Yāmuna: Ātmasiddhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yAmuna-Atmasiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ātmasiddhi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from yaatsi_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Yamuna: Siddhitraya, Part 1: Atmasiddhi Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ātmasiddhiḥ /siddhāñjananāmakavyākhyopetā /yatpadāmbhoruhadhyānavidhvastāśeṣakalmaṣaḥ /vastutāmupayāto 'haṃ yāmuneyaṃ namāmi tam // 1 // mūlam prakṛtipuruṣakālavyaktamuktā yadicchā- manuvidadhati nityaṃ nityasiddhairanekaiḥ svaparicaraṇabhogaiḥ śrīmati prīyamāṇe bhavatu mama parasmin puruṣe bhaktibhūyā // 1 // vyākhyānam jagajjanmasthitilayai ramamāṇaṃ parātparam / svāmin sarvajagatāṃ śriyaḥpatimupāsmahe // 1 // jñānavairāgyabhaktīnāṃ śevadhiṃ karuṇārṇavam / yāmunārthaṃ munivaraṃ paramācāryamāśraye // 2 // śrībhāṣyādiprabandhena tattvaṃ sandarśayan param / rāmānujāryo bhagavān dayatā mayi saṃśriye // 3 // deśikendradayāsāramavalambya vidhīyate / siddhitrayasya vyākhyānaṃ rītyā saralayā mayā // 4 // kka yāmunāryaśrīsūktisandarbhaḥ kka ca me matiḥ / atyalpaviṣayāthāpi cāpalaṃ tvaparādhyati // 5 // viśiṣṭadvaitasiddhāntanirdhāraṇadhurandharāḥ / saṃśriteṣu dayāsārā deśikāḥ śaraṇaṃ mama // 6 // vātsyaṃ śrīvādibhīkṛdgurukulatilakaṃ kṛṣṇamāryaṃ guṇāḍhyaṃ tātaṃ mannapradaṃ me draviḍanigamasūktyarthasandarśakaṃ tam / natvā rāmānujāryaṃ guruvaramapi me bhāṣyakṛdvaṃśadīpaṃ hārītaṃ cārukīrtiṃ budhakulatilakaṃ yāmunoktīrvivṛṇve // 7 // śrīmannāgapurābhikhyābhijano vādibhīkaraḥ / aṇṇaṅgarāryadāso 'haṃ vivṛṇomi gurorgiraḥ // 8 // atha khalu bhagavān śrīmadyāmunaminiḥ śrīvaiṣṇavasaṃpradāyapravartakācāryeṣu prathamaparigāṇitasya yogarahasyanyāyatattvaśāstrapraṇeturbhagavataḥ śrīmannāthamuneḥ pautra riśvaramunitanujanmā viśiṣṭādvaitasiddhāntapravartanadhurandharaḥ prativādivāraṇaprakaṭāṭopavipāṭanakṣamaḥ paramācārya ātmasiddhināmakaṃ vedāntaprakaraṇamupakramamāṇo 'vighnaparisamāptipracayagamanādiphalaṃ maṅgalamāśīrūpaṃ vastunirdeśaṃ ca kurvāṇaḥ śiṣyaśikṣāyai nibadhnāti "prakṛtī' ti / prakṛtirmāyā, tatkāryāṇi samaṣṭivyaṣṭirūpāṇi vyaktāni, prakṛtiprākṛtapariṇāmahetuḥ kālaḥ, tadbaddho jīvarāśiśreti līlāvibhūtisthāḥ sarve saṅgṛhītāḥ śabdacatuṣṭayena / muktāḥ bhagavadupāsanāprabhāvādbhavabandhanātkarmapāśapragrathitādvinirmuktāḥ / ete prakṛtyādayo yasyaiva paramapuruṣasyecchāṃ saṅkalparūpāṃ sadā samanusaranti svarūpasthitipravṛttiṣu, tasmin pūruṣa ityanvayaḥ / imāni ca sarjanāvanasaṃharaṇasaṃsāravimocanāni saṅkalpaikaniṣpādyāni bhagavato līlārasāya kalpante / evaṃ līlāvibhūtiyoga uktaḥ / atha nityavibhūtiyogamāha 'nityam' iti / nityamiti pūrvottarayoranvitaṃ madhyamaṇinyāyena / sadodbhūtāpahatapāpmatvādisvarūpaiḥ sarvajñairbhagavadanubhavajanitaprītikāritāśeṣaśeṣavṛttyanvayata evādhigatabhogairanantairanantagaruḍaviṣvaksenādibhirnityasūribhiḥ śrīmati mahāvaikuṇṭhe divye 'kṣare dhāmni sadā niratiśayaprītimanubhavati nārīṇāmuttamāyāḥ śriyo vallabhe puruṣottame parabrahmaṇi mama bhaktipracayo bhūyādityāśaṃsā / ubhayavibhūtināthe ramānāthe bhaktirhi sarvaśreyaskarī / tattadbhaktyāśaṃsanamucitataram / bhaktireva bhagavati prārthyā cetanaiḥ / sa hi svayameva śreyo vidadhāti / tattasmin śvaśreyaḥprārthanā nocitatarā bhaktānāmiti cānena jñāpyate / acetanabhedaścetanabhedaśca paramārthataḥ, śrīmannārāyaṇasyaiva pāramyaṃ, sarvacetanācetanānāṃ tadvibhūtitvaṃ, niratiśayapremagarbhatadupāsanasyaivāpavargahetutvamavicchinnapūrṇabhagavadanubhavagarbhasevāyā eva paramapumarthatvaṃ ceti svābhimatāḥ prakaraṇārthā atra saṃsūcitāḥ // 1 // viruddhamatayo 'nekāḥ santyātmaparamātmanoḥ /atastatpariśuddhyarthamātmasiddhirvidhīyate // 2 // saṃmataṃ hi sarvasamayeṣu ātmajñānaṃ niḥśreyasaheturiti / śrūyate ca 'pṛthagātmānaṃ preritāraṃ ca matvā juṣṭustatastenāmṛtatvameti' 'ātmānaṃ cedvijānīyāt' 'taratiśoka- mātmavit' 'brahmavidāpnoti para' mityādiḥ parāvarātmatattvajñānasyāpavargasādhanatvaṃ pratipādayan vedāntavākyagaṇaḥ / tatrāsminnātmani parasmiṃścānekavidhā vipratipattayaḥ tīrthakarāṇām / tadyathā - ātmaviṣaye tāvat dehameva kecidātmānamācakṣate / indriyāṇyanye / mana ityanye / prāṇamapare / adhyastajñātṛ bhāvamanahaṅkāraṃ bodhamātramitare / dehendriyamanaḥprāṇabodhavilakṣaṇamākāśādivadacitkhabhāvamāgantukabodhasukhaduḥkhādyasādhāraṇaguṇādhāramahaṅkāragocaramapare / apare tu bodhaikasvabhāvameva, svabhāvadhavalamiva sphuṭikamaṇimupadhānaviśeṣāpāditāruṇimaguṇādinirbhāsamantaḥkaraṇopadhānāpāditarāgadveṣasukhaduḥkhādyaśivaguṇanirbhāsamanuditāvastamitasvarūpaprakāśaṃ svayañjyotiṣamimamabhidadhati / anye tu jñānānandasvabhāvam / āśrayānukūlyapratilabdhānandasukhādivyapadeśabodhaviśeṣa evāsya svābhāvika ityanye / tathā - anumānasamadhigamyaḥ ; āgamaikavedyaḥ ; mānasapratyakṣavedyaḥ ; grāhakatayaiva sakalaviṣayavittiṣu pratyakṣaḥ ; jñānasvabhāvatayānuditānastamitasvarūpaprakāśaḥ svayañjyotiḥ ; ridṛśo 'pyugamānumānayogajapratyakṣaiḥ svetarasakalavilakṣaṇasvābhāvyena viśadaviśadataraviśadatamatayāntato yathāvadaparokṣyata iti / tathā - paramamahān ; aṇuparimāṇaḥ ; śarīraparimāṇaḥ ; svataḥ parimāṇarahito 'pi vyāpyavastuparimitikṛtapariccheda iti / vyāptirapicaitanyamātreṇa ; svarūpeṇeti / tathā kṣaṇikaḥ ; yāvaccharīroṣmastāyī ; āprakṛtapralayāvasthīyī ; āmokṣasthāyī ; kūṭastho nitya iti / sarvaśarīreṣvekaḥ ; pratikṣetraṃ nānābhūta iti ca tathā tathā pratipadyante / tathā paramātmaviṣaye 'pi - kecit samastavastusākṣātkāriṇaṃ sarvaśaktimīśvarameva nābhyupagacchanti / abhyupagacchanto 'pyeke pratyastamitamitimānamātṛmeyeśvareśitavyādibhedavikalpakūṭasthavijñā naikarasamanādyavidyopadarśitaviyadādibhedāvacchinnajñānaiśvaryādimahimavika lpatayā kālpanikamācakṣate / apare tu yathoktasvarūpamevāvidyopadhānena tadguṇasāratayā prakalpitabrahmādisthāvaraparyantavividhajīvabhedaṃ svādhīnavicitravartasvabhāvamāyopahitatayā samāsāditasārvajñyādisaṃpadamupahitamimamabhidadhati / tathānye prakṛṣṭasattavopādānanimittasvatantrapradhānapariṇāmaviśeṣamātrani yamanirvāhitarvaiśvarya maryādamādriyante / anupahitamapi pariṇāminamapare pratipedire / apariṇāminamapi svamāyāṃśabhūtavicitrāntaḥkaraṇadarpaṇatalapratibimbitatayā pratipannaviśvataijasaprājñabhāvaṃ tamekameva cetanamitare rocayante / anye tu svādhīnatrividhacetanācetanasvarūpasthitipravṛttibhedaṃ svābhāvikaniravadhikātiśayajñānabalaiśvaryavīryaśaktitejaḥprabhṛtisakalakalyāṇaguṇagaṇamahārṇavaṃ puruṣaviśeṣamīśvaramātiṣṭhante / tathā tadviśeṣe 'pi hariharaviriñcabhāskarātmanā anabhimata tattanmūrtiparityāgena ca catusridvyekamūrtitayā vivadante / mūrtiviśeṣaviṣayāśca nityatvānityatvabhotakatvābhautikatvasvārthaparārthatvādivitarkāḥ prādurbhavanti ; parijanasthānādigocarāśca / tathā pramāṇato 'pi - ānuśrāvika evetyeke / ānumānikaścetyanye / viśiṣṭapratyakṣasamadhigamyaścetyapare / tathā ātmaparamātmanoḥ saṃbandhe 'pi - anādyavidyopādānabhedāspado 'yamīśvareśitavyatādirūpasaṃbandhaḥ / paramārthatatsvekaṃ tattvamiti kecit / vyatirekābhāve 'pyatirikto jīva ityanye / svatastvaikyam, upādhito bheda iti viśiṣṭasvarūpabhāvena bhinnābhinnatvamitare / nānātve satyevābhedo nāmānvayaḥ aṃśāśibhāvalakṣaṇaḥ, samavāyaḥ paratantratālakṣaṇaḥ, śeṣaśeṣitvarūpaḥ, svasvāmibhāvaḥ, bhṛtyasvāmilakṣaṇa iti ca nānāvidyā vādāḥ / tathā paramapuruṣārthabhūte brahmaprāptilakṣaṇamokṣe 'pi - svarūpocchittilakṣaṇaḥ, avidyāstamayalakṣaṇaḥ, niśeṣavaiśeṣikātmaguṇocchedalakṣaṇaḥ, kaivalyarūpaḥ, tadbhāvasādharmyalakṣaṇaḥ, tadguṇasaṅkāntilakṣaṇaḥ, catthāyāpattilakṣaṇaḥ, sāṃsiddhikānandādisvarūpāvirbhāvalakṣaṇaḥ, tadguṇānubhavajanitaniratiśayasukhasamunmeṣopanītātyantikatatkiṅkaratvalakṣaṇa iti tathā tathā vivadante / tatsādhanato 'pi - karmayogalabhyaḥ, jñānayogalabhyaḥ, anyatarānugṛhītānyataralabhyaḥ, ubhayalabhyaḥ, ubhayaparikarmitakhāntasyaikāntikātyantika bhaktiyogalabhya iti / tadevamanavasitaviśeṣavimarśakajanavimatidarśanāt, tatttatpakṣasādhanabalābalānagamācca tatastataḥ sandihānāḥ prekṣāvanto na tāvatparamapuruṣārthāya ghaṭeran, yāvadayamātmā paramātmā ca svarūpataḥ pramāṇataḥ saṃbandhataḥ prāptitaḥ tatsādhanataśca na nirṇiyeteti tatpratibodhāyedamārabhyate / yadyapi bhagavatā bādarāyaṇenedamarthānyeva sūtrāṇi praṇītāni / vivṛtāni ca tāni pari mitagambhīrabhāṣiṇā dramiḍabhāṣyakṛtā / vistṛtāni ca tāni gambhīranyāyasā(ga)rabhāṣiṇā śrīvatsāṅkamiśreṇāpi / tathāpi ācāryaṭaṅka-bhartṛprapañca-bhartṛmitra-bhartṛhari-brahmadaktaśaṅkara-śrīvatsāṅka-bhāskarādiviracitasitāsitavividhanibandhana śraddhāvipralabdhabuddhayo na yathāvat, anyathā ca pratipadyanta iti yuktaḥ prakaraṇaprakramaḥ // (ityupoddhātaprakaraṇam) prakaraṇārambhaprayojanasabhidhatte 'viruddhe'ti / ātmaparamātmaviṣaye hi nānā vipratipattayaḥ santi / matīnāṃ viruddhatvaṃ viruddhārakārāvagāhitvam / yato mumukṣūṇāmātmaparamātmatattvaṃ jijñāsamānānāṃ tadviṣaye vādivivādinimittā vipratipattayaḥ santi, atastatpariśuddhyarthaṃ - ātmaparamātmatattvamateḥ tattadvādaprayuktāsadviruddhākāraprakārakatvarūpadoṣanirasanena yathāvasthitākārāvagāhitvalakṣaṇaśuddhiyogasaṃpādanārthamātmasiddhināmakaṃ prakaraṇaṃ viraccate satpramāṇatarkairātmaparātmatattvanirṇayaphalamiryarthaḥ / parāvarātmatattvaṃ pradhānaviṣayaḥ / parapakṣapratikṣepo nāntarīyakaḥ / ātmatattvanirṇayaśca sākṣātprayojanametatprakaraṇasyeti sūcitam / paramparayā niḥśreyasābhiṣvaṅgaścāsyābhipretaḥ / viṣayaprayojanokteḥ saṃbandhādhikāriṇau cākṣepagamyau / evamanubandhicatuṣṭayasaṃpattiranusaṃhitā / parāvarātmatattvapratipādakaścutyantānugrāhakanyāyaprapañcanaṃ prakaraṇasyāsya mukhyaṃ kṛtyam / tataścātmaparamātmamananopayogīdaṃ saṃpadyata iti bodhyam // 2 // anarthakāyātmatattva na ko 'pi prekṣāpūrvakārī pravarteteti svagranthaphalasyāsya niḥśreyasābhiṣvaṅgamāviṣkaroti 'saṃmatam' iti / nanvastu nāmā'majñānasya mokṣasādhanatvam, atiriktaparamātmajñānasya tatkula ityatrā'ha 'śrūyate' iti / bāhyānāṃ vimatyāmapi vaidikavaryāṇāmātmana iva paramātmano 'pi tattvajñānasya mokṣasādhanatve na vimatiriti bhāvaḥ / parātmā-paraṃbrahma puruṣottamaḥ śrīmannārāyaṇaḥ / avarātmā-jīvātmā / śiṣṭaṃ spaṣṭam / nanu sandhigdhe hi nyāyapravṛttiḥ / vedāntaireva parāvarātmatattvaṃ suniścitamiti kathaṃ tatra śaṅkā, kathantarāṃ ca nyāyapravṛttiḥ ? ucyate / śrutibhirarthāvagame 'pi prasiddhamativibhavānāṃ tīrthakarāṇāṃ vividhavādaśravaṇataḥ śrutitātparya eva sandehapravṛtteḥ śrutyarthayāthātmye 'pi śaṅkā saṃbhavadudayā / imamevā'śayaṃ hṛdi nidhāyātmatattve sandehasandohikā vipratipattīrupakṣapati 'tatre' ti / tīrthaṃ - darśanaṃ tīrthasāmyāt / darśanaṃ hi āntarājñānamalanirharaṇapūrvakaṃ tattvajñānarūpāṃ śuddhimātmanāmupajanayati / tatkurvantīti tīrthakārāḥ - dārśanikāḥ / tadyathā - uktaṃ vipratipaccibāhuvidhyaṃ yathā - yena prakāreṇa, tadvarṇyata iti yāvat / 'dehameve'ti / dehādyātmatvavādinaścārvāka bhedāḥ / 'mana ityanye' iti / mana ityaprasiddhaṃ kimapi kecidātmetyācakṣata ityarthaḥ / 'ātmānamācakṣata' ityuttaratrāpyanveti / saugatamataṃ śāṅkaramataṃ cāha tantreṇa 'adhyaste' ti / bodhamātrañcaitanyamātram / anahaṅkāram - ahaṃbuddhiśabdāviṣayam / āvidyamahaṅkāra granthisthaṃ jñātṛtvamātmanyāropyata ityekaḥ pakṣaḥ / anādivāsanayā jñānasyaiva jñātṛbhāvādyāropa iti cāparaḥ / tārkikamatamāha 'dehendriye' ti / bodhaḥ - jñānam / dehendriyamanaḥprāṇadhībhyo 'nyamacaitanyasvarūpamāgantukajñānasukhādiv iśeṣaguṇavantamahaṃbuddhiśabdagocaramātmānaṃ kāṇādā gautamāścācakṣata ityarthaḥ / acitsvabhāvamityanenākāśāderivātmasvarūpasya jaḍatvaṃ vivikṣitam / ahaṅkāraḥ, - ahamiti buddhiḥ śabdaśca / sāṅkhyamatamāha 'apare' iti / bodhaikasvabhāvameva-bodhaścaitanyaṃ, tadeva svo bhāvaḥ svarūpaṃ yasya tam, jñānasvarūpameva / upadhānam-upodhaḥ sannidhānam / imam - ātmānam / yathā svabhāvato dhavala eva sphaṭikādirjapākusumādyupādhisnidhānenāropitatattadraktādirūpeṇa pratibhāsate, evaṃ nityasvaprakāśaḥ svayañjyotirātmāntaḥkaraṇasannidhānata āropitasukhaduḥkhāditadguṇavattayā bhāsate kevalam / vastuto nityanirduṣṭa evāyamiti bhāvaḥ / 'anye tvi' ti / mīmāṃsakaikadeśinaḥ siddhāntyekadeśino vā / jñānānandau svābhāvikadharmāvātmana ityamīṣāmāśayaḥ / siddhāntināṃ matamāha 'āśraye'ti / ānando 'pi nātiriktaḥ, kintu ātmanaḥ anukūlatvena prāpta ānandasukhādinirdeśo yena, evaṃbhūto jñānaviśeṣa eva saḥ / sa eva cātmanaḥ svabhāvaḥ / saṃsāritvaduḥ khitvādi tu karmopādhikamiti bhāvaḥ / yāvaduktopapannaścātmeti hārdam / tattadvādyukteṣu yāvadupapannam, tāvadākāravattvaṃ cātmanaḥ saṃmatameva hi siddhānte / ātmasvarūpe vipratipattīrūktvā tadgrāhakapramāṇe tā upakṣipati 'tathā anumāne'ti / sautrāntikīya ānumānikatvapakṣo 'yam / anumānaṃ ca ahaṃvijñānaṃ sālambanaṃ vijñānatvānnīlapītādivijñānavadityādyudāhāryam / vilakṣaṇa ātamā anumānagacara iti naiyāyikapakṣo vātrakīrtitaḥ syāt / agnimavivaraṇānusārāt / 'āgamaikavedya' iti / śrotriyāṇāṃ pakṣo 'yam / ahaṃbuddherdehālambanatayaivopapatteḥ saṅgātaparārthatvādyunumānasyāprayojakatvādinā ca śāstraikagamya ātmaityamīṣāmāśayaḥ / 'mānase'ti / tārkikāṇāṃ bhāṭṭānāṃ ca pakṣo 'yam / 'grāhakataive'ti/ prābhākarapakṣo 'yam / grāhakatayā-jñātṛtayā / jñānasya tritayāvabhāsakatvāddhaṭapratyakṣa eva ghaṭa iva tañjñānaṃ jñātā cātmā prakāśete ityamī / sāṅkyādimatamāha 'jñānasvabhāvataye' ti / svo bhāvaḥ svabhāvaḥ svarūpam / nityasyā'tmano jñānasvarūpatayā itarānadhīnanityasvaprakāśo 'yamityete siddhāntināmāśayamāhar 'idṛśo 'pī'ti / viśadatamatayetyanantaraṃ 'gṛhīta' iti śeṣaḥ / pratyaktvādinaivāsya svaprakāśatvāddehādivyāvartakanityatvāṇutvajñātṛtvādiprakāreṇā'gamena viśadatayā, mananato viśadataratayā, yogajapratyakṣato viśadatamatayā ca gṛhīto 'yaṃ muktau svābhāvikāsaṅkucitāparokṣajñānaprabhayā kāstnaryenānubhūyata ityarthaḥ / ātmanaḥ parimāṇe 'pi tā nirdiśati 'tathe'ti / naiyāyikapakṣamāha 'paramamahā' niti / tattvaṃ cāpakarṣānāśrayamahatparimāṇam / bibhutvasahacaritam / tatpratibhaṭaṃ siddhāntināṃ pakṣamāha 'aṇuparimāṇa' iti / mādhyamaṃ paramāṇaṃ manyamānānāmanaikāntyavādināṃ matamāha 'śarīraparimāṇa' iti / sasattvaikāntyavādināṃ sāṅkhyānāṃ matamāha 'svata' iti / parimāṇarāhityaṃ vibhutvādātmanām / parimāṇavattve hi paricchinnatvamavibhutvaṃ prasajyata ityeṣāṃ hārdam / aupādhikaṃ cāsya parimāṇamityāha 'vyāpye'ti / vyāpyāntaḥkaraṇaparimāṇaupādhikaparimāṇo 'yaṃ bandhe ityarthaḥ / vyāptāvapi tāmāha 'caitanye'ti / svadharmabhūtajñānadvārikaiva vyāptiriti siddhāntipakṣaḥ / yathāntaḥkaraṇādhīnaṃ parimāṇam, tathā jñānādhīnaṃ vyāpakatvamiti sādṛśyenopastitatvāt siddhāntapakṣasya prathamanirdeśo 'tra / 'svarūpeṇe'ti / ātmā svarūpataḥ sarvagata iti naiyāyikādayaḥ / kālasaṃbandhe 'pi tā upakṣipati 'tathe'ti / kṣaṇikatvaṃ saugatānāmabhimatam / yāvaccharīroṣmasthāyitvaṃ cārvākāṇām / āprākṛtapralasthāyitvaṃ brahmadevādīnām, āmokṣasthāyitvāmauḍulomyupajñānām / kūṭasthanityatvaṃ naiyāyikādīnāṃ siddhāntināṃ ca / kūṭasthatvam-nirvikāratvam / nityatvaṃ sarvakālasattā / saṅkhyāyāmapi tāmāha 'sarve'ti / ekajīvavādo māyāvādyekadeśinām / pratiśarīramātmabhedo naiyāyikādīnāṃ siddhāntināṃ ca / cakāro 'nuktavipratipattisamuccāyakaḥ / 'tathā tathe'ti / svasvābhimatatattadviruddhākāreṇātmānaṃ tete vādino manyanta ityarthaḥ / jīghātmasvarūpādau vipratipattīruktvā paramātmasvarūpādau tā upakṣipati 'tathā parame'ti / 'nānaiva vipratipattayaḥ tīrthakarāṇā'miti śeṣaḥ / 'keci'diti / cārvākā bauddhā ārhatāḥ karmaḍāścetyarthaḥ / saśvaravādiṣvapi naikamatyamityāha 'abhyupagacchanto 'pī'ti / ekekecidadvaitinaḥ / kālpanikaṃ kalpiteśvarabhāvam / kalpanāprakāramāha 'pratyastamite'ti / kūṭastham-avikāri nityaṃ vijñānamātraṃ satyam / yatreśeśitavyādibhedaprapañco mātṛmeyatadavacchinnamititvādirapi naivāsti / evaṃbhūte 'dhi ṣṭhāne 'vidyayaiva nānāśaktimatyā viyadādinānācitpratibhāso rajjvāmiva sarpādyavabhāsaḥ / āvidyabhūtasamaṣṭivyaṣṭyavacchinnajñānaiśvaryādimahimabhedapratibhāsaśca / tat samaṣṭhyavacchinnajñānaiśvaryādimattayā bhāsamānaṃ caitanyamīśvaraḥ / vyaṣṭirūpadevādidehādyavacchinnajñānādimattayā nānātvena ca bhāsamānaṃ tadeva jīvajātamityeṣāmāśayaḥ / avidyāyā eva jīveśvarabhāvakalpakopādhitvametanmate / māyāvidyopādhibhedavādināṃ matamāha 'apare tvi'ti / nirbhedacaitanyamātramevāvidyopahitaṃ nānājīvabhāvena māyopahitaṃ ceśvarabhāvena parisphurati / tatrāvidyākṛtatvājjīvabhedaḥ kāmakrodhalobhādyāvidyaguṇapradhāno 'vidyāparavaśaścar / iśvarastu svavaśavartivividhapariṇāmaśīlamāyāśaktyādhigatasārvajñyasarvaiśvayārdimahimetyamīṣāmāśayaḥ / yogatantraniṣṭhānāmīśvarasamādaraṇarītimāha 'tathānye' iti / aupādhikameveśvaratvametanmate 'pīti tathetyanenābhipretam / svatantraprakṛtipariṇāmaviśeṣasya yo viśeṣo nityodriktasattvakatvarūpaḥ prakṛṣṭasattvapradhānāṃśopādānatvaprayuktaḥ, tena saṃpāditā sarvaiśvaryavyavasthā yasya tamīśvaramādriyanta ityarthaḥ / sadā śudadhasattvātmakāntaḥkaraṇādirīśvaropādhiḥ / tadupahitacaitanyamātravapuḥ puruṣaviśeṣar iśvaraḥ / upādhiviśeṣādhīnameva tasyaiśvaryamiti bhāvaḥ / yādavaprakāśapakṣamāga 'anupahitamapī'ti / sindhuriva phenabudbudataraṅgabhedena brahmaiva jaḍajīveśvarūpeṇa bhavatīti pariṇāmavādo 'yam / pratibimbavādamāha 'apariṇāminamapī'ti / 'tamekameva cetana'mityanena māyopahitaṃ caitanyamīśvaraḥ / antaḥkaraṇeṣu tasyaiva pratibimbabhedā jīvā ityābhāsalakṣaṇatvaṃ jīvānāṃ vijñāyate / yadvā māyāyāṃ pratibimbitaṃ caitanyamīśvaraḥ / tasya māyāśabhūtavicitrāntaḥkaraṇeṣu pratibimbabhedā jīvā iti bhāvaḥ / viśvādirjāgṛtisvapnasuṣuptyabhimānī / siddhāntināṃ matamāha 'anye' tviti / trividhāścetanāḥjñātṛtvavanto baddhamuktanityāḥ / trividhāścātetanāḥ - jñātṛtvarahitāḥ prakṛtikālanityavibhūtayaḥ / jñānarūpatve 'pi nityavibhūterajñātṛtvādacetanatvam / teṣāṃ sarveṣāṃ svasvākārasaṃpattiḥ, niṣpannasvarūpāṇāmuttarottarakālānuvṛttirūpā sthitiḥ, pravṛttiviśeṣāśca tattatkāryānuguṇā yadadhīnā eva sadā, sar iśvaraḥ / sa ca na nirguṇaḥ / kintu svābhāvikotkṛṣṭatamaṣāṅguṇyaprabhṛtyanantakalyāṇaguṇagaṇaratnākaraḥ / nirguṇatvaṃ cāsya heyagandhābhāvāt / ayaṃ ca puruṣaviśeṣaḥ - trividhajīvātmavilakṣaṇaḥ puruṣottamaḥ śriyaḥ - patirityeteṣāṃ hārdam / puruṣaviśeṣar iśvara ityuktama / sa kiṃnāmarūpa ityapekṣāyāmāha 'tathā tadviśeṣe 'pī'tir / iśvarīyanāmarūpādiviṣaye 'pi naikamatyaṃ vādināmityarthaḥ / tathāhi-eka evaiśvaro mūrticatuṣṭayaṃ gṛhṇāti kāryavaśādityeke / trimūrtivādinastvādityarūpaṃ parityajanti / hariharaikyavādinastu brahmarūpamapi / śaivāstu hara evaiśvara ityabhimanyante / śrīvaiṣṇavastu harirevetyāmananti / evaṃ hairaṇyagarbhāṇāṃ saurāṇāṃ ca tattadekamūrtipakṣo 'pyanusandheyaḥ / riśvaramūrtigataviśeṣeṣvapi vipratipattīrāha 'mūrtī'ti / sārthatvam - svabogasiddhyarthatvam / parārthatvam - jīvānugrahaikārthatvam / vitarkāḥ - vipratipattayaḥ / 'parijane'ti / parijanādayaḥ santi neti, nityāḥ anityā iti, prākṛtā aprākṛtā iti ca pakṣabhedāḥ parijanasthānādāvanusandheyāḥ / 'pramāṇato 'pī'ti / sārvavibhaktikastasil / pramāṇaviṣaye 'pītyarthaḥ / śāstraikapramāṇaka ityeke / āgamānumānapramāṇaka ityapare / śruto mataśca śrutito 'numānataśca premapūrvānudhyānasaṃskṛtamanogrāhyaśceti tu siddhāntinaḥ // atha jīvaparayoḥ saṃbandhe 'pi vipratipattīrnirdiśati 'tathā ātme'ti / advaitināṃ pakṣamāha 'anādī'ti / avidyākṛtabhedāvalaṃbanatvādīśeśitavyatvādevyarvihārikatvameva na paramārthatvamityāśayo 'mīṣām / pratibimbapakṣābhiprāyeṇā'h 'vyatireke'ti / bimbato bhedābhāve 'pi pratibiṃbānāṃ bhedapratipattyādigocaratvalakṣaṇo 'tirekoviśeṣo 'stīti bhāvaḥ / bhāskarapakṣamāha 'svata' iti / svarūpato 'bhedaḥ / aupādhiko bhedaḥ / bhedābhedayorviruddhayoḥ kevalasvarūpa evāsaṃbhavādityāśayaḥ / yādavaprakāśapakṣamāha 'nānātva' iti / aṃśāṃśibhāvalakṣaṇa ityasyānvaya ityanena saṃbandhaḥ / aṃśāṃśitvādbhedābhedopapattiḥ / bhedasamānādhikaraṇābhedasyaiva tādātmyasya sāmānadhikaraṇyārthatvamiti hārdameteṣām / 'samavāya' ityādiḥ siddhāntinā pakṣaḥ / nānāsaṃbandhopagamājjīvaparayoḥ siddhānte nānasaṃbandhakīrtanam / aṃśāṃśibhāvalakṣaṇa ityasya siddhāntapakṣatvamapi saṃbhavati / paratantratā-apṛthaksiddhiḥ tadrūpaḥ samavāyaḥ, na tvatirikto vaiśeṣikamatavaditi bhāvaḥ / paragatātiśayādhānecchāprakḷptasvarūpādikatvaṃ śeṣatvam / yatheṣṭaviniyogārhatvaṃ svatvam / preryacetanatvaṃ bhṛtyatvamiti bhidā / etatpratisaṃbandhitvalakṣaṇaṃ ca śeṣitvādīti bodhyam / bhṛtyasvāmīti bhāvapradhānanirdeśaḥ / bhṛtyasvāmitvalakṣaṇa iti yāvat / tathaiva vā pāṭhaḥ saṃbhāvyate / atha muktisvarūpe vipratipattīrāha 'tathā parame'ti / brahmaprāptilakṣaṇeti svābhimatoktiḥ parābhimatānāṃ muktisvarūpāṇāṃ puruṣārthatvāyogasūcanārthā / cārvākāṇāṃ śūnyavādināṃ ca svarūpocchittipakṣaḥ / yogācārāṇāṃ māyināṃ vā pakṣo dvitīyaḥ / kaṇādādipakṣastṛtīyaḥ / viśeṣaḥ eva vaiśeṣikaḥ / sāṅkhyapakṣasturīyaḥ / tadbhāvasādharmya lakṣaṇa ityadvaitināṃ syāt / tacchabdo brahmaparaḥ / brahmabhāva eva sādharmyaṃ muktiriti / yadvā - brahmarūpasāmyaprāpti, brāhmaguṇaprāpti, brahmakāntiprāptilakṣaṇamuktibhedaparaṃ padatrayam / 'sāṃsiddhike'ti mīmāṃsakādīnāṃ matam / 'tadguṇe'tyādi siddhāntinām / svarūpāvirbhāvo 'pyatra garbhitaḥ / kiṅkaratvaṃ sevākaraṇam / muktyupāye 'pi tā āha 'tatsādhanato 'pī'ti / karmajñānasamuccayapakṣo yādavaprakāśīyaḥ / 'ubhaye'ti siddhāntipakṣaḥ / karmayogajñānayogābhyāṃ saṃskṛtacetasa eva bhaktiyogo nāma parabhaktirudaiti / karmajñānādyaṅgikā saiva parabrahmaprāptilakṣaṇamokṣasādhanam / tasyāścaikāntikatvaṃ bhagavadekaviṣayatvam / ātyatnikatvaṃ cāvicchinnatvam / parajñānaparamabhaktyoretadvipākarūpatvameveti bhāvaḥ / vipratipattipradarśanasya vicārāmbhopayogitāṃ samarthayati 'tadeva'miti / parīkṣakāṇāṃ vipratipattibhede kasmiṃścidapi vā pakṣe yāvatsatpramāṇatarkamūlakatvādiviśeṣo nāvadhāryate, tāvattattve sandeho na nivartate / yāvacca niruktaviśeṣānavadhāraṇam, na tāvattattatsādhane vyāptipakṣadharmatāyogitvalakṣamabalanirdhāraṇam / na ca viruddhasādhyasādhanayorvāstavikavyāptipakṣadharmatopapattirekasminneva dharmiṇi / tathā ca samabalatayā pratīyamānānāṃ nānāpakṣasādhanānāṃ satpratipakṣabhāvena sādhyanirṇayo durghaṭaḥ / na cārthasandehādeva muktiḥ / tathā ca pakṣabhede jāgrati yatra vāstavo viśeṣa iti vicāraḥ prāptāvasaraḥ / vicāreṇānyatamapakṣe viśeṣāvadhāraṇe tu tatpakṣasādhanasyādhikabalatvajñānātsatpratipakṣabhāvanivṛttestenārthatattvanirṇayopapattiḥ / tat muktisādhanopayogyarthatattvanirṇayāyā'tmasvarūpādigocarānyatamapakṣasya satpramāṇatarkamūlakatvādiviśeṣavyavasthāpanaparasya vicāragranthasyā'rambho yukta eveti samuditāśayaḥ / nanu - ātmaparamātmanornānāvipratipattinirasanārthaṃ pūrvācāryaprabandhānāṃ pravartanameva karyam / kṛtaṃ nūtnaprabandhapraṇayanapravṛttyetyāśaṅkāmantarnidhāyāha 'yadyapī'ti / idamarthānyeva - ātmaparamātmatatsaṃbandhādyarthatattvanirṇayārthānyeva, sūtrāṇi - brahmamīmāṃsāsūtrāṇi / eṣāmeva mukhyaṃ sūtratvamiti skāndoktam "nirviśeṣitasūtratvaṃ brahmasūtrasya cāpyataḥ / saviśeṣāṇi sūtrāṇi hyaparāṇi vido viduḥ // mukhyasya nirviśeṣeṇa śabdo 'nyeṣāṃ viśeṣataḥ / iti vedavidaḥ prāhuḥ śabdatattvārthavedinaḥ //" iti / 'vivṛtānī'ti / parimitatvaṃ - śabdasaṅkṣepaḥ / gabhīratvam - arthagāṃbhūryaśālitvam / dramiḍabhāṣyakṛt - dramiḍācārya saṃjñakaḥ chāndogyavyānasya vākyābhidhasya ṭaṅkācāryāparābhidhānabrahmanandikṛtasya bhāṣyakartā / brahmasūtrāṇāmapi bāṣyaṃ kṛtamaneneti etachrīsūktisandarbhādavagamyate / 'vistṛtāni ce' ti / tāni - dramiḍācāryakṛtabrahmasūtrabhāṣyavākyāni / 'vivaraṇagranthe' iti śeṣaḥ / tānibrahmasūtrāṇi vā / śrīviṣṇupurāṇavyākhyāne viṣṇucittīye vivaraṇavākyāni samuddhṛtāni santi / 'tathāpī'ti / ayaṃ bhāvaḥ - yadyapi pūrvācāryaprabndheṣvadhyātmatattvaṃ saparikaraṃ nirūpitamevāsti, athāpi pāścātyaiḥ brahmamīmāṃsādivyākhyācchalena nānāmatānāṃ pravartitatvādā cāprāmāṇyahetvavadhāraṇāt tadgrantheṣvapi śraddhāyāḥ siddhāntagrantheṣviva saṃbhavāt teṣu ca vipratipattibāhulyena vicalitabuddhayo nāñjasā tattvajñānaṃ prāpnuyuriti tattanmatasārāsāravivekopayogitattanmataparīkṣātmakaprakaraṇārambha āvaśyaka eveti / ācāryaṭaṅkādiṣu nirdiṣṭeṣu kecit siddhāntinaḥ, anye tu matāntarānuyāyinaḥ syuḥ / tatprabandheṣu ca sitāsitatvam - asphuṭapratipādakatvamanyathāpratipādakatvaṃ ca yathāsaṃbhavaṃ yojyam / yadvā - ṭaṅkaśrīvatsāṅkāvapi atra nirdiṣṭau matāntarasthau vākyavivaraṇakartṛbhinnau syātām / vākyakarturṭaṅkasaṃjñā ca vedārthasaṅgraṭīkāto 'vagamyate / 'tatpratipattaye ce'ti / kecidasphaṭatayār'thatattvamavagacchanti, kecitpunaḥ kenāpi hetunā matāntaragrantheṣu śraddhālavo 'ta eva vañcitabudadhayo 'nyathaiva pratipadyanta iti sphuṭapratipattaye anyaprabandhānāṃ sitāsitatvapratipattaye ca prakaraṇārambho yukta evetyāśayaḥ / pūrvācāryaprabandhānāṃ śāstrarūpāṇāṃ prakaraṇamidamātmasiddhyādīti ca hārdam / prakaraṇaṃ cedaṃ śārīrakamīmāṃsāyāḥ, nyāyatattvaśastrasya ca / śāstraikadeśārthapratipādanatatparatve sati śāstrārthapratipattyupayogi (virodhimatanirāsādi) kāryāntaravyāpṛtimattvaṃ prakaraṇatvam / taduktam "śāstrai kadeśasaṃbaddha śāstrakāryāntare sthitam / mataṃ prakaraṇaṃ nāma" iti // prathamaṃ tāvadātmatattvamupavarṇayati 'tatre'ti / 'deha' iti / nirūpaṇīyatayopakṣitpeṣu ghaṭakībhūta ātmā dehādito vilakṣaṇaḥ svayaṃprakāśaḥ nityaḥ sūkṣmatayā sarvavyāptikṣamaḥ pratiśarīraṃ bhinnaḥ ānandasvabhāva ityarthaḥ / dhīḥ - viṣayaprakāśakaṃ jñānamātmano dharmabhūtam / tadādhāratvāttadvilakṣaṇatvam / ananyena svena sādhanaṃ siddhiḥ prakāśo yasya so 'nanyasādhanaḥ / nityatvamutpattivināśarahitatvam / vyāpītyanenāṇusūkṣmatvaṃ phalitam / svataḥ sukhī - svarūpata evānukūlaprakāśalakṣaṇa sukhavān / sukhasvarūpa iti yāvat / yadvā svābhāvikamānanditvamasya; duḥkhitvaṃ tvaupādhikameveti bhāvaḥ // 3 // tatra - dehendriyamanaḥprāṇadhībhyo 'nyo 'nanyasādhanaḥ /nityo vyāpī pratikṣetramātmā bhinnaḥ svataḥ sukhī // 3 //nanu dehamevātmānaṃ pratyakṣataḥ pratidyāmahe / ahaṃ jānāmīti jñātā hyātmā ahamiti cakāsti / dehaścāhaṅkāragocaraḥ, sthūlo 'haṃ kṛśo 'hamiti darśanāt / dehasya hi sthaulyādiyogaḥ / atastatsamānādhikaraṇatayāyamahaṅkāraḥ śarīrālambana ityavaśyāśrayaṇīyam / itarathā sakalalaukikaparīkṣakavyavahāroparodhaśca / na cāyaṃ lākṣaṇiko vyavahāraḥ, mukhyavṛttibhūmeḥ pṛthagasiddhatvāt / na cānekāvayavayogiśarīrālambanatve jñātravabhāsasya tadīyarūpāvayavādyavabhāsenānvayinā bhavitavyam, yena tadanvayābhāvāt jānāmīti pratyayaḥ śarīrātiriktamavagamayet / bāhyendriyapratyakṣa eva tathā niyamadarśanāt / svānta syā'ntaraguṇādhāratāvabhāsa eva sāmarthyaniyamāt / anavadhṛtāvayavaviśeṣasyāpyanekāvayavayogino mahimaguṇaśālinaḥ tryaṇukasya prathamapratyakṣābhyupagamāt / vāyośca tvagindriyeṇa sparśādhiṣṭhānamātratayopalambhadarśanācca / dehavyatiriktātmagocaratve 'pi yathā tadīyaguṇāntarāgrahaṇam, tathehāpi / yathā tatra bāhyapratyakṣagocara eva saṅkyāparimāṇādigrahaṇaniyamaḥ / evaṃ ca pratyekaṃ paramāṇuṣu caitanyānupalabdheḥ, tadabhyupagame caikaśarīra evānekasahasracetanāpātāt, akāraṇaguṇapūrvakasya kāryadravyavartino viśeṣaguṇasyāsambhavānna śarīraviśeṣaguṇaścetanyam, ayāvaccharīrabhāvitvāccetyādayo 'numānabedāḥ pratyakṣabādhitaviṣayatayā na parākramituṃ kṣamante / viśeṣaguṇatve ca prītiṣidhyamāne dehaguṇatvābhyu pagamaprasaṅgaśca / api cecchānuvidhāyikriyatvendriyavattvādayaḥ śarīre dṛśyamānāḥ saṃpratipannācaitanyāddhaṭāderatyantavyāvartamānāḥ śarīrameva cetanamavagamayanti / kramukaphalatāmbhūladalāvayavādiṣu pratyekamavidyamānasyāpi rāgasyevāvayavini saṃyogaviśeṣāt, dehārambhakaparamāṇusaṃśleṣaviśeṣādeva dehe caitanyasyāpyāvirbhāvo nānupapannaḥ / carvaṇajanitahutavahasaṃyogasaṃpāditapāṭalimabhiḥ paramāṇubhirdvyaṇukādikrameṇa kāraṇaguṇapūrva eva tatra rāgodaya iti cet; na; pramāṇābhāvāt / api ca sitāsitāditantuṣu pratyekamavidyamānamapi citrarūpaṃ viśeṣaguṇaṃ tadārabdhe paṭe sphaṭamupalabhamānāḥ kathaṃ kāraṇaguṇapūrvakatvamuktaguṇasyādhyavasyema ? / na cāvayarūpātirekeṇāvavini citraṃ nāma rūpāntaraṃ nāstyeva / avayavino 'cākṣuṣatvaprasaṅgāt / avayavarūpaireva tadupapādane sarvameva kāryadravyaṃ nīrūpamāpadyet / anubhavaviredhaḥ, sarvavyavahā ravirodhaśca / viśaṣaguṇaśca kāṭhinya karakadravyavarti akāraṇaguṇapūrvakaṃ dṛśyata ityanekāntaśca / na ca saṃyogaviśeṣaḥ kāṭhinyam ; tasya dviṣṭhatvāt ; asya tu karakadravyaikavartitvāt ; sparśaviśeṣatayā padārthavidbhirabhyupagamācca / dṛśyasya dehasya kathaṃ draṣṭṛtvamiti cet ; ko virodhaḥ? / ayameva yadekasyāṃ kriyāṃyāmekasya karmatvaṃ kartṛtvaṃ ca na ghaṭata iti / yadyevam, vyatirekavāde vā kathamātmani ahamiti pratyayaḥ / rūpabhedāditi cet, samānamidaṃ dehātmavāde 'pi / api ca parasamavāyikriyāphalagāmi karma / svasamanetajñānaphalabhāginaḥ śarīrasya karmatvameva nāstīti na paryanuyogāvakāśaḥ / ato deha evātmeti bārhaspatyāḥ / tathāca " pṛthivyāpastejo vāyuriti tattvāni, tebhyaścaitanyaṃ, kiṇvādibhyo madaśaktivat " iti sūtram / prathamaṃ tāvadātmatattvamupavarṇayati 'tatre'ti / 'deha' iti / nirūpaṇīyatayopakṣipteṣu ghaṭakībhūta ātmā dehādito vilakṣaṇaḥ svayaṃprakāśaḥ nityaḥ sūkṣmatayā sarvavyāptikṣamaḥ pratiśarīraṃ bhinnaḥ ānandasvabhāva ityarthaḥ / dhīḥ - viṣayaprakāśakaṃ jñānamātmano dharmabhūtam / tadādhāratvāttadvilakṣaṇatvam / ananyena svena sādhanaṃ siddhiḥ prakāśo yasya so 'nanyasādhanaḥ / nityatvamutpattivināśarahitatvam / vyāpītyaneneṇasūkṣmatvaṃ phalitam / svataḥ sukhī - svarūpata evānukūlaprakāśalakṣaṇasukhavān / sukhasvarūpa iti yāvat / yadvā svābhāvikamānanditvamasya; duḥkhitvaṃ tvaupādhikameveti bhāvaḥ // 3 // uktamātmatattvamasahamānaḥ śarīrātmavātī cārvākaḥ pratyavatiṣṭhate 'nanu dehameve'ti / pratyakṣaṃ hi mukhyaṃ pramāṇam / na ca tadatilaṅghanena kaścanārthaḥ sādhayituṃ śakyate / pratyakṣaṃ ca sathaulyādiyoginaṃ dehameva jñātāramahamarthamātmānaṃ pratipādayatīti deha evātmeti bhāvaḥ / dehasyaivāhaṃbuddhiviṣayatvamupapādayati 'dehaśce'tyādivākyadvayena / 'ata' iti / tatsamānādhikaraṇatayā-dehābhinnārthaviṣayakatayā / itthaṃ bhāve tṛtīyā / ayamahaṅkāraḥ - sthūlo 'hamityahapratyayaḥ pratyakṣarūpaḥ / śarīrālambanaḥ - śarīraviṣayakaḥ / śiṣṭaṃ spaṣṭam / pratyakṣātikrame doṣamāha 'itarathe'ti / pratyakṣamūlā hi vyavahārāḥ samupalabhyante paṇḍitapāmarasādhāraṇā arthakriyākārimo mukhyā eva / tadvirodhaḥ pratyakṣātikrame prasajyata ityarthaḥ / nanu 'sthūlo 'haṃ jānāmī'ti pratītirbhrāntireva pāmarāṇām / paṇḍitānāṃ tvaritiktātmagocaraivāhaṃ jānāmīti / ahaṃ sthūla iti tu vyavahāraḥ paṇḍitānāṃ lākṣaṇika ityāśaṅkāmanūdya pratikṣipati 'na cāya'miti / ayaṃ vyavahāro lakṣaṇika ca netyanvayaḥ / vācyamiti śeṣaḥ / pratikṣepayuktimāha 'mukhye'ti / ahaṃpadaśaktiviṣayasya dehavyatiriktasyānupalambhanirastatvāddeha eva mukhyatvamahampratyayavyavahahārayoriti bhāvaḥ / jānāmyahamiti jñātṛtvapratīterdehagocaratve 'nupapattimāśaṅkate 'na ce' tyādinā / anvayinā - niyatena / sāvayavārthapratyakṣatvavyāpakaṃ tadavayavādiprakāśakatvamiti niyamo neti bhāvaḥ / sati niyame yatprasaktaṃ tadā 'yene'ti / iti sidhyediti śeṣaḥ / tadanvayābhāvāt-śarīrāvayavādiprakāśānvayābhāvāttadaprakāśakatvāccharīrātiriktamevāvagamayedahaṃ jānāmīti / na tu śarīraṃ sāvayavamiti niyamaphalam / jñātṛtvapratyakṣaṃ śarīrāviṣayakam, tadavayavāviṣayakatvāt / yadyadakyaviviṣayaṃ tattadvayavagocaram, yathā ghaṭādi pratyakṣamityatra prayoge niruktaniyamasyopayogaḥ / niruktaniyamasyāsaṃbhave hetumāha 'bāhye'ti / sahacāradṛṣṭerhi niyamavijñānam / sahacāraśca bāhyapratyakṣa eva dṛṣṭa iti tadviṣaya eva niruktaniyama iti bhāvaḥ / nanu bhavatu sahacāradarśanaṃ bāhya eva / niyamastvasaṅkocātpratyakṣamātrāgocaro 'stvityatrāha 'svāntasye'ti / āntaro guṇo jñānasukhādiryogyaḥ / tadādhāratvamātreṇa dharmyavabhāsakatvaṃ manasaḥ / natu dharmāntarasya / bahirasvātatryānmanasaḥ / tathāca rūpasāvayavatvadigrahāsaṃbhavāt manasā jñātṛtvamātreṇa śarīragraha iti pratyakṣasāmānye niyamo nopasaṃhartuṃ śakyata iti bhāvaḥ / bāhyatve 'pi śarīrasya jñānādyuparāgoṇāntaratvamityabhimānaḥ / avayavigocarabāhyapratyakṣatvavyāpakaṃ tadavayavagocaratvamiti niyame 'pi vyabhicāramāha 'anavadhṛte'ti / tryaṇukacākṣuṣe 'tīndriyatvena tadavayavasyāgrahāvdyabhicāra iti bhāvaḥ / anekāvayavayoginaḥ - anekāvayavasamavetasya, svasamavetasamavāyenānekāvayavaviśiṣṭasya / mahimaguṇaśālinaḥ - mahatparimāṇavataḥ / trasareṇupratyakṣānantaraṃ cākṣuṣadravyatvādinā tasya sāvayavatvānumānādupanītadvyaṇukabhānaṃ dvitīyāditryaṇukapratyakṣe saṃbhavatīti vyabhicārasthalaṃ tryaṇukapratyakṣaṃ prathamatvena viśeṣitam / nanu yogyāvayavakāvayavibāhyapratyakṣasya tadavayavagocaratvamiti niyamo 'stviti cettatrāpi taṃ doṣamāha 'vāyośce'ti / sparśavattvamātreṇa vāyuspārśane tadavayavaviṣayakatvābhāvāttatra vyabhicāro niruktaniyamasyeti bhāvaḥ / satyevāvadhāne vāyvavayavādigrahaḥ / anyadā tu tvaksannikṛṣṭasya vāyoḥ sparśavattvenaivopalambha ityabhimānaḥ / ahañjānāmīti pratīte rūpādyaviṣayatvena śarīrāviṣayatvasādhane 'prayojakatvamāha 'dehavyatirikte'ti / jñātṛtvapratīterityādiḥ / tadīyaguṇāntaram - ātmaniṣṭhasaṅkhyādi / 'tathehāpī'tyanantaramupapadyata iti śeṣaḥ / ayaṃ bhāvaḥ - dravyagrāhīndriyasya yogyasannikṛṣṭatadguṇagrāhakatvamiti niyamaḥ / tathā cātiriktātmaṃvāde yathā saṅkyā dīnāṃ tadguṇānāmayogyatvānna manasā grahaḥ evaṃ dehātmavāde 'pi tadīyarūpāderayogyatvādeva na manasā graha iti / na ca rūpavaddravyapratyakṣe rūpagrahaṇaṃ niyatamiti vācyam / ghaṭādisparśane 'naikāntyān / 'yathā tatre'ti / yathā tatra - atiriktātmavāde bāhyapratyakṣa eva dravyagrāhiṇastadgatasaṅkyādigrāhitvamiti niyamyate, tathā dehātmavāde 'pi niyamyatāmiti bhāvaḥ / 'tathehāpī'ti punaranusandheyam / evamahaṃ jānāmīti pratyakṣasya dehaviṣayakatvaṃ samarthitam / anena dehacaitanyabādhakānumānānāṃ bādhitatvamāha 'evaṃ ce'ti / caitanyaṃ na śarīraviśeṣaguṇaḥ ākāraṇaguṇapūrvakatatvāt, ayāvaddravyabhāvitvādvā saṃyogavaditi dehacaitanye bādhakamanumānam / tatra prathamahetorasiddhiṃ pariharati 'pratyeka'mityādinā / nanu paramāṇuṣu dehāraṃbhakeṣu caitanyaṃ māstu / yenānekacetanaprasaṅga ekasmin dehe / akāraṇaguṇapūrvakaśca rūpādiḥ pākajo dṛṣṭaḥ / tadvadbhavatu caitanyamityatrāha 'kāryadravye'ti / pīlupāko 'trābhimataḥ / tathā ca kāryadravyaviśeṣaguṇatvavyāpakaṃ svasamavāyisamavāyivṛttisajātīyaguṇāsamavāyikāraṇakatvarūpaṃ kāraṇaguṇapūrvakatvam / vyāpakanivṛttyā ca caitanye śarīraviśeṣaguṇatvasya nivṛttiriti bhāvaḥ / dvitīyānumāne ca yo yaḥ kāryadravyaviśeṣaguṇaḥ sa sa yāvaddravyabhāvīti sāmānyato vyatirekavyāptiḥ pīlupākanayena vācyā / 'ityādaya' ityādipadena caitanyaṃ na dehasya viśeṣaguṇaḥ tanniṣṭhaviśeṣaguṇāntaravaidharmyādityanumānaṃ grāhyam / na parākramituṃ kṣamantedehacaitanyaṃ bādhituṃ na pragalbhante / kutaḥ ? pratyakṣabādhitaviṣayatayā / pratyakṣabādhena niruktānumānānāmeva nodayaḥ saṃbhavati / prabala upajīvyatvena pratyakṣapramāṇabādhanaṃ ca durbalairetairanumānanairduṣkaramiti bhāvaḥ / ayāvaddravyabhāvināmakāraṇaguṇapūrvakāṇāmapi saṃyogādīnāṃ śarīraguṇatvadṛṣṭerniruktahetubhirapi caitanye śarīraguṇatvasyābhāvo na sādhayituṃ śakyata ityāśayenāha 'viśeṣe'ti / śarīra evopambhāccaitanyaṃ tadguṇa eva / niruktahetubhistadviśeṣaguṇatvaniṣedhane 'pi na kṣatiḥ / paribhāṣikaṃ hi viśeṣaguṇatvam / bhāvanānyo yo vāyuvṛttivṛttidharmasamavāyī tadanyatve sati gurutvājaladravatvānyaguṇatvaṃ viśeṣaguṇatvamityatra garutvādereva jñānāderapyanyatvaṃ prakṣipyatāmiti bhāvaḥ / akāraṇaguṇapūrvakatvādihetūnāmaprayojakatvāccharīraviśeṣaguṇatve 'pi jñānārdane kṣatirityabhiprayannāha 'api cecche'ti / śarīraviśeṣaguṇāntaravaidharmyājjñānasyāśarīraviśeṣagutvaṃ cediṣyate, tarhi saṃpratipannācetanaghaṭādividharmatvāddehasya caitanyavattvameva kuto neṣyate lāghavāditi bhāvaḥ / indriyavāttvādaya ityādipadena prāṇavattvaṃ grāhyam / icchānuvidhāyikriyatvaṃ - sākṣādicchādhīnapravṛttimattvaṃ dehasya / ghaṭādestu dehavyāpāradvārakameva taditi bhāvaḥ / śarīraṃ cetanāvat icchānuvidhāyikriyatvādindriyādimattvādvā yannaiva tannaivaṃ yathā ghaṭādīti vyatirekānumānaṃ ca dehasya caitanye 'tra vākye garbhitam / kāryadravyaviśeṣaguṇatvasya kāraṇaguṇapūrvakatvavyāptāvanaikāntyamapyāha 'kramuke'ti / kramukaphalasaṃmiśricūrṇakopaliptatāmbūlapatrasya dantasaṅghaṭṭanaiḥ pūrvāvayavavināśe tadavayavānāṃ saṃśleṣaviśeṣato niṣpanne piṇḍitāvayavini raktaṃ rūpamavayaveṣvavidyamānaṃ saṃśleṣaviśeṣata eva teṣāmutpannamiti tatra vyabhicāra iti bhāvaḥ / ākṣipati 'carvaṇe'ti / dantasaṃmardaiḥ pūrvāvayavino vdyuṇukaparyantasya nāśe paramāṇuṣu svatantreṣu carvaṇodbhūtamukhyāgnisaṃyogalakṣaṇapākavaśādraktarūpasyotpatteḥ kāraṇaguṇapūrvakameva piṇḍitāvayavini raktaṃ rūpamiti na vyabhicāra iti bhāva ākṣeptuḥ / pariharati 'na pramāṇābhāva'diti / saṃśleṣaviśeṣasyaiva kvacidrūpāntaraprayojanakatvameṣṭavyam / yathā haridrācūrṇe cūrṇakajalasaṃyogenaiva hi raktaṃ rūpaṃ dṛṣṭam / tathātrāpi saṃbhavāt pākakalpanāyāṃ mānābhāva iti bhāvaḥ / carvaṇasthale pīlupākenaiva rūpāntaramityāgrahe 'pi sthalāntare vyabhicāramāha 'sitāsite'ti / na hi citrapaṭasthale 'vayaveṣu pākasaṃbhavaḥ / na cāvayaveṣu citraṃ rūpam / tathā cacāvayaviviśeṣaguṇasya svasajātīyāvayavaguṇapūrvakatvamiti niyamasya citrarūpe 'naikāntyamiti bhāvaḥ / sājātyaṃ rūpatvādyavāntarajātyā vivakṣitam / na hi nīlatantubhiḥ śuklapaṭāraṃbhaḥ / rūpatvādinā sājātyavivakṣāyāṃ tu tasyāpi prasaṅga iti / nanu citraṃ nāma rūpāntaraṃ neṣyate / na caivaṃ nānārūpatantubhirārabdhaścintrapaṭo nīrūpaḥ syāt / rūpādervyāpyavṛttitvaniyamādavyāpyavṛttinānārūpavattvasya satminnupagamāsaṃbhavāditi vācyam / avayavarūpeṇaiva cākṣuṣatvopapattau citrapaṭasya nīrūpatve 'pi kṣativirahāt / samavāyasvasamavāyisamavetatvānyatarasaṃbandhenodbhūtarūpasya dravyacākṣuṣe hetutvopagamāditi cedatrāha 'sarvameve'ti / evamavayavarūpeṇaiva cākṣaṣopapatteḥ sarvasyāpyavayavino rūpavattavaṃ neṣyatāmityarthaḥ / iṣyata evameva lāghavādityatrāha 'anubhave'ti / sākṣādrūpavattvopalambhavyavahārayorabādhitayoḥ sattvādiṣṭāpattirnīrūpatve 'vayavinaḥ kartuṃ na śakyata ityarthaḥ / citraḥ paṭa iti cābādhitapratītivyavahārataśritraṃ rūpamapyeṣṭavyayamiti bhāvaḥ / nanvayavanānārūpairavyāpyavṛttyeva nānārūpaṃ citrapaṭa upeyate pratītibalāt / tathā ca na tatra vyabhicāra ityatrāha - 'viśeṣaguṇaśce'ti / jalīyasya karakasyāvayavasaṃśleṣaviśeṣādārambhakasahakārivaicitryācca dravatvarahitasya kaṭhinasparśa upalabhyamāno na kāraṇaguṇapūrvakaḥ / jalaparamāṇuṣukaṭhinasparśasyābhāvāt / tathā ca karakasparśe kāraṇaguṇapūrvakatvaniyamasya vyabhicāra iti bhāvaḥ / nanvavayavasaṃyogaviśeṣa evāstu kāṭhinyam / tathā ca kkānaikāntyamityatrāha 'na ca saṃyoge'ti / avayavasaṃyogaviśeṣasya kāṭhinyarūpatve tasyāvayavinyavṛtteḥ kaṭhinaḥ karaka iti pratītivyavahārau na syātām / kathañcittadupapādane 'pi cākṣuṣadravyavṛttisaṃyogasya cākṣuṣatvātkāṭhinyasya cakṣuṣāpyupalaṃbhaprasaṅga iti bhāvaḥ / 'sparśaviśeṣataye'ti / tvaṅbhātragrāhyaguṇatvātkāṭhinyaṃ sparśaviśeṣa eveti sāmpratam / padārthavidbhiḥ kāṇādaiḥ sparśaviśeṣatayaiva ca tadabhyupagatamiti bhāvaḥ / dehātmavāde kartṛkarmabhāvavirodhamāśaṅkya pariharati - 'dṛśyasye'tyādinā / 'ko viredha' iti / viruddhārthe hi kathantā / draṣṭurdṛśyatve 'virodhātkā nāma kathanteti bhāvaḥ / virodhamāha 'ayameve'ti / tatkriyāyāṃ tadaiva kasyacitkartṛtvaṃ karmatvaṃ ca na yuktam / kriyayā āptumiṣṭatamaṃ hi karma sādhyarūpam / kriyāśrayaḥ karttā ca siddharūpaḥ / siddhasādhyayornaikyaṃ saṃbhavatīti virodhaḥ kartṛkarmatvayoriti bhāvaḥ / ākṣepturmukhenaiva samādhiṃ vācayituṃ pratibandīmāha 'yadyeva'miti / samādhimāhākṣeptā 'rūpabhedā'diti / samādhitaulyamuttaramāha dehātmavādī 'samāna'miti / yathā ātariktātmavāde 'hantvādinā karmatvam, manaḥsaṃyogattvādinā ca kartṛtvaṃ jñānakriyāyāmityākārabhedādavirodha ucyate, tannyāyasya na dehātmavāde daṇḍanivāraṇamiti bhāvaḥ / vastuto yādṛśasya karmatvasya kartṛtvena virodhaḥ, na tādṛśaṃ jñānakarmatvam / ato 'pi na doṣa ityāha - 'api ca pare'ti / 'svasamavetajñānaphalabhāgini' iti / svaniṣṭhajñānanirūpitaviṣayatāvata ityarthaḥ / viṣayatāyā viṣayinirūpyatvāt jñānaphalatvopacāraḥ / 'karmatvameva nāstī'ti / mukhyaṃ karmatvaṃ nāstītyarthaḥ / ayaṃ bhāvaḥ - parasamavetakriyājanmaphalāśrayatvaṃ mukhyaṃ karmatvam / yathā grāmasya gamanakarmatvam / viṣayaviṣayibhāvalakṣaṇamamukhyameva tu jñānādikarmatvam / saviṣayārthadhātuyoge karmatvaṃ viṣayatārūpamiti hi tārkikāṇāṃ samayaḥ / asya jñānakartaryapyupagamānnātmānaṃ jānātītyāderanupapattiḥ / mukhyasyaiva tu kartṛtvena virodha iti / nacāmukhyamidaṃ karmatvaṃ nānuśāsanasiddhamiti vācyam / 'karturīpsitatamaṃ karme'tyasyaiva tantreṇāsminnapi pramāṇatvopagamāt / kartuḥ jñātuḥ, kriyayā-jñānena, āptumiṣṭatamaṃ - jñātavyatvenābhimataṃ karmeti cātra pakṣe 'kṣarārtho vācyaḥ / aniṣṭasya jñātasya tu 'tathā yuktaṃ cānīpsita'mityanenaiva kriyāyuktaṃ - jñānena viṣayatayā saṃbaddhaṃ anīpsitaṃ jñeya tvenecchāviṣayabhūtamapi karmeti cārtho 'mukhyakarmatvapakṣe / vyavahārasya jñānaphasatve 'pi tadāśrayatvābhāvānna viṣayasya mukhyaṃ karmatvam / ātmanaḥ svavyavahārāśrayatve 'pi taddhetusvagocarasvaniṣṭhajñānasya na parasamavetatvamiti na tat / vyavahārānuguṇyalakṣaṇajñānaphalavivakṣāyāṃ tu viṣayasya ghaṭāderjñānakarmatvaṃ mukhyaṃ syānnāma / adhikamarge vakṣyāmaḥ / samarthitaṃ dehātmatvaṃ nigamayati 'ata' iti / bārhaspatyāḥ - bṛhaspatipraṇītalokāyatatantraniṣṭhāścārvākāḥ / aiśvaryamahimakṣayāyāsurāṇāṃ vaidikaścaddhāvilopakaṃ mohakaṃ tantraṃ nirmitaṃ suraguruṇāsurendrānunayavivaśeneti ca prasiddhiḥ / dehasyaiva caitanye tatsūtraṃ pramāṇayati 'tathā ce'ti / pṛthivyādīti catvāryeva bhūtāni tattvāni / taiḥ saṃhatya niṣpādite dehe pratyekamasadapi caitanyamudbhavati / kiṇvādibhyo niṣpādite surādravya ivāpūrvā madaśaktiriti sūtrārthaḥ / atra pratividhirdeho nātmā pratyakṣabādhataḥ / na khalvahamidaṅkārāvekasyaikatra vastuni // 4 // ahaṃ jānāmīti pratyagūvṛttirahamiti matiridaṅkāragocarāccharīrānnīṣkṛṣṭameva svaviṣayamupasthāpayati / ghaṭāderiva / parāgvṛttiridamiti śarīraviṣayiṇī ca śemuṣī svaviṣayamahaṅkāragocarādvivecayati yathāyaṃ ghaṭa iti / itarathā svaparavibhāgānupapatteḥ / na caikasminneva rūpabhedādevaṃ pratītiḥ / na hi devadatto daṇḍinamātmānaṃ daṇḍyayamiti pratyeti / anyacca, niyamitabahirindriyavṛtteravahitamanaso 'hamiti svātmānamavayataḥ karacaraṇodarādyavayavā na bhāsante / svathīyasi cāvayavini śarīre 'hamiti matigocare 'bhyupagabhyamāne 'vaśyamavayavapratibhāsenāpyanvayinā bhāṣyam / na hyāsti saṃbhavaḥ - avayavī sthavīyān pracakāsti ; avayavāstu na kecana prathanta iti / yattu tryaṇuke vyabhicāra iti ; tanna / vātāyanavivaradṛśyani rbhāgatrasareṇuvyatirekeṇa paramāṇusvīkāre kāraṇābhāvāt / pratyakṣayogyāvayavasya tathā pratibhāsaniyamādvā na vyabhicāraḥ / na cāvayavini bahirandriyagrāhya evāyaṃ niyama ityutprekṣyam / pramāṇābhāvāt / antaḥkaraṇasya ca kevalasyāvayavini vṛttyasambhavācca / vāyostu rūpādyabhāvāt kevalasparśādhāratayopalambhaḥ / tatrāpi