Yājñavalkyasmṛti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_yAjJavalkyasmRti.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga ## Contribution: Muneo Tokunaga ## Date of this version: 2020-01-23 ## Source: - Narayan Ram Acharya (ed.): Yajnavalkyasmrti of Yogisvara Yajnavalkya. With the commentary Mitaksara of Vijñanesvara, Notes, Variant readings, etc. Bombay 1949. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Yājñavalkyasmṛti = YajñS, - the number of the adhyāya in arabic numerals, - the number of the verse in arabic numerals. ## Notes: The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis. # Text ācārādhyāya yogīśvaraṃ yājñavalkyaṃ saṃpūjya munayo 'bruvan / varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ // YajñS_1.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn / yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata // YajñS_1.2 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ / vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // YajñS_1.3 manvatriviṣṇuhārītayājñavalkyośano 'ṅgirāḥ / yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // YajñS_1.4 parāśaravyāsaśaṅkhalikhitā dakṣagautamau / śātātapo vasiṣṭhaś ca dharmaśāstraprayojakāḥ // YajñS_1.5 deśe kāla upāyena dravyaṃ śraddhāsamanvitam / pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam // YajñS_1.6 śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam // YajñS_1.7 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām / ayaṃ tu paramo dharmo yad yogenātmadarśanam // YajñS_1.8 catvāro vedadharmajñāḥ parṣat traividyam eva vā / sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ // YajñS_1.9 brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ / niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // YajñS_1.10 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jātakarma ca // YajñS_1.11 ahany ekādaśe nāma caturthe māsi niṣkramaḥ / ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // YajñS_1.12 evam enaḥ śamaṃ yāti bījagarbhasamudbhavam / tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ // YajñS_1.13 garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / rājñām ekādaśe saike viśām eke yathākulam // YajñS_1.14 upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam / vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet // YajñS_1.15 divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ / kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ // YajñS_1.16 gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ / gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ // YajñS_1.17 antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ / prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet // YajñS_1.18 kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca / prajāpatipitṛbrahmadevatīrthāny anukramāt // YajñS_1.19 triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet / adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ // YajñS_1.20 hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ / śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // YajñS_1.21 snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ / sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ // YajñS_1.22 gāyatrīṃ śirasā sārdhaṃ japed vyāhṛtipūrvikām / pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ // YajñS_1.23 prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu / japann āsīta sāvitrīṃ pratyag ātārakodayāt // YajñS_1.24 saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed āsūryadarśanāt / agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api // YajñS_1.25 tato 'bhivādayed vṛddhān asāv aham iti bruvan / guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ // YajñS_1.26 āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet / hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ // YajñS_1.27 kṛtajñādrohimedhāviśucikalyānasūyakāḥ / adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ // YajñS_1.28 daṇḍājinopavītāni mekhalāṃ caiva dhārayet / brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye // YajñS_1.29 ādimadhyāvasāneṣu bhavacchabdopalakṣitā / brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam // YajñS_1.30 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā / āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan // YajñS_1.31 brahmacarye sthito naikam annam adyād anāpadi / brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan // YajñS_1.32 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam / bhāskarālokanāślīlaparivādādi varjayet // YajñS_1.33 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati / upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ // YajñS_1.34 ekadeśam upādhyāya ṛtvig yajñakṛd ucyate / ete mānyā yathāpūrvam ebhyo mātā garīyasī // YajñS_1.35 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā / grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe // YajñS_1.36 āṣoḍaśād ādvāviṃśāc caturviṃśāc ca vatsarāt / brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ // YajñS_1.37 ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ / sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ // YajñS_1.38 mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt / brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ // YajñS_1.39 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ // YajñS_1.40 madhunā payasā caiva sa devāṃs tarpayed dvijaḥ / pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham // YajñS_1.41 yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ / prīṇāti devān ājyena madhunā ca pitṝṃs tathā // YajñS_1.42 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet / sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // YajñS_1.43 medasā tarpayed devān atharvāṅgirasaḥ paṭhan / pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ // YajñS_1.44 vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ / itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham // YajñS_1.45 māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām / karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // YajñS_1.46 te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ / yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam // YajñS_1.47 trir vittapūrṇapṛthivīdānasya phalam aśnute / tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ // YajñS_1.48 naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau / tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // YajñS_1.49 anena vidhinā dehaṃ sādayan vijitendriyaḥ / brahmalokam avāpnoti na cehājāyate punaḥ // YajñS_1.50 gurave tu varaṃ dattvā snāyād vā tadanujñayā / vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā // YajñS_1.51 aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet / ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm // YajñS_1.52 arogiṇīṃ bhrātṛmatīm asamānārṣagotrajān / pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā // YajñS_1.53 daśapūruṣavikhyātāc chrotriyāṇāṃ mahākulāt / sphītād api na saṃcārirogadoṣasamanvitāt // YajñS_1.54 etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ / yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ // YajñS_1.55 yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ / naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam // YajñS_1.56 tisro varṇānupūrvyeṇa dve tathaikā yathākramam / brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ // YajñS_1.57 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā / tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim // YajñS_1.58 yajñastha ṛtvije daiva ādāyārṣas tu godvayam / caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ // YajñS_1.59 ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā // YajñS_1.60 āsuro draviṇādānād gāndharvaḥ samayān mithaḥ / rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt // YajñS_1.61 pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram / vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ // YajñS_1.62 pitā pitāmaho bhrātā sakulyo jananī tathā / kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ // YajñS_1.63 aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau / gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // YajñS_1.64 sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk / dattām api haret pūrvāc chreyāṃś ced vara āvrajet // YajñS_1.65 anākhyāya dadad doṣaṃ daṇḍya uttamasāhasam / aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam // YajñS_1.66 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ / svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet // YajñS_1.67 aputrāṃ gurvanujñāto devaraḥ putrakāmyayā / sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt // YajñS_1.68 āgarbhasaṃbhavād gacchet patitas tv anyathā bhavet / anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ // YajñS_1.69 hṛtādhikārāṃ malināṃ piṇḍamātropajīvinām / paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm // YajñS_1.70 somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram / pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ // YajñS_1.71 vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate / garbhabhartṛvadhādau ca tathā mahati pātake // YajñS_1.72 surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā / strīprasūś cādhivettavyā puruṣadveṣiṇī tathā // YajñS_1.73 adhivinnā tu bhartavyā mahad eno 'nyathā bhavet / yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate // YajñS_1.74 mṛte jīvati vā patyau yā nānyam upagacchati / seha kīrtim avāpnoti modate comayā saha // YajñS_1.75 ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm / tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ // YajñS_1.76 strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ / āśuddheḥ saṃpratīkṣyo hi mahāpātakadūṣitaḥ // YajñS_1.77 lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ / yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ // YajñS_1.78 ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet / brahmacāry eva parvāṇy ādyāś catasras tu varjayet // YajñS_1.79 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet / sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān // YajñS_1.80 yathākāmī bhaved vāpi strīṇāṃ varam anusmaran / svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ // YajñS_1.81 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ / bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ // YajñS_1.82 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī / kuryāc chvaśurayoḥ pādavandanaṃ bhartṛtatparā // YajñS_1.83 krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam / hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā // YajñS_1.84 rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārdhake / abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ // YajñS_1.85 pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ / hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet // YajñS_1.86 patipriyahite yuktā svācārā vijitendriyā / seha kīrtim avāpnoti pretya cānuttamāṃ gatim // YajñS_1.87 satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet / savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā // YajñS_1.88 dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ / āhared vidhivad dārān agnīṃś caivāvilambayan // YajñS_1.89 savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ / anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ // YajñS_1.90 viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām / ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā // YajñS_1.91 vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau / vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ // YajñS_1.92 brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā / śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ // YajñS_1.93 kṣatriyā māgadhaṃ vaiśyāc chūdrāt kṣattāram eva ca / śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam // YajñS_1.94 māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate / asatsantas tu vijñeyāḥ pratilomānulomajāḥ // YajñS_1.95 jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā / vyatyaye karmaṇāṃ sāmyaṃ pūrvavac cādharottaram // YajñS_1.96 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī / dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu // YajñS_1.97 śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ / prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam // YajñS_1.98 hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ / vedārthān adhigacchec ca śāstrāṇi vividhāni ca // YajñS_1.99 upeyād īśvaraṃ caiva yogakṣemārthasiddhaye / snātvā devān pitṝṃś caiva tarpayed arcayet tathā // YajñS_1.100 vedātharvapurāṇāni setihāsāni śaktitaḥ / japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet // YajñS_1.101 balikarmasvadhāhomasvādhyāyātithisatkriyāḥ / bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ // YajñS_1.102 devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret / annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet // YajñS_1.103 annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam / svādhyāyaṃ satataṃ kuryān na paced annam ātmane // YajñS_1.104 bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ / saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam // YajñS_1.105 āpośanenopariṣṭād adhastād aśnatā tathā / anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā // YajñS_1.106 atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ / apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // YajñS_1.107 satkṛtya bhikṣave bhikṣā dātavyā savratāya ca / bhojayec cāgatān kāle sakhisaṃbandhibāndhavān // YajñS_1.108 mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet / satkriyānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ // YajñS_1.109 pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ / priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ // YajñS_1.110 adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ / mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ // YajñS_1.111 parapākarucir na syād anindyāmantraṇād ṛte / vākpāṇipādacāpalyaṃ varjayec cātibhojanam // YajñS_1.112 atithiṃ śrotriyaṃ tṛptam āsīmantam anuvrajet / ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ // YajñS_1.113 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca / bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet // YajñS_1.114 brāhme muhūrte cotthāya cintayed ātmano hitam / dharmārthakāmān sve kāle yathāśakti na hāpayet // YajñS_1.115 vidyākarmavayobandhuvittair mānyā yathākramam / etaiḥ prabhūtaiḥ śūdro 'pi vārdhake mānam arhati // YajñS_1.116 vṛddhabhārinṛpasnātastrīrogivaracakriṇām / panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ // YajñS_1.117 ijyādhyayanadānāni vaiśyasya kṣatriyasya ca / pratigraho 'dhiko vipre yājanādhyāpane tathā // YajñS_1.118 pradhānaṃ kṣatriye karma prajānāṃ paripālanam / kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam // YajñS_1.119 śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet / śilpair vā vividhair jīved dvijātihitam ācaran // YajñS_1.120 bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ / namaskāreṇa mantreṇa pañcayajñān na hāpayet // YajñS_1.121 ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // YajñS_1.122 vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām / ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā // YajñS_1.123 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ / prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet // YajñS_1.124 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā / kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi // YajñS_1.125 eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ / hīnakalpaṃ na kurvīta sati dravye phalapradam // YajñS_1.126 cāṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāt / yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet // YajñS_1.127 kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi vā / jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ // YajñS_1.128 na svādhyāyavirodhyartham īheta na yatas tataḥ / na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā // YajñS_1.129 rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā / dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet // YajñS_1.130 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ / na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ // YajñS_1.131 na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet / nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārdhuṣī // YajñS_1.132 dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ / kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn // YajñS_1.133 na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu / na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ // YajñS_1.134 nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām / na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ // YajñS_1.135 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet / varṣaty aprāvṛto gacchet svapet pratyakśirā na ca // YajñS_1.136 ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet / pādau pratāpayen nāgnau na cainam abhilaṅghayet // YajñS_1.137 jalaṃ piben nāñjalinā na śayānaṃ prabodhayet / nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet // YajñS_1.138 viruddhaṃ varjayet karma pretadhūmaṃ nadītaram / keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim // YajñS_1.139 nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit / na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ // YajñS_1.140 pratigrahe sūnicakridhvajiveśyānarādhipāḥ / duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam // YajñS_1.141 adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā / hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu // YajñS_1.142 pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā / jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ // YajñS_1.143 tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu / upākarmaṇi cotsarge svaśākhāśrotriye tathā // YajñS_1.144 saṃdhyāgarjitanirghātabhūkaṃpolkānipātane / samāpya vedaṃ dyuniśam āraṇyakam adhītya ca // YajñS_1.145 pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake / ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // YajñS_1.146 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ / kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye // YajñS_1.147 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane / amedhyaśavaśūdrāntyaśmaśānapatitāntike // YajñS_1.148 deśe 'śucāv ātmani ca vidyutstanitasaṃplave / bhuktvārdrapāṇir ambho 'ntar ardharātre 'timārute // YajñS_1.149 pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu / dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate // YajñS_1.150 kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe / saptatriṃśadanadhyāyān etāṃs tātkālikān viduḥ // YajñS_1.151 devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ / nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca // YajñS_1.152 viprāhikṣatriyātmāno nāvajñeyāḥ kadācana / āmṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet // YajñS_1.153 dūrād ucchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet / śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret // YajñS_1.154 gobrāhmaṇānalānnāni noccchiṣṭo na padā spṛśet / na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet // YajñS_1.155 karmaṇā manasā vācā yatnād dharmaṃ samācaret / asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu // YajñS_1.156 mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ / vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ // YajñS_1.157 ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ / vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī // YajñS_1.158 pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu / snāyān nadīdevakhātahradaprasravaṇeṣu ca // YajñS_1.159 paraśayyāsanodyānagṛhayānāni varjayet / adattāny agnihīnasya nānnam adyād anāpadi // YajñS_1.160 kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām / vaiṇābhiśastavārdhuṣyagaṇikāgaṇadīkṣiṇām // YajñS_1.161 cikitsakāturakruddhapuṃścalīmattavidviṣām / krūrograpatitavrātyadāmbhikocchiṣṭabhojinām // YajñS_1.162 avīrāstrīsvarṇakārastrījitagrāmayājinām / śastravikrayikarmāratantuvāyaśvavṛttinām // YajñS_1.163 nṛśaṃsarājarajakakṛtaghnavadhajīvinām / cailadhāvasurājīvasahopapativeśmanām // YajñS_1.164 piśunānṛtinoś caiva tathā cākrikabandinām / eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā // YajñS_1.165 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ / bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet // YajñS_1.166 anarcitaṃ vṛthāmāṃsaṃ keśakīṭasamanvitam / śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam // YajñS_1.167 udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet / goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ // YajñS_1.168 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam / asnehā api godhūmayavagorasavikriyāḥ // YajñS_1.169 saṃdhinyanirdaśāvatsāgopayaḥ parivarjayet / auṣṭram aikaśaphaṃ straiṇam āraṇyakam athāvikam // YajñS_1.170 devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā / anupākṛtamāṃsāni viḍjāni kavakāni ca // YajñS_1.171 kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān / sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ // YajñS_1.172 koyaṣṭiplavacakrāhvabalākābakaviṣkirān / vṛthākṛsarasamyāvapāyasāpūpaśaṣkulīḥ // YajñS_1.173 kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudālakam / jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān // YajñS_1.174 cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca / matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset // YajñS_1.175 palāṇḍuṃ viḍvarāhaṃ ca chatrākaṃ grāmakukkuṭam / laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret // YajñS_1.176 bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ / śaśaś ca matsyeṣv api hi siṃhatuṇḍakarohitāḥ // YajñS_1.177 tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ / ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane // YajñS_1.178 prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā / devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk // YajñS_1.179 vaset sa narake ghore dināni paśuromabhiḥ / sammitāni durācāro yo hanty avidhinā paśūn // YajñS_1.180 sarvān kāmān avāpnoti hayamedhaphalaṃ tathā / gṛhe 'pi nivasan vipro munir māṃsavivarjanāt // YajñS_1.181 sauvarṇarājatābjānām ūrdhvapātragrahāśmanām / śākarajjumūlaphalavāsovidalacarmaṇām // YajñS_1.182 pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate / carusruksruvasasnehapātrāṇy uṣṇena vāriṇā // YajñS_1.183 sphyaśūrpājinadhānyānāṃ musalolūkhalānasām / prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām // YajñS_1.184 takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām / mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi // YajñS_1.185 soṣarodakagomūtraiḥ śudhyaty āvikakauśikam / saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā // YajñS_1.186 sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam / kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā // YajñS_1.187 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā / sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt // YajñS_1.188 goghrāte 'nne tathā keśamakṣikākīṭadūṣite / salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye // YajñS_1.189 trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ / bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca // YajñS_1.190 amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt / vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci // YajñS_1.191 śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam / tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam // YajñS_1.192 raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ / vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ // YajñS_1.193 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ / panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // YajñS_1.194 mukhajā vipruṣo medhyās tathācamanabindavaḥ / śmaśru cāsyagataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ // YajñS_1.195 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe / ācāntaḥ punar ācāmed vāso viparidhāya ca // YajñS_1.196 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ / mārutenaiva śudhyanti pakveṣṭakacitāni ca // YajñS_1.197 tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye / tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca // YajñS_1.198 sarvasya prabhavo viprāḥ śrutādhyayanaśīlinaḥ / tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ // YajñS_1.199 na vidyayā kevalayā tapasā vāpi pātratā / yatra vṛttam ime cobhe tad dhi pātraṃ prakīrtitam // YajñS_1.200 gobhūtilahiraṇyādi pātre dātavyam arcitam / nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā // YajñS_1.201 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ / gṛhṇan pradātāram adho nayaty ātmānam eva ca // YajñS_1.202 dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ / yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ // YajñS_1.203 hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā / sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā // YajñS_1.204 dātāsyāḥ svargam āpnoti vatsarān romasammitān / kapilā cet tārayati bhūyaś cāsaptamaṃ kulam // YajñS_1.205 savatsāromatulyāni yugāny ubhayatomukhīm / dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat // YajñS_1.206 yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate / tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati // YajñS_1.207 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā / arogām aparikliṣṭāṃ dātā svarge mahīyate // YajñS_1.208 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam / pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat // YajñS_1.209 bhūdīpāṃś cānnavastrāmbhastilasarpiḥpratiśrayān / naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate // YajñS_1.210 gṛhadhānyābhayopānacchatramālyānulepanam / yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet // YajñS_1.211 sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ / tad dadat samavāpnoti brahmalokam avicyutam // YajñS_1.212 pratigrahasamartho 'pi nādatte yaḥ pratigraham / ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān // YajñS_1.213 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ / māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca // YajñS_1.214 ayācitāhṛtaṃ grāhyam api duṣkṛtakarmaṇaḥ / anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ // YajñS_1.215 devātithiarcanakṛte gurubhṛtyārtham eva vā / sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca // YajñS_1.216 amāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣo 'yanadvayam / dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ // YajñS_1.217 vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ / śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ // YajñS_1.218 agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā / vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ // YajñS_1.219 svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ / triṇāciketadauhitraśiṣyasaṃbandhibāndhavāḥ // YajñS_1.220 karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ / pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ // YajñS_1.221 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā / avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ // YajñS_1.222 bhṛtakādhyāpakaḥ klībaḥ kanyādūṣy abhiśastakaḥ / mitradhruk piśunaḥ somavikrayī parivindakaḥ // YajñS_1.223 mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ / parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ // YajñS_1.224 nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ / taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ // YajñS_1.225 aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān / pavitrapāṇir ācāntān āsaneṣūpaveśayet // YajñS_1.226 yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca / paristṛte śucau deśe dakṣiṇāpravaṇe tathā // YajñS_1.227 dvau daive prāk trayaḥ pitrya udag ekaikam eva vā / mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam // YajñS_1.228 pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api / āvāhayed anujñāto viśve devāsa ity ṛcā // YajñS_1.229 yavair anvavakīryātha bhājane sapavitrake / śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā // YajñS_1.230 yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet / dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam // YajñS_1.231 tathācchādanadānaṃ ca karaśaucārtham ambu ca / apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam // YajñS_1.232 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn / āvāhya tadanujñāto japed āyantu nas tataḥ // YajñS_1.233 apahatā iti tilān vikīrya ca samantataḥ / yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat // YajñS_1.234 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ / pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ // YajñS_1.235 agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam / kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat // YajñS_1.236 hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ / yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ // YajñS_1.237 dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam / kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet // YajñS_1.238 savyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam / japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ // YajñS_1.239 annam iṣtaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ / ātṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā // YajñS_1.240 annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca / tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt // YajñS_1.241 sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ / ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat // YajñS_1.242 mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ / svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca // YajñS_1.243 dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet / vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām // YajñS_1.244 brūyur astu svadhety ukte bhūmau siñcet tato jalam / viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet // YajñS_1.245 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca / śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti // YajñS_1.246 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet / vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam // YajñS_1.247 yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ / pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet // YajñS_1.248 pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam / brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha // YajñS_1.249 evaṃ pradakṣiṇāvṛtko vṛddhau nāndīmukhān pitṝn / yajeta dadhi karkandhumiśrān piṇḍān yavaiḥ kriyāḥ // YajñS_1.250 ekoddiṣṭaṃ devahīnam ekārghyaikapavitrakam / āvāhanāgnaukaraṇarahitaṃ hy apasavyavat // YajñS_1.251 upatiṣṭhatām akṣayyasthāne vipravisarjane / abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha // YajñS_1.252 gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam / arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // YajñS_1.253 ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret / etat sapiṇḍīkaraṇam ekoddiṣṭaṃ striyā api // YajñS_1.254 arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet / tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije // YajñS_1.255 mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram / pratisaṃvatsaraṃ caivam ādyam ekādaśe 'hani // YajñS_1.256 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā / prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet // YajñS_1.257 haviṣyānnena vai māsaṃ pāyasena tu vatsaram / mātsyahāriṇakaurabhaśākunacchāgapārṣataiḥ // YajñS_1.258 aiṇarauravavārāhaśāśair māṃsair yathākramam / māsavṛddhyābhitṛpyanti dattair iha pitāmahāḥ // YajñS_1.259 khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā / lauhāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca // YajñS_1.260 yad dadāti gayāsthaś ca sarvam ānantyam aśnute / tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ // YajñS_1.261 kanyāṃ kanyāvedinaś ca paśūn vai satsutān api / dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā // YajñS_1.262 brahmavarcasvinaḥ putrān svarṇarūpye sakupyake / jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā // YajñS_1.263 pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm / śastreṇa tu hatā ye vai tebhyas tatra pradīyate // YajñS_1.264 svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā / putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham // YajñS_1.265 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api / arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim // YajñS_1.266 dhanaṃ vedān bhiṣaksiddhiṃ kupyaṃ gā apy ajāvikam / aśvān āyuś ca vidhivad yaḥ śrāddhaṃ saṃprayacchati // YajñS_1.267 kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān / āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ // YajñS_1.268 vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ / prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ // YajñS_1.269 āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca / prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ // YajñS_1.270 vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ / gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā // YajñS_1.271 tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata / svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati // YajñS_1.272 kāṣāyavāsasaś caiva kravyādāṃś cādhirohati / antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate // YajñS_1.273 vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ / vimanā viphalārambhaḥ saṃsīdaty animittataḥ // YajñS_1.274 tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ / kumārī ca na bhartāram apatyaṃ garbham aṅganā // YajñS_1.275 ācāryatvaṃ śrotriyaś ca na śiṣyo 'dhyayanaṃ tathā / vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ // YajñS_1.276 snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam / gaurasarṣapakalkena sājyenotsāditasya ca // YajñS_1.277 sarvāuṣadhaiḥ sarvagandhair viliptaśirasas tathā / bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ // YajñS_1.278 aśvasthānād gajasthānād valmīkāt saṃgamād hradāt / mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet // YajñS_1.279 yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt / carmaṇy ānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ // YajñS_1.280 sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam / tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te // YajñS_1.281 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ / bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ // YajñS_1.282 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani / lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā // YajñS_1.283 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu / juhuyān mūrdhani kuśān savyena parigṛhya ca // YajñS_1.284 mitaś ca sammitaś caiva tathā śālakaṭaṅkaṭau / kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ // YajñS_1.285 nāmabhir balimantraiś ca namaskārasamanvitaiḥ / dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ // YajñS_1.286 kṛtākṛtāṃs taṇḍulāṃś ca palalaudanam eva ca / matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu // YajñS_1.287 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api / mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ // YajñS_1.288 dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam / etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ // YajñS_1.289 vināyakasya jananīm upatiṣṭhet tato 'mbikām / dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim // YajñS_1.290 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me / putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me // YajñS_1.291 tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ / brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api // YajñS_1.292 evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ / karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām // YajñS_1.293 ādityasya sadā pūjāṃ tilakaṃ svāminas tathā / mahāgaṇapateś caiva kurvan siddhim avāpnuyāt // YajñS_1.294 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret / vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api // YajñS_1.295 sūryaḥ somo mahīputraḥ somaputro bṛhaspatiḥ / śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ // YajñS_1.296 tāmrakāt sphaṭikād raktacandanāt svarṇakād ubhau / rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt // YajñS_1.297 svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā / yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca // YajñS_1.298 gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ / kartavyā mantravantaś ca caravaḥ pratidaivatam // YajñS_1.299 ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut / udbudhyasveti ca ṛco yathāsaṃkhyaṃ prakīrtitāḥ // YajñS_1.300 bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ / śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā // YajñS_1.301 arkaḥ palāśaḥ khadira apāmārgo 'tha pippalaḥ / udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt // YajñS_1.302 ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā / hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ // YajñS_1.303 guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam / dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca // YajñS_1.304 dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ / śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam // YajñS_1.305 dhenuḥ śaṅkhas tathānaḍvān hema vāso hayaḥ kramāt / kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ // YajñS_1.306 yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet / brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha // YajñS_1.307 grahādhīnā narendrāṇām ucchrāyāḥ patanāni ca / bhāvābhāvau ca jagatas tasmāt pūjyatamā grahāḥ // YajñS_1.308 grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api / ārogyabalasaṃpanno jīvet sa śaradaḥ śatam // YajñS_1.308A mahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ / vinītaḥ sattvasaṃpannaḥ kulīnaḥ satyavāk śuciḥ // YajñS_1.309 adīrghasūtraḥ smṛtimān akṣudro 'paruṣas tathā / dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit // YajñS_1.310 svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca / vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ // YajñS_1.311 sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn / taiḥ sārdhaṃ cintayed rājyaṃ vipreṇātha tataḥ svayam // YajñS_1.312 purohitaṃ prakurvīta daivajñam uditoditam / daṇḍanītyāṃ ca kuśalam atharvāṅgirase tathā // YajñS_1.313 śrautasmārtakriyāhetor vṛṇuyād eva ca rtvijaḥ / yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān // YajñS_1.314 bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca / akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam // YajñS_1.315 askannam avyathaṃ caiva prāyaścittair adūṣitam / agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate // YajñS_1.316 alabdham īhed dharmeṇa labdhaṃ yatnena pālayet / pālitaṃ vardhayen nītyā vṛddhaṃ pātreṣu nikṣipet // YajñS_1.317 dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet / āgāmibhadranṛpatiparijñānāya pārthivaḥ // YajñS_1.318 paṭe vā tāmrapaṭṭe vā svamudroparicihnitam / abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ // YajñS_1.319 pratigrahaparīmāṇaṃ dānacchedopavarṇanam / svahastakālasaṃpannaṃ śāsanaṃ kārayet sthiram // YajñS_1.320 ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset / tatra durgāṇi kurvīta janakośātmaguptaye // YajñS_1.321 tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn / prakuryād āyakarmāntavyayakarmasu codyatān // YajñS_1.322 nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam / viprebhyo dīyate dravyaṃ prajābhyaś cābhayaṃ sadā // YajñS_1.323 ya āhaveṣu vadhyante bhūmyartham aparāṅmukhāḥ / akūṭair āyudhair yānti te svargaṃ yogino yathā // YajñS_1.324 padāni kratutulyāni bhagneṣv avinivartinām / rājā sukṛtam ādatte hatānāṃ vipalāyinām // YajñS_1.325 tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam / na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam // YajñS_1.326 kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam / vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ // YajñS_1.327 hiraṇyaṃ vyāpṛtānītaṃ bhāṇḍāgāreṣu nikṣipet / paśyec cārāṃs tato dūtān preṣayen mantrisaṃgataḥ // YajñS_1.328 tataḥ svairavihārī syān mantribhir vā samāgataḥ / balānāṃ darśanaṃ kṛtvā senānyā saha cintayet // YajñS_1.329 saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍhabhāṣitam / gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca // YajñS_1.330 saṃviśet tūryaghoṣeṇa tathaiva ca / śāstrāṇi cintayed buddhyā sarvakartavyatās tathā // YajñS_1.331 preṣayec ca tataś cārān sveṣv anyeṣu ca sādarān / ṛtvikpurohitācāryair āśīrbhir abhinanditaḥ // YajñS_1.332 dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm / naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca // YajñS_1.333 brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu / syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā // YajñS_1.334 puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan / sarvadānādhikaṃ yasmāt prajānāṃ paripālanam // YajñS_1.335 cāṭataskaradurvṛttamahāsāhasikādibhiḥ / pīḍyamānāḥ prajā rakṣet kāyasthaiś ca viśeṣataḥ // YajñS_1.336 arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ / tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān // YajñS_1.337 ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam / sādhūn sammānayed rājā viparītāṃś ca ghātayet // YajñS_1.338 utkocajīvino dravyahīnān kṛtvā vivāsayet / saddānamānasatkārān śrotriyān vāsayet sadā // YajñS_1.339 anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet / so 'cirād vigataśrīko nāśam eti sabāndhavaḥ // YajñS_1.340 prajāpīḍanasaṃtāpāt samudbhūto hutāśanaḥ / rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate // YajñS_1.341 ya eva nṛpater dharmaḥ svarāṣṭraparipālane / tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan // YajñS_1.342 yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ / tathaiva paripālyo 'sau yadā vaśam upāgataḥ // YajñS_1.343 mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam / kuryād yathāsya na viduḥ karmaṇām āphalodayāt // YajñS_1.344 arir mitram udāsīno 'nantaras tatparaḥ paraḥ / kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ // YajñS_1.345 upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca / samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ // YajñS_1.346 saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā / dvaidhībhāvaṃ guṇān etān yathāvat parikalpayet // YajñS_1.347 yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet / paraś ca hīna ātmā ca hṛṣṭavāhanapūruṣaḥ // YajñS_1.348 daive puruṣakāre ca karmasiddhir vyavasthitā / tatra daivam abhivyaktaṃ pauruṣaṃ paurvadehikam // YajñS_1.349 kecid daivāt svabhāvād vā kālāt puruṣakārataḥ / saṃyoge kecid icchanti phalaṃ kuśalabuddhayaḥ // YajñS_1.350 yathā hy ekena cakreṇa rathasya na gatir bhavet / evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati // YajñS_1.351 hiraṇyabhūmilābhebhyo mitralabdhir varā yataḥ / ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ // YajñS_1.352 svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca / mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate // YajñS_1.353 tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet / dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā // YajñS_1.354 sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā / satyasaṃdhena śucinā susahāyena dhīmatā // YajñS_1.355 yathāśāstraṃ prayuktaḥ san sadevāsuramānavam / jagad ānandayet sarvam anyathā tat prakopayet // YajñS_1.356 adharmadaṇḍanaṃ svargakīrtilokavināśanam / samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham // YajñS_1.357 api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // YajñS_1.358 yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet / iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ // YajñS_1.359 iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak / vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // YajñS_1.360 kulāni jātīḥ śreṇīś ca gaṇān jānapadān api / svadharmāc calitān rājā vinīya sthāpayet pathi // YajñS_1.361 jālasūryamarīcisthaṃ trasareṇū rajaḥ smṛtam / te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate // YajñS_1.362 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ / kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa // YajñS_1.363 palaṃ suvarṇāś catvāraḥ pañca vāpi prakīrtitam / dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te // YajñS_1.364 śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu / niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ // YajñS_1.365 sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ / tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // YajñS_1.366 dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā / yojyā vyastāḥ samastā vā hy aparādhavaśād ime // YajñS_1.367 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā / vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet // YajñS_1.368 ii. vyavahārādhyāya vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha / dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ // YajñS_2.1 śrutādhyayanasaṃpannā dharmajñāḥ satyavādinaḥ / rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ // YajñS_2.2 apaśyatā kāryavaśād vyavahārān nṛpeṇa tu / sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit // YajñS_2.3 rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ / sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam // YajñS_2.4 smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ / āvedayati ced rājñe vyavahārapadaṃ hi tat // YajñS_2.5 pratyarthino 'grato lekhyaṃ yathāveditam arthinā / samāmāsatadardhāharnāmajātyādicihnitam // YajñS_2.6 śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasaṃnidhau / tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam // YajñS_2.7 tatsiddhau siddhim āpnoti viparītam ato 'nyathā / catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ // YajñS_2.8 abhiyogam anistīrya nainaṃ pratyabhiyojayet / abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet // YajñS_2.9 kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca / ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // YajñS_2.10 nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam / mithyābhiyogī dviguṇam abhiyogād dhanaṃ vahet // YajñS_2.11 sāhasasteyapāruṣyago'bhiśāpātyaye striyām / vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ // YajñS_2.12 deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca / lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca // YajñS_2.13 pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣite / vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api // YajñS_2.14 svabhāvād vikṛtiṃ gacchen manovākkāyakarmabhiḥ / abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ // YajñS_2.15 saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet / na cāhūto vadet kiṃcid dhīno daṇḍyaś ca sa smṛtaḥ // YajñS_2.16 sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ / pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ // YajñS_2.17 sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet / daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca // YajñS_2.18 chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ / bhūtam apy anupanyastaṃ hīyate vyavahārataḥ // YajñS_2.19 nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ / dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ // YajñS_2.20 smṛtyor virodhe nyāyas tu balavān vyavahārataḥ / arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ // YajñS_2.21 pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ceti kīrtitam / eṣām anyatamābhāve divyānyatamam ucyate // YajñS_2.22 sarveṣv arthavivādeṣu balavaty uttarākriyā / ādhau pratigrahe krīte pūrvā tu balavattarā // YajñS_2.23 paśyato 'bruvato bhūmer hānir viṃśativārṣikī / pareṇa bhujyamānāyā dhanasya daśavārṣikī // YajñS_2.24 ādhisīmopanikṣepajaḍabāladhanair vinā / tathopanidhirājastrīśrotriyāṇāṃ dhanair api // YajñS_2.25 ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam / daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā // YajñS_2.26 āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt / āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no // YajñS_2.27 āgamas tu kṛto yena so 'bhiyuktas tam uddharet / na tatsutas tatsuto vā bhuktis tatra garīyasī // YajñS_2.28 yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet / na tatra kāraṇaṃ bhuktir āgamena vinākṛtā // YajñS_2.29 nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca / pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām // YajñS_2.30 balopādhivinirvṛttān vyavahārān nivartayet / strīnaktamantarāgārabahiḥśatrukṛtāṃs tathā // YajñS_2.31 mattonmattārtavyasanibālabhītādiyojitaḥ / asaṃbaddhakṛtaś caiva vyavahāro na sidhyati // YajñS_2.32 pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam / vibhāvayen na cel liṅgais tatsamaṃ daṇḍam arhati // YajñS_2.33 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ / vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ // YajñS_2.34 itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet / aniveditavijñāto dāpyas taṃ daṇḍam eva ca // YajñS_2.35 deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu / adadad dhi samāpnoti kilbiṣaṃ yasya tasya tat // YajñS_2.36 aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake / varṇakramāc chataṃ dvitricatuṣpañcakam anyathā // YajñS_2.37 kāntāragās tu daśakaṃ sāmudrā viṃśakaṃ śatam / dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu // YajñS_2.38 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā / vastradhānyahiraṇyānāṃ catustridviguṇā parā // YajñS_2.39 prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet / sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam // YajñS_2.40 gṛhītānukramād dāpyo dhaninām adhamarṇikaḥ / dattvā tu brāhmaṇāyaiva nṛpates tadanantaram // YajñS_2.41 rājñādhamarṇiko dāpyaḥ sādhitād daśakaṃ śatam / pañcakaṃ ca śataṃ dāpyaḥ prāptārtho hy uttamarṇikaḥ // YajñS_2.42 hīnajātiṃ parikṣīṇam ṛṇārthaṃ karma kārayet / brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // YajñS_2.43 dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam / madhyasthasthāpitaṃ cet syād vardhate na tataḥ param // YajñS_2.44 avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet / dadyus tad rikthinaḥ prete proṣite vā kuṭumbini // YajñS_2.45 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā / dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā // YajñS_2.46 surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam / vṛthādānaṃ tathaiveha putro dadyān na paitṛkam // YajñS_2.47 gopaśauṇḍikaśailūṣarajakavyādhayoṣitām / ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā // YajñS_2.48 pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam / svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati // YajñS_2.49 pitari proṣite prete vyasanābhiplute 'pi vā / putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam // YajñS_2.50 rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca / putro 'nanyāśritadravyaḥ putrahīnasya rikthinaḥ // YajñS_2.51 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi / prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam // YajñS_2.52 darśane pratyaye dāne prātibhāvyaṃ vidhīyate / ādyau tu vitathe dāpyāv itarasya sutā api // YajñS_2.53 darśanapratibhūr yatra mṛtaḥ prātyayiko 'pi vā / na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ // YajñS_2.54 bahavaḥ syur yadi svāṃśair dadyuḥ pratibhuvo dhanam / ekacchāyāśriteṣv eṣu dhanikasya yathāruci // YajñS_2.55 pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam / dviguṇaṃ pratidātavyam ṛṇikais tasya tad bhavet // YajñS_2.56 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca / vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā // YajñS_2.57 ādhiḥ praṇaśyed dviguṇe dhane yadi na mokṣyate / kāle kālakṛto naśyet phalabhogyo na naśyati // YajñS_2.58 gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite / naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte // YajñS_2.59 ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām / yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet // YajñS_2.60 caritrabandhakakṛtaṃ sa vṛddhyā dāpayed dhanam / satyaṃkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet // YajñS_2.61 upasthitasya moktavya ādhiḥ steno 'nyathā bhavet / prayojake 'sati dhanaṃ kule nyasyādhim āpnuyāt // YajñS_2.62 tatkālakṛtamūlyo vā tatra tiṣṭhed avṛddhikaḥ / vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam // YajñS_2.63 yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu / mocya ādhis tadutpanne praviṣṭe dviguṇe dhane // YajñS_2.64 vāsanastham anākhyāya haste 'nyasya yad arpyate / dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat // YajñS_2.65 na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ / bhreṣaś cen mārgite 'adatte dāpyo daṇḍaṃ ca tatsamam // YajñS_2.66 ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam / yācitānvāhitanyāsanikṣepādiṣv ayaṃ vidhiḥ // YajñS_2.67 tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ / dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ // YajñS_2.68 tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ / yathājāti yathāvarṇaṃ sarve sarveṣu vā smṛtāḥ // YajñS_2.69 strībālavṛddhakitavamattonmattābhiśastakāḥ / raṅgāvatāripākhaṇḍikūṭakṛdvikalendriyāḥ // YajñS_2.70 patitāptārthasaṃbandhisahāyariputaskarāḥ / sāhasī dṛṣṭadoṣaś ca nirdhūtādyās tv asākṣiṇaḥ // YajñS_2.71 ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit / sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase // YajñS_2.72 sākṣiṇaḥ śrāvayed vādiprativādisamīpagān / ye pātakakṛtāṃ lokā mahāpātakināṃ tathā // YajñS_2.73 agnidānāṃ ca ye lokā ye ca strībālaghātinām / sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet // YajñS_2.74 sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam / tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā // YajñS_2.75 abruvan hi naraḥ sākṣyam ṛṇaṃ sadaśabandhakam / rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani // YajñS_2.76 na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ / sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi // YajñS_2.77 dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā / guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ // YajñS_2.78 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet / anyathā vādino yasya dhruvas tasya parājayaḥ // YajñS_2.79 ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ / dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ // YajñS_2.80 pṛthak pṛthag daṇḍanīyāḥ kūṭakṛt sākṣiṇas tathā / vivādād dviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ // YajñS_2.81 yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamovṛtaḥ / sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet // YajñS_2.82 varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet / tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ // YajñS_2.83 yaḥ kaścid artho niṣṇātaḥ svarucyā tu parasparam / lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam // YajñS_2.84 samāmāsatadardhāharnāmajātisvagotrakaiḥ / sabrahmacārikātmīyapitṛnāmādicihnitam // YajñS_2.85 samāpte 'rthe ṛṇī nāma svahastena niveśayet / mataṃ me 'mukaputrasya yad atropari lekhitam // YajñS_2.86 sākṣiṇaś ca svahastena pitṛnāmakapūrvakam / atrāham amukaḥ sākṣī likheyur iti te samāḥ // YajñS_2.87 ubhayābhyarthitenaitan mayā hy amukasūnunā / likhitaṃ hy amukeneti lekhako 'nte tato likhet // YajñS_2.88 vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat / tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte // YajñS_2.89 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu / ādhis tu bhujyate tāvad yāvat tan na pradīyate // YajñS_2.90 deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā / bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet // YajñS_2.91 saṃdigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ / yuktiprāptikriyācihnasaṃbandhāgamahetubhiḥ // YajñS_2.92 lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvā rṇiko dhanam / dhanī vopagataṃ dadyāt svahastaparicihnitam // YajñS_2.93 dattvā rṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet / sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam // YajñS_2.94 tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye / mahābhiyogeṣv etāni śīrṣakasthe 'bhiyoktari // YajñS_2.95 rucyā vānyataraḥ kuryād itaro vartayec chiraḥ / vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake // YajñS_2.96 sacailaṃ snātam āhūya sūryodaya upoṣitam / kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau // YajñS_2.97 tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām / agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā // YajñS_2.98 nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā / nṛpārtheṣv abhiśāpe ca vaheyuḥ śucayaḥ sadā // YajñS_2.99 tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ / pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ // YajñS_2.100 tvaṃ tule satyadhāmāsi purā devair vinirmitā / tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya // YajñS_2.101 yady asmi pāpakṛn mātas tato māṃ tvam adho naya / śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet // YajñS_2.102 karau vimṛditavrīher lakṣayitvā tato nyaset / saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet // YajñS_2.103 tvam agne sarvabhūtānām antaś carasi pāvaka / sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama // YajñS_2.104 tasyety uktavato lauhaṃ pañcāśat palikaṃ samam / agnivarṇaṃ nyaset piṇḍaṃ hastayor ubhayor api // YajñS_2.105 sa tam ādāya saptaiva maṇḍalāni śanair vrajet / ṣoḍaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvad antaram // YajñS_2.106 muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt / antarā patite piṇḍe saṃdehe vā punar haret // YajñS_2.107 satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam / nābhidaghnodakasthasya gṛhītvorū jalaṃ vaśet // YajñS_2.108 samakālam iṣuṃ muktam ānīyānyo javī naraḥ / gate tasmin nimagnāṅgaṃ paśyec cec chuddhim āpnuyāt // YajñS_2.109 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ / trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam // YajñS_2.110 evam uktvā viṣaṃ śārṅgaṃ bhakṣayed dhimaśailajam / yasya vegair vinā jīryec chuddhiṃ tasya vinirdiśet // YajñS_2.111 devān ugrān samabhyarcya tatsnānodakam āharet / saṃsrāvya pāyayet tasmāj jalaṃ tu prasṛtitrayam // YajñS_2.112 arvāk caturdaśād ahno yasya no rājadaivikam / vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ // YajñS_2.113 vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān / jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ // YajñS_2.114 yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ / na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā // YajñS_2.115 śaktasyānīhamānasya kiṃcid dattvā pṛthak kriyā / nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ // YajñS_2.116 vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam / mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ // YajñS_2.117 pitṛdravyāvirodhena yad anyat svayam arjitam / maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet // YajñS_2.118 kramād abhyāgataṃ dravyaṃ hṛtam apy uddharet tu yaḥ / dāyādebhyo na tad dadyād vidyayā labdham eva ca // YajñS_2.119 sāmānyārthasamutthāne vibhāgas tu samaḥ smṛtaḥ / anekapitṛkāṇāṃ tu pitṛto bhāgakalpanā // YajñS_2.120 bhūr yā pitāmahopāttā nibandho dravyam eva vā / tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi // YajñS_2.121 vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk / dṛśyād vā tad vibhāgaḥ syād āyavyayaviśodhitāt // YajñS_2.122 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet / pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret // YajñS_2.123 asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ / bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam // YajñS_2.124 catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ / kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ // YajñS_2.125 anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate / tat punas te samair aṃśair vibhajerann iti sthitiḥ // YajñS_2.126 aputreṇa parakṣetre niyogotpāditaḥ sutaḥ / ubhayor apy asau rikthī piṇḍadātā ca dharmataḥ // YajñS_2.127 auraso dharmapatnījas tatsamaḥ putrikāsutaḥ / kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa vā // YajñS_2.128 gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ / kānīnaḥ kanyakājāto mātāmahasuto mataḥ // YajñS_2.129 akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ / dadyān mātā pitā vā yaṃ sa putro dattako bhavet // YajñS_2.130 krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ / dattvātmā tu svayaṃdatto garbhe vinnaḥ sahoḍhajaḥ // YajñS_2.131 utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ / piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ // YajñS_2.132 sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ / jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet // YajñS_2.133 mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam / abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte // YajñS_2.134 patnī duhitaraś caiva pitarau bhrātaras tathā / tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ // YajñS_2.135 eṣām abhāve pūrvasya dhanabhāg uttarottaraḥ / svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ // YajñS_2.136 vānaprasthayatibrahmacāriṇāṃ rikthabhāginaḥ / krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ // YajñS_2.137 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ / dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca // YajñS_2.138 anyodaryas tu saṃsṛṣṭī nānyodaryo dhanaṃ haret / asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ // YajñS_2.139 klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ / andho 'cikitsyarogādyā bhartavyāḥ syur niraṃśakāḥ // YajñS_2.140 aurasāḥ kṣetrajās tv eṣāṃ nirdoṣā bhāgahāriṇaḥ / sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ // YajñS_2.141 aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ / nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca // YajñS_2.142 pitṛmātṛpatibhrātṛdattam adhyagnyupāgatam / ādhivedanikādyaṃ ca strīdhanaṃ parikīrtitam // YajñS_2.143 bandhudattaṃ tathā śulkam anvādheyakam eva ca / atītāyām aprajasi bāndhavās tad avāpnuyuḥ // YajñS_2.144 aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api / duhitṝṇāṃ prasūtā cec cheṣeṣu pitṛgāmi tat // YajñS_2.145 dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyāc ca sodayam / mṛtāyāṃ dattam ādadyāt pariśodhyobhayavyayam // YajñS_2.146 durbhikṣe dharmakārye ca vyādhau saṃpratirodhake / gṛhītaṃ strīdhanaṃ bhartā na striyai dātum arhati // YajñS_2.147 adhivinnastriyai dadyād ādhivedanikaṃ samam / na dattaṃ strīdhanaṃ yasyai datte tv ardhaṃ prakalpayet // YajñS_2.148 vibhāganihnave jñātibandhusākṣyabhilekhitaiḥ / vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ // YajñS_2.149 sīṃno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ / gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ // YajñS_2.150 nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ / setuvalmīkaniṃnāsthicaityādyair upalakṣitām // YajñS_2.151 sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi vā / raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ // YajñS_2.152 anṛte tu pṛthag daṇḍyā rājñā madhyamasāhasam / abhāve jñātṛcihnānāṃ rājā sīṃnaḥ pravartitā // YajñS_2.153 ārāmāyatanagrāmanipānodyānaveśmasu / eṣa eva vidhir jñeyo varṣāmbupravahādiṣu // YajñS_2.154 maryādāyāḥ prabhede ca sīmātikramaṇe tathā / kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ // YajñS_2.155 na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ / parabhūmiṃ haran kūpaḥ svalpakṣetrobahūdakaḥ // YajñS_2.156 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet / utpanne svāmino bhogas tadabhāve mahīpateḥ // YajñS_2.157 phālāhatam api kṣetraṃ na kuryād yo na kārayet / sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet // YajñS_2.158 māṣān aṣṭau tu mahiṣī sasyaghātasya kāriṇī / daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam // YajñS_2.159 bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ / samam eṣāṃ vivīte 'pi kharoṣṭraṃ mahiṣīsamam // YajñS_2.160 yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam / gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati // YajñS_2.161 pathi grāmavivītānte kṣetre doṣo na vidyate / akāmataḥ kāmacāre cauravad daṇḍam arhati // YajñS_2.162 mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ / pālo yeṣāṃ na te mocyā daivarājapariplutāḥ // YajñS_2.163 yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā / pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ // YajñS_2.164 pāladoṣavināśe tu pāle daṇḍo vidhīyate / ardhatrayodaśapaṇaḥ svāmino dravyam eva ca // YajñS_2.165 grāmyecchayā gopracāro bhūmirājavaśena vā / dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret // YajñS_2.166 dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet / dve śate kharvaṭasya syān nagarasya catuḥśatam // YajñS_2.167 svaṃ labhetānyavikrītaṃ kretur doṣo 'prakāśite / hīnād raho hīnamūlye velāhīne ca taskaraḥ // YajñS_2.168 naṣṭāpahṛtam āsādya hartāraṃ grāhayen naram / deśakālātipattau ca gṛhītvā svayam arpayet // YajñS_2.169 vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam / kretā mūlyam avāpnoti tasmād yas tasya vikrayī // YajñS_2.170 āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā / pañcabandho damas tasya rājñe tenāvibhāvite // YajñS_2.171 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt / anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān // YajñS_2.172 śaulkikaiḥ sthānapālair vā naṣṭāpahṛtam āhṛtam / arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ // YajñS_2.173 paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe / mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike // YajñS_2.174 svaṃ kuṭumbāvirodhena deyaṃ dārasutād ṛte / nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam // YajñS_2.175 pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ / deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ // YajñS_2.176 daśaikapañcasaptāhamāsatryahārdhamāsikam / bījāyovāhyaratnastrīdohyapuṃsāṃ parīkṣaṇam // YajñS_2.177 agnau suvarṇam akṣīṇaṃ rajate dvipalaṃ śate / aṣṭau trapuṇi sīse ca tāmre pañca daśāyasi // YajñS_2.178 śate daśapalā vṛddhir aurṇe kārpāsasautrike / madhye pañcapalā vṛddhiḥ sūkṣme tu tripalā matā // YajñS_2.179 kārmike romabaddhe ca triṃśadbhāgaḥ kṣayo mataḥ / na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca // YajñS_2.180 deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam / dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam // YajñS_2.181 balāddāsīkṛtaś caurair vikrītaś cāpi mucyate / svāmiprāṇaprado bhaktatyāgāt tan niṣkrayād api // YajñS_2.182 pravrajyāvasito rājño dāsa āmaraṇāntikam / varṇānām ānulomyena dāsyaṃ na pratilomataḥ // YajñS_2.183 kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe / antevāsī guruprāptabhojanas tatphalapradaḥ // YajñS_2.184 rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu / traividyaṃ vṛttimad brūyāt svadharmaḥ pālyatām iti // YajñS_2.185 nijadharmāvirodhena yas tu samayiko bhavet / so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ // YajñS_2.186 gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ / sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet // YajñS_2.187 kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām / yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam // YajñS_2.188 samūhakārya āyātān kṛtakāryān visarjayet / sa dānamānasatkāraiḥ pūjayitvā mahīpatiḥ // YajñS_2.189 samūhakāryaprahito yal labheta tad arpayet / ekādaśaguṇaṃ dāpyo yady asau nārpayet svayam // YajñS_2.190 dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ / kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām // YajñS_2.191 śreṇinaigamapākhaṇḍagaṇānām apy ayaṃ vidhiḥ / bhedaṃ caiṣāṃ nṛpo rakṣet pūrvavṛttiṃ ca pālayet // YajñS_2.192 gṛhītavetanaḥ karma tyajan dviguṇam āvahet / agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ // YajñS_2.193 dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ / aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā // YajñS_2.194 deśaṃ kālaṃ ca yo 'tīyāl lābhaṃ kuryāc ca yo 'nyathā / tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike // YajñS_2.195 yo yāvat kurute karma tāvat tasya tu vetanam / ubhayor apy asādhyaṃ cet sādhye kuryād yathāśrutam // YajñS_2.196 arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyas tu vāhakaḥ / prasthānavighnakṛc caiva pradāpyo dviguṇāṃ bhṛtim // YajñS_2.197 prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan / bhṛtim ardhapathe sarvāṃ pradāpyas tyājako 'pi ca // YajñS_2.198 glahe śatikavṛddhes tu sabhikaḥ pañcakaṃ śatam / gṛhṇīyād dhūrtakitavād itarād daśakaṃ śatam // YajñS_2.199 sa samyakpālito dadyād rājñe bhāgaṃ yathākṛtam / jitam udgrāhayej jetre dadyāt satyaṃ vacaḥ kṣamī // YajñS_2.200 prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale / jitaṃ sasabhike sthāne dāpayed anyathā na tu // YajñS_2.201 draṣṭāro vyavahārāṇāṃ sākṣiṇaś ca ta eva hi / rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ // YajñS_2.202 dyūtam ekamukhaṃ kāryaṃ taskarajñānakāraṇāt / eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye // YajñS_2.203 satyāsatyānyathāstotrair nyūnāṅgendriyarogiṇām / kṣepaṃ karoti ced daṇḍyaḥ paṇān ardhatrayodaśān // YajñS_2.204 abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha / śapantaṃ dāpayed rājā pañcaviṃśatikaṃ damam // YajñS_2.205 ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca / daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ // YajñS_2.206 prātilomyāpavādeṣu dviguṇatriguṇā damāḥ / varṇānām ānulomyena tasmād ardhārdhahānitaḥ // YajñS_2.207 bāhugrīvānetrasakthivināśe vācike damaḥ / satyas tadardhikaḥ pādanāsākarṇakarādiṣu // YajñS_2.208 aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa / tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu // YajñS_2.209 patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ / upapātakayukte tu dāpyaḥ prathamasāhasam // YajñS_2.210 traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ / madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ // YajñS_2.211 asākṣikahate cihnair yuktibhiś cāgamena ca / draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt // YajñS_2.212 bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ / amedhyapārṣṇiniṣṭhyūtasparśane dviguṇas tataḥ // YajñS_2.213 sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca / hīneṣv ardhadamo mohamadādibhiradaṇḍanam // YajñS_2.214 viprapīḍākaraṃ chedyam aṅgam abrāhmaṇasya tu / udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ // YajñS_2.215 udgūrṇe hastapāde tu daśaviṃśatikau damau / parasparaṃ tu sarveṣāṃ śastre madhyamasāhasaḥ // YajñS_2.216 pādakeśāṃśukakarolluñcaneṣu paṇān daśa / pīḍākarṣāṃśukāveṣṭapādādhyāse śataṃ damaḥ // YajñS_2.217 śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ / dvātriṃśataṃ paṇān daṇḍyo dviguṇaṃ darśane 'sṛjaḥ // YajñS_2.218 karapādadato bhaṅge chedane karṇanāsayoḥ / madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā // YajñS_2.219 ceṣṭābhojanavāgrodhe netrādipratibhedane / kandharābāhusakthnāṃ ca bhaṅge madhyamasāhasaḥ // YajñS_2.220 ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ / kalahāpahṛtaṃ deyaṃ daṇḍaś ca dviguṇas tataḥ // YajñS_2.221 duḥkham utpādayed yas tu sa samutthānajaṃ vyayam / dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ // YajñS_2.222 abhighāte tathā chede bhede kuḍyāvapātane / paṇān dāpyaḥ pañca daśa viṃśatiṃ tad vyayaṃ tathā // YajñS_2.223 duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā / ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam // YajñS_2.224 duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā / daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt // YajñS_2.225 liṅgasya chedane mṛtyau madhyamo mūlyam eva ca / mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ // YajñS_2.226 prarohiśākhināṃ śākhāskandhasarvavidāraṇe / upajīvyadrumāṇāṃ ca viṃśater dviguṇo damaḥ // YajñS_2.227 caityaśmaśānasīmāsu puṇyasthāne surālaye / jātadrumāṇāṃ dviguṇo damo vṛkṣe ca viśrute // YajñS_2.228 gulmagucchakṣupalatāpratānauṣadhivīrudhām / pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane // YajñS_2.229 sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam / tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ // YajñS_2.230 yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam / yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam // YajñS_2.231 arghyākṣepātikramakṛd bhrātṛbhāryāprahārakaḥ / saṃdiṣṭasyāpradātā ca samudragṛhabhedakṛt // YajñS_2.232 sāmantakulikādīnām apakārasya kārakaḥ / pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ // YajñS_2.233 svacchandavidhavāgāmī vikruṣṭe 'nabhidhāvakaḥ / akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet // YajñS_2.234 śūdrapravrajitānāṃ ca daive pitrye ca bhojakaḥ / ayuktaṃ śapathaṃ kurvann ayogyo yogyakarmakṛt // YajñS_2.235 vṛṣakṣudrapaśūnāṃ ca puṃstvasya pratighātakṛt / sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt // YajñS_2.236 pitṛputrasvasṛbhātṛdaṃpatyācāryaśiṣyakāḥ / eṣām apatitānyonyatyāgī ca śatadaṇḍabhāk // YajñS_2.237 vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam / vikrayāvakrayādhānay āciteṣu paṇān daśa // YajñS_2.238 pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ / antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ // YajñS_2.239 tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca / ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam // YajñS_2.240 akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaś cāpy akūṭakam / sa nāṇakaparīkṣī tu dāpya uttamasāhasam // YajñS_2.241 bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam / mānuṣe madhyamaṃ rājapuruṣeṣūttamaṃ damam // YajñS_2.242 abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati / aprāptavyavahāraṃ ca sa dāpyo damam uttamam // YajñS_2.243 mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret / daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam // YajñS_2.244 bheṣajasnehalavaṇagandhadhānyaguḍādiṣu / paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa // YajñS_2.245 mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām / ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ // YajñS_2.246 samudgaparivartaṃ ca sārabhāṇḍaṃ ca kṛtrimam / ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā // YajñS_2.247 bhinne paṇe ca pañcāśatpaṇe tu śatam ucyate / dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān // YajñS_2.248 saṃbhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām / arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ // YajñS_2.249 saṃbhūya vaṇijāṃ paṇyam anargheṇoparundhatām / vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ // YajñS_2.250 rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ / krayo vā niḥsravas tasmād vaṇijāṃ lābhakṛt smṛtaḥ // YajñS_2.251 svadeśapaṇye tu śataṃ vaṇig gṛhṇīta pañcakam / daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī // YajñS_2.252 paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam / argho 'nugrahakṛt kāryaḥ kretur vikretur eva ca // YajñS_2.253 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati / sodayaṃ tasya dāpyo 'sau diglābhaṃ vā digāgate // YajñS_2.254 vikrītam api vikreyaṃ pūrvakretary agṛhṇati / hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet // YajñS_2.255 rājadaivopaghātena paṇye doṣam upāgate / hānir vikretur evāsau yācitasyāprayacchataḥ // YajñS_2.256 anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi / vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet // YajñS_2.257 kṣayaṃ vṛddhiṃ ca vaṇijā paṇyānām avijānatā / krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk // YajñS_2.258 samavāyena vaṇijāṃ lābhārthaṃ karma kurvatām / lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛtau // YajñS_2.259 pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam / sa tad dadyād viplavāc ca rakṣitād daśamāṃśabhāk // YajñS_2.260 arghaprakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret / vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat // YajñS_2.261 mithyā vadan parīmāṇaṃ śulkasthānād apāsaran / dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī // YajñS_2.262 tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa / brāhmaṇaprātiveśyānām etad evānimantraṇe // YajñS_2.263 deśāntaragate prete dravyaṃ dāyādabāndhavāḥ / jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ // YajñS_2.264 jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet / anena vidhir ākhyāta ṛtvikkarṣakakarmiṇām // YajñS_2.265 grāhakair gṛhyate cauro loptreṇātha padena vā / pūrvakarmāparādhī ca tathā cāśuddhavāsakaḥ // YajñS_2.266 anye 'pi śaṅkayā grāhyā jātināmādinihnavaiḥ / dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ // YajñS_2.267 paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ / nirāyā vyayavantaś ca vinaṣṭadravyavikrayāḥ // YajñS_2.268 gṛhītaḥ śaṅkayā caurye nātmānaṃ ced viśodhayet / dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet // YajñS_2.269 cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ / sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrād vipravāsayet // YajñS_2.270 ghātite 'pahṛte doṣo grāmabhartur anirgate / vivītabhartus tu pathi cauroddhartur avītake // YajñS_2.271 svasīṃni dadyād grāmas tu padaṃ vā yatra gacchati / pañcagrāmī bahiḥ krośād daśagrāmy atha vā punaḥ // YajñS_2.272 bandigrāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ / prasahyaghātinaś caiva śūlān āropayen narān // YajñS_2.273 utkṣepakagranthibhedau karasaṃdaṃśahīnakau / kāryau dvitīyāparādhe karapādaikahīnakau // YajñS_2.274 kṣudramadhyamahādravyaharaṇe sārato damaḥ / deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi // YajñS_2.275 bhaktāvakāśāgnyudakamantropakaraṇavyayān / dattvā caurasya vā hantur jānato dama uttamaḥ // YajñS_2.276 śastrāvapāte garbhasya pātane cottamo damaḥ / uttamo vādhamo vāpi puruṣastrīpramāpaṇe // YajñS_2.277 vipraduṣṭāṃ striyaṃ caiva puruṣaghnīm agarbhiṇīm / setubhedakarīṃ cāpsu śilāṃ baddhvā praveśayet // YajñS_2.278 viṣāgnidāṃ patigurunijāpatyapramāpaṇīm / vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet // YajñS_2.279 avijñātahatasyāśu kalahaṃ sutabāndhavāḥ / praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak // YajñS_2.280 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha / mṛtyudeśasamāsannaṃ pṛcched vāpi janaṃ śanaiḥ // YajñS_2.281 kṣetraveśmavanagrāmavivītakhaladāhakāḥ / rājapatnyabhigāmī ca dagdhavyās tu kaṭāgninā // YajñS_2.282 pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyā / sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā // YajñS_2.283 nīvīstanaprāvaraṇasakthikeśāvamarśanam / adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca // YajñS_2.284 strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān / pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā // YajñS_2.285 sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ / prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam // YajñS_2.286 alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam / daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ // YajñS_2.287 sakāmāsv anulomāsu na doṣas tv anyathā damaḥ / dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā // YajñS_2.288 śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane / paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam // YajñS_2.289 avaruddhāsu dāsīsu bhujiṣyāsu tathaiva ca / gamyāsv api pumān dāpyaḥ pañcāśat paṇikaṃ damam // YajñS_2.290 prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ / bahūnāṃ yady akāmāsau caturviṃśatikaḥ pṛthak // YajñS_2.291 gṛhītavetanā veśyā necchantī dviguṇaṃ vahet / agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi // YajñS_2.292 ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ / caturviṃśatiko daṇḍas tathā pravrajitāgame // YajñS_2.293 antyābhigamane tv aṅkyaḥ kubandhena pravāsayet / śūdras tathāntya eva syād antyasyāryāgame vadhaḥ // YajñS_2.294 ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam / pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ // YajñS_2.295 abhakṣyeṇa dvijaṃ dūṣyo daṇḍya uttamasāhasam / madhyamaṃ kṣatriyaṃ vaiśyaṃ prathamaṃ śūdram ardhikam // YajñS_2.296 kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī / tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam // YajñS_2.297 catuṣpādakṛto doṣo nāpehīti prajalpataḥ / kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā // YajñS_2.298 chinnanasyena yānena tathā bhagnayugādinā / paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk // YajñS_2.299 śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā / prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā // YajñS_2.300 jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam / upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam // YajñS_2.301 rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam / tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet // YajñS_2.302 mṛtāṅgalagnavikretur guros tāḍayitus tathā / rājayānāsanāroḍhur daṇḍa uttamasāhasaḥ // YajñS_2.303 dvinetrabhedino rājadviṣṭādeśakṛtas tathā / vipratvena ca śūdrasya jīvato 'ṣṭaśato damaḥ // YajñS_2.304 durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu / sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam // YajñS_2.305 yo manyetājito 'smīti nyāyenāpi parājitaḥ / tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam // YajñS_2.306 rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam / nivedya dadyād viprebhyaḥ svayaṃ triṃśadguṇīkṛtam // YajñS_2.307 iii. prāyaścittā1dhyāyah ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ / āśmaśānād anuvrajya itaro jñātibhir vṛtaḥ // YajñS_3.1 yamasūktaṃ tathā gāthā japadbhir laukikāgninā / sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat // YajñS_3.2 saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ / apa naḥ śośucad agham anena pitṛdiṅmukhāḥ // YajñS_3.3 evaṃ mātāmahācāryapretānām udakakriyā / kāmodakaṃ sakhiprattāsvasrīyaśvaśurartvijām // YajñS_3.4 sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ / na brahmacāriṇaḥ kuryur udakaṃ patitās tathā // YajñS_3.5 pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ / surāpya ātmatyāginyo nāśaucodakabhājanāḥ // YajñS_3.6 kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān / snātān apavadeyus tān itihāsaiḥ purātanaiḥ // YajñS_3.7 mānuṣye kadalīstambhaniḥsāre sāramārgaṇam / karoti yaḥ sa sammūḍho jalabudbudasaṃnibhe // YajñS_3.8 pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ / karmabhiḥ svaśarīrotthais tatra kā paridevanā // YajñS_3.9 gantrī vasumatī nāśam udadhir daivatāni ca / phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati // YajñS_3.10 śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ / ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ // YajñS_3.11 iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ / vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ // YajñS_3.12 ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān / praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ // YajñS_3.13 praveśanādikaṃ karma pretasaṃsparśinām api / icchatāṃ tatkṣaṇāc chuddhiḥ pareṣāṃ snānasaṃyamān // YajñS_3.14 ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī / saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset // YajñS_3.15 krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau / piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam // YajñS_3.16 jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye / vaitānāupāsanāḥ kāryāḥ kriyāś ca śruticodanāt // YajñS_3.17 trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate / ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi // YajñS_3.18 pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam / tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt // YajñS_3.19 antarā janmamaraṇe śeṣāhobhir viśudhyati / garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam // YajñS_3.20 hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām / proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ // YajñS_3.21 kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu / triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ // YajñS_3.22 ādantajanmanaḥ sadyā acūḍān naiśikī smṛtā / trirātram āvratādeśād daśarātram ataḥ param // YajñS_3.23 ahas tv adattakanyāsu bāleṣu ca viśodhanam / gurvantevāsyanūcānam ātulaśrotriyeṣu ca // YajñS_3.24 anauraseṣu putreṣu bhāryāsv anyagatāsu ca / nivāsarājani prete tad ahaḥ śuddhikāraṇam // YajñS_3.25 brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit / anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ // YajñS_3.26 mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā / gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ // YajñS_3.27 ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām / satrivratibrahmacāridātṛbrahmavidāṃ tathā // YajñS_3.28 dāne vivāhe yajñe ca saṃgrāme deśaviplave / āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate // YajñS_3.29 udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet / abliṅgāni japec caiva gāyatrīṃ manasā sakṛt // YajñS_3.30 kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam / paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ // YajñS_3.31 akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt / śodhyasya mṛc ca toyaṃ ca saṃnyāso vai dvijanmanām // YajñS_3.32 tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam / japaḥ pracchannapānānāṃ manasaḥ satyam ucyate // YajñS_3.33 bhūtātmanas tapovidye buddher jñānaṃ viśodhanam / kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā // YajñS_3.34 kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ / nistīrya tām athātmānaṃ pāvayitvā nyaset pathi // YajñS_3.35 phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ / tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam // YajñS_3.36 śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ / mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ // YajñS_3.37 kauśeyanīlalavaṇamāṃsaikaśaphasīsakān / śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca // YajñS_3.38 vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana / dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ // YajñS_3.39 lākṣālavaṇamāṃsāni patanīyāni vikraye / pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu // YajñS_3.40 āpadgataḥ saṃpragṛhṇan bhuñjāno vā yatas tataḥ / na lipyetainasā vipro jvalanārkasamo hi saḥ // YajñS_3.41 kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ / sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu // YajñS_3.42 bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇād haret / pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ // YajñS_3.43 tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ / jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet // YajñS_3.44 sutavinyastapatnīkas tayā vānugato vanam / vānaprastho brahmacārī sāgniḥ sopāsano vrajet // YajñS_3.45 aphālakṛṣtenāgnīṃś ca pitṝn devātithīn api / bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān // YajñS_3.46 ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā / arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet // YajñS_3.47 dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt / svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ // YajñS_3.48 dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ / śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ // YajñS_3.49 cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā / pakṣe gate vāpy aśnīyān māse vāhani vā gate // YajñS_3.50 svapyād bhūmau śucī rātrau divā saṃprapadair nayet / sthānāsanavihārair vā yogābhyāsena vā tathā // YajñS_3.51 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ / ārdravāsās tu hemante śaktyā vāpi tapaś caret // YajñS_3.52 yaḥ kaṇṭakair vitudati candanair yaś ca liṃpati / akruddho 'parituṣṭaś ca samastasya ca tasya ca // YajñS_3.53 agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ / vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret // YajñS_3.54 grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ / vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt // YajñS_3.55 vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām / prājāpatyāṃ tadante tān agnīn āropya cātmani // YajñS_3.56 adhītavedo japakṛt putravān annado 'gnimān / śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā // YajñS_3.57 sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ / ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet // YajñS_3.58 apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ / rahite bhikṣukair grāme yātrāmātram alolupaḥ // YajñS_3.59 yatipātrāṇi mṛdveṇudārvalābumayāni ca / salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam // YajñS_3.60 saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca / bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ // YajñS_3.61 kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ / jñānotpattinimittatvāt svātantryakaraṇāya ca // YajñS_3.62 avekṣyā garbhavāsāś ca karmajā gatayas tathā / ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ // YajñS_3.63 bhavo jātisahasreṣu priyāpriyaviparyayaḥ / dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ // YajñS_3.64 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaved hi saḥ / ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret // YajñS_3.65 satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ / saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ // YajñS_3.66 niḥsaranti yathā lohapiṇḍāt taptāt sphuliṅgakāḥ / sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi // YajñS_3.67 tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ / karoti kiṃcid abhyāsād dharmādharmobhayātmakam // YajñS_3.68 nimittam akṣaraḥ kartā boddhā guṇī vaśī / ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate // YajñS_3.69 sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm / sṛjaty ekottaraguṇāṃs tathādatte bhavann api // YajñS_3.70 āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ / tad annaṃ rasarūpeṇa śukratvam adhigacchati // YajñS_3.71 strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite / pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ // YajñS_3.72 indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ / dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca // YajñS_3.73 prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau / tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ // YajñS_3.74 prathame māsi saṃkledabhūto dhātuvimūrcchitaḥ / māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ // YajñS_3.75 ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam / vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca // YajñS_3.76 pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām / rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam // YajñS_3.77 bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca / ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ // YajñS_3.78 dauhṛdasyāpradānena garbho doṣam avāpnuyāt / vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ // YajñS_3.79 sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇitodbhavaḥ / ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ // YajñS_3.80 manaścaitanyayukto 'sau nāḍīsnāyuśirāyutaḥ / saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api // YajñS_3.81 punar dhātrīṃ punar gharmam ojas tasya pradhāvati / aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate // YajñS_3.82 navame daśame vāpi prabalaiḥ sūtimārutaiḥ / niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // YajñS_3.83 tasya ṣoḍhā śarīrāṇi śaṭ tvaco dhārayanti ca / saḍaṅgāni tathāsthnāṃ ca saha ṣaṣṭyā śatatrayam // YajñS_3.84 sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ / pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam // YajñS_3.85 ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam / catvāryaratnikāsthīni jaṅghayos tāvad eva tu // YajñS_3.86 dve dve jānukapoloruphalakāṃsasamudbhave / akṣatālūṣake śroṇīphalake ca vinirdiśet // YajñS_3.87 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca / grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ // YajñS_3.88 tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā / pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvisaptatiḥ // YajñS_3.89 dvau śaṅkhakau kapālāni catvāri śirasas tathā / uraḥ saptadaśāsthīni puruṣasyāsthisaṃgrahaḥ // YajñS_3.90 gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ / nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca // YajñS_3.91 hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai / karmendriyāṇi jānīyān manaś caivobhayātmakam // YajñS_3.92 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā / mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu // YajñS_3.93 vapā vasāvahananaṃ nābhiḥ kloma yakṛt plihā / kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca // YajñS_3.94 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca / udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ // YajñS_3.95 kanīnike cākṣikūṭe śaṣkulī karṇapatrakau / karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare // YajñS_3.96 vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau / upajihvāsphijau bāhū jaṅghoruṣu ca piṇḍikā // YajñS_3.97 tālūdaraṃ bastiśīrṣaṃ cibuke galaśuṇḍike / avaṭaś caivam etāni sthānāny atra śarīrake // YajñS_3.98 akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca / nava chidrāṇi tāny eva prāṇasyāyatanāni tu // YajñS_3.99 śirāḥ śatāni saptaiva nava snāyuśatāni ca / dhamanīnāṃ śate dve tu pañca peśīśatāni ca // YajñS_3.100 ekonatriṃśallakṣāṇi tathā nava śatāni ca / ṣaṭpañcāśac ca jānīta śirā dhamanisaṃjñitāḥ // YajñS_3.101 trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām / saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā // YajñS_3.102 romṇāṃ koṭyas tu pañcāśac catasraḥ koṭya eva ca / saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha // YajñS_3.103 vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ / yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim // YajñS_3.104 rasasya nava vijñeyā jalasyāñjalayo daśa / saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ // YajñS_3.105 ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca / vasā trayo dvau tu medo majjaikordhvam tu mastake // YajñS_3.106 śleṣmaujasas tāvad eva retasas tāvad eva tu / ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // YajñS_3.107 dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ / hitāhitā nāma nāḍyas tāsāṃ madhye śaśiprabham // YajñS_3.108 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ / sa jñeyas taṃ viditveha punar ājāyate na tu // YajñS_3.109 jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān / yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā // YajñS_3.110 ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam / dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ // YajñS_3.111 yathāvidhānena paṭhan sāmagāyam avicyutam / sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati // YajñS_3.112 aparāntakam ullopyaṃ madrakaṃ prakarīṃ tathā / auveṇakaṃ sarobindum uttaraṃ gītakāni ca // YajñS_3.113 ṛggāthā pāṇikā dakṣavihitā brahmagītikā / geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam // YajñS_3.114 vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ / tālajñaś cāprayāsena mokṣamārgaṃ niyacchati // YajñS_3.115 gītajño yadi yogena nāpnoti paramaṃ padam / rudrasyānucaro bhūtvā tenaiva saha modate // YajñS_3.116 anādir ātmā kathitas tasyādis tu śarīrakam / ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ // YajñS_3.117 katham etad vimuhyāmaḥ sadevāsuramānavam / jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ // YajñS_3.118 mohajālam apāsyeha puruṣo dṛśyate hi yaḥ / sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ // YajñS_3.119 sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ / virājaḥ so 'nnarūpeṇa yajñatvam upagacchati // YajñS_3.120 yo dravyadevatātyāgasaṃbhūto rasa uttamaḥ / devān saṃtarpya sa raso yajamānaṃ phalena ca // YajñS_3.121 saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ / ṛgyajuḥ sāmavihitaṃ sauraṃ dhāmopanīyate // YajñS_3.122 khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam / yaj janma sarvabhūtānām aśanānaśanātmanām // YajñS_3.123 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ / evam etad anādyantaṃ cakraṃ saṃparivartate // YajñS_3.124 anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ / samavāyī tu puruṣo mohecchādveṣakarmajaḥ // YajñS_3.125 sahasrātmā mayā yo va ādideva udāhṛtaḥ / mukhabāhūrupajjāḥ syus tasya varṇā yathākramam // YajñS_3.126 pṛthivī pādatas tasya śiraso dyaur ajāyata / nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhāc chikhī // YajñS_3.127 manasaś candramā jātaś cakṣuṣaś ca divākaraḥ / jaghanād antarikṣaṃ ca jagac ca sacarācaram // YajñS_3.128 yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate / īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ saṃprayujyate // YajñS_3.129 karaṇair anvitasyāpi pūrvaṃ jñānaṃ kathaṃ ca na / vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām // YajñS_3.130 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ / doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoniśateṣu ca // YajñS_3.131 anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām / rūpāṇyapi tathaiveha sarvayoniṣu dehinām // YajñS_3.132 vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate / iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam // YajñS_3.133 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan / vitathābhiniveśī ca jāyate 'nyāsu yoniṣu // YajñS_3.134 puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā / anibaddhapralāpī ca mṛgapakṣiṣu jāyate // YajñS_3.135 adattādānanirataḥ paradāropasevakaḥ / hiṃsakaś cāvidhānena sthāvareṣv abhijāyate // YajñS_3.136 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ / dharmakṛd vedavidyāvit sāttviko devayonitām // YajñS_3.137 asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ / sa rājaso manuṣyeṣu mṛto janmādhigacchati // YajñS_3.138 nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā / pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ // YajñS_3.139 rajasā tamasā caivaṃ samāviṣṭo bhramann iha / bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate // YajñS_3.140 malino hi yathā ādarśo rūpālokasya na kṣamaḥ / tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ // YajñS_3.141 kaṭver vārau yathāpakve madhuraḥ san raso 'pi na / prāpyate hy ātmani tathā nāpakvakaraṇe jñatā // YajñS_3.142 sarvāśrayāṃ nije dehe dehī vindati vedanām / yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām // YajñS_3.143 ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet / tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān // YajñS_3.144 brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ / ime lokā eṣa cātmā tasmāc ca sacarācaram // YajñS_3.145 mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam / karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ // YajñS_3.146 hemamātram upādāya rūpaṃ vā hemakārakaḥ / nijalālāsamāyogāt kośaṃ vā kośakārakaḥ // YajñS_3.147 kāraṇāny evam ādāya tāsu tāsv iha yoniṣu / sṛjaty ātmānam ātmā ca saṃbhūya karaṇāni ca // YajñS_3.148 mahābhūtāni satyāni yathātmāpi tathaiva hi / ko 'nyathaikena netreṇa dṛṣṭam anyena paśyati // YajñS_3.149 vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām / atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ // YajñS_3.150 jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ / śabdādiviṣayodyogaṃ karmaṇā manasā girā // YajñS_3.151 sa saṃdigdhamatiḥ karmaphalam asti na veti vā / viplutaḥ siddham ātmānam asiddho 'pi hi manyate // YajñS_3.152 mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ / hitāhiteṣu bhāveṣu viparītamatiḥ sadā // YajñS_3.153 jñeyajñe prakṛtau caiva vikāre cāviśeṣavān / anāśakānalāghātajalaprapatanodyamī // YajñS_3.154 evaṃvṛtto 'vinītātmā vitathābhiniveśavān / karmaṇā dveṣamohābhyām icchayā caiva badhyate // YajñS_3.155 ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā / tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ // YajñS_3.156 stryālokālambhavigamaḥ sarvabhūtātmadarśanam / tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam // YajñS_3.157 viṣayendriyasaṃrodhas tandrālasyavivarjanam / śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam // YajñS_3.158 nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ / etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtī bhavet // YajñS_3.159 tattvasmṛter upasthānāt sattvayogāt parikṣayāt / karmaṇāṃ saṃnikarṣāc ca satāṃ yogaḥ pravartate // YajñS_3.160 śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram / aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt // YajñS_3.161 yathā hi bharato varṇair varṇayaty ātmanas tanum / nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ // YajñS_3.162 kālakarmātmabījānāṃ doṣair mātus tathaiva ca / garbhasya vaikṛtaṃ dṛṣṭam aṅgahīnādi janmanaḥ // YajñS_3.163 ahaṃkāreṇa manasā gatyā karmaphalena ca / śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana // YajñS_3.164 vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ / vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ // YajñS_3.165 anantā raśmayas tasya dīpavad yaḥ sthito hṛdi / sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ // YajñS_3.166 ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam / brahmalokam atikramya tena yāti parāṃ gatim // YajñS_3.167 yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam / tena devaśarīrāṇi sadhāmāni prapadyate // YajñS_3.168 ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ / iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ // YajñS_3.169 vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca / ārtyā gatyā tathāgatyā satyena hy anṛtena ca // YajñS_3.170 śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ / nimittaśākunajñānagrahasaṃyogajaiḥ phalaiḥ // YajñS_3.171 tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api / ākāśapavanajyotirjalabhūtimirais tathā // YajñS_3.172 manvantarair yugaprāptyā mantrauṣadhiphalair api / vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā // YajñS_3.173 ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ / indriyāntarasaṃcāra icchā dhāraṇajīvite // YajñS_3.174 svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ / nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam // YajñS_3.175 yata etāni dṛśyante liṅgāni paramātmanaḥ / tasmād asti paro dehād ātmā sarvaga īśvaraḥ // YajñS_3.176 buddhīndriyāṇi sārthāni manaḥ karmendriyāṇi ca / ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi // YajñS_3.177 avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate / īśravaḥ sarvabhūtasthaḥ sann asan sad asac ca yaḥ // YajñS_3.178 buddher utpattir avyaktāt tato 'haṃkārasaṃbhavaḥ / tanmātrādīny ahaṃkārād ekottaraguṇāni ca // YajñS_3.179 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ / yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate // YajñS_3.180 yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā / vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san // YajñS_3.181 sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ / rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau // YajñS_3.182 anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ / liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ // YajñS_3.183 pitṛyāno 'javīthyāś ca yad agastyasya cāntaram / tenāgnihotriṇo yānti svargakāmā divaṃ prati // YajñS_3.184 ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ / te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ // YajñS_3.185 tatrāṣṭāśītisāhasramunayo gṛhamedhinaḥ / punarāvartino bījabhūtā dharmapravartakāḥ // YajñS_3.186 saptarṣināgavīthyantar devalokaṃ samāśritāḥ / tāvanta eva munayaḥ sarvārambhavivarjitāḥ // YajñS_3.187 tapasā brahmacaryeṇa saṅgatyāgena medhayā / tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam // YajñS_3.188 yato vedāḥ purāṇāni vidyopaniṣadas tathā / ślokā sūtrāṇi bhāṣyāṇi yac ca kiṃcana vāṅmayam // YajñS_3.189 vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ / śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ // YajñS_3.190 sa hy āśramair vijijñāsyaḥ samastair evam eva tu / draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ // YajñS_3.191 ya enam evaṃ vindanti ya vāraṇyakam āśritāḥ / upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ // YajñS_3.192 kramāt te saṃbhavanty arcir ahaḥ śuklaṃ tathottaram / ayanaṃ devalokaṃ ca savitāraṃ savaidyutam // YajñS_3.193 tatas tān puruṣo 'bhyetya mānaso brahmalaukikān / karoti punarāvṛttis teṣām iha na vidyate // YajñS_3.194 yajñena tapasā dānair ye hi svargajito narāḥ / dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca // YajñS_3.195 pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm / kramāt te saṃbhavantīha punar eva vrajanti ca // YajñS_3.196 etad yo na vijānāti mārgadvitayam ātmavān / dandaśūkaḥ pataṅgo vā bhavet kīṭo 'tha vā kṛmiḥ // YajñS_3.197 ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam / uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā // YajñS_3.198 nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan / tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ // YajñS_3.199 saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ / dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet // YajñS_3.200 tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ / dhārayet tatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ // YajñS_3.201 antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā / nijaṃ śarīram utsṛjya parakāyapraveśanam // YajñS_3.202 arthānāṃ chandataḥ sṛṣṭir yogasiddher hi lakṣaṇam / siddhe yoge tyajan deham amṛtatvāya kalpate // YajñS_3.203 atha vāpy abhyasan vedaṃ nyastakarmā vane vasan / ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt // YajñS_3.204 nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ / śrādhakṛt satyavādī ca gṛhastho 'pi hi mucyate // YajñS_3.205 mahāpātakajān ghorān narakān prāpya dāruṇān / karmakṣayāt prajāyante mahāpātakinas tv iha // YajñS_3.206 mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati / kharapulkasavenānāṃ surāpo nātra saṃśayaḥ // YajñS_3.207 kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt / tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ // YajñS_3.208 brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ / hemahārī tu kunakhī duścarmā gurutalpagaḥ // YajñS_3.209 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate / annahartāmayāvī syān mūko vāgapahārakaḥ // YajñS_3.210 dhānyamiśro 'tiriktāñgaḥ piśunaḥ pūtināsikaḥ / tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ // YajñS_3.211 parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca / araṇye nirjale deśe bhavati brahmarākṣasaḥ // YajñS_3.212 hīnajātau prajāyeta pararatnāpahārakaḥ / patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān // YajñS_3.213 mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam / jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram // YajñS_3.214 madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā / śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ // YajñS_3.215 pradarśanārtham etat tu mayoktaṃ steyakarmaṇi / dravyaprakārā hi yathā tathaiva prāṇijātayaḥ // YajñS_3.216 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt / jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ // YajñS_3.217 tato niṣkalmaṣībhūtāḥ kule mahati bhoginaḥ / jāyante vidyayopetā dhanadhānyasamanvitāḥ // YajñS_3.218 vihitasyānanuṣṭhānān ninditasya ca sevanāt / anigrahāc cendriyāṇāṃ naraḥ patanam ṛcchati // YajñS_3.219 tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye / evam asyāntarātmā ca lokaś caiva prasīdati // YajñS_3.220 prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ / apaścāttāpinaḥ kaṣṭān narakān yānti dāruṇān // YajñS_3.221 tāmisraṃ lohaśaṅkuṃ ca mahānirayaśālmalī / rauravaṃ kuḍmalaṃ pūtimṛttikaṃ kālasūtrakam // YajñS_3.222 saṃghātaṃ lohitodaṃ ca saviṣaṃ saṃprapātanam / mahānarakakākolaṃ saṃjīvanamahāpatham // YajñS_3.223 avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca / asipatravanaṃ caiva tāpanaṃ caikaviṃśakam // YajñS_3.224 mahāpātakajair ghorair upapātakajais tathā / anvitā yānty acaritaprāyaścittā narādhamāḥ // YajñS_3.225 prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet / kāmato vyavahāryas tu vacanād iha jāyate // YajñS_3.226 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ / ete mahāpātakino yaś ca taiḥ saha saṃvaset // YajñS_3.227 gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ / brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam // YajñS_3.228 niṣiddhabhakṣaṇaṃ jaihmyam utkarṣe ca vaco 'nṛtam / rajasvalāmukhāsvādaḥ surāpānasamāni tu // YajñS_3.229 aśvaratnamanuṣyastrībhūdhenuharaṇaṃ tathā / nikṣepasya ca sarvaṃ hi suvarṇasteyasammitam // YajñS_3.230 sakhibhāryākumārīṣu svayoniṣv antyajāsu ca / sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam // YajñS_3.231 pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api / mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā // YajñS_3.232 ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ / liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api // YajñS_3.233 govadho vrātyatā steyam ṛṇānāṃ cānapākriyā / anāhitāgnitāpaṇyavikrayaḥ paridevanam // YajñS_3.234 bhṛtād adhyayanādānaṃ bhṛtakādhyāpanaṃ tathā / pāradāryaṃ pārivittyaṃ vārdhuṣyaṃ lavaṇakriyā // YajñS_3.235 strīśūdraviṭkṣatravadho ninditārthopajīvanam / nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ // YajñS_3.236 dhānyakupyapaśusteyam ayājyānāṃ ca yājanam / pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ // YajñS_3.237 kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam / kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam // YajñS_3.238 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam / svādhyāyāgnisutatyāgo bāndhavatyāga eva ca // YajñS_3.239 indhanārthaṃ drumachedaḥ strīhiṃsāuṣadhajīvanam / hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ // YajñS_3.240 śūdrapreṣyaṃ hīnasakhyaṃ hīnayoniniṣevaṇam / tathaivānāśrame vāsaḥ parānnaparipuṣṭatā // YajñS_3.241 asacchāstrādhigamanam ākareṣv adhikāritā / bhāryāyā vikrayaś caiṣām ekaikam upapātakam // YajñS_3.242 śiraḥkapālī dhvajavān bhikṣāśī karma vedayan / brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt // YajñS_3.243 brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca / tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt // YajñS_3.244 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā / dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ // YajñS_3.245 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā / tannimittaṃ kṣataḥ śastrair jīvann api viśudhyati // YajñS_3.246 lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum / majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam // YajñS_3.247 saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt / mṛtakalpaḥ prahārārto jīvann api viśudhyati // YajñS_3.248 araṇye niyato japtvā trir vai vedasya saṃhitām / śudhyeta vā mitāśitvāt pratisrotaḥ sarasvatīm // YajñS_3.249 pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt / ādātuś ca viśuddhyartham iṣṭair vaiśvānarī smṛtā // YajñS_3.250 yāgasthakṣatraviḍghātī cared brahmahaṇi vratam / garbhahā ca yathāvarṇaṃ tathātreyīniṣūdakaḥ // YajñS_3.251 cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ / dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet // YajñS_3.252 surāmbughṛtagomūtrapayasām agnisaṃnibham / surāpo 'nyatamaṃ pītvā maraṇāc chuddhim ṛcchati // YajñS_3.253 vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret / piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi // YajñS_3.254 ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca / punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // YajñS_3.255 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet / ihaiva sā śunī gṛdhrī sūkarī copajāyate // YajñS_3.256 brāhmaṇasvarṇahārī tu rājñe musalam arpayet / svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ // YajñS_3.257 anivedya nṛpe śudhyet surāpavratam ācaran / ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt // YajñS_3.258 tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet / gṛhītvotkṛttya vṛṣaṇau nairṛtyāṃ cotsṛjet tanum // YajñS_3.259 prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ / cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām // YajñS_3.260 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ / kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām // YajñS_3.261 cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu / śūdro 'dhikārahīnopi kālenānena śudhyati // YajñS_3.262 pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ / goṣṭheśayo go'nugāmī gopradānena śudhyati // YajñS_3.263 kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ / dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ // YajñS_3.264 upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā / payasā vāpi māsena parākeṇātha vā punaḥ // YajñS_3.265 ṛṣabhaikasahasrā gā dadyāt kṣatravadhe pumān / brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret // YajñS_3.266 vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām / ṣaṇmāsāc chūdrahāpy etad dhenur dadyād daśātha vā // YajñS_3.267 durvṛttabrahmaviṭkṣatraśūdrayoṣāḥ pramāpya tu / dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye // YajñS_3.268 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret / asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ // YajñS_3.269 mārjāragodhānakulamaṇḍūkāṃś ca patatriṇaḥ / hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret // YajñS_3.270 gaje nīlavṛṣāḥ pañca śuke vatso dvihāyanaḥ / kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ // YajñS_3.271 haṃsaśyenakapikravyāj jalasthalaśikhaṇḍinaḥ / bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām // YajñS_3.272 urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam / kole ghṛtaghaṭo deya uṣṭre guñjā haye 'ṃśukam // YajñS_3.273 tittirau tu tiladroṇaṃ gajādīnām aśaknuvan / dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye // YajñS_3.274 phalapuṣpānnarasajasattvaghāte ghṛtāśanam / kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike // YajñS_3.275 vṛkṣagulmalatāvīrucchedane japyam ṛkśatam / syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam // YajñS_3.276 puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ / prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati // YajñS_3.277 yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet / stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet // YajñS_3.278 mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet / sāvitrīm aśucau dṛṣṭe cāpalye cānṛte 'pi ca // YajñS_3.279 avakīrṇī bhaved gatvā brahmacārī tu yoṣitam / gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati // YajñS_3.280 bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ / kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam // YajñS_3.281 upasthānaṃ tataḥ kuryāt saṃ mā siṃcantv anena tu / madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca // YajñS_3.282 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati / kṛcchratrayaṃ guruḥ kuryān mriyate prahito yadi // YajñS_3.283 kriyamāṇopakāre tu mṛte vipre na pātakam / vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca // YajñS_3.2831 mithyābhiśaṃsino doṣo dviḥ samo bhūtavādinaḥ / mithyābhiśastadoṣaṃ ca samādatte mṛṣā vadan // YajñS_3.284 mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param / abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ // YajñS_3.285 abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā / nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā // YajñS_3.286 aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret / trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati // YajñS_3.287 trīn kṛcchrān ācared vrātyayājako 'bhicarann api / vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam // YajñS_3.288 goṣṭhe vasan brahmacārī māsam ekaṃ payovratam / gāyatrījapyanirataḥ śudhyate 'satpratigrahāt // YajñS_3.289 prāṇāyāmī jale snātvā kharayānoṣṭrayānagaḥ / nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam // YajñS_3.290 guruṃ huṃkṛtya tvaṃkṛtya vipraṃ nirjitya vādataḥ / baddhvā vā vāsasā kṣipraṃ prasādyopavased dinam // YajñS_3.291 vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane / kṛcchrātikṛcchro 'sṛkpāte kṛcchro 'bhyantaraśoṇite // YajñS_3.292 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ / prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ // YajñS_3.293 dāṣīkumbhaṃ bahirgrāmān ninayeran svabāndhavāḥ / patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam // YajñS_3.294 caritavrata āyāte ninayeran navaṃ ghaṭam / jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ // YajñS_3.295 patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ / vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam // YajñS_3.296 nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam / viśeṣapatanīyāni strīmām etāny api dhruvam // YajñS_3.297 śaraṇāgatabālastrīhiṃsakān saṃvasen na tu / cīrṇavratān api sataḥ kṛtaghnasahitān imān // YajñS_3.298 ghaṭe 'pavarjite jñātimadhyastho yavasaṃ gavām / sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā // YajñS_3.299 vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam / anabhikhyātadoṣas tu rahasyaṃ vratam ācaret // YajñS_3.300 trirātropoṣito japtvā brahmahā tv aghamarṣaṇam / antarjale viśudhyeta dattvā gāṃ ca payasvinām // YajñS_3.301 lomabhyaḥ svāhety atha vā divasaṃ mārutāśanaḥ / jale sthitvābhijuhuyāc catvāriṃśadghṛtāhutīḥ // YajñS_3.302 trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ / brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ // YajñS_3.303 sahasraśīrṣājāpī tu mucyate gurutalpagaḥ / gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī // YajñS_3.304 prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye / upapātakajātānām anādiṣṭasya caiva hi // YajñS_3.305 oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet / kṛtvā hi retoviṇmūtraprāśanaṃ tu dvijottamaḥ // YajñS_3.306 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet / traikālyasaṃdhyākaraṇāt tat sarvaṃ vipraṇaśyati // YajñS_3.307 śukriyāraṇyakajapo gāyatryāś ca viśeṣataḥ / sarvapāpaharā hy ete rudraikādaśinī tathā // YajñS_3.308 yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ / tatra tatra tilair homo gāyatryā vācanaṃ tathā // YajñS_3.309 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam / na spṛśantīha pāpāni mahāpātakajāny api // YajñS_3.310 vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk / japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte // YajñS_3.311 brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā / ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ // YajñS_3.312 snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ / niyamā guruśuśrūṣā śaucākrodhāpramādatā // YajñS_3.313 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret // YajñS_3.314 pṛthaksāntapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ / saptāhena tu kṛcchro 'yaṃ mahāsāntapanaḥ smṛtaḥ // YajñS_3.315 parṇodumbararājīvabilvapatrakuśodakaiḥ / pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ // YajñS_3.316 taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet / ekarātropavāsaś ca taptakṛcchra udāhṛtaḥ // YajñS_3.317 ekabhaktena naktena tathaivāyācitena ca / upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ // YajñS_3.318 yathākathaṃcit triguṇaḥ prājāpatyo 'yam ucyate / ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ // YajñS_3.319 kṛcchrātikṛcchraḥ payasā divasānekaviṃśatim / dvādaśāhopavāsena parākaḥ parikīrtitaḥ // YajñS_3.320 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram / ekarātropavāsaś ca kṛcchraḥ saumyo 'yam ucyate // YajñS_3.321 eṣāṃ trirātram abhyāsād ekaikasya yathākramam / tulāpuruṣa ity eṣa jñeyaḥ pañcadaśāhikaḥ // YajñS_3.322 tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasammitān / ekaikaṃ hrāsayet kṛṣne piṇḍaṃ cāndrāyaṇaṃ caran // YajñS_3.323 yathākathaṃcit piṇḍānāṃ catvāriṃśac chatadvayam / māsenaivopabhuñjīta cāndrāyaṇam athāparam // YajñS_3.324 kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā / pavitrāṇi japet piṇḍān gāyatryā cābhimantrayet // YajñS_3.325 anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca / dharmārthaṃ yaś cared etac candrasyaiti salokatām // YajñS_3.326 kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt / yathā gurukratuphalaṃ prāpnoti susamāhitaḥ // YajñS_3.327 śrutvaitān ṛṣayo dharmān yājñavalkyena bhāṣitān / idam ūcur mahātmānaṃ yogīndram amitaujasam // YajñS_3.328 ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ / iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam // YajñS_3.329 vidyārthī prāpnuyād vidyāṃ dhanakāmo dhanaṃ tathā / āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam // YajñS_3.330 ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati / pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ // YajñS_3.331 brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet / vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt // YajñS_3.332 ya idaṃ śrāvayed vidvān dvijān parvasu parvasu / aśvamedhaphalaṃ tasya tad bhavān anumanyatām // YajñS_3.333 śrutvaitad yājñavaklyo 'pi prītātmā munibhāṣitam / evam astv iti hovāca namaskṛtya svayaṃbhuve // YajñS_3.334