyavahārajñāḥ sati puṣkalakāreṇa kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // YSsi_142 iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ avidyāpratibaddhatvād utpattiṃ na prapadyate // YSsi_143 na muktir nityasiddhatvāt, na brahmāsmīti dhīr api na hi brahmāham asmīti saṃvitpuṣkalakāraṇam saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // YSsi_144 yataḥ sā kāraṇābhāvād idānīṃ nopajāyate na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // YSsi_145 kiñ caiko jīva ity etad vastusthityā na yujyate avidyātatsamāśleṣajīvatvādi mṛṣā hi te // YSsi_146 prātibhāsikam ekatvaṃ pratibhāsaparāhatam yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // YSsi_147 āsaṃsarasamucchedaṃ vyavahārāś ca tatkṛtāḥ abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ // YSsi_148 tena yauktikam ekatvam api yuktiparāhatam pravṛttibhedānumitā viruddhamitivṛttayaḥ tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // YSsi_149 yathānumeyād vahnyāder a(ā)numānā vilakṣaṇāḥ pratyakṣaṃ te (kṣyante) tathānyebhyo jīvebhyo na pṛthak katham // YSsi_150 na cec ceṣṭāviśeṣeṇa paro boddhānumīyate vyavahāro 'valupyeta sarvo laukikavaidikaḥ // YSsi_151 na caupādhikabhedena meyamātṛvibhāgadhīḥ svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // YSsi_152 yathā tatra śiraḥpāṇipādādau vedanodaye anusandhānamekatve, tathā sarvatra te bhavet // YSsi_153 prāyaṇām narakakleśāt prasūtivyasanād api cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ // YSsi_154 yugapajjāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ) āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // YSsi_155 na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ jīvair anekair apy eṣā lokayātropapadyate // YSsi_156 paravartānabhijñās te svasvasvapnaikadarśinaḥ kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // YSsi_157 kiṅ ca svayaṃprakāśatvavibhutvaikatvanityatāḥ tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // YSsi_158 saṃvid eva na te dharmāḥ, siddhāyām api saṃvidi vivādadarśanāt teṣu; tardrūpāṇāṃ ca bhedataḥ // YSsi_159 na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ tattvāvedakavedāntavākyasiddhā hi te guṇāḥ // YSsi_160 ānandasvaprakāśatvanityatvamahimādy atha brahmasvarūpam eveṣṭaṃ, tatrāpīdaṃ vivicyatām // YSsi_161 brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ atha vā tasya te, yad vā ta eva brahmasaṃjñinaḥ // YSsi_162 ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ pūrvoktanītyā bhedaś ca, jagajjanmādikāraṇam // YSsi_163 abhyupetyaiva hi brahma vivādās teṣu vadinām dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // YSsi_164 tṛtīye brahma bhidyeta tanmātratvāt pade pade tatsamūho 'tha vā brahma taruvṛndavanādivat // YSsi_165 prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam // YSsi_166 jāḍyaduḥkhādyapohena yady ekatraiva vartitā jñanānandādiśabdānāṃ na satas sadvitīyatā // YSsi_167 apohāḥ kiṃ na santy eva, santo vā, nobhaye 'pi vā sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare (tā pare) // YSsi_168 sadasadvyatirekoktiḥ pūrvam eva parākṛtā tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // YSsi_169 kiñ cāpohyajaḍatvādiviruddhārthāsāmarpaṇe naiva tattadapohyate tadekārthaiḥ padair iva // YSsi_170 pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ saivābhāva itīhāpi sadbhis te sadvitīyatā // YSsi_171 bhūtabhautikabhedānāṃ sadasadvyatirrekitā kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // YSsi_172 pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham vyavacchindanti jāyanta iti yāvat svasākṣikam // YSsi_173 yathāgrataḥ sthite nīle nīlimānyakathā na, dhīḥ ekākārā, na hi tayā sphaṭike dhavale matiḥ // YSsi_174 kṣīre madhuradhīr yadṛk, naiva nimbakaṣāyadhīḥ vyavahārāś ca niyataḥ sarve laukikavaidikāḥ // YSsi_175 satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā // YSsi_176 kḷpaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ yaugapadyakramāyogādyavacchedavidhānayoḥ // YSsi_177 aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ bhedetaretarābhāvavivekāgrahaṇena saḥ // YSsi_178 svarūpam eva bhāvābāṃ pratyakṣeṇa pariśurat bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // YSsi_179 yathā tanmātradhīr nānānāstivyāhārasādhanī hlasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // YSsi_180 evaṃ vyavasthitānekaprakārākāravattayā pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // YSsi_181 āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ // YSsi_182 nāsat pratīteḥ, bādhāc ca na sad ity api yan na tat pratīter eva sat kiṃ na bādhān nāsat kuto jagat ? tasmād avidyayaiveyam avidyā bhavatāśritā // YSsi_183 kiñ ca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // YSsi_184 tanmithyātve prapañcasya satyatvaṃ durapahnavam pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // YSsi_185 sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // YSsi_183 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // YSsi_187 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api arthāntaraṃ vā, tanmātre sadadvaitaṃ prasajyate arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // YSsi_188 yady evam asti brahmeti brahmaupaniṣadaṃ matam ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet // YSsi_189 ānandasatyajñānādinirdeśair eva vaidikaiḥ brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // YSsi_190 sadasadvyatirekoktiḥ prapañcasya ca hīyate yad yathā kiñcid ucyeta tatsarvasya tathā bhavet // YSsi_191 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu tattatpadārthasaṃsthānapāramārthyāvabodhinī // YSsi_192 sajātīyavijātīyavyavacchedanibandhanaiḥ svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ sā sattā na svatantrānyā tatrādvaitakathā katham // YSsi_193 na ca nānāvidhākārapratītiḥ śakyanihnavā na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam // YSsi_194 tenāpi sādhitaṃ kiñcit saṃvido 'sti na vā tvayā asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ // YSsi_195 ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ (yathāvasthāyibhir bāhyai)r naikyaṃ yānti ghaṭādibhiḥ // YSsi_196 sahopalambhaniyamo na khalv ekaikasaṃvidā na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // YSsi_197 sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet yad etad aparādhīnasvaprakāśaṃ tad eva hi svayamprakāśatāśabdam iti bṛddhāḥ pracakṣate // YSsi_198 yasminn abhāsamāne 'pi yo nāmārtho na bhāsate nāsāv arthāntaras tasmān mithyendur iva candrataḥ // YSsi_199 abhāsamāne vijñāne na cātmārthāvabhāsanam iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // YSsi_200 (maivaṃ smārthān paribhavaḥ) pratyakṣeṇa balīyasā saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ // YSsi_201 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam trayaṃ sākṣāc cakāstīti sarveṣām atmasākṣikam // YSsi_202 pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // YSsi_203 kiñ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ tavāpi na hi saṃvitiḥ svātmanā saha bhāsate // YSsi_204 nīlādyupaplavāpetasvacchacinmātrasantatiḥ svāpādau bhāsate, naivam arthaḥ saṃvedanāt pṛthak tena saṃvedanaṃ satyaṃ aṃvedyo 'rthas tv asann iti // YSsi_205 tad etad aparāmṛṣṭasvavāgbādhasya jalpitam ahopalambhaniyamo yenaivaṃ sati hīyate // YSsi_206 yasmād ṛte yad ābhāti bhāti (ta)smād ṛte 'pi tat ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // YSsi_207