tādṛśānekāvayavapratibhāso 'styeva spṛśyamāna iva ghaṭādāviti na tena vyabhicāraḥ /yattu sthūlo 'haṃ kṛśo 'hamiti śarīre 'haṃpratyayo dṛśyata iti ; tadapi paryālocanīyam / tatrāpyantaḥśarīramahamākārameva kimapi vastu ahaṅkāro gocayati, na punaścākṣuṣa iva dehapratyayaḥ sthaulyabālyādiyogidehamātram / ata eva mamedaṃ gṛhamitivāt mamedaṃ śarīramiti bhedapratibhāso vyavahāraśca / na hyasau sākṣātpratītabhedanimittaḥ pratāyamānaḥ śilāputrakaśīravyapadeśavadaupacāriko yukta āśriyituṃ mamātmetivat / tatrā'tmaśabdasyātmani vṛttairaikārthyādavivādācca yuktaṃ tathā'śrayaṇam / na caivamatra / ato dehavyatirekiṇaḥ cetanasya pratyakṣasiddhatvāccatsaṃbandhini lākṣaṇiko dehe 'haṃśabdaprayogaḥ /bāhyaviṣayeṣu parasparaviruddharūpaparimāṇasaṅkhayāsanniveśagrahaṇena vyatirekasya sphaṭatvāt ātmani tādṛśarūpāntarāgrahaṇena dehābhedapratibhāsabhramo 'vivekinām / itaśca - icchānuvidhāyisvavyāpāro 'yamātmā / icchayaiva hi saṅkalpayati smaratyabhyūhati ca / śarīramapi tadicchānuvidhāyiśayanāsanotthānādiceṣṭamiti bhavatyabhedabhramaḥ; śuktirajatādāviva / praṇihitamanasastu jñātṛtayā siddhyantamahamākāramarthamanavayavamidamiti parisphurataḥ sthūlādavayavinaḥ śarīrāt pṛthagaparokṣayantyeva / bhavanti ca - jānāmīti pratyayaḥ śarīraviṣayo na bhavati ; arthāntaraviṣayo vāyam ; aprakāśamānatadavayavapratibhāsatvāt ; ya evaṃprakāraḥ sa tathā, yathāyamiti pratibhāsaḥ / yaccharīraviṣayaṃ, na tat tathā ; yathobhayasaṃ mataṃ śarīrajñānam / tathā - śarīramahaṃpratyayagocaro na bhavati, idamiti gṛhyamāṇatvāt, bāhyendriyagrāhyatvādvā, ghaṭādivaditi / atha dehātmavādamirāsaḥ 'atra pratividhi'rityādinā / atra - dehasyātmatve, pratividhiḥ - pratividhānam, bādhakapramāṇam / bādho vā / upanyasyata iti śeṣaḥ / 'pratyakṣabādhataḥ' iti / idantvena grahaṇameva hastagehāderiva dehasyātmabhedagrahalakṣaṇaṃ tasyātmatve bādhakamityarthaḥ / etadevopapādayati 'na khalu' iti / ahamidaṅkārau - ahamidaṃpratyayau / svātmagocaro 'haṃpratyayaḥ, svānyagocaraścedaṃpratyayaḥ ekasya puṃsa ekasminnevārthe na ghaṭata ityarthaḥ / vivṛṇotyetat 'ahaṃ jānāmī'tyādinā / pratyagvṛttiḥ - pratyagarthātmaviṣayiṇī / niṣkṛṣṭaṃ - vilakṣaṇam / parāgvṛttiḥ ātmānyaviṣayā / ahaṅkāragocarāt - ahaṃpratyayaviṣayāt svātmanaḥ / śiṣṭaṃ spaṣṭam / 'itarathe'ti / itarathā - ahamidaṃpratītyorvilakṣaṇārthaviṣayakatvābhāve / ayaṃbhāvaḥ - ahamiti svasmai bhāsamānaḥ pratyagarthaḥ svātmā / svasmā idantvenaṃ bhāsamānaśca parāgarthaḥ para iti svaparavibhāgo hi ahamidaṃbuddhiśabdābhyāmeva nirūpyaḥ / arthavailakṣaṇyābhāve tayorayaṃ na ghaṭata iti / ahamarthasyaiva bhavatvākārāntareṇa bhānamidantvenetyatrāha 'nahī'ti / pratyaktvenāhamiti bhāsamānasyaiva svātmanoḥ daṇḍitvenedamiti bhānaṃ syāddaṇḍyayamitītyarthaḥ / nanvayamahasmītyādipratyayo bhavatyeva svātmani / satyam / tatrāpapīdaṃśabdena parāgrūpadharmollekhaḥ / ātmasvarūpasyollekho 'hamiti / tathā ca pratyagvṛttirahaṅkāraḥ, parāgvṛttiridaṅkāra iti vyavasthāyāṃ nānupapattiriti hārdam / nanu mamedaṃ vapuriti mamāyamātmetivatsyādityarucerāha 'anyecce' ti / hetvantaraṃ ca dehasyānātmatve 'stīti yāvat / tadevāha 'niyamite' ti / nivāritabahirindriyapravṛttermānasamahamiti svātmānusandhānaṃ na dehagocaram, karacaraṇādya viṣayakatvāt / avayavinaḥ sthūlam grahaṇe katipayatadavayavabhānasyāvarjanīyatvāditi bhāvaḥ / avahitamanasaḥ - ātmagrahaṇedaṃparamanasaḥ / avayataḥ - jānataḥ / sthavīyān - atiśayena sthūlaḥ / pratyakṣagrāhyāvayavasamaveta iti vivakṣitam / avayavigrahamasya tadavayavagocaratvamiti niyamasya tryaṇukagrahaṇe 'naikāntyaṃ vārayati 'vātāyane'ti / jālarandhrapraviṣṭaravikaragrāhyaniravayavatryaṇukātirekeṇa tadavayavāvayavaparamāṇukalpanāyāṃ pramāṇābhāvādityarthaḥ / trasareṇorniravayavatvānna tadgrūhaṇe niruktaniyamasya vyabhicāra iti bhāvaḥ / paramāṇukalpanāmupagamyāpyāha 'pratyakṣe'ti / pratyakṣayogyā avayavā yasya, tasyāvayavinaḥ avayavabhānavyāpyabhānavattvaniyamānna tryaṇukapratyakṣe vyabhicāraḥ / tadavayavasyātīndriyatvāditi bhāvaḥ / 'na cāvayavinī'ti / bāhyendriyajapratyakṣa evāvayavibhānaniyatatvamavayavabhānasyeti kalpanaṃ svoptekṣaṇamātram / avayavipratyakṣatvavyāpakatvasyāvayavabhāne svīkāre bādhakopalambho hi bāhyatatpratyakṣamātraviṣayakatayā niyamasaṅkoce mānam / tadabhāvāditi bhāvaḥ / nanu manasā kevalamavayavi gṛhyate vināvayavamityata eva niyamaḥ saṅkocanīya iti cettatrāha 'antakaraṇasye'ti / advārīkṛtabahirindriyasya manasaḥ kevale 'vayavaviśeṣṭa vā śarīrādau bāhyārthe grahaṇapravṛtterasaṃbhavāccetyarthaḥ / bāhyārthe svāntasyāsvātantryamiti hi tārkikāḥ / ato na manasā śarīrasya grahaṇaṃ ghaṭeta kevalena / caitanyavattvena tasyābāhyatvānmanasā grahaṇaṃ bavedvināvayaveneti tu na kalpanīyam / taccaitanya eva vigānāditi bhāvaḥ / niruktaniyamasya vāyuspārśane 'naikāntyaṃ pariharati 'vāyostu' iti / rūpādimadavayavipratyakṣasya tadavayavagocaratvamiti niyame naiva doṣaḥ nīrūpatvādvāyoḥ sparśavattvamātreṇa tasya spārśanopagame 'pīti bhāvaḥ / vastutaḥ vāyuspārśanasyāpi tadavayavagocaratvamityāha 'tatrāpī'ti / avayavisannikarṣe tadavayavasannikarṣasyāvarjanīyatvādyogyasannikṛṣṭāvayavabhānasyāvayavibhānaniyatatvenāvayavavipratyakṣasya tadavayavagocaratvamiti niyame 'pi na vāyuspārśane vyabhicāraḥ / tatra tadavayavasyāpi bhānāt, ghaṭaspārśana iva ghaṭāvayavasyeti bhāvaḥ / dehātmatvasādhikāṃ pratyakṣapratītaṃ 'yattuṃ' ityādinānūdya samādhatte 'tadapī'tyādinā / śarīrāntarvartamānamahamākāram - ahantālakṣaṇaṃ pratyagātmānamevāhaṃpratyayo viṣayīkaroti / sthūlo 'haṃ jānāmītyahaṃpratyayo dehadvārā sthaulyānvitāntarātmagocara eveti bhāvaḥ / mānase pratyaye dehabhānaṃ tūpanayamaryādayā / sthūlo 'haṃ jānāmīti vyavahāre 'pi śarīravācī sthūlaśabdastatsabandhinyantarātmanyaupacārikaḥ / siddhānte tu mukhya eva / śarīrasya cetanaṃ pratyapṛthaksiddhaprakāratvāt, apṛthaksiddhaprakāravācināṃ ca niṣkarṣakabhinnānāṃ śabdānāṃ dharmiṇi mukhyavṛtterupagamāt / abhrāntīyapratyayavyavahārayoritthaṃ gatirnirūpitā / samānādhikaraṇapratyayasya dehavadātmagocaratve vyadhikaraṇapratyayavyapadeśānugraho 'pyastītyāha 'ata eve'ti / mamedaṃ śarīramiti bhedavyapadeśasya śilāputrakasya śarīramitivadaupacārikatvamastvityāśaṅkāṃ vyudasyati 'na hyasā'viti / pratāyamānaḥ - pratanyamānaḥ vistāryamāṇaḥ / pracuraṃ prayujyamāno lokeneti yāvat / pracuravyapadeśasyaupacārikatvakalpanā na sādhīyasīti bhāvaḥ / 'mamāyamātme'tyasya tu matadvaye 'pi aupacārikatvamagatyā vācyamevetyāha 'tatre'ti / aikārthyāt - ahamātmaśabdayorabhinnārthakatvāt / avivādācca - ahamarthātmanauraikye vivādābhāvācca / 'na caivamatre'ti / śarīrāhaṃśabdayoraikārthyāsiddhestadarthaikye vivādācca 'mamedaṃ śarīraṃ'miti nopacaritārthaṃ kalpyam / kintu 'mamedaṃ gṛha'mitivanmukhyārthameva svīkāryamiti bhāvaḥ / dehe cāhaṃśabda aupacārika ityāha 'ata' iti / ahaṃ gacchāmītyādāvahaṃśabda ātmavati dehe lākṣaṇika iti yāvat / dehātmabhramavatāṃ tu śaktibhramamūlastathā prayoga iti bodhyam / evaṃ tarkabalādahaṃ jānāmīti mānasapratyakṣasya sāvayavadehavyatiriktātmaparatvaṃ vyavasthāpitam / evaṃ dehavyatiriktasyātmano bhāne sati kathaṃ dehābhedabhrama udetītyatrāha 'bāhye'ti / sanniveśaḥ - ākṛtiḥ - avayava - saṃsthānam / sphuṭatvāditya syānantaramabhedabhramasyānudaye 'pīti śeṣaḥ / dehābhedapratibhāsaścāsau bhramaśceti karmadhārayaḥ / bhedakākārāgrahādabhedabhramo dehātmanoravivekināṃ bhedakākāragraharahitānāmityarthaḥ / ayamāśayaḥ - yadyapi dehato vibhinnaparimāṇa ātmā / athāpi tatparimāṇaṃ na pratyakṣam / jñānasukhādi pratyakṣamapi na yāvaddehe tadasaṃbhavagrahaḥ, tāvattannabhedakam / rūpādyapyevamātmani tadasaṃbhavagrahamantarā na bhedakam /saṅkhyādistu sādhāramatvānna bhedaka iti / bādhakasya bhedakakāragrahasyābhāvamupapādya aikyabhrame sādhakaṃ sādṛśyajñānaṃ copapādayati itaśce ti / ātmecchānuvidhāyisvavyāpārakatvaṃ dehasyātmanā taulyamityarthaḥ / abhyūha ti iti upasargādasyatyūhyorveti vācya siti vārtikeṇa vaikalpikaṃ parasmaipadam / abhyūhanam-vitarkaṇamutprekṣaṇaṃ vā / samānadharmadarśanātprasaktasyaikyabhramasya bhedakākāradarśanato nivṛttiṃ darśayati praṇihite ti / praṇidhānam-avadhānam / jñātṛtayā siddhyantaṃ-jñātṛtvaikākāreṇa prakāśamānam / anavayavam-niravayavam / ātmā hi manogocaraḥ, sa cet sāvayavaḥ, tathā gṛhyate / na ca tathā gṛhyate / kintu jñātṛtvaikākāraḥ / ato niravayavaḥ / ekarūpatayānavayavatayā graha eva ca bhedakākāragrahaḥ / avahitamanaso niruktaparāmarśavataśca manasā dehavailakṣaṇyenātmanaḥ pratyakṣaṃ bhavatyeveti bhāvaḥ / praṇihitetivākyaṃ yogipratyakṣaviṣayatayāpi yojayituṃ śakyate / evamahaṃ jānāmīti pratyakṣasya dehātiriktātmaviṣayatvaṃ tarkabalena vyavasthāpitam / idameva prayogārūḍhaṃ pradarśayati bhavanti ce ti / prayogā iti śeṣaḥ / prathamaprayoge śarīraviṣayakatvābhāvaḥ, anantaraprayoge śarīrātiriktaviṣayakatvaṃ cāhaṃ jānāmītyaparokṣasya pradidarśayiṣitam / ubhayatrāpi hetureka eva śarīrāvayavāviṣayakapratibhāsatvarūpaḥ / anvayyudāharaṇamubhayatra ya evam iti / ayamiti pratibhāsaḥ-ghaṭo 'yamityādipratibhāsaḥ / ādye vyatirekyudāharaṇa yaccharīre tyādinā pradarśyate / pratyakṣapakṣakamuktvā śarīrapakṣakamanvayinamāha tathā-śarīram iti / idamiti gṛhyamāṇatvaṃ-bāhyatvena gṛhyamāṇatvam / bāhyatvamiti phalito hetuḥ / kiṃ ca- aparārthaṃ svamātmānamātmārthe 'nyacca jānataḥ / saṅghātatvāt parārthe 'smin dehe kathamivātmadhīḥ //5// sarvasya bāhyābhyantarabhogyavargasya śabdasukhāderātmārthatāṃ, bhoktuścātmano 'nanyārthatāṃ, sarvasya śeṣitāṃ pratyakṣataḥ pratipadyāmahe / na ca śarīramananyārtham ;saṅghātatvāt / saṅghātā hi sarve parārthā dṛṣṭāḥ śayanāsanarathādayaḥ / na ca saṅghātāḥ saṃhataśarīrādyarthā dṛśyanta ityātmano 'pi saṃhatatvamāpadyata iti vācyam / tathā sati tasyāpi parārthatvaprasaṅgāt / aparārthaścāyamātmā pratyakṣataḥ prakāśata ityuktam / yogyānupalambhabādhitaṃ cātmani saṅghātatvam /saṅghātāntarārthatve ca tasyāpi tathā, tato 'nyasyāpi tatheti na vyavatiṣṭheta / na ca vyavasthāyāṃ satyāmavyavasthā yuktā / na ca saṅghātasya parārthatve parasya saṃhatatvamapi prayojakam ; bhoktṛtayaivātmanaḥ svārthasaṅghātaṃ prati paratvopapatteḥ / vyāptyanupayogino 'pi dṛṣṭāntadṛṣṭadharmamātrasyānurodhenānumānamicchataḥ sarvānumānocchedaprasaṅgaḥ / śarīrapakṣakānātmatvasādhakaprayoge tṛtīyaṃ saṅghātatvarūpaṃ hetumupakṣipati kiṃ ce ti / aparārtham iti / aparārthaṃ-svapradhānam, svamātmānam-ahamarthabhūtamātmānam, ātmārthe-bhoktṛbhūtāhamarthātmārthe, anyacca-parāgarthajātaṃ ca, jānataḥ-vidataḥ, saṅghātatvāt-avayavasanniveśavattvāt, parārthe-svabhinnabhoktṛbhogārthe, dehe 'smin, ātmabuddhiḥ kathaṃ jāyeteti ślokārthaḥ // atrāyaṃ prayogaḥ-deho nātmā parārthatvādrathādivat / na ca svarūpāsiddhiḥ / saṅghātatvāddehasya pārārthyasiddheriti bhāvaḥ //5// ātmatvāparārthatvayoḥ parārthatvānātmatvayośca vyāpyavyāpakabhāvaṃ śloke pūrvārdhoktaṃ vivṛṇoti sarvasye ti / ātmārthatām-bhoktrātma-bhogaphalasādhanatām / ananyārthatayā phalitaṃ sarvasya śeṣitām iti / sarvasya bhogyasya bhoktṛtvena svāmitāṃ pradhānatāmityarthaḥ / śarīrasyātmatvavyāpikāmananyārthatāṃ vārayati naca śarīram iti / saṅghātatvasya pārārthyenāvinābhāvagrahasthalamudāharati saṅghātā hī ti / parārthāḥ-bhoktaparabhogārthaḥ / saṅghātaparasya saṃhatatvadṛṣṭeḥ śarīraparatvenānumitasyā'tmano 'pi saṅghātatvaṃ syādityāśaṅkāmanūdya pratikṣipati na ca saṅgātā iti / tathā sati ti / ātmā saṅghātarūpaṃ saṃhataparatvādityanumāne pratitarko 'tra vivakṣitaḥ ātmā yadi saṅgātaḥ syāttarhiparārthaḥ syāditi / ātmā na saṅghātaḥ aparārthatvāditi pratyanumānaṃ vā / saṅghātadehaparatvenānumitasyā'tmanaḥ saṅghātarūpatve pratyakṣabādhamapyāha yogyānupalambhe ti / yadvā anumānabalātprasaktamapi saṅghātatvamātmanaḥ pramāṇāntaraviṣayīkārato nivartsyatītyāha yogyānupalambhe ti / śarīraṃ saṃhataparārtham, saṅghātatvāt khaṭvādivadityatra śarīrabhinnatvamupādhiśca / na ca pakṣabhinnatvasyopādhitve 'numānavilopaprasaṅga iti vācyam / yatra pakṣe sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ tatra vahneranuṣṇatvānumāna iva pakṣabhinnatvasyopādhitvasaṃbhavāt / prakṛte 'pi śarīrātmavādināṃ tadatiriktātmavādināṃ vā saṃhataparārthatvābhāva evopeyate śarīrasyeti tadbhinnatvasyopādhitve na doṣa ityabhimatam / saṅghātatvasya saṃhataparārthatvena na vyāptiḥ / anavasthāpādakatvādityāha saṅghātāntare ti / tasyāpi-sādhyaghaṭakasyāpi saṅghātasya, tathā- saṅghātāntarārthatvam / tato 'nyasyāpi-sādhyaghaṭakasaṅgātānumitasya / saṅghātāntarasyāpi, tathā-saṅghātāntarārthatvam / na ca vyavasthāyām iti / saṅghātatvasya parārthatvena vyāptau iṣyamāṇāyāṃ vyavasthāyāṃ saṃbhavatyāṃ saṃhataparārthatvena tasya vyāpterāśrayaṇamanavasthāprayojakatvānna yuktamiti bhāvaḥ / nanu bhūyaḥsahacāradarśanādhīno hi vyāptigrahaḥ / sa ca saṃhataparārthatvenaiva saṅghātatvasya bhavet, khaṭvādau tathā darśanādityata āha na ca saṅghātasye ti / parasya saṃhatatvamantaraiva saṅghātaprayojyaniyatabhogarūpātiśayabhāktvena taṃ prati śeṣitvalakṣaṇaṃ paratvaṃ -prādhānyaṃ saṃbhavatīti parārthatvaniyamasya saṅgāta upapatteḥ sapakṣadṛṣṭamapi parasya saṃhatatvaṃ nāvinābhāvagrahopayogi / saṃhataparārthatve sādhye saṅghātatvahetoraprayojakatvamiti ca bhāvaḥ / sapakṣe darśanamātreṇa vyāptyanupayogi-sarvagharmoparāgeṇa sādhyasya pakṣe 'numāne 'numānāprāmāṇyaprasaṅgaśvetyāha vyāptyanupayogino 'pī ti / pakṣe parvate sapakṣadṛṣṭamahānasīyatvakārīṣatvādyuparaktahneranumāne 'prāmāṇyaprasaṅga iti bhāvaḥ / dharmamātrasyakṛtsnasya dharmasya / anurodhena-vyāpakatāvacchedakakoṭighaṭanena / anumānam-pakṣe tāvadākāroparaktasādhyānumānam / sarvānumānocchedaprasaṅgaḥ- anumānamātraprāmāṇyavilopaprasaṅgaḥ / śiṣṭaṃ spaṣṭam / evamahaṃ jānāmītyāderahaṃpratyayasya pratyakṣarūpasya dehātiriktaviṣayatvaṃ vyavasthāpitaṃ tarkeṇa / tathā cāhaṃpratyaya eva dehabhedapratyayarūpa itīdaṅkāragocare dehe ātmabhedo 'pi pratyakṣasiddha ityavarṇi / asphuṭatve 'pi bhedasya śarīre tadasaṃbhavāt / tadguṇāntaravaidharbhyādapi jñānaṃ na tadguṇaḥ //6// sarva eva kāryadravyagataviśeṣaguṇaḥ kāraṇaguṇapūrvaka iti kathamatatpūrvakaḥ śarīre caitanyaguṇaḥ saṃbhavet? / yattu bārhaspatya vacanam - pṛthivyāpastejo vāyuriti tattvāni, tebhyaścaitanyam, kiṇvādibhyo madaśaktivat iti; tadanupapannam / śakteraviśeṣaguṇatvena tathopapatteḥ / sarvadravyeṣu tattatkāryasamadhigabhyaḥ tatpratiyogī śaktayākhyo guṇaḥ sādhāraṇaḥ / naivaṃ caitanyam, dehaikaguṇatvābhyupagamāt / kāryatve satyekavidhapratyakṣasiddhatayā ca viśeṣaguṇatvāt / dravyāntarasaṃyogasamāsāditamadaśaktibhirakāryabhūtaiḥ paramāṇubhirnijaguṇapuraskāreṇa svakāryadravyeṣu madaśaktayutpādo 'pi nānupapannaḥ / tāmbūlarāgastu pūrvadravyāvayavavibhāgānantaraṃ dravyāntarasaṃyogajanitaraktimaguṇaiḥ kāraṇaiḥ kriyate / dṛśyate hi tatrāvayaveṣvapi pratyekaṃ raktimaguṇaḥ / naca śarīrāvayaveṣu pratyekaṃ caitanyaguṇaḥ prajñāyate pratijñāyate vā / tadupagame ca ekaśarīra evānekacetanāpātādaṅgāṅgitvābhāvaḥ, pratisandhānavyavahāralopaśca ; devadattadṛṣṭa iva yajñadattādeḥ /yattu- akāraṇaguṇapūrvakaṃ citrarūpaṃ paṭe iti ; tanna / nānārūpatā hi citratā / sā ca nānārūpaiḥ tantubhiḥ kriyata iti kimanupapannamiti / pratyekamavidyamānamapi taccitrarūpaṃ tantuṣu saṃhateṣu dṛśyata eva citrā ime tantava iti /saṃbhūya ca teṣāṃ paṭārambhakatvam / evaṃ tatkāraṇeṣvapi taditi na kvacivdyabhicāraḥ / na caikarūpaniyamābhāvenāvayavino 'cākṣuṣatvam ; mahacvaikārthasamavāyinā rūpavattvenaiva cākṣuṣatvasiddheḥ / astu vā citraṃ nāmaiko rūpaviśeṣaḥ / sa tu rūpaireva kāraṇagatairnānāvidhairārabhyata iti dṛṣṭam / na caivamavayavavartibhireva caitanyairavayavini śarīre caitanyaviśeṣārambhaḥ / cititanmātrasyaiva teṣvasaṃbhavāt / ato na dehaguṇaḥ caitanyam / etena sukhādayo 'pi śarīraguṇāḥ pratyuktāḥ /api ca dṛḍha eva śarīre virodhiguṇāpātamantareṇa kusumavilepanagandha iva nivartamānaḥ caitanyasukhādirna tadguṇo bhavitumarhati / na khalu tadviśeṣaguṇā rūpādayastathā nivartante / ātmanaḥ pareṣāṃ ca śarīraguṇāḥ pratyakṣayogyāḥ, bāhyendriyagrāhyāśca; na ca tathā jñānādiriti nāso tadguṇaḥ / atha deha ātmabhedasyāpratyakṣatve 'pi tasyānātmatvamacetanatvalakṣaṇamanu- mānāt setsyatītyāha asphuṭatve 'pī ti / yadvā-nanu saṅghātarūpo 'pi deha evātmopeyate lāghavāt / dehabhinnasaṅghātatvameva bhavatu parārthatvavyāpyamityatrāha asphuṭatve ti / prathamāvataraṇikāyāṃ bhedasyā'tmabhedasya śarīre 'sphuṭatve-apratyakṣatve 'pītyarthaḥ / dvitīyasyāṃ ca parārthatvena śarīra ātmabhedasyāprasiddhatve 'pītyarthaḥ / tadasaṃbhavāt - tasmin-śarīre asaṃbhavaḥ-udayāyogaḥ tadasaṃbhavaḥ tasmāt / yadvā śarīra iti madhyamaṇinyāyenobhayānvayi / tadasaṃbhavāt-jñānasyāsaṃbhavādityarthaḥ / atra ca tacchabdayoravairūpyaṃ sahyam / tadguṇāntare tyatra tadruṇa ityatra ca tacchabdena śarīrasya parāmarśanīyatvāt / śarīre jñānaguṇasyotpatterayogāccharīraviśeṣaguṇāntaravaidharmyācca na jñānaṃ śarīraviśeṣaguṇa iti kārikārthaḥ //6// śarīre jñānasyāsaṃbhavaṃ tāvadupapādayati sarva eve ti / kāraṇaguṇapūrvakaḥ-svasajātīyasvāśrayasamavāyisamavetaguṇāsamavāyihetukaḥ / saṃbhave diti / śarīrāvayaveṣu jñānasyābhāvāt, bhāve vā ekasminneva dehe 'nekacetanaprasaṅgāt na kāraṇaguṇapūrvakaṃ śarīre caitanyaṃ bhavet / viśeṣaguṇatvādakāraṇaguṇapūrvakatvamapi dehe jñānasyāsaṃbhavīti bhāvaḥ / śakte riti / sāmānyaguṇatvena śakterakāraṇaguṇapūrvakatvamupapadyate / sarvadravyavṛttitvācca sāmānyaguṇatvam / dṛśyatattatkāryeṇānumeyaḥ tatprati- yogī- tattatkāryeṇa nirūpyasvarūpaḥ prayojakatvena śaktayākhyo guṇaḥ sarvasminnapi dravye tattatkāryapratiniyato 'stīti ca śaktyaḥ sarvabhāvānāmacintyajñānagocarāḥ iti purāṇaratnavacanato 'vagamyata iti bhāvaḥ / naivam iti / naivaṃ-na sāmānyaguṇo jñānam / kintu śarīra evopagamādviśeṣaguṇaḥ / dravyatvanyūnavṛttiguṇatvaṃ ca tattvam / siddhāntaprakriyayedam / siddhānte paratvādi ca na guṇāntaram / kṣaṇasaṃbandhādhikyādinaiva paratvādivyavahāranirvāhāditi bhāvaḥ / vaiśeṣikaprakriyayāpyāha kāryatvesatī ti / jñānaṃ viśeṣaguṇaḥ kāryatve sati ekavidhapratyakṣaviṣayatvādrūpādivat / saṅkhyāderdvīndriyagrāhyatvāttatra vyabhicāravāraṇāya ekavidheti pratyakṣaviśeṣaṇam / prabhābhittisaṃyoge vyabhicāravāraṇāya ekavidhapratyakṣaviṣayajātimattvaṃ vaktavyam / saṃyogatvajāterdvīndriyagrāhyatvānna doṣaḥ / ātmano mānasapratyakṣaviṣayatvāttatra vyabhicāravāraṇāya kāryatve satīti / evamapi prabhātvajātisvīkāre prabhāyāṃ, vāyoḥ spārśanopagame vā vāyau vyabhicāravāraṇāya ekavidhapratyakṣagrāhyajātīyaguṇatvāditi vaktavyam / guṇatvapraveśe ca kāryatve satīti cintyaprayojanamiti bodhyam / viśeṣaguṇalakṣaṇe ca jñānādibhinnatvaṃ na dātuṃ śakyaṃ jñānāderviśeṣaguṇatve prāmāṇike satīti ca bhāvaḥ / saṅghātaviśeṣāvayavivāde tu avayaveṣu caitanyābhāvādeva dehasya caitanyaṃ na saṃbhavatīti cānusandheyamatra / nanu rasaviśeṣo gandhaviśeṣo vā mādako madaśabdavācyaḥ / sa ca viśeṣaguṇo na kāraṇaguṇapūrvaka iti kāryadravyaviseṣaguṇasya kāraṇaguṇapūrvakatvaniyamo durvaca ityatrā'ha dravyādīnā mīti / kiṇvādīnāṃ sammardanādināvdyaṇukaparyantanāśe svatantraiḥ paramāṇubhirdravyāntarāvayavasaṃśleṣajanitamadairārabdhe surādravye kāraṇaguṇapūrvaka eva guṇa iti bhāvaḥ / atha tāmbūlarasarāge 'naikāntyamuktaniyamasya pariharati tāmbūle ti / spaṣṭor'thaḥ / na ca śarīre ti / prajñāyate-upalabhyate / pratijñāyate-sādhyate / dehāvayaveṣu caitanye sādhakābhāvamuktvā bādhakamapyāha tadupagama iti / aṅgāṅgitvābhāvaḥ - niyāmyaniyāmakabhāvalakṣaṇaguṇapradhānabhāvābhāvaḥ / ekacetananiyāmyatve hi śarīrāvayavānāṃ vyavahārāvisaṃvādo ghaṭate / teṣāmeva cetanatve tu parasparāniyamyatayā parasparavārtānabhijñatayā ca vyavahāravisaṃvādaḥ prasajyata iti bhāvaḥ / pratisandhāne ti / yamadrākṣaṃ taṃ spṛśāmītyādipratisandhānasya tanmūlavyavahārasya ca vilopaḥ prasajyate / avayavacaitanye draṣṭuḥ spraṣṭuścānyānyatvāditi bhāvaḥ / aniṣṭāpattiriṣṭahāniścātrokte padadvayena / nānārūpatā-vibhinnajātīyarūpasamavīyitā / vijātīyarūpeṣu tantuṣu saṃhateṣu citrapratītimāha pratyekam iti / evam iti / tatkāraṇeṣvapi-citrapaṭakāraṇeṣu tantuṣvapi / tat-citraṃ rūpam / ekarūpaniyamābhāvene ti / avyāpyavṛttinānārūpavaticitrapaṭe vyāpyavṛttyekarūpābhāvenetyarthaḥ / mahattvaikārthe ti / laukikaviṣayatayā dravyacākṣuṣe sāmānādhikaraṇyena mahattvaviśiṣṭodbhūtarūpasya samavāyena hetutvasaṃbhave hetutāvacchedakakoṭau vyāpyavṛttitvaviśeṣaṇe prayojanābhāvaḥ / tathā ca citrapaṭasya na cākṣuṣatvānupapattiriti bhāvaḥ / rūpasya vyāpyavṛttitvaniyame 'pyāha- astu ve ti / na caivam iti / tantugatavividharūpaiḥ paṭe citrarūpārambhavadavayavagatairanudbhūtacaitanyairdehe udbhūtacaitanyārambho 'stviti ca na śaṅkyam / cititanmātrasyaiva-caitanyasāmānyasyaiva mānābhāvena dehāvayaveṣvasaṃbhavāt / śarīrasya caitanyetadavayaveṣu caitanyakalpanā, tatkalpa nāyāmeva śarīre caitanyasiddhirityanyo 'nyasaṃśrayāśceti bhāvaḥ / etene ti / jñānasyeva sukhāderapi viśeṣaguṇasya na śarīradharmatvasaṃbhava iti bhāvaḥ / evaṃ śarīre tadasaṃbhavāṃ diti vyākhyātam / atha tadguṇāntaravaidharmyā dityetadvivṛṇoti api ce ti / virodhiguṇāpātamantarā-pūrvaguṇanivartakaguṇaprasaṅgaṃ vinā / kusumavilepanagandhaḥ- strakcandanagandhaḥ / na khalu ta diti / ayaṃ bhāvaḥ- agnisaṃyogena rūpaparāvṛttāvapi tadaprasaṅge rūpasya yāvaddravyabhāvitvaṃ dṛṣṭam / na ca jñānādi sthiramevam / na cottarottaraviśeṣaguṇa eva pūrvapūrvajñānādivirodhīti vācyam / evamapi antyasya ciramavasthānaprasaṅgāditi / ayāvaddravyabhāvittvaṃ jñānādeḥ śarīraviśeṣaguṇāntarato vaidharmyamityuktaṃ bhavati / atha vaidharmyāntaraṃ dvidhā'ha ātmana iti / svātmamātragrāhyatvaṃ manomātragrāhyatvaṃ ca jñānādeḥ śarīraviśeṣaguṇāntaravaidharmyamiti phalitam / rūpādayo hi śarīraguṇāḥ svaparagrāhyā bahirindriyagrāhyāśca / na ca tathā jñānādī ti / atra prayogaḥ-jñānaṃ na śarīraviśeṣaguṇaḥ ayāvaddravyabhāvitvānmanomātragrāhyatvādvā yannaivaṃ tannaivaṃ yathā rūpādīti / evaṃ jñānasya śarīradharmatvābhāvasādhanena śarīrasyātmatvaṃ pratikṣiptaṃ bhavati / yathā-deho nātmā ājñātṛtvāddhaṭādivaditi / kiñca-utpattimattvāt sanniveśaviśeṣataḥ / rūpādimattvādbhūtatvāddeho nātmā ghaṭādivat //7// sacchidratvādadehitvāddehatvānmṛtadehavat / ityādisādhanairnyāyyairniṣedhyā varṣmaṇaścitiḥ //8// evaṃ pratyakṣavirodhāt, anvayamukhena sādhyamupasthāpadbhirudīritasādhanairapahṛtaviṣayatayā indriyāśrayatvādivyatirekihetavo na sādhyamupasthāpayitumīśate / (iti dehātmavādanirāsaprakaraṇam) santu tarhīndriyāṇyevātmā / na ca tānīdantayā prathante; yena dehavadaha ṅkāragocarādbahiṣkrriyeran / nāpi tathodbhūtarūpādiguṇāni sthūlāni; yena tatpratibhāsa ivendriyagocaratve 'haṃpratyayasya rūpāvayavādipratītiḥ prasajyeta / tavdyāpāraphalaṃ ca jñānaṃ tadgāmi yuktaṃ snānādhyayanādiphalavat / ata eva satyapatāḥ draṣṭuścakṣuṣaḥ iti / (itīndriyātmatvapūrvapakṣaprakaraṇam) tanna / vikalpāsahatvāt / tathā hi-kiṃ pratyekamindriyāṇi cetanāni, saṃbhūya vā? / yadi pratyekam, indriyāntaradṛṣṭasyendriyāntareṇa pratisandhānaṃ na syāt / asti ca tat- yamahamadrākṣaṃ tamahaṃspṛśāmīti / ata eva na saṃbhūyāpi cetanatvam / na hi pañcabhirindriyaiḥ saṃbhūyaikaṃ vastvanubhūyate 'nusandhīyate vā / ekendriyavigame ca prāyaṇaprasaṅgaśca / indriyacaitanye ca tattadindriyāpāye tattadindriyārthasmaraṇamapi na bhavet / na ca tavdyāpāraphalatayā tatsamavāyitvaṃ jñānasya / śastrādivyāpārajanmano 'pi pāpādeḥ parasamavāyitvāt / anyathā ca praṣṭurmṛtyupapattiṃ śaraṇāgataparityāgasya nṛśaṃsatāṃ cā'locya satyatapasastathā vacanam / (itīndriyātmavādanirāsaprakaraṇam) astu tarhi mana eva cetanam / tathā sati hi pūrvoktā doṣāḥ parihṛtā bhavanti / taddhi sarvendriyādhyakṣaṃ prajñāyate pratijñāyate ca / upapadyate cendriyāntareṇa pratisandhānam ; darśanānusandhānādhārasya manasa ekatvāt / tattadindriyāpāye 'pi smaraṇamapyupapadyata eva, manaso nityatvāt / (iti mana ātmatvapūrvapakṣaprakaraṇam) tadapi na; karaṇatvāccakṣurādivat / bāhyāntarasakalaviṣayasaṃvedanakaraṇatayā hi manaḥ prakalpyate / bāhyendriyeṣu yathāyathaṃ nijaviṣayasannikarṣabhāgiṣvapi yato na yugapadeva sarve viṣayāḥ pratīyante, ato 'vagacchāmaḥ-asti kiñcidaparamapi sādhanam, yatsāhāyakavirahānna sarve prakāśante, kaścidevaikaḥ pratīyate iti / tathā sukhādisaṃvedanānyapi karaṇavanti, kriyātvāt, saṃvedanatvādvā, rūpādijñānavaditi / tadevaṃ jñānakaraṇatayāvagatasya manasaḥ kathamiva jñāne kartṛtvam ?/ svātantryalakṣaṇaṃ hi tat / tacca svacchandānurodhena sādhyasiddhyanuguṇopakaraṇasaṃpādanasāmarthyam ; svasamavetameva vā guṇāntaraṃ tantrīkṛtya pravṛttiḥ / karaṇatvaṃ tu parādhiṣṭhānādhīnavyāpāratārūpapāra tantryaniyataṃ sādhakatamatvamiti kathamivaikatra manasi parasparaviruddha tadubhayadharmasaṃbandhaṃ pratipadyemahi ? / atha tadapi manaḥ karaṇāntareṇa smaraṇādiṣu kartṛbhāvamanubhavati, tathā sati saṃjñāmātre vivādaḥ / ya eva hi cakṣurādibhī rūpādin āntarakaraṇena ca sukhādīṃścetayate, sa evā'tmā / tasminneva cet manaḥsaṃjñā niveśyate, kāmaṃ niveśyatām / na naḥ kiñciddhīnam / kintu tadā sarvalaukikavyavahāro bādhyetetyalamanena / (iti mana ātmavādakhaṇḍanaprakaraṇam) āha- kimidaṃ mano nāma ? / nanūktamāntaraṃ jñānakaraṇaṃ dravyamiti / kiṃ punarasya sādhanam ? / nanuktaṃ yugapajjñānānutpattirmanaso liṅgamiti / uktaṃ nāma; tathāpi kathaṃ tattvāntarasiddhiḥ ?/ kalpayitvāpi hi tat yugapatsmaraṇānutpattyupapattaye 'vaśyāśrayaṇīyameva nimittāntaram / santi hi yugapadasya smartṛrnānārthānubhavabhāvitāḥ saṃskārāḥ / atha ca na sarve smaryante / kiñcideva kadācit smaryate / saṃskāronmeṣahetūpanipātakramāttathātvamiti cet, evamapi praṇidhānamātrodbodhanīyasaṃskārasya smṛtiyaugapadyamāpadyeta / yāvadanubhūtasakalaviṣayasusmūrṣayā sarvataḥ pratyāhṛtacetasaḥ sādhāraṇyena praṇidadhayo 'pi na sarva evārthāḥ smṛtimadhirohanti / yadi tu śubhāśubharūpatayā smaraṇānāmadṛṣṭavaśāvdyavasthā, kramajñānasvābhāvyādvā ātmanaḥ ; tathā sati bahirindriyeṣu ca yathā yathaṃ svaviṣayasaṃprayukteṣu tathaiva yugapajjñānānutpattirupapadyata iti kṛtamindriyāntareṇa /syānmatam- kādācitkasya sukhāderātmasamavāyino bāhyaviṣayādṛṣṭādinimittakāraṇasyāsamavāyikāraṇena bhāvyam / taccātmamanaḥ- sannikarṣa iti manodravyasiddhiriti / tadasat / sukhaduḥkhādipūrvakālajanmano 'bhimatānabhimataviṣayasaṃparkajajñānasyā'tmasamavāyina evāsamavāyikāraṇatvāt / tasya ca viṣayasaṃprayuktendriyasaṃprayoga evā'tmasamaveto 'samavāyikāraṇam / taddheturapīndriyavyāpāraḥ prayatnamadṛṣṭaṃ cā'tmasamavetamapekṣamāṇādātmendriyasānnikarṣādasamavāyikāraṇāt / prayatnasya tu svapūrvakṣaṇavarti kartavyatājñānam / prayatna eva tvadṛṣṭasyāpīti nātmaviśeṣaguṇānāṃ buddhisukhaduḥkhecchādīnāmasamavāyikāraṇasāpekṣatayāpi dravyāntaraparikalpanaṃ nyāyyam / yattu-nityadravyaviśeṣaguṇasya dravyāntarasaṃyoga evāsamavāyikāraṇam, pārthivaparamāṇuṣvagnisaṃyogādasamavāyikāraṇādrūpotpatteriti; tadapi sthavīyaḥ / pārthivaparamāṇuṣu rūpādayo dahanasaṃyogāditi kṛto 'vagatam ? / kāryadravye tathā darśanāditi cet, iha vā tahri kiṃ na dṛśyate iṣṭāniṣṭaprāptyavagamānantaraṃ sukhādirjāyata iti ?/ dṛṣṭakāraṇavyabhicāre hi kāraṇāntarānumānāvasaraḥ / na cehāsti vyabhicāraḥ / ataḥ prasiddhakāraṇabhāveṣveva yatra kāryasamavāyaḥ tat samavāyikāraṇam, yattu tatpratyāsannaṃ tadasamavāyi, yadanyat tannimittimiti vyavasthāśrayaṇamucitam / na tvanapekṣitāprasiddhadravyāntarasaṃyogābhyupagamena tasyāsamavāyikāraṇatvāśrayaṇam / kāraṇāntarānupalabdheḥ, dṛṣṭānusārāccāṇugatarūpādau tathābhyupagamaḥ / iha tu tadviparyayaḥ pradārśita eva / evamapi vyāptibalena yadi dravyāntarasaṃyogo 'numātavyaḥ, sa tarhi sparśavaddravyasamaveto bhautika eva copalabdha iti prasiddhadehādisaṃyoga evānumānaparyavasānānna navama dravyasiddhiḥ /athocyeta-bhautikatve hi manasaḥ pṛthivyādyanyatamatvena bhavitavyam / taccānumānāntarairvyatirekamāpādayadbhiḥ pratyāsiddham / tathā hi-na pārthivaṃ manaḥ rasāvagamanimittendriyatvādrasanāvat / na pāthasīyam, gandhagrahaṇanimittondriyatvāk ghrāṇavat / evamataijasatvādyapi tattadindriyāgocaragrahaṇanimittatayā śakyādhyavasānamityabhautikatvaṃ manasa iti / tadanupapannam / dharmiviśeṣaviparītasādhanāt / rasāvagamanimittendriyatvamapārthivatvamiva pāthasīyatvamapi samarthayati / evaṃ sādhanāntarāṇyapi bhūtāntaravyatikeramivā'mīyabhūtabhāvamāpādayanti / atha śabdasparśarūparasagandheṣu yadguṇagrāhi yadindriyam, tadeva tadguṇakabhūtārabdham; hanta tarhi tadeva taditarabhūtavyatirekitayāpyavagatamiti na tadavagamakatāmātreṇābhimatavyatirekasiddhiḥ / api ca śabdādiguṇāvagamasādhāraṇasādhanatayā śarīramiva pāñcabhautikam, ekadvitrādimayaṃ vā itarabhūtasaṃsṛṣṭamastu manaḥ / yathā'mnāyate annamayaṃ hi somya mana iti / tanna tatprakṛtitvapratipādanaparam, apitu tadadhīnavṛttitāmātrapradarśanārtham āpomayaḥ prāṇaḥ ityādivat / ata evāpavargadaśāyāmapi mano 'nuvṛttiḥ / darśitaṃ hi tatraivāṣṭame manasaitān kāmān paśyan ramate mano 'sya daivaṃ cakṣuriti / tathā parasyāśca devatāyāḥ so 'nyaṃ kāmaṃ manasā dhyāyīteti mahopaniṣadi / manasaiva jagatsṛṣṭimiti ca purāṇe / ucyate-satyamevam / dravyāntaraparikalpanāto varamevaṃ vā'śrayaṇamityuktam / paramārthatastu na bhautikam, nāpi navamaṃ dravyam / kva tarhīdānīṃ manaḥśabdaḥ ?/ buddhāveva / ata eva hi buddhimān manasvīti vyapadiśyate / manaso 'vasthābhaidāśca drāgevāparokṣyante kṣubhitaṃ me manaḥ, prasannaṃ me mana iti / evaṃ ca manasaḥ karaṇatayā vyapadeśo buddhyahaṅkārayoriva vṛttibhedapradarśanaparaḥ pūrveṣāmiti /ucyate-yadi buddhireva manaḥ ; yadi vā dravyāntaram; ubhayadhāpi tasya na cetanatvamiti kimanenāpratijñātasvarūpavimarśena / (iti prāsaṅgikamanastattvavimarśaprakaraṇam) astu tarhi prāṇa evā'tmā, tathā sati tadanvayini śarīre sātmakatvapratītiḥ, tadvirahiṇi nirātmakatvapratītiścopapadyeyātām / dehādutkrāntirlokāntaragamanaṃ dehāntarasañcāraścopapadyantetarām, gatvarasvābhāvyāt prāṇasya / itarathā paramamahato mahataśca sparśavirahiṇaḥ parispandānupapatterutkrāntigatyāgatiśrutayo bhāktāḥ syuḥ / (iti prāṇātmatvapūrvapakṣaprakaraṇam) idamapyasat; vāyutvādeva bāhyavāyuvat prāṇasya caitanyānupapatteḥ / vṛttihīne 'pyātmani suṣuptau prāṇasya vṛttimattvācca / tadvṛttyā hi suptasyāpi saptadhātubhāvenāśitapītadravyapariṇāmaḥ ; śvāsapraśvāsau ca / tanutaratejobannānuviddhaḥ kauṣṭhyamāruto hi prāṇaḥ / sa ca kaṇṭhamukhanāsābhyantare bahiśca recitaḥ tvacā spṛśyamāno ghaṭādiriva sphuṭamanātmatayā cakāsti / atraiva sādhye sādhanāntarāṇi cāha utpattimattvā dityādikārikādvayena / pārārthyaṃ bhrotrkrantarārthatvam / tacca saṅghātatvāt / bhūtatvambahirindriyagrāhyaviśeṣaguṇavattvam / etairhetubhiḥ śarīre cetanabhinnatvaṃ sādhyam / nyāyyaiḥ-pratijñādyavayavapañcakātmakanyāyapratipādyarūpapañcakopapanneḥ / varṣmaṇaḥ- śarīrasya / citiḥ jñānam //7//8// samarthitametāvatā dehasyānātmatvaṃ pratyakṣānumānābhyām / etadvādhitatvamāha dehe ātmatvaṃ sādhayatāṃ kevalavyatikeriṇām evam iti / anvayamukhena -anvayavyāptyā / apahṛtaviṣayatayā-bādhitasādhyakatayā, upasthāpayituṃ-vyavasthāpayitum / athendriyātmavādamupakṣipati santu tarhī ti / dehātmatvapakṣoktāni dūṣaṇāni nātra pakṣe prasajyanta ityāha na ca tānī tyādivākyadvayena / bādhakābhāvamuktvā sādhakamapyāha pakṣe 'tra tavdyāpāre ti / jñānamindriyadharmaḥ, indriyavyāpāraphalatvāt, yavdyāpāraphalaṃ yat tattanniṣṭham, yathā snānādhyayanādivyāpāraphalaṃ śaucākṣararāśigrahaṇādi snātradhyetṛsamavetamiti prayogo bodhyaḥ / indriyasya vyāpāraḥ- arthasannikarṣārthendriyapravṛttiḥ, arthenendriyasya sannikarṣa eva vā / hetau dravyabhinnabhāvatve satīti viśeṣaṇaṃ deyam / tena ghaṭataddhvaṃsānukūlavyāpāravato daṇḍāderghaṭavattvādyabhāve 'pi na kṣatiḥ / indriyātmatve 'numānamuktvā'ptavākyamapi saṃvādarūpaṃ nirdiśati ata eve ti / indriyāṇāmātmatvaṃ nirasyati tanne ti / vikalpāsahatvaṃ nāma vikalpadharmiṇaḥ saṃbhāvitayāvatkoṭivikalpena vikalpitayāvatkoṭyanyatamakoṭisaṃbandhasyāpyanarhasvarūpatvam / kṣodakṣamatvābhāva iti yāvat / pratyakṣabādhābhāve 'pi yauktikabādho 'stīndriyātmatva iti hārdam / pratyekendriyacaitanyapakṣe nānāsvāmika iva grāma ekasminneva dehe nānācetanādhiṣṭānānnityakalahādi prasajyate iti dūṣaṇaṃ hṛdi nādhāya dūṣaṇāntaramāha indriyāntare ti / indriyasaṅghātātmatvapakṣe 'pīdaṃ sādhāraṇam / tadāha ata eve ti / ata eva - niruktapratisandhānānupapattereva / tāmevopapādayati nahī ti / indriyasaṅghāto nānubhavitā, nāpyanusmartā / tathā hi - saṅghāto yadi saṃyogo bahutvasaṅkhyā vā, tarhi guṇatvādeva na jñātṛtvasaṃbhavaḥ / yadi saṃyuktānāṃ bahūnāmeva saṅghātatvena vivakṣā, tadāpi na bahūnāmindriyāṇāṃ cākṣuṣāśrayatā spārśanāśrayatā vā / tathā ca draṣṭuḥ spraṣṭuścānyānyatvāduktapratisandhānānupapattireveti bhāvaḥ / indriyasaṅghātasyā'tmatve doṣāntaramāha ekendriye ti / saṅghātasya tāvataiva vinaṣṭatvānnirātmakatvena dehasya maraṇaprasaktiriti bhāvaḥ / pratyekasaṅghātapakṣadvayasādhāraṇaṃ doṣāntaramāha indriye ti / draṣṭuścakṣuṣo vināśe mayedaṃ dṛṣṭamiti smṛteranupapattiḥ / vidyamānasyādraṣṭṛtvāt / anyadṛṣṭasyānyena smṛtyayogāditi bhāvaḥ / indriyacaitanye bādhakānyuktāni / atha tatsādhakamanumānaṃ dūṣayati na ca tavyadyāpāre ti / pāpāderityādipadena dvaidhībhāvo 'pi grāhyaḥ / tayośchettṛcchaidyagatatayā śastre 'samavetatvāvdyabhicāra iti bhāvaḥ / atra vipakṣe bādhakavirahādaprayojakatvamapi bodhyam / atha satyatapaso vacanaṃ karaṇe kartṛtvopacāreṇa pravṛttamanyaparaṃ nendriyacaitanye pramāṇamityāha anyathā ce ti / svāśramapraviṣṭavanamṛgānveṣaṇapravṛttavyādhakṛtapraśrottararūpaṃ satyatapaso vacanam draṣṭuścakṣuṣo nāsti jihvā ityādi / etasminnarthe śloko 'yamanugṛhīto 'smadgurucaraṇaiḥ yā paśyati na sā brūte sā na paśyati / dṛṣṭirvakti kathaṃ vyādha vāṇī vā vīkṣate katham // iti / anena praṣṭā vyādha iti gamyate / akathane 'śanāyāpīḍitasya vyādhasya maraṇaprasaṅgaṃ, kathane ca śaraṇāgataparityāganibandhanaṃ mahatpāpaṃ paryālocya evaṃ vaktoktiḥ kṛtā maharṣiṇeti bodhyam / atha mana ātmatvapakṣamupakṣipati astu tarhī ti / tadvī ti / mano hi pradhānāṃ sarvendriyaprerakaṃ ca gamyate pramāṇato, vyavahliyate ca tathetyarthaḥ / indriyātmatvapakṣoktānāṃ smṛtipratisandhānānupapattinānātmaprasaṅgādidoṣāṇāṃ nātra pakṣe prasaṅga ityāha upapadyate ce tyādivākyadvayena / manasa ātmatvaṃ dūṣayati tadapi ne ti / karaṇatvā diti sarvatra jñāne karaṇatvānmanaso na tatra kartṛtvamāśrayatvaṃ saṃbhavati / mano hi na pratyakṣaviṣayaḥ / kintu yugapajjñānānutpattiliṅgena sakalajñāne karaṇaviśeṣatayānumīyate / tasya ca na jñātṛtvaṃ cakṣurāderiva saṃbhavatīti bhāvaḥ / etadevopapādayati bāhyendriyeṣvi ti / yatsāhāyakavirahāt-yatsahakāravirahāt / (sahāyasya karma-sāhāyakam) yatsannikarṣavirahāditi yāvat / tattadarthagrāhakendriyasyeti śeṣaḥ / evaṃ bāhyārtheṣu yugapajjñānānāmanutpattiliṅgena sarvendriyasahakāritvenāṇubhūtasya manasaḥ karaṇaviśeṣasyānumānamuktvā āntarasukhādisākṣātkāreṣu karaṇatayāpi manaso 'numānamāha tathā sukhādī ti / nanu karaṇatayānumitasyaiva manaso jñānādau kartṛtvamapyastu lāghavā diti cettatrāha tadevam iti / karaṇasya kartṛtvaṃ na saṃbhavati / karaṇatvakartṛtvayorvirodhāt svātantryapāratantryalakṣaṇayoriti bhāvaḥ / kartṛtvakaraṇatvasvarūpabhedaṃ vivṛṇoti svātantrye- tyādinā / kartṛtvaṃ nāma svecchādhīnasvapravṛttikatvarūpasvātantryaniyataṃ svecchayaiva sādhyasiddhyaupayikasāmagrīsaṃpādanasāmarthyam / karaṇatvaṃ ca parecchāprayātnādhīnasvavyāpṛtīkatvalakṣaṇapāratantryaniyataṃ parasya ripsitakriyāniṣpattau prakṛṣṭopakārakatvalakṣaṇam / na caitayorekatra samāveśaḥ saṃbhavatīti bhāvaḥ / yadyapi cetanasyaikatra kartṛtvaṃ karaṇatvaṃ ca saṃbhavennāmā'kārabhedataḥ / athāpi manasaścaitanye dṛḍhatarapramāṇābhāvāt lokasiddhavyāptyā ca cakṣurādivatparasya cetanasya sukhādyanubhavakaraṇatayaiva siddherna manaso jñātṛtvam / vastutastu atyantātīndriyeṣvartheṣu śāstrameva pramāṇam / tataśca mano vijñānamayasya jīvasyopakaraṇatayaiva siddhyatīti hārdam / nanu rūpasukhādibāhyāntarapadārthānubhaveṣu mana eva kartṛ / āntarasukhādyanubhave karaṇaṃ tvāntaramanyatkalpyata iti śaṅkate atha tadapi ti / pariharati tathā satī tī / evaṃ sati asmadiṣṭasya jñātaryantaḥ- karaṇabhedasya na kāpyanupapattiḥ / saṃjñā tu aicchikīti nārthe vivāda ityarthaḥ / jñāturātmano manaḥsaṃjñāyāṃ vyavahāravirodhamāha kintu iti / mana iti nātmano vyavahāro laukikānāṃ vaidikānāṃ ca / ato manaḥsaṃjñā'tmani vyavahāravisaṃvādādapārtheti bhāvaḥ / athātra paramācāryo 'yaṃ vimarśakabhūmikāmāsthitaḥ prasaṅgāt manasastattvavicāraṃ prakramate āhe ti / kaścidvimarśaka ityādiḥ / vimarśaścāyaṃ tārkikābhimatānāṃ manaḥsādhakayuktīnāṃ kṣodakṣamatvābhāvapradarśanārthaḥ / kimidam iti / kimiti svarūpapraśnaḥ / kiṃpunariti pramāṇapraśnaḥ / manasi pramāṇamākṣipati uktaṃ nāme tyādinā /yugapajjñānānutpattiliṅgena dravyāntaramāntaraṃ karaṇaṃ na siddhyati / adṛṣṭādisahakāraviraheṇaiva yugapajjñānānutpattyupapatteriti bhāvaḥ / yugapatsmaraṇānāmanutpattaye 'dṛṣṭasahakāraviraho 'vaśyameva śaraṇīkaraṇīyaḥ svīkṛte 'pyāntarakaraṇa ityāha kalpayitvāpī ti / nānārthānubhavabhāvitāḥ-nānārthānubhavajanitāḥ / saṃskāre ti / saṃskārasyonmeṣaheturudbodhakaḥ / saṃskārodbodhakasamavadhānakramāt smṛtīnāmayaugapadyam /udbuddhasaṃskārasyaiva smṛtihetutvāt / udbodhasya kramabhāvitvācceti bhāvaḥ / evamapī ti / praṇidhānaṃ-manaso 'vadhānena cintanam / yeṣāmarthasaṃskārāṇāṃ sādhāraṇamudbodhakaṃ praṇidhānaṃ kṛtamanubhūtayāvadarthasmṛtīcchayaikadaiva tadāpi na yāvadarthasmṛtayo yugapat jāyante / tatsatyapi nānārthasmṛtiṣu dṛṣṭakāraṇe 'dṛṣṭasahakāravirahādeva na smṛtiyaugapadyam, kintu ekasyaivaikadā bhavati smṛtiradṛṣṭasahakārādityeṣitavyamiti bhāvaḥ / śubhāśubharūpatayā-sukhaduḥkhajanakatayā / nanvevamapi sukhahetvarthānāṃ śubhādṛṣṭabalādyugapatsmaraṇāni syuriti cettatrāha krame ti / kramikajñānabhāktvalakṣaṇātmasvabhāvabalādadṛṣṭasahakāravirahācca smṛtiyaugapadyasyeva bāhyārthajñānayaugapadyasyāpi pariharaṇasaṃbhavāt nāṇubhūtaṃ manobāhyendriyasahakāri karaṇāntaramāntaraṃ kalpanīyamiti samuditāśayaḥ / manasi pramāṇāntaramupakṣipati syānmatam iti / atra prayogaḥ- sukhādi sāsamavāyihetukaṃ bhāvakāryatvātkāryarūpādivaditi / asamavāyihetuśca sukhādāvātmamanaḥsaṃyoga eva, anyasyāsaṃbhavāditi hṛdayam / ātmetyādi bāhyetyādi ca ṣaṣṭhyantaṃ padadvayaṃ bahuvrīhivṛttaṃ sukhāderviśeṣaṇam / padadvayena ca sukhādāvātmanaḥ samavāyikāraṇatvamadṛṣṭādernimittahetutvaṃ coktam / etannirasyati tadasa dityādinā / sukhe ti / anukūlaviṣayasya pratikūlaviṣayasya ca jñānasyaivātmani niyatapūrvavṛtteḥ sukhe duḥkhe ca kāraṇasya tatrāsamavāyihetutvaṃ yuktam / na tu ātmamanassaṃseyogasyāprasiddhasya / tattadviṣayasannikṛṣṭendriyātmasaṃyoga eva ca tattajjñāne 'samavāyikāraṇam / kṛtisādhyatājñānameva prayatne tathā cikīrṣādvārā / kāryatājñāne ca smṛtirūpe udbuddhasaṃskāraḥ, anubhavarūpe ca liṅgajñānādi tathā / saṃskāre cānubhavaḥ tathā / prayatna evādṛṣṭasyāpyasamavāyihetuḥ / idamupalakṣaṇam / icchāṃ prati iṣṭajātīyatvasyeṣṭasādhanatvasya vā jñānaṃ tathā / dveṣaṃ prati cāniṣṭatvasya tatsādhanatvasya vā jñānaṃ tathā / ātmaviśeṣaguṇānāṃ kutrāpyasamavāyihetutvaṃ nāstīti pravādastu na śraddheya iti manuditāśayaḥ / icchādīnāmityādipadena dveṣaprayatnādṛṣṭasaṃskārāṇāṃ grahaṇam / atra viṣayendriyasaṃyogahetubhūtasyendriyavyāpārasya prayatnavadātmasaṃyogāsamavāyihetukatvakathanaṃ prasaṅgāt / kutrāpi jñānādau ātmaviseṣaguṇe mano 'pekṣā nāstīti hārdam / sādhanāntaraṃ manasi śaṅkate yattu nitye ti / atra prayogaḥ- sukhādirdravyasaṃyogāsamavāyihetukaḥ kāryatve sati nityadravyaviśeṣaguṇatvāt pākajaparamāṇurūpavaditi / dravyāntarasaṃyogasya sukhādau asamavāyihetutvāsaṃbhavānmanaḥsaṃyogasyaiva tathātvena pariśeṣānmanasaḥ siddhiriti bhāvaḥ / etaddūṣayati tadapī ti / sthavīyaḥ- sthūlataram / avimṛśyabhāṣitamiti yāvat / ayaṃ bhāvaḥ- anvayavyatirekasahacāradarśanādeva hi sarvatra kāraṇatvādhyavasāyaḥ / pārthivāṇurūpādau dahanasaṃyogasya hetutvamapi tato dehāvayavādau rūpādiparāvṛtterddaṣṭatvāddṛṣṭānusārādeva kalpyate / iha cānukūlajñānādereva sukhādau hetutvaṃ dṛṣṭam / samavāyikāraṇa ātmani pratyāsannatvāttasyaivāsamavāyihetutvaṃ ca yuktaṃ tatreti nādṛṣṭadravyāntarasaṃyogasya tathātvena kalpanāvasara iti / dṛṣṭakāraṇe ti / dṛṣṭahetorabhāve 'pi kāryotpatterdarśane hi kāraṇāntarakalpanāvasaraḥ / na ca dṛṣṭahetorvyabhicāra ityarthaḥ / ata iti / dṛṣṭahetuṣveva tattallakṣaṇayogena samavāyihetutvādi vyavasthāpyam / jñānādidṛṣṭahetubhinnasyānapekṣitasyāprasiddhasya dravyāntarasaṃyogasya hetutvakalpanāyāṃ tu kḷptatyāgo 'kḷptaparikalpanā ca / jñānāderasamavāyihetutve bādhakasyānupalabdheḥ tadbhinnatvasyāsamavāyihetulakṣaṇe niveśo 'narthakaśceti bhāvaḥ / ihe ti/ sukhādau tu tadviparyayaḥ- kāraṇāntaropalambharūpaṃ dṛṣṭāntato vaiṣamyaṃ prādarśīti yāvat / etāvatā pūrvoktānumāne 'prayojakatvāvdyāpyatvāsiddhirūktā / vyāptisvīkāre cārthāntaramityāha evamapī ti/ sa tarhī ti / tarhī sa ityanvayaḥ / dṛṣṭānte saḥ dravyāntarasaṃyogaḥ bhautikaḥ- bhūtārabdhaḥ bhautikapratiyogika eva dṛṣṭa iti prakṛte 'pi bhautikadehādipratiyogikātmānuyogikasaṃyoga evānumānaparyavasānānna kāṇādābhimatanavamadravyarūpābhautikamanaḥsiddhipratyāśetyarthaḥ / sparśavaddravyasamaveta iti nidarśanābhiprāyeṇa / sparśavannityadravyaviśeṣaguṇaṃ pratyevakāryabhūtaṃ dravyāntarasaṃyogasya hetutvaṃ dṛṣṭānusārātkalpyam / na tvasparśanityadravyaviśeṣaguṇaṃ pratyapīti vyajyate 'nena / evaṃ sukhādāvasamavāyihetutvena dravyāntasaṃyogasya sādhanaṃ na saṃbhavatītyuktam / atha tatsādhanābhyupagame 'pi vivakṣitamabhautikaṃ manastattvāntaraṃ na setsyatīti prapañcayati / tatra śaṅkā athocyete ti / pratyāsiddham-pratiṣiddham / pāthasīyaṃ-jalīyam / śakyādhyavasānaṃ-śakyaniścayam / mano na pārthivaṃ taijasādi vā rasāvagamanimittendriyatvādrasanāvat / mano na jalīyaṃ gandhagrāhakendriyatvādghrāṇavaditi bhautikatvaniṣedhaḥ / yugapajjñānānutpattiliṅgenāṇutvena siddherna vibhudravyāntarbhāvaḥ / ato navamadravyatvasiddhirmanasa ityabhimānaḥ / pariharati tadanupapanna mityādinā / dharmī ti / manasi pakṣe 'bhimato yo viśeṣo 'bhautikatvarūpaḥ, tadviparītasādhakatvāduktahetunāmityarthaḥ / rasagrāhakendriyatvaṃ jalīyatvaṃ gandhagrāhakendriyatvādi pārthivatvādi ca manasaḥ sādhayediti bhāvaḥ / atra śaṅkate atha śabde ti / rūpādiṣu madhye gandhamātragrāhakatvaṃ pārthivatvasādhakam / evaṃ rasamātragrāhakatvādi ca jalīyatvādeḥ / tathā ca manasaḥ pārthivatvādisādhakahetorasiddhiriti bhāvaḥ / atrottaraṃ hanta tarhī ti / yadbhūtaguṇamātragrāhakaṃ yadindriyaṃ tadeva bhūtāntaravyatiriktatvena saṃpratipannamiti bhūtāntaraguṇagrāhakatāmātreṇa na tattadbhūtaguṇagrāhakasya manasaḥ tattadbhūtavyatirekasiddhirityarthaḥ / gandhādyagrāhakatvamevāpārthivādisādhakam / tacca manaso 'bhautikānumāne pakṣe manasyasiddhamiti bhāvaḥ / apārthivatvādyanumāne tattadbhūtaguṇāgrāhakatvamupādhiriti coktaṃ bhavati / evamabhautikatvānumānaṃ pradūṣya manaso bhautikatvānumānamupasthāpayati api ca śabdādī ti / manaḥ pāñcabhautikaṃ pañcabhūtaguṇāvagamasādhanatvāddeha vaditi prayogaḥ / pañcabhūtopādanakatve gauravājjātisāṅkaryabhītyā ca pakṣāntaramāha ekadvī ti / dehasyevaikabhautikasya bhūtāntaropaṣṭabdhatvādbhūtāntaraguṇopalambhasādhanatvopapattirmanasa iti bhāvaḥ / asya pārthivatve śrutimapi saṃvādarūpeṇodāharati annamayaṃ hī ti / śruterānyaparyaṃ śaṅkate tanne ti / nanu ityādiḥ / tat- niruktaśrutivacanam / tadadhīne ti / annarasāpyāyitasyaiva manasaḥ saṅkalpanādivyāpārakṣamatayānnamayatvaṃ śrūyate 'nnarasaparipoṣitatvalakṣaṇam, vāyuviśeṣasya prāṇasyevāmmayatvaṃ jalarasāpyāyitatvāditi bhāvaḥ / mano 'bhautikatve śrutyarthāpattimapyāha ata eve ti / yadi bhautikaṃ manaḥ, tarhi muktau nānuvarteta dehādivaditi / muktau mano 'nuvṛttau śrutimāha tatraive ti / chāndogya evāṣṭame prapāṭhake / annamayaṃ hī ti tu ṣaṣṭhe / muktasya manoyogamuktvā nityamuktasvabhāvasyeśvarasyāpi tatra pramāṇamudāharati tathe ti / purāṇe-śrīvaiṣṇave pañcameṃ'śe / tanne tyādinoktamākṣepamardhāṅgīkāreṇa pariharati ucyate iti / satyamityardhāṅgīkāre / śruterānyaparye 'bhyupagamaḥ / manaso 'tiriktatattvatve 'nupagamaḥ / evaṃ vā'śrayaṇam-bhautikatvāśrayaṇaṃ vā / vākāro 'nāsthāyām / ata eva svāśayaṃ prakaṭīkaroti manoviṣaye paramārthatastu ityādinā / buddhāveve ti / buddhāveva manaḥśabdo vācakatvena vartata ityarthaḥ / muktasyeśvarasya ca buddhimattvādeva samanaskatvavācoyuktiḥ / tayoramanaskatvavacanaṃ tu karmakṛtabuddhivṛttiniṣedhābhiprāyamiti bhāvaḥ / buddhereva manastve laukikavyavahāramuktvā laukikapratyakṣamapi pradarśayati manasaḥ iti / manaḥ prasannamityādyadhyakṣaṃ pratyakṣabuddhyālambanameva saṃbhavati, na tvatīndriyamanogocaramiti bhāvaḥ / buddhiśabdena jñānaṃ vivakṣitam / nanu buddherjñānasyaiva manastve 'ntaḥkaraṇatvoktistasya kathaṃ saṅgacchata ityatrāha evaṃ ce ti / viṣayasmṛtyādihetubhūtavyāpāravattvapradarśanārthaṃ buddherantaḥkaraṇatvavyapadeśaḥ, adhyavasāyādihetuvyāpāravattvapradarśanārthaṃ buddhyādivyapadeśa iva manaso 'tirekavāde 'pīti bhāvaḥ / atra vimarśakena sukhādisākṣātkārakaraṇatvena manaso 'numānaṃ tārkikābhimataṃ na vimṛṣṭam / ayamatrāśayaḥ - indriyasauṣṭhavopaghātayoreva sukhaduḥkharūpatvāttayoścātīndriyatvānna tatsākṣātkārakāraṇatayā mano 'numeyam / yadvā jñānaviśeṣarūpatvāttayorjñānasvayaṃ- prakāśatvabalādeva tatpratibhāsopapattiriti / āhe tyādinā vimarśakenātiriktamanonirāse kṛte siddhāntīsvāśayamāviṣkaroti ucyata ityādinā / apratijñāte ti / manaso 'nātmatvameva pratijñātam-prakṛtam / manaḥsvarūpatattvavicārasyāprakṛtatvānnāsmābhiridānīmatiriktamanaḥsādhane pravartyata ityāśayaḥ / astu vā muktānāmīśvarasya ca mano buddhirūpameva / baddhānāṃ tu mana āhaṅkārika mantaḥkaraṇaṃ śrutibalādabhyupagantavyameva / smṛtyādikaraṇatayā ca tadabhyupagamārham / paraṃ tu tasya na cetanatvaṃ śakyamadhyavasitumiti hārdam // prāṇātmavādamupakṣipati astu tarhī ti / prāṇavati dehe jīvatīti, tadrahite ca mṛta iti vyavahārātprāṇa eva jīvanakartṛtvājjīva iti bhāvaḥ / itarathe ti / paramamahataḥ, amahataśca, iti padacchedaḥ / amahattvamaṇutvam / niḥsparśatvādātmani na kriyā vibhutve 'ṇutve vā saṃbhavatīti bhāvaḥ / pratikṣipati vādamenam idamapyasa diti / atra prayogatrayam- prāṇo nātmā, suṣuptau vyāpāravattvarūpādātmavaidharmyāt / prāṇo nātmā, tvācapratyakṣagrāhyatvāddhaṭādivat / prāṇo nātmā vāyutvāvdyajanapavanavaditi / tadvṛttyā iti / prāṇavyāpārasya bhuktapītāhārapariṇāmahetutvam ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāsthitaḥ / prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham // iti gītāsmṛtisiddham / tanutare ti / alpatarapṛthivījalatejoṃśottambhito jaṭharagato vāyuviśeṣaḥ prāṇa ityarthaḥ / kiñca-nirasto dehacaitanyapratiṣedhaprakārataḥ / prāṇātmavādo na pṛthak prayojayati dūṣaṇam //9// avibhutvenāsyā'tmanaḥ sparśavirahiṇo 'pi prayatnādṛṣṭapreraṇānuguṇyena manasa ivotkrāntigatyādayo yujyanta iti na tannirdeśānāmamuravyārthatā / parimāṇanirūpaṇe 'pyetadbhaviṣyatītyalamadhunā / (iti prāṇātmavādanirāsaprakaraṇam) bhavatu tarhī saṃvidevā'tmā, ajaḍatvāt / jaḍatvapratibaddhaṃ hyanātbhyaṃ ghaṭādiṣu dṛṣṭam / jaḍatvaṃ ca saṃvido nivartamānaṃ tadapi nivartayati / ajaḍatvaṃ ca saṃvidaḥ sattayaiva prakāśamānatvāt / nahisatī saṃviddhaṭādirivāprakāśamānāvatiṣṭhate, yena parāyattasiddhirāsthīyeta / (iti saṃvidātmatvapakṣopasthāpanam) syānmatam-jātāyāmapi saṃvidi viṣayamātraṃ prathate / na khalunīlamidamiti pratiyantaḥ tadaivānīlamanidaṃrūpamapi saṃvedanaṃ pratīmaḥ / ataḥ svarūpasatyaiva saṃvidā indriyasannikarṣeṇeva viṣayaḥ prakāśyate / tataśca tadgatāgantukaprakāśātiśayadarśanena paścāt saṃvidanumāsyate iti / (iti saṃvidanumeyatvapakṣeṇa tadajaḍatvākṣepaḥ) tanna / jñānavyatirekiṇor'thadharmasya prakāśasya nipuṇamapi nirīkṣamāṇānāṃ rūpādivadanupalabdheḥ / ubhayābhyupetasaṃvidaiva sakalavyavahāropapattau ca tatkalpanānupapatteḥ / vittiveditṛpratibhāsaśūnyāyāṃ ca viṣayavittāvabhyupagamyamānāyāṃ ghaṭastāvadayam, ahaṃ tu jānāmi na veti, na jñāyate iti ca kadācitpratibhāsaḥ syāt / nacaivamasti / atītānāgataviṣayagrahaṇasmaraṇeṣu vyāhāravyavahārayorabhāve, bhāve 'pi, tataḥ prāgeva viditatvapratīteḥ nānumānikī tatra viṣaya(prakāśa)siddhiḥ, natarāṃ tatpūrvikā tatra buddhisiddhiḥ / tathāhi- kenacitpreritaḥ praṇidhāya smṛtvānantarameva prativadati smṛtamadya mayeti / na cāya meva vyāhārastatra liṅgam; tatpūrvakatvāt, anyonyāśrayaṇāpatteśca / svavyāhāreṇa svajñānānumānaṃ ka iva nirapatrapaḥ pratijānīta? / (iti saṃvidanumeyatvanirāsaḥ) anyacca-yatsaṃbandhādarthāntare yo vyavahāraḥ dharmabhedo vā, sa tasminnupalabhyamānastatsvarūpaprayuktaḥ; na tu tatsaṃbandhanibandhanaḥ / yathā sattāsaṃbandhāt pṛthivyādiṣu sadvyavahāraḥ,rūpasaṃbandhācca cākṣuṣatvaṃ sattāyāṃ rūpe ca / evaṃ saṃvitsaṃbandhātpravartamāno ghaṭādiṣu prakāśata iti vyavahāraḥ prakāśamānatvaṃ vā dharmaḥ saṃvidi tu paridṛśyamāno na saṃvitsaṃbandhāpekṣaḥ, api tu tatsvarūpaprayukta iti svayaṃprakāśatvāt saivā'tmeti / kiñca yo 'pi saṃvido 'nyaṃ saṃveditāramabhyupagacchati, abhyupagacchatyevāsau saṃvidam / nahyasatyāmeva saṃvidi saṃvettītyupapadyate / evaṃ cet, ubhayavādisaṃpratipannatayā saiva varaṃ veditrī bhavatu; kimanyena kalpitena? / (iti saṃvidaḥ svayamprakāśatvātmatvasādhanam) nanu ahaṃ jānāmīti jñānātiriktastadāśrayabhūto 'yamātmā pratīyate / satyam ; sa tu vikalparūpatayā sākṣātpratyakṣa iti na śakyaḥ saṃśrayitum / bhedajñānasiddhavatkāreṇa pṛthagvastutayā gṛhītāvyabhicāreṇa sahopalambhaniyamena, aprakāśātmanaśca svabhāvavirodhādeva prakāśāyogāt, prakāśasvābhāvye ca saṃvedanatvamityādinā vā prakāśātmano 'hamityaṃśasya tattvameva durupagamam / grāhyavikalpapratyuddhāre 'pyeṣa eva prakāraḥ / ato vāsanābhidhānasamanantarapratyayasāmarthyādanādyavidyāvaśācca samāropitāvāstavagrāhyagrāhakavikalpollekhinī svayaṃprakāśā saṃvideva paramārthasatī / saivā'tmeti saugatāḥ prakaṭāḥ pracchannāśca /yathā'huḥ prakaṭāḥ- " avibhāgo 'pi buddhyātmā viparyāsitadarśanaiḥ / grāhyagrāhakasaṃvittibhedavāniva lakṣyate " //iti //yathā vā pracchannāḥ- " śuddhaṃ tattvaṃ prapañcasya na heturanivṛttitaḥ / jñātṛjñeyavibhāgasya māyaiva jananī tataḥ " //iti // (iti saṃvidātmatvapūrvapakṣaprakaraṇam) atrāha-kṣaṇabhaṅginī prativiṣayamanyānyā ca saṃviccakāsti / saiva cedātmā, pūrvedyurdṛṣṭamaparedyurahamidamadarśamiti kathamiva pratyabhijānīyāt ? / na ca nīrālambanapratibhābhedamātratayeha samādheyam nirālambanatvapratijñāyāḥ pratyakṣādisaka lapratītibādhitaviṣayatvāt / sādhanasya ca sālambanatve tadaviśeṣādaśeṣaśemuṣīṇāṃ tathātvāpatteḥ; nirālambanatve ca sādhanābhāvādeva sādhyāsiddheḥ / prapañcitaśca pūrvottaramīmāṃsābhāgayornirālambanatvapratiṣedhaḥ ; yathārtharavyātisamarthanena ca śāstra iti na vyāvarṇyate /ata eva na santānāśrayaṇenāpi pratyabhijñopapādanaṃ sādhīyaḥ / vijñānakṣaṇavyatiriktasya sthāyino 'nusandhāyinaḥ santānasyābhyupagame svasiddhāntatyāgaḥ, parasiddhāntābhyupagamaśca / anabhyupagame pratyabhijñānupapattiḥ / na hyanyenānubhūte 'nyasya pratisandhānasaṃbhavaḥ / na ca susadṛśatayā bhedāgrahaṇena pradīpādāviva pramātari pratyabhijñābhrāntiḥ / yujyate hi tatraikasyaiva pūrvāparavyaktidarśinaḥ tulyasaṃsthānatayā vyaktīnāṃ bhedamaviduṣaḥ tathā bhramaḥ / iha tu saṃvidvyaktayaḥ parasparavārtānabhijñā niranvayavināśinyaśca sugatamata iti na tāsvekatvabhramasyā'śrayatā viṣayatā vā saṃbhavinī / na ca susadṛśatve 'pi anyena kṛtamātmakṛtatayānyo 'nusandhātumalamityāgamāpāyisaṃvitsantānāśrayaḥ pratyabhijñānakṣaṇasthāyī cetano 'bhyupagantavyaḥ / (iti kṣaṇikavijñānātmavādanirāsaprakaraṇam) kaścidāha-na saṃvidanityā, prāgabhāvādyasiddheḥ / tadasiddhiśca tasyāḥ svataḥsiddhatvāt / nahi svataḥsiddhasya prāgabhāvādayaḥ svato 'nyato vā siddhyanti / svayaṃ hi svābhāvamavagamayat sadvā asadvā sādhayet / sattve 'bhāv eva nāstīti kathaṃ sādhayet ? / asattvādeva sādhakasya pakṣāntare natarāṃ sādhakatvamiti na svataḥ tāvattatsiddhiḥ / nāpyanyataḥ ; ananyagocaratvādanu- bhūteḥ / anubhāvyatve ca ghaṭādivadananubhūtitvaprasaṅgāt / ataḥ sā na jāyate / janmābhāvādevetare 'pi bhāvavikārāḥ nirākāryāḥ, tatpratibaddhatvātteṣām / ata eva nānātvamapi saṃvidi pratyuktam ; utpattimattvavyāpakanivṛttyā tadvyāpyabhūtanānātvasyāpi nivṛttisiddheḥ / nahyajaṃ vibhāgyasti / cetyatvācca bhedetaretarābhāvādayo na taddharmāḥ, rūpādivat / ato 'syā na meyaḥ kaścidapi dharmo 'sti / ato nirdhūtanikhilabhedavikalpanirdharmaprakāśamātraikarasā kūṭasthanityā saṃvidevā'tmā paramātmā ca / yathā'ha " yānubhūtirajāmeyānantātmā " iti / saiva ca vedāntavākyatātparyabhūmiriti teṣāṃ bhāṣā / yathā'ha tadvārtikakāraḥ- " parāgarthaprameyeṣu yā phalatvena saṃmatā / saṃvit saivaiha meyor'tho vedāntoktipramāṇataḥ // aprāmāṇyaprasaktiśca syādito 'nyārthakalpane / vedāntānāmatastasmānnānyamarthaṃ prakalpayet " //iti // (iti nirviśeṣanityavijñānātmatvamatopapādanaprakaraṇam) tadidamalaukikamavaidikaṃ ca darśanamityātmavidaḥ / tathāhisaṃviditi svāśrayaṃ prati sattayaiva kasyacitprakāśanaśīlo jñānāvagatyanubhūtyādipadaparyāyanāmā sakarmakaḥ saṃvediturātmano dharmaḥ prasiddhaḥ / tathaiva hi sarvaprāṇabhṛtpratyātmasiddho 'yamanubhavaḥ 'ahamidaṃ saṃvedmī'ti / tasyāsyotpattisthitinirodhāśca sukhaduḥkhāderiva pratyakṣāḥ prakāśante / svāpamadamūrcchādaśāsu ca yogyānupalambhanirākṛtaḥ tatsadbhāvo nābhyupagamamarhati / yadi hi tāsvapi daśāsu saṃvedanamavartiṣyata, tataḥ prabodhasamaye 'nusamadhāsyata / na cānusandhīyate / ata eva hi 'iyantaṃ kālaṃ na kiñcidahamajñāsiṣa'miti prabuddhaḥ pratyavamṛśati / yāvadanubhūtapadārthasmaraṇaniyamābhāve 'pi saṃskāravicchedanimittaprāyaṇādiprabalahetuvirahe 'pi nityavadasmaraṇamanubhavābhāvameva sādhayati / na ca satyapi saṃvitprakāśe viṣayāvacchedavirahādahaṅkāragocarāpāyādvā tatsmṛtyanudayaḥ ; arthāntarābhāvasya tadagrahaṇasya cārthāntaraprakāśaprayuktakāryapratibandhakatvāyogāt / tritayāvabhāse 'pi yathāsvamavabhāsānāṃ svagocarasmaraṇahetutvāt / naca pratyabhijñābalalabdhasthemāhamarthaḥ svāpādidaśāsu nidhanamupagata iti śakyo 'bhidhātum / ata eva hi 'iyantaṃ kālamahasvāpsa'miti prabodhe parāmarśaḥ / naca nirviṣayā nirāśrayā vā saṃvinnāma kācit saṃbhavati, atyantānupalabdheḥ / saṃbandhiśabdāśca saṃvidanubhūtijñānaprakāśādiśabdā iti śabdārthavidaḥ / na hyakarmakasya jānātyāderakartṛkasya vā prayogo loke vede vā / yattu svataḥsiddhasya sattve tadvirodhādeva prāgabhāvādeḥ tadānīmavasthānāsaṃbhavānna tataḥ siddhiriti, tadatisthavīyaḥ / nahi saṃvidāsvakālavartina evārthāḥ siddhyantītyasti niyamaḥ / atītānāgatayorasaṃvedyatvaprasaṅgāt / atha saṃvitprāgabhāvādeḥ siddhyataḥ tatsamakālatayā bhavitavyamiti; kimevaṃ kvaciddṛṣṭam ? hantaivaṃ sati tatsiddherna prāgabhāvādyasiddhiḥ / tatprāgabhāvaḥ tatsamakāla ityunmattavacaḥ / aindriyikapratyakṣasvabhāvo hyayaṃ svasamakālapadārthaprakāśakatvaṃ nāma / na jñānamātrasya, pramāṇamātrasya vā / etena tadapi parākṛtam- " mānaṃ svayaṃprakāśatvātsvataḥsaccetsadāstyataḥ / tanmeyaṃ ca sadāstyeva mānaṃ meyayugeva hi " //iti / nahi mānasya svasattākāler'thāvinābhāvo meyayogaḥ / kintu yaddeśakālādimattayā meyamavabhāsate tādṛśatadrūpamithyātvavirodhitvam / ata eva 'smṛtirnabāhyaviṣayā, naṣṭe 'pyarthe smṛtidarśanā'dityapi pralāpaḥ / atha saṃvitprāgabhāvāderavartamānatayā na pratyakṣatvam / liṅgādyabhāvācca na pramāṇāntarataḥ siddhiriti / yadyevam, akāraṇaṃ tarhi svataḥsiddhatvaṃ prāga bhāvādyasiddheḥ / pramāṇābhāva eva hīdānīṃ vācyaḥ / na ca tadabhāvaḥ śakyo 'bhidhātumityuktameva / yogyānupalabdhyaivābhāvasya samarthitatvāt /apica pratyakṣasaṃvit svasattākāle svaviṣayasya sadbhāvaṃ sādhayantī yattasya na sarvadā sattāṃ sādhayati, tadavasīyate ahamidānīmevāsmi nānyadeti kālaviśeṣāvacchinnaiva sā cakāstīti / itarathā ghaṭāderapi nityatvaprasaṅgāt / evamanumānādisaṃvido 'pi / naca pratyakṣānumānādibhedaśūnyā nirviṣayā nirāśrayā dhīḥ saṃbhavatītyuktameva /na cānyāviṣayatvāt saṃvido 'nyataḥ tatprāgabhāvādyasiddhiḥ / ajñāsiṣamiti prāktanasaṃvido 'dyatanadhiyā viṣayīkriyamāṇatvāt / pratikūlānuviṣayaniyatahānopādānādiliṅgāvagamyatvācca parasaṃvidaḥ / tadanabhyupagame ca śabdārthagrahaṇāsaṃbhavena vaidikalaukika samastavyavahārābhāvaprasaṅgaḥ / gurūpasarpaṇādyanupapattiśca ; jñānavattvena tasyāpratīteḥ / na cānyaviṣayatve 'nanubhūtitvam / svāśrayasya svasattayaiva prakāśamānatvaṃ, svaviṣayasādhanatvaṃ vā hyanubhūtitvam / te ca saṃvidantara viṣayabhāve 'pi svānubhavasiddhe na bhraśyata iti kathamananubhūtitva prasaṅgaḥ? / ghaṭādestu tathāsvābhāvyābhāvādevānanubhūtitvaṃ, nānubhāvyatvāt / api cānanubhāvyatve 'pi samānaḥ tatprasaṅgaḥ, gaganakusumavat / na cātmano 'nubhūtitvam, anubhavitṛtvāt / nāpyasāvananubhāvyaḥ, anubhavasyeva svataḥsiddhyato 'pyasya svaparasaṃvedyatvābhyupagamāt / vedyatve 'nātmatvāpādanamavedyatve 'pi samānaṃ pūrvavat / yadi tu gaganakusumasyāsattvamevānātmatvānanubhūtitvaprayojakamāsthīyeta; āsthīyatāṃ tarhī ghaṭāderapi asaṃvidāśrayatvājñānāvirodhitvayoreva tatprayojakatvam / atha te api viṣayatve syātāmiti cet, aviṣayatve 'pi tathaivetyalamapratiṣṭhitakṛtarkāpahasanena /yadapi jananavirahādanubhūtervikārāntaranirasanam, vyabhicarati tadapi prāgabhāve / janmābhāve 'pi tasya vināśadarśanāt / bhāvaviśeṣaṇopādāne 'pi bhavadabhimatāvidyayānaikāntyam / sā hyanādirapi vividhavikāravatī vināśavatī ca tattvajñānodayāt / aparamārthāstadvikārāḥ santīti cet, paramārthāśca te kiṃ vikārāḥ santi?, janmavanto vā paramārthāḥ; yena pāramārthyena viśeṣaṇaṃ sādhyasya sādhanasya vār'thavattāmaśnuvīta / tathāca sati sādhu samarthitaṃ tarkakuśalenetyamanena /yadapi nahyajaṃ vibhāgyastīti; tadapi na; ajasyaivātmano dehendriyādibhyo vibhāgasya samarthitatvāt / anāditvenābhyupagatasyājñānasyā'tmano vyatiriktatayāvaśyāśrayaṇīyatvāt / aparamārthaḥ sa vibhāga iti cet, paramārthabhedaḥ kiṃ janmapratibaddhaḥ kvaciddṛṣṭaḥ? nirbādhapratītisiddhaśca dṛgdṛśyabhedaḥ paramārtha evetyanantaramevopapādayiṣyāmaḥ / yadapi nāsyā meyo dharmo 'pyasti; cetyānāṃ na ciddharmatvamiti ca; tadapi śāstrānumānādipramāṇasiddhaiḥ svayaṃprakāśatvanityatvādidharmaiḥ svayamabhyupagatairanaikāntikam / na ca te citimātramiti vācyam; tatsiddhāvapi teṣu vimatidarśanāt / abhyupagamyaiva hi saṃvidaṃ tadanumeyatvakṣaṇikatvādi pratijānate vādinaḥ / svarūpabhedācca / svāśrayaṃ prati sattayaiva kasyacit prakāśanaṃ hi saṃvedanam / svayaṃprakāśatā tu sattayaivā'tmane prakāśamānatā / prakāśaśca cidacidaśeṣapadārthasādhāraṇo dharma iti saṃvitsiddhāveva sādhitam / tadanabhyupagame tu vyavahārānuguṇyavacanaḥ prakāśaśabdaḥ / nityatā tu sarvakālavartamānatā / ekasaṅkhyāvaccheda ekatvamiti / naca jaḍatvakāladeśanānātvādyavaccheda- śūnyatārūpatvātteṣāṃ na yathoktadoṣa iti yuktam / tathābhūtairapi taiḥ citidharmabhūtairanaikāntyasyāparihāryatvāt / saṃvidi ca niṣedhyatvābhimataja ḍatvānityatvanānātvādivirūddhavividhadharmābhāve niṣedhoktiruktimātrameva / cetyaṃ cājñānamātmani dṛṣṭamiṣṭaṃ ca bhavatām / api cāsyā iti ṣaṣṭhyānubhūteḥ saṃbandhamabhidhāya nirdharmatvaṃ pratijñāyamānaṃ vandhyātvamiva jananyā viruddhārthamāpadyeta / prāṇātmavāde dehātmavādadūṣaṇajātamatidiśannāha nirasta iti / anirasto 'dūṣito hi pratipakṣitayāvasthitaḥ prāṇātmavādaḥ nirāsakayuktayantarāpādana- prayojakībhāvamāpadyeta / na tu dehātmavādadūṣaṇaireva dūṣito 'satprāya iti bhāvaḥ //9// ātmano gatyanupapattiṃ pariharati avibhutvene ti / vibhutve gatirnopapadyeteti yuktam / aṇutve tu manasa iva niḥsparśasyāpi gatirātmana upapadyata eva / na ca sparśasya gatau hetutvaṃ prayatnādṛṣṭādipreraṇamantareti bhāvaḥ / parimāṇe ti / etadātmano gatimattvamātmanaḥ parimāṇanirūpaṇaprakaraṇe 'pi nirūpitaṃ bhaviṣyatīti adhunaitāvatā gatimattvavarṇanenālamityarthaḥ / alamamuneti pāṭhāntaram / atra saṃvidātmavādī samuttiṣṭhate bhavatu tarhī ti / saṃvidātmā, ajaḍatvāditi prayogaḥ / vyatirekavyāptimāha jaḍatve ti / pratibaddhaṃ-vyāpyam / anātmyam-anātmatvam / ātmano bhāva ātmyaṃ tasyābhāva iti vyutpatteḥ / vyatirekopanayanigamane āha jaḍatvaṃ ce ti / tadapi-anātmyamapi / vyāpakanivṛttervyāpyanivṛttyākṣepakatvāt vyāpaka jaḍatvanivṛttyā vyāpyānātmyanivṛttiḥ siddhyatīti bhāvaḥ / ajaḍatvahetorasiddhiṃ pariharati ajaḍatvaṃ ce ti / svasattāmātrataḥ prakāśamānatvāt parāyattaprakāśatvalakṣaṇajaḍatvābhāva iti bhāvaḥ / nahī ti / parāyattasiddhiḥ-parādhīnaprakāśā / jaḍeti yāvat / atra saṃvidanumeyatvavādināṃ bhāṭṭānāṃ matamanuvadati syānmatam iti / viṣayamātram iti / na hi nīlo 'yaṃ ghaṭa iti jñāne jñānasya viṣayatvaṃ saṃbhavati paṭāderiveti bhāvaḥ / nanu ghaṭamahaṃ jānāmīti jñānaprakāśastarhi katham ? tatrāha tataśce ti / tataḥ paścāccetyanvayaḥ / castvarthe / ayaṃ bhāvaḥ- jñānādviṣaye jñātatā nāma dharmo jāyate / sa eva prakāśa ityucyate / sa eva jñānakṛtor'thasyātiśayo nāma / sa ca pratyakṣo jñātuḥ / tena cārthaprakāśarūpaliṅgenātmani taddhetuṃ jñānamanuminoti / ānumānikajñānālambanaśca ghaṭamahaṃ jānāmīti niruktapratyayaḥ / anumānaprakāraśca iyaṃ ghaṭatvaprakārakajñātatā ghaṭatvaprakārakajñānajanyā tathā vidhajñātatātvāditi / taddharmaprakārakajñānajñātatayoḥ kāryakāraṇabhāvācca vyāptisiddhiḥ / etadbhāṭṭamataṃ pratikṣipati tanne ti / jñāne ti / jñānaviṣayatā hi jñātatā / tadviṣayatayār'thasaṃbaddhajñānavyatiriktatayā viṣayadharmasyātiśayaviśeṣasyāsiddhiḥ / mama ghaṭajñānaṃ jātam, jñāto mayā ghaṭa iti pratītyordharmidharmabhāvavyatyāsamantarār'thabhedasyānānubhāvikatvāditi bhāvaḥ / pratyakṣāsiddhimuktvā jñātatārūpātiriktaprakāśe kalpanāsiddhimāha ubhaye ti / jñānaviṣayatayaivārthe jñātavyavahāropapattestadanupapattilakṣaṇaṃ jñātatāyāmatiriktāyāṃ kalpakamasiddhamiti bhāvaḥ / arthajñāneṣu jñānasya jñāturahamarthasyātmanaśca niyataṃ bhānamiti prābhākaraprakriyayā samarthayati vittī ti / jñānajñātranavagāhinyāṃ jñeyapratītāvupagatāyāṃ jāte 'pi ghaṭajñāne 'haṃ tajjñānavān na veti saṃśayaḥ, tajjñānābhāvavānahamityādiviparītaniścayaśca kadācidbhavet,svasya jñānavattvenāpratibhāsāt / tantritayaviṣayakatvaṃ jñānasyaṣitavyamiti bhāvaḥ / tathāca svaprakāśatvasiddherjñānasya tata eva viṣayavyavahāravat jñātatāvyavahāro 'pi ghaṭata iti nārthāntarajñātatākalpanāvasara iti hārdam / athātītānāgateṣvartheṣu jñātatāyā utpattyasaṃbhavāttatra jñānenaiva jñātatāpratītirupapādyā, samaiva ceyaṃ rītiḥ pratyakṣe 'pītyāśayenā'ha atīte ti / atra grahaṇamanumānādilakṣaṇam / vyāhāraḥ-śabdo vyavahāraḥ/ vyavahāraḥ kāyikohānopādānādiḥ / ubhau viditatvapratītimūlāvatra grāhyau / viditapratītimūlayostayoḥ sadbhāve 'sadbhāve vā viditatvavyavahārātpūrvameva viditatvapratītestanmūlabhūtāyā udaya iti na tatra vyāhāraliṅgena viditatvamanumāya tato vedanānumā nam / kintu svayaṃprakāśavedanabalādeva viditatvapratītiḥ atha ca tanmūlavyavahāra iti bhāvaḥ / ānumānikī tatra viṣayasiddhi riti kvacitpāṭhe 'yamarthaḥ-viṣayasya siddhiḥ prakāśarūpānumānapramāṇapratipanneti / viṣayaprakāśasiddhi riti pāṭhe tu anumānapramāṇajanitā viṣayaprakāśānumitirityarthaḥ / vyavahārātpūrvameva jñātatvapratītiṃ smṛtisthale udāharati kenaci diti / smaraṇenaivārthasya smṛtatvamavabuddhya vyāharati smṛtamadya maye ti / yadi laiṅgikī smṛtatvapratītiḥ, tarhyanenaiva vyāhāreṇa liṅgena svasyārthe smṛtatvapratītirānumānikīti vācyam / tatra cānyonyāśrayaṇaṃ prasajyate / smṛtatvapratītyā tadvyavahāraḥ, tenaiva ca sā svasyeti / tathā ca jñānasvaprakāśatvanibandhanaiva jñātatvapratītireṣṭavyeti bhāvaḥ / svavyāhāreṇaive ti / nirapatrapa iva ka ityanvayaḥ / nirapatrapaḥ-nirlajjaḥ / svavyāhāreṇa-ahaṃ jānāmīti svaniṣṭhajñānavyavahāreṇa, svajñānānumānam-svaniṣṭhajñānapratītiṃ laiṅgikīm / vyavahāre vyavahartavyajñānasya hetutvāt svakīyajñānavyavahāreṇaiva svasya svakīyajñānānumānamiti pratijñānupapannātyantamiti yāvat / parakīyena parātmano jñānavyavahāreṇa tadanyasya parātmaniṣṭhajñānānumānasaṃbhavāt svavyāhāreṇa svajñānānumānam iti nirdiṣṭam / evaṃ jñātatāyā asiddhiḥ; jñāta iti pratītivyavahārayoḥ svaprakāśajñānata evopapatteḥ / jñānasya svaprakāśatvaṃ cajāte jñāne svātmani jñānasaṃśayajñānābhāvaniścayānudayabalāt niśceyamiti varṇitam / idānīmabhyupagamyāpi viṣayaniṣṭhaṃ dharmāntaraṃ prakāśaṃ tadavaṣṭambhenaiva jñānasya svayaṃprakāśatvaṃ samarthayati prakāśānumeyajñānavādanirāsārtham anyaśce tyādinā / atra prayogadvayam-anubhūtirananyādhīnataddharmā svasaṃbandhādarthāntare taddharmahetutvāt yathā rūpam, taddhi svasaṃbandhāddhāṭādau cākṣuṣatve hetuḥ svasmin rūpāntarānapekṣataddharmavat; anubhūtiḥ ananyādhīnasvavyavahārā svasaṃbandhādarthāntare vyavahārahetutvāt / yathā sattā / sā hi svasaṃbandhāddhaṭādau saditi vyavahārahetuḥ svīyasadvyavahāre sattāntarā napekṣā iti / ādyaḥ prayogo 'tra jñātatārūpaṃ dharmāntaramabhyupetya, dvitīyastu tadanupagamena / hetusādhyaniṣkarṣaḥ śrutaprakāśikādito 'nusandheyaḥ / anena jñānaniṣṭhaprakāśasya jñānāntarānapekṣatvasiddhyā jñānasya svayaṃprakāśatvopapattiḥ / tathā ca tasyaivātmatvamityāha svayaṃprakāśatvā diti / atredamākūtam-ātmanaḥ svayaṃprakāśatvaṃ tāvat atrāyaṃ puruṣaḥ svayañjyotirbhavatī tyādiśrutisiddham / jñānasya svayaṃprakāśatvaṃ ca niruktānumānataḥ / atastasyaivātmatvaṃ nyāyyamiti / saṃvida ātmatve lāghavamapyāha kiṃ ce ti / veditrī-jñātṛrūpā ātmeti yāvat / bhavatvi ti loṭū kāmacārābhyanujñāyām / itipadamanuṣañjanīyam / saṃvida eva prakāmamātmatvamityabhyanujñānaṃ śreṣṭhamityarthaḥ / saṃvida ātmatve bādhakamāśaṅkate nanvaham iti / prādhānyādahamarthasyaivātmatvaṃ pratīyate, natu dharmatayā bhāsamānāyāḥ saṃvida iti bhāvaḥ / ardhāṅgīkāreṇa pariharati satyam iti / jñātṛtvapratītāvupagamaḥ / tatprāmāṇye 'nupagamaḥ / tadaprāmāṇye hetumāha sa tu iti / jñātā tu bhedarūpatayā nasākṣāt pratyakṣapramāṇasiddhaḥ, kintu bhrāntisiddhaḥ / svalakṣaṇavastumātrāvagāhi nirvikalpakameva hi pramāṇam / dharmadharmibhāvādikalpitabhedāvagāhi savikalpakaṃ tu bhramalakṣaṇamati hārdam / jñātṛbhedapratīteḥ yauktikabādhamapyāha bhedajñāne ti / siddhavatkāreṇetyasyāgre 'pīti yojyam / apṛthagvastutaye ti pāṭhaḥ saṃbhāvyate / vā aprakāśātmana iti padacchedaḥ / tathā cāyamarthaḥ-bhedajñānasiddhavatkāreṇāpi-kvacidbhedajñānasya prāmāṇyopagamenāpi / saṃvedanānāṃ bhedasya saugataiḥ tattvataḥ iṣyamāṇatvāt / apṛthagvastutayā-abhinnavastutvena sādhyena, gṛhītāvyabhicāreṇa-gṛhītavyāptikena, sahopalambhaniyamena-jñānajñātroḥ mahopambhaniyamarūpahetunā, jñāturaprakāśasvabhāvatve prakāśāyogaḥ svabhāvavirodhādeva, prakāśasvabhāvatve ca saṃvedanatvamevetyādinā vā saṃvidabhedasādhakena saṃvidbhedavādhakena hetunā aprakāśātmanaḥ saṃvidbhinnasya jñāturahamarthasyātmanaḥ tattvaṃ-svarūpaṃ durupagamam-upagantumaśakyamityarthaḥ / tṛtīyāntadvayaṃ durupagamamityanenānvitam / jñātā saṃvidabhinnaḥ saṃvidā sahaivopalabhyamānatvāt prakāśasvabhāvatvādvā iti prayogo 'tra bodhyaḥ / yadvā pṛthagvastutayenatvāt syātpāṭhaḥ / avyabhicāranirūpakasyābhedarūpasādhyasyopasthitistvarthāt / prakāśātmana ityeva cāstu padacchedaḥ / sahopalambhaniyamena, prakāśasvābhāvye ca saṃvedanatvamityādinā vā hetunā prakāśātmanaḥ saṃvidabhinnasya siddhyata ātmanaḥ, bhedajñānasiddhavatkāreṇa-bhādajñānaprāmāṇyasiddhavadaṅgīkaraṇena, pṛthagvastutayā-saṃvidbhinnatvena tattvam astitvaṃ, durupagamamityarthaḥ / nirukprakāraṃ grāhakabhedanirāsahetuṃ grāhyabhedanirāse 'pyatidiśati grāhye ti / sahopalambhaniyamāt prakāśasvabhāvye ca saṃvedanatvamityādito vā saṃvidabhinnatvaṃ nīlāderviṣayasyeti jñānabhinnatvena nīlādyarthabhedasyāpyasattvamityarthaḥ / nanu grāhyagrāhakayoḥ saṃvidabhede jñātṛjñeyabhedānāṃ jñānatobhedenāvabhāsaḥ kathamityatrāha ata iti / doṣamūlogrāhyagrāhakabhedāvabhāso mithyā; saṃvidābhāsamātraṃ satyamiti bhāvaḥ / tatra vāsanā doṣa iti prakaṭānāṃ saugatānāṃ yogācārāṇāṃ pakṣaḥ / anādyavidyā doṣa iti pracchannānāṃ māyāvādinām / grāhyagrāhakavikalpaḥ-jñeyajñātṛbhedaḥ jñānaviṣayatvajñānāśrayatvalakṣaṇaḥ / uktārthe prakaṭānāṃ saugatānāṃ saṃmatiṃ pradarśayati avibhogo 'pī ti / buddhirevā'tmā / sā ca nirbhedāpi bhrāntijñānaiḥ nīlabhedādigrāhyabhedacaitramaitrādigrāhaka bheda- pratyakṣatvānumānatvādilakṣaṇajñānabhedavatīva pratīyata iti kārikārthaḥ / māyināṃ saṃmatimupadarśayati śuddham iti / bheda prapañcasya śuddhaṃ tattvaṃ nopādānam / tathā sati paramārthatvāpattyānivṛttiprasaṅgāt / tatastasya prapañcasya māyaiva-vividhavicitramithyārthapratibhāsahetuḥ mithyābhū tānādyavidyaiva jananī upādānamiti kārikārthaḥ / nirviśeṣasanmātraṃ cidrūpaṃ paramārthaḥ / tatrādhiṣṭhāne aparamārthanānābhedapratibhāso māyayeti bhāvaḥ / ātmanaḥ svayaṃprakāśatvaṃ śrautam / saṃvidastathātvaṃ ca yuktisiddham / tattasyā evātmatvam / tadbhinnasya tu sarvasya doṣamūlatvādābhāsamātratvamiti saṃvidātmatvaṃ pūrvapakṣitam / tatra cāsti matadvayam / kṣaṇikavijñānamātmā, nityavijñānamātmeti ca / tatra kṣaṇikavijñānātmatvamataṃ prakaṭasaugatānāṃ tāvannirasyati atrā'he tyādinā / nityātmavādīkṣaṇikavijñānātmavāde dūṣaṇamāhetyarthaḥ / kṣaṇabhaṅginī ti / kṣaṇarūpāvināśasvabhāvā viṣayabhedena nānā ca saṃvidupalabhyate / tasyāścedātmatvaṃ pratyabhijñādikaṃ nopapadyate / anusandhāturātmanaḥ sthiratva eva tadupapatteriti bhāvaḥ / atha pratibhāyā iva nirviṣayatvaṃ pratyabhijñāyāḥ śaṅkate na ca nirālambane ti / pratyabhijñā nirviṣayā pratibhātvāt mānasakalpanāvilāsavaditi prayogaḥ / atra bādhitatvamāha nirālambanatve ti / jñānasāmānyasya saviṣayakatvaniyamānnirviṣayakatve jñānatvāyogāt jñānaviśeṣe nirviṣayakatvasādhanaṃ bādhitaviṣayamityarthaḥ / pratibhāyāmapi nātyantāya nirviṣayatvam / anyatra sata evānyatra bhānāt / kvacidyāthārthyasyāpi dṛṣṭeriti bhāvaḥ / jñānasāmānyasya nirviṣayakatvamiti pakṣe svapravṛttivyāghātamapyāha sādhanasya ce ti / nirviṣayakatvasādhakānumānasya saviṣayakatve tadaviśeṣeṇāśeṣajñānānāṃ saviṣayakatvaṃsyāt / tasya nirviṣayakatve ca na nirviṣayakatvarūpasādhyasiddhiriti sādhanārthapravṛttivaighaṭyamiti bhāvaḥ / prapañcitaśce ti / pūrvamīmāṃsāprathamādhyāyaprathamapāde uttaramīmāṃsādvitīyādhyāyacaraṇe ca jñānanirālambanatvamatanirākaraṇaṃ sūtratadvyākhyākartṛbhiḥ kṛtam / śāstre ca nyāyatattāvakhye sarvavijñānayāthārthyasamarthanena kṛtamityarthaḥ / atra pūrvottaramīmāṃsābhāgayorityanena mīmāṃsāyā viṃśatilakṣaṇyā aikaśāstrayaṃ tatpūrvottarabhāgarūpatvaṃ ca karmabrahmavicārayorabhimatam / nanu vijñānaṃ dvividhaṃ pravṛttivijñānamālayavijñānaṃ ceti / tatrā'dyaṃ nīlapītādijñānam / antyaṃ cāhamākāramātmarūpam / kṣaṇikatve 'pyubhayavidhavijñānasyā'layavijñānadhārānuvṛttyā pratyabhijñopapadyata ityatrāha- ata eve ti / vijñānakṣaṇe ti / vijñānameva kṣaṇo vijñānakṣaṇaḥ / anusandhāyinaḥ-pūrvānubhūtārthapratisandhānakartṛḥ kṣaṇikavijñānavyatiriktasya sthirasyopagame sarvaṃ kṣaṇikamiti siddhāntatyāgaḥ / prakārāntareṇa jñānavyatiriktajñātrabhyupaga maprasaṅgaśceti bhāvaḥ / anabhyupagama iti / kṣaṇikakramikavijñānasamudāyalakṣaṇaṃ santānaṃ samudāyyanatiriktaṃ cetpratyabhijñānupapattireva, santānāntargatasya pūrvasyānubhaviturvinaṣṭatvāt, uttarasya cānanubhavitṛtvena pratisandhānāyogāditi bhāvaḥ / atredamanusandheyam-kṣaṇikānāṃ samudāyabhāvo 'pi na ghaṭate, sthiraikadeśakālādyupādhikroḍīkārāsaṃbhavāt saugate naye / ekabuddhikroḍīkārastvatiprasaktaḥ / bhinnasantānivijñānānāmapi tathātvena santānaniyamānupapattyāpatteḥ / pūrvapūrvavijñānopādānakottarottaravijñānaparamparā santānamiti cenna / vinaṣṭasya kāryakāle 'sata upādānatvāyogāt / pūrvatvamātrasyātiprasaktatvācca / tatsantānaniyamānupapattireveti / nanvālayavijñānasya sausādṛśyena aikyabhrāntyā pratisandhānaṃ bhramātmakaṃ ghaṭata iti śaṅkate na ci ti / bhrāntirūpā ca pratyabhijñā na ghaṭata ityarthaḥ / ghaṭate iti śeṣaḥ / dṛṣṭāntavaiṣamyamupapādayati yujyata iti / dṛṣṭānte bhinnakālikadīpakalikayoḥ susadṛśayoḥ sākṣātkartā sthiraścetanaḥ prasiddho bhrāntibhāktvayogyaḥ / tattatra bhrāntirūpā pratyabhijñā ghaṭate / na ca tathā prakṛte saṃvidāṃ draṣṭātiriktaḥ sthiro 'bhyupeyate / ataḥ saṃvidevātmānyenātmanābhedaṃ svātmani bhāvayediti vācyam / parasparavārtāmabhijñatvānnānyasmādbhedamabhedaṃ vā svātmani gṛhītumalam / niranvayavināśācca pūrvadharmānuvṛttibalādapi pūrvānubhūtapratisandhānādi na ghaṭate iti samuditāśayaḥ / parasparavārtānabhijñatvaṃ-jñānāntaratadviṣayāgrāhitvam / niranvayavināśitvaṃ-samūlavināśitvaṃ- svarūpato dharmataśca / uttarottarakṣaṇeṣu pūrvapūrvavijñānakṣaṇato vāsanodayātpratisandhānopapattirityapi na / anantavāsanotpattivināśādikalpanāyāmatigauravāditi dik / śiṣṭaṃ spaṣṭam / atra nityātmavādinā kenaciduktaṃ saṃvida āgamāpāyitvādikamamṛṣyamāṇo 'dvaitī pratyavatiṣṭhate / taducyate kaścidāhe ti / svasyāsattve grāhakābhāvāt svasya svattve grāhyābhāvāśca na svataḥ saṃvidaḥ prāgabhāvagrahaḥ / saṃvido jñānāntarāgocaratvenānyajñānatastajjñānaprāgabhāvagraho 'pi na saṃbhavati / jñānaviṣayīkāramantarā taduparaktaprāgabhāvagrahaṇāyogāt / jñānāntaragocaratve ca ghaṭādivajjaḍatvaprasaṅgāt / tatpramāṇābhāvātprāgabhāvaḥ saṃvido nāstīti bhāvaḥ / ata iti / prāgabhāvābhāvādutpattirnāsti saṃvidaḥ / prāgabhāvasyāpyutpādakāntargatatvādityarthaḥ / janmābhāvā diti / itare bhāvavikārāḥ-astitvavṛddhipariṇāmāpakṣayavināśāḥ / astitvamatra svopā dānāvacchinnasthitilakṣaṇam / utpattipratibaddhatvāt-u tpattivyāpyatvāt / vyāpakanivṛttyā vyāpyanivṛttiriti bhāvaḥ / ata eve ti / utpattyabhāvādeva sajātīyasaṃvidbhedalakṣaṇaṃ nānātvamapi nirastamityarthaḥ / utpattimattvavyāpake ti / karmadhārayo 'yam / vibhāgi-nānā, bhinnam / atra saṃvinna nānā, nāpi vikāravatī, ajatvādyannaivaṃ tannevaṃ yathā ghaṭa iti vyatirekiprayogaḥ / saṃvidi bhedādiniṣedhe dharmapakṣakamanvayi ca pradarśayati cetyatvācce ti / bhedādayo na saṃvidi anubhāvyatvādrūpādivat / atra bhedapadaṃ vikārātmakotpattyādyavasthābhedaparaṃ prakaraṇāt / itaretarābhāvaḥ-sajātīyabhedaḥ / vijātīyasvāgatabhedāvādipadagrāhyau / yadvā bhedo vijātīyabhedaḥ / itaretarābhāvo yathoktarūpaḥ / ādipadagrāhyāḥ-utpattyādyavasthāḥ svagatabhedāśca / etanmataṃ kroḍīkaroti ata iti / nirastanikhilabhedāsattvaprakāśatvādidharmarahitā prakāśaikasvarūpā saṃvidevāvikāranityā paramātmā jīvātmā ca / jīvabhedo 'pi kalpita iti bhāvaḥ / uktārthe saṃvādamudāharati yānubhūti riti / ajatvam-anutpattimattvam / ameyatvaṃ-jñānāgocaratvam / anantatvaṃ-vināśarāhityam / ātmatvam-jīvātmaparamātmarūpatvam / niruktarūpaikā saṃvideva sarvavyāpikā paramātmarūpopādhibhedena nānājīvātmarūpā ceti bhāvaḥ / saiva ce ti / na vācyaśaktayeyaṃ vedānteṣu pratipādyate / avācyaiva satī tātparyavṛttyā teṣu gamyata ityarthaḥ / bhāṣā-paribhāṣā, saṅketa iti yāvat / saṅketabalādeva śraddheyatvametanmatasyeti hārdam / vedāntānāmevaṃbhūtāyāṃ saṃvidyeva tātparyamadvaitavārtikakāravacanena saṃvādayati parāgarthe ti / ghaṭapaṭādiṣu parāgartheṣu yā pramāṇajanyām iti #ḥ phalarūpeṣyate tāntrikaiḥ saiva mitirvedānteṣu prameyabhūtā / ito 'nyasmin parāgarthe tātparyakalpane ca vedāntānāmaprāmāṇyameva syāt / parāgarthasyāsatyatvāditi ślokadvayārthaḥ / nirviśeṣanityacaitanyamātrasyaiva tattatpramāṇādhīnāntaḥkaraṇavṛttipratibimbitatayā tattadvṛttyavacchinnatayā vā tattadarthaprakāśakatvātpramāṇaphalatvopacāra iti bodhyam / prakrāntaṃ māyāvādimataṃ tāvadvistareṇa pratikṣeptumupakramate tadidam ityādinā / alaukikam-laukikapratyakṣādipramāṇaviruddham, avaidikaṃvedādisacchāstraviruddham,lokavedānanuguṇaṃ cedaṃ māyāvādināṃ darśanamityātmatattvasākṣātkartāro vadantīti bhāvaḥ / saṃvidadvaite parābhimate 'dhyakṣavirodhamādau nirūpayati tathāhī tyādinā / parāgarthapramiterhyātmatvamuktaṃ vārtikakṛtā / tasyāḥ sphuṭamevānātmatvamityāha saṃvi diti / jñānādipadaṃ praryāyanāmekārthavācakaṃ yasyai vaṃbhūtaḥ ātmadharmaḥ kaścidviṣayaprakāśakaḥ saṃvicchabdita ityarthaḥ/ tasyāsye ti / anyadharmatvenānityatvena ca pratyakṣasiddhasyāsya pramāṇaphalasya viṣayavedanasya na nityātmasvarūpatvaṃ saṃbhavatīti bhāvaḥ / pramāṇaphalasya sakarmakasyānubhavasyānityatvaṃ prakārāntareṇa sādhayati svāpe ti / svāpādau sattve yogyatvādvedanasyopalabdhiḥ syāt / anupalabdheśca na tadā tasya sattvamiti bhāvaḥ / suṣuptikālikaṃ vedanābhāvaṃ suptotthitasya parāmarśenāpi draḍhayati ata eva hī ti / nanu saṃvidaḥ svaprakāśatvātsvāpe 'pyastyevopalambhaḥ / anubhūtamavaśyaṃ smartavyamiti niyamābhāvācca tadananusandhānaṃ ghaṭate prabodhe / iyantaṃ kālaṃ na kiñcidahamavediṣam iti parāmarśastu viṣayaprakāśakatvaviśiṣṭajñānābhāvagocaraḥ / svāpe sato 'pi hi vijñānasya na viṣayaprakāśakatvamiti codyamanūdya pariharati yāva diti / niyamābhāve 'pītyantena codyānuvādaḥ / agre parihāraḥ / prāyaṇādeḥ saṃskāravicchedakaratvaṃ saṃvitsidvāvabhihitaṃ prāyaṇānnarakakleśātprasūtivyasanādapi / cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ // iti/ prāyaṇam-maraṇam / nityavat-sārvadikam / yadvā niyamavat / niyatamiti yāvat / nikhilasaṃskārapramoṣahetuprabaladuḥkhahetuvirahe 'pi niyamenāsmaraṇaṃ saṃvidaḥ svāpe 'prakāśameva sādhayet / svayaṃprakāśasvabhāvāyāśca tasyā aprakāśastadā tadabhāvaparyavasanna iti bhāvaḥ / siddhānte tu viṣayaprakāśanavelāyāmeva dharmabhūtajñānasya svayaṃprakāśatvopagamāt svāpesato 'pi tasyāprakāśo na kṣatikara iti bodhyam / atra śaṅkate na ca satyapi ti / viṣayāvacchedavirahāt-viṣayasaṃbandhavirahāt / ahaṅkāragocarābhāvāt-ahaṃbuddhibodhyasya jñāturahamarthasya vilayāt / ahamarthopaśliṣṭāyā viṣayānvayavatyā eva saṃvidaḥ saṃskārādhāyakatvam / svāpetadubhayavaidhuryātsvaprakāśasyāpi caitanyamātrasya na saṃskārādhāyakatvamiti na tasya prabodhe 'nusandhānaprasaṅga iti bhāvaḥ / atrottaramāha arthāntare ti / tadagrahaṇasya-arthāntarāgrahaṇasya / tritaye ti / jñānajñeyajñātṛtritayāvabhāse 'pi yathāyathaṃ tattadanubhavasyaiva tattatsaṃskāraṃ prati hetutvādekāgratayā saṃvidanubhave sati svāpe tataḥ tatsaṃskārotpāde 'hamarthavilayaghaṭapaṭādyarthāntarānanubhavayorapratibandhakatvātsaṃvinmātrapratyavamarśaprasaṅgo durvāro bhavanmate prabodhasamaya iti bhāvaḥ / nanu jñāturvinaṣṭatvātsvāpekaḥ smaredityatrāha na ca pratyabhijñe ti / pūrvadine kṛtasyāparadine pratisandhānātpūrvāparadinasthāyitvena sidhyato jñāturahamarthasya madhyakāle svāpe vilayo na ghaṭata iti bhāvaḥ / evaṃ svāpe 'pyahamarthasya sadbhāvamupapādya tadā tadbhānamapi vartata ityupapādayati ata eva hī ti / svāpakālikāhamarthapratisandhānamidaṃ tātkālikatatpratibhāsasamarthakam / na cānumitasvāpatatsukhatvātmasvarūpasattāgocaramidamastu, tathā cedaṃ na svāpe 'hamarthaprakāśasyopapādakamiti vācyam / svāpāṃśe 'numitilakṣaṇatve 'pi ahamarthe pratisandhānarūpatvasya prātastatrāhaṃ (na) āsa mityādāviva svarasasiddhasyānapodyatvāt / prātaḥkālānubhūtātmasvarūpa- parāmarśitvādasyātmasvarūpe pratisandhānarūpatvopapattiryathā, evaṃ svāpe 'nubhūtātmasvarūpaparāmarśitvādātmāṃśe pratisandhānarūpatvopapattiriti bhāvaḥ / na ca nityātmaprakāśasya saṃskārajanakatve mānābhāvātkathamahamartha ātmani pratisandhānarūpatvamasyeti vācyam / svajanyasaṃskāravattvenānubhavasya pratisandhāne ekahetutvanirvāhāya nityānubhavasyāpi saṃskārahetutvopagamāt / spaṣṭaṃ cedaṃ siddhāntasiddhāñcane / svāpe 'nubhūtātmāṃśaprakāśanarūpatvādvā pratisandhānavāco yuktiḥ / adhikamanyatra / nanu saviṣayajñānasya nityatvaṃ māstu śuddhasaṃvido nityatvādyupapannamevetyatrāha na ca nirviṣaye ti / svayaṃprakāśasaṃvidanubhavo hi viṣayāśrayopaśliṣṭasaṃvidviṣaya eva lokaviditaḥ idamahaṃ jānāmī ti / kevalasaṃvidanubhavastu na kasyāpi svato 'nyato vā prasiddha iti bhāvaḥ / nanu siddhānte jñānasvarūpasyātmano nirviṣayatvaṃ nirāśrayatvaṃ cābhyupagataṃ kathaṃ saṅgacchate? / ucyate / saṃvidādiśabdānāṃ saviṣayakajñāna eva rūḍhatvāttadarthasya nirviṣayatvādiniṣedhoktirupapannaiva / dharmabhūtasya jñānasya ca viṣayaprakāśakasya na nirāśrayatvaṃ nityātmasvarūpāśritatvāt /ātmasvarūpajñānasyāpi pratyaktvānukūlatvaikatvaprakārataḥ svarūpaprakāśakatvānna nirviṣayatvaṃ nirdharmakatvaṃ vā / ātmanyekatvānekatvāhantvānahantvādisaṃśayasya kadāpyanudayācca pratyaktavādinā bhānameṣṭavyam / nirupādhikapremāspadatvācca sukhatveneti siddhānte 'bhimato viśeṣaḥ / saṃvidaḥ saviśeṣatvaṃ saṃvidādiśabdānāṃ saṃbandhiśabdatvaprasiddhyāpyupapādayati saṃbandhī ti / niyatasaṃbandhyākāṅkṣāśālitvaṃ saṃbadhiśabdatvam / jñānaṃ, saṃvedanamityukte hi kasya kiṃviṣayakamiti viṣayāśrayākāṅkṣā niyatā / etadeva vyatireka niṣedhena draḍhayati na hī ti / jānātyādeḥ jñādhātuprabhṛteḥ / nanu jñānasvarūpa mityādiṣu kevalasyaiva prayogo dṛśyata iti cenna / āśayānabhijño hi bhavān / atratyasya dharmivācino jñānaśabdasya svayaṃprakāśatvapravṛttinimittakasya saṃbandhiśabdāddharmabhūtajñānavācinaḥ śabdācchabdāntaratvāt catuṣpādvācina iva gośabdātkiraṇādivācinastasya / asmākaṃ saṃbandhiśabdatvaprasiddhiḥ dharmabhūtajñānavācini sāvakāśā / bhavatāṃ tu dharmiṇaḥ svarūpajñānasya dharmabhūtasya ca viṣayajñānasya bhedābhāvāt ekasyaiva caitanyasyātmarūpasya nirviśeṣatvasiddhāntāt saṃbandhiśabdatvaprathānopapannā saṃvidādiśabdasyeti / nirviśeṣajñaptimātrasya parvṛttinimittāyogenaiva dharmivācijñānaśabdavācyatvamapi na saṃbhavatītyapyanusandheyam / evaṃ parairātmatayābhimatasya pramāṇaphalasyāgantukatvādātmadharmatvācca nātmatvamityaktam / atha tasya prāgabhāvāsiddhiṃ paroktāmanuvadati yattu svata iti / anyataḥ siddhyabhāvasphorakaṃ svataḥsiddhasya iti / anubhavasyeti viśeṣyapadamadhyāhāryam / tadvirodhādeva-pratiyoginā yaugapadyāvasthānāsaṃbhavalakṣaṇādvirodhādeva / prāgabhāvādeḥ- saṃvitprāgabhāvādeḥ / śiṣṭaṃ spaṣṭam / dūṣayati ta dityādinā / jñānasāmānyasya svasamānakālikārthagrāhitvaniyame doṣamāha atīte ti / śaṅkānuvādaḥ athe ti / itītyanantaraṃ matamiti śeṣaḥ / saṃvitprāgabhāvasya svasamānakālikagrahagrāhyatvameveti niyama iti śaṅkāgranthārthaḥ / niyamamupagamyā'ha kimevam iti / tatsiddheḥ-saṃvitprāgabhāvagrahasiddheḥ / na prāgabhāvādyasiddhiḥ-na saṃvitprāgabhāvādyasiddhiḥ / ayaṃ ca niyamo yadyapi siddhānte yuktaḥ,vidyamānayatkiñcajjñānaprāgabhāvasya vidyamānenaiva jñānāntareṇānumānādinā grahaṇāt / ahamidānīṃ cākṣuṣābhāvavān unmīlitacakṣuṣkatvādityādyanumānasaṃbhavāt / athāpi paramate 'yaṃ niyamo 'nupapanna ityāha tatprāgabhāva iti / bhavatā hi jñānaṃ jñānāntarāgrāhyamiṣyate / evaṃ sati tajjñānaprāgabhāvastenaiva samānakālikenagrāhyaḥ syādbhavaduktaniyamānusārāt / taccānupapannamiti bhāvaḥ / nanvata evāsmābhiḥ saṃvitprāgabhāvāsiddhirucyata iti cettatrāha aindriyike ti / laukikapratyakṣa eva samānakālikapadārthagrāhitvamiti niyamaḥ / na tu jñānasāmānyasya, pramitisāmānyasya vā / tathā ca prākkālikasya svaprāgabhāvasya tenaiva vartamānena jñānena grahaṇe nānupapattiriti hārdam / agrecaitadvyaktībhaviṣyati / pramāṇasya prameyāvinābhūtatvātpramāṇajñānasya svayaṃprakāśatvena nityatvāttatprameyamapi nityamiti mataṃ nirākaroti etene ti / etena-pramāṇajñānamātrasya samānakālapadārthagrāhitvaniyamābhāvena / nirasanīyamatānuvādaḥ mānam iti / svayaṃprakāśatvāt, mānaṃ-pramitiḥ, svataḥsat-ananyāpekṣasattākaṃ sadāstyeva / evaṃ cet, ato vakṣyamāṇāddhetoḥ tanmeyaṃ ca vastu sadāstyeva / hi-yataḥ, mānaṃ-pramāṇajñānaṃ, meyayugeva- prameyāvinābhāvyevetyarthaḥ / svayaṃprakāśasyāpi pramāṇajñānasya pramāṇajanyatvādevānitya tvam / tatprāgabhāvagraho 'pi svataḥ parato vā saṃbhavedeva / ato mitinityatvamupajīvya meyanityatvavyavasthāpanamayuktam / pramāṇajñānasya samānakālārthagrāhakatvaniyamābhāvācceti parākaraṇaprakārobodhyaḥ / nanvasadarthagrāhitve miteḥ kathaṃ prameyāvinābhāvo ghaṭate ?/ tatrāha na hī ti / yadā prabhitistadā prameyamiti na prameyāvinābhāvaḥ pramiteḥ / kintu yaddeśakālasaṃbandhitvena yādṛśākāravattvena ca yadbhāsate pramitau, tasya tatprakārābhāvābhāvaparyavasitaṃ prameyayogitvam / atadrūpānavagāhitvaṃ meye, tadvati tatprakārakatvameva ca taditi bhāvaḥ / smṛteraprāmāṇyamatamapi pratikṣipati prasaṅgataḥ ata eve ti / pralāpaḥ- pralāpamātram / nirarthakaṃ vacanamiti yāvat / atītamapi bāhyamarthaṃ tathātvenaivāvagāhinyāḥ smṛterna nirviṣayatā, meyavyabhicāro vā / prameyayogitvasya tadvati tatprakārāvagāhitvarūpatvādeveti bhāvaḥ / athe tyādiḥ śaṅkānuvādaḥ / utyete ti vā, matam iti vā śeṣaḥ pūraṇīyaḥ / parihāro yadyeva mityādiḥ / svataḥsiddhatvāt saṃvidaḥ prāgabhāvādyasiddhiriti vadatā pramāṇābhāvasyedānīṃ taddhetutvenābhidhāne hetvantaram / pramāṇābhāvo 'pyasiddha iti bhāvaḥ / samarthitatvā diti / abhihitaṃ hi pūrvameva svāpamadamūrcchādaśāsu ca yogyānupalambhanirākṛtaḥ tatsadbhāvo nābhyupagamamarhatī ti / atredaṃ bodhyam- aprakāśe 'pi saṃvidaḥ svāpe 'haṃ na jānāmīti tadabhāvapratyakṣamātmani tadā na ghaṭate yadyapi / svāpasya vyāghātāt / saviṣayakajñānasāmānyābhāvo hi saḥ / athāpi svayaṃprakāśasvabhāvāyāḥ saṃvido 'prakāśātsvāpe 'bhāvaḥ siddhaḥ / tatpratītitsvānumānikī prabodha evāsmaraṇaniyamānumitena svāpakālikasaṃvidananubhavaliṅgena yogyānupalabdhilakṣaṇena / idameva cānumānaṃ jñānatvasāmānyena svāpe svasyāpyabhāvaṃ viṣayīkarotīti siddhaṃ svaprāgabhāvagrahaḥ svenaiveti / prakārāntareṇāpyanityatvaṃ saṃvidāṃ sādhayati api ce ti / na sādhayatina prakāśayati / tat -tasmāt / kālaviśeṣāvacchinnaiva-kādācitkaiva / kādācitkatayā pratyakṣaprakāśasyābhinayaḥ ahamidānīmevāsmi nānyadā iti / cetanasamādhyāropeṇaivaṃ vyapadeśaḥ / yadvā pramāṇaphalasyaivātmatvasvaprakāśatvayoḥ parairupagamāttanmata evameva prakāśaḥ pramiteḥ syādityākūtam / itarathe ti / pratyakṣasya samānakālīnārthaprakāśakatvasvābhāvyena tasya nityatve tadviṣayasya ghaṭāderapi nityatvaprasaṅga iti yāvat / yāvatsvasattaṃ ghaṭādirnādhyakṣyate, kintu sannapi kadācideva, tathāca ghaṭādyadhyakṣasya kādācitkatvaṃ na viṣayāsattvaprayuktam, kintu svasya kādācitkatva prayuktameveti bhāvaḥ / atra prayogaḥ- pratyakṣasaṃvit svaviṣayakālāvyāpinī, samānakālīnārthabhāsakatve sati yāvadarthasattaṃ tadaprakāśakatvāditi / pratyakṣavadanumānādisaṃvidāmapyanityatvaṃ sādhayati evam iti / kādācitkatayaiva cakāsatī ti śeṣaḥ / liṅgaparāmarśādisāpekṣāṇāṃ tāsāṃ na hi nityatvaṃ saṃbhavati / anvaminavam, aśādbayamityādipratītayaśca kādācitkatāṃ gamayanti / samānakālārthagrāhitvaniyamarahitānāmapyetāsāṃ pratītaṃ kādācitkatvaṃ na viṣayāsattvaupādhikam, kintu svarūpaprayuktameveti bhāvaḥ / nanu saviṣayakajñānānāmanityatve 'pi nirviṣayaṃ jñānamātraṃ nityamiti cettatrāha nace ti / pratyakṣānumānapade bhāvapradhāne / dhīsaṃvidādipadānāṃ saviṣayakajñāna eva svārasikaḥ prayogaḥ / tadarthasya ca sāśrayatvaniyama eva / upalambhabalācchāstrabalācca svarūpajñānasyāpi na nirviśeṣatvamiti bhāvaḥ / etena caitanyamātraṃ nityanirviśeṣasvaprakāśarūpaṃ sat / tasyaivāntaḥ- karaṇavṛttyavacchinnasya viṣayaprakāśakatvam / vṛttyavacchedakādācitkatayā viśiṣṭasya tasyānityatvapratītiḥ / antaḥkaraṇāvacchinnaṃ tadeva jñātrityapi parāstam / antaḥkaraṇasya vṛttiḥ kiṃ vyāpāralakṣaṇā uta pariṇāmalakṣaṇā / nādyaḥ, tāvanmātreṇa jñānavyāpāramantarā viṣayaprakāśābhāvāt / indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate / tadasya harati prajñām tenāsyakṣarati prajñā ityādiṣu manaindriyadvārakajñānaprasaraṇata evārthaprakāśavyavasthāpanāt / kvacitprajñāmanasorabhedopadeśastu jñānavyāpārānuguṇavyāpāravattvānmanaso bhākto jñeyaḥ / na dvitīyaḥ, manaso viṣayākāraparimāṇe dṛḍhatarapramāṇābhāvāt / caitanyasya nirviśeṣatve ca na pramāṇam; yena tasyaivaupadhikabhedarūpatvakalpanaṃ jñātrādeḥ sādhīyo bhavet / nirūpādhikajñātṛjñeyajñānabhedapratipādakābādhitapratyakṣaśāstrādipramāṇabādhitaṃ cedamityalamadhunā / evaṃ svenaiva svaprāgabhāvasiddhimuktvānyato 'pi tāmāha na cānye ti / atītasya svakīyajñānasya smṛtyādigrāhyatvamuktvā parakīyajñānasyāpi jñānāntaragrāhyatvamāha pratikūle ti / parakīyasya viṣayaviśeṣe 'nukūlatvajñānasya pratikūlatvajñānasya vā tadīyahānopādānādipravṛttirūpadarśanānumeyatvāditi yāvat / jñānasya jñānāntaragrāhyatvānupagame bādhakamāha tadanupagame ce ti / parajñānānupagame vyavahārācchaktigrahasya parajñānānumānasāpekṣatvācchaktigrahasyaivāsaṃbhavena tanmūlasya vyavahārasya vilopaprasaṅga ityarthaḥ / yadvā śabdārthasaṃbandhasya bodhyabodhakabhāvasya bodhaghaṭitasya jñānasya jñānāntaragrāhyatvānupagame vyākaraṇādinā pratipādanāsaṃbhavātsamastaśābdavyavahāravilopaprasaṅga ityarthaḥ / śabdārthagrahaṇāsaṃbhavena-śabdārthasaṃbandhagrahaṇāsaṃbhavena / parakīyajñānānumānānupagame gurūpasarpaṇāderapyanupapattirityāha gurūpasarpaṇe ti / tasya-guroḥ / athānubhāvyatvasyānubhūtitvaviruddhatvaṃ pratikṣipati nacānyaviṣayatva iti / svāśrayasyetyubhayatra saṃbadhyate / svāśrayāya svayameva prakāśamānatvam, svāśrayāya svaviṣayaprakāśakatvaṃ vā svasattākāle saṃvido vidyata eva / ubhayavidhaṃ cedamanubhūtitvaṃ svasattākāle svāśrayāyāprakāśamānatve svaviṣayāprakāśakatve vā na ghaṭeta / na tadasti / atītatvadaśāyāṃ svāśrayāya vartamānadaśāyāṃ vā puruṣāntarāya jñānāntareṇa bhāsamānatve 'pi tasyā na niruktānubhūtitvabhaṅgaprasaṅga iti bhāvaḥ / anubhāvyatvasyānanubhūtitve 'prayojakatvaṃ cāha ghaṭāde riti / tathāsvābhāvyābhāvādeva-niruktobhayavidhānubhūtitvavirahādeva / ananūbhūtitvam-anubhūtibhinnatvam, anubhūtipadāvācyatvaṃ vā / sāhacaryamātreṇānubhāvyatvasyānanubhūtitvaprayojakatve pratibandyupakṣepaḥ api ce ti / tatprasaṅgaḥ-ananubhūtitvaprasaṅgaḥ / asatodṛṣṭāntatayā nirdeśaḥ paraprakriyayā / evaṃ saṃvido 'nubhāvyatvaṃ samarthyā'tmano 'pi tat, saṃvidbhinnatvaṃ ca samarthayate na cātmana iti / anubhūtitvaṃviṣayadhīrūpatvam / anubhavitṛtvāt-viṣayadhyadhikaraṇatvāt / nāpyasā viti / jñānāntaranirapekṣaprakāśasyāpi nijātmasvarūpasya śravaṇādijñānagrāhyatvāt, parātmano 'pi taccharīragataceṣṭādinānumeyatvādātmano 'nanubhāvyatvaṃ śrutiyuktiviruddhamanupapannamityarthaḥ / āsthīyatām iti / ghaṭādeḥ jñānānāśrayatvamevānātmatve 'jñānāvirodhitvamevānanubhūtitve prayojakamiṣyatāṃ nānubhāvyatvamityarthaḥ / śaṅkātra athe ti / te-jñānānāśrayatvājñānāvirodhitve / viṣayatve-anubhāvyatve / parihāraḥ aviṣayatve 'pī ti / tathaiva te syātāṃ gaganakusumavaditi yāvat / asattvameva tayoḥ prayojakaṃnānanubhāvyatvamiti cet ananubhāvyatve 'sattvamapi prāptaṃ tadvadeva / aprayojakatmavamiti cettulyamanubhāvyatve 'pīti hārdam / ityalam iti / vyāptyābhāsamūlatvātkutarkatvam / ata evāpratiṣṭhitatvaṃ siṣādhayiṣitārthasiddhiparyavasānaviraha iti bodhyam / eva manubhāvyatvasamarthanena parato 'pi saṃvidaḥ prāgabhāvasiddhirabhimatā / siddhānte dharmabhūtajñānasya nityatve 'pi viṣayaprakāśopayogyavasthāviśeṣaviśiṣṭasyānityatvādīṣṭameveti dhyeyam / svaprakāśatvātsaṃvido na prāgabhāvasiddhiḥ / prāgabhāvābhāvāccānutpannatvaṃ, tata eva bhāvavikārarahitatvaṃ coktamanyaiḥ / tatra saṃvitprāgabhāvasiddhisamarthanenānutpannatvahetoḥ svarūpāsiddhaṃ siddhavatkṛtya vikārāntaranirāsakānumāne 'naikāntyamāha vyabhicaratī ti / saptamyā avacchedakatvamarthaḥ / tasya vyabhicārapadārthe 'nvayaḥ / anutpannatvaṃ prāgabhāvāvacchedenāvināśitvarūpasādhyavyabhicārītyarthaḥ / tadadhikaraṇasyaiva tanniṣṭhadharmāvacchedakatvātprāgabhāvasya hetuniṣṭhavyabhicārāvacchedakasya hetumattvaṃ sādhyābhāvavattvaṃ ca siddhyati / bhāve ti / bhāvavṛttitvasyānutpannatvahetuviśeṣaṇatve 'pi parābhimatāyāmanādisāntāvidyāyāṃ vyabhicāra ityarthaḥ / vyabhicāre 'vacchedakasyā jñānasya taddhetutvavivakṣāto 'vidyayeti tṛtīyā / anaikāntyaṃ parihartuṃ śaṅkate aparamārthā iti / paramārthavikārarāhityaṃ sādhyam / tadabhāvaśca paramārthavikāro nāvidyāyāmiti na vyabhicāra iti bhāvaḥ / prativakti paramārthāśce ti / te-tava / mate iti pūraṇīyam / sādhyasya-sādhyaghaṭakavikārādeḥ / sādhanasya vā-sādhanaghaṭakotpattervā / arthavattāmaśruvīta-anvitārthakaṃ bhavet; vyabhicārasyāsiddheśca vārakatayā saprayojanaṃ vā / saṃvido 'pi kalpitotpattimattvasaṃbhavena svarūpāsiddhivāraṇāya sādhanasya vetyuktam / ayaṃ bhāvaḥ- paramārthavikārādeḥ paramārthotpattervānupagamādbhavatāṃ sādhyahetvoḥ pāramārthyaviśeṣaṇaṃ na ghaṭate / sādhyasādhanavyatirekavyāptīnāmaprasiddhiprasaṅgāt / aviśeṣaṇe ca vyabhicārasya svarūpāsiddhervā na parihārasaṃbhava iti / tathā ca satī ti / upahāsagarbhamupālambhavacanamidam / tathā ca sati-viśeṣaṇadāne sati ca / vyabhicāravārakaṃ viśeṣaṇaṃ vivakṣatāsiddhau dṛṣṭirna vidhīyata iti bhāvaḥ / anutpannatvānnirbhedatvaṃ saṃvida iti cānūdya pratikṣipati yadapī ti / tadapi ne ti / sajātīyavijātīyasvagatabhedānāmabādhitādhyakṣādisiddhatvādbādhitaviṣayaṃ tanniṣedhānumānamiti bhāvaḥ / vibhāgi- bhedayogi / vijātīyabhedaniṣedhe 'nutpannatvena siṣādhayiṣite 'naikāntyamāha ajasyaive ti / parābhimate 'jñāne 'pi tadāha anāditvene ti / ātmānātmabhedasyāparamārthatvātparamārthabhedasya niṣedhe nānaikāntyamityabhimānena śaṅkate aparamārtha iti / abhimānaṃ nirākaroti paramārthabheda iti / janmapratibaddhaḥ- utpattimattvavyāpyaḥ / yatparamārthabhedavattadutpannamiti hi vyatirekavyāptirvācyā / sā ca na; paramārthabhedasyaiva bhavannaye 'prasiddheḥ / tathā ca viśeṣaṇadāne 'siddhiprasaṅgaḥ / viśeṣaṇādāne cānaikāntyaṃ duṣpariharamiti bhāvaḥ / naca paramārthatvarūpavyadhikaraṇadharmāvacchinnabhedaniṣṭhapratiyogitākābhāvaḥ sādhyate, tathā ca na doṣa iti vācyam / evamapi bhavanmate hetusādhyayoḥ / sāhacaryagrahopayogipakṣātiriktasthalāntarābhāvādvyāpyatvāsiddhireva / vyaghikaraṇādharmāvacchinnapratiyogitākābhāvasya kevalānvayitayā vyatirekavyāpterapi durvacatvāt / naca śāstrata eva saṃvinmātrasya nityatvaṃ nirbhedatvaṃ ca sidhyatīti vācyam / śāstrasyāpi bhavanmatavipratīpatvāt / nityānāṃ cidacidīśvarādīnāṃ paramārthato bhedo hi śāstreṣu varṇyata ityanyatra vistaraḥ / agre ca vyaktībhaviṣyati / saṃvidi sajātīyabhedaniṣedhe sādhyamāne pratyakṣabādhamāha nirbādhe ti / dṛgdṛśyabhedaḥ-dṛśāṃ, dṛśyānāṃ, dṛgdṛśyānāṃ ca mitho bhedaḥ / saṃvidaḥ svagatabhedaniṣedhānumāne 'pi dūṣaṇamāha tadapī ti / saṃviddharmāṇāṃ pramāṇasiddhatvakathanena saṃvidi dharmaniṣedhasādhanasya kālātyayāpadiṣṭatvaṃ phalitam / ata eva saṃvitpakṣake vyatirekiṇi dharmapakṣake cānvayini saṃviddharmaniṣedhānumāne pakṣa eva vyabhicārodbhāvanaṃ ghaṭate / nanu saṃviddharmāṇāṃ saṃvidabhinnatayā bhinnadharmaniṣedhānumāne na kṣatirityatrāha tatsiddhāvapī ti / vivādaviṣayāṇāṃ dharmāṇāṃ saṃpratipannasaṃvitsvarūpatā na ghaṭata iti bhāvaḥ / ghaṭapaṭayorivākārabhedācca saṃvittaddharmayornaikyamityāha svarūpabhedācce ti / svarūpabhedamevopapādayati svāśraya mityādinā / kasyacit-kiñcidarthasya / prakāśanaṃ-prakāśāpādanam / saṃvedanamiti bhāvapradhāno nirdeśaḥ / saṃvedanatvamiti yāvat / yadvā prakāśanaṃ-prakāśakam / ātmane-svasmai, svāśrayāya vā / svāśrayāya svaviṣayaprakāśakatvaṃ saṃvedanasya saṃvedanatvam; svayaṃbhāsamānatvaṃ ca saṃvedanasya svayaṃprakāśatvamityenayordharmayoḥ svarūpabhedo bodhyaḥ / saṃvedanatvasvayaṃprakāśatvaśarīrānupraviṣṭaṃ prakāśapadārthamāha prakāśaśce ti / prakāśo 'yaṃ jñātatāpararyāyo dharmaviśeṣaḥ / ayaṃ ca na jaḍamātrasya, kintu citpadārthasyāpi / taducyate cidacidaśeṣapadārthasādhāraṇa iti / saṃvitsiddhāveve ti / saṃvidaḥ svaprakāśatvasādhana ityarthaḥ / yadvā saṃvitsiddhināmake prakaraṇa evetyarthaḥ / etenā'tmasiddheḥ pūrvameva saṃvitsiddheḥ kṛtatvaṃ jñāyate / yadyapi upalabhyamāne saṃvitsiddhigranthabhāge prakāśapadārthanirūpaṇaṃ nopalabhyate / athāpi saṃvitsiddhaubhūyāṃso bhāgā ādāvante madhye ca viluptāḥ / tatraitatsaṃbhavatīti dhyeyam / dharmāntaraprakāśānabhyupagame 'pyāha tadanabhyupagama iti / vyavahārānuguṇyameva jñānādhīnaṃ prakāśaśabditam / avyavahliyamāṇasyāpi jñānatovyavahārayogyatākṣuṇṇaiveti bhāvaḥ / ekasaṅkhyāvacchedaḥ- ekatvasaṅkhyāvattvam / śaṅkate naca jaḍatve ti / jaḍatvābhāvaḥ svapra kāśatvam, deśakālāparicchinnatve vibhutvanityatve / bahutvābhāva ekatvam / na tvetānibhāvarūpāṇi / abhāvasya cādhikaraṇātmakatvānna saṃvidaḥ sadharmatvaṃ prasajatīti bhāvaḥ / pariharati tathābhūtairapī ti / abhāvānāmatiriktatvamadhikaraṇavṛttidharmāntararūpatvaṃ vā / ādhārādheyabhāvapratītisvārasyādityabhāvarūpairapi sadharmatvamavarjanīyamityarthaḥ / yasmin pratīte niṣedhyabuddhirnodeti tasyaivābhāvarūpatvam / pratīyamānāyāmapi saṃvidi anityatvādisaṃśayodayācca na tadabhāvarūpatvaṃ tasyāḥ / kintu sarvakālasaṃbandhitvādivirodhidharmāntaralakṣaṇameva nityatvādīti bhāvaḥ / saṃvidī ti / virodhidharmavattābodhanamantarā jaḍatvādiniṣedhakatvānupapattiḥ pratijñāyāḥ ; tadbodhane ca sadharmatvasiddhiravarjanīyeti bhāvaḥ / naca jaḍatvādivirodhisvarūpatvameva pratijñayā bodhyate saṃvido na virodhidharmavattvamiti vācyam / sarvādhyāsādhiṣṭhānabhūtāyāstasyāḥ sarvavirodhitvāsiddheḥ / naca śuddhā sā tatheti vācyam / tasyāḥ sarvaviśeṣapratyanīkatvopagame jaḍatvādipratyanīkatevājaḍatvādipratyanīkatāpīti jaḍājaḍavilakṣaṇatvādiprasaṅgāt / ajaḍatvādyabhāve 'pi ajaḍādisvarūpaiva seti ceddharmatvābhāve 'pi dharmasvarūpaiva sā kiṃ na syāditi dik / bhedādidharmapakṣakacitsaṃbandhitvābhāvasādhane 'naikāntyamapyāha cetyam iti / cetyam-anubhāvyam / ātmani-cinmātra ātmani / kiñca ciddharmatvābhāvasādhanamanupapannam / pratiyogyaprasiddheḥ / dharmā na cita ityapi na sādhīyaḥ / ṣaṣṭhyarthasya saṃbandhasya citpadārthenānanvayādbhavatāsityāha api ce ti / pratyayānāṃ prakṛtyarthānvitasvārthabodhakatvavyutpatteḥ cito vibhaktyarthasaṃbandhitvaṃ siddhamiti tatra viśeṣasāmānyaniṣedhapratijñā vyāhatārtheti bhāvaḥ / siddhiścedabhyupeyeta saṃvidaḥ syāt sadharmatā / na cettucchatvamevoktaṃ bhavecchaśaviṣāṇavat //10// nanu siddhireva sā / kasya bhoḥ? yadi na kasyacit, na tarhi siddhireva / sā hi putratvamiva kasyacit kiñcitprati / ātmana iti cet, kaḥ ṣaṣṭhyarthaḥ ?tadevaṃ vyomāravindasadṛśavapuṣi yathoditadṛśi vedāntatātparyavarṇanaṃ vedāntāyaiva syāt / api ca nityatve 'pyanubhuteḥ pratyabhijñānupapattistadavasthaiva / sā hi anubhavitāraṃ pūrvāparakālāvasthāyinamupasthāpayati ahamidamanvabhūvamiti / anubhūtistvanubhūtireva bhavatām, na tāṃ prati sā kartrīṃ karma vā / (iti māyāvādyabhimatanityavijñānātmatvanirāsaprakaraṇam) yadyucyeta- paramārthataḥ tathābhūtāpi bhrāntyānubhavitṛtayā parisphurati rajatatayeva śuktiḥ / na hi tathyamanavalambya mithyāvabhāsasyotthānamiti; tanna / tathā sati anubhavasamānādhikaraṇatayānubhavitāhamarthaḥ prakāśeta anubhūtirahamiti, puraḥsthitabhāsvaradravyaśaṅkhamukhacandrāderākāratayeva rajatapītamukurasthatādvitvādi / pṛthagavabhāsamāna eva tu ayamanubhavo daṇḍa iva devadattamarthāntaramahamarthaṃviśiṃṣan ālakṣyate anubhavāmyahamiti / tadevamanubhavaviśiṣṭamasmadarthamavabhāsayannayamahaṃpratyayaḥ kathamiva viśeṣaṇabhūtānubhūtimātrāvalambanaḥ pratijñāyeta, daṇḍamātra iva daṇḍī devadatta iti pratyayaḥ /kutaścaiṣa niścayaḥ-adhyastaṃ jñātṛtvamiti? / sthūlo 'hamitivat dehātmābhimānavataḥ pratibhāsanāditi cet; nanvātmatayābhimatānubhūtirapi tadūta evāvabhātīti sāpi tathā syāt / tattvajñānodayāt parato 'pi tadanuvṛtterna tathā seti cet ; kiṃ bhoḥ! tattvajñānātparamaboddhaivāyamātmā ? hantaivaṃ varamito 'tattvaveditvam; bhrāntyāpi hi tatra bahu bhadraṃ paśyatīti /nanu jñātṛtvaṃ jñānakriyākartṛtvaṃ vikriyātmakaṃ jaḍamahaṅkāragranthistham / tatphalabhugakartāvikriyaḥ sākṣī prakāśamātra ātmā / kartṛtvādirhi dṛśyatvādrūpādivannātmadharmaḥ / kartṛtve hyātmano 'haṃpratyayagocaratve 'pi dehasyevānatmatva- parārthatvajaḍatvādiprasaṅgo durnivāraḥ / dṛṣṭaṃ ca laukikavaidikakarmasu kartṛtayā prasiddhāddehāttatkriyāphalabhujaḥ pramātuḥ ahaṃpratyayinaḥ pṛthaktvam / tathehāpi pramāturahamarthādvilakṣaṇaḥ sākṣī pratyagātmeti yuktam / naivaṃ yuktam / ahaṃ jānāmīti jñātṛtayā sidhyataḥ pratyagātmano vyatirekeṇa sikṣiṇo nāma prakāśamātrasyā'tmano 'nupalabdheḥ / dehendriyamanaḥprāṇavijñānebhyo jñānāśrayatayā vivicyamāne pratīpamañcatīva nirbhāsamāno 'haṃbhāva eva hi pratyaktvaṃ nāma / sākṣitvamapi tasya sākṣājjñātṛtvam / na hyajānan sikṣītyapadiśyate / sarvaṃ ca prakāśamānaṃ jñātre 'hamiti cakāsate prakāśata iti pratyātmasiddho 'yamanubhavaḥ- ahaṃ jānāmi, mahyaṃ prakāśata iti / (iti jñāturahamarthasya pratyagātmatvanirūpaṇam) na cāvyākṛtapariṇāmabhedasyāhaṅkāranāmno buddhināmadheyasya vā jñātṛtvam ; dehasyevācetanatvapariṇāmitvajaḍatvaparārthatvādihetubhistadanupapatteḥ / na ca citicchāyāpattyā tayostatsaṃbhavaḥ / acākṣuṣasya chāyādarśanāt / na ca jñātṛtvaṃ citāvapi te vāstavamasti, yenāgnisaṃparkādayaḥ piṇḍa ivauṣṇyaṃ tatsaṃparkādarthāntare jñātṛtvaṃ jāyeta jñāyeta vā / (ityahaṅkārasya jñātṛtvatatpratītyanupapattinirūpaṇam) yadyucyeta-jñāptimātramevā'tmānamabhivyañjan acetano 'pyahaṅkāraḥ svāśrayatayā tamabhivyanakti / svabhāvo hyayaṃ vyañjakānām-yadātmasthatayābhivyaṅgyamabhivyañjanti, darpaṇajalakhaṇḍamuṇḍādaya iva mukhamihirabimbagotvādīn / tatkṛtaścāyamahaṃ jānāmīti bhramaḥ / ata eva khalu ahamullekhavigame suṣuptimuktayoḥ svābhāvikaviśadānubhavamātrarūpeṇā'tmanaḥ prakāśaḥ / tata eva cānātmatvamahamarthasya / tathā ca saureśaṃ vacaḥ- " ātmanaścedahaṃ dharmo yāyānmuktisuṣuptayoḥ /yato nānveti tenāyamanyadīyo bhavedahama // " iti/ (iti ahaṅkārasya saṃvidabhivyañjakatvapūrvapakṣopapādanam) prakārāntareṇāpi saṃvidaḥ sadharmakatvaṃ sādhayati siddhiśce diti / siddhiḥ prakāśaḥ / tadupagame tenaiva saṃvidaḥ sadharmatā syāt / tadanupagame tu śaśaviṣāṇādivadaprakāśamānāyā asiddhyantyāstasyāstucchatvameva prasajyata iti kārikārthaḥ //10// atra śaṅkate nanu siddhireve ti / na prakāśāśrayaḥ, kintu prakāśasvarūpaiva saṃvit / tanna tucchatvaṃ sadharmakatvaṃ veti bhāvaḥ / ākṣipati kasya bho riti / saviśeṣatvaprasaṅgādbhītaḥ para āha na kasyaci diti / prativakti siddhāntī na tarhī ti / prakāśo hi dharmo vinā dharmiṇā na ghaṭata iti bhāvaḥ / siddheḥ sasaṃbandhikatvaṃ vyutpādayati sā hī ti / piturhi putraḥ / putratvamivānuyogipratiyogisāpekṣā siddhiriti bhāvaḥ / ananyagatikatayā'ha ātmana iti / ātmānuyogikātmapratiyogikaiva siddhiḥ saṃvida ityarthaḥ / ātmaśabdo 'tra svarūpavācī / evaṃ cet sadharmatvamāyātyeva saṃvida ityāha ka iti / pitaraṃ prati putrasya putratvamivātmapratiyogikaḥ prakāśo dharmaḥ saṃvidātmanaḥ sidhyatītyarthaḥ / evaṃ kāri kārtha ākṣepaparihārapadakaiḥ katibhiścidvivṛtaḥ / evaṃ saṃvido nirviśeṣatvaṃ nirasya nirviśeṣasaṃvidi vedāntatātparyavarṇanaṃ vedāntānāmaprāmāṇyapraryavasāyītyāha tadevam iti / vedāntāya-vedavināśāya / vedaprāmāṇyocchittyai iti yāvat / kṣaṇikavijñānātmavāde smaraṇādyanupapattyā niraste hi nityavijñānātmavādina utthānam / etatpakṣe 'pi tāmāha api ce ti / jñāturnityatva evāhamidamanvabhavamityāderupapattiḥ ; natu jñānanityatvamātreṇeti bhāvaḥ / etadeva vivṛṇoti anubhūti riti / evakārārthamāha na tām iti / yadyapi siddhānte 'pi nānubhavitṛtvamanubhūteḥ/ athāpyanubhāvyatvamiṣyate / jñātuścāhamarthasyātmano nityatvam / tathāca pūrvānubhūtānubhūtyādipratisandhānaṃ ghaṭate / paramate tvananubhāvyatvādananubhavitṛtvācca saṃvidātmano niruktapratisandhānānupapattireveti bhāvaḥ / tadevaṃ pratisandhānabalājjñāturevātmatvaṃ na jñānamātrasyeti sthita hṛdi / etadeva samarthayiṣyatyagrimagranthasandarbheṇa / tatrādau jñātṛtvapratīterbhrāntirūpatāṃ parābhimatāmanuvadati yadyucyete ti / saṃvinmātra paramārthaḥ / sa evātmā / asminnadhiṣṭhāne jñāturahamarthasya bhrāntiḥ śuktāviva rajatasya / bhramopapattyarthamadhiṣṭhānasaṃvinmātrapāramārthyamabhyupeyamiti pareṣāmāśayaḥ / dūṣayati tanne ti / tathā satī ti / ayamāśayaḥ - dharmiṇi dharmyantarārope āropyādhiṣṭhānayoḥ samānādhikaraṇyena (abhedena) bhānaṃ bhavedidaṃ rajatamiti yathā / anyatrānyadharmārope cāropyadharmavatā tathā bhānaṃ dṛṣṭaṃ śaṅkhaḥ pītavān, mukha darpaṇasthaṃ, candrau dvāviti / na caivamatrānubhūtirahamiti vā ahaṃvatīti vā bhānamasti / tanna saṃvidi ahamarthāropa iti yuktamiti / ahamarthe saṃvidāropopagamastu na ghaṭate pareṣāṃ satyālambanatvaniyamādāropasya, ahamarthasya cāsatyatvāditi dhyeyam / pṛtha giti / pṛthagavabhāsamānatvaṃ prakāratayā prakāriṇo vilakṣaṇatvena bhāsamānatvam / ahandaṇḍīti pratītitulyatvādahaṃ jānāmīti pratīterahamarthe jñānadharmavattāvagāhitvameveti yāvat / tadevam iti / daṇḍamātre iti viṣayasaptamī / daṇḍamātrālambana ityarthaḥ / yathā daṇḍī puruṣa ityatra daṇḍamātrasya satyatvaṃ puruṣasyāropitatvaṃ ca na, evamahaṃ jānāmītyatrāpi na jñānamātrasya satstvaṃ jñāturmithyātvaṃ ca / kintu jñāturahamarthasya satyatvameva yuktamabhyupagantuṃ bādhakānupalabdherityāśayaḥ / jñātṛtvapratīterbhrāntitve 'nuyuṅle kiṃ niyāmakamiti kuta iti / pūrvapakṣī tatprati vakti sthūla iti / bhrāntairgṛhyamāṇatvājjñātṛtvamadhyāsalakṣaṇamiti bhāvaḥ / nedamadhyastatvasādhakaṃ bādhitatvena sopādhikatvādityāśayamantarnidhāya pratibandīmāha nanvātmataye ti / dehātmabhramavatāgṛhyamāṇāyā api saṃvido 'bādhyatvānna mithyātvamiti samādhiṃ vācayati pūrvapakṣimukhataḥ tattvajñānodayā diti / tulyamidaṃ jñātṛtvasyānadhyastatvaṃ ityāha kiṃ bho riti / tattvajñānaphale mokṣe 'pi jñātṛtvamanuvartata ityabādhitatvamityāśayaḥ / mokṣe jñātṛtvasya nivṛttāvanarthaṃ prasañjayati hantaivam iti / duḥkhanivṛttyā mukteḥ pumarthatvamiti cedānandānubhavanivṛttyānubhavitrahamarthanivṛttyā cāpumarthatvaṃ prasajyate iti bhāvaḥ / jñātṛtvāderanātmadharmatvāttannivṛttāvapi na pumarthatopaghāto mukteriti śaṅkate nanu jñātṛtvam iti / ahaṅkāro 'ntaḥkaraṇam, tadeva durmocatvādgranthiḥ, tanniṣṭhameva jñātṛtvaṃ jñānātmanā pariṇāmalakṣaṇaṃ vikriyātmakaṃ jaḍapariṇāmatvājjaḍaṃ cetyarthaḥ / ātmanaḥ svarūpamāha tatphale ti / kartṛtvasya phalabhoktā, avikriyatvādakartā, prakāśamātnasvarūpatayā sākṣīcātmāstītyarthaḥ / prakāśaḥ mātrā yasya saḥ prakāśamātraḥ / kartṛtve iti / ātmā na kartā nāpyahamarthaḥ, ātmatvādananyārthatvādajaḍatvādavikriyatvādvā tannaivaṃ yannaivaṃ yathā deha iti prayogā atra garbhitāḥ / kartṛbhinnasya bhoktṛtvaṃ katham? tatrāha dṛṣṭam iti / etaddūṣayati naivam iti / jñātṛvyatiriktasya prakāśamātrasyātmano 'nupalambhabādhamuktvā pratyaktvabalādevāhamarthatvamātmana eṣitavyamityāha dehendriye ti / jñānasya dehādāvasaṃbhavāddhi tadvailakṣaṇyamātmanaḥ sādhitam / tajjñātṛtvamātmana eṣṭavyam / dehādiścedaṅkāragocaraḥ / tatrāhaṅkārastvābhimānika eva / tadahaṃbhāvasya dehādigatedambhāvataḥ pratīpatvaṃ viruddhatvam / pratīpamañcatīti ca pratyakū ahaṅkāragocaraḥ / tatpratyaktvādahantvamātmana āpatati / dehāderdṛśyādidaṅkāragocarāddraṣṭaryātmani pratīpaṃ viruddhamārgaṃ gacchatīvetyuprekṣā / mūle añcatīti saptamyantam / sthite ātmanīti śeṣaḥ / sākṣitvamapī ti / sākṣāddraṣṭari saṃjñāyā mityanuśāsanāditi bhāvaḥ / sarvaṃ ca jñeyaṃ jñātnātmana eva bhāsate na jñānamātnāya/ tataśca jñāturevātmatvaṃ na jñānamātnasyetyāha sarvam iti / cakāsate iti caturthyantam / ataśca na jñānamātnasya sākṣitvaṃ saṃbhavati, kintu jñātureveti tasyaivātmatvaṃ na jñānamātnasyeti hārdam / yattu jñātṛtvaṃ vikriyātmakamiti; tanna / na hi kāpilamata iva jñānapariṇāmitvaṃ jñātṛtvamiṣyate śrutyantahārdābhijñaiḥ / kintu arthaprakāśanopayogivyāpāravaddharmabhūtajñānāśrayatvameva / saviṣayake dhātvarthe kartṛtāyā āśrayatvarūpatvāt, karmatvasya viṣayatārūpatvavat / yadapi kartṛranyasya bhoktṛtvamiti, tadapi vārtam / upādānādikāyikakriyānuguṇajñānecchāpūrvakāntaraprayatnāśrayatvarūpasya mukhyakartṛtvasyātmanyevopapatteḥ / śāstraphalaṃ prayoktari kartāśāstrārthavattvā diti hi vedavedāntahārdābhijñāḥ / yadapi kartṛtvādirdṛśyatvānnātmadharma iti, tadapi mandam / dṛśyatvaṃ cedvāhyendriyagrāhyatvaṃ tadasiddhamāntaraprayatnādhāratvalakṣaṇe pakṣe / anubhāvyatvaṃ cettat, tarhyaprayojakatvaṃ hetoḥ / yadapi kartṛtvādau anātmatvādyapādānam, tadapi bhagnamūlam / amukhyasyaiva tasyānātmatvādivyāpyatvāt mukhyakartṛtvāhapratyayāspada ātmanyanātmatvādyaprasakteriti saṅkṣepaḥ / evamātmana eva jñātṛtvamahaṃ tvaṃ ca mukhyamityuktvā prakṛtipariṇāmaviśeṣe buddhyākhye mahattatve tatkārye 'haṅkāre vā jñātṛtvamanupapannamityāha na cāvyākṛte ti / acetanatvam-anātmatvam, na tvajñātṛtvam / sādhyahetvoraikyaprasaṅgāt / mahānahaṅkāro vā na jñātā anātmatvāt pariṇāmitvājjaḍatvātparārthatvādvā dehavaditi prayogaḥ / nanu jñātṛtvasyāsaṃbhave 'pi cicchāyāpatyā citsaṃparkādvā tatna jñātṛtvapratītirastvityatnāha naca citī ti / arūpatvāccito na pratibimbo buddhyādau saṃbhavati / yena sphaṭike lohitapratibhāsavattatna caitanyapratibhāso bhavet / naca citau jñātṛtvamasti / yena tatsaṃparkāttatna jñātṛtvaṃ tatpratibhānaṃ vā bhavet agnisaṅgādayasi auṣṇyabhānavaditi bhāvaḥ / sāṃsargiko guṇo doṣo vā tatna tatna jāyate jñāyate ceti jāyeta jñāyeta vetyuktiḥ / atha jñātṛtvapratīternirvāhāya parābhimatamahaṅkārasya saṃvidabhivyañjakatvapakṣa- manuvadati yadyucyete tyādinā / abhivyañjayan-prakāśayan / svāśrayatayā-svāśritayā / bahuvrīhestal / khaṇḍamuṇḍādayo govyakti- bhedāḥ/ mihirabimbaṃ-sūryabimbam / śiṣṭaṃ spaṣṭam / tatkṛtaśce ti / saṃvidabhivyañjakatvaprayuktaścāhaṅkārasya saṃvidāśrayatvapratibhāso mukhādyabhivyañjakatvaprayuktaścāhaṅkārasya saṃvidāśrayatvapratibhāso mikhādyabhivyañjakatvaprayukta iva darpaṇādermukhavattvādipratibhāsa ityarthaḥ / ahaṃbhāvaḥ prakṛtipariṇāmaviśeṣasyaiva, na tvātmana ityāha ata eve ti / yato jñātṛtvapratītirbhrāntiḥ, ata eva caitanyamātratayā'tmanaḥ svāpemuktau ca bhānam / na tu tadāhambhāvabhānamiti bhāvaḥ / ata eve ti / sauṣuptikamauktikātmānubhavato 'hambhāvānullekhādevāhamarthasyānātmatvamityathraḥ / atra saṃvādatayā sureśvarācāryavacanamu pādatte ātmana iti / ahambhāva ātmadharmaścetsuṣuptimuktayoryāyāt-anviyāt / yato nānveti tato 'yamanātmadharma evetyarthaḥ / tadidamasaṃbaddham / yataḥ- śāntāṅgāra ivādityamahaṅkāro jaḍātmakaḥ /svayañjyotiṣamātmānaṃ vyanaktīti na yuktimat //11//ātmatvābhimatājaḍānubhavādhīnā hi sarvapadārthābhivyaktayo 'bhipreyante / tādṛśamaśeṣārthasādhakamudayāstamayaviparivṛttiśūnyaprakāśasvabhāvaṃ tamanubhavaṃ tadadhīnasiddhiracidahaṅkāro 'bhivyanaktītyupahāsyamidamātmavidām / pakṣamenaṃ pratikṣipati tadidam iti / ahaṅkārasya jaḍasya svayaṃprakāśacaitanyaprakāśakatvamananvitamanupapannatvādityāha śānte ti / śāntāṅgāraḥ-jalanirvāpitāgnipiṇḍaḥ / aprakāśasvarūpasya tasya prakāśamayādityaprakāśakatvamivāprakāśasva- rūpasya jaḍasya prakṛtipariṇāmaviśeṣasya svaprakāśasaṃvidātmasvarūpaprakāśakatvamanupapannamityarthaḥ //11// imamevārthāṃ prapañcayati ātmatve tyādinā / sarvārthaprakāśakaṃ kadācitprakāśate 'tha na, punaḥkadācitprakāśate ityudayāstamayaparyāyavṛttirahitanityaprakāśasvarūpamanubhavātmānaṃ niyamena tadadhīnaprakāśo jaḍo 'haṅkāro 'bhivyanaktīti vipratīpavacanamidaṃ samīpasthānāmapi ātmatattvavidāmupahāsāspadamityarthaḥ / na khalu sarvaṃ sādhayataḥ svataḥsiddhasya ca sadānubhavātmanaḥ prakāśakāntarāpekṣā / naca jaḍasya niyamena tadābhāsyasyāhaṅkārasya tatprakāśanasāmarthyam / yenānubhavasyāhaṅkārābhivyaṅgyatvavacanamupapannaṃ bhavediti bhāvaḥ / kiñca-vyaṅgyavyaṅktṛtvamanyonyaṃ na ca syātprātikūlyataḥ / vyaṅgyatve 'nanubhūtitvamātmani syādyathā ghaṭe //12// dinakarakaravyaṅgyakaratalaṃ tadabhivyañjakaṃ dṛṣṭamiti mā vocaḥ / karatalasya tadbāhulyamātrahetutvāt / tathābhūtāśca dinakaramarīcayaḥ sphuṭamupalabhyanta iti na karatalavyaṅgyatvam / api ca keyamabhivyakti ? yānubhūtirūpasyātmano 'haṅkāreṇa kriyata ityucyate / na tāvattatsiddhiḥ, tasya svataḥsiddhatvenānanyādhīnasiddhitvābhyupagamāt / nāpi tadviṣayajñānam, jñānāntarānanubhāvyatvāt / anubhāvyatve hi ghaṭādivadananubhū titvaprasaṅgaḥ / ata eva na jñānakaraṇānugrahaḥ / sa hi vedyagatajñānodayapratibandhakāpanayanena vā dīpeneva santamasanirasanena cakṣuṣaḥ; vedyasannikarṣopādhitvena vā vyaktidarpaṇāderiva jātinijamukhādibodhakasya nayanādeḥ; vittṛgatakalaṅkakṣālanena vā śamadamādineva parāvarātmatattvajñānopāyasyā'gamādeḥ / na tāvadanubhavagamahaṅkārāpaneyamasti kiñcit jñānodayaparipanthi / ajñānaṃ tu jñānasamānāśrayaviṣayatayā na tadubhayabhāvavirahiṇi bhavadabhimatasākṣiṇi nikṣepamarhati / na khalu jñānaprasaktiśūnyo ghaṭādirajñānītyucyate / tathaiva na jātucit jñātṛtvaṃ jñānamātrasyeti na tasyāpyajñānaṃ bhavet / bhavadapi vā tadahaṅkārāpaneyaṃ neṣyate; jñānaikanivartyatvādajñānasya, tathābhyupagamāñca / jñānaṃ ca svaviṣaya evājñānaṃ nivartayati / na ca tadviṣayatvamātmatayābhimata syānubhavasyeṣyata iti tatratyamajñānaṃ na kenacitkadāciducchidyeta / jñānaprāgabhāvarūpaṃ cājñānaṃ na jñānotpattipratibandhakamiti śakyaṃ vyapadeṣṭum / bhāvarūpamajñānamanirvacanīyaṃ jagadupādānamityādi pralāpamātramiti saṃbandhanirūpaṇe pratipādayiṣyate / ato na vedyadoṣāpanayanarūpā ahaṅkāreṇānubhavābhivyaktiḥ / astu vi'nubhavasya kenacidvyaṅgyatvam / astu vāhaṅkārasya kiñcidabhivyañjakatvam / paraṃ tadabhivyaṅgyaikasvabhāvasyāhaṅkārasya tadabhivyañjakatvamanupapannamityāha kiñce ti / vyaṅgye ti / anubhavātmāhaṅkārayoḥ parasparaṃ vyaṅgyavyañjakabhāvo 'nupapannaḥ / prātikūlyataḥ-svabhāvavirodhalakṣaṇāduktātpratikūlabhāvata ityarthaḥ / niyamena tadvyaṅgyasvarūpasya tadvyañjakatvaṃ hi viruddhamiti proktam/ ahaṅkārasya saṃvidadhīnavyaktereva tadvyañjakatvaṃ syāt / mithyāpadārthasya pratibhāsādhīnasattākasya pratibhāsābhāve sattāyā eva dirlabhatvāt / saṃvicca svayaṃ bhāsamānaivāhaṅkāraṃ vyañjet / anyathā jaḍatvaprasaṅgāt / tathāca svaprakāśasaṃvidadhīnaprakāśāhaṅkārādhīnaprakāśatvaṃ saṃvida uktaṃ bhavet / tathā cānyonyāśrayaḥ-saṃvitprakāśādhīno 'haṅkāraprakāśaḥ ahaṅkāraprakāśādhīnaśca saṃvidaḥ prakāśa iti / uktalakṣaṇātprātikūlyādvādhakopanipātānna mitho vyaṅgyavyañjakatvaṃ saṃvidahaṅkārayoḥ saṃbhavatīti ca tātparyāntaraṃ varṇitaṃ śrīmannigamāntagurucaraṇaistattvaṭīkāyām / paramate saṃvido 'haṅkāravyaṅgyatve dūṣaṇāntaramāha vyaṅgyatve iti / anyādhīnaprakāśatve 'nubhūterananubhūtitvaprasaṅgo ghaṭāderivetyarthaḥ //12// tadvya ṅgyasyāpi tadvyañjakatve na virodhaḥ, dṛṣṭatvāditi śaṅkāmapanudati dinakare ti / hastatalasya vātāyanavivarapraviṣṭasūryakiraṇānāṃ gatipratirodhena saṃhatimātrahetutvam / saṃhatānāṃ ca teṣāṃ sphuṭaprakāśaḥ svata evetyāha karatalasye ti / gatipratirodhenāpi saṃvitsphuṭaprakāśahetutvaṃ karatalasyeva durghaṭamahaṅkārasyāmūrtasyeti hārdam / evamahaṅkāravyaṅgyatvaṃ saṃvidātmano 'napekṣitamanupapannaṃ cetyuktam / abhivyaktiprakārāṇāṃ saṃbhāvitānāṃ prakṛte 'nupapatterapi nāhaṅkārasya tadabhivyañjakatvamityāha api ce tyādinā / tatsiddhiḥ- saṃvidātmaprakāśaḥ / svaprakāśatvenānyāpekṣūprakāśatvābhāvopagamānna saṃvitprakāśahetutvamahaṅkārasya / saṃvido jñānāntarāgocaratvena tadviṣayakajñānajanakatvamapi tadabhivyañjakatvamahaṅkārasya neti prakāśanaprakāśakajñānajanakatvarūpābhivyañjakatvaprakāradvayaṃ dūṣitam / ata eve ti / ananubhāvyatvādevānubhavasya tadviṣayakānubhavakaraṇasyāprasiddhyā tadanugrahalakṣaṇābhivyaktiprakāro 'pi na saṃbhavatītyarthaḥ / astu vā tajjñānakaraṇaṃ kiñcit / tadanugrahaprakārāḥ prakṛte na saṃbhavantīti vadan anugrahaṃ vikalpayatitāvat sa hī ti / saḥ-anugrahaḥ grāhakasya sahakārisampattyāpādanalakṣaṇaḥ / vedyagate ti / vedyagatajñānotpattipratibandhakanirasanena tajjñānakaraṇānugraha ādyaḥ kalpaḥ / dvitīyamāha vedye ti / karaṇasya grāhyasannikarṣaprayojakatveneti yāvat / vyaktirhi svadvārā cakṣurādervedyajātyādisannikarṣaṃ saṃpādayati / darpaṇādiśca cākṣuṣaraśmigatiparāpartanena mukhādisannikarṣaṃ cakṣuṣaḥ / tṛtīyamāha vettṛgate ti / kalaṅkaḥ-jñānotpattivirodhī pāpādiḥ / nāvirato duścaritā dityādinā ca śamādestattvajñānajanakaśāstrasahakāritvaṃ jñāyate / niṣkāmakarmaṇā śamādinācāpākṛtapāparāgādidoṣasya śuddhacittasyaiva hi śāstreṇa tattvajñānotpattiḥ / prakṛte prathamānugrahakalpasyānupapattimaha na tāva diti / nanvajñānameva jñānotpattivirodhi vedye 'nubhavātmani vartata iti cettatrāha ajñānam iti / jñānena samānāvāśrayaviṣayau yasyaivaṃbhūtamajñānam, jñānasamānāśrayaṃ jñānasamānaviṣayaṃ ceti yāvat / tadubhayabhāvavirahiṇi-jñānāśrayatvajñānaviṣayatvarahite / nikṣepaṃ-padanyāsam, saṃbandhamiti yāvat / ajñānaṃ hi jñānaprāgabhāvarūpaṃ tatsamānayogakṣemaṃ vānyat jñātṛtvaprasaktiśūnye bhavadabhimate 'nubhavātmani na ghaṭate ghaṭādāviveti bhāvaḥ / bhavadapī tyabhyupagamya vādaḥ / ātmāśritatve 'pyajñānasyāhaṅkāreṇa nivartyatvābhāvādvedyadoṣāpanāyakatvarūpamabhivyañjakatvaṃ na tasyeti bhāvaḥ / parābhimate 'nubhavātmani ajñānasyopagame 'niṣṭaṃ cāha jñānaṃ ce ti / ātmaniṣṭhamātmaviṣayaṃ cājñānamātmano 'nanubhāvyatvājjñānānivartyaṃ nityaṃpra sajyate, samānāśrayaviṣayatvenaiva jñānājñānayorbādhakabādhyabhāvāditi bhāvaḥ / ātmaviṣayakajñānopagamaśvāpasiddhāntaparāhataḥ / etenāntaḥ-karaṇavṛttivyāpyatvameveṣyate ātmanaḥ / natu tadavacchinnacaitanyavyāpyatvam / yena jaḍatvādi prasajyeta / ātmākārāntaḥkaraṇavṛttyaivātmājñānanivṛttirityapi nirastam / vṛtterjaḍabhūtāyā ajñānanivartakatvāyogāt / jñānameva hyajñānasya nivartakam / tadavacchinnacaitanyanivartyatve tu jñeyatvādyātmano 'varjanīyameveti dik / ajñānaṃ ca kiṃ jñānaprāgabhāvarūpam; āhosvidbhāvarūpamiti vikalpya dūṣayati jñāne tyādivākyadvayena / karaṇānāmabhūmitvānna tatsaṃbandhahetutā / ahamarthasya boddhṛtvānna sa tenaiva śodhyate //13// na ca svāśrayatayābhivyaṅgyaprakāśanamabhivyañjayituḥ svabhāvaḥ; pradīpādāvadarśanāt / yathāvasthitavastuprakāśānukūlasvabhāvatvācca jñānatatsādhanatadanugrāhakāṇām / tacca svataḥprāmāṇyanyāyāt; tadanabhyupagame ca sarvatrānāścāsaprakaṅgāt / vyaktestu jātirākāra eveti tathā pratyāyanam; na vyañjakatvaprayuktam ; uktādeva vyabhicārāt / darpaṇādistu nāyanamahaḥpratiphalanalakṣaṇadoṣaheturnābhivyañjako vadanādeḥ / vyañjakastvālokādireva / vyañjakatve 'pi pratīpagamanadoṣaprayuktastatrānyathāvabhāsaḥ / na ceha tathāhamarthasya tādṛśadoṣāpādakatvaṃ svabhāvaḥ / tathā sati sarvasyāpi pratyakṣāderaprāmāṇyaprasaṅgānna kiñcittathyaṃ syāt / tasmājjñātṛtayā siddhyannahamartha eva pratyagātmā; na jñaptimātram / (ityahaṅkārasya saṃvidabhivyañjakatvanirākaraṇaprakaraṇam) yattu suṣuptisuktayorjñaptimātratayā sphuraṇam, ahamiti tu na pratibhātīti; tatra suṣuptau tathāvasthitiḥ purastādeva nirastā / ahamityekarūpeṇa āprabodhāttatrāpyātmanaḥ sphuraṇāt / yadi paraṃ parāgarthānanubhavāttamoguṇābhibhavācca na vivicya sphuṭaṃ cakāsti; bhavadabhimatānubhūtirapi tadānīṃ tathaiva hi prathata iti vācyam / nāhamaham, nāpyarthāntaram, api tvanubhūtimātramajñānasākṣitayāvatiṣṭhata ityevaṃvidhaṃ svāpasamayabhavamanubhavaṃ nahi suptotthitaḥ kaścit parāmṛśannupalabdhacaraḥ / etāvantaṃ kālaṃ na kiñcidahamavediṣamiti parāmarśanādeva tathātvaṃ labhyata iti cet; kathamiva? na kiñciditi nirdeśāditi cet; nanvevamanubhūtipratibhāso 'pi pratyākhyātaḥ syāt / api ca suṣuptisamayasiddhamātmānamahamiti parāmṛśya na kiñcidavediṣaṃmiti tasya vedane pratiṣidhyamāne tātkālikīṃ vittisiddhimahamarthasya cāsiddhimabhidadhāno 'nubhavavirodhamapi na jānāti devānāṃ priyaḥ / nirviṣayā nirāśrayā ca vittirnāstītyuktameva /nanu māmapyahaṃ na jñātavān prasupta ityasti hi prabodhe pratyayaḥ / satyam; sa tu varṇāśramādiviśiṣṭatayā prabodhasamayasaṃvedyamānaṃ dehinaṃ māmityādāya svāpyayāvasthāprasiddhāviśadasvānubhavaikatānāhamarthasya tena rūpeṇājñātatvaṃ prajñātatvaṃ prajñāpayati, na punarjñasvabhāvasyāhamarthasyāpi / evamiva khalvayamanubhavaḥ-atra supto 'hamīdṛśaścetyevaṃ māmapi na jñātavānahamiti / api ca, ātmā suṣuptau ajñānasākṣitvenā'sta iti hi yauṣmākī sthitiḥ / sākṣitvaṃ ca sākṣājjñātṛtvamityuktam / sa cāyaṃ jānāmīti pratibhāsamāno 'smadartha eveti kathamiva tadānīmahamartho na pratheta / svasmai prakāśamāno 'hamityeva hi prakāśata iti / tatsiddhaṃ svāpādidaśāsvapyātmā prakāśamāno 'hamityeva prakāśata iti / (iti svāpe 'hamarthabhānasamarthanaprakaraṇam) yattu muktāvahamartho nopāvartata iti; tadvārtam / yatastathā sati vaināśikadarśana ivātmanāśa evāpavargaḥ prakārāntareṇa pratijñātaḥ syāt / no khalu ahamiti dharmamātram, yena tadapagame 'pyavidyānivṛttyāmivātmanaḥ svarūpeṇāvatiṣṭhata ityucyate / ahamityeva hi tasya svarūpam / jñānamapi hi taddharmatvena tasyaiva prakāśate jñānaṃ me jātamiti / kā kathā punararthāntarasyā'tmatve ? /anyaśca-yaḥ sāṃsārikaduḥkhaiḥ duḥkhitvenā'tmānaṃ tattvatobhrāntyā vā pratyeti duḥkhyahamiti, saḥ sarvamidamaniṣṭajātaṃ kathamahamapunarūdayapanudyāvyākulaḥ svastho bhūyāsamiti sañjātamumukṣaḥ tatsādhane pravartate / sa yadi sādhanānuṣṭhānādahameva na bhaviṣyāmītyavagacchati, apagacchedasau mokṣakathāprasaṅgādapi / tataścāsambhavadadhikāritayā sarva eva vedāntavidhayaḥ sarvāṇi ca mokṣaśāstrāṇi prāmāṇyādeva pracyaveran / ahamupalakṣitaḥ prakāśo 'pavarge 'vasthāsyata iti cet, kimataḥ? na hi mayi naṣṭe 'pi ko 'pi prakāśaḥ sthāsyatīti kaścitprekṣāvān prayasyati / etena tadapi parāstam, asmatpratyaye yo 'nidamaṃśaḥ cidekarasaḥ prakāśaḥ sa ātmā / tasmiṃstadbalanirbhāsitatayā lakṣaṇato yuṣmadartha evāhaṃ jānāmīti sidhyannartha iti / pratyakṣavirodhāt / ahaṃ jānāmīti sidhyaścetano suṣmadartha iti mātā bandhyetivadvyāhatārthaṃvacaḥ / na cāsau anyādhīnāvabhāsaḥ, caitanyasvabhāvatayā svayañjyotiṣṭvāt / prakāśaśca prakāśatvādeva kasyacidbhaveddīpādiprakāśavaditi nātmā bhavitumarhati / ato jñātṛtayāhamiti siddhyannartha evā'tmā /sa ca muktāvapyātmane 'hamityeva prakāśate, svasmai prakāśamānatvāt / yo yaḥ svasmai prakāśate sa sarvo 'hamityeva prakāśamānodṛṣṭaḥ, yathā tathāvabhāsamānatvenobhayavādisaṃmataḥ saṃsāryātmā / yaḥ punarahamiti na cakāsti nāsau svasmai prakāśate, yathā ghaṭādiḥ / svasmai prakāśate cāyaṃ muktātmā / tasmāt so 'hamityeva prakāśate / na caivaṃ prakāśamānatve muktasyājñānitvasaṃsāritvādiprasaṅga āpādanīyaḥ / muktatvavirodhāt / atadupādhitvācca tatpratyayasya / na hyajñānopādhirahaṃpratyayaḥ / brahmātmaparokṣajñānakṣapitaniravaśeṣāvidyānāmapi vāmadevādīnāma(me) tatpratyayadarśanāt / śrayate hi 'taddhaitatpaśyan ṛṣirvāmadevaḥ pratipede ahaṃ manurabhavaṃ suryaśca ahameva ca vartāmi bhaviṣyāmī'tyādi / tathā kathañcidapyavidyādikleśairleśato 'pi jātucidaparāmaṣṭasya paramapuruṣasyāpyahamityātmaparāmarśaḥ prajñāyate 'hantāhamimāstistro devatāḥ' 'bahu syāṃ prajāyeya' 'sar ikṣata lokānnu sṛjā iti', tathā- 'yasmāt kṣaramatīto 'hamakṣarādapi cottamaḥ / ato 'smiloke vede ca prathitaḥ puruṣottamaḥ' // 'teṣāmahaṃ samuddhartā ' 'ahaṃ bījapradaḥ pitāḥ' 'vedāhaṃ samatītāni' ityevamādibhiḥ /evaṃ ca sākṣādahamarthādātmano vilakṣaṇe 'pi dehe yenā'vyaktikapariṇāmabhedenāhamiti bhramaḥ, tadabhiprāyo 'haṅkārasya kṣetrāntarbhāvopadeśo bhagavataḥ 'mahābhūtānyahaṅkāra' iti / bahumantavyajanāvadhīraṇahetuścāsau garvāparaparyāyaḥ tatra tatra śāstreṣu prāyaśoheyatayopadiśyate / tasmādahamiti matirbādhakāpetā sākṣādātmagocaraiva / anātmani tu śarīre bhavantī avidyeti yuktam / uktaṃ ca 'śrūyatāṃ cāpyavidyāyāḥ svarūpaṃ kulanandana / anātmanyātmabuddhiryā' iti maharṣiṇā vāsiṣṭhanandanena / naca jñaptimātra pratibhāsaḥ kasyacit śarīre 'sti / yena tanmātrātmavādino 'pyanātma (nyotma) buddhirupapadyeta / dvitīye 'nugrahakalpe dūṣaṇaṃ karaṇānām iti / abhūmitvāt-aviṣayatvāt / indriyāgrā hyatvādātmano nātmendriyasannikarṣopādhitvenābhivyañjakatvamahaṅkārasya saṃbhavatītyarthaḥ / tṛtīye dūṣaṇaṃ ahamarthasye ti / svagatakalmaṣasya svenaiva kevalena nivartanāyogānna tṛtīyo 'pi kalpaḥ kalpata ityarthaḥ //13// evaṃ vyañjakatvaṃ nirasya parābhimataṃ vyañjakasvabhāvamapi nirasyati nace ti / pradīpo hi ghaṭādeḥ prakāśako na svavṛttitayā taṃ prakāśayati / na khalvevaṃ pratītiḥ pradīpe ghaṭa iti, pradīpo ghaṭavāniti vā / kintu yathāvasthitaveṣeṇaiva bhūtale ghaṭa itīti bhavadukte niyame 'naikāntyamiti bhāvaḥ / jñānādīnāṃ yathāvasthitavastuprakāśahetutvamevetyatra yuktimāha tacce ti / prāmāṇyasvatastvātmakayukterityarthaḥ / jñānasāmagrīprayojyatvaṃ jñānabhāsakasāmagrībhāsyatvaṃ ca prāmāṇyasyotpattau jñaptau ca svatastvam / nanu svataḥprāmāṇye kvacijjñāne viparītākārāvagāhanaṃ kutaḥ? jñānasāmagrayāmatiriktadoṣasaṃvalanādeva / svataḥprāmāṇyagrahe 'pyanabhyāsadaśāpannajñāne prāmāṇyasaṃśayaśca doṣamūlatvasaṃśayādeveti ca bodhyam / prāmāṇyasya svatastvānupagame bādhakamāha tadanabhyupagama iti / sarvajñāneṣvapi aprāmāṇyaśaṅkāprasakteḥ prāmāṇyasya svatastvānupagame svatastvameṣṭavyam / anyathā tu jāte 'pi prāmāṇyaniścaye 'prāmāṇyaśaṅkā nirargalaprasarā bhavedeva / niṣkampapravṛttiśca kutrāpi na ghaṭeteti bhāvaḥ / vyakte riti / vyakternābhivyañjakatvaprayuktaṃ svāśritatayā jāteḥ prakāśanam / kintu vyaktayapṛthaksiddhaprakāratvarūpavastusvabhāvādeva / vyañjakastvālokādireva / vyaktervyañjakatvamapi na saṃpratipannamiti bhāvaḥ / darpaṇādi riti / darpaṇādi pratihatagateścākṣuṣatejasaḥ pratinivṛtya mukhābhimukhatayā prasaraṇameva mukhasyānyathāpratītau doṣarūpaṃ prayojakam / pratilomagatirūpadoṣaprayojakasya darpaṇādervyañjakatvaṃ bhavatu, mā vā / na vyañjakatvaprayuktamanyathābhānamiti bhāvaḥ / na cehe ti / tādṛśadoṣāpādakatvam-jñānakaraṇānāṃ viparītagrahaṇopayogivyāpṛtirūpadoṣāpādakatvam / tathāsatī ti / pramāṇādhīnapramitāvahamarthasyāpi hetutvāt pramāṇadoṣasaṃpādakatve tasya na kiñcidapi yathārthajñānaṃ saṃbhavetpramāṇajanyamityarthaḥ / tasmā diti / jñātṛtvapratīterniruktadiśā bhrāntitvāyogājjñātṛtayā siddhyannahamartha evātmā / na jñāptimātramiti bhāvaḥ / atrāyaṃ prayogaḥ-jñānaṃ nātmā dharmatayā pramitatvādrūpādivaditi / evaṃ jñāturahamarthasyātmatvaṃ samarthitam / atha svāpe muktau cāhamarthasya bhānaṃ nāsti, tannāhamarthasyātmatvaṃ yuktamiti paramatamanūdya nirasyati yattu suṣuptī tyādinā / tatra-suṣuptimuktayoḥ / ghaṭakatvaṃ saptamyarthaḥ / tasya suṣuptāva nvayaḥ / tathāvasthitiḥ- ahaṃbhāvavigamena jñaptimātratayātmano 'vasthitiḥ, purastādeva nirastā, pratisandhānabalātsvāpe 'hamarthasadbhāvatatpratītisamarthanabalāditi bhāvaḥ / yadī ti / ucyeteti śeṣaḥ / tattatparāgarthānubhavitṛtvena sphuṭaṃ jñānajñeyato vivicyā'tmano bhānaṃ svāpe nāstīti paraṃ yadyucyetetyarthaḥ / parāgarthānanubhavādvivicya bhānaṃ na, tamoguṇābhibhavācca sphuṭaṃ tanneti anusandheyam / paramate 'pi tatsamānamityaha bhavadabhimate ti / viśadabhānābhāve 'pi sūkṣmatayāhamarthasya bhānaṃ parābhimatasaṃvida iva svāpe 'stīti ca hārdam / nāhamaham iti / idānīmahantvena bhāsamāna ātmāsvāpe tathā nāstītyarthaḥ / ekamahamityadhikaṃ patitaṃ vā / etāvantamityādipratisandhānamajñānasākṣitayāhamarthasyaiva svāpe sattve 'nuguṇamiti bhāvaḥ / śaṅkate etāvantam iti / tathātvam-saṃvinmātrasya bhāsamānatvam / pratyavatiṣṭhate siddhāntī katham iti / prativakti śaṅkitā na kiñci diti / ākṣipatyenaṃ nanvevam iti / kiñcidityahamarthasyevāsaṅkocātsaṃvido 'pi kroḍīkārāt saṃvinmātrasyāpi bhānaṃ bhavatāṃ tadābhimataṃ na siddhyedityarthaḥ / nanu kiñciditi jaḍamātrasya parāmarśa iti cettarhyahamarthasyāpi na niṣedhaḥ pratyaktvenājaḍatvāditi bhāvaḥ / yadvā jñeyamātrasya kiñciditi parāmarśo na jñānasyeti cettulyanayena jñāturapi na parāmarśa iti bhāvaḥ / parapakṣe pratisandhānavirodhamāha api ce ti / devānāṃ priyaḥ-murkhaḥ / tathāhi nipātanam / anubhavaprakārānabhijñatvaṃ ca maurkhyam / na hi bhūtale ghaṭo nāstītyasya ghaṭasadbhāvabhūtalaniṣedhaviṣayakatvaṃ kasyacinmatam / kintu ghaṭaniṣedhabhūtalāstitvaviṣayakatvameva / tattulyā caitāvantamitipratītirjñānaniṣedhajñātṛsadbhāvaviṣayaiveti bhāvaḥ / nanu saviṣayasaṃvinniṣedhe 'pi nirviśeṣasaṃvitprakāśe na virodha ityatrāha nirviṣaye ti / nirviṣayamapi sāśrameva jñānaṃ mataṃ svāpe / tacca dharmabhūtaṃ naiva tadā prakāśata iti tu siddhāntinaḥ / svāpe 'hamarthānanubhave pratisandhānāntaraṃ pramāṇatvena śaṅkate nanu mām iti / pariharati ardhāṅgīkāreṇa satyam iti / pratītāvabhyupagamaḥ / svāpesarvathāhamarthānanubhave 'nabhyupagamaḥ / svāpyaye ti / svāpakālikāviśadasvaprakāśaikāśrayasyetyarthaḥ / tena rūpeṇa-varṇāśramādiviśiṣṭaveṣeṇa / jñasvabhāvasya-jñātṛsvarūpasya / svāpe na jñānasya prakāśaḥ, kintu jñātṛsvarūpasyaiveti dyotanāyedamuktam / pratīterarthamabhilapati evamive ti / ivaśabdo 'vadhāraṇe / ajñānasākṣitvenā'tmā svāpe prakāśata iti parapakṣarītyāpi tadāhamarthasya bhānamavarjanīyamityāha api ce ti / sākṣāddraṣṭari saṃjñāyām iti sākṣātkartaryeva hi sākṣiśabdo 'nuśiṣṭaḥ / sa ca jñātṛtvena pratī to 'hamartha eveti ahamajña ityajñānasākṣitayā svāpe 'hamarthabhānaṃ setsyatyeveti bhāvaḥ / pratyaktvasyāhaṃbuddhivyavasthāpyatvādapi ātmano 'hantvameṣitavyamevetyāha svasmai iti / svāpe 'hamarthabhānasamarthanamupasaṃharati tatsiddham iti / svāpādītyādipadena mohādyavasthā grāhyā / atha muktāvahamarthanivṛttimanūdya dūṣayati yattu iti / ta dvārtam iti / vārtaṃ-phalgu / tadidaṃ mataṃ kṣudramityarthaḥ / yata iti / vaināśikadarśanaṃ-bauddhadarśanam / prakārāntareṇa ahambhāvānanuvṛttikathanamukhena / yene ti / ātmana ityasyāgre ātmā iti pūraṇīyam / ahamarthasya dharmamātratve tannivṛttāvapi muktau ātmā anuvartate iti bhavatkathanaṃ sādhīyo bhavet / na tu dharmamātraṃ saḥ / kintu sa evātmeti piṇḍitārthaḥ / jñānamātrasyātmatvaṃ pratikṣipati jñānamapī ti / dharmatayā pramīyamāṇasya jñānasya na svatantrātmatvaṃ saṃbhavatīti bhāvaḥ / antaraṅgasya jñānasyaivā'tmatvāsambhave bahiraṅgasyendriyādeḥ sutarāṃ na sambhāvitamātmatvamityāha kā kathe ti / jñātṛtayā pramīyamāṇādahamarthādanyasya na kasyāpyātmatvaṃ yuktamiti bhāvaḥ / muktāvahaṃbhāvanivṛttau dūṣaṇāntaramāha anyaśce ti / sukhaduḥkhabhoktṛtvaṃ duḥkhatrayābhighātāt mumukṣutvaṃ ca jñāturahamarthasyaiva, sa cet svasyaiva vināśaṃ muktau jānīyāt na tasyai spṛhayet / tathāca tasyā apuruṣārthatvaprasaktiḥ / nāpi mokṣasādhanajñānānuṣṭhānayoḥ pravartetaivaṃ jānan / tathāca jñāpakatayānuṣṭhāpakatayā ca prāmāṇyaṃ bhajatāṃ mokṣaśāstrāṇāṃ prāmāṇyaṃ bhajyeteti bhāvaḥ / nahī ti / yathā dehagehādyupalakṣitaḥ pṛthivībhāgaḥ sthāsyatīti svadehagehanāśe na pravarteta svayameva kaścit prekṣāpūrvakārī, evamahamarthopalakṣitaḥ prakāśaḥ sthāsyatīti buddhyā na svanāśāya mokṣāya jñātāhamarthaḥ pravarteteti bhāvaḥ / cittvāt svayaṃprakāśatvam, tataḥ pratyaktvaṃ, tataścātmatvaṃ cito jñānasyaiva, na tu tadbhinnasyāhamarthasyeti pakṣaṃ pratikṣipati etene ti / ahaṃ jānāmīti pratyaye caitanyaikarūpaḥ parāgbhinnaḥ pratyak yaḥ jānāmīti pratīyate, saḥ prakāśa evātmā / tasminnadhiṣṭhāne bhāsamānaḥ tadadhīnaprakāśaḥ ahamartho yuṣmadarthalakṣaṇa eva-parāgarthasvarūpaṃ eva, tannātmetyarthaḥ/ tasminnityanena cidbhinnatvaṃ, tadbalanirbhāsitatayeti asvaprakāśatvaṃ, lakṣaṇato yuṣmadartha eveti parāktvaṃ cāhamarthasyānātmatve liṅgamuktam lakṣaṇataḥ-svarūpataḥ; yadvā asvayaṃprakāśatvaliṅgāt / jñānaṃ svaprakāśaṃ jñānatvāt, jñānaṃ pratyak svayaṃprakāśatvāt, jñānamātmā pratyaktvāditi prayogatrayam, ahamartho na svayaṃprakāśaḥcidbhinnatvāt, ahamarthaḥ parāk anyādhīnaprakāśatvāt, ahamartho nātmā parāktvā diti prayogatrayaṃ cātragarbhitam / asya pratikṣevayuktiḥ partyakṣavirodhā diti / cito jñānasyā'tmatve dharmigrāhakamānabādho 'tra vivakṣitaḥ / pratyakṣeṇa tasya dharmatvenaiva pramīyamāṇatvāt / ahamartho yuṣmadartha iti pratijñāvākye virodhamāha aham iti / mātā vandhyeti pratijñātulyeyamiti yāvat / nanu yuṣmadartha iti ḷ ākṣaṇikaṃ parāktvaparam / nāto virodhaḥ / parāktvaṃ cāhamarthasya cidadhīnaprakāśatvādityatrā'ha na cāsā viti / atra prayogaḥ- ahamartho 'nanyāpekṣaprakāśaḥ caitanyadharmakatvāt, yannaivaṃ yannaivaṃ yathā ghaṭa iti / prātyakṣikī dharmatvena pramitiścaitanyasyā'tmatve pūrvaṃ bādhakatvenoktā / athā'numānikīṃ tāṃ tathātvenā'ha prakāśaśce ti / muktāvahamarthasya sadbhāve pūrvaṃ tarka uktaḥ/ atha tadā muktasyāhantvena bhāne 'numānaṃ samagrāṅgakanyāyamukhena prapañcayati sa ce ti / na caivam iti / evaṃ bhāsamānatve- ahantvena bhāsamānatve muktasya saṃsāriṇa ivājñatvādi nāpādayituṃ śakyate, muktatvavirodhāt-śāstrasiddhamuktidaśābhāvyajñānanivṛttyādivirodhādityarthaḥ / muktātmā ajñānavān saṃsaraṇadharmavān vā ahantvena bhāsamānatvāt saṃsāryātmavaditi anumānaṃ muktaviśeṣa- pratipādakaśāstrabādhitamiti bhāvaḥ / nanu nāsmābhirajñatvādi muktasya sādhyate / kintu ahantvena bhāseta yadi muktātmā, tarhyajñānādimān syāditi prasañjanameva kriyata iti cettatrāpyāha atadupādhitvā diti / tatpratyayasya-ahamitipratyayasya, atadupādhitvācca-ajñānakāraṇakatvābhāvaccetyarthaḥ / āpādyāpādakayorvyāpyavyāpakabhāve sati hyāpādanaṃ yujyate / nātra so 'sti tanniyāmakahetuhetumadbhāvādyabhāvāditi bhāvaḥ / ajñānopādhiriti bahuvrīhiḥ ajñānamupādhiḥ prayojakaṃ yasyeti / vāmadevādīnāmityādipadena mahādevādirgrāhyaḥ / atatpratyayetiprācīnamudritapāṭhastvaśuddhaḥ / etatpratyayeti vā, ahaṃpratyayeti vā pāṭhaḥ saṃbhāvyate / ahameva ce ti rudravākyamatharvaśirasi / nivṛttasavāsanāvidyādoṣāṇāmapi ahaṃpratyayadarśanāt nāsyājñānopādhitvaṃ saṃbhavatīti bhāvaḥ / ahamanna mityādimuktānusandhānavākyamapyatrānusandheyam / nanveteṣāṃ bādhitānuvṛttirūpo 'haṃpratyaya ityatrāpyāha tathe ti / avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ / kleśagrahaṇaṃ karmavipākāśayānāmupalakṣaṇam / kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣar iśvara iti hi yogatantre prasiddham / sarvadā sarvathāvidyārahitasyeśvarasyāhamiti svātmani pratyayo nāvidyādimūlaḥ saṃbhavediti hārdam / sṛṣṭiprākkāle 'haṅkārādyupādherabhāvāttadānīntano 'haṃpratyayoneśvarasya paropādhiprayuktaḥ, kintu svarūpaprayukta eveti pradarśanāya sṛṣṭisaṅkalpavākyopādānam / cidacidantaryāmisva rūpapāmarśī hantāhami tyahaṃśabdaḥ / muktaprāpyaparasvarūpavācī yasmā diti gītāvākyebhagavato 'haṃśabdaḥ / naca sopādhirīśvaro 'ntaryāmī muktaprāpyo vā bhavatīti bhāvaḥ / tathā mṛtyusaṃsārasāgaratārakaṃ śuddhameva svarūpaṃ bhagavato 'hamiti nirdiṣṭaṃ teṣāmaha mityatra / nahi svayaṃ sopādhiritaropādhimocanasamartha iti bhāvaḥ / pitṛtvarakṣakatvādyabhiprāyaṃ ca ahaṃ bījapradaḥpite ti / ahaṃśabditaṃ jagatkāraṇasvarūpaṃ nājñānopahitaṃ, na vā jñānamātram, kintu sarvajñamiti jñāpanāya copāttaṃ vedāham iti vacanam / na caiṣāṃ niṣkṛṣṭasvarūpaviṣayāṇāmahaṃśabdānāṃ bahūnāmamukhyatvaṃ yuktam / kintu pratyaktvapravṛttinimittakatvānmukhyatvamahantvena svarūpabhānaprayuktatvameva ceti bhāvaḥ / nanvevamahambhāvasyā'tmasvarūpatve 'haṅkārasya kṣetrāntarbhāvavacanaṃ tyājyatvapratipādanaṃ ca gītāsthaṃ kathamityatrā'ha evaṃ ce ti / āvyaktikapariṇāmabhedena- pradhānapariṇāmamahatpariṇāmenāhaṅkāreṇa / anahamahaṃ kriyate 'nenetyahaṅkāraḥ / karaṇaṃ ca mānasam / tathā cānahami dehe 'hamabhimānaheturanātmani ātmabhramaheturahaṅkāraḥ kṣetrāntargatatvenopadiṣṭa iti phalitam / atha ahaṅkāraṃ balaṃ darpam iti tyājyatvenoktasyāhaṅkārasyābhijanādinimittadurabhimānamūlagarvarūpatvamāha bahumantavye ti / anahamahaṃ kriyata iti cātra vyutpattiḥ / praśastakulīnadehāvātmābhimāna ityarthaḥ / sacāyaṃ pūjyāvamānanahetugarvahetutvādgarva ityujyate iti bhāvaḥ / cvyarthamantarbhāvyobhayatra vyutpattiḥ / cvyarthamanantarbhāvya tu vyutpanno 'haṅkāra iti ātmani ahaṃ buddhivācīti vivekaḥ / tasmā diti / abādhitāhaṃbuddhirmukhyā'tmagocaraiva / dehādau tu sā bhrāntilakṣaṇaiveti bhāvaḥ / atra saṃvādipurāṇaratnavacanaṃ śrūyatām iti / ātmanyeṣa na doṣāya śabdo 'hamiti yo dvija / anātmanyātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ // iti ca tatratyamatrānusandheyam / ātmavijñānam- ahambuddhiḥ / śabdo 'haṃśabdaḥ / vāsiṣṭhanandanena-vasiṣṭhaputrasya śakteḥ putreṇa bhagavatā parāśareṇa / dehātmabhramākāraparīkṣāto 'pi svīkāryamahamarthatvamātmana ityāha na ca jñaptī ti / anātmabuddhiḥ- anātmanyātmabuddhiḥ / tathaiva pāṭhaḥ syāditi saṃbhāvyate / jñaptimātrasyātmatve sthūlāsaṃvidityeva dehātmabhramasyā'kāraḥ syāt / natu sthūlo 'hamiti / ato 'pyātmāhamartha eva / yasmin sati ahamiti buddhirdehe udeti / apakrānte ca na / so 'yamātmāhamartha eveti ca yuktamabhyupagantumiti bhāvaḥ / ataḥ pratyakṣasiddhatvāduktanyāyāgamānvayāt / avidyāyogataścātmā jñātāhamiti bhāsate //14// iti jñāturātmano muktyādau sarvadāpyahaṃbhāvabhānasamarthanaprakaraṇam yaduktam-ajaḍatvādvittirevā'tmeti; tatredaṃ vācyaṃ kimidamajaḍatvaṃ nāmeti / yadyucyeta-sadapi yanna prakāśate tajjaḍam, tadviparītamavyabhicaritaprakāśasattākamajaḍamiti; tathā sati sukhādibhirvyabhicārī hetuḥ / na khalu sukhaduḥkhecchādayo vidyamānā api kadācidamavabhāsamānā bhavanti / svasattāprayuktaprakāśatvamapi dīpādibhiranaikāntikam / jñānavyatiriktaprakāśānaṅgīkārāccāsiddhatā, viruddhatā ca / yadi matam-avyabhicaritaprakāśo 'pi sukhādiranyasmai prakāśata iti ghaṭa iva jaḍatāṃ nātivartate, tenānātmeti; jñānaṃ vā kiṃ svasmai prakāśate? anyasyaiva hi tadapi jānato 'hamarthasya prathate 'haṃ jānāmīti, ahaṃ sukhītivat / tena svasmai prakāśamānatvamabhipretya prayujyamāno 'jaḍatvaheturasiddhaḥ saṃvidi / ataḥ sattayaiva svamātmānaṃ prati sidhyannajaḍo 'hamartha evātmā / tatsaṃbandhāyattā tu jñānasyāpi prakāśatā / ata eva hi svāśrayacetanaṃ prati prakaṭatā, itaraṃ pratyaprakaṭatā ca jñānasya sukhaduḥkhaderiva / nacaivamātmāntarasaṃbandhamarthāntaraṃ vāpekṣyāyamātmā'tmane prakāśate / etaccānantaramevopapādayiṣyate / iti jñānātmatvasādhakājaḍatvadūṣaṇam na ca jñānena sahopalambhaniyamo 'hamarthasyārthāntaratāṃ vārayati, jñānasyāpi tathātvaprasaṅgāt / tadapi hi tena niyatena sahopalambhamityahamarthādanarthāntaraṃ mithyārūpamevā'padyeta / asiddhaśca saṃvidviśeṣaiḥ sahopalambhaniyamaḥ, pratyekaṃ vyabhicāradarśanāt / na ca viśeṣamātraṃ nirdhūtanikhilaviṣayaviśeṣopaśleṣaṃ vā vittimātramasti, yena sahopalambhaniyamaḥ saṃvediturabhidhīyeta / sāmānyaṃ tu sadapi saugaterna vastutayā'sthīyate / samastavṛttipratyastamaye 'pi svayañjyotirayamātmāvatiṣṭhata iti ca vakṣyāmaḥ / svavāgvighātaśca-ekaṃ dvāviti nirdeśāt / dvayorhyekakriyānupraveśe sahaśabdaḥ, śiṣyeṇa saha gacchatyācārya iti yathā / api ca nilataddhiyoriti dve upādāya abheda ityekatvavidhiḥ savitrīvandhyātvavidhiriva / anekāntaśca saṃvidi pratiṣidhyamānairjaḍatvādibhiḥ; sarvajñajñānena sahopalambhaniyamabhāgibhiḥ saṃsārijñānaiśca / teṣāmabhedābhyupagame jñānasya jaḍatvamūrtatvādi, buddhasya baddhatvamityāpadyeta / niyamenaikajñānasiddhatvamapyuktaprakāreṇa pratyu ktam / vipakṣavyatirekaścāsiddhaḥ / bhavatu niyamenaikajñānasiddhatvaṃ jñānajñeyajñātṛṇām, mā ca bhūdabhedaḥ; ko virodhaḥ? / ahamarthasyā'tmatvaṃ nigamayati ata iti / jānāmyahamiti jñānadharmitvena pratyakṣasiddhatvādahamarthasyaivā'tmatvam / ahantvena tasya muktāvapi bhāne 'numānamuktamāgamaśca / pratyaktvānyathānupapatitalakṣaṇastarko 'pyukta ātmano 'hamarthatvavyavasthāpakaḥ / sthūlo 'hamiti dehātmabhramarūpāvidyāsaṅgateśca jñātāhamartha evātmā, sa ca sarvadāhamiti bhāsate iti kārikārthaḥ / ātmā jñātaivetyatrāpi pratyakṣādikamastīti garbhitamatra / pratyakṣaṃ cāhaṃ jānāmītyādikaṃ prasiddhameva / jñānasya dehādidharmatvaniṣedhena pariśeṣānumānamapi siddham / sāstravacanāni cāgre mūla eva nirdekṣyante / jñānasamānāśrayatvādajñānasyājñātṛtve ātmano 'vidyānvayāyoga iti tarko 'pyaktaprāya iti / evaṃ jñāturahamarthasyātmatvaṃ vyavāsthāpi //14// atha jñānasyā'tmatve sādhakatvena parairupanyastamajaḍatvamapi vikalpya dūṣayati yadukta mityādinā / tadviparītamityasya vivaraṇa mavyabhicarite tyādi / avyabhicaritaḥ-niyataḥ prakāśo yasyāḥ, evaṃbhūtā sattā yasya, tadajaḍamityarthaḥ / svasattāvyāpakaprakāśatvamajaḍatvamiti yāvat / tathā satī ti/ anātmasu sukhādiṣvapi niruktājaḍatvasya sattvāt vyabhicāra ityuktaṃ bhavati / ajaḍatvaprakārāntaraṃ dūṣayati svasatte ti / yasya svasattayaiva prakāśaḥ, tatsvasattāprayuktaprakāśam, tattā jaḍatvamityapi pradīpādau vyabhicāri / dīpasya prakāśe hi na dīpāntarāpekṣā / nanu cakṣurāderapekṣāstyeva tatreti cet; astu nāma; tāvatā svasattāprayuktatāyā anapāyāt / svasattāmātraprayuktatvavivakṣā tu na saṃbhavati, saṃvidyasiddheḥ / vijātīyātmāpekṣatvāttatprakāśasya / etaccānantarameva sphuṭībhaviṣyati / dūṣaṇāntaramapyāha jñāne ti / jñānato dharmo 'tiriktaḥ prakāśo nāma nābhimataḥ / jñānameva tu prakāśarūpam / tat svasattāprayuktaprakāśatvarūpo heturasiddhaḥ pakṣe jñāne / tatprakāśaṃ nityamabhyupagacchataḥ tasya svasattāprayuktatvakīrtanaṃ viruddhaṃ ca / yadvā prakāśavattvasya saṃvidyupagame 'bhimatanirviśeṣatvavirodha iti bhāvaḥ / svasmai svayaṃ bhāsamānatvarūpamajaḍatvamātmatve sādhakaṃ tu svarūpāsiddhamityāha yadi matam iti / jñānaprakāśasya tadāśrayanibandhanatvamāha tatsaṃbandhe ti / prakāśatā-jñānarūpatā, prakāśamānatā vā / svāśrayāya svaviṣayaprakāśakatvarūpaṃ jñānatvaṃ, prakāśamānatā cātmadharmatāhetuke eva / nahi svāśrayādanyasmai svaviṣayaṃ prakāśayati jñānaṃ, svayaṃ vā prakāśate iti bhāvaḥ / ata iti / svasmai svayaṃ bhāsa mānatvamahamarthasyaiveti sa evātmetyarthaḥ / prakaṭatā-prakāśamānatā / ātmāntarasaṃbandham-āśrayāntarasaṃbandham / arthāntaraṃ-jñānādi / etacce ti / ananyasādhana ityetadvivaraṇa iti bhāvaḥ / saṃvida ātmatvamādhakamajaḍatvaṃ pradūṣya jñātrādeḥ saṃvidabhedasādhakaṃ prakaṭasaugatābhimataṃ sahopalambhaniyamaṃ dūṣayati naca jñānene ti / jñānasyāpī ti / mithyābhūtenāhamarthena sahopalambhanaiyatyataulyātsaṃvidastadabhedāt mithyātvaprasaktiriti bhāvaḥ / abhimataviruddhāpādakatvāddhetorbhavadīyasya viruddhatvamiti hetudoṣa udbhāvito bhavati / ahamarthena sahaivopalambhaṃ saṃvida upapādayati tadapī ti / niyatena-svaprakāśavyāpakaprakāśavatā / tena-ahaṅkāreṇa / sahopalambho yasya tat sahopalambham / kiñca, tadupalambhavyāpyopalambhavattvarūpo hi sahopalambhaniyamaḥ paraiḥ tadabhedasādhako mataḥ / sa cāyamahamarthasya saṃvidabhedasādhane pakṣe 'siddha ityāha asiddhaśce ti / atra vikalpaḥ-kiṃ jñānaviśeṣeṇa tena tena sahopalambhaniyamo 'hamarthasya vivakṣitaḥ, uta jñānaviśeṣamātreṇa, āhosvit jñānamātreṇeti / tatrādye 'siddhiḥ, cākṣuṣādijñānaprakāśamantarāpi ahamarthasya jñānāntaraprakāśe prakāśamānatvāditi pratyekaṃ vyabhicāradarśanā dityuktam / dvitīyatṛtīyakalpayordeṣamāha naca viśeṣe ti / na nirviśeṣaṃ sāmānyam iti nyāyāccākṣuṣādivyatiriktaṃ jñānaviśeṣamātraṃ jñānamātraṃ vā nāsti / tattadviśeṣaprakāśavyabhicāraścāhamarthaprakāśasyokta eva tattadviśeṣaprakāśābhāve 'pyahamarthaprakāśata iti bhāvaḥ / nanvevamapi jñānatvāvacchinnaprakāśenāvyabhicāra eva / ahamarthaprakāśe jñānatvāvacchinnaprakāśadhrauvyādityatrāha sāmānyam iti / anuvṛttasāmānyānupagamātsaugatairevaṃ hetusteṣāṃ durvaca iti bhāvaḥ / vināpi jñānaprakāśenāhamarthaprakāśo 'stītyāha siddhāntarītyā ca samaste ti / svavā giti / sāhityasya bhedaniyatatvātsahaivopalambhamānatvahetuvyapadeśa eva bhedavyapadeśarūpa iti tena saṃvidahamarthayoraikyasādhane pratijñāhetuvākyayorvirodha ekaṃ dvitvāditivaditi bhāvaḥ / pratijñāhetughaṭakapadayorvirodhamuktvā pratijñāghaṭakapadayostamāha api ce ti / sahopalambhaniyamādabhedo nīlataddhiyo rityevaṃ hi teṣāṃ pratijñā / dvitvaviśiṣṭe 'traikatvavidhirjananīvandhyātvavidhiriva vyāhata iti yāvat / jñānajñātrorabhedasādhanadūṣaṇaprasaṅge 'smin jñānajñeyayorabhedasādhakaprayogadūṣaṇādisādhamadūṣaṇaprakārasāmyādi ti dhyeyam / śabdadoṣamuktvār'thadoṣamanyamāha anekāntaśce ti / saṃvidaḥ svayaṃprakāśatvājjaḍatvādiprakāśakāle jñānaprakāśopi niyataḥ / tathā ca saṃvidā sahopalambhaniyamabhājāṃ jaḍatvamūrtatvādīnāṃ saṃvidabhede saṃvido jaḍatvamūrtatvādiprasaṅgaḥ / dharmadharmibhedānupagamāt, abhedepyādhārādheyabhāvapratītyupagamācca / evaṃ sarva jñasya baddhajñānānāmupalambhe niyamena buddhajñānamapyupalamyate, teṣāṃ buddhajñānamahopalambhānāṃ buddhajñānābhede buddhasya baddhatvāpattiḥ / tatra tatrābhedānupagame cānaikāntyaṃ hetoriti bhāvaḥ / abhedasādhakaṃ hetvantaramapi tulyarītyā nirasyati niyamenaike ti / ekajñānasiddhatvam -ekajñāne dvayoḥ prakāśamānatvam / nirāsaprakāraśca-ekajñānaviṣayatvenāhamarthe saṃvidabhedasya sādhane tulyanayenāhamarthābhedo 'pi saṃvidi prasajyeta / cākṣuṣādijñānaviśeṣeṇaiva siddhatvaṃ cāhamarthasyāsiddham / jñānāntarato 'pi siddheḥ, svāpe svataḥ siddheśceti / aprayojakatvamapyāha vipakṣe ti / vipakṣavyatirekaḥ-vipakṣe bādhaḥ / tadasiddhimevopapādayati bhava tviti / sādhyābhāvavati hetorvṛttāvāpādyamānāyāṃ bādhakastarko nāsti / ato 'prayojako heturiti bhāvaḥ / kimaprakāśarūpatvāt prakāśamanurudhyate / vyavahārāya nīlādirāhosvittadabhedataḥ //15// iti sandihyamānatvānnābhedaḥ śakyanirṇayaḥ / bodhyasthaścaiṣa niyamo na punarbuddhiboddhṛgaḥ //16// spaṣṭaśca pratyakṣabādhaḥ, sarvajñāneṣu vedyādiva vitterapi vediturbhedasyāparokṣatvāt / naca pratiyoginaḥ pratyakṣatvaṃ dṛśyatvaṃ vā bhedasyā'parokṣye tvapekṣitavyam, siddhimātreṇa tadupapattāvaprayojakatvena tadviśeṣasyānākṣepāt / anavabhāsamāne 'pi pratiyogini bhāvāḥ svarūpata eva vilakṣaṇāḥ pratyakṣyanta iti sarvalokasvasākṣikametat / nanu jīvato bhedapratyakṣasya śirasi padanidhānena sahopalambhaniyamasyābhedena pratibandhagrahaṇamiti kathamiva tatastadvādhasaṃbhavaḥ / tathāsati hi jvālābhedānumānamapi tadekatvapratyabhijñayāpodyeta / aviśeṣajño devānāṃ priyaḥ / tatra hi kḷptakāraṇadoṣānuvṛttau satyāṃ jāyamāno 'parokṣāvabhāso na niravadyapratyakṣapūrvakamanumānaṃ bādhitumarhati / tathāhi-aciranirvāpitāropiteṣvekavartibhāgavartiṣu bahuṣudīpeṣu tadbhedādarśinaḥ susadṛśatayā sa evāyamiti smṛtirupajāyate iti dṛṣṭam / ato 'nyatrāpyapratibandhapuṣkalakāraṇakramopanipātādavayavaviśleṣācca susadṛśanirantarapravṛttapradīpapravāhālambanaiva tathā matiriti niścīyate / tathaikanānātvapratyayaḥ svataḥprāptendriyavṛttiviparyayaprayuktaḥ samasamayopajāyamānānekānavadyapratyakṣapratikṣiptaviṣayaścadvicandrādau dṛṣṭa iti nāsau tatraikatvānumānamabhibhavituṃ prabhavati / na caivamiha jñātṛjñānajñeyavivekasākṣātkārī pratyaya iti pratiruṇaddhyevāyamihābhedānumānodayaprasaktim / na copalabdhisāhityaniyamādeva tathātvamatrānumeyamiti yuktam, vipakṣe bādhakānupalabdheḥ / saṃvidadhīnasiddhitayāpi tathā niyamopapatteḥ / anaindriyikatvena ca tadvṛttiviparyayasyākiñcitkaratvāt / yogyānupalambhaparākṛtatvācca bādhakapratyayasya / api ca viṣayasiddhirhi saṃvit / sā ca svayaṃprakāśetyavivādaḥ / tenāvarjanīyastathā niyamaḥ / naca bhedo 'pi siddhimantareṇa sidhyedityanunmattena yuktamāpādayitumityalamanenānubhavaparāhatamatātivyākulīkaraṇena / (iti saugatābhimatagrāhyagrāhakavikalpapratyuddhāranirākaraṇam) aprakāśātmanaśca nīlādeḥ prakāśa ityanubhavasiddhatvānna samarthanāntaraṃ prārthayate / ātmā tu prakāśasvabhāva eva / na ca tāvatājñānatvam, svatantratvāt / paratantramāgantu yāvadarthendriyasannikarṣādikāraṇasannidhānamavatiṣṭhamānamarthāvacchinnarūpaṃ jñānamiti prāgevāvocāma / ātmā tu svatantro jñātā ahamiti pratyātmaṃ prathate / yadipunarīdṛśo 'pyayamananyādhīnasiddhitayā jñānamabhilapyate, abhilapyatāṃ kāmam / tathāpi jñānavadevedaṃ jñānam, na jñaptimātratayā / (ityadvaityabhimatagrāhyagrāhakavikalpapratyuddhāranirākaraṇam) ata eva hi cchandogāḥ-'atha yo vededaṃ jighrāṇīti sa ātmā' ityādyāmananti / tathā 'katama ātmā' iti praśnapūrvakamidameva lakṣaṇamāmananti vājasaneyinaḥ 'yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' iti / atra hi yo 'yaṃ sarvalokānubhavasiddho vividhaviṣayavedanapracuraḥ prāṇeṣu prerakatayā sthito hṛdayāyatane antarjyotiḥ ahamiti pratyaktvena prakāśate, sa puruṣa iti yathoditamevātmasvarūpamupadiśyate / 'eṣa hi draṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ' ityātharvaṇāḥ / tathā 'vijñātāramare kena vijānīyāditi' 'na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām' 'sa uttamaḥ puruṣaḥ nopajanaṃ smarannidaṃ śarīram' 'evamevāsya paridraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti' 'tasmāddhā etasmānmanomayādanyo 'ntara ātmā vijñānamayaḥ' ityādyāḥ / 'satyaṃ jñāna' mityatrāpi brahmalakṣaṇanirdeśe jñānaśabdo na jñānamātravacanaḥ ; api tu tadvadvacanaḥ / tadvacanatve 'liti' iti ādyudāttatvaprasakteḥ / antodāttaścāyaṃ jñānaśabdaḥ / matvarthīyācpratyayāntatve tathātvaṃ ghaṭate; nānyathetyetat paramātmanirūpaṇe atinipuṇamupapādayiṣyāmaḥ / aitareyopaniṣadapi 'prajñānaṃ brahye'tyuktvā 'sa etena prājñenātmanā' iti prakṛṣṭajñānavantameveśvaraṃ darśayati / tat siddhaṃ jñātaivāyamātmeti // (iti dehādivilakṣaṇapratyagātmasvarūpanirūpaṇaprakaraṇam) kiṃ punarasmin dehādivyatirekiṇi cetane pratyagātmani pramāṇam? / anu mānamiti nayavicakṣaṇo 'kṣapādaḥ / yadāha " icchādveṣaprayatnasukhaduḥkhajñānā- nyātmano liṅga "m iti /kimamīṣāmātmanāvinābhāvo dhūmadhvajaviśeṣeṇeva dhūmaviśeṣasya dṛṣṭaḥ? hantaivaṃ tata eva tatpramiteḥ kimanumānena? / mābhūdviśeṣatodarśanam; sāmānyatastu bhaviṣyati / tathāhi-icchādayaḥ kāryatvānityatvaguṇatvādibhiḥ śabdādaya ivā'śritatayānumīyante / yaścaiṣāmāśrayaḥ sa ātmā / guṇatvaṃ ca pariśeṣāt / na sāmānyaviśeṣasamavāyābhāvāḥ anityatvāt / na dravyaṃ karma vā, vyāpakadravyasamavāyāditi / viśeṣaguṇatvaṃ cānityatve satyasmadādyekendriyagrāhyatvaniyamāt rūpādivat / evamāśrayamātramupasthāpayanto 'nvayavyatirekiṇo hetavaḥ dravyāntaraguṇatvaṃ ca pratyācakṣāṇaiḥ kevalavyatirekisādhanairātmagocaratayā niyamyante / tathā hi bhavati-icchādayo na mahābhūtaguṇāḥ, svātmana eva pratyakṣatvāt; abāhyendriyagrāhyatvāddhā / ye bhūtaguṇāste svātmaparātmapratyakṣāḥ bāhyakaraṇapratyakṣāśca, yathā rūpādayaḥ / na tathecchādaya iti na tadguṇāḥ / dikkālamanāṃsi punaḥ na viśeṣaguṇavanti; nāpi tadguṇānāṃ pratyakṣatvamiti na teṣāmapi guṇāḥ / akāraṇaguṇapūrvatvāt ayāvaccharīrabhāvitvādityādayaḥ śarīraviśeṣaguṇatvapratiṣedhahetavaḥ prācīnāścātrānukraṣṭavyāḥ / tenecchādayo na śarīraguṇāḥ tadguṇabhāvāpavādapramāṇavattve sati guṇatvāt / ye yathoktasādhyā na bhavanti, te yathoktasādhanā api na bhavanti; yathā rūpādayaḥ / yathoktasādhanāḥ punaricchādaya iti yathoktasādhyā eveti / vimatipadāspadebhyaḥ śarīrādibhyor'thāntaraguṇā icchādaya iti vā pratijñā / yathokta eva hetuḥ / udāharaṇaṃ ca prayoktavyam / sāmānyena vānvayaḥ pradarśanīyaḥ-yo yadguṇabhāvāpavādakapramāṇavattve sati guṇaḥ, sa tator'thāntarasya guṇaḥ; yathā pṛthivyādibhyaḥ śabda iti ākāśasiddhivadātmasiddhiriti / (iti vilakṣaṇātmana ānumānikatvapakṣanirūpaṇam) idamapi na samīcīnamityeke / tathāhi-anvayavyatirekihetubhirdehādisādhāraṇamāśrayamātramavagamitam / na ca tāvatā'tmasiddhiḥ / kevalavyatirekī tu sādhanadaśāmeva nāsādayati, sapakṣānvayavirahāt, asādhāraṇavat / nacaivaṃ kevalānva yino vipakṣavyatirekadarśanavikalatayā sādhāraṇavadasādhanatvam / deśakālādiśaṅgitopādhivigamepyanvayadarśanena sādhyānvitasvabhāvatayā pariniścitatvāt / naca sādhanābhāve sādhyābhāvadarśanamātreṇa sādhyānvitasvabhāvatvaṃ śakyaṃ niścetum / abhāvasyānantadeśavyāpitayānavayavena grahaṇasyaiva duṣkaratvāt, kalayāpyanyatravṛttau saṃbandhe niyamāsaṃbhavāt / sandehagrastatvācca-kiṃ sādhanābhāvaprayuktaḥ sādhyābhāvaḥ, kiṃ vā nimittāntaraprayukta iti / pṛthivyādibhyor'thāntaraguṇatvapratijñāpi dravyāntarāprasiddheraprasiddhaviśeṣaṇā / (iti naiyāyikābhimatātmānumānanirāsaḥ) etena sāṅkhyodīritasādhanabhedā apyapoditā veditavyāḥ saṅghātaparārthatvādayaḥ / tathā ca tāneva tāvadādito vyākurmahe- " saṅgātaparārthatvātrriguṇādiviparyayādadhiṣṭhānāt / puruṣo 'sti bhoktṛbhāvāt kaivalyārthaṃ pravṛtteśca // " ayamarthaḥ-dehendriyādayaḥ parārthāḥ saṅgātatvācchayanāsanaśaraṇādivat / pratyakṣaṃ ca śarīrasya saṅghātatvaṃ, bhūtānāṃ ca / avyaktamahadahaṅkārendriyāṇāṃ ca sukhaduḥkhamohātmatayā tathātvamanumeyaṃ tadvadeva / na cendriyāṇāmāhaṅkārikatvasyābhyupetasya, sādhyantvābhimatapārārthyadharmasya cāsaṃhataparārthatvasyānyathātvāpādanādubhayaviśeṣaviruddhatvaṃ hetoḥ; ahaṅkārānvayavyatirekānuvidhānena " devā vaikārikāḥ smṛtāḥ " ityādyāgamabalena prakāśalāghavaguṇānvayena ca vaikārikābhidhānasāttvikāhaṅkārabhedayonitvasyendriyāṇāṃ pramāṇasiddhasyāpavādānupapatteḥ / ātmanastu saṅghātatve tasyāpi saṅghātāntarārthatayānavasthāpattyā niṣpramāṇakānekakalpanāprasaṅgāt, aprayojakatvācca saṅghātatvasya śeṣitve, dṛṣṭāntadṛṣṭāśeṣadharmopasthāpane 'numānaprāmāṇya syaivāsambhavāpatteḥ tadasaṅghātatvasya cāpracālyatvāt / naca pramāṇāntarabalenānāhaṅkārikatvasaṅghātāntarārthatvayorbādhe 'bādhitena saṅghātaparārthatvenāpi na bhavitavyam / evaṃ ca saṃhatatvavyāpakāvaruddhatraiguṇyādirahito 'saṃhata ātmā siddhaḥ / tathā dehādayaḥ sukhaduḥkhamohātmakatayā pareṇādhiṣṭhīyante, yantrādibhiriva rathādayaḥ / api cānukūlapratikūlavedanīye sukhaduḥkhebhṛtyabhrātṛvyavadanukūlanīyaprati kūlanīyavatī / dṛśyatvāddehādayo ghaṭādaya iva vilakṣaṇadraṣṭṭakā iti / adhiṣṭhāturanukūlapratikūlavedakasya draṣṭuḥ traiguṇyādiviparyayaḥ pūrvavadeva nirṇetavyaḥ / tathā dehāderavyaktāntasya kṛtsnsya triguṇātmakatayātyantaduḥkhopaśamanalakṣaṇamokṣadaśānupapatteḥ tadarthaṃ ca śāstrāṇāṃ mahādhiyāṃ ca pravṛtterasti dehādivyatirikto 'saṃhataḥ traiguṇyādyasaṃspṛṣṭaḥ puruṣa iti // (iti sāṅkhyābhimatātmānumānanirūpaṇam) atrāpi saṅghātapārārthyādibhiryadyapi paraḥ ko 'pyadhiṣṭhātā draṣṭā siddhaḥ, tathāpi na tasyāsaṃhatatvātriguṇatvādirabhimataviśeṣaḥ śakyaniścayaḥ / tathāhi-saṅghātasya saṅghātāntarārthatvaniyamadarśanabalādāpatantī parāparā saṅghātakalpanā na doṣāya, kāryatayevānādi kāraṇaparamparāparikalpanā / na cāprayojakatvamapi; asaṅghātasyāsaṅgasyāśeṣavikriyāśūnyasyānādheyātiśayakūṭasthacitimātravapuṣaḥ puruṣasya saṅghātaṃ prati paratvānupapatteḥ / tadvi tasya śeṣi bhavati, tacca tadartham; yadyenopakriyate kriyate vā, yaccopakaroti karoti vā / na ca tathā sāṅkhyapuruṣa iti kataṃ tasya saṅghātaṃ prati paratvam ? kathantarāṃ ca saṅghātasya tādarthyam ? / anupakāryopyupakāryatayā'tmānaṃ manyata iti cet; kāmaṃ manyatām; kimāyātamupakāryatvasya? / na khalu bālāstalamalinatādimattayā gaganamabhimanyanta iti tasya tathātvaṃ bhavati / api ca tathāvidhabhramo 'pi kasya kathamudayata iti vivecanīyam / na tāvaccitiśakteḥ; sarvavikriyāśūnyatayātiviśuddhāyāmaśubhaśatanidānabhūtabhramapariṇāmāsambhavāt / antaḥkaraṇaṃ tu buddhyaparaparibhāṣābhidhānamacetanatayā tanuriva na bhrāmyati / acidapi svacchatayā citicchāyāpannaṃ cetanāyata iti cet; na; nīrūpāyāḥ citerbuddheśca chāyātadgrahaṇānupapatte / chāyeva chāyeti cet; kaḥ khalu ivārtha? ;citisarūpatvamiti cet; hantaivamaśeṣavikārarahitacitisarūpatāpattāvantaḥkaraṇamapi pratyastamitasamastavṛttikamāpadyata iti durupapādataro 'yaṃ bhramasukhaduḥkhādivikārayogaḥ pratyātmasiddhaḥ / cetanatvena sarūpatvamiti cet; na; citireva hi te puruṣaḥ, na cetayitā / yathā'ha tatrabhavān patañjaliḥ " yadā citireva puruṣaḥ kimatra kena vyapadiśyata " iti / ajaḍāyamānatvamivārtha iti cet; ajaḍatvamapi na jñātṛtvā tirikta kiñcidityuktameva / tenaiva tadvivaraṇamiti ca na kiñcidetat / api ca citisannidhānādhīnāṃ buddhisiddhimabhidadhānaḥ kathamiva tadajaḍimānaṃ pratijānīyāt? naca citisvāntayorbimbapratibimbādhārābhimatayoranyatarasminnapyavidyamānasya viṣayaviśeṣoparaktajñātṛtvalakṣaṇadharmabhedasya pratibimbe sambhavaḥ / pratyuktaścāyaṃ pratibimbavādaḥ pracchannabāhyamatapratyādeśe /yaducyate-nirvikārāyāpi puṃse tatsannidhimahimasamutthāpitapramāṇaviparyayādivicitravṛttibhedaṃ svāntameva svavṛttiṃ viṣayaviśeṣāṃścopadarśayati, sāmantacakramiva parākramīyaḥ pratibalavilolanādivṛttīḥ svāmine, tataḥ sākṣī bhoktā cāpadiśyate, rājeti vikramī vijayī ceti; tadanupapannam / draṣṭre hi darśanīyaṃ dṛśyate / naca dṛśimātrātmavādināṃ sāṃkhyānāṃ tadupajīvināṃ ca pracchannānāṃ draṣṭṛtvaṃ vāstavamasti / naca kālpanikena śeṣitvasambhavaḥ / kalpanāpi na sambhavatītyuktameva / rājā tu sāmānyato viśeṣato vā teṣu karmasvamātyān niyuñjānaḥ tatphalamaiśvaryādi cāśruvānaḥ svasvāmibhāvahetukrayapratigrahajananādi- vyāpārayogī na niṣkriyasyānādheyātiśayasya puṃso nidarśanamiti yatkiñcidetat / (iti kāpilābhimatātmānumānanirasanam) sthūlo 'haṃ, gacchābhyahamityādipratyakṣamṛditaviṣayatayā prasiddhaivātītakālatā vyatorekānumānabhedānāmityānumānikīmapyātmasiddhimaśraddadhānāḥ śrautīmeva tāṃ śrotiyāḥ saṅgirante / śrutayo hi sākṣādevātmanaḥ śarīrādivyatirekamādarśayanti- 'sa eṣa neti neti' 'akāyamavraṇamasnāviraṃ śuddhamapāpaviddham' 'yonimanye prapadyante śarīratvāya dehinaḥ / sthāṇumanye' 'na jāyate mriyate vā kadācit' 'jīvāpetaṃ vāvakiledaṃ mriyate' 'na hi vai saśarīrasya sataḥ priyāpriyayorapahatirasti / aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ' ityādyāḥ / kālāntarabhāvisvargādisādhanavidhayaścā'kṣipanti dehādivyatiriktaṃ nityaṃ cetanamiti śrutitadanupapattipramāṇako 'yaṃ pratyagātmeti / (iti vilakṣaṇātmanaḥ śāstraikapramāṇakatvapakṣanirūpaṇam) nanu hitāhitaprāptiparihāramātraparasyā'mnāyasya śirasi kimiti mahānayaṃ bhāraḥ prakṣipyate? anumānāgamādyaśeṣapramāṇamūlabhūtena pratyakṣeṇaiva hyenaṃ pratipadyāmahe / mamedaṃ śarīram, idamahaṃ jānāmīti ghaṭādidṛśyebhya ivāyaṃ draṣṭā dehādapi pṛthagbhūtaḥ pratyakṣaṃ parisphurati / (ityātmanaḥ pratyakṣatvapakṣopakṣepaḥ) maivaṃ vocaḥ / indriyārthasannikarṣajaṃ hi vijñānaṃ pratyakṣam / na cendriyāṇi rūpādivyatirekiṇi niratiśayasūkṣme pratīci parāgartha iva sannikarṣeṇa jñānaṃ janayitumarhanti / yathā āmnāyate 'parāñciravāni vyatṛṇat svayaṃbhūḥ' iti / aprayojakatvamevopapādayati ki mityādinā sārdhaślokena / kiṃ nīlādirviṣayo 'svayaṃprakāśatvātsvavyavahārāya prakāśaṃ-svaprakāśakaṃ jñānamākāṅkṣate, utāho tadabhedataḥ-saṃvidabhinnatvāt prakāśamanurudhyate iti saṃdehānnīlatadviyorabhedo 'śakyanirṇaya ityarthaḥ / saṃvidanurodhitvaṃ nīlādeḥ saṃvidā sahaivopalabhyamānatvalakṣaṇam / idaṃ ca kiṃ saṃvidabhedaprayuktamuta svaprakāśe nīlāderjaḍasya svaprakāśasaṃvidapekṣāprayuktamiti viśaye yāvadabhedaprayuktatvanirṇayo na bhavati, na tāvadasyābhedasādhakatvam / abhedaprayuktatvanirṇāyakaṃ ca nāsti / tathā cāprayojakatvamiti bhāvaḥ / syādvāsahopalambhaniyamo bodhyayorevābhedasādhakaḥ, na tu buddhibodhyayorbuddhiboddhrorvetyāha bodhyastha iti / buddhīnāṃ boddhṝṇāṃ vā sahopalabhyamānānāṃ nābhedaḥ / buddhasya baddhatvāpātāt / nāpi buddhibodhyayorbuddhiddhrorvā, buddherjaḍatvādiprasaṅgāt satyamithyārthayoraikyaprasaṅgācca / kintu bodhyayoreva tathābhūtayorabheda iṣyatāṃ guṇaguṇiprabhṛtyoḥ kathañcidityarthaḥ / buddhiboddhṛga iti tu prakṛtābhiprāyeṇa / yadvā bodhyayoreva sahopalambhaniyamaḥ saṃbhavati / na punarbuddhiboddhadhroḥ / buddhimantarāpi boddhuḥ prakāśāt svāpādāvityarthaḥ //15//16// jñānajñātrorabhedasādhane pratyakṣabādhitatvamapyāha spaṣṭaśce ti / ghaṭamahaṃ jānāmīti hi sphuṭo jñeyajñātṛjñānānāṃ bhedapratibhāsaḥ / tadvādha ityarthaḥ / śaṅkate na ce ti / pratyakṣajñānaviṣayatvaṃ, jñānaviṣayatvaṃ vā pratiyoginaḥ tadbhedapratyakṣe kāraṇatvenāpekṣitam / prakṛte saṃvido jñānāntarāgocaratvena svayaṃprakāśatvāttadbhedapratyakṣaṃ jñātari na saṃbhavatīti śaṅkiturāśayaḥ / parihati siddhimātreṇe ti / pratiyoginaḥ saṃvidaḥ siddhimātreṇa-prakāśamātreṇa, tadupapattau-saṃvidbhedapratyakṣopapattau, aprayojakatvena-pratyakṣadijñānāntarādhīnatatprakāśasya bhedapratyakṣe 'hetutvena, tadviśeṣa sya-prakāśaviśeṣasya pratyakṣādijñānāntarādhīnasya anākṣepāt-ākṣepāyogādityarthaḥ / ayaṃ bhāvaḥ- anyonyābhāvapratyakṣe 'dhikaraṇasya pratyakṣamevāpekṣitam, pratiyoginaḥ prakāśamātraṃ ca / natu pratiyoginaḥ pratyakṣam / stambhe piśācabhedasyāpratyakṣatvāpatteḥ / pratiyoginaḥ prakṛte vedanasya prakāśastu svata evāsti / tata eva veditari tadbhedapratyakṣe nānupapattiriti / vastutastattadasādhāraṇākāra eva itaratādātmyadhīvirodhitvena tasya tasyetarasmādbhedarūpaḥ / sa ca pratiyogyanavabhāse 'pi bhāsata evotyāha anavabhāsamāna iti / tathā ca jñāturahantvena bhānameva saṃvidbhedagrahaṇamiti bhāvaḥ / tadbhinnatvavyavahāre punaḥ pratiyogiparāmarśasahakṛtamasādhāraṇākārajñānaṃ heturiti bodhyam / sarvaloke ti / etena bhedasya pratyakṣaṃ na saṃbhavati / kṣaṇikasya pratyakṣasya pratiyogigrahaṇapūrvakabhedagrahaṇaparyantamanavasthānāt / yugapatpratiyogyabhāvādhikaraṇagrahe tu samūhālambanavadupaśleṣaviśeṣāsiddhiprasaṅgāt / ato bhramarūpa eva bhedagraha ityapāstam / tattadasādhāraṇa dharmasyaivetarabhedarūpatvāttasya ca dharmiṇi prathamakṣaṇa eva gṛhīteḥ / ata evāpūrvavastudarśane vilakṣaṇo 'yaṃ kaścana padārtha iti bhedapratītirlokasammatā svānubhavasiddhā ca nāpahnavārhā iti sarvalokasvasākṣika mityuktam / śaṅkate nanu jīvata iti / śirasi padanidhānena-tiraskaraṇena / pratibandhagrahaṇaṃ-vyāptigrahaṇam / tataḥ-bhedapratyakṣataḥ / tadvādhasambhavaḥ-abhedānumānabādhasaṃbhavaḥ / tathāsati-pratyakṣasyānumānabādhakatve / apodyeta-bādhyeta / ayaṃ bhāvaḥ- bhinnatvena gṛhyamāṇayoreva hi sahopalambhaniyamo 'bhedavyāpyatvena gṛhītaḥ / tena cābhedānumāne pratyakṣe bhedagrahaṇāṃśobhramalakṣaṇa iti niścīyate / na copajīvyavirodhaḥ / pratyakṣasiddhavastusvarūpasya vyāptigrahopayogino 'bhyupagamāt / bhedasya ca vyāptigrahānupayuktatvāditi / pariharati aviśeṣajña iti / dṛṣṭāntadārṣṭāntikayorvaiṣamyaṃ na jānāsītyarthaḥ / tadevopapādayati tatre ti / na pratyakṣatvamanumānatvaṃ vā bādhyatve bādhakatve vā prayojakam / kintu doṣamūlatvamadoṣamūlatvaṃ caiva tathā / tathā ca yathā jvālābhedānumānamadośamūlaṃ bādhakam, jvālaikyapratyakṣaṃ tu sādṛśyadoṣamūlaṃ bādhyaṃ bhavati; naivaṃ prakṛte jñātṛjñeyajñānabhedagrahasya doṣamūlatvamiti samuditāśayaḥ / jvālaikyapratyakṣe kḷptakāraṇadoṣānuvṛttimupapādayati tathāhī tyādinā / acirapraśamitatvapunaruddīpitatvoktyā jvālayorvāstavabhedo jñāpyate / tadadarśanamekavartivṛttitvajñānaṃ caikyabhrame tayorheturityuktaṃ bhavati / nirvāpaṇapunaruddīpanadraṣṭuśca jvālayorbhedaprtyakṣaṃ vartata iti tena bādhitatvamapi nirvāpaṇādyadraṣṭṛniṣṭha jvālayokyapratyakṣe viva kṣitam / niruktaṃ bhramahetumanirvāpitasthalepyupapādayati ata iti / tailavartyavayavāgnisaṃyogasya dīpahetoranyānyatayā jvālābhedo 'ṅgīkāryo 'nirvāpaṇasthale 'pi / kāraṇadhārānuvṛttibalācca kāryadhārānuvṛttiḥ / pūrvapūrvajvālāyāstu kāraṇanivṛttyā nivṛttireva / taddheturhi tailavartyavayaviśeṣāgnisaṃyogaḥ / agnerāśrayāśitvādvartyavayavaviśeṣanāśe tadagnisaṃyogasya nāśo hyāvaśyakaḥ / evaṃ pūrvottaradīpajvālayorbhede siddhe sajātīyadīpadhārāyāṃ bhedāgrahātsādṛśyarūpadoṣadarśanāccaikyabhrama iti bhāvaḥ / nānābhūte aikyabhramaṃ pratyakṣarūpamudāhṛtyaikasminnānātvabhramamapi pratyakṣarūpamudāharati tathaike ti / svābhāvikacākṣuṣaraśmiprasaraṇasya viparyayo dvaitībhāvo 'ṅgulyavaṣṭambhādiprayuktaścandradvitvabhrame doṣaḥ / asya ca nirdeṣapuruṣīyacandraikyapratyakṣabādhitatvaṃ samasamaye tyādinocyate / dṛṣṭāntitāt dārṣṭāntike vaiṣamyamupapādayati na caivam iti / jñātṛjñānajñeyabhedanirūpitalaukikaviṣayitāśālī ghaṭamahaṃ jānāmīti sākṣātkāraḥ doṣamūlaḥ, abhedapratyakṣabādhito vā naiva dṛśyate / tadabhedānumānabādhakatvaṃ susthitamiti bhāvaḥ / viparītaṃ kasmānna bhavatītyatrāha na copalabdhī ti / tathātvaṃ-jñānābhinnatvaṃ jñātṛjñeyayoḥ / pūrvoktamaprayojakatvaṃ smārayati vipakṣa iti / vipakṣe bādhakatarkavirahādvyāptyasiddhyāsiddhamabhedānumānaṃ na jñānajñātṛjñeyabhedapratyakṣe bādhakatvena śakyaśaṅkamiti bhāvaḥ / jñānādibhedagraha indriyavṛttiprasṛtibhedarūpadoṣamūlo bhavedityatrāha anaindriyikatvene ti / bāhyendriyāgrāhyatvena jñānajñātrostadbhedagrahasya nendriyavṛttibhedaprayuktatvaṃ saṃbhavatītyarthaḥ / atra bādhakapratyayo 'pi nāsti candradvitvabhrama ivetyāha yogyānupalambhe ti / na caivamihe ti vākyābhipretamanena vākyadvayena vivṛtam / saṃvidadhīne tivākyoktaṃ prapañcayati api ce ti / tathāniyamaḥ-saṃvidā sahopalambhaniyamaḥ / avarjanīyaḥ-abhedasyānupagame 'pi durvāraḥ / nanu saṃvidamantarāpi viṣayādiḥ sidhyatvityatrāha na ca bhedo 'pī ti / bhedaḥ-grāhyagrāhakabhedaḥ / siddhiṃ-jñānam / apasiddhāntaścaivaṃ kathana iti bhāvaḥ / yadvā sahopalambhaniyamasyābhedasādhakatve svavyāghātamapyāha na ca bhedopī ti / bhedapratibhāso 'pi saṃvidaiva vācya iti niruktahetorbhedasyāpi saṃvidabhede bhedaghaṭito heturapi na sidhyediti yāvat / yadvā bhavadabhimataḥ saṃvidāṃ bhedopi na sidhyediti bhāvaḥ // evaṃ prakaṭasaugatābhimataṃ saṃvidabhedasādhakaṃ sahopalambhaniyamaṃ pradūṣya pracchannasaugatābhimataṃ prakāśasvabhāvatvamapi dūṣayati aprakāśe ti / aprakāśātmanaḥ-aprakāśasvabhāvasya jñānabhinnasya ca / anena jñeyasya jñānābhedānumāne pratyakṣabādho, hetoḥ pakṣe 'siddhiśca prādarśiṣātām / yadyapi jaḍatvānna prakāśasvabhāvatvaṃ jñeyasya, athāpi svayaṃprakāśajñānasaṃbandhātkādācitkaprakāśo ghaṭate ghaṭāderiti bhāvaḥ / jñātā jñānābhinnaḥ prakāśasvabhāvatvādityatra tu heturupagamyate, na sādhyamityāha na ca tāvate ti / jñānatvaṃ- viṣayaprakāśakadhītvam / jñādhātvarthasya hi kartṛdharmatvaṃ jñānasya / ātmanastu dharmitvānna tathātvamiti bhāvaḥ / jñānasvabhāvaṃ tāvadāha paratantram iti / prakārataikasvabhāvatvaṃ, kādācitkatvaṃ, viṣayāvagāhitvaṃ ceti jñānadharmāḥ / avatiṣṭhamānam-anuvartamānaṃ dhārārūpatayā / dhārāvāhikavijñānamekaṃ jñānaṃ mataṃ hi naḥ iti pakṣe tu svarūpata evānuvartamānaṃ yāvadviṣayāntarasaṃcāramiti vivekaḥ / ātmasvabhāvamāha ātme ti / dharmitvaṃ jñātṛtvamahantvena bhānaṃ cātmano dharmāḥ / nanvevaṃ jñānabhinnatve ātmano jñānamiti vyapadeśaḥ kathaṃ ghaṭata ityatrāha yadī ti / ananyat-svam / ātmani jñānaśabdo jñānasādṛśyāt / tacca svādhīnaprakāśatvarūpaṃ svayaṃprakāśatvaṃ svanirūpitaviṣayatāvattvatādātmyobhayasaṃbandhena kiñcidviśiṣṭatvalakṣaṇamiti bhāvaḥ / tathāpī ti / jñānaśabdenābhilapyamānamātmasvarūpaṃ jñānatulyameva, na tu jñāptimātratayā mukhyaṃ jñānamityarthaḥ / yadvā jñānāyatanameva mantavyaṃ natu jñaptimātratayeti / mantavyamiti śeṣaḥ / tataśca jñāturātmano jñānābhedānumānaṃ parābhimataṃ prabalapratyakṣabādhitamiti bhāvaḥ / pratyakṣatarkasiddhamātmano jñātṛtvamāgamato 'pi pratiṣṭhāpayati ata eve ti / athe tyādivākyaṃ jñātrahamarthātmatvaparam / yo 'yam iti aindriyikajñānapracurasyendriyādhiṣṭhāturātmano hṛdayāntaḥsthatvasvaprakāśatvaparam / indriyādipravṛttyanuguṇasaṅkalpaprayatnavattvarūpādhiṣṭhānalabhyaṃ kartṛtvaṃ, jñātṛtvaṃ ca svayaṃprakāśatvājjñānaśabditasyātmanaḥ pratipādayadvākyam eṣa hī tyādi / mumukṣubhirjñeyamātmasvarūpaṃ jñātṛtvaviśiṣṭamiti pratipādayadvākyaṃ vijñātāram iti / vijñātṛjīvātmaśarīrakaṃ paramātmānamityarthaḥ / muktau jñānavattvaparaṃ na paśyaḥ iti / paśyaḥ-sarvadarśī muktātmā / muktidaśāyāṃ jñānābhāvaśrutirheyadarśanābhāvapareti na paśya ityādi vyavasthāpayati / duḥkhatāṃ-kutrāpi vastuni pratikūlatvam / bhagavadvibhūtitayā hi sarvasya svānukūlatvena darśanaṃ tadā / sarvaṃ ha paśyaḥ paśyati ityuttarardhamapyatrodāhāryam / etadvivaraṇarūpaṃ sa uttama ityādi / sa tatra paryetī tyādi nopajanaṃ smaran ityantamatrodāhāryat / kalāṣoḍaśakasya nivṛttāvapimuktau svarūpanirūpakadharmabhūtajñānānivṛttiparam evameve ti / jñānavattvenātmano dehendriyamanaprāṇavijñānavailakṣaṇyaparaṃ ca tasmādve tīti vivekaḥ / evaṃ jñātṛtvamātmano vyavasthāpya paramātmano 'pi tadvyavasthāpayati satyam iti / tadvadvacanaḥ-jñānavadvācī / tadvacanatve-jñānavācitve / jñānavācī bhāvalyuḍanto jñānaśabdo litsvareṇādyudātto bhavet / ayaṃ tu antodāttaḥ / tadacpratyayānto 'yaṃ jñātṛvācī svīkārya iti bhāvaḥ / aitareye ti / prakaraṇabalāt prajñānaśabdaḥ prajñānavatpara iti bhāvaḥ / prājñena-prajña eva prājñaḥ / svārthe 'ṇ / tena / sarvajñena paramātmanetyarthaḥ / dehendriyamanaḥ prāṇadhībhyo 'nya iti pratijñātātmasvarūpanirūpaṇamupasaṃharati tatsiddham iti // atha ananyasādhana iti pratijñātaṃ svayaṃprakāśatvamātmanaḥ samarthayituṃ pramāṇaparīkṣāmupakramate kiṃ puna rityādinā / anumānam iti / yadyapyahaṃ jānāmīti pratyakṣameva tatra pramāṇaṃ sambhavati / tasya dehādiviṣayatvāyogāt / athāpi vilakṣaṇātmaviṣayatvaṃ pratyakṣasyedaṃ pramāṇamatraivaṃ pravartitumarhatītyevaṃ sāmagrīnirūpaṇādyātmakena tarkeṇaiva vyavasthāpyamityāśayaḥ / yadāhe ti / icchādi vilakṣaṇātmano 'numāpakaṃ yadāha, ato 'numānameva pramāṇaṃ tatretyakṣapādāśayo vijñāyata ityāśayaḥ / codayati kimamīṣām iti / dhūmadhvajaḥ-agniḥ / ayaṃ bhāvaḥ- vyāptigrahasya sahacāradarśanamūlakatvena vilakṣaṇātmanā sahacāradarśane icchādīnāṃ pratyakṣeṇaiva tasya siddheḥ kṛtamanumānena / sahacārādarśane ca kathaṃ tena vyāptirgṛhyeta / agṛhītavyāptikena cecchādinā kathantarāṃ tadanumānamiti / pariharati mābhū dityādinā / siṣādhayiṣita- sādhyaviśeṣeṇecchādiviśeṣasya sahacāragraho māstu / āśrayitvaguṇatvābhyāṃ sahacāradarśanādevātmānumānaṃ pravartate / etacca sāmānyato dṛṣṭamiti bhāvaḥ / etadevopapādayati tathāhī ti / kāryatvam-utpattimattvam / anityatvaṃ-vināśitvam / guṇatvaṃ-guṇatvajātimattvam, viśeṣaṇataikasvabhāvatvaṃ vā / etāni vyāpyānyāśritatvasya / icchādaya āśritāguṇatvādrūpavadityanumānamatra vivakṣitam / atra hetuṃ sādhayati guṇatvaṃ ce ti / padārthatvena dravyādyanyatamatve prāpte dravyādibhedakānumānato dravyatvādivyudāse dravyādibhedaviśiṣṭaṃ padārthatvameva pariśiṣyamāṇaṃ guṇatvaṃ vyavasthāpayatītyarthaḥ / itarabhedānumānānyāha na sāmānye ti / abhāvabhedasādhane 'nityatvamutpattivināśavattvarūpaṃ vācyam / nātaḥ prāgabhāve pradhvaṃse vā vyabhicāraḥ / vyāpake ti / vibhusamavetatvādityarthaḥ / naiyāyikamatenāyaṃ hetuḥ siddhaḥ / na karma, saṃyogavibhāgayoranapekṣakāraṇatvābhāvāt, na dravyaṃ asaṃyogitvāditi vā heturvācyaḥ / guṇatvaṃ prasādhya viśeṣaguṇatvaṃ prasādhayati viśeṣe ti/ rūpatvādau vyabhi cārasya vāraṇāyānityatve satīti / saṃyogādau tadvāraṇāya viśeṣyadalam / evamapi prabhāyāṃ vyabhicāraḥ syāt, cakṣurmātragrāhyatvāttasyāḥ / ato guṇatve satīti vācyam / evamapi prabhābhittisaṃyoge tatprasaṅgaḥ / ata ekondriyamātragrāhyajātimattvaṃ viśeṣyaṃ vaktavyam / evaṃ cānityatvaviśeṣaṇasya vaiyarthyam / guṇatvadalasyāpi / prabhātvajātau mānābhāvāt, tejastvādeśca dvīndriyagrāhyatvāt / parantu prabhātvajāteḥ prāmāṇikatve vāyoḥ spārśanopagame vā guṇatvadalamāvaśyakameveti bodhyam / yogināṃ manasāpi rūpādergrahādasmadādīti viśeṣaṇam ayogyabhiprāyam / sāmānyato- dṛṣṭānumānasyāśrayaviśeṣaparyavasānasiddhaye pariśeṣānumānānyāha evam iti / pratyācakṣāṇaiḥ-pratikṣipadbhiḥ / sāmānyatodṛṣṭamanvayyanumānamevetarabhedānumānasahakṛtaṃ viśeṣānumāpakamityekaḥ pakṣaḥ / sāmānyatodṛṣṭetarabhedānumānato 'gre prasidhyan viśiṣṭahetuḥ kevalavyatirekirūpastatheti cāparaḥ / anena ca vākyenādyaḥ pakṣaḥ sphoryate / ye bhūtaguṇā iti / atra yogyā ityapyanusandheyam / vyatirekyupanayanigamane na tathe ti / dikkāle ti / icchādayo na dikkālamanoguṇāḥ, viśeṣaguṇatvāt, pratyakṣatvādvā; ye punardigādiguṇāḥ saṅkhyādayaḥ, na te pratyakṣā, viśeṣaguṇā vā / akāraṇe ti / anukraṣṭavyāḥ-anukarṣaṇīyāḥ / nānānumānaphalitaṃ sāmānyaprayogamāha tene ti / pakṣāntaramapi pratipādayati vimatipade ti / vimatipadam-vipratipatteḥ sthānam-nimittaṃ-nānāvādaḥ, tadāspadebhyaḥ- tadviṣayebhya ityarthaḥ / atrāyaṃ prayogaḥ-icchādayaḥ tadāśrayatvena vipratipannaśarīrādivyatiriktaguṇāḥ tadguṇatvabādhakapramāṇaviṣayaguṇatvāditi / udāharaṇaṃ ce ti / vyatirekītyādiḥ / prasiddhadravyabhinnasyādravyasya prasiddhāvapi tadguṇatvasyāprasiddhyā nānvayyudāharaṇaṃ sambhavati / na caivaṃ sādhyavyatirekasyāpyanumānātpūrvamaprasiddhyā vyatirekyudāharaṇaṃ vā kathaṃ ghaṭata iti vācyam / prasiddhadravyavyatiriktasamavetatvasyaiva sādhyatvāt tadvyatirekasya rūpādau prasiddhisambhavācceti hṛdayam / anvayavyāptirvā sāmānyamukhī sambhavatītyāha sāmānyato ve ti / vilakṣaṇaśabdāśrayasiddhyupajīvanenedam / tadanumāne ca gandhādyantarbhāveṇa vyāptigrahaṇamiti bhāvaḥ / evaṃ ca kevalavyatirekyanupagame 'pi na kṣatiriti dhyeyam / naiyāyikābhimatāṃ vilakṣaṇātmasiddhimānumānikīṃ pratikṣipanti śrotriyāḥ idamapī ti / anvayināśrayamātrasya siddhāvapi kevalavyatirekiṇā'śrayaviśeṣaḥ setsyatītyatrāha kevale ti / sādhanadaśām-anumāpakatvāvasthām, nāsādayati na prāptoti, sapakṣānvayavirahāt-sādhyena sahacāradarśanasthalasambandhābhāvādityarthaḥ / asādhāraṇava diti / pakṣamātravṛttihetorasādhāraṇasya sādhyasahacāragrahavirahādagṛhītavyāptikasya yathā na gamakatvam, evaṃ kevalavyatirekiṇo 'pi vyāptigrahāyogāt na gamakatvamiti bhāvaḥ / nanu sati sapakṣe hetoravṛtterasādhāraṇasya sadoṣatvam / kevalavyatirekiṇi tu sapakṣasyaiva virahānna doṣa iti cet; maivam; kevalavyatirekiṇi sādhyasya prasiddhirasti na vānumānātpūrvam / asti cedyatra prasiddhiḥ tatra hetoḥ sattve 'nvayitvam, asattve tu asādhāraṇatvameva / nāsti cet sādhyavyatirekasyāpyaprasiddheḥ kevalavyatirekitvamapi durghaṭamiti dik / vistarastu nyāyapariśuddhyādāvanusandheyaḥ / śaṅkate na caivam iti / vipakṣavyatirekaḥ-vipakṣāsattvam / sādhāraṇavat-pakṣatrayavṛttihetuvat / sādhāraṇe yathā vipakṣesattvāddhetorasādhakatvam, kevalānvayinyapi vipakṣasyaivāprasiddheḥ tatsattvābhāvasyāpyaprasiddhestathāgamakatvaṃ syādityarthaḥ / anvayavyatirekiṇi ubhayavidhasahacāradarśanādvyāptigrahasya dṛṣṭeḥ sādhyahetvo sahacārādarśanātkevalavyatirekiṇo 'sādhakatvaṃ cedabhimatam, tarhi sādhyābhāvasādhanābhāvayoḥ sahacārādarśanātkevalānvayino 'pyasādhakatvaṃ syāditi cākūtam / pariharati deśakālādī ti / kasmiṃściddeśe kāle vā hetuḥ sādhyamantarāpi prayojakāntarāt syāditi deśakālaviśeṣāntarbhāveṇa śaṅkitopādheranukūlatarkeṇa nivartane sati sādhyahetvoḥ sahacāradarśanamātrato 'pi anvayavyāptirniścīyata ityarthaḥ / apirbhinnakramaḥ / anvayadarśanenetyanantaraṃyojyaḥ / sādhyānvitasvabhāvatayā-sādhyavyāpyatayā / vyatirekavyāptigraha eva vyatirekasahacāragrahasyāpekṣayā kevalānvayini anvayavyāptigrahasya vyatirekāprasiddhāvapi nānupapattiriti ca bhāvaḥ / vipakṣasattksyaivāprasiddhyaiva rūpapañcakasampattiḥ kevalānvayina iti cāśayaḥ siddhāntinām / nanvevaṃ sādhyasādhanavyatirekayoḥ sahacāradarśanata eva vyatirekavyāptigraha upapadyata iti śaṅkate na ca sādhanābhāva iti / sādhyānvitasvabhāvatvam-sādhanasya sādhyanirūpitavyatirekavyāptimattvaṃ sādhyābhāvavyāpakābhāvapratiyogitvalakṣaṇam / vyāptiniścayāyoge hetumāha abhāvasye ti / vyatirekiṇoḥ sādhyasādhanayoradhikaraṇapekṣayā tadabhāvādhikaraṇānāmānantyāt kalayāṃ'śena kkacidapi sādhyābhāvavati hetorvṛttau vyatirekasāhacaryaniyamalakṣaṇavyatirekavyāpterasambhavādityarthaḥ / vyatirekisādhyasādhanavataḥ parimitatvena kvacitkārtsnyena grahaṇamapi sambhavediti ca hārdam / nanu yāvatsu pratyakṣeṣvadhikaraṇeṣu vyatirekayoḥ sahacāradarśanata eva vyāptirniścīyetetyatrāha sandehe ti / vyatirekavyāptirhi sādhyābhāve hetvabhāvavyāptigarbhitā / sādhyābhāvo 'stu, hetvabhāvo māstviti śaṅkāyāṃ ca na sādhanābhāvavyāpyatvaṃ sādhyābhāve gṛhyetānukūlatarkavirahe / sādhyasyā sādhananīmittatvasādhananiyatasvabhāvatvādyanyathānupapattilakṣaṇatarkabalācchaṅkānivāraṇaṃ ca sādhyasādhanayoḥ sahacāradarśanamūlahetuhetumadbhāvādyavadhāraṇamantarā na ghaṭata iti kevalavyatirekyasiddhiriti ca hārdam / viśiṣṭahetunā pṛthivyādivyatiriktaguṇatvānumāne ca sādhyāprasiddhimāha pṛthivyādibhya iti / arthāntarasya guṇādeḥ prasiddhāvapi tadvṛttiguṇatvalakṣaṇaṃ sādhyamaprasiddhameva / na ca pṛthivyādyarthāntarasamevatatvameva sādhyate / tacca rūpatvādau prasiddhameveti vācyam / niruktasamavetatvasya guṇakriyābhinna eva prasiddherguṇe jñānādau tatsādhanāyogaḥ / arthāntaradravyasamavetatvaṃ cānumānātprāgaprasiddhameveti hārdam / naiyāyikoktātmānumānadūṣaṇāni sāṅkhyoktātmānumāneṣvapyatidiśati etene ti / tathā ce ti / vilakṣaṇātmasādhakatvena sāṅkhyābhimatāneva hetūn prathamaṃ vivṛṇumahe śiṣyavaiśadyāya kṣepasaukaryāya ceti bhāvaḥ / saṅghātaparārthatvā dityādiḥ sāṅkhyakārikā / enāṃ vyākhyāti ayamartha ityādinā / śaraṇaṃ gṛham / saṅghātatvam-avayavasamudāyātmakatvam / bhūtānāṃ-pañcānāṃ mahābhūtānām / avyakte ti / sukhaduḥkhamohātmatvaṃ sukhādisvarūpatvam, sukhādijanakatvarūpaṃ vā / tena tathātvaṃ-sattvarajastamorūpaguṇatrayasaṅghātātmakatvam anumeyaṃ kāryarūpeṇa śarīrādivadevetyarthaḥ / saṅghātatvahetorviruddhatvaṃ śaṅkate na cendriyāṇām iti / ubhayaviśeṣaviruddhatvam-pakṣasādhyayorabhimataviśeṣaviruddhākārāpādakatvam / anāhaṅkārikatvena saṅghātatvasya bhūtabhautikeṣu, saṃhataparārthatvena ca gehaśayyādiṣu bhūyaḥsahacāradṛṣṭervyāptergṛhītatayā pakṣāntargatendriyāṇāmabhimatāhaṅkārikatvaviruddhasyānāhaṅkārikatvasya, sādhyaghaṭakasya ca parasyābhimatāsaṃhatatvaviruddhasya saṃhatatvasyā'pādakatvādviruddhatvaṃ saṅghātatvahetoriti bhāvaḥ / hetorubhayaviśeṣaviruddhatvaṃ ca netyanvayaḥ / aviruddhatvamupapādayati ahaṅkāre tyādinā / ahaṅkāravṛttau satyāmevendriyāṇāṃ manaḥparyantānāṃ vṛtterdarśanāttadabhāve ca svāpe 'darśanādāhaṅkārikatvaṃ teṣāmavasīyate / tatrāpi sattvaṅkāryalāghavaprakāśayogātsātvikāhaṅkārakāryatvamiti bhāvaḥ / āgamaśca devā vaikārikā daśa, ekādaśaṃ manaśce ti smṛtirūpaḥ / devāḥ-indriyāṇi prakāśayogāddevādhiṣṭhitatvādvā / vaikārikasya sāttvikāhaṅkārasyeme kāryabhūtā iti vaikārikāḥ / apavādānupapatteḥ-bādhanānupapatteḥ / saṅghātatvasyānuhaṅkārikatvena na vyāptiḥ / traiguṇyātmakasyendriyajātasyā'haṅkārikatvena pramāṇapratipannatvenānaikāntyāditi bhāvaḥ / pakṣaviśeṣaviruddhatvaṃ parihṛtyasādhyaviśeṣaviruddhatvaṃ pariharati ātmanastvi ti / aprayojakatvācce ti / asaṃhatasyāpyātmanaścetanatvādeva bhoktṛtvasyopapatteḥ bhoktatvalakṣaṇe paratve prādhānye saṅghātatvasyāprayojakatvamiti bhāvaḥ / yadi saṅghātatvasya paratve prayojakatvaṃ syāttarhi saṃhataparārthatvena vyāptiḥ sambhavennāma saṅghātatvasya / vyāptibalādanekasaṅghātakalpanāpi soḍhavyā bhavet / na caivam / tathā ca saṃhataparārthatve saṅghātatvasya vyāpyatvāsiddhatvamiti hārdam / saṅghātaparatvenānumitasyātmanaḥ saṅghātatvaṃ yogyānupalabdhibādhitañceti bodhyam / saṅghātatvasya parārthatvena vyāptistu pramāṇāntaravirodhābhāvātprasetsyatītyāha na ca pramāṇāntare ti / saṅghātaparārthatvānumānenātmāsiddhiṃ nigamayati evaṃ ce ti / saṅghātatvavyāpakaparārthatvavatsattvādiguṇatrayatatkāryarahita iti saṃhatatve tyāderarthaḥ / parasya saṃhatatve 'navasthāprasakteḥ traiguṇyaviparyayaḥ atraiguṇyātmakatvarūpo mantavya ityuktam asaṃhata iti / triguṇādiviparyayādityantaḥ kārikāṃśo vivṛtaḥ / athādhiṣṭhānādityaṃśaṃ vivṛṇoti tathā dehādaya iti / sukhaduḥkhamohātmakatayā-sukhādyātmakasattvādisaṅghātarūpatayā / pareṇa-svabhinnena cetanena / adhiṣṭhīyante-kāryānuguṇatayā preryante / yantrādibhiḥ sārathiprabhṛtibhiḥ / bhoktṛbhāvādityetadvivṛṇoti api cānukūle ti / anukūlanīyaḥ-anukūlabuddhibhāk / anukūlavedanīyaḥ-anukūlatvaprakārakabuddhiviṣayaḥ / evaṃ pratikūlanīyapratikūlavedanīyāvūhyau / bhrātṛvyaḥ-śatruḥ / bhoktṛbhāvādityasya draṣṭṛtvaparatayā yojanāntaraṃ dṛśyatvā diti / adhiṣṭhātu rityādi / saṅghātapravṛtteradhiṣṭhātrantarādhīnatayādhiṣṭhātuḥ saṅghātatve tatpravṛtterapyadhiṣṭhātrantarādhīnatvaṃ syāt, evamagre 'pītyanavasthāprasaṅgādadhiṣṭhāturasaṅghātatvameṣṭavyam / evaṃ sukhenānukūlanīyasya duḥkhena pratikūlanīyasya vā bhoktuḥ triguṇatve tasyāpi anukūlapratikūlavedanīyatvasya prāpteranukūlanīyapratikūlanīyāntarāpādakatvādanavasthāprasaṅga ityatriguṇatvameṣṭavyam / dehādipakṣakavilakṣaṇadraṣṭranumānena cātmano dehādivailakṣaṇyamapi siddhamiti bhāvaḥ / kaivalyārthaṃ pravṛtteśce tyaṃśaṃ vivṛṇoti tathā dehāde riti / atrāyaṃ prayogaḥ-kaivalyasādhanapravṛttiḥ kaivalyadaśāprāptiyogyātmatattvajñānapūrvikā,kaivalyasādhanapravṛttitvāt, yā yā phalaviśeṣasādhanaprekṣāvatpravṛttiḥ sā sā tattatphalaprāptiyogyātmatattvajñānapūrvikā, yathā svargasādhanapravṛttiriti / dehādeḥ pradhānaparyantasya pariṇāmasvabhāvasya triguṇasya kaivalyānupapattijñānācca vilakṣaṇātmasiddhiriti bhāvaḥ // vilakṣaṇātmasādhakatayā sāṅkhyairupakṣiptaṃ saṅghātaparārthatvānumānaṃ tāvaddūṣayati atrāpī tyādinā / parāpare ti / anyānyetyarthaḥ / pūrvāparībhūteti vā / parāparasaṅghāteti vā samastapāṭhaḥ syāt / kāryatayeve ti / kāryātkāraṇamanumeyam / kāraṇasyāpi kādācitkatvena kāryatvāttatkāraṇamapyanyat, evamuparyuparīti kāraṇaparamparākalpanā yathā prāmāṇikī na doṣāya, evamavinābhāvabalādāpatantīsaṅghātaparamparākalpanāpīti bhāvaḥ / nanu saṅghātatvasya bhoktṛtvalakṣaṇe paratve 'hetutvānna saṅghātaparārthatvena saṅghātatvasya vyāptigraha ityatrā'ha na ce ti / saṅghātaparatvaṃ tadadhīnātiśayabhāji sambhavet / tadadhīnātiśayaścāsaṃhate nirlepe nirvikāra'ta evātiśayādhānānarhe sāṅkhyābhimatepuruṣe na sambhavatīti saṃhatasyaiva kasyacitsaṅghātaśeṣiṇo 'numānena siddhirnāsaṃhatasya sāṅkhyamatapuruṣasyeti bhāvaḥ / bhogarūpo 'pyatiśayo na sāṅkhyapuruṣasya sambhavediti hārdam / etena puruṣo 'sti bhoktṛbhāvā dityapi parāstam / dṛśyate ca khaṭvādeḥ śarīrārthatvam, śarīrasya ca śarīrāntarārthatvam / atastadadhīnātiśayabhāktvarūpe tatparatve saṅghātatvasya prayojakatvena tadavacchinnaparārthatvena vyāptigrahaḥ sambhavatyeveti cābhimatam / taddhī ti / yadyenopakriyate kriyate vā tattasya śeṣi pradhānamaṅgi bhavati, yattūpakaroti karoti vā tattadarthaṃ taccheṣaḥ tadaṅgamityanvayārthaḥ / upakriyate-atiśayavān kriyate, strakūcandanādineva dehādiḥ, prayājādineva ca yāgādiḥ / kriyate-niṣpādyate, daṇḍādineva ghaṭādiḥ, puroḍāśādineva ca yāgādiḥ / tatra upakriyamāṇaṃ kriyamāṇaṃ vā aṅgi, upakārakaṃ kārakaṃ vā aṅgamiti vivekaḥ / na ca tathe ti / tathā-atiśayādhānārhaḥ / sāṅkhyapuruṣaḥ-kāpilābhimata ātmā / nanvanupakāryatve 'pyātmana etairupakṛto 'hamityupakṛtatvabhramalakṣaṇa evopakāro dehādibhiḥ sādhya iti tatparatvamupapadyata iti cettatrāha api ce ti / citiśakteḥ-caitanyasvarūpasya puruṣasya / śaktiśaktimatorabhedābhiprāyeṇaivamuktiḥ / buddhyaparaparibhāṣābhidhānam-buddhirityaparaṃ svīyatantrasaṅketitaṃ yasya nāma tadityarthaḥ / na bhrāmyatī ti / antaḥkaraṇaṃ na bhramāśrayo 'cetanatvāddhaṭādivaditi yāvat / acidapī ti / acetanamapi caitanyapratibimbāśrayatayā cetanavadbhātītyarthaḥ / ciccetanaśabdau svayamprakāśābhiprāyāvatra / nīrūpāyā iti / chāyāyāḥ kāntilakṣaṇāyā ujjavalarūpavaddharmabhūtāyā nīrūpe caitanye 'sambhavānnīrūpe cāntaḥkaraṇe tatpratiphalanalakṣaṇasaṅkrānterayogādityarthaḥ / rūpavatyeva hi sphaṭikādau japākusumalohitādipratiphalanaṃ dṛṣṭamiti bhāvaḥ / śaṅkate chāyeve ti / na chāyāśabdena mukhyā kāntirvivakṣitā / api tu sādṛśyam / citsādṛśyāpattiścetanāyamānatvamiti cedityarthaḥ / prativakti kaḥ kha lviti / sādṛśyaṃ kenākāreṇetyarthaḥ / atrā'ha citisarūpatvam iti / vṛttipariṇāmasāmānyābhāvavattvena sādṛśyamityarthaḥ / dūṣayati hantaivam iti / bhramādayo hi vṛttayo 'ntaḥkaraṇasya nirvṛttikatve nopapadyanta ityarthaḥ / bhramopapādanārthaṃ hi pariṣkriyate cetanāyamānatvam, taccennirvṛttikatvarūpam, naiva prasaṅgo bhramādyudayasya, tathā ca yadarthamayamārambhaḥ tatkāryamavasāditamiti bhāvaḥ / prakārāntaraṃ śaṅkate cetanatvene ti / jñātṛtvenetyarthaḥ / prakārāntaram ajaḍāyamānatvam iti / pariharati ajaḍatvam iti / jñāturahamarthasyātmana evetarānapekṣaprakāśatvalakṣaṇamajaḍatvaṃ sambhavatīti jñātrātmasamarthanāvasare proktam / tathā caivaṃvidhājaḍatvasya jñātṛtvasamānāśrayatvājjñātṛtvenaiva jñātṛtvasamanarthanaṃ kṛtaṃ bhavediti bhāvaḥ / tenaive ti / jñātṛtvaikāśrayeṇājaḍatvenaivetyarthaḥ / etat-ajaḍāyamānatvam, na kiñcit-nārthasādhakam, vivakṣitabhramavattopapādakaṃ na bhavati / asiddhamasiddhena sādhyata iti yāvat / yadvā na kiñcidetat-anatiprasaktaṃ prakṛtārthopapādakaṃ durnirūpamiti bhāvaḥ / antaḥkaraṇasyājaḍatvopagame sāṅkhyasyāpasiddhāntaṃ cāha api ce ti / nanvantaḥkaraṇasya citisārūpyāsambhave 'pi tasmin citipratibimba eva jñātṛtvādimānastu ityatrāha na ca citī ti / bimbatvenābhimatācit, pratibimbādhāratvenābhimatamantaḥkaraṇam / dvandvasyābhimataśabdena karmadhārayaḥ / bimbagatasya vakratādeḥ pratibimbādhāragatasya vā mālinyādeḥ pratibimbe āropasambhavaḥ / na ca jñātṛtvaṃ bhramo vā prakṛte 'nyatarasminnapyasti, yasya citpratibimbe āropaḥ syāditi bhāvaḥ / pratyuktaśce ti / nyāyatattvaśāstrādāviti śeṣaḥ / nanvantaḥkaraṇa eva viṣayākārapariṇāmalakṣaṇajñānavṛtterupagamādanyatarasminnapyavṛtti tvamasiddham / tataśca citibuddhyorvivekāgrahācciti jñātṛtvapratibhāso yujyata eveti śaṅkate yaducyata ityādinā / nirvikārāyā api citiśakteḥ sannidhānabalādevāntaḥkaraṇasya pratyakṣādipramāṇajñānabhrāntyādilakṣaṇā vṛttibhedāḥ samudayante / prādhānyāt citeḥ tāsāṃ sākṣitvaṃ bhoktatvaṃ ca, yathā niśceṣṭasyāpi sārvabhaumasya prādhānyāt prabalasāmantacakrakartṛkayuddhaparākramavijayabhāktvaṃ tadvaditi śaṅkiturāśayaḥ / parākramīyaḥ-atiśayena parākramavat / pariharati tadanupapannam iti / sākṣitvaṃ hi na caitanyamātratvam, kintu sākṣāddraṣṭṛtvam / na tacciteḥ, draṣṭṛtvaṃ kalpitamiti cet nirvikāre nirdharmake kūṭasthe caitanye draṣṭṛtvabhramo 'pi na sambhavatītyuktameva / dṛṣṭānte tu na nirvyāpāratvaṃsārvabhaumasya nirdharmakatvaṃ vā / svasvāmibhāve hetavaśca krayapratigrahotpādanabharaṇādayaḥ prasiddhāḥ / rājñaśca bharaṇādihetukaṃ svāmitvamupapannam / na tu sāṅkhyābhimatasya puruṣasyeti samuditāśayaḥ / nanu sāṅkhyābhimatasyātmano 'numānāsambhave 'pi naiyāyikādibhirādheyātiśayatvena bhoktatvena cābhimatasyātmanaḥ saṅghātaparārthatvānumānena sādhanaṃ syāditi cet, na / saṅghātasya saṃhataparārthatvena vyāprerasaṃhatasya parasya siddherayogāt / naca bhoktrarthatvenaiva saṅghātatvasya vyāptirastu / tathā cāsaṃhatātmasiddhirapratyūheti vācyam / śarīrasyāpi śarīrāntararūpabhoktrarthatvasādhanaparyavasānādvivakṣitāsiddheḥ / śarīrādivyatiriktasya bhoktaranumānātpūrvamasiddhyā ca vilakṣaṇabhoktrarthatvena vyāpteragrahādvilakṣaṇātmasādhanāyoga iti dik / ātmani dehādibhedasādhakānumānānāṃ pratyakṣabādhamapyāha sthūlo 'ham iti / pratyakṣamṛditaviṣayatayā-pratyakṣabādhitasādhyakatayā / atītakālatābādhitahetvābhāsatā / vyatirekānumānabhedānāṃ-vilakṣaṇātmānumānānāṃ kāpilanaiyāyikābhimatānām / dehādibhede ātmanaḥ śrutimeva pramāṇatayopanyasyanti śrotriyāḥ sa eṣa iti / netinetī tyātmanaḥ śarīrādigataprakāraniṣedhaḥ / śarīrabhinnaṃ śarīradharmavraṇādirahitaṃ cātmasvarūpamityakāyamityāderarthaḥ / yonim iti / atra śarīraprāpakayonisambandhapratipādanenātmanaḥ śarīrabhinnatvaṃsidhyati / śarīratvāya-śīryamāṇatvāya / idaṃ ca na svarūpeṇa, kintu śarīraviśiṣṭaveṣeṇa / tathāca dehāderevotpattyādi nātmana ityatra śrutirna jāyata iti / śarīrabhinnatvamuktamātmanaḥ / śarīrasaṃsṛṣṭatvamapyaupādhikameva, muktautvaśarīratvamevetyatra śrutimupādatte na ha vai iti / śrutiṃ pramāṇamuktvā vilakṣaṇātmani śrutyarthāpattimapi pramāṇamāha kālāntare ti / tadanupapattī ti / śrutyarthānyathānupapattītyarthaḥ / vidhyanyathānupapattīti vā / dehavināśordhvabhāvisvargādisādhanakarmānuṣṭhānaṃ tadvidhānaṃ vā bhoktarātmano dehātirekaṃ nityatvaṃ ca vinā hi na ghaṭate / nanveva dehavyatireke siddhe 'pīndriyādibhedo na sidhyatīticet; atrocyate-golakātiriktendriyasyāpi na śāstramantarā siddhiḥ / śāstratastu vilakṣaṇātmana upakaraṇatvenaiva tatsiddhiriti vilakṣaṇātmasiddhiḥ śāstrato niṣpratyūheti / vilakṣaṇātmani anumānaikapramāṇakatvamāgamaikapramāṇakatvaṃ ca matabhedenopapādya pratyakṣatvaṃ mīmāṃsakamatena nirūpayitumupakramate nanu hitāhite ti / hitaṃ balavadaniṣṭānanubandhīṣṭasādhanaṃ śāstraikasamadhigamyam / ahitaṃ-balavadaniṣṭānubandhi / hitāhitapravartananivartanaikaparasya śāstrasyopari tattvaparatvasyāpi parikalpanaṃ mahābhāranikṣepalakṣaṇameva / sahyetavānanyalabhye tattvāṃśe 'pi kāryopayogini śāstrasya tātparyakalpanam / na tvanyalabhye / dehādivilakṣaṇaścātmā pratyakṣeṇaiva sphuṭamadhigamyata iti nātra purovāditālakṣaṇaṃ prāmāṇyaṃ śāstrasya sambhavatīti śrotriyopari pratyavasthānaṃ mīmāṃsakasya / ātmana indriyāgrāhyatvaṃ śaṅkate 'tra śrotriyaḥ maivaṃ voca ityādinā / rūpādivyatirekiṇi-rūpasparśarahite / dravyapratyakṣe hi udbhūtarūpasparśānyatarasya kāraṇatvam / tadabhāvānnātmanaḥ pratyakṣatvaṃ sambhavati / niratiśayasūkṣma ityanena indriyagrahaṇāyogyatvaṃ vivakṣitam / yogya eva hi pratyakṣaṃ prabhavati nāyogya iti bhāvaḥ / indriyāgrāhyatve ātmanaḥ śrutimudāharati parāñcī ti / parāgarthamātragrahaṇasamarthānīndriyāṇītyarthaḥ / acittvapratibaddhaśca sarvo 'pīndriyagocaraḥ / tena naindriyikaṃ jñānamātmānaṃ spraṣṭumarhati //17// syānmatam-bhautikatvādbahirindriyāṇi mā nāmātmani pravartiṣata / manastu pravartiṣyate abhautikatvāditi; tanna; tasyāpīndriyatve bhautikatvasyāparihāryatvāt / yathā'mnāyate 'annamayaṃ hi somya manaḥ' iti / prapañcitaṃ caitannirūpaṇe / (ityātmano 'pratyakṣatvaśaṅkā) athocyeta-asti tāvadahamityaparokṣāvabhāsaḥ pratyayaḥ / na caindriyikatvamantareṇāsau sambhavati / kḷptaṃ ca bahirindriyāgocare 'pi sukhādau svāntasvātantryamiti tannimitta evāyamahaṃpratyayo yuktaḥ / prayogaśca bhavati-ātmā mānasapratyakṣagrāhyaḥ bahirindriyāyogyatve sati pratyakṣatvātsukhādivat iti / (iti bhāṭṭamukhenātmano mānasapratyakṣatvānumānopakṣepaḥ) tanna; saṃvedanena vyabhicārāt / na ca tadapratyakṣam / jānāmītyananyopādhikatayā pratibhānāt / apratyakṣatve ca saṃvedanasyāsiddhireva syādityuktameva / naca tadapi mānasapratyakṣatayā sapakṣe nikṣepamarhati; vimardāsahatvāt / yadā khalu kutaścidātmamanaḥsaṃyogādviṣayasaṃvit udayamāsādayati, tadaiva kiṃ tata eva tadgocaramapi vedanaṃ janyate, utānyadānyeneti vācyam / naca yugapadubhayajananaṃ sambhāvyate / tathā hi sati parāparatattadgocaraniravadhikadhīnikurumbajanma tatkālamevāpadyeta / naca tadasti / yugapadutpattau viṣayaviṣayitvaniyamaśca nirnibandhanaḥ / asamasamayajanmanā jñānena vedyatve na pratyakṣatvaṃ; kṣaṇikatvenāgrimajñānasya āgrāhakajñānodayamavasthānābhāvāt / bhāve ca sarvajñānānāṃ sarvadāvasthānaprasaṅgāt / kāryavirodhitve cānantarameva saṃskārodayānna kālāntare sthitiriti saṃvido na mānasapratyakṣavedyatvam / na cāpratyakṣā saṃviditi sphuṭo vyabhicāraḥ / aindriyikatvasyānātmatvapratibaddhatvādviruddhatā ca / sādhyavikalaśca dṛṣṭāntaḥ, sukhaduḥkhayoḥ pratyakṣatvānabhyupagamāt / anabhyupagamaścendriyapauṣkalyanāśayoreva sukhaduḥkhatvāt / na hi tasminnapratyakṣe tatpauṣkalyaṃvaikalyaṃ vā pratyakṣaṃ bhavati / indriyasvarūpa ivābhyāsapāṭavāttayoraparokṣatvābhimānaḥ, mano 'vasthābhedeṣviva cānumeyamanovādinām /yastu sugatamatāvalambī vijñānābhinnahetujatayā tayorapi tadantarbhāvamabhimanyate; kaṇabhakṣapakṣāśrayaṇena vā tayorātmaviśeṣaguṇatvam;tābhyāṃ sukhaduḥkhādhikaraṇaṃ vyācakṣīta; svataḥsukhītyetadvimarśaṃ vātratyam / rāgadveṣādayastu caitanyasyaivāvasthāviśeṣāstadvadeva pratyakṣībhavantīti na tannidarśanenānumānodayaḥ / sukhaprayuktaviṣayīkāracaitanyaṃ rāgaḥ, tadvirodhaprayuktaviṣayīkāraṃ tadeva dveṣaḥ, bhūtaduḥkhajñānena cetaścalanaṃ śokaḥ, āgāmitajjñānena cetaścalanaṃ bhayamityādi lakṣaṇagranthādevāvagantavyamityalaṃ pravistareṇa / (iti gurumukhenātmano mānasapratyakṣatvānumānadūṣaṇam) ekasya cātmano niraṃśasya na svāpekṣayā grāhyagrāhakabhāvaḥ, virodhādityapyuktameva / aṃśabhedāśrayaṇe tatsiddhaye cāṃśāntaramāśrayitavyam, tathā tatra tatretyanavasthā; saṅghātatvaṃ cātmanaḥ / (iti cātmano grāhyagrāhakabhāve virodhodbhāvanam) nanu ca grāhakāvabhāsaḥ śrutyā, svasiddhāntaśraddhāvipralabdhabuddhi- bhirabhihitaḥ; indriyādipratyāsannatattatpadārthamātrasphuraṇāt / tādṛśo 'pi kvacidastu nāma pratyayaḥ / sa tvāgantukātmapratiyogikaprākaṭyaprakāśādipadābhidheyārthadharmānumitajñānaviśiṣṭamānasapratyakṣasiddhātmanibandhanaḥ / (iti prābhākaramate bhāṭṭasyāpi pratyavasthānam) ucyate / aho khalu svānubhava eva vibhramaḥ parīkṣakāṇām, yat viṣayānubhavasamaye pūrvāvasthāto na kañcidviśeṣamayamātmano 'vabudhyata iti / uktaṃ hyetart-idṛśa evāyamarthaḥ, jñāyate na veti na vidmaḥ, mama vā pratibhāsate parasya vetyapi na vidma iti na jātucidevaṃ pratītirasti, jñānajñātroranavabhāse tādṛśyapi pratītirāpadyeta; iti / so 'yaṃ parasaṃcetitāt svasaṃcetitasyātiśayaḥ sarvatra parisphurannasati grāhakāvabhāse nopapadyeta / anumitajñānālambanatve cājñāsiṣamityeva pratibhāsaḥ syāt, na jānāmīti; jñānajanyārthātiśayadarśanatadvyāptyanusandhānānumānodayasamaye 'num itsitajñānasyātivṛttatvāt / jñānānumānāsambhavaḥ pūrvamevoktaḥ / mānasapratyakṣatvaṃ cātmagrāhyadhīnirastam / tathāsati hi svaparavedyayoranatiśayaḥ syāt / (iti prābhākarīyaṃ svapakṣasādhanam) nanu kathamiva grāhakānavabhāse svaparavedyayoranatiśayaprasaṅgaḥ? nahi grāhakasiddhinibandhanaḥ svaparavedyaviśeṣaḥ; svasamavetaviṣayabodhajanmanā parasamavetabodhajanmanā ca tadviśeṣopapatteḥ / svaparasambandhibodhaviśeṣodavyavasthāpi svīyaparakīyendriyārthasannikarṣādijñānahetusāmagrībhedanibandhanā / na cātmasiddhirapi tatsāmagryanupraveśamarhati; indriyāderivānavabhāsamānasyaiva hetutvasambhavāt / naca viṣayabodha evātmabodha iti sāmpratam / na hyarthāntarasiddhirarthāntarasya siddhirbhavati, atiprasaṅgāt / api ca yadadhīnā bhāvānāṃ rūpabhedavyavasthā, tadapi hi saṃvedanaṃ tadānīṃ nilīnarūpamevendriyādivat / kutastu punaḥ tadāśrayasyātmanaḥ pratibhāsaprasaktiḥ? yadāhuḥ-idamahaṃ jānāmīti tritayāvabhāsaḥ sārvatrikaḥ, iti, tadapyanubhavānārūḍhamevānantarameva pratikṣiptamiti / (iti bhāṭṭena prābhākaramatadūṣaṇam) astu tarhi grāhakatayaiva sarvārthagrahaṇasamayeṣvātmasiddhiḥ / abhyupagantavyā hi saṃvidaḥ svataḥsiddhiḥ, sarvaprakārasādhanāntaranirākaraṇāt, satyāśca tasyāḥ kadācidanavabhāsādarśanācca / yathā ca saṃvidaḥ prakāśāvyabhicāraḥ, tathā prapañcitaṃ prathamādhikaraṇa iti nātropakṣipya pratikṣeptavyam / sato 'pi prameyajātasya svāpādisamaye 'nupalabderabhyupagataṃ tāvat saṃvidaḥ tatsādhakatvam / ataḥ kḷptārthāntarasādhanabhāvayā tayaivā'tmano 'pi siddhirabhyupagantuṃ nyāyyā / (iti punaḥ prābhākareṇa svamatasthāpanam) yattu viṣayavittyuparame 'pi svāpasamaye 'yamātmā prakāśata iti, tat upapattibhirupapadyamānamapi yathāpratīti vyavaharatāṃ na cittamanurañjayati / yuktimapyupanyasyati acittve ti / acittvapratibaddhaḥ-acittvavyāpyaḥ / ātmā nendriyagrāhyaścetanatvāt, yannaivaṃ tannaivaṃ yathā ghaṭādīti cātra prayogaḥ //17// atra bhāṭṭamatamupakṣipati syānmatam iti / śrotriyo dūṣayati tanne ti / gandhādimattvādeva hi ghrāṇādergandhādigrāhakatā vyavasthitā / tathā ca bhautikatvaṃ ghrāṇādeḥ sthitam / tannidarśanena ca manaso 'pi bhautikatvaṃ setsyati / tathā cābhautika'tmāgrāhakatvaṃ ghrāṇāderiva manaso 'pisyāditi bhāvaḥ / bhautikatve manasaḥ śrutimapyāha annamayam iti / bhāṭṭaḥ prativakti athocyete tyādinā / aparokṣāvabhāsaḥ-parokṣapratītibhinnaḥ, laukikaviṣayitāvāniti yāvat / sukhādau manasaḥ svātantryaṃ ca bahirindriyānapekṣapratyakṣajanakatvam / mānasapratyakṣagrāhyaḥ-mānasapratyakṣanirūpitalaukikaviṣayatāvān / śiṣṭaṃ spaṣṭam / prakṛtamanumānaṃ dūṣayati gurumukhena tanne tyādinā / sādhyābhāvavati heto sattvaṃ hi vyabhicāraḥ / tatra saṃvidi hetau viśeṣaṇāṃśasya siddhatvādviśeṣyāṃśaṃ tāvatsādhayati na ca tadi ti / ananyopādhikatayā liṅgapadajñānādikāraṇānapekṣatayā / pratibhānāt-prakāśāt / nanu jñātatayaiva jñānānumānamityananyopādhikatvaṃ jñānapratibhāsasyāsiddhamityatrāha apratyakṣatve ce ti / jñānātiriktāyāṃ jñātatāyāṃ jñānaliṅgatvenābhimatāyāṃ pramāṇābhāvāt, satyā api tasyā atīndriyatvena jñānasya tenāvinābhāvagrahāyogāt, jñānajanakasāmagryā jñātatāyā eva sākṣājjananasambhavādantarā jñānakalpanāyā apārthatvāccāsiddhireva syājjñānasyāpratyakṣatva iti bhāvaḥ / saṃvedane sādhyasyāpi sattvamāśaṅkate na ca tadapī ti / vikalpāsahatvānmānasapratyakṣatvaṃ saṃvido nirasyati vimarde ti / vikalpayati yadā iti / tathāsatī ti / viṣayajñānasyodayakāla eva tadgocarajñānajñānasyāpi ātmamanaḥsaṃyogarūpakāraṇabalādutpattisvīkāre pūrvottarībhūtaviṣayajñānajñānajñānajñānajñānajñānadīnāṃ samudāyasya yaugapadyaprasaṅgaḥ ityarthaḥ / nikurumbam-samudāyaḥ / viṣayajñānajñānajñānayoryaugapadye dūṣaṇāntaramāha yugapa diti / pratyakṣe viṣayasya hetutvātpūrvajñānajanitasyottarajñānasyānuvyavasāyarūpasya pūrvajñānaviṣayakatvamupapadyeta kramabhāvitve na tu yaugapadya ityarthaḥ / astu tarhi kramikatvaṃ viṣayajñānatadanuvyavasāyayorityatraha asame ti / jñānasya kṣaṇikatvāduttarajñānotpādakāle pūrvajñānasyāsattvānna pratyakṣatvaṃ sambhavetpūrvajñānejñānāntaravedyatvopagame 'pītyarthaḥ / jñānasya kṣaṇikatvānupagame doṣamāha bhāve ce ti / nanu na kṣaṇikatvam, nāpi sthiratvam / kintu svakāryeṇaiva nivṛttiriṣyate jñānasyeti cettatrāha kārye ti / kāryasya viro dhitvaṃ nāśakatvalakṣaṇaṃ ceddvikṣaṇāvasthāyitvaṃ syājjñānasya / sahānavasthānalakṣaṇaṃ cedekakṣaṇamātravṛttitvam/ atra tu sahānavasthānalakṣaṇa eva virodho vivakṣitaḥ / dvikṣaṇāvasthāyitve tu naiyāyikaprakriyayā mānasapratyakṣopapattestanniṣedhānupapatteriti bodhyam / naiyāyikamate 'pi dvitīyatṛtīyādijñānaviṣayakajñānādhārānuvṛttiprasaṅgo bodhyaḥ / ātmano mānasapratyakṣatvānumāne virodhamapyāha aindriyikatvasye ti / anātmatvavyāpyatvādaindriyikatvasya vyāpakanivṛttyā'tmani nivṛttiravarjanīyā / tathā ca pakṣatāvacchedakātmatvaviruddhaṃ sādhyamiti bhāvaḥ / bāhyendriyagrāhyatvasyaivānātmatvavyāpyatetyāgrahe 'pi dūṣaṇāntaramāha sādhyavikalaśce ti / sādhyaśūnyo 'nvayaddaṣṭānta ityarthaḥ / sādhanavikalatvamapi yadyapi phalati upapādanaprakāreṇa; athāpi siddhāntaprakriyayā jñānāvasthārūpatvātsukhādeḥ jñānasya ca svayaṃprakāśatvātsvayaṃprakāśatvaṃ sukhāderhṛdi nidhāya sādhyavikalatvameva kīrtitam / anvayaddaṣṭānte sādhyasya sādhanasya vā virahena tadavacchedena sādhyavyāptigraho hetau sambhavatīti vyāpyatvāsiddhirvivakṣitā / nanu sukhaduḥkhayorapratyakṣatve pratyakṣavadavabhāsastayoḥ katham? tatrāha indriye ti / yathātīndriyatve 'pīndriyāṇāṃ mamedaṃ cakṣuḥ, ahaṃ cakṣuṣmān paśyāmīti pratyakṣavadavabhāsaścakṣurādeḥ kadāciccākṣuṣādivṛtti kāle nānācakṣurādivṛtti pratisandhānavataścetanasyendriyaviṣayasaṃskāraprācuryaprayuktaḥ, tadvadindriyāvasthārūpasukhadūḥkhaparāmarśo 'pi pratyakṣasamānākārastadabhyāsabāhulyādityarthaḥ / atra nidarśanaṃ manovasthe ti / anumeyamanovādinaḥ buddhivyatiriktaṃ mano 'numānena sādhayantaḥ / kāmasaṅkalpādīnāṃ manovṛttirūpatvaṃ kāmaḥsaṅkalpaḥ- sarvaṃ mana eve ti śrutyāpratīyate / teṣāṃ ca pratyakṣatvāvabhāsaḥ tadviṣayānubhāvābhyāsaprācuryādeveti vaktavyaṃ yathā anumeyamanovādibhiḥ, tatheti bhāvaḥ / sukhaduḥkhayorātmābhinnatvam, ātmana āgantukadharmarūpatvaṃ ca matabhedena prasiddhamanuvadati yastusugate ti / atrāha tābhyā miti/ caturthīdvivacanam / bauddhaprakriyayā kāṇādaprakriyayā vā kṣaṇikātmānanyatvaṃ, nityasyātmana āgantukadharmarūpatvaṃ vā manyamānābhyāṃ nyāyatattvaśāstrasthaṃ sukhaduḥkhādhikaraṇam, etatprakaraṇasthaṃ svataḥ sukhitvavicāraṃ vā prakīrtayedityarthaḥ / nanu sukhaduḥkhayoḥ mānasapratyakṣatve vivāde 'pi rāgadveṣāveva nidarśane bhaviṣyata ityatrāha sukhe ti / sukhatvaprayuktaṃ viṣayīkaraṇamupādeyatāprakāśanaṃ yataḥ tajjñānameva rāgaḥ sukhagocaropādeyatābuddhilakṣaṇa iti yāvat / tasya sukhasya virodha upaghāto yena tadgocaratyājyatāprakāśakajñānameva ca dveṣaḥ / tayośca jñānavadeva prakāśa iti naṃ sādhyānvaya iti bhāvaḥ / śokabhayayorapi na nidarśa natvaṃ sambhavatītyāha bhūte ti / taccalanamiti mudritapāṭhastu na sādhuḥ / atītaduḥkhānusandhānaprayuktaścittavikṣobhaḥ śokaḥ / āgāmiduḥkhahetuparāmarśādhīnaścittasaṅkṣobhaśca bhayam / tayoścāntaḥkaraṇadharmatvādeva na pratyakṣatvamiti dṛṣṭāntatvāyoga iti bhāvaḥ / ātmano mānasapratyakṣatve sādhakasyāsambhavamuktvā bādhakamapyāha ekasye ti / ekasyaikadaivaikakriyāyāṃ kartṛkarmabhāvāsambhavalakṣaṇo virodho 'tra vivakṣitaḥ / uktavirodhaparihārāyātmani aṃśabhedāśrayaṇedoṣamāha aśaṃbhede ti / grāhakātmāṃśāntarasyāpi pramāṇasiddhatvāvaśyambhāvena tadgrāhakāśāntarameṣṭavyam, evamuparyuparītyanavasthetyarthaḥ / kadācidekāṃśenānyāṃśagrahaṇam, anyadā cāṃśāntareṇaitadaṃśagrahaṇamiti kālabhedenopapatternānavastheti cettatrāpyāha saṅghātatvaṃ ce ti / ātmano niraṃśatvaviruddhaṃ ca sāṃśatvamevaṃ sati prasajyata ityarthaḥ / sāṃśatve cānityatvādi āpādanīyam / atredaṃ bodhyam-gururjñāturātmano jñānaviṣayatvaṃ nānumanyate / kintu viṣayajñānakāleṣu jñātṛtvabalātprakāśamātraṃ manute / jñānasyāpi tathaiveti / evaṃ prābhākareṇa dūṣite svapakṣe bhāṭṭastanmatamapi dūṣayati nanu ce ti / śrutyetyanantaraṃ tanna, satu iti pūraṇīyam / atra na ca grāhakābhāsa iti pāṭhaḥ sambhāvyate / śrutyetyanantaraṃ siddhyatī ti śeṣaḥ / svasiddhāntetyataḥ pūrvaṃ sa tu iti yojyam / svasiddhāntābhiniveśavaśīkṛtacetasāmabhimānamūlako grāhakāvabhāsavādo na śrutipramāṇena sidhyatīti bhāvaḥ / grāhakāvabhāso nāma sarvajñāneṣvāśrayatayā'tmanaḥ sphuraṇam / śrutyāsyāsiddhau hetumanubhavavirodhamabhipretyānubhavaprakāramāha indriyādī ti / anubhavaviruddhaṃ hi na śrutiḥ pratipādayediti hārdam / śrutyetyatrānyathā pāṭhaḥ syādvā / svasiddhāntābhimānibhiḥ prābhākarairabhihito grāhakāvabhāso na mantavyaḥ pratītivirodhāt / pratītirhitattatpadārthamātraṃ prakāśayatīti samuditāśayaḥ / nanu ghaṭādipratyakṣegrāhakābhāsābhāve ghaṭamahaṃ paśyāmītyādyanubhavaḥ katham? tatrāha tādṛśo 'pī tyādivākyadvayena / yasya yadviṣaye jñānaṃ jātaṃ tasyaiva sor'thaḥ prakāśata iti prākaṭyasyā'tmapratiyogikatvamarthadharmasya / talliṅgakaṃ jñānānumānameva ca kādācitkam / tataścānumitajñānoparaktātmamānasarūpo niruktānubhavaśca kādācitka eva, nāyaṃ ghaṭacākṣuṣarūpaḥ / yena viṣayavittiṣu prakāśetā'tmeti bhāvaḥ / atra ca mānasapratyakṣe jñānavattvena viṣayatvaṃ dehādimattayā cāśrayatvamiti karmakartṛvirodhaparihāro 'bhimato bhāṭṭānām / atra prābhākarasya pratyavasthānam ucyata ityādinā / svānubhava eve ti / jñāne jāte tadvattvenātmopalambho 'pyanubhavasiddhaḥ / tatraiva vibhramo nāstitābhrama ityarthaḥ / svānubhavamapyajānataḥ parīkṣakatvaṃ śobhanamityupālambhaḥ / viṣayavedanakāle jñānasya jñātuścāvabhāsābhāve doṣaṃ pūrvoktaṃ smārayati ukta mityādinā / jñānasyā prakāśābhāve jñāyate na vetisaṃśayādiprasaṅgaḥ / jñātuḥ prakāśābhāve mama jñāyate 'nyasya veti saṃśayādiprasaṅga iti bhāvaḥ / so 'yam iti / saṃcetitam-jñātam / atiśayaḥ-svātmane prakāśamānatvalakṣaṇo 'nubhūyamānaḥ / anumite ti / jānāmītyādipratīterjñātatāliṅgānumitajñānopanītabhānātmakātmamānasapratyakṣarūpatve 'tītajñānālambanatvādajñāsiṣamityevābhilāpaḥ syāt, na tu jānāmīti jñāne vartamānatvollekha ityarthaḥ / nanvatiśaighryāt kṣaṇabhedāgrahanibandhano vartamānatvāṃśe bhramalakṣaṇo jānāmīti pratyaya iti śaṅkāyāṃ tanmate dūṣaṇāntaramapi saṃsphorayati jñāne ti / svajñānavyavahārahetukameva svajñānānumānamiti na sambhavatītyuktameva prāk / jñātatāliṅgakamapi jñānānumānaṃ jñānena jñātatāyā avinābhāvagrahāsambhavājjñānasāmagryaivānyathāsiddhatvācca jñātatāyā duḥsthameveti hārdam / viṣayajñāna eva jñātuḥ prakāśaṃ sādhayituṃ tasya mānasapratyakṣaṃ ca nirasyati mānase ti / ātmana ityādiḥ / mānasapratyakṣatvamityatra bahuvrīheḥ tvapratyayaḥ / ātmagrāhyatvaṃ dhiyaḥ svayaṃprakāśatvam / tacca jñānasya mānasapratyakṣānumānāyogapratipādanāt siddham / ātmano mānasapratyakṣatvaṃ ca vyabhicārātsādhakatvābhimatasya nirastaṃ sādhakābhāvādityarthaḥ / dhīnirastam-vyabhicāranirūpikayā dhiyā nirastam / vyabhitāranirūpakatvopapādakamātmagrāhyeti dhīviśeṣaṇam / atrā'tmagrāhyadhīvyabhicāranirastamiti vā anyathā vā mūlapāṭhaḥ sambhāvyate / evaṃ grahagrāhakayoḥ prakārāntareṇa bhānāsambhavamupapādya tadanavabhāse viṣayavittau pūrvoktātiśayāsambhavaṃ nigamayati tathāsatī ti / anatiśayaḥ-aviśeṣaḥ / svasmai jñāyamānatvena bhānamabhānaṃ cārthasyeti vailakṣaṇyasya virahaḥ svaparavedyayoḥ prasajyate viṣayavittau jñānajñātrorabhāne hītyarthaḥ / bhāṭṭaḥ pratikṣipati nanu katham iti / svasmai bhāsamānatvarūpo viśeṣor'thasya tajjñānasya svaniṣṭhatvādeva ghaṭate tajjñāne svasyābhāne 'pi / viṣayabodhāśrayatvameva svasyātiśayo 'pūrvo viṣayavittikāla iti ca bhāvaḥ / naca vittiveditroragrahe pūrvoktaḥ saṃśayastadavastha iti vācyam/ svajñānajārthadharmaprakāśasya svaṃ prati pratyakṣatvādeva mama prakāśate na veti saṃśayasyānavakāśāt / jñānaphalaprakāśena jhaṭityeva jñānasyānumānācca mama jñānaṃ jātamanyasya vetyāderapyaprasakteḥ / naiyāyikaprakriyayā tu kāryanāśyatvājjñānasya dvikṣaṇāvasthāyitvādanuvyavasāyabalādeva na niruktasaṃśayādiprasaṅgo jñānajñātroranavabhāse 'pi viṣayavittāviti ca bodhyam / ātmani bodhodaye ātmaprakāśasya hetutvaṃ nirasyati prasaṅgataḥ na cātme ti / nanu ātmasiddhyaghaṭitāpi viṣayabodhasāmagryevātmaprakāśe 'pi heturastvityatrāha na ca viṣaye ti / indriyārthasannikarṣārthayogyatādighaṭitā viṣayabodhasāmagrī nāyogyātmabodhe 'pi samarthetyarthaḥ / atiprasaṅgāt-paṭabodhasāmagryā ghaṭādibodhaprasaṅgāt / viṣayabodhe bodhasyāpyaprakāśa ityāha api ce ti / mānādhīnā hi meyasiddhiḥ / tat padārthānāṃ jātiguṇādiviśeṣavyavasthā yadadhīnā tadapi saṃvedanaṃ viṣayaprakāśakāle 'prakāśamānasvarūpaṃ svarūpasadeva cakṣurādivadityarthaḥ / svarūpasajjñānenaiva viṣayaviśeṣasiddhivat svarūpasajjñātraiva svavedyaviṣayātiśayasiddhiriti bhāvaḥ / prābhākarāṇāṃ matamanuvadati yadāhu rityādinā / sārvatrikaḥ-pratyakṣānumānādisarvaviṣayajñānavyāpī / tatpratikṣipati tadapī ti / anubhavānārūḍhamiti sādhakābhāva uktaḥ, anantarameva pratikṣiptamiti ca bādhakam / jñānasyaivāyaṃ svabhāvaḥ-yat svaviṣayasyeva svasvāśrayaprakāśahetutvamapīti punaḥ prābhākaraḥ śaṅkate astu tarhī ti / grāhakatayaiva-jñānāśrayatayaiva / viṣayabodhasāmagryā viṣayajñānameva jātam / tacca jñānaṃ svasāmarthyādeva aviṣayamapi svaṃ svāśrayaṃ ca prakāśayatīti bhāvaḥ / jñānasya svayaṃprakāśatvaṃ tāvatsādhayati abhyupagantavye ti / sarvaprakāre ti / mānasapratyakṣasya jñātatādiliṅgakānumānasya ca nirākaraṇādityarthaḥ / kadāci diti / vidyamānatve prakāśamānatvaniyamāccetyarthaḥ / prapañcita piti / nyāyatattvaśāstre iti śeṣaḥ / nātre tyādi / prakāśavyabhicāritvamatamupakṣipya jñānasya tat nātra nirākaraṇīyamityarthaḥ / evaṃ svaprakāśatvamuktvā jñānasya viṣayaprakāśahetutvaṃ ca sādhayati sato 'pī ti / sato 'pi viṣayasya svāpe 'prakāśo jñānanivṛttyeti jñānasya viṣayaprakāśakatvasiddhiriti bhāvaḥ / ata iti / paraprakāśakatvenaiṣṭavyāyāḥ saṃvida eva pramātravabhāsakatvamapi yuktamiti nātmanaḥ svayaṃprakāśatvamapi kalpanīyamiti bhāvaḥ / svāpe 'pyātmano jñānamastīti matamanūdya khaṇḍayati yattu iti / ta diti / sukhamahamasvāpsamityādipratisandhānasya svāpe ātmaprakāśamantarānupapadyamānatvalakṣaṇayuktiyuktamapi svapo ātmanaḥ prakāśamānatvaṃ nānubhavamātraśaraṇānāṃ hṛdyaṃ bhavatītyarthaḥ / upapadyamānamapītyapinopapattirapi naiva / pratisandhānasyānyathaivopapatteriti sphoryate / anyathāsiddhiragre prapañcayiṣyate mūla eva / apavṛktasya tu jñānaṃ hetvabhāvānna saṃbhavi / nityatve nityamuktiḥ syādarthavādāstathoktayaḥ //18// nirdhūtanikhilakaraṇakalevarajñānakarmavāsanānubandhasyāpavṛktasya na khalu svaparasaṃvedanodayanibandhanaṃ kiñcit sambhāvyate / naca manaso nityendriyatvena tatsaṃyogādeva tadā jñānaṃ janyata iti yuktam; svarūpato gaganavat nityasyāpi satastasyendriyabhāvena jñānotpādakatvasya dharmādharmāvarodhanibandhanatvāt / svāpa ātmanaḥ prakāśaṃ niṣidhya muktāvapi taṃ niṣedhati apavṛktasye ti / apavṛktasya-muktasya / muktajñānasya nityatvamastviti cettatrāha nityatve iti / saṃsaraṇābhāvaprasaṅgaḥ phalito 'tra / nanu tarhi muktau sārvajñyaparaśrutīnāṃ kā gatiḥ? tatrāha arthavādā iti / ajñānākāryābhāvanimittakā mokṣasādhanapraśaṃsāparāḥ sārvajñyādiśrutaya ityarthaḥ //18// ślokārthameva prapañcayati nirdhūte tyādinā / jñānavāsanā, karmavāsanā cānubandhaḥ / nirastasamastadehendriyavāsanānubandhasyetyarthaḥ / svapare ti / svasvarūpaviṣayakasyār'thāntaraviṣayakasya vā jñānasyotpādakamityarthaḥ / dharmādharme ti / adṛṣṭasahakārādhīnatvādityarthaḥ / dharmādharmāvaruddhaṃ sanmano jñānasya sādhanam / sati nityendriyatve 'pi śrotravat karaṇatvataḥ //19// naca yogajadharmānugṛhītatatsaṃyogasya sādhanatvama; 'kṣīyante cāsya karmāṇi' 'tadā vidvān puṇyapāpe vidhūya nirañjanaḥ' ityādiśukletarasakalakarmaprakṣayaśrutivirodhāt / dharmaphalatve cāpavargasya punarāvṛttiprasaṅgaḥ / 'nāstyakṛtaḥ kṛtena' 'tadyatheha karmacito lokaḥ kṣīyate evamevāmutra puṇyacito lokaḥ kṣīyate' ityādiśravaṇācca / na cātmasattayaiva tadānīṃ tajjñānanimittamiti vācyam / klaptatyāgāklaptakalpanaprasakteḥ / tanmātranimittatve ca sarvadā ātmasvarūpavattadapi vidyata iti saṃsārānavatāraprasaṅgāt, bandhamokṣāvasthayoraviśeṣāpatteśca / na ca dehendriyādipratibaddhatayā idānīṃ tadabhāva iti vācyam / tat khalu pratibandhakam, yat sati puṣkalakāraṇe kāryodayaṃ niruṇaddhi / na cādyāpyātmanaḥ tatpuṣkalakāraṇatvaṃ siddham; śarīrendriyavatāmeva jñānadarśanāt / klaptajñānakāraṇabhāvasya tasyaiva tadbandhakatvavacanamunmattavacaḥ / ato nāstyapavargadaśāyāṃ jñānam / tātkālikajñānasukhādivādāstvātmajñānavidhiśeṣatayā guṇavādena netavyāḥ / ato viṣayavittisamaya evātmasiddhiniyamādyathoktanītyā arthavittiṣu veditṛtayaivātmasiddhiriti / (iti viṣayavittikāleṣvevātmano bhānamiti gurumatopapādanam) idamapyātmatattvāparijñānollasitaparimitamativikalpajalpitamiti na rocayante trayyantavidaḥ / viṣayavittirhi viṣayavittireva / na hi tayā ātmavittiḥ svarūpaṃ vā seddhumarhati, atadviṣayatvāt / yo hi yatsaṃvidviṣayo na bhavati, nāsau tayā sidhyati rūpasaṃvidevarasaḥ / aviṣayau ca viṣayavitterbuddhiboddhārāviti tāvapi na tayā sidhyataḥ / nanu vedyasvabhāvo 'yam, yatsvaviṣayasaṃvidā sidhyatīti / vittistu vittireva, veditā ca veditaiveti kutastayorvedyasvabhāvānupraveśaḥ / uktaṃ hi tayormānasapratyakṣagocaratvam, anumeyatvāsambhavaśca / kutastarhi vittisiddhiḥ? svata eva / svayaṃprakāśā hi saṃvit / maivam / sāpi hi viṣayavadevānyasyaiva prakāśamānatayā na svataḥsidhyati / svataḥsidhyantī ca sā kimiti kañcideva prati cakāsti, na sarvān prati / tatsamavāyāditi cet-yatsamavāyinī hi yā saṃvit tasyaiva sā cakāsti, netarasya, tadasamavāyāditi; yadyevam, āśritastarhi ātmasaṃbandhanibandhana eva saṃvidaḥ prakāśaḥ, tadbhāvābhāvānuvidhināt / yadyucyeta-prakāśasvabhāvāyā eva satyāḥ pratiyogiviśeṣāvacchedāyaiva tadapekṣā, na svarūpasiddhaya iti; kutaḥ khalvayaṃ niścayaḥ? yadi hi pratiyoginirapekṣaiva kadācidātmasvarūpamiva saṃvit prakāśeta, tata evamadhyavasyemāpi / na ca tathāsti / āśrayapratiyogisāpekṣaiva saṃyogaputratvāderiva tasyāḥ svarūpasatteti na pṛthaksiddhyutprekṣāvakāśaḥ / satyāḥ saṃvidaḥ prakāśavyabhicārābhāvāt svarūpaprayuktaḥ prakāśa iti cet, satyāḥ kiṃ tasyā ātmasaṃbandhavyabhicāro 'sti? / api caivaṃ sukhaduḥkhādayo 'pi tvanmate svataḥsiddhāḥsyuḥ / na hi te 'pi santo na prakāśante / athārthāntarasādhakatayā sarvavādisaṃmatāyāḥ saṃvida eva paraṃ svayaṃprakāśatvamāśritam / tayaiva tathābhūtayā taditarabāhyābhyantarasakalapadārthasiddhyupapatteḥ kimanekasva yaṃprakāśabhāvābhyupagameneti bhāvaḥ? etadevopapādayati dharmādharme tikārikayā / dharmādharmāvarūddham-puṇyapāpalakṣaṇādṛṣṭanibandhanopakaraṇatvāvasthāviśiṣṭam / śrotrava diti / karṇaśaṣkulyavacchinnākāśasyaiva śrotratvam / tasya cādṛṣṭasahakāre satyeva śabdagrahakaraṇatvam, na tadvirahe iti yathādṛṣṭanibandhanaḥ śrotrasyendriya bhāvaḥ tatheti yāvat / tathā cādṛṣṭavirahānmuktau manaso nendriyatvamiti bhāvaḥ //19// śaṅkate na ca yogaje ti / manassaṃyogasya yogajadharmānugṛhītatvam-yogajadharmasahakṛtatvam / yogajadharmaprabhāvānmuktāvapi manasa indriyabhāvo 'nuvartata iti mānasamātmajñānaṃ tadā sambhavatīti bhāvaḥ / muktau yogajadharmānuvṛttau śrutivirodhamāha kṣīyante iti / śukletareti / puṇyapāparūpetyarthaḥ / nanu śruteryogajadharmavyatiriktasakalakarmanivṛttyabhiprāyakatvamiti cettatrāha dharmaphalatve ce ti / mokṣakāle jñānasyātmaviṣayakasya sarvaviṣayakasya vā dharmajanyatve janyabhāvasya vināśitvaniyamātpunarajñānādiprasaṅga ityarthaḥ / karmaphalasyānityatve śrutimudāharati nāstyakṛta iti / nanu mokṣa ātmaiva jñānaheturastu / tatrāha na cātme ti / ātmā sattayaiva mūlapāṭhaḥ syādvā / kḷpte ti / jñānakāraṇatayābhimatasyendriyādeḥ tyāgaḥ, akḷptasyaiva kevalasyātmanaḥ jñānakāraṇatvena kalpanaṃ ca prasajyata ityarthaḥ / doṣāntaramapyāha tanmātre ti / ātmasvarūpamātranimittatve muktikālīnasya jñānasya sarvadaiva tat bhavediti saṃsārānavatāraprasaṅgaḥ, jñānasyājñānatanmūlasaṃsaraṇapratibandhakatvāditi bhāvaḥ / viśadatattvasākṣātkārarūpajñānabhāve 'pi saṃsāropagame ca doṣamāha bandhe ti / muktikālajñānasya saṃsārakāle 'pi sattve saṃsārāpekṣayā mokṣe vailakṣaṇyaṃ na syādityarthaḥ / nanu duḥkhadhvaṃsādireva mokṣeviśeṣa iti cet, tarhi tāvanmātrameva bhavenmokṣa iti kṛtaṃ jñānādināpārtheneti bhāvaḥ / ātmano muktikālīnajñāne hetubhūtasya nityatve 'pi na saṃsāre tatprasaṅgaḥ / dehādeḥ pratibandhakatvāditi śaṅkate na ce ti / pariharati tat khalu iti / pratibandhakatvasyāsambhavamupapādya tatra virodhamapyāha kḷptajñāne ti / tasyaiva-dehendriyādereva / arthavādāstathoktaya ityuktaṃ vivṛṇoti tātkālike ti / duḥkhanivṛttiparā muktau sukhavādāḥ, jñānaprāgabhāvanāstitābhiprāyakāśca jñānavādāḥ / te cātmajñānapraśaṃsāmātraparāstadvidhiśeṣabhūtā evetyarthaḥ / prābhākaramatopasaṃhāraḥ ata iti / yathoktanītyā-viṣayaprakāśakasya jñānasyaiva svasvāśrayaprakāśakatvaṃ nyāyyamityuktanītyā / prābhākaramataṃ pratikṣipati siddhāntī idamapyātme tyādinā / ātmatattvājñānakāryā ātmaprakāreṣvayathāpratipattibhedā yeṣāṃ, teṣāmidaṃ nirarthakaṃ vacanamityarthaḥ / kathaṃ nirarthakatvaṃ gurukteḥ? tatrāha viṣaye ti / na hī ti / ātmavittiḥ-ātmadharmabhūtaṃ jñānam / svarūpam-ātmasvarūpam / atra ātmā vittisvarūpaṃ vā iti pāṭhaḥ syādvā / seddhum-prakāśitum / atadviṣayatvāt-viṣayavittiviṣayatvābhāvāttayoḥ / aviṣayayorapi jñānajñātrorjñānabalata eva siddhiriti śaṅkate guruḥ nanu vedye ti / vittireva, na tu vittiviṣayaḥ, viṣayavajjaḍā vā / veditaiva, na tu vedyaḥ, vedyavadajñātā vā / tathā ca vilakṣaṇasvabhāvatvādbhāvānāmaviṣayayorapi tayoḥ siddhirjñāvabalataḥ setsyatītyaviṣayatvenāsiddhirviṣayavattayordurbhaṇamiti bhāvaḥ / nanu jñānāntaraviṣayatvenaiva tayoḥ prakāśo 'stvityatrāha uktaṃ hī ti / svabalata eva vitteḥ siddhiṃ śaṅkāsamādhānamukhenāha kuta iti / svata eve ti / viṣayajñānakāle 'viṣayasyāpi tasya jñānasya prakāśo bhavatītyanāyatyā svīkaraṇīyam, tadāśrayatvenātmanaśceti hārdam / tatra svaprakāśatvamākṣipati gurūktaṃ saṃvidaḥ siddhāntī maiva mityādinā / svāśrayātmādhīnaprakāśatvādeva tasmā eva prakāśamānatvaṃ saṃvido ghaṭata iti svataḥsiddhatvāsiddhiriti bhāvaḥ/ atra paraḥ parihāraṃ śaṅkate tatsamavāyāditi ce diti / svayameva svoktiṃ vivṛṇoti yatsamavāyinī ti / svayaṃprakāśāpi saṃvidātmāpṛthaksiddhatvādātmana eva prakāśata iti bhāvaḥ / pratikṣipatyākṣeptā yadyevam iti / tadbhāve ti / ātmasaṃbandhānvayavyatirekānuvidhāyyanvayavyatirekatvātsaṃvitprakāśasyā'tmasaṃbandhahetukatvaṃ sidhyatītyarthaḥ / punaḥ paraḥ śaṅkate yadyucyete ti / pratiyogī-viṣayaḥ, sa eva viśeṣaḥ-viśeṣaṇam, tadavacchedāyaiva-tatsaṃbandhāyaiva, viṣayaprakāśakatvāyaiveti yāvat / tadapekṣā-ātmasaṃbandhāpekṣā/ na tu svaprakāśāyetyarthaḥ / pariharati kutaḥ / evaṃ niścayo na saṃbhavatīti yāvat / niścayāsaṃbhavamevopapādayati yadi hī ti / pratiyoginirapekṣaiva viṣayanirapekṣaiva / evam-viṣayaprakāśanāyaivātmasaṃbandhāpekṣā saṃvido na svaprakāśaṃ pratītyevam / na ca tathe ti / viṣayaprakāśakāla eva svāśrayāyaiva prakāśamānāyāḥ saṃvidaḥ svaprakāśe viṣayātmasaṃbandhasāpekṣatvameṣitavyamiti bhāvaḥ / atītādiviṣayajñāne 'pi viṣayeṇa saṃbandho jñānasya viṣayaviṣayibhāvalakṣaṇo vilakṣaṇaḥ svarūpasaṃbandhaviśeṣo 'styeveti hārdam / nanu nirviṣayā nirāśrayā ca saṃvit / antaḥkaraṇatadvṛttyupadhānaupādhikaṃ kevalaṃ tasyāḥ sāśrayatvādipratītimātramityatrāha āśraye ti / bhūtale ghaṭasaṃyogasyāśrayo bhūtalam, pratiyogī ghaṭaḥ / putratvasyā'śrayaḥ putraḥ, pratiyogī pitā / jñānasya pratiyogī viṣayaḥ, ātmā'śrayaḥ / siddhiḥ-sthitiḥ prakāśaśca / nirviṣayatvena nirāśrayatvena ca sthitiḥ prakāśo vā saṃvido nāstyeva / saṃvinmātrānubhavaścānupalambhabādhitaḥ / tathā ca saṃvitprakāśe ātmasaṃbandhāpekṣāpi durvāraiveti bhāvaḥ / svasattāvyāpakaprakāśatvena svaprakāśatvaṃ syātsaṃvida iti punaḥ śaṅkate satyā iti / pariharati satyā iti / tadā cātmasambandhasya niyatapūrvabhāvitvādapekṣitatvācca saṃvitprakāśe hetutvameṣṭavyameveti bhāvaḥ / niruktahetunā svayaṃprakāśatvasādhane doṣaṃ cāha api caivam iti sukhādiṣvanaikāntyaṃ hetoriti bhāvaḥ / tathā sati- sarvasyārthasya tadvitteḥ sākṣī sarvatra saṃmataḥ /ātmaivāstu svataḥsiddhaḥ kimanekaistathāvidhaiḥ //20//kiñca- yo yasya sākṣī tenaiva tasya siddhirna laukikī /arthasyevārthavitterapyātmā sākṣī hi lakṣyate //21//santu nāmārthavittayaḥ svataḥsiddhāḥ,tathāpi na tābhirayamātmā pratyakṣībhavati, tatsākṣitvāt / yatsākṣī khalvayaṃ puruṣaḥ, na tenāsau pratyakṣaḥ, ghaṭasākṣātkārīva ghaṭena / arthasaṃvidāṃ ca sākṣātkārī cetana iti so 'pi na tābhiraparokṣībhavati / (iti siddhāntinā gurumatakhaṇḍanam) nanu viṣayasaṃbandhasyevātmasaṃbandhasyāpi saṃvitprakāśe 'stu hetutvam / tāvatā na svayaṃprakāśatvasya hāniḥ / svasajātīyajñānāntarānapekṣaprakāśatvāttatsiddheḥ / ātmanastu na svayaṃprakāśatvameṣṭavyaṃ viṣayasyeva / kintu bāhyārthaprakāśakatveneṣṭasya jñānasyaivā'tmaprakāśakatvamapi kalpanīyaṃ lāghavāditi punaḥ śaṅkate guruḥ athārthāntare ti / pariharati tathāsatī ti / sarvasye ti / nānāsvayaṃprakāśakalpanāyāṃ gaurave sati sarvārthānāṃ sarvajñānānāṃ ca sākṣātkarturātmana eva svaprakāśatvaṃ kalpanīyam / natu jñānānāmityarthaḥ / viṣayāṇāmiva jñānānāmapyātmane prakāśamānatvādātmaikaḥ svaprakāśo bhavatu / anye sarve bhavantu tadadhīnaprakāśā eveti bhāvaḥ //20// evaṃ saṃvidopyātmāyattaprakāśatvānna mukhyaṃ svaprakāśatvamityuktam / jñānāntarānapekṣaprakāśatvena bhavatu nāma jñānasya tatkathañcit / athāpi na jñānādhīnaprakāśa ātmetyāha- kiñce ti / yo yasye ti / sākṣīdraṣṭā, prakāśakaḥ / siddhiḥ prakāśaḥ / na laukikī-nānubhavasiddhā / lakṣyate-dṛśyate //21// ślokaṃ vyākhyāti svayameva santu nāme ti / uktanītyā saṃvitta ātmaprakāśānupapattessvayaṃprakāśatvamātmana eṣṭavyameveti bhāvaḥ / sajātīyasvasādhyārthanirapekṣātmasiddhayaḥ / sarve padārthāstenātmā nirapekṣasvasiddhikaḥ //22// na hi kaścitpadārthaḥ svaprakāśāyāsādhāraṇasajātīyārthāntarāpekṣo dṛṣṭaḥ / na khalu ghaṭaḥ svasiddhaye ghaṭāntaramapekṣate; apekṣate tu vijātīyamālokādi / evamāloko 'pi prakāśamāno nālokāntaramapekṣate; nāpi svāpekṣaprakāśaṃ ghaṭādikamapekṣate; apekṣate tu vijātīyamindriyam / evamindriyamapi nendriyāntaraṃ svāpekṣaprakāśamālokādi ghaṭaṃ vāpekṣate; apekṣate tu vijātīyaṃ saṃvedanam / evaṃ saṃvedanamapi saṃvidantaraṃ svādhīnasiddhikamindriyādikaṃ vā nāpekṣate svasiddhau; apekṣate tu vijātīyaṃ svāśrayabhūtaṃ svatantramātmānam / evamātmāpyātmāntaraṃ svādhīnasiddhi saṃvidindriyādikamapi svāparokṣe nāpekṣata ityananyāpekṣā hyātmasvarūpasiddhiḥ / (iti siddhāntinā'tmanaḥ svaprakāśatvasamarthanam) saṃvidadhīnaprakāśatve bādhakamuktvā'tmanaḥ svaprakāśatve sādhakamapyāha sajātīye ti / sarve hi prakāśamānāḥ padārthāḥ sajātīyaṃsvātyantasajātīyam, svasādhyaṃ-svādhīnaprakāśaṃ cārthamanapekṣyaiva prakāśamānā iti ātmāpi prakāśamāna ātmāntaraṃ svāpekṣaprakāśaṃ jñānādicānapekṣyaiva prakāśata ityanumantavyam / tathāca svayaṃprakāśatvaṃ tasya phalatīti bhāvaḥ //22// ślokārthasya prapañcanaṃ nahi kaści dityādi / atrāyaṃ niṣkarṣaḥ- svaviṣayakajñānāntarānapekṣaprakāśatvalakṣaṇaṃ svayaṃprakāśatvaṃ jñānātmanoḥ samānam / svetarasakalanirapekṣaprakāśatvalakṣaṇaṃ tu tadātmasvarūpasyaiveti / atrāhurātmatattvajñāḥ svataścaitanyamātmanaḥ / svarūpopādhidharmatvātprakāśa iva tejasaḥ //24// caitanyāśrayatāṃ muktvā svarūpaṃ nānyadātmanaḥ / yaddhi caitanyarahitaṃ na tadātmā ghaṭādivat //25// citiśaktayā na cātmatvaṃ muktau nāśaprasaṅgataḥ / (bodhenaivānyato bhede vyarthā tacchaktikalpanā) //26// buddhisukhaduḥkhādiniḥśeṣavaiśeṣikātmaguṇātyantikoparamalakṣaṇo hi mokṣaḥkaṇabhakṣākṣacaraṇamate / na cātyantaluptakāryaṃ vastu tatkāryajananaśaktamityatra kiñcitpramāṇaṃ kramate / dehādiviśiṣṭasaṃbandhitayā dṛśyamānasukhaduḥkhajñānādikāryaṃ viśiṣṭavartinīmevātmotpādaśaktiṃ kalpayati, dhūma ivārdrendhanasaṃbandhini dhūmadhvaje svotpādanasāmarthyam, vrīhyaṅkura iva ca satuṣataṇḍule / api ca bodhe satyevātmano 'nātmavyavacchede saṃbhavati kṛtaṃ tacchaktayāśrayaṇena / na caivaṃ sati bodha eva paramātmeti yuktam, tasyā'śrayapratiyogisāpekṣasvarūpatvādātmanaśca tadviparītasvabhāvatvāt; sākṣācca cetayiturahamarthasya sphuraṇāt; anubhavatarkāgamabalena citimata ātmabhāvasyānantarameva prapañcitatvācca / naca citimātrātmavāde 'pi tasyāgantukaviṣayasaṃbandhe bodhatvamadhyāropya boddhṛtvasamarthanaṃ sādhīyaḥ, saṃbandhasyobhayaniṣṭhatayār'thasyāpi boddhṛtvaprasaṅgāt / na ca kāryakāraṇabhāvavadvyavasthitvam, tatra janimato janayituśca parasparāpekṣāniyamalakṣaṇasaṃbandhaḥ / ihāpi sa eveti cenna, apekṣāhetvabhāvāt / kimarthamarthaḥ caitanyamapekṣate, caitanyaṃ vār'tham / siddhyarthamiti cet, kaḥ siddhyarthaḥ? na tāvadutpattiḥ, tasyā nirjñātanimittāntaratvāt / ghaṭādayo hi prasiddhamṛddaṇḍacakrabhramaṇādiparyāptanimittāntara śālino na citimapi nijajanane 'pekṣante / nirastaśca vijñānamātravādaḥ / nityasyātmana utpattyarthamarthāpekṣeti suvyāhṛtam / siddhiḥ prakāśa iti cet; kiṃ bhoḥ ātmā svayañjyotirapyarthādhīnaprakāśaḥ? yadasau tadarthamarthamapekṣate / mahanīyamidamātmaveditvam / prakāśaśca na saṃvidatirekī kaścidarthadharmaḥ saṃbhavatītyāveditam / saṃbhavannapyasau na citisvarūpamātranimittaḥ, sarvadā sarvārthaprakāśaprasaṅgāt / na hi sadā saṃnihitasamagrakāraṇaṃ kāryaṃ kadācidbhavati / āgantukātiśayāśrayaṇe vā nāmānta reṇa jñānamevāṅgīkṛtamiti tadvānevātmā'yātaḥ / (iti dharmabhūtajñānasya nityatvasādhanam) nanvevamarthasiddhivyavasthāpakatayābhyupagataṃ jñānamāgantukaṃ kriyārūpamiti kathaṃ tadātmasvabhāvaḥ ? / tathāhi-arthāntaragatatve sati janakadravyāntara prati kāryatvādikena rūpeṇāsādhāraṇo gantavyadeśaprāptyādiryaṃ pratyasādhāraṇaḥ tatsamavetāgantukāsādhāraṇagamanādikriyājanyo dṛṣṭaḥ / tādṛśī cārthasiddhiryaṃ puruṣaṃ pratyasādhāraṇī tatsamavetatādṛśakriyājanyeti śakyamanumātum / maivam / akriyājanyenābhāvaprāptakṣetrādisvatvena kṣetriṇaṃ pratyasādhāraṇena kṣetrajavrīhyādisvatvena cānaikāntyāt / naca nirvyāpāratayā kṣetriṇastatrājanakatvam; vyāpārakālādinā vyabhicārāt, tadbhāvabhāvitvasya cāviśeṣāt / tajjīvanameva tatra janakavyāpāra iti cet, nanu tat sasyapālanādisādhāraṇamiti kathamasādhāraṇakriyājanyatvam? api caivaṃ sati tadevārthaprakāśe 'pi janakavyāpāro 'stu; kimakḷptakalpanayā? / satyapi tasminnartho na prakāśata iti cet, svatvaṃ vā kiṃ yathoditaṃ sati jīvane jāyata eva ? / vrīhyādisattāpyapekṣyata iti cet, ihāpīndriyādipratyāsaktiriti samānaścarcaḥ / ato yaṃ pratyasādhāraṇo yathoditadharmaḥ tadīyāsādhāraṇadharmanimitta ityetāvat / sa ceṣyata evātmanaścaitanyaṃ raveriva tejasvitvam / na ca hetubhedānuvidhāyitayā, jānābhyajñāsiṣamityādikālāvacchedapratītergamanāderiva jñānasyāgantukatvamanumeyam; ādityaprakāśenānaikāntyāt / asti hi tatrāpīmaṃ deśamādityaḥ prakāśayati prācīkaśat prakāśayiṣyatīti pratītiḥ / svārasikatve 'pyādityaprakāśasya prakāśyadeśasaṃbandhakādācitkatayā avacchedapratītirupapadyata iti cet; ihāpi tarhīndriyādipratyāsattisamāsāditayogyabhāvo 'nubhāvyabhedaḥ svābhāvikamātmanaścaitanyaguṇamavacchinattīti tadapekṣayaivendriyādyanuvidhānamatītānāgatapratyutpannatvapratyayaprayogau copapadyante / kathaṃ punaratra nirṇayaḥ, maṇidyumaṇiprakāśāderivaupādhiko 'yaṃ bhedaḥ, na tu gamanapacanāderiva svābhāvika iti ? tādrūpyeṇaiva pratyakṣatvāt / na hi jātucidadrūpo 'yamātmā loṣṭādivaddaṣṭacaraḥ / yaśca yadguṇatayaiva sākṣādbhavati, sa tatsvabhāvaḥ, marudiva sparśaguṇatayaivādhyakṣyamāṇaḥ / yo yatsvabhāvo na bhavati, na tadviraheṇāpi svarūpata upalabhyate, gamanādirahitatayeva devadattādiḥ /śarīravaditi cenna, asiddhatvāt / syādetat-yathaiva khlvasvabhāvabhūtenāpi śarīreṇa sadhrīcīna evāyaṃ cetanaścakāsti, tathā caitanyenāpīti / tannaivam, asiddhatvāt / na hi tanuviśiṣṭatayaivāyaṃ cetanaḥ parisphurati / yogināṃ praṇihitamanasāmuparatabahirindriyāṇāṃ ca dehānusandhānaviraheṇāpi ahamiti sphuṭamanubhavāt / jānāmīti pratyayaḥ śarīravarṇasanniveśanirbhāsaśūnyatayā tattvāntaragocara iti ca prāgevāvocam / karmānuguṇyena suramanujādijātīyatayā bhidyamānāsvāgamāpāyinīṣu tanuṣu manasa ivaikasya varṣmaṇaḥ svabhāvānubandhitvenāśrayitumaśakyatvāt / liṅgasya punaranuvṛttāvapi apratyakṣatvānna vyabhicāritvam / (iti jñānasyātmasvabhāvatvapratiṣṭhāpanam) bodhasvābhāvye puṃsaḥ svāpamūrcchayoḥ prakāśaprasaṅga iti cenna, vikalpāsahatvāt / tathāhi-prakāśa iti padārthamātrasādhāraṇaṃ bodhajanyaṃ prakaṭatādipadaparyāyaṃ dharmamabhipretya vāyaṃ prasaṅgaḥ, atha bodhameva, tadaviprakarṣaṃ vā ? / ādye tadabhāvādeva na prasaṅgaḥ / abhāvaśca prakaṭita eva saṃvitsvatassiddhisamarthanasamaye / bhāve 'pi tamaḥpratibandhādapyanudayaḥ saṃbhavī / itarayorabhimatamevāpāditamityadoṣodbhāvanam / bodhasvābhāvye hi puruṣasya svāpādidaśāsu ca tathābhāvo 'bhimata eveti na hi tadāpādanaṃ doṣāya / atha matam-svāpādāvapi svānubhavasadbhāve jāgara iva vyavahāraprasaṅga iti; maivam, vyavahārāgocaratvāt / kaḥ khalvātmani vyavahāraḥ? na hyasāvādātuṃ hātumupekṣituṃ vā śakyaḥ / vyāhāraḥ prasajyata iti cet, kimaṅga! nirvikalpakabālamūkādivedanaviṣayo vyavahniyata eva? karaṇapāṭavavyavajihīrṣādisahakārivirahāttatra vyāhārānudaya iti cet, samāno 'yaṃ vidhiritaratrāpīti niranuyojyānuyogaḥ / smṛtiprasaṅga iti cenna, avṛttitvāt /yadyucyeta-mūrcchādāvātmānubhavābhyupagamer'thāntarānubhava ivaivamahamanvabhūvamiti parastāt smṛtiḥ prasajyata iti; tanna, avṛtittvāt / na hi mūrcchā prasvāpo vā buddhivṛttiviśeṣo darśanasparśanādivat, yena smṛtibījaṃ saṃskāramādadhīyātām / kintūdbhūtena tamasoparatavyāpāreṣu karaṇeṣu nirvṛttikasāṃsiddhikabodhasvarūpeṇāvasthānamātramātmanaḥ / na ca bodhasvabhāvatvādevāsya saṃskārādhāyakatvam, anavaratopacīyamānasaṃskāratayānirmokṣaprasaṅgāt / anubhave ca svānurūpasaṃskārādhānaniruddhe sadṛśasaṃbandhidarśanādisamudbodhitanijabījānusāreṇa smaraṇamupajāyate / na cehātmasvarūpabodhasya jātucinnirodho janma vā; nityātmasattāprayuktatvāt / nimittāntarābhāvaścānantarameva vyākariṣyate? /tadevamanuvartamāna evānubhave kathaṃ smṛtirudayamāsādayet ? / ya evāhaṃ pūrvedyurāsaṃ sa evāhamadyāpīti smṛtisaṃbhinnapratyayo 'pi kālāvacchinnasvarūpagocaraḥ, na svarūpamātre / aviśadaśca svāpādau svānubhavo nirvikalpakaśca / paṭīyasā savikalpakenāvagamena smṛtibījamādhīyata iti ca kutastatprasaṅgaḥ / sāmyāccānanubhavābhimānaḥ śarīrataddhāraṇaprayatnānanusaṃdhānavat /na cāvikṛtasvābhāvikabodhamātreṇāvasthāne svāpamokṣayoraviśeṣāpattiḥ; kleśavāsanānāṃ guṇābhibhavasya caikatra bhāvāt, itaratra tadatyantanivṛtteḥ / asaṃprajñātasamādhāvapi paramavairāgyaśālinā paṭutaranirodhasaṃskāreṇa caritādhikāriṇā apavargiṇā viśeṣaḥ / (iti jñānanityatve prasaktākṣepāṇāṃ pariharaṇam) kathaṃ punarnidrāyā avṛttitve prabuddhasya pratyavamarśāḥ sukhamahamasvāpsamityādyāḥ? na hyananubhūtagocarāḥ smṛtayaḥ saṃbhavanti / sattvasacivasamullasitatamoguṇānubhavabhāvitabhāvanāyoniḥ khalu sukhamahamasvāpsaṃ, prasannaṃ me manaḥ, laghūni me gātrāṇīti pratyavamarśaḥ; rajastamassamudreke tu duḥkhamahamasvāpsaṃ, bhramatyanavasthitaṃ me cittamiti; sattvarajasī tvabhibhūya nitāntamudbhūte tamasi gāḍhamūḍhaṃ supto 'smi, gurūṇi me gātrāṇi, muṣitamiva manaḥ, mīlitamiva iti / satyamevam / dattottaraṃ hyetat / naivāmī vāsanāyonayaḥ pratyayāḥ / api tu tātkālikaśarīrendriyāmanovasthāviśeṣaparyālocananimittā ānumānikā iti / evaṃrūpā hīme-yataḥ prasannaṃ me manaḥ, samyagāhārapariṇāmavaśāllaghūni cāṅgāni, ataḥ sukhamahamasvāpsamiti / svāpāvasthāyāṃ vā indriyoparamatāratamyavaśādaviśadatātkālikatattadanukūlapratikūlaviṣayānusandhānanibandhanatayāpi smaraṇamupapadyata iti na vṛttyantaratvaṃ nidrāyāḥ / kathaṃ tarhi pāramarṣaṃ sūtram "abhāvapratyayālambanā vṛttirnidrā " iti / nirodhaparatvātprakaraṇasya na vṛttisvarūpe tātparyaṃ viparyayavat / nahyatadrūpapratiṣṭhaṃ mithyājñānaṃ kiñcidasti, sarvasaṃvidāmarthāvyabhicārāt / sa cādhikaraṇasiddhaḥ / sādhayiṣyate copariṣṭāt / kaivalyabhāgi yaccit tatpratyanīkatayā nidrādernirodhyatvenopadeśaḥ / (iti nidrāyā vṛttirūpatvaniṣedhanam) astu vā pūrvoktapramāṇādivṛttyabhāvakāraṇabhūtapracitatamatamoguṇāvalambanā vṛttireva nidrā; santu ca prabuddhapratyavamarśāśca smaraṇāni; tathā satya(pya) navaratānuvṛttabodhatayā sthitameva puṃso bodhasvabhāvatvam / āha-bodhakāraṇānuvṛttyāpi bodhānuvṛttirupapadyata iti kathaṃ tathāsvābhāvyaniścayaḥ? ittham - evaṃ viṣayaprakāśakādācitkatvenātmano dharmabhūtaṃ jñānamāgantukameva / ātmasvarūpaprakāśo 'pi na sarvadā, kintu viṣayajñānakāla eva jñānataḥ, na svataḥ iti pratyavasthānaprasaṅge jñānasya nityatvaṃ tāvadvyavasthāpayati atrāhu riti / ātmasvarūpaprayuktaṃ jñānam / taccātmano nityatvānnityameva / ātmasvarūpanirūpakadharmatvācca jñānasya na jñānarahitamātmanaḥ svarūpaṃ vyavatiṣṭeta prakāśarahitamiva tejaḥ / ato muktāvapi jñānavattvamupeyam, jñānaśūnyasyānātmatvāditi ślokadvayārthaḥ / nanu jñānābhāve 'pi jñānaśaktimadātmasvarūpaṃ muktikāla ityatrāha citiśaktaye ti / luptamuttarārdhamasya / tatsthāne 'smadīyaṃ pūraṇaṃ ( ) etaccihnāntarniveśitam / nityasya svarūpayogyatve phalāvaśyaṃbhāvaniyamājjñānaśaktimattve muktasya kadācijjñānamudiyāt / muktau kadāpi jñānasyānudayāttacchaktirapi tadā naṣṭaiveti ātmanāśa eva pratijñāto bhavet / svarūpanirūpakadharmanivṛttau svarūpanivṛtteravaśyambhāvādityarthaḥ / nanu jñānasya jñānaśaktervā nātmasvarūpanirūpakatvam / kintu āgantukamapi tadātmana eveṣyate dharmabhūtaṃ na ghaṭāderityātmanātmavyavasthopapadyata iti cet; maivam jñānasyātmasvarūpanirūpakadharmatāyāḥ sthāpayiṣyamāṇatvāt, jaḍātmavādasya trayyantaviruddhatvena sadbhiranādaraṇīyatvācceti hārdam //24//25//26// citiśaktye tyādi vivṛṇoti buddhī tyādinā / pāṣāṇakalpasya muktātmano 'cidvyāvartakacicchaktayāśrayaṇaṃ vyarthamityāha api ce ti / luptārdhavivaraṇaṃ syādidam / nanu nityatve jñānasyā'tmatvamapīṣyatāṃ tasyaiveti śaṅkāmanūdya pariharati na caivaṃ satī ti / param-varam / tasye ti / viṣayāśrayasāpekṣasya jñānasya tadanapekṣasvatantrātmasvarūpatvamayuktamityarthaḥ / kiñca, kalpanāyāmeva lāghavagauravacarcāvasaraḥ / natu sphuṭapratipanne boddhrātmanītyāha sākṣācce ti / ahaṃ jānāmīti jñātrātmapratyakṣasya bhramatvamiti cettatrāha anubhave ti / anantarameva-avyavahitapūrvameva / jñāturātmatvasamarthana iti yāvat / satpramāṇatarkānugrahāt jñātrātmapratyakṣasyābhrāntitvameva saṃmantavyamitibhāvaḥ / nanu caitanyamevā'tmā / viṣayasaṃbandha eva tasya bodho nāma / ato boddhṛtvapratipattirātmana upapadyata iti śaṅkate na ca citimātre ti / viṣayacaitanyasaṃbandhasya bodhatvābhimatasya saṃyogarūpatve tasya dviṣṭhatvādviṣayasyāpi boddhṛtvaprasaṅga ityāha sambandhasye ti / śaṅkate na ca kārye ti / yathā kāryakāraṇabhāvasya hetuhetumadubhayanirūpyatve 'pi hetuhetumatorvyavasthā idamasya kāraṇam, idaṃ tvasya kāryamiti, evaṃ cidviṣayasaṃbandhasya viṣayaviṣayinirūpyatve 'pi boddhṛbodhyavyavasthā ghaṭata iti śaṅkiturāśayaḥ / pariharati tatre ti / yadyapi kāryasya kāraṇasya ca saṃbandhaḥ kāryakāraṇabhāvaḥ kathyate / paraṃ tu kāryatvaṃ kāraṇanirūpitaṃ kāryaniṣṭhaṃ svapūrvavartikāraṇāpekṣatvalakṣaṇaṃ svaprākkālāvacchedena kāryavyāpakakāraṇakatvaparyasāyi, kāraṇatvaṃ ca kāryanirūpitaṃ kāraṇaniṣṭhaṃ svottarabhāvikāryāpekṣatvalakṣaṇaṃ kāryaniyataprākkālavartitvaparyavasāyi bhinnabhinnameva tatra praviṣṭam / atra tu eka evobhayasamavetaḥ saṃyoga iti vyavasthādurghaṭetyarthaḥ / yadyapi saṃyogasyobhayaniṣṭhatve 'pi anuyogitāsaṃbandhena tasya cinniṣṭhatvāccita eva boddhṛtvam, tatpratiyoginastu viṣayasya bodhyatvamiti vyavasthā ghaṭeta, athāpi na cinmātratvamātmanaḥ, kintu cityāśrayatvamapi śrautatvādupeyameveti dhyeyam / ciccetyayorapi parasparāpekṣāniyamalakṣaṇā eva saṃbandho 'stviti śaṅkate ihāpī ti / pariharati nāpekṣe ti / apekṣāyā hetuḥ prayojanarūpor'tho nāstītyarthaḥ / tasyaiva vivaraṇaṃ kimartha mityādi / nanvarthānāṃ vāsanādoṣāccaitanya eva kalpitatvādadhiṣṭhānatayā cito 'pekṣā syādevetyatrā'ha nirastaśce ti / evamarthasyotpattau cidapekṣāṃ pratikṣipya cita utpattāvarthāpekṣāṃ pratikṣipati nityasye ti / nityacaitanyasyārthāpekṣotpattivacanaṃ vyāhatataramiti bhāvaḥ / tatprakāśasyārthāpekṣāṃ nirasyati kim iti / mahanīya mityādi sopālambham / anātmavettṛtvamevaivaṃ vaktuḥ phalati / arthānāṃ bhāsakasyātmajyotiṣaḥ svayaṃprākāśatvāditi bhāvaḥ / nanvastu prakāśer'thānāṃ cidapekṣā / tatrāha prakāśaśce ti / saṃvideva prakāśaḥ / tadarthaṃ saṃvidapekṣā cedātmāśraya iti bhāvaḥ / saṃvidatiruktaprakāśapakṣe 'pyāha saṃbhavann iti / caitanyamātrāpekṣatver'thaprakāśasya nityatvaprasaṅga ityarthaḥ / āgantukadharmavaccidapekṣatve ca tasya jñātrātmasiddhirapratyahetyāha āgantuketi / āgantukātiśayaśca svadharmabhūtajñānavikāsarūpa eva / tadviśiṣṭaṃ jñānaṃ bodhaḥ / tadāśraya ātmeti na bodhamātramātmeti sāmpratamiti bhāvaḥ / nanvevamātmano bodhasvarūpatvavadbodhasvabhāvatvamapi na saṃbhavati anityasya bodhasya nityātmasvabhāvatvāyogāt / arthiprakāśakādācitkatvāya bodhakādācitkatāyā eva mantavyatvāditi śaṅkate nanvevam iti / jñānasya kriyātvamāgantukatvaṃ ca sādhayituṃ sāmānyavyāptiṃ śikṣayati arthāntare ti / arthāntaraṃ-grāmādi / janakadravyāntaraṃ-gantā / gantavyadeśaprāptirgrāmapuruṣasaṃyogaḥ / ubhayaniṣṭho 'pyayaṃ puruṣapravṛttimūlatvena puruṣāsādhāraṇaḥ puruṣaniṣṭhāgantukagamanakriyājanyo dṛṣṭa ityarthaḥ / tādadhīnyādinā tadasādhāraṇārthāntaraniṣṭhadharmatvavyāpakaṃ tanniṣṭhāgantukakriyājanyatvamiti phalitam / udāharaṇamuktvopanayanigamane pradarśayati tādṛśī ti / pratijñāhetū arthasiddhau / avayavatrayaprayogo vā yatheccham / jñeyaniṣṭhaśca prakāśastattatpuruṣāsādhāraṇaḥ tattatpuruṣīyāgantukajñānakriyājanyaḥ siṣādhayiṣito 'tra / vyāptimeva dūṣayati maiva mityādinā / akriye ti / kulaparamparayā prāpte kṣetrādau janmata eva svatvaṃ yasya bhāgino 'nyasyābhāvāt, bhāve vā dāyataḥ; tatra tadasādhāraṇer'thāntarakṣetrādisvatve tanniṣṭhakriyājanyatvaṃ nāstīti vyabhicāra ityarthaḥ / abhāvaprāptetyatra bhāvaprāpteti svabhāvaprāpteti vānyathā vā pāṭhaḥ saṃbhāvyate / anyakriyayā daivena vā svakṣetre patitānāṃ bījānāṃ prarūḍhānāṃ svatve svāsādhāraṇe svīyāgantukakriyājanyatvaṃ nāstīti vyabhicāramapi pradarśayati kṣetriṇam iti / tadbhāve ti / yathā nirvyāpārasyāpi vyāpārāderanvayavyatirekābhyāṃ kāraṇatvam, tathā kṣetriṇaḥ sattva eva tannirūpitaṃ kṣetrādisvatvaṃ sidhyatīti tatra tata eva nirvyāpārasyāpi kṣetriṇo janakatvaṃ setsyatīti bhāvaḥ / nanu kṣetriṇo na nirvyāpāratvam, kintu jīvanameva vyāpāra iti śaṅkate tajjīvanameve ti / pariharati nanu ta diti / kṣetriṇo jīvanaṃ hi sasyarakṣaṇādisādhāraṇakāraṇam / na tu kṣetrādisvatve 'sādhāraṇakāraṇam / tathā cāsādhāraṇā- gantukakriyājanyatvānumāne 'naikāntyameveti bhāvaḥ / nanu tadvyāpārajanyatvameva sādhyate / na tvasādhāraṇakriyājanyatvam / nāto vyabhicāra iti cettarhyarthāntaramityāha api caivam iti / tadeva boddhurjīvanameva / kim iti / āgantukajñānakalpanāpārtheti bhāvaḥ / ihāpī ti / indriyārthasannikarṣādisahakārisampattau boddhurjīvanamevārthaprakāśe janakamastviti bhāvaḥ / jīvanasyāpyuttarottarakālasattālakṣaṇasya na kriyārūpatvamiti na tadvyāpārajanyatvamapi sādhyam / kintu tadasādhāraṇadharmajanyatvamevetyupasaṃharati ata iti / astvevam / tāvatā bhavato lābhaḥ kaḥ? / tatrāha sa ceṣyata eve ti / asmadaniṣṭaṃ sādhayituṃ pravṛttasya bhavator'thāntareṇa nigrahaṇamevāsmākaṃ lābha iti bhāvaḥ/ svabhāvaprāptakṣetrādisvatve vyabhicārādevāgantukadharmajanyatvamapi na sādhayituṃ śakyata iti cānusandheyam / evamarthaprakāśakādācitkatvena jñānāgantukatvasādhanaṃ dūṣitam / prakārāntareṇa ca tatsādhanaṃ dūṣayitumanuvadati na ca hetubhede ti / jñānamāgantukaṃ kālāvacchinnatayā pratīteḥ, gamanādivat, jñānamindriyārthasannikarṣādijanyaṃ tadbhāvābhāvānuvidhāyibhāvābhāvatvāt indhanādijanyapākādivaditi prayogadvayamatra garbhitam / vyabhicāreṇaiva dūṣayati āditye ti / svābhāvikasyāpyādityaprakāśasya tattatprakāśyadeśasaṃbandhasya kālatrayaparicchinnatayā tadviśiṣṭaviṣayiṇī kālaparicchinnatvapratītiḥ na prakāśasvarūpasya kādācitkatvasādhiketi śaṅkate svārasikatve 'pī ti / svārasikatvam-svābhāvikatvam / viśiṣṭe vidhiniṣedhau viśeṣaṇamupasaṅkāmataḥ sati viśeṣye bādhe iti nyāyena viśiṣṭe kālāvacchedapratītirviśeṣaṇe paryavasyati / anityatvānumānaṃ ca viśiṣṭaviṣayam, natu svarūpamātraviṣayam / tathā ca yadrūpāvacchinnasya kālāvacchedapratītiḥ tasyānityatvameva svarūpamātrasya ca na kālāvacchedapratītiriti na vyabhicāra iti bhāvaḥ / svarūpamātrasya kālāvacchedapratītiḥ pakṣe 'pyasiddheti pariharati ihāpī ti / yogyabhāvaḥ-prakāśayogyatā / avacchinattikālāvacchinnatvaṃ yathā bhavettathā svasaṃbandhena viśinaṣṭi caitanyamityarthaḥ / hetuviśeṣānuvidhānasyāpyanyathāsiddhimāha tadapekṣayaive ti / arthasaṃbandhāpekṣayaivetyarthaḥ / tathā ca prathamānumānasyāprayojakatvamiti hārdam / kālāvacchedāderaupādhikatvaṃ svābhāvikatvaṃ tatra tatra dṛṣṭam / jñāne tasyaupādhikatvaniścaya ekāntataḥ kuta iti punaḥ śaṅkate kathaṃ puna riti / aupādhiko 'yaṃ bhedaḥ-bhūtabhaviṣyattvādibhedo jñānasya viṣayasaṃbandhaupādhikaḥ / tādrūpyeṇaive ti / jñānasya nityātmasvabhāvatvānnityatvamiti tatkālāvacchedapratīteraupādhikatvaṃ suniśceyamiti bhāvaḥ / jñānavattvenaiva sākṣātkriyamāṇatvādātmā jñānasvābhāva ityarthaḥ / sākṣātkāro vṛttiviśeṣaḥ / sa cātmano jñānavattvenaiveti yāvat / tenātmanaḥ svarūpata eva prakāśamānasya svāpe jñānavattvenāprakāśe 'pi na kṣatiḥ /na caivamapi ahaṃ sukhī, ahaṃ duḥkhī, ahamicchāmi, ahaṃ dviṣyāmītyātmanaḥ sākṣātkāre jñānavattvenāprakāśādasiddhatvaṃ hetoriti vācyam; tatrāpyahamiti anukūlapratikūlaviṣayakajñānavattvasyollekhāt; sukhāderapi jñānāvasthāviśeṣatvācca / icchādipratyakṣakāle jñānasya svayaṃprakāśatvādicchādyanubhavavattvenāpyātmano bhānācca jñānavattvenaivātmana upalambhaḥ setsyatīti cānusandheyam / yadyapi jñānasyātmasvabhāvatvādau śrutireva jāgarti / athāpi yuktipradhānatvātprakaraṇasyāsya yuktirevātra nidarśitā / śāstraṃ cāgre pradarśayiṣyate / na hī ti / acidrūpaḥ-caitanyānāśrayaḥ / śiṣṭaṃ spaṣṭam / atra śaṅkate śarīravaditī ti / tadvattayaivopalabhyamānatvaṃ na tatsvabhāvakatvavyāpyam / śarīravattayaivopalabhyamānasyāpyātmanaḥ śarīrasvabhāvakatvābhāvādityarthaḥ / pariharati asiddhatvā diti / śaṅkāgranthasya vivaraṇam syādeta dityādi / sadhrīcīna eva-sahita eva / parihāragranthasya vivaraṇam tannaiva mityādi / śarīravattayaivopalambha ātmano 'siddhaḥ / yogadaśāyāmavadhānadaśāyāṃ mānasānubhavadaśāyāmapi śarīraṃvinaivātmano bhānāt / tathāca na vyabhicāra iti bhāvaḥ / yogipratyakṣe ātmacintane ca dehaṃ vinā'tmabhānamuktvā laukikapratyakṣe 'pi tadāha jānāmī ti / śarīrasyātmasvabhāvatvābhāvaṃ draḍhayati karme ti / tattanmanuṣyādiśarīraviśeṣavattayaivopalambhaścātmano 'siddha iti ca hārdam / manasa iveti vaidharmyadṛṣṭāntaḥ / mano yathānuvartate na tathā śarīramekamiti yāvat / muktāvasthāyāmapi mano 'nuvṛttyāśayenedam / nanu sthūlaśarīrasya nivṛttāvapi sūkṣmaśarīrasya sarvadānuvṛttirvartate / tasya ca nātmasvabhāvatvamiti tatra vyabhicāra iti mandāśaṅkāmapanudati liṅgasye ti / apinānuvṛttireva nāsti pralaye mokṣe ceti vyajyate / liṅgaśarīrasyātīndriyatvāddhetvabhāvānna vyabhicāra iti ca bhāvaḥ / atredaṃ bodhyam-ātmadharmabhūtajñānasvarūpaṃ tāvannityameva / kintu saṅkhocavikāsaśālinastasya indriyādidvārakaprasaraṇādarthaprakāśakatvamiti punararthaprakāśakatvaviśiṣṭasyānityatvamiṣyate / ato viśiṣṭaviśeṣeṇānityatvaṃ svarūpato nityatvaṃ ca vyavasthāpitaṃ tasyātreti / atha nityatve jñānasya caturdhā'kṣepamupakṣipya pratikṣipati bodhasvābhāvya ityādinā / jñānasvabhāvatve puṃsaḥ svāpamūrcchayoḥ svarūpaprakāśaḥ syāditi prathamākṣepaḥ / prakāśapadārthavikalpenainaṃ pariharati vikalpe tyādinā / jñānātiriktasya jñānajanyasya prakāśasya sattve 'pi ātmani bodhena tasyājananaṃ svāpe tamoguṇapratibandhādgāḍhāndhakārapratibandhādiva cākṣuṣasyājananamiti bhāvaḥ / tathābhāva iti / bodhavattvamityarthaḥ / bodhasya sattve svāpa ātmano vyavahāraprasaṅga iti dvitīyākṣepaḥ / tamanubhāṣate atha matam iti / pariharati maivam iti / vyavahāraḥ kāyiko viciko vā'pādyate / ādyo na sambhavatītyāha kaḥ khalvi ti / kiṃśabdaḥ kṣepe / na hyasā viti / nityaprāptatvādātmasvarūpasyeti bhāvaḥ / dvitīyamanuvadati vyāhāra iti / pariharati kimaṅge ti / nirvikalpakaṃ vācakaśabdādiviśeṣaṇānullekhi yajjñānaṃ bālamūkādeḥ, tatsattve 'pi na tadviṣayasya vyāharaṇaṃ dṛśyata ityarthaḥ / tathāca svaviṣayavyāhāravyāptirjñānasya nāstītyasthāne prasaṅga iti bhāvaḥ / anubhave sati svāpa ātmano jāgaraṇe smṛtiprasaṅga iti tṛtīyākṣepaḥ / tamanuvadati smṛtī ti / pariharati avṛttitvā diti / śaṅkāvivaraṇaṃ yadyucyete tyādi / pariharavivaraṇaṃ tanne tyādi / na hī ti / buddhivṛttiviśeṣaḥ- dharmabhūtajñānāvasthāviśeṣaḥ / svāpādikālikātmānubhavaḥ svabhāvalakṣaṇa eva, natu dharmabhūtajñānāvasthāviśeṣalakṣaṇa iti yāvat / yene ti / jñānavṛttereva smṛtibījasaṃskārajanakatvamiti bhāvaḥ / kintu iti / svāpādau svābhāvikadharmabhūtajñānavattvenāvasthānamevātmanaḥ, na tu jñānasya vṛttaya iti bhāvaḥ/ na ca bodhe ti / nityasvaviṣayakabodhasvabhāvakatvādityarthaḥ / dharmabhūtajñānaṃ tāvat nityamātmaviṣayakam, indriyārthasannikarṣādisahakārisaṃpattyā punarviṣayagrāhīti ekadeśimatenedam / yadvā bodha eva svo bhāvaḥ svarūpam, tattvāccidrūpatvādevāsya-ātmanaḥ svaviṣayakasaṃskārajanakatvaṃ kiṃ na syāditi śaṅkā / paraṃ prakaraṇavaśātpūrvoktarītyaivārtho 'tra susaṅgataḥ / asya-nityabodhasya / nityabodhasya saṃskārajanakatvaśaṅkāṃ pariharati anavarate ti / tathā-sati sāmagrībalātpratikṣaṇaṃ saskārodayasaṃbhavena saṃskāradhārāviśramābhāvaprasaṅga / tathā ca kleśakarmavipākāśayānāmātyantikanivṛttilakṣaṇamokṣasyāsiddhiprasaṅgaḥ ityarthaḥ / nityabodhasvarūpasya saṃskārajanakatvedoṣamuktvā niṣprayojanatvamapyāha anubhave ce ti / saṃskārakalpanaṃ hi anubhūtacarasyānanubhūyamānasya pratipattyartham / nityānubhava eva jāgrati kaḥ saṃskārakalpanāyā artha iti bhāvaḥ / svānurūpatvam- anubhavasamānaviṣayakatvam / nijabījam-smṛtibījaṃ, saṃskāraḥ / nanvātmaviṣayiṇyapi smṛtirdṛṣṭetyatrāha ya evāham iti / smṛtisaṃbhinnapratyayaḥ-pūrvakālāvacchedāṃśe smṛtirūpo vartamānakālāvacchedāṃśe 'nubhavarūpaścātmasvarūpagocaraḥ pratyayaḥ / kālāvacchinne ti / ātmasvarūpamātrasya sadā prakāśe 'pi tattatkālādyavacchinnasya vṛttigrāhyatayā vṛtteśca saṃskārajanakatayā nirukta pratyaya upapadyata ityarthaḥ / na svarūpamātre-na svarūpamātraviṣayakaḥ / nityātmabodhasya saṃskārajanakatve bādhakaṃ prayojanābhāvaṃ cābhidhāya tasya svāpādikālikasya saṃskārajanakatvāsaṃbhavamapyabhidhatte aviśadaśce ti / tamoguṇābhibhavādaviśadaḥ, bāhyāntaraviśeṣaṇānavagāhanānnirvikalpaścetyarthaḥ / paṭīyasā-anabhibhūtena / smṛtibījaṃ saṃskāraḥ / ādhīyate-utpādyate / atredaṃ bodhyam- yadyapi suptotthitasya sukhamahamasvāpsa mityādipratisandhānabalātsvāpakālikātmasvarūpānubhavasyāpi saṃskārajanakatvameṣṭavyam / athāpi ekadeśimatāśritavādo 'yam / ata evāgre astu vā ityādinā pakṣāntaraṃ vakṣyati / anubhave vartamāne tāvanmātraviṣayakasmṛterudayāyoge 'pi pratyavamarśasyādhikaviṣayasya saṃskārabalādudaye na kṣatiriti / adhikamagre / nanu sarvadā'tmasvarūpānubhava ityanupapannam / viṣayānubhavakāla eva sukhādināhamarthaprakāśasyānubhavasiddhatvādityatrāha sāmyācce ti / ekākāreṇānubhūtamāne viśeṣākārāsphūrterananubhavabhramaḥ / atra nidarśanaṃ śarīrādi / yathā jāgare sadānubhūyamānasyāpi karacaraṇādilakṣaṇasya śarīrasyāgantukaviśeṣasphuraṇavelāyāmeva viśeṣataḥ pratipattyānyadānanubhūyamānateva, yathā vā'ntarasya jāgaraṇe śarīradhāraṇaprayatnasya sadānuvartamānasyāpi buddhipūrvahastādyutkṣepaṇakāla eva sphuṭāvabhāsenānyadānanubhūyamānateva, tathā prakṛte 'pīti bhāvaḥ / yadyapi śarīradhāraṇaprayatnasya jīvanayoniśabditasyātīndriyatvamiṣyate tārkikaiḥ / athāpi adṛṣṭata eva jīvanasyopapatteratīndriyayatnakalpanaṃ gurubhūtam / jāgare tu prayatnato 'pi śarīratadavayavadhānaṇamiṣyate / sa ca prayatnaḥ pratyakṣayogya eva / nidrāyāṃ tvadṛṣṭata eva śarīradhāraṇamiti hārdamācāryataraṇānām / tat dṛṣṭāntasyāsya nānupapattiriti dhyeyam / svāpe 'pi bodhānuvṛttau samādhimuktayoḥ svāpāviśeṣaprasaṅga ityākṣepāntaramanūdya pariharati na cāvikṛte ti / avidyādikleśaḥ, tamoguṇābhibhavādatyantasaṅkucitajñānatvaṃ ca svāpe / na hi tadā jñānena svātmaprakāśo 'pi / mokṣe tu kleśātyantanivṛttiḥ, āvaraṇanivṛttyā nityāsaṅkucitasarvaviṣayajñānatā ceti viśeṣaḥ / asaṃprajñāte ti / saṃprajñāteti kvacit pāṭhaḥ / samādhau ca puṃsaḥ paramavairāgyanirodhasaṃskārapāṭavātmaikapravaṇamanaskatvaprayuktamokṣopāyasiddhikṛtaḥ svāpato mahān viśeṣo 'stīti bhāvaḥ / caritādhikāreṇe ti tu samīcīnaḥ pāṭhaḥ / kṛtādhikāreṇetyarthaḥ / apavargiṇā-apavargopadhāyakena / kaivalyāvasthātmasākṣātkaraṇayogyeneti yāvat / manasā iti viśeṣyamadhyāhāryam / caritādhikāriṇeti pāṭhe tu kṛtātmanetyarthaḥ, kṛtakṛtyeneti vā / evaṃ citsvarūpatvaṃ citsvabhāvatvaṃ copapāditaṃ prasaktākṣepapariharaṇena / atha svāpe 'pi anutyayā vṛttyaivātmanaḥ prakāśaḥ setsyati, kṛtaṃ svaprakāśatvenetyantarnidhāya svāpe 'pi buddhivṛttireṣṭavyeti śaṅkate kathaṃ puna riti / atrāyaṃ samuditāśayaḥ-svāpo nāma tamoguṇānubhavaḥ / riṣadudbuddhasattvasahakṛtatama ālambanatve tasya sukhatvaṃ, sattvakāryaṃ ca laghutvādir / iṣadudbuddharajaḥsahitatama ālambanatve duḥkhatvaṃ calatvādi ca / sattvarajasoratyantābhibhāvakaprodbuddhatama ālambanatve ca gāḍhamūḍhatvādi / svāpe tama anubhave satyeva tajjasaṃskārataḥ prabodhe sukhamasvāpsamityādipratisandhānasyopapattiḥ nānyatheti / ardhāṅgīkāreṇa pariharati satyamevam iti / niruktapratītāvabhyupagamaḥ / svāpasya tamoguṇālambanavṛttirūpatve, smṛtirūpatve ca svāpādau niruktapratīteranabhyupagamaḥ / tadāha dattottaram iti / ānumānikā iti / vṛttisāmānyaviraha eva svāpaḥ / yogyāsmaraṇaliṅgācca prakāśasvabhāvāyā vṛtterabhāvasya tatkālīnasyānumānam / dehendriyalāghavādiliṅgācca sukhatvādestatrānumānam / pūrvadinakṛtasyāparasmin dine pratyabhijñābalātsvāpakālikātmasattāṃśe 'pyanumānarūpaiveyaṃ pratītiriti bhāvaḥ / na vṛttyantaratvam iti / na tamoguṇaviṣayakabuddhivṛttirūpatvaṃ nidrāyā upagantavyam / svāpānumānādeva niruktapratīternirvāhādityarthaḥ / nidrāyā vṛttirūpatvābhāve pātañjalasūtrasya kā gatiriti śaṅkate kathaṃ tarhī ti / uttarayati nirodhe ti / bhāvālambanavṛttisāmānyābhāvo nidreti tātparyam / asyāśca vṛttivanniroddhatvasāmānyādvṛttitvopacāra iti bhāvaḥ / atra nidarśanaṃ viparyayava diti / anyathākhyāterabhāvena bhedāgrahasyaiva bhramasthalābhiṣiktasya viparyayaśabditasya niroddhavyatvatātparyeṇa vṛttitvavannidrāyā api vṛttitvaṃ kīrtyata iti bhāvaḥ / sa ce ti / sarvasaṃvidāmarthāvyabhicāraḥ-yathārthakhyātitvalakṣaṇonyāyatattvasāstrīyādhikaraṇasiddha ityarthaḥ / niroddhavyatvaṃ caiṣāṃ kaivalyasādhanaparipanthitayetyāha kaivalye ti / kaivalyabhāgi yaccit-mokṣādhikṛtamātmasvarūpam, tatpratyanīkatayā-tadabhimatasādhanasiddhivighātakatayaiteṣāṃ niroddhavyatvamityarthaḥ / sukhamahamasvāpsamiti pratīteḥ pratisandhānarūpatvamupagamyāpyāha astu ve ti / jñānavattayaivopalabhyamānatvādātmano bodhasvabhāvatvamuktam / niruktarītyā svāpe 'pi bodhānuvṛttipratipādanācca tadeva pratiṣṭhāpitaṃ bhaviṣyatīti nāsmākaṃ kācit kṣatiḥ / yatti hṛdayaṃ vṛttyaivātmanaḥ prakāśo na svarūpata iti, tattvāśāmodakāyitamiti ca pūrvottarābhyāṃ sunirūpitaṃ bhaviṣyatīti bhāvaḥ / smaraṇāni-pratisandhānarūpāṇi / yataḥ svatassato bodhādṛte puṃso yathoditam / tamaḥ svāpādikālīnaṃ na sidhyeddhetvasiddhitaḥ //27// uparatāni hi prasvāpakāle sarvāṇyevendriyāṇi saha manasā / saṃskārasya ca na smṛteranyatra sāmarthyam / na ca svaprakāśaṃ tamaḥ; arthāntaravartino 'pyaniśaṃ prakāśaprasaṅgāt / kḷptaśca sarvārthasādhanatayā bodha iti tenaiva karaṇavirahiṇā satā svabhāvabhūteno(dbhūteno)dbhūtavṛttestamaso 'nyasya vā'tmavartino guṇasya sphuraṇamiti balādabhyupagamanīyam / nityaprakāśaścātmā pramātṛtvāt / apramātṛtvavyāpakabaddhaṃ hyanityaprakāśatvaṃ vyāpakaviruddhapramātṛtvabhāginyātmani nātmānaṃ labhate / svāpasya vṛttitvopagame 'pi na jñānanityatvasiddhiḥ / vṛtteḥ karaṇajanyatvāditi parasya śaṅkāmanuvadati āhe ti / pariharati ittham iti / jñānasvabhāvatvaniścayo 'nantaranirdiśyamānaprakāreṇetyarthaḥ / yata iti / svāpe kāraṇāyogātsvataḥsiddha eva tamaḥprakāśako bodha ityeṣṭavyamityarthaḥ //27// ślokaṃ svayameva vivṛṇoti uparatānī ti / anyasya vā-sukhādervā / uparatavyāpāratvātkaraṇānāṃ svāpe na jñānavṛtteravasaraḥ / ataḥ svābhāvikena bodhenaiva tamoguṇaprakāśa iti balādeṣṭavyaṃ yadi tamo 'nubhavaḥ svāpa iṣyate / tatsiddhaṃ bodhasvabhāvatvamiti bhāvaḥ / vastuto jñānasya na svāpe tamaḥprakāśakatvamatisaṅkucitavṛttitvāt / svarūpānubhavabalātsukhatvena tadā bhāsamānasyātmanaḥ parāmarśaḥ paraṃ prabodha iti tu siddhāntaḥ / asvāpsam iti svāpakālāṃśayostvanumitirūpaiva niruktapratītiḥ / nityānubhavasya saṃskārājanakatve tu sākṣādeva svāpakālīnātmasvarūpānubhavasya niruktapratisandhānahetutvaṃ sukhatvenātmāgāhanāṃśa iti ca bodhyam / bodhasvabhāvasyāpyātmano vṛttikāla evāstu prakāśo na sarvadetyatra tāvannityaprakāśatvaṃ sādhayati nityaprakāśaśce ti / apramātṛtve ti / apramātṛtvarūpaṃ yadvyāpakaṃ, tadvyāpyamityarthaḥ / svataḥsiddhaprakāśatvamapyasya jñātṛbhāvataḥ / ajñātṛtvena hi vyāptā parāyattaprakāśatā //28// (ityātmano jñānasvabhāvasya nityasvaprakāśatvasamarthanam) kaḥ punarayaṃ prakāśaḥ, yo 'sya nityo 'bhyupeyeta svābhāvikaśca? kaścāsyātmanā saṃbandhaḥ? / yadi jñānameva; saṃbandhaścāśrayāśrayitvam; tato hetvabhāvena sādhyābhāvasya vyāptimupadarśayituṃ nidarśanatayā ghaṭādyupādātavyam-yadanityaprakāśamanyādhīnaprakāśaṃ vā tadapramātṛ, yathā ghaṭādīti / tatra ca viśeṣaniṣedhasya sāmānyābhyanujñākṣepakatvādāgantukaṃ jñānaṃ ghaṭādāvanumatamāpadyeta / atha tanmābhūditi viṣayaviṣayibhāva eva saṃbandhaḥ saṃgīyeta, tato nityavajjñānaviṣayatvamātmanaḥ prasatyeta / jñānaviṣayīkāraśca sādhanaviśeṣāyattatvena niyata iti na svābhāvikatvasambhavaḥ / acetanagocara eva tathā niyama iti cenna, cetanāntaraviṣayīkāre 'pi tathābhāvadarśanāt / na cānātmagocara eva sādhanasāpekṣatvaniyama iti vācyam / ātmano 'pyānumānikāgamikayogajñānaviṣayīkāre tatsāpekṣatvadarśanāt / viruddhe caikasyaikakriyāyāṃ karmakartṛtve, sūcyagrasyevātmanivedhyavedhakatve / nityatvaniratiśayasūkṣmatvavyāpitvacitsvābhāvyādirūpeṇa pratyagarthasyaupadeśikatvamānumānikatvaṃ vā, na svarūpataḥ / svarūpāpekṣayaiva svataḥsiddhirabhyupeyata ityasamādheyo virodhaḥ / rūpabhedena gamyagamakatvāṅgīkārapakṣe 'pakṣasyeva śabdāderna svataḥsiddhatvam / (iti jñānāśrayatvaviṣayatvayoḥ prakāśamānatvarūpatve doṣānukīrtanam /) athocyeta-na prakāśo jñānam / api tu tannimittaścetanetarasarvapadārthasādhāraṇo dharmaḥ, yadvaśāt prakāśata iti prakhyopākhyepratāyete sarvapadārtheṣvaviśeṣeṇa; āśrayāśrayitvalakṣaṇaśca saṃbandhastena saha sarvabhāvānām / sa ca yathoditasādhanabalādeva sāṃsiddhiko nityaścātmana iti / parākṛto 'yaṃ pakṣaḥ / na jñānātirekī prakāśo nāma / yadvyavahāropajananānuguṇaṃ jñānaṃ, tatprakāśata ityucyate / jñeyasya jñātuḥ svātmanaśca vyavahārānuguṇaṃ jñānamudayata iti yuktaḥ triṣvapi ekarūpaḥ prakāśatevyavahāraḥ / tattvāntaraprakāśābhyupagametātsvābhāvye jhr na ṭa ca punaḥ kiṃ caitanyāśrayaṇena? / na ca prakāśa eva taditi vācyam, ghaṭāderapi prakāśavattayā cetanatvaprasaṅgāt / yadyucyet-sati cetanāvattve puṃsaḥ prakāśamānatvamiti: saṃvidīdānīṃ kā vārtā? cetanaiva hi sā, na cetayate / atha saṃvidastatsaṃbandhādhīnaḥ sa dharma iti cet; kastayā saṃbandhaḥ, yastannibandhanam? / nāśrayāśrayitvam; ghaṭādestadabhāvaprasaṅgāt / na viṣayaviṣayibhāvaḥ, tasyaivānirūpaṇāt / anirūpaṇaṃ ca bhrāntyadhikaraṇasiddhāntārambhe saṃvitsiddhau cānusandhātavyam / ātmanastasya cāprakāśa prasaṅgaśca / jñānādhīnaprakāśāśrayataiva siddhiḥ, tayā cānumeyaṃ jñānamiti pakṣaḥ prāgeva pratikṣiptaḥ / svaprakāśasaṃvidvādino 'pi vyavahārānukūlye vairūpyamaśakyaparihāram / ātmani samavetaṃ jñānamasaṃbandhinyarthe prakāśaṃ vyavahāraṃ vā kathaṃ prasuvītetyapi cintyam / indriyaliṅgādisvakāraṇapratyāsattivasāditi mā vocaḥ / na khalu labdhātmakaṃ kāryaṃ svanimittakāraṇamanurudhya kāryamārabhate / mā bhūdudakāharaṇādi ghaṭādeḥ kulālādisamānādhiṣṭānam / na ca nimittakāraṇanāśe kāryanāśaḥ / naśyati cendriyasaṃprayogādināśe rūpādijñānam / ata indriyeṇa saha caitanyamapi nissṛtya tena tenārthena sannikṛṣyate, hastādineva tvagindriyam / tathā sati hi tadupādhikatvāttajjñānasya yuktaṃ tadbhāvānuvidhāyitvam / anyathotpannaṃ jñānamindriyārthasannikarṣanivṛttau kimiti nivartate? / jñānajanyārthadharmaprakāśavādino 'pi samāno 'yaṃ doṣaḥ / nimittakāraṇaṃ hi jñānam / kutastannivṛttau arthaprakāśo nivartate? kuto vā yāvattadbhāvamavatiṣṭhate ? / nanu nityaprakāśatvaṃ svābhāvikabodhakṛtameva kiṃ na syādityatrāha svataḥsiddhe ti / vyāptā-vyāpyā / vyāpakābhāvādvyāpyābhāva iti yāvat / jñātṛtvasvābhāvyādevānanyādhīnaprakāśatvasiddhiriti bhāvaḥ / jñānasya prakāśo jñānāntarānapekṣo 'pyātmasambandhāpekṣa iti jñāne 'nanyādhīnaprakāśatvalakṣaṇaṃ sādhyaṃ nāsti, tena sapakṣe jñāne sati pakṣamātravṛtti jñātṛtvaṃ bhavatyasādhāraṇamiti śaṅkānavakāśaḥ /yadyapi kevalavyatirekiṇo na pramāṇatvaṃ siddhānte / athāpi paraprakriyayā parān pratyetatsamarthanaṃ sambhavatyeva / siddhānte tu pūrvoktānvayinaiva svaprakāśatvasiddhirātmanaḥ / nityatvagrāhakapramāṇabalāccātmanaḥ tatprakāśasyāpi nityatvamarthasiddham / śrutibhiśca sakalārthapratiṣṭeti paramācāryāṇāmāśayaḥ //28// atha prasaṅgāt prakāśa padārthaṃ nirṇetuṃ vimarśamupakṣipati kaḥ puna riti / nityasyāpi jñānasya pratikarmavyavasthopapādakatvāccaitadvimarśasya prakṛtopayogitā / yadī ti / prakāśata ityatra dhātvarthaḥ prakāśo jñānam / ākhyātārthaścāśrayatvamiti yadi kathyate ityarthaḥ / etaddūṣayati tata iti / tatra ce ti / vyatirekyudāharaṇavākye nityaprakāśarūpaviśeṣaniṣedhasya prakāśasāmānyābhyupagamaparyavasāyitvācca ghaṭādāvāgantukajñānavattvamabhyupagataṃ bhavedityarthaḥ / na caivaṃ sati tatra hetvabhāvo 'jñātṛtvaṃ na syāditi vācyam / anātmatvasyātrājñātṛtvapadena vivakṣitatvāt / prakāśāśrayatvamātrasya tu sādhanāyogaḥ siddhatvāditi ca bodhyam / uktadoṣaparihārāya prakārāntaraṃ śaṅkate atha tanmābhū diti / yadi jñānaviṣayatvaṃ prakāśamānatvamucyata iti yāvat / etadapi dūṣayati tata iti / nityaprakāśavattvasādhanenātmanaḥ sārvadikaṃ jñānaviṣayatvaṃ prasajyata ityarthaḥ / iṣṭamevedamiti cettatrāha jñāne ti / jñānasya viṣayaprakāśanavyāpāro hi indriyādidvārakaḥ / ata itarānapekṣo nityaśca jñānaviṣayabhāva ātmano duḥsādha ityarthaḥ / tathā niyama iti / karaṇamapekṣyaiva viṣayīkaraṇamiti niyama ityarthaḥ / tathā bhāve ti / karaṇavyāpārasāpekṣatvadarśanādityarthaḥ / na ce ti / svātmabhinnaviṣaya eva viṣayīkārasya karaṇāpekṣatvamucyata iti na ca vācyamityarthaḥ / ātmano 'pīti / svātmaprakāśane 'pi śabdaliṅgādikaraṇasāpekṣatvadarśanāt niyamasaṅkoco na karaṇīya ityarthaḥ / nanu svarūpamātraviṣayakaṃ nityajñānaṃ siṣādhayiṣitam / asya cātmaviṣayīkaraṇe na karaṇāpekṣetyatrāha viruddhe iti / svarūpamātrasyaiva kartṛtvakarmatvayorupagamo viruddhaḥ / svarūpamātrajñāne ākārabhedādavirodhasamarthanamapi na sambhavatītyāha nityatve tyādivākyadvayena / nanu svarūpasyaiva gamyatvepi tasyaiva gamakatvaṃ sāmānyaviśeṣadharmabhedāddhaṭetetyatrāha rūpabhedene ti / yathā śabdaśabdasya śabdaśabdavācyatve 'pi vācyatā śrotragrāhyaguṇatvākāreṇa, vācakatā cānupūrvīviśeṣeṇeti na svayaṃprakāśatvamapakṣasya śabdasya, evaṃ grāhyagrāhakatāvacchedakadharmabhede pakṣīkṛtasyāpi ātmano na svaprakāśatvaṃ sidhyedityarthaḥ/ evaṃ vimarśakena pakṣadvayaṃ dūṣitam / atha bhāṭṭaprakriyāmanuvadati athocyete ti / prākaṭyaṃ prakāśaḥ, āśrayatvaṃ ca saṃbandhaḥ / prakāśata iti pratītivyavahārau ca prākaṭyāśrayatvārthakāveva prācuryeṇa pravartete / jñānajanyaḥ prakāśaśca cetanācetanasarvapadārthasādhāraṇaḥ / sa eva nityaḥ svābhāvikaścātmanaḥ sādhyatāṃ jñātṛtvabalāditi śaṅkāgranthārthaḥ / prābhākaramukhena nirākarotīmaṃ pakṣaṃ parākṛta iti / jñātatāvyavahārasya svaprakāśajñānata evopapatterna jñānajanye jñātatākhye dharmāntare pramāṇaṃ kimapīti parākaraṇaprakāraḥ / triṣvapyeke ti / prakāśo jñānam, tadadhīnavyavahārānuguṇyaṃ sambandhaḥ prakāśata ityatrākhyātārtha iti pakṣa eva jñeyajñānajñātṛṣu ekārthakatā prakāśatevyavahārasya ghaṭata ityarthaḥ / tritayavyavahārānuguṇyāpādanaṃ ghaṭādijñānasya svabhāva iti hārdam / jñānātiriktasya prakāśasya nityasyātmanyupagame tatra jñānaṃ vyarthamiti cāha tattvāntare ti / svaviṣayakajñāne satyevātmanaḥ prakāśamānateti kṣemasādhāraṇaprayojakatopagamānnātmani caitanyasya vaiyarthyamiti śaṅkate yadyucyete ti / ākṣipati saṃvidī ti / saṃvit jñānameva, na jñānāśrayaḥ / tathā ca caitanyasamavāyitvasya prakāśamānatāprayojakatve caitanye tadabhāvātprakāśamānatā na ghaṭeteti bhāvaḥ / nanu caitanyasambandha eva prakāśaheturupeyata iti cettatrāha kastaye ti / tayā-cetanayā / saṃbandhavikalpena dūṣaṇamatra kriyate / caitanyavadātmasamavetatvasya caitanyasaṃbandhatve ghaṭāderaprakāśāpattiḥ / tadāha ghaṭāde riti / caitanyaviṣayatvasya tattve ca caitanyasyātmanaścāprakāśāpattiḥ / tadāha ātmana iti / ātmanaḥ-saṃvidaḥ / tasya-puṃsaḥ / prakāśaprayojakasya caitanyaviṣayatvasyāṅgulyagreṇeva svātmasparśasyāśakyatvāccaitanye, karmakartṛtvavirodhādātmani cāsambhava iti hārdam / nanu karmakartṛvirodhopagame 'stu jñānāśrayatayaivātmani prakāśatevyavahāraḥ / jñānasya tvatīndriyasya jñātatāliṅgakānumānātprākaṭyaṃ sambhavati prakāśatevyavahāranidānamityatrāha jñānādhīne ti / jñānānumānapratikṣepācca jñānasya jñānarūpatayaiva prakāśatevyavahāro vācyaḥ / tathā ca prākaṭyena jñānajadharmeṇārtheṣu, jñānarūpatayā jñāne, jñānāśrayatayaiva cātmani prakāśatevyavahāra iti triṣvapi tasyaikarūpyāsambhava etanmata iti sthitam / evaṃ bhāṭṭamate jñeyajñānajñātṛṣu prakāśatevyavahārasyaikarūpyāsambhavaṃ gurumukhena procya gurumate 'pi triṣu vyavahārānuguṇye aikarūpyāsambhavaṃ vimarśaka udbhāvayati svaprakāśe ti / jñānaviṣayatayār'the, jñānarūpatayā jñāne, jñānāśrayatayā cātmani vyavahārānuguṇyaṃ vaktavyamiti gurumate 'pi vairūpyamaśakyaparihāramityarthaḥ / dūṣaṇāntaramapyāha matadvaye ātmanī ti / atra śaṅkā indriye ti / yadarthasaṃbaddhendriyaliṅgādinā yajjñānaṃ janitam, tat tasminnarthe prakaṭatāṃ vyavahārānuguṇyaṃ vā niṣpādayatīti śaṅkārthaḥ / pratikṣipati na khalu labdhe ti / kāryasya svotpattāveva nimittakāraṇāpekṣā / na tu samutpannasya svakāryajanane 'pi / anyathā kulālasannidhāna eva ghaṭena jalasyāharaṇam, nānyatrepi syādityarthaḥ / jñānasyaiva svakāryaniṣpādane svanimittāpekṣetyāśrayaṇe cedamapi vaiṣamyaṃ prasajyata iti bhāvaḥ / kulālādisamānādhiṣṭhānam-kulālādisamānādhikaraṇam / vaiṣamyāntaramapyāha na ce ti / anyatra nimittanāśe kāryanāśasyādarśanāt jñānasyaiva nimittanāśena nāśābhyupagamenāpi vaiṣamyaṃ prasaktaṃ pakṣadvaye 'pītyarthaḥ / kaṃ tarhi prakāśasya vyavahārasya vopapattiḥ? tatrāti / iti indriyādidvārā prasṛtasya tena sahārthasannikṛṣṭasya jñānasyārthaprakāśakasyārthapkāvyavahāra- janakatvaṃ svīkāryamanāyatyeti hārdam / siddhāntināṃ pakṣo 'yam / tathāsasatī ti / indriyeṇa saha pravṛttyādimattve hi jñānasya tadarthasannikṛṣṭasya tatprakāśakasyendriyārthasannikarṣānvayavyatirekānuvidhāyyanvayavyat irekopapattirityarthaḥ / anyathe ti / indriyādidvārakajñānārthasannikarṣasyānupagame nimittanāśasya kāryanāśe 'hetutvādindriyārthasannikarṣādinivṛttau jñānanivṛttirna syādityarthaḥ / na ca saṅkhyādinidarśanenātra pratyavasthānaṃ yuktam; asiddhatvena nāśasya saṅkhyāyā buddhināśataḥ /ekasaṅkhyava saṅkhyātvādanyāpyādravyabhāvinī //29//sarvā hyekāśrayā saṅkhyā nityānityārthavartinī /yāvadāśrayasatyeva saṃmatā sarvavādinām //30//dvitvādikā parārdhāntā saṅkhyā yānekavartinī /sāpi saṅkhyātvasāmānye sati kasmānna tādṛśī //31//nanu naikatvaṃ saṅkyā; svarūpānatirekāt / ataḥ sādhanavikalamudāharaṇam /maivam / saṅkhyaiva sā; dravyāntare 'pyanuvṛtteḥ / yadi ghaṭādeḥ svarūpamevaikatvam, tato ghaṭa ekaḥ, paṭa eka iti sarvadravyasādhāraṇyamekatvasya na syāt / nahi ghaṭasvarūpasya paṭasvarūpeṇa saṃbhavati sāmānādhikaraṇyaṃ ghaṭaḥ paṭa iti / asti tu tadekatvasya / nanu nimittanāśasyāpi kāryanāśe hetutvaṃ kvacideṣṭavyam / anyathāpekṣābuddhināśādditvādernāśasyānupapatteḥ / tathā prakṛte 'pi bhaviṣyatīti śaṅkate na ce ti / pariharati asiddhatvene ti / apekṣābuddhināśena dvitvādināśasyāsiddhatvena na nimittanāśena kāryanāśe dvitvādernāśasya nidarśanatvaṃ saṃbhavatītyarthaḥ / eke ti / yāvadāśrayabhāvitvādekatvasyeva dvitvādeḥ saṅkhyātvānnāpekṣābuddhināśānnāśa ityarthaḥ / asiddhatvametenopapāditaṃ bhavati / phalito 'tra prayogaḥ-dvitvādiryāvadāśrayasatī saṅkhyātvādekatvavaditi //29//30//31// dṛṣṭānte hetvāsiddhiṃ śaṅkate nanu naikatvam iti / pariharati maivam iti / yadī ti / tattadvyaktisvarūpasyaivaikapratītivyavahāraniyāmakatve ghaṭa ekaḥ, paṭa eka ityādyanugatapratītivyavahārānupapattiḥ / tattadvyaktitvasyānanugatatvāt / ekatvasaṅkhyāyāstathātve tu ekatvenānugamādanugatapratītyādyupapattiriti bhāvaḥ / tārkikaprakriyayedam / kiñca-saṃṅkhyaikatā viruddhatvāt dvisaṅkhyevānyasaṅkhayā / ekaṃ dvāviti na hyasti sāmānādhikaraṇyadhīḥ // 32 // yattu anekadravyavṛttitve sati guṇatvāt saṃyogavadayāvaddravyabhāvinīdvitvādisaṅkhyeti, tannanātve 'naikāntikama / na hi satorapi ghaṭapaṭayostannānātvaṃ naśyati / na ca tat dvitvasaṅkhyaiva / trayāṇāṃ tadabhāvaprasaṅgāt / na ca tadekatvābhāvamātram / tucchasyāpi nānātvāpatteḥ / dṛṣṭānte hetvasiddhiṃ śaṅkate ' nanu naikatva 'm iti / pariharati ' maiva '-miti / ' yadī ' ti / tattadvyaktisvarūpasyaivaikapratītivyavahāraniyāmakatve ghaṭa ekaḥ, paṭa eka ityādyanugatapratītivyavahārānupapattiḥ / tattadvyaktitvasyānanugatatvāt / ekatvasaṅkhyāyāstathātve tu ekatvenānugamādanugatapratītyādyupapattiriti bhāvaḥ / tārkikaprakriyayedam / svarūpatve bādhakamuktvaikatvasya saṅkhyātve sādhakamapyāha ' saṅkhyakate ' ti / atra prayogaḥ-ekatvaṃ saṅkhyā saṅkhyāntaraviruddhatvāt dvitvādivaditi / hetuṃ pakṣe ghaṭayati ' eka 'm iti / atredaṃ bodhyam-uddeśyatāvacchedakāvacchinnaparyāpterdvitvādisaṃbandhatayā bhānāt ekatvāvacchinnaparyāpteśca dvitvādisaṃbandhatvābhāvena na ekaṃ dvāviti prayogaḥ / ekaṃ dvitvavaditi tu syānnāma, atra dvitvasamavāyasyaiva svarūpasaṃbandhena bhānāt, tasya caikasminnapyabādhāt / saṅkhyāntaraviruddhatvaṃ ca saṅkhyāntaraparyāptyavacchedakāvacchinnaparyāptikavṛttikatvābhāvalakṣaṇamiti / dvitvāderyāvadāśrayabhāvitvānumāne dṛṣṭānte sādhanavaikalyaṃ parahṛtametāvatā // 32 // āpekṣikatvāt dvitvādeḥ pratiyegyavavagrahāt /bubhutsoparamāccāpi satyā evānavagrahaḥ // 33 //ataścaitanyasyaivendriyadvārār'thasannikarṣa eva tadbhāvānuvidhānopapattiḥ /anyacca, arthasya prakāśakaṃ hi jñānaṃ bhavatām / sarvaṃ ca prakāśakaṃ prakāśyavastusannikṛṣṭameva prakāśakaṃ dṛṣṭaṃ dīpaprabhādi / atastadapi tatheti yuktamāśrayitum / vyomavadamūrtasya na kriyāvattvamiti cet, keyaṃ mūrtirnāma ? yadvirahiṇaḥ kriyāyogaḥ / yadi paribhāṣikī dravyatve sati kvācitkateti /iṣyata eva sā caitanye / na hi tatsarvagataṃ dravyam, tathāsati yugapat sarvārthasiddhiprasaṅgāt / kvācitkatve tu tadvi yadaikadaikendriyeṇa saṃprayuktaṃ tadarthābhimukham, na tadendriyāntaramadhitiṣṭhati / ata eva hi yugapajjñānānutpattiḥ / niratiśayavegaṃ ca tat, yugapadivātiśīghramanekendriyādhiṣṭhānadarśanāt / ato yathoditamamūrtatvamasiddham / sparśavattā mūrtiḥ, tadvitarahānniṣkriyatvamiti cet ; śabdenānaikāntaḥ / sa khalu śaṅkhamukhāderdavīyaso 'pi deśāt nodanaviśeṣeṇa loṣṭādiriva yāvadvegaṃ pratiṣṭhate sparśavihīno 'pi / sparśarahitasyāpi manaindriyasya kriyāvattvaṃ padārthavākyārthavidāmubhayeṣāmapi saṃmatameva / kathamatītānāgatayorasatoścaitanyena saṃprayoga iti cet, kathaṃ vā viṣayabhāvaḥ, prakāśamānatvam, saṅkhyādiyogo vā tayoḥ ? yastatra nirvāhaḥ, sa evātrāstu / api cātītatayānāgatatayā ca tāvapyadyāpi vidyete iti tena rūpeṇa bodhasannikarṣe kānupapattiḥ ? kiñca, yathā davīyasi deśe satā dhruvaśiṃśumārādinā dṛk tu sannikṛṣyate, tathā davīyasi kāle satā kalpādyantavartinā svayaṃbhuvādineti nālokaṃ kiñcit / kiñca- satpratipakṣamāśaṅkate ' yattvaneke ' ti / pariharati ' tadi ' ti / nānātvaṃbahutvam / tasya ca vyāsajyavṛttitvāddvitvādivadguṇatvameva / na tu bhedarūpatvam / bhedasyāvyāsajyavṛttitvāditi bhāvaḥ / nanu yāvadāśrayaṃ sattve āśrayopalambhakāle niyamata ekatvasyeva dvitvāderupalambhaḥ prasajyate iti cettatrāha ' āpekṣikatvā ' diti / saṃbandhyantaragrahasāpekṣagrahasya dvitvādeḥ pratiyoginaḥ saṃbandhyantarasyāgrahaṇāt, grahaṇe vā dvitvādibubhutsāyā apekṣābuddheśca tadvodhe sahakāriṇyā viraheṇa na sadā graha iti bhāvaḥ / evaṃ ca nimittanāśanāśyatvasya na nidarśanībhavitumalaṃ dvitvādatyuktaṃ bhavati / vastuto 'pekṣābuddhiviśeṣātiriktaṃ dvitvādikamevāprāmāṇikamiti tannāśādhīnatannāśasya na tarāṃ prasaktiriti bodhyam // 33 // nātītānāgate buddherdūre bhavitumarhataḥ /buddhyā prakāśamānatvādbuddhiboddhṛsvarūpavat // 34 // evaṃ ca caitanyasya niratiśayavegitayāntarāladeśakālāgrahaṇābhimāno 'lātacakragatakramavaddeśabhedasaṃyogavibhāgāgrahaṇābhimānavat / api cendriyaliṅgasaṃskārāderyadarthapratiniyataṃ rūpam, tainaivopaśliṣya nissaraccaitanyamapi tadgocareṇaiva sannikṛṣṭate ; yathā gavādipadaśaktirekabuddhisiddhe 'pi sāmānyaviśeṣātmake vastuni sāmānyāṃśenaiva saṃbadhyate, yathā vā vidhiḥ prāptāṃśaparihāreṇāprāptāṃśameva bhāvanāyāḥ spṛśati / ata indriyādidvāreṇa caitanyaṃ tadarthābhimukhaṃ nirgacchatīti nyāyyam / yathā'ha bhagavān " tadasya harati prajñāṃ vāyurnāvamivāmbhasi " iti / manuśca, " indriyāṇāṃ hi sarveṣāṃ yadyekaṃ kṣaratīndriyam / tenāsya kṣarati prajñā dṛteḥ pādādivodakam // " iti /yattu guṇaścaitanyaṃ guṇinamapahāya kathamanyato yātīti ; tadayuktam, prahāṇānabhyupagamāt / aprahāyaivātmānamitastataścetanā indriyādidvārānniścarati / vicchinnāyāśca tasyāḥ sandhānāsaṃbhavaḥ śāsra evoktaḥ / dṛśyante ca guṇā api śabdagandhasūryālokaratnaprabhādayo gatimanto dharmyativartinaśca / atisūkṣmo dūragamanadharmā bhautiko hi śabdaḥ /nanu nabha iva vibhuḥ śabdo vyañjakadhvanivaśena prādeśika iva gatvara iva copalabhyate / tathāhi-śabdaḥ sarvavyāpī ekadravyavartitve satyākāśaguṇatvāt tatparimāṇavat / maivam, atadguṇatvāt / vāyavīyaḥ śabdaḥ, tena niyatasahotpattikatvāt, tadīyasparśavat / yaśca yena dravyeṇa niyatasahotpattirguṇaḥ sa tadguṇa eva, yathā tathāvidhā rūpādayaḥ / niyatasahotpattiśca vāyunā śabdaḥ / ubhayorapi bherīdaṇḍavaṃśadalanādisaṃyogavibhāgajatvaniyamāt / utpadyate ca śabdaḥ indriyagrāhyatve sati guṇatvāt gandhādivat / kṛtakaśca, kriyottaramevopalabhyatvāt saṃyogādivat / na cābhivyañjakatvaṃ prayatnādeḥ kalpyam, gauravāt / tatpratītikāraṇatvakalpanādapi tatkāraṇatvakalpanaiva hi laghvī / abhivyañjakāśca ekadeśāvasthitānekendriyagrāhyān yugapadabhivyañjanti, yathā pradīpo rūpasaṅkhyāparimāṇāni karakādīṃścaikapradeśavartinaḥ / na caivaṃ tālvādisaṃyogavibhāgajanitapavana iti nāsau vyañjakaḥ / jñānasyārthasannikarṣānupagame bādhakamuktvār'thasannikarṣe sādhakaṃ cāha ' anyacce ' ti / jñānasya vahiḥprasaraṇe 'mūrtatvavirodhamāśaṅkate ' vyomava '- diti / mūrtatvavikalpenaināṃ śaṅkāṃ nirasyati ' keyam ' ityādinā / ' na hi ta ' diti / bandhadaśāyāṃ jñānasyāvibhutvameveti bhāvaḥ / ' na tade ' ti / ekendriyādhiṣṭhānakāle indriyāntarasaṃpṛktaṃ sattanna pravartayati tadarthasannikarṣāyetyarthaḥ / evaṃ cāvibhudravyatvalakṣaṇamūrtatvasya jñāne satvādamūrtatvamasiddhamiti bhāvaḥ / sparśavattvaṃ mūrtatvamiti pakṣe doṣamāha ' śabdene ' ti / yasyāsparśatvaṃ tasyākriyatvamiti niyamo 'siddhaḥ / śabdasyāmūrtasyāpi kriyāvattvāt / tathā cāsparśasyāpi jñānasya prasaraṇādau nānupapattiriti bhāvaḥ / anaikāntyapradarśanaṃ śabde tasya dravyatvamatena / tasya dravyatve vimatyāmapi saṃpratipannasthalāntare taddarśayat ' sparśe ' ti / yadvā nanu śabdasyāśrayadvāraiva gatirvācyā / śabdāśrayaśca vāyuḥ sparśavāniti na niruktaniyame kṣatiriti cettatrāha ' sparśe ' ti / padārthavidaḥ kāṇādāḥ, vākyārthavido jaiminīyāḥ / ubhayeṣāmapi sammataṃ manaso niḥsparśasyāpi kriyāvattvamityarthaḥ / arthasannakarṣeṇa jñānasyārthaprakāśakatve 'tītenānāgatena vār'thena sannikarṣāyogājjñānana tattadarthaprakāśavyavahārau na ghaṭete iti śaṅkate ' kathamatīte ' ti / pratibandīmāha ' kathaṃ ve ' ti / atītānāgatayorvartamānajñānaviṣayatvaṃ vaiśeṣikamate, vartamānajñānādhīnaprakāśākhyadharmasamavāyitvaṃ bhāṭṭamate, matadvaye 'pi dvitvādisaṅkhyā ca vartamānāpekṣābuddhijanyātayoḥ kathaṃ ghaṭata ityarthaḥ / uttarataulyaṃ sphorayati ' yastatre ' ti / jñānaviṣayatve jñānādhīnadharmabhāktve vā jñānādhīne vartamānatvamarthasya nāpekṣitamityakāmenāpi svīkāryam / asmābhirapi jñānasannikarṣastathaivopapādyata iti bhāvaḥ / vastutaḥ siddhānte dhvaṃsaprāgabhāgabhāvalakṣaṇāvasthāntareṇa tayorapi jñānakāle sattvājjñānasannikarṣa upapadyata evetyāha ' api ce ' ti / kānupapattirityatra kvacit kā nāmānupapattiriti pāṭhaḥ / nanvevamapi tattatkālasya jñānena grahaṇaṃ na syādadyatanena, tasyedānīmabhāvādityatrāha ' kiñce ' ti / jñānāsyātivegitayā tattatkālasannikarṣeṇa tattadgrahaṇamupapannamityarthaḥ / vyavahitakālasannikarṣe jñānasya nidarśanaṃ vyavahitadeśasannikarṣo 'tivegino nāyanatejasaḥ / dūratve 'pi buddhyā sannikarṣo ghaṭata ityuktam / idānīṃ buddhyapekṣayādūratvameva netyāha ' nātīte ' ti / buddhyadūratvameva buddhisannikarṣo bodhyabodhaboddhṛsādhāraṇa iti tu siddhāntaḥ // 34 // nityatvavādinaḥ śabdā nirbhāgavyomavartinaḥ /śrāvaṇāścetyabhivyaktiniyame nāsti kāraṇam // 35 //deśaikye grāhakaikye ca vyañjakaikyaṃ hi darśitam /tadabhāvātprayatnotthamārutaḥ kāraṇaṃ dhvaneḥ // 36 //ata eva ca nānātvaṃ pratyuccāraṇamiṣyatām /kṛtasya kāraṇāyogāddhetupauṣkalyabhedataḥ // 37 //kiñcodāttānudattatvadīrghatvahrasvatādayaḥ /gādisthā yugapadbhānto na bhindyuḥ svāśrayān katham // 38 //sthānaikyāpātasādṛśyāt pratyabhijñāpi naikyataḥ /pradīpapratyabhijñeva jñāpitā bhedahetavaḥ // 39 //nanvevaṃ caitanyasaṃyogaḥ, saṃyogajo vā kaścitprakāśaḥ prāptaḥ / ubhayamapi tanna caitanye saṃbhavati, bhedāpekṣatvāt saṃbandhasya / ātmano 'pi na caitanyena saṃyogaḥ, taddharmitvāt / na hi dharmadharmiṇoḥ saṃbandhaḥ saṃyogaḥ / samavāyo hi saḥ ; ayutasiddhasaṃbandhatvāt / saṃyogastu pṛthaksiddhayordravyayoḥ kriyānimittā prāptiḥ, akārya kāraṇayorvā tayornirantarasthitiḥ / caitanyasaṃyogasamavāyayoranyatarasya, saṃbandhamātrasya vā prakāśatve jñātṛjñānajñeyaśarīrendriyeṣvavyāptyativyāptī yathāyogamādarśayitavye / tattvāntaraprakāśābhyupagamastvanupalabdhibādhito na dūṣaṇāntaraṃ prayojayati / ato yadvyavahārodayānuguṇaṃ jñānam, tat prakāśata ityevābhyupagamo yuktaḥ / tritayavyavahārānuguṇyaṃ saṃvidastu svabhāva ityaparyanuyojyaṃ nimittavairūpyam / na hi svabhāvāḥ paryanuyogamarhanti / evaṃ cetsaṃyogasamavāyavirahiṇo 'pi padārthasya nimittabhedānusāreṇa vyavahārahetuḥ saṃviditi yuktamāśrayitum /ucyate / uktamatra, na nimittakāraṇamanurudhya kāryaṃ svakāryamārabhata iti / vyavahārānuguṇasaṃvedanatve 'pi prakāśapadārthe pravṛttinimittabhedo duṣparihara eva / bahuvrīhisamāsāśrayaṇe saṃvidantarābhāvena tasyāṃ tadabhāvaprasaṅgāt / karmadhārayāśrayaṇe jñātṛjñeyayorasaṃvedanatvenāprakāśaprasaṅgaḥ / vyavahārodayānuguṇyaṃ ca vyavahārato 'vagantavyam / tataḥ prāgeva ca bhavati viditatvapratītirvyāhāraśca/yadyevam, kastarhi prakāsatepadārthaḥ ? / na hi niravadyamekarūpaṃ jñātṛjñeyajñānānugataṃ tamupalabhāmahe / ucyate / nūnaṃ bhavānaśrutapūrvī prathamādhikaraṇasya nyāyatattve / abhihitaṃ hi tatredamanubhave smṛtimupapādayadbhiḥ, 'anubhavādūratvaṃ smṛtinimitta'm iti / etaduktaṃ bhavati-saṃvidadūratvaṃ prakāśa iti /āha-kimidamadūra iti ? dūrādanyastadviruddhastadabhāvo vā ? tathā viśeṣaṇamupalakṣaṇaṃ vā adūra iti ? viśeṣaṇatve pakṣatraye 'pi saṃvedanadūratvānusandhānapūrvikayā prakāśata iti pratītyā bhavitavyam / na ca tathāsti / upālakṣaṇatve svarūpāntaraṃ vācyam / na ca davagamyata ityuktam / ucyate ; alamasthāne saṃbhrameṇa / nanvevamapi vyavahitadeśakālasannikarṣasya madhyavartideśakālasannikarṣanāntarīyakatayā madhyavartināmapi grahaṇaṃ syāditi prasaṅgamiṣṭatvena pariharati ' evaṃ ce ' ti / nanvevamapi cakṣuṣā prasṛtasya jñānasya rasādibhirapi sati sannikarṣe tena rūpasyaiva prakāśanaṃ na tu rasāderiti vyavasthā kathamityatrāha ' api ce ' ti / yadarthapratiniyataṃ rūpam-yadartha eva vyavasthitaṃ bodhajananasāmarthyam / tena-tadarthapratiniyatarūpeṇendriyādinā / tadgocareṇaiva-tattādindriyādiyogyārthenaiva / evaṃ ca cākṣuṣajñānasya na rasādinā sannikarṣa iti bhāvaḥ / yogyāṃśenaiva saṃbandhe laukikaṃ vaidikaṃ ca nidarśanaṃ ' yathe ' ti ' yathā ve ' ti ca / gavādipadaśaktestadvyaktilakṣaṇaviśeṣeṇa sambandhe tattatpadādvyaktyantarabodho na syāt / sāmānyāṃśena saṃbandhe tu syāditi gavādipadasaṃbandhayogyatvaṃ sāmānyasyaiva matam / vidheśca prāptārthe 'nvayasya nirarthakatvādaprāptenaivānvayayogyatā matā / tena tena ca tattadanvaya iṣyate yathā, evaṃ tattadaindriyikādijñānasya tattadindriyādyarthenaiva saṃbandho mantavyaḥ ; anyathāndhabadhirādivilopaprasaṅgāt, avyavasthāprasaṅgācceti bhāvaḥ / bhāvanāyāḥ sādhyasādhanetikartavyatānvayitve 'pi bhāvanānyayinyaprāpte sādhanāṃśa eva vidhitātparyamiti mīmāṃsakāḥ / tadarthābhimukhameva-indriyayogyārthaprakāśanaikatatparam / saṃbandhamātraṃ na sannikarṣaḥ / kintu saṃbandhaviseṣaḥ / sa ca tattadindriyayogyārthenaiva tattadaindriyikajñanasyeti na cākṣuṣādinā rasādeḥ prakāśa iti hārdam / cākṣuṣādijñānasya rasādina saṃbandha eva nāstīti tu kaścana pakṣaḥ / prāguktapakṣa eva tu yuktaḥ / indriyārthabhimukhatayā jñānasya prasaraṇe śrīmadgītāvākyaṃ pramāṇayati ' tadasye ' ti / " indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate " iti pūrvārdham / ātmagrahaṇapravṛttaṃ jñānamindriyārthapravaṇaṃ mana indriyadvārā viṣayābhimukhaṃ nayatītyarthaḥ indriyadvārājñānasya prasaraṇe manorvākyam ' indriyāṇā 'm iti / kṣarati-bāhyaviṣayamabhisarati / tenendriyadvāreṇa caitanyamipi nissarati carmabhastrikācchidradvāreva jalamityarthaḥ / 'aprahāyaive' ti / saṅkocavikāśaśālino jñānasyātmadharmasyāparityajyaivātmasaṃbandhaṃ vikāsāvasthayā bāhyārthasaṃbandho ghaṭata iti yāvat / guṇasyāpyāśrayādanyatra gamane nidarśanamāha ' dṛśyanta ' iti / dharmyativartitvandharmideśādhikadeśasaṃbandhitvam / guṇatvaṃ cāyutasiddhaprakāratvalakṣaṇaṃ dravyādravyasādhāraṇamatra vācyam, śabdagandhayoradravyayorālokaprabhayośca dravyayorguṇatvenopādānāt / guṇasya gatimattvādi tu āśrayāṃśadvārā / na caivaṃ dharmyativartitvamasiddhamiti vācyam / prasiddhāśrayaśaṅkhapuṣpādyativartitve tātparyāt / ' dūrādgandho vātī ' tiśrutirgandhasya gatimāha / śabdasya gatimattvaṃ 'śaṅkhanādo 'ya' mityādyupalabdherdūre 'pi / nanvākāśaguṇatvācchabdasyāśrayadvārāpi gatirnopapadyata ityatrāha ' atisūkṣma ' iti / bhautikaḥ-bhūtajanitaḥ / bherīdaṇḍābhighātādinodbhūte vāyau śabdo jāyate / āśrayavāyyaṃśaviśaraṇavaśācca nānādikṣu tasyāpi sambandho ghaṭata iti bhāvaḥ / atisūkṣmatvāddūragantṛtvaṃ vāyoḥ / āśrayadharmaścāśrayayiṇyupacarita iti bodhyam / nanvākāśaguṇasya śabdasya vibhutvādeva na gamanāpekṣā / yatkṛte vāyavīyatvaṃ kalpyeta / vyañjakayogideśa evopalambhaniyamācca na vibhutve 'pi sarvatropalambhaprasaṅga iti śaṅkate ' nanu nabha ' iti / śabdasya vibhutvaṃ sādhayati ' śabda ' iti / ghaṭākāśasaṃyogādau vyabhicāravāraṇāya hetau viśeṣaṇadalam / ghaṭādyekatvādau tadvāraṇāya viśeṣyam / etaddūṣayati ' maiva 'm iti / svarūpāsiddhimāha ' atadguṇatvā ' diti / ākāśaguṇatvābhāvādityarthaḥ / nanvākāśaguṇatvaṃ śabdasya śāstrasiddhaṃ kathaṃ pratikṣipyata iti cet ; ucyate / āgamānusāre ākāśasyaiva na vibhutvamiti na tarāṃ tadguṇasya vibhutvam / yuktyā tu kevalayā vāyavīyatvameva setsyati śabdasyeti hārdam / yuktimevāha ' vāyavīya ' iti / vibhutvaṃ pratikṣipya nityatvamapi śabdasya pratikṣipati mīmāṃsakābhimatam ' utpadyate ce ' ti / anena vāyavīyatvānumāne śabdasya hetuviśeṣyāṃśāsiddhirapi parihṛtā / nanu taduttarakālopalabhyatvaṃ tadvyaṅgyatvādapi ghaṭetetyaprayojakatvaṃ hetoriti śaṅkāṃ pratikṣipati ' na ce ' ti / gauravāt-taddhetutvakalpanātastadabhivyaktihetutvakalpanāyāṃ gauravāt / vipakṣe gauravaprasaṅgaḥ svapakṣasyānugrāhakastarka iti hṛdayam / abhivyaktipakṣe 'nupapattimapyāha ' abhivyañjakāśce ' ti / uccāraṇasya varṇābhivyañjakatve yugapadeva nānāvarṇābhivyaktiprasaṅgaḥ / abhivyañjakasyaikadeśasthaikendriya grāhyasarvābhivyañjanasvābhāvyāditi bhāvaḥ / varṇābhivyañjakapavane vaijātyaparikalpane tvatigauravam-vyaktihetutvakalpanam, vyaktivyavasthityai vyañjakai vaijātyakalpanaṃ cetyapi bodhyam / vyañjakatve doṣamevopapādayati sārdhaślokena ' nityatve ' ti / nityatvavādina iti ṣaṣṭhyantam / mate iti śeṣaḥ / ekāśrayakatvamekandriyagrāhyatvaṃ ca viśeṣaṇadvayeva sūcitam / tathā caikoccāreṇe sarvavyañjanaprasaṅgo vyañjakatvapakṣe iti nigamayati ' deśaikye ' iti / ' tadabhāvā ' diti / ekavyañjakavyaṅgyatvābhāvāt dhvaneḥ-varṇasyoccāraṇaprayatnotthitaḥ koṣṭhyamārutastālvādisthāne 'bhighātaṃ prāpta utpādaka eva tasya tasya varṇasyetyarthaḥ / vyaṅgyatvāsaṃbhavādutpādyatvapakṣe prasaktaṃ pratyuccāraṇaṃ gakārāderbhinnatvamapi sammantavyamevetyāha ' ata eve ' ti / viruddhadharmopalambhādapi bhedaṃ gādeḥ sādhayati ' kiñcodātte ' ti / ādipadena tāratvamandatvādi grāhyam / ekasyaiva kālabhedena viruddhānvayasambhavādyugapadbhānta ityuktam / bhāntaḥ-bhāsamānāḥ / vyañjakatvāsambhavādeva vyañjakadharmā vyaṅgyesamāropyanta ityapi durvacamityāśayaḥ / nanu so 'yaṃ gakāra ityādipratyabhijñā kathaṃ pratyuccāraṇaṃ bhede ? tatrāha ' sthānaikye ' ti / sādṛśyamūlatvādbhrāntirūpā seti bhāvaḥ // 35 // 36 //37 // 38 // 39 // bhavatvanubhavādūraṃ dūrādanyadvirodhi vā /tadbhāvaśca prakāśatvaṃ (stu) kimatra bahu jalpyate // 40 //prakāśata iti pratibhāso 'pi buddhiviprakarṣapratyanīkabodhatatsaṃsṛṣṭa padārthasvarūpavimarśa eva, bāhyaprakāśavat /tatrāpi hyāloke tadvyāptabhūbhāgādau ca prakaṭādiprakhyopākhye ālokādūratvanimitte / yathā ca tatra tannimittā santamasanivṛttiḥ, evamihāpi jñānadūratvanimittā ajñānanivṛttiḥ / ata eva cānubhūte anubhave cottarakālatulyatsmaraṇam /evaṃ ca caitanyasaṃbandhaviśeṣaviṣayavikalpo 'pyalabdhāvakāśa iti niranuyojyānuyoga eva / nairantaryapadaprayāyamatyantasāmīpyamātraṃ ca saṃyogaḥ / sa eva paratantrāśritaḥ samavāyapadaparibhāṣābhūmirvaiśeṣikāṇāmiti nārthāntaratvamūrīkṛtya vikalpaḥ saṃbhavati / yathā ca saṃyogāntarbhāvaḥ samavāyasya, tathā saṃbandhavimarśe darśayiṣyāmaḥ / jñānādūratva prayukto vyavahārakṣamatālakṣaṇo vā paraḥ prakāśaḥ / sa ca satyapi svanimittapauṣkalye pratibandhāt yogyatāvirahādvā vyāpitvasaṅgitvādyātmadharmāntareṣu dehendriyādau ca na sañjāyate, cakṣussannikṛṣṭa iva kālindīpayasi rūparasādayaḥ / evaṃ nityatvavibhutvapratikṣepeṇa vāyavīyaguṇatvaṃ vyavasthāpitaṃ yuktyā śabdasya visṛtvaratvaṃ ca / ātmaguṇasya caitanyasyānyatra saṃbandhamātre dṛṣṭāntaḥ śabdo gandaśca / āśrayamantarānyatra gamane dṛṣṭāntaḥ sūryāloko maṇiprabhā ca / dravyarūpvādanyatra gamanaṃ saṃbhavati / āśrayasaṃbandhāvicchedāttaddharmatvaṃ ca susthitamiti praghaṭṭakārthaḥ / evamarthasaṃbandhaścaitanyasyoktaḥ / prakāśatevyavahāraśca caitanyasaṃbandhaprayukta ityabhipretam / atra prābhākaraḥ śaṅkate ' nanveva 'm iti / caitanyasaṃyogasya prakāśamānatāvyavahāraniyāmakatve caitanye tadāśraye tadāśraye ca tadvyavahārānupapattiḥ / caitanyasamavāyasya tathātve ca caitanyatadviṣayayostadvyavahārānupapattiḥ / caitanyasaṃbandhamātrasya tathātve cendriyāderapi prakāśaprasaṅgaḥ / ato nimittaviseṣādeva tattajjñānasya tattadarthavyavahārahetutvaṃ svabhāvataśca svasvāśrayavyavahārahetutvameṣṭavyamityanarthakamartacaitanyasaṃbandhakalpanamiti samuditāśayaḥ / vibhudvayasya saṃyogo 'stīti pakṣe kriyāyā abhāvāttatra saṃyogaṃ prakārāntareṇa nirvakti ' akārye ' ti / avayavāvayavibhinnayordravyayorantarālāvyavahitasthitiḥ saṃyoga ityarthaḥ / sa cāvibhau kriyayā / vibhvostu svata eveti bhāvaḥ / arthasaṃbandhasya nirāsādeva tajjanyadharmāntaraprakāśapakṣo nirastaḥ / dharmāntaraprakāśe 'nupalabdhibādhamapyāha ' tattvāntare ' ti / ' aparyanuyojya 'm iti / svayameva svasya vyavahārahetuḥ, svāśrayasya svasamavāyāt, viṣayasya tu svanimittānusāratā iti prayojakavaiṣamyaṃ na dūṣaṇāvahamityarthaḥ / gurumate 'pyukte doṣamāha vimarśakaḥ ' ucyate ' iti / svanimittakāraṇavatyeva deśe svakāryajanakatvamadṛṣṭamanyatreti indriyasannikarṣavatyevārthejñānena vyavahāro niṣpādyata iti na samyagiti bhāvaḥ / dūṣaṇāntara mapyāha ' vyavahāre ' ti / jñātṛjñeyayoḥsvavyavahārānuguṇajñānakatvalakṣaṇaḥ prakāśaḥ / jñānasya tu svavyavahārānuguṇajñānatvalakṣaṇaḥ sa iti triṣvanugataḥ prakāśapadārtho nāstyanugatavyavahāraniyāmaka ityarthaḥ / nanu jñānādhīnaṃ vyavahārānuguṇyamevāstu prakāśaḥ / sa cānugata ityatrāha ' vyavahārodaye ' ti / vyavahārayogyatārūpaprakāśasya vyavahārata evānumeyatayā vyavahārātpūrvameva jāyamānau viditatvapratītivyavahārāvanupapannāvityarthaḥ / evaṃ vimarśakena prakāśapadārtha ākṣipte taṭasthaḥ śaṅkate ' yadyeva 'm iti / ' na hī ' ti / jñānasaṃbandhamātrasyāprakāśamānārthasādhāraṇyāt samavāyādeścānanugatatvādanyūnānatiriktaḥ prakāśatepadārtho durnirūpa ityarthaḥ / prakāśatepadārthaḥ-prakāśatepadaghaṭakaprakṛtipratyayārthaḥ / siddhāntī samādhatte ' ucyate ' ityādinā / prathamādhikaraṇasyeti śaiṣikaṣaṣṭhī / anubhave smṛtim -anubhavavisayiṇīṃ smṛtim / ' anubhavādūratva 'm iti / viṣayasyevānubhavasyāpyanubhavādūratvamastyeveti smṛtarupapadyata iti yāvat / nanvastu nāmaitat / prakṛta kimāyātam ? tatrāha ' etadukta 'm iti / saṃvidadūratvaṃ saṃvido 'pyastītyuktaprāyam / tadrūpa eva prakāśapadārthastriṣvanugata ityuktaṃ bhavatītyarthaḥ/ śaṅkate ' kimida 'm iti / naño nānārthatvātprakṛteta kor'tha iti jijñāsayā śaṅkā / naño yaṃ kañcanāpyarthamabhyupagamya śaṅkāntaraṃ ' tathe ' ti / dūrabhedādeḥ prakāśapadārthatve dūrajñānāpūrvikayaiva tatpratītyā bhavitavyam / na ca tathopalabhyate / tasyopalakṣaṇateve tūpalakṣyākārāntaraṃ vācyam / nacatadasti / evaṃ pakṣadvaye 'pyanupapattipratītiḥ śaṅkabījam / vikalpāsahatvātsaṃvidadūratvaṃ na prakāśaḥ syādityākṣepo vā ' ki ' mityādiḥ / pariharati ' ucyate ' iti / prathamavikalpaṃ prativakti ' bhavatvanubhave ' ti / dvitīyakalpaṃ prativakti ' tadbhāvaśce ' ti / anubhavadūrabhinnatvamanubhavadūravirodhitvaṃ vā prakāśatvam-prakāśamānatvam, prakāśapadārtha iti yāvat / atrānubhavapadaṃ jñānasāmānyārthakam / atredaṃ hārdam-śākhā candra ityādivadupalakṣyopalakṣaṇayoḥ sāmānādhikaraṇyanirdeśaḥ ' tadbhāvaśca prakāśatva 'm iti / tathā ca saṃvidadūratvopalakṣito dharmaḥ prakāśa iti // 40 // ato yathoktanītyā'tmā svataścaitanyavigrahaḥ/jñā(bhā)nasvabhāva evānyatkaraṇaiḥ pratipadyate //41// yattu sukhādinidarśanenātmaviśeṣaguṇatayā citerāgantukatvamupapāditam, tadapi guṇavṛttāparijñānena; yataḥ prakāśapadārthavicāro vṛttaḥ prāsaṅgikaḥ / viṣayavittivelāyāmevātmano vittyadhīnaḥ prakāśa iti vādasya nirāsārthaṃ prāg yatsamarthitaṃ jñānasvabhāvatvamātmano 'nyāpekṣaprakāśatvaṃ ca, tannigamayati ata iti kārikayā / yato jñeyajñānajñātṛsādhāraṇaḥ prakāśo nirvaktuṃ śakyate, ataḥ pakṣasapakṣānugataprakāśasiddhyā sajātīyetikārikoktayuktayā svādhīnasvaprakāśa ātmā siddhaḥ / sa ca jñānasvabhāvaka eva / natvāgantukamasya jñānam / cakṣurādinā prasṛtācca dharmabhūtajñānādarthāntarasyāpi prakāśako bhavatyātmeti kārikārthaḥ / hānasvabhāva iti prācīnamudritapāṭhastu na samīcīnaḥ //41// svarūpopādhayo dharmā yāvadāśrayabhāvinaḥ /naivaṃ sukhādi bodhastu svarūpopādhirātmanaḥ //42// yathā ca bodhopādhirātmabhāvaḥ, tathopapāditam / sukhaduḥkhe ca nātmadharmo, indriyasauṣṭhavanāśayoreva tadbhāvopapādanāt / vyākariṣyate caitadantimapadārthasamarthanāvasara iti sādhanavikalatā ca nidarśanasya / rāgadveṣādayo 'pi manovasthāviśeṣāḥ na sākṣādātmaguṇāḥ / vijñāyate hi "kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhnīrdhīrbhīrityetatsarvaṃ mana eve"ti / gīyate ca 'icchā dveṣaḥ sukhaṃ duḥkha'miti / 'cetanādhṛti'riti kṣetralakṣaṇamaikapadyena / cetanayā dhriyamāṇaḥ saṅghāto hi dehaḥ / svavṛttyanuguṇacaitanyamātrādeva pravartamānaṃ kṣetramiti yāvat / ata eva hyantaryāmibrāhnāṇe 'yasya pṛthivī śarīram' 'yasyāpaḥ śarīram' 'yasyātmā śarīra'mityādinirdeśaḥ / 'tāni sarvāṇi tadūpu'riti ca purāṇe / kimidaṃ dhīriti ? utprekṣābhiprāyaṃ tat, na jñaptiviṣayam / tasyāḥ svābhāvikatvasya tasyāmeva śrutau śrūyamāṇatvāt / śrūyate hi "na vijñāturvijñātorviparilopo vidyate" iti, "na hi draṣṭurddaṣṭerviparilopo vidyate avināśitvā"diti ca / jñāturavināśitvādeva jñānasyāvināśamupapādayantīyaṃ śrutirjñātuḥ svarūpaprayuktaṃ jñānamiti darśayati / na ca dṛṣṭiviśeṣaṇatayā draṣṭurupādānamiti sāmpratam, puṃlliṅganirdeśavirodhāt; hetośca sādhyasamatvāpatteḥ / draṣṭuḥ svarūpanirdeśaparatve 'pi dṛṣṭipadasyāsamādheyamahetutvam, svapakṣahāniśca / ātmanastu nityatvamapracālyamanekanyāyāgamasiddhaṃ yuktaṃ hetutayā vyapadeṣṭum / na hi sati padārthe tatsvarūpopādhayo na bhavitumarhanti, sati kanaka iva paiṅgalyam, prabheva ca pradīpe / tenāyamarthaḥ-ātmasvabhāvabhūtāyāściterbāhyābhyantaraviṣayaviśeṣasaṃbandhaprakāraprāptadṛṣṭighrātirasayativaktiśrutimatispṛṣṭivijñātivyapadeśabhedāyāḥ svātmāvabhāsinyāḥ saṃsārāpavargāvasthayorna jātucidviparilopo vidyata iti / 'sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva, evaṃ vā are ayamātmā anantaro 'bāhyaḥ kṛtsnaḥ prajñānaghanaḥ' tathā, 'svena bhāsā svena jyotiṣā' 'ātmajyotiḥ samrāḍiti hovāca' iti / tathāpavargadaśāyāmevacchandogāḥ ' na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām / sarvaṃ ha paśyaḥ paśyati' 'nopajanaṃ smaran' iti, 'sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate' iti ca / anyāśca 'jānātyevāyaṃ puruṣaḥ, jñātavyaṃ tu na veda' ityādyāḥ sakalakaraṇoparamadaśāyāmapyātmanaḥ prabodhamabhidadhānāḥ śrutayo bodhasvabhāvatāmasya draḍhayanti / 'nirvāṇamaya evāyamātmā jñānamayo 'mala' ityādi ca purāṇe / 'jyotiṣāmapi tajjyoti'rityādi itihāse / bhagavān śaunakaśca- "yathā na kriyate jyotsnā malaprakṣālanānmaṇoḥ / doṣaprahāṇānna jñānamātmanaḥ kriyate tathā // yathodapānakaraṇāt kriyate na jalāmbaram / sadeva nīyate vyaktimasataḥ sambhavaḥ kutaḥ // tathā heyaguṇadhvaṃsādavabodhādayo guṇāḥ / prakāśyante na janyante nityā evātmano hi te //"iti / ata eva hi sūtrakāraśca 'jño 'ta eva' iti / ( iti dharmabhūtajñānanityatvasya śrutyādibhiḥ pratiṣṭhāpanam) tadevamātmasvabhāvabhūtasya caitanyasya caitanyasya viṣayasaṃśleṣaviśeṣeṣu niścayasaṃśayādivyavahārabhedaḥ, tattadviśeṣabhāji caitanye vā / caitanyasya viṣayeṇa dṛḍhasaṃyogo hi niścayaḥ; tasyaiva bahubhiryugapadadṛḍhasaṃyogaḥ saṃśayaḥ; jñānavāsanānusāreṇa saṃśleṣaḥ smaraṇamityādiḥ / uktaṃ ca 'ātmadharmasya caitanyasya viṣayeṇa saṃyogo jñānamityucyate' iti / nacaivaṃ saṃyogasyobhayāśritatvena viṣayasyāpi jñātṛtvaprasaṅgaḥ / viṣayeṇa saṃyogābhāvāt / caitanyena hi tasya saṃyogaḥ, bāhyaprakāśavat / yathā khalu ālokasaṃbandhe 'pi prakāśe sūryādereva prakāśakatvaṃ na ghaṭādeḥ / atha sūryāditantratvādālokasya sa eva taddharmā tatsaṃbandhenārthāntarasya prakāśa (ka) ityucyate, ihāpi tarhi caitanyasyātmadharmatvāttenārthāntaraṃ spṛśan sa eva jānātītyupapadyate / tatsiddhaṃ caitanyasvabhāva evāyamātmā ātmānaṃ vidannevāste; anyattu nimittabhedānusāreṇa jānāti na jānāti ceti / (iti dharmabhūtajñānasya saṃśayādyavāntarabhedopapādanam) tadevaṃ caitanyasvabhāvaḥ parisphurannapyayamātmā gambhīrajalāśayacaramīnavat jalasaṃsṛṣṭakṣīravacca na vivicya sphuṭaṃ cakāstīti tadupapādananyāyānugatāḥ pūrvānumānabhedāḥ vacanāni cādriyante / tairapyaparituṣyanto yamaniyamādiyogā ṅgānuṣṭhānakṣapitāśuddhyāvaraṇamalāḥnirodhābhyāsapuṭapākanirdhūtarajastamaḥkalaṅkasattvodrekasamutthasvetarasakalaviṣayavailakṣaṇyāparokṣajñānāya prayatante / bhāvanāprakarṣaparyante cāparokṣajñānamudayata iti sarvavādinirvivādamiti na tadupapādanāyādya prayatyate / atha yadbodhasya svābhāvikatvapratipakṣatayā'gantukatvamuktam, tadanūdya pratikṣipati yattu sukhādīti / tadapīti / guṇavṛttaṃ-guṇasvabhāvaḥ / sa ca kaḥ? / tatrāha svarūpopādhaya iti / svarūpopādhitvaṃ svarūpanirūpakatvam / tathābhūtānāṃ dharmāṇāṃ yāvadāśrayabhāvitvaṃ svabhāvaḥ / anyeṣāṃ tvāgantukatvamiti guṇavṛttam / astvevam, tataḥ kim? tatrāha naivamiti / vaiṣayikasya sukhāderāgantukatvaṃ syādeva / bodhasya tvātmasvarūpanirūpakatvādātmanaśca nityatvasya sthāpayiṣyamāṇatvānnāgantukatvaṃ sādhayituṃ śakyata iti bāvaḥ //42// yathā ceti / bodhopādhiriti bahuvrīhiḥ / jñānābhinnasvarūpanirūpakadharmaka ātmapadārtha ityarthaḥ / jñānavattvenaivopalabhyamānatvayuktayā bodhopādhitvamātmanaḥ samarthitam / viṣayasaṃbandhakādācitkatvādviṣayoparaktajñānasya kādācitkatvapratītāvapi jñānasvarūpaṃ nityameveti bhāvaḥ / yadyapi jñānasyātmasvabhāvatve nityatve ca śāstramagre pramāṇīkariṣyate / athāpi yuktipradhānatvātprakaraṇasyāsya yuktireva puraskṛteti bodhyam / anena jñānasyāgantukatvānumāne svūrūpanirūpakadharmabhinnatvamupādhirityuktaṃ bhavati / atha tatra nidarśane hetvāsiddhimapyāha sukheti / anukūlapratikūlajñānānyeva rāddhānte sukhaduḥkharūpāṇi/ teṣāṃ ca pakṣāntarbhāvānna nidarśanatā / jñānaviśeṣātirikte ca sukhaduḥkhe karaṇapāṭavāpāṭavalakṣaṇe / tayośca nātmaguṇatvamiti hetvāsiddhirdṛṣṭānta iti bhāvaḥ / antimeti / svataḥsukhītyetadaṃśasamarthanāvasara ityarthaḥ / nanvevamapi rāgāderdṛṣṭāntatā syāt, ātmaviśeṣaguṇatvādāgantukatvāccetyatrāha rāgeti / manovṛttibhedā rāgādayo nātmadharmāḥ / kintvagnidharmasyauṣṇyādestatsaṃsṛṣṭasthālyāmiva manodharmāṇāmātmani kevalaṃ pratītiḥ / tathā coktaṃ "nirvāṇamaya evāyamātmā jñānamayo 'malaḥ / duḥkhājñānamalā dharmāḥ prakṛteste na cātmanaḥ//" iti bhāvaḥ / rāgāderantaḥkaraṇadharmatvaṃ śrutyāmapi pratīyata ityāha vijñāyata iti / asminnarthe bhagavadvacanamapi saṃvādayati gīyate ceti / kṣetrāśritatvādantaḥkaraṇasya taddharmā rāgadayaḥ kṣetradharmatvenoktāḥ / nanvatra cetanādhṛtirityapi / paṭhyate / ato bodhasyāpi nātmadharmatvamityatrāha cetanādhṛtiriti / cetaneti dhṛtiriti ca na padadvayam / kintu cetanādhṛtiriti samastam / cetanena,cetanayā vā ādhṛtiryasyeti cetanādhāryaṃ niyamataḥ śarīramiti śarīralakṣmocyate 'treti bhāvaḥ / tadāha svavṛttīti / vṛttiḥ sattā, pravṛttirvā / pravartamānam-prakarṣeṇa vartamānaṃ labdhasthitikam; pravṛttimadvā / ātmacaitanyasambandhādhīnasvasattāpravṛttisāmānyakaṃ śarīramiti phalitor'thaḥ / idameva śarīralakṣma sādhu / karacaraṇādimattvādilakṣaṇānāmavyāptyādidoṣāditi hṛdaye nidhāya pṛthivyādīnāṃ paramātmaśarīratvaparaśrautavacanānyupādatte ata eveti / bhagavatsaṅkalpātmakajñānenaiva labdhasvarūpasthitipravṛttikatvātsarvasya taccharīratvaṃ śośruyate mukhyameveti bhāvaḥ / kimiti / nanvantaḥkaraṇadharmeṣu dhīrapi paṭhyate / tanna bodhasyātmasvabhāvatvamiti garbhitaṃ codyamatra / pariharati utprekṣeti / cittavṛttiviśeṣeṣu utprekṣā dhīrityucyata ityarthaḥ / yadyapi kāmādikānāmapi matamātmadharmatvam / paraṃ naite svābhāvikā ātmanaḥ, kintu karmādyupādhinibandhanāḥ / kāmāditattadbuddhivṛttihetuvyāpāravattayā ca manasastattadabhedanirdeśa aupacārikaḥ śrutau kṛta iti siddhāntaḥ / athāpyavasthāviśeṣaviśiṣṭasya jñānasyaiva rāgādirūpatayā jñānakādācitkatvānumāne na rāgāderdṛṣṭantatā saṃbhavati / naca viśiṣṭanidarśanena jñānamātrasyāgantukatvaṃ sādhyamiti vācyam / avasthāviśiṣṭasyaivopalabhyamānatayāviśiṣṭejñānamātre āgantukatvasādhanāyogāt / tasya śrutisiddhatve ca tannityatvamapi śrutisiddhameveti dharmigrāhakamānabādhaḥ / asato 'vasthāyogena ca jñānanityatvameva yuktimaditi hārdam / yathāśrutaṃ tvabhyupagamavādena / jñānanityatve śrutimudāharati śrūyate hīti / vijñātitvadṛṣṭitvādyavasthābhājo jñānasvarūpasya nityatvamatra vivakṣitam / viparilopaḥ-vināśaḥ / nanvatrāvināśitvamevoktam, nānādyanantatvaṃ jñānasyetyatrāha jñāturiti / svarūpanirūpakatvena nityātmasvarūpaprayuktasya jñānasya purātanatvamapi phalatīti bhāvaḥ / na ceti / abhedena dṛṣṭiviśeṣaṇatvaṃ draṣṭṛpadasya na yuktaṃ, tathāsati draṣṭhyā iti strīliṅganirdeśena hi bhāvyamiti bhāvaḥ / śabdavirodhamuktvārthavirodhamāha hetośceti / sādhyasamatvam-asiddhatvam / sarvakālavartamānatālakṣaṇanityatvarūpasādhyasyevāvināśitvarūpahetorapyasiddhirityarthaḥ / avināśitvasyaiva sādhyatayā tasyaiva hetutvāyoga iti vā / arthāntaraparatvamāśaṅkya pariharati draṣṭuriti / atra yojanāyāṃ dṛṣṭipadaṃ bhāvapradhānam / jñānatvāyogavyavacchedo draṣṭuḥ sādhyaḥ / atra cāprayojakatvena hetorahetutvam-asādhakatvaṃ duṣpariharamiti bāvaḥ / svapakṣeti / ātmano jñānarūpatvopagama āgantukajñānavādino 'pasiddhāntaścetyarthaḥ / advaityabhimate ca niruktaśrutyarthe dūṣaṇamatrābhimatam / yathā-jñāturjñānasvarūpānatireke sādhye vyadhikaraṇāsiddhatvenātmanityatvasyāhetutvam / jñāturahamartha syātmatvāvināśitvopagame cāpasiddhinta iti / niruktaśruterabhimatamarthaṃ vaktuṃ viṣayaṃ viśodhayati vākyadvayena ātmanastviti, nahi satīti ca / nityātmasvarūpanirūpakadharmatvaṃ jñānasya nityatve heturvākyadvayena samasūci / atha śrutivākyārthamāha teneti / draṣṭuriti vyadhikaraṇaviśeṣaṇaṃ dṛṣṭerjñānasya dharmabhūtasya / ātmano nityatva mavināśitvādātmana ityuktam / draṣṭuriti dharminirdeśāccātmasvarūpanirūpakadharmatvaṃ jñānasya siddham / tathā ca phalitaṃ hetumāha ātmasvabhāvabhūtāyā iti / nityātmasvabhāvatvaṃ hetuḥ / etena vyadhikaraṇāsiddhiśaṅkā nirastā / viṣayaviśeṣa saṃbandhaprakāraḥ-indriyādidvārakaprasṛtibhedādhīnacaitanyārthasaṃbandhav iśeṣalakṣaṇaḥ, tena prāpto dṛṣṭyādivyapadeśo yayeti samāsaḥ / dṛṣṭiścākṣuṣamadhyakṣam / ghrātirghrāṇajam / rasayatiḥ-rāsanam / vaktiḥ-śābdaṃ jñānam / śrutiḥ-śrāvaṇamadhyakṣam / matiranumānam / spṛṣṭiḥ-spārśanamadhyakṣam / vijñātirupāsanam, yogajaḥ sākṣātkāro vā / svātmāvabhāsinyāḥ-svaprakāśāyāḥ / jñānasyātmasvabhāvatve nityatve cānyā api śrutīrudāharati sa yatheti / anantara iti bāhyaḥ, abāhya iti āntaraśca pradeśaḥ sāmastyena vivakṣitaḥ / kātsnaryaṃ cātmanaḥ svarūpato dharmataśca / tathāca jñānasvarūpatvaṃ jñānasvabhāvatvaṃ cātmanaḥ sadā labhyate / ukter'the śrutyantaraṃ svena bhāsā svena jyotiṣeti / svarūpato dharmataśca prakāśarūpatvamatrocyate / ātmajyotirityapi niruktārthameva /sūryādijyotirhijyotiṣmajjyotīrūpaṃ ca, tathā'tmāpi / sūryādijyotiṣaḥ prakāśa iva, ātmano jyotīrūpaṃ jñānaṃ svābhāvikamiti cātra vivakṣitam / muktau jñānānuvṛttau śrutimupakṣipati tathāpavargeti / svābhāvikākārāvirbhāvalakṣaṇāyāṃ muktau jñānānuvṛttyā jñānasyātmasvabhāvānubandhitvaṃ prasidhyatīti bhāvaḥ / svāpe 'pi jñānānuvṛttiparāṃ śrutimāha anyāśceti / sato 'pi jñānasyārthasannikarṣābhāvātsvāpe nārthaprakāśa iti jānātyevetyāderarthaḥ / nityatva ātmasvabhāvatve ca jñānasya smṛtīścodāharati nirvāṇeti / purāṇe-śrīmati vaiṣṇave / jñānamaya iti / mayaṭ prācurye / evakāro 'trāpi saṃbadhyate / jñānapracura evetyavadhāraṇena niruktārthalābhaḥ / jyotiṣāmapīti mahābhārate śrībhagavadgītāyām / jñānanityatvādau sphuṭaṃśrīviṣṇudharmavacanamupakṣipati bhagavānityādinā / āhetyadhyāhāryam / uktārthe sūtramapi pramāṇamityāha ata eva hīti / ataḥ-śrutita eva ātmā jñaḥ-jñātaiveti sūtrārthaḥ / jña evetyanena nityatvamātmasvabhāvatvaṃ ca jñānasya sūtrakṛdabhimatam / ata eva jñānanityatve svāpe 'pi prakāśaḥ syādityāśaṅkya parihṛtaṃ puṃstvādivadityanena / nanvevaṃ jñānasyātmadharmabhūtasya svābhāvikatve tasya saṃśayaniścayādibhedaḥ smṛtyanubhavabhedaśca katham? tatrāha tadevamiti / yugapatjhaṭiti, nairantaryeṇeti yāvat / jñānavāsanā-anubhavādhīnasaṃskāro jñānasūkṣmāṃśaḥ / caitanyārthasaṃśleṣaviśeṣaḥ, arthasaṃśleṣaviśeṣaviśiṣṭaṃ caitanyameva vā saṃśayaniścayādivyapadeśabhāgityuktam / tatra prathamapakṣe śaṅkate na caivamiti / saṃyogasya dviṣṭhatvena cityarthasaṃyogasya jñānatve viṣayasyāpi jñātṛtvaprasaṅga ityarthaḥ / caitanyasya jñātṛtvaprasaṅge kathañcidiṣṭāpattisambhavādviṣayasya jñātṛtvaṃ prasañjitam / yadvā viṣayasya-viṣayāśrayasya / yathāśrute ātmano 'pi tattajjñānāśrayatvaṃ na syāt pakṣe 'smin / ataḥ svāśrayāśrayatvasaṃbandhena jñānavattvameva jñātṛtvamatra pakṣe vācyamiti viṣaye na jñātṛtvaprasaṅga iti / pariharati viṣayeṇeti / viṣayeṇeti hetau tṛtīyā / viṣayaśabdo viṣayavyāpāraparaḥ / evamagre cātanyenetyatrāpi / ayaṃ bhāvaḥ-arthagrahaṇārthaṃ vyāpriyamāṇaṃ hi caitanyameva / tathāca viṣayacaitanyasaṃyogasya tattadarthajñānatve 'pi tasya svānukūlavyāpṛtimaccaitanyāśrayatvasaṃbandhenātmanyeva sattvāttasyaiva jñātṛtvaṃ nārthāderityupalambhabalādvyavasthāpyam, yathā ālokārthasaṃyogasyaiva prakāśatve 'pi prakāśakatvaṃ svadharmabhūtālokaprasaraṇavaśātsūryādereva nārthasya tadvaditi / yadvā viṣayānuyogikasaṃyogābhāvāditi viṣayeṇetyāderarthaḥ / tasya saṃyogaḥ-viṣayapratiyogikasaṃyogaḥ / evaṃ prathamaṃ pakṣamupapādya tattadarthasaṃbaddhaṃ caitanyameva tattadarthajñānamiti dvitīyaṃ pakṣaṃ śaṅkāsamādhānamukhena vyavasthāpayati atheti / prakāśaḥ-prakāśakaḥ / sūryāditantratvam-sūryādyadhīnasvarūpasthitipravṛttikatvaṃ tadapṛthaksiddhaviśeṣaṇatvaṃ ca / tattadarthasaṃbaddhālokāśrayasyaiva sūryādeḥ prakāśakatvamiva tattadarthasaṃbaddhacaitanyavata ātmana eva jñātṛtvamityarthaḥ / ayameva mukhyaḥ pakṣaḥ / jñātṛtvasya sākṣādātmani saṅgateriti bhāvaḥ / ananyasādhana ityuktamananyādhīnasiddhitvaṃ caitanyasvabhāvatvaṃ cātmano nigamayati tatsiddhamiti / caitanyasvabhāva eva-jñātṛtvasvabhāva eva / anena jñānasyāgantukatvaṃ nirastam / ātmanaṃ vidannevāste-nityānanyādhīnasvaprakāśavānevāste / anenātmanaḥ prakāśasyāgantukatvaṃ jñānaprayuktatvaṃ ca vyāvartitam / nimittabhedānusāreṇa- indriyaliṅgādijñānārthasannikarṣopādhyanvayavyatirekānuvidhānataḥ / śiṣṭaṃ spaṣṭam / svayaṃprakāśasyātmanaḥ śābdādipramāṇadhīgocaratvamapi sādhayati tadevamityādinā / asphuṭaprakāśe mīno nidarśanam; avivekagrahaṇe ca kṣīram / tadupapādananyāyānugatāḥ-ātmānātmavivekopapādakāvayavapañcakātmakanyāyaprayojyāḥ, anumānabhedāḥ-anumānaviśeṣāḥ / vacanāni-pramāṇavākyāni śāstrānugatāni / tairapi iti / anumānāgamānāṃ parokṣaikahetutvena prasphuṭaprakāśāsampādakatvāttāvanmātre 'paritoṣaḥ prasphuṭātmaprakāśākāṅkṣiṇāṃ yukta eva hi / mana ādigatajñānāvāraṇadoṣakṣapaṇaṃ yogāṅgānuṣṭhānena sampadyata iti yamaniyameti dyotitam / nirodhābhyāsaḥ-yogābhyāsaḥ / yogāścittavṛttinirodha iti hi yogasūtram / yogābhyāsaparipākato rajastamaḥkāluṣyanivṛttyodriktaviśuddhasattve manasi ātmavivekasākṣātkārayogyateti nirodhābhyāsetyāderarthaḥ / vailakṣaṇyasyātmagatasyāparokṣajñānāya, prayatante-āsiddhiniṣpatternintaramātmatattvacintanapravṛttimācaranti / bhāvaneti / ātmano nirantarānucintanalakṣaṇe yoge bhāvanāprakarṣaparyante niṣpanne sati, cāparokṣajñānam-yogajadharmānugṛhītaviśuddhamanojanyātmatattvasākṣātkāraḥ,udayate-jāyata ityarthaḥ / evamātmā svataḥsiddhyannāgamenānumānataḥ / yogābhyāsabhuvā spaṣṭaṃ pratyakṣeṇa prakāśyate //43// (ityātmapramāṇanirūpaṇaprakaraṇam) athāsya kālāvacchedaparīkṣā / tatra sugatamatānusāriṇaḥ sanmātrānubandhinīṃ kṣaṇikatāmācakṣāṇā nityātmadarśanameva sarvānarthamūlaṃ manyamānāḥ kṣaṇabhaṅginamenaṃ saṅgirante; yat sat tat kṣaṇikam, saṃścāyamātmeti / kathaṃ punaḥ sanmātrānubandhinī kṣaṇikatā? / akṣaṇikasya sattānupapatteḥ / yanna kasmaicitkāryāya, antataḥ sārvajñyavijñānagotaratvāyāpi na prabhavati, na tasya sadbhāvaḥ saṃbhāvyata ityarthakriyākāritaiva sattā bhāvānām / na ca sā svavyāpakabhūtakramayaugapadyavirahiṇyakṣaṇike saṃbhavinītyanyatra niravakāśatayā kṣaṇikatayaivānubadhyate / kathaṃ punaḥ kramayaugapadyayorarthakriyāvyāpakatvam? kathaṃ vā tayorakṣaṇikānnivṛttiḥ? / śrūyatām / uktamarthaṃ saṅgṛhṇāti evamātmeti / svaprakāśasyātmano dharmabhūtaṃ jñānaṃ viṣayādigrahaṇe dehādivailakṣaṇyagrahaṇe cātmana upayujyata ityetāvatā siddham / evamātmani pramāṇaparīkṣā vṛttā //43// atha nityatvaṃ vyavasthāvayituṃ vicāramupakramate athāsyeti / asya-ātmanaḥ, kālāvacchedaparīkṣā-kālasaṃbandhaviṣayavicāraḥ / pravartate iti śeṣaḥ / tatreti / ātmanaḥ kālasaṃbandhe vicāraviṣaye kṣaṇamātrakālasaṃbandhinaṃ vināśinamātmānamāmananti kecana vādinaḥ (saugatāḥ) iti yāvat / kālasaṃbandhaḥ kṣaṇikatvalakṣaṇa evetyamīṣāmāśayaḥ / sattvāt kṣaṇikatvamātmana ityuktam / sattvasya kṣaṇikatvavyāpyatve siddhe śobhanamidam / tadeva kuta ityataḥ sattvaṃ kṣaṇikatvavyāptyarhaṃ pariṣkaroti yanneti / arthakriyākartṛtvameva sattvam, tacca kṣaṇikatvavyāpyamityāśayaḥ / sārvajñyavijñānam-buddhajñānam / kṣaṇikatvavyāptimevopapādayati na ca seti / arthakriyākartṛtvavyāpakaṃ kramākramānyatarat / taccākṣaṇike sthire 'ghaṭamānaṃ kartṛtvaṃ kṣaṇike vyavaśtāpayatīti sattva kṣaṇikatvavyāpyamevetyāpatatīti bhāvaḥ / kramayaugapadyānyatarasya kartṛtvavyāpakatvam, tasya sthire 'sambhavaṃ copapādayituṃ praśnaḥ kathaṃ punariti / uttaraṃ śrūyatāmityādinā / arthakriyāsu bhāvānāṃ kartṛtvasya dvayī gatiḥ / krameṇa yugapadveti na vidhāntarasaṃbhavaḥ //44// bhāvābhāvavadanayoranyataranivṛttāvanyataravyavasthānādarthakriyājanane bhāvānāṃ na tṛtīyaprakārasaṃbhava iti kramākramapratibaddhaivārthakriyā / na cākṣa ṇike kramayaugapadye saṃbhavataḥ / (etāvānevātmasiddhigranthābhāga upalabhyate) iti śrīmadviśiṣṭādvaitasiddhāntapravartanadhurandharaparamācārya- śrībhagavadyāmunamunisamanugṛhīte siddhitraye ātmasiddhiḥ // artheti / kiñcidarthakriyākaraṇaṃ krameṇa, kiñciccākrameṇa-yugapat / yaugapadyāsaṃbhave kramaḥ, tadabhāve ca yaugapadyaṃ niyatamiti kramayaugapadyānyataravyāpyaivārthakriyā bhavatītyarthaḥ //44/ bhavatvevam / athāpi sthire kathaṃ na sā? tatrāha na ceti / granthabhāgo 'grimaḥ kvāpi netaḥ samupalabhyate / vyākhyānaṃ vihitaṃ yāvadupalabdhasya sārataḥ // iti śrīnāgapurī (tirunāṅgūra) divyadeśābhijanena prativādibhayaṅkarācāryāṃnvayabhūṣaṇavidvadvarya śrīkṛṣṇamācāryākhyācāryavaryaputraratnena catustantrīpārāvārapārīṇadigantaviśrāntakīrti-dayāmūrti-śrīmadbhāṣyakāradivyavaṃśāvatīrṇa-śrībhūtapurīnivāsarasika-vidvatsārvabhauma-hārīta-śrīmadāsūrirāmānujācāryadeśikendracaraṇakamalavarivasyāsamadhigatapadavākyapramāṇatantrahṛdayena śrīvaiṣṇavadāsena pra.bha.aṇṇaṅgarācāryeṇa nyāyavyākaraṇaśiromaṇinobhayavedāntaviduṣā praṇītamātmasiddhervyākhyānaṃ siddhāñjanaṃ jayatāt ciram /