Viśvantarāvadāna # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vizvantarAvadAna.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Kabita Das Gupta: Viśvantarāvadāna, Eine buddhistische Legende, Berlin 1978. Cf. GBM 157-174, 1332-1349, 3314-3315. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Viśvantarāvadāna = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from visvantu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Visvantaravadana = Viśv Based on the ed. by Kabita Das Gupta: Viśvantarāvadāna, Eine buddhistische Legende, Berlin 1978. Cf. GBM 157-174, 1332-1349, 3314-3315 Input by Klaus Wille (Göttingen) BOLD for emedations (and references) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text fol. gbm gbm viśv remarks 5r 172 1347 1-3 preserved as v of 13 5v 159 1332 3-10 160 1333 blank! r of fol. 5 6r 161 1334 11-15 6v 162 1335 15-18 7r 157 1336 18-22 7v 158 1337 22-25 8r 163 1338 25-30 8v 164 1339 30-35 9 35-39 lost 10r 165 1340 40-43 10v 166 1341 43-45 11r 167 1342 45-48 11v 168 1343 48-51 12r 169 1344 51-54 12v 170 1345 54-59 13r 171 1346 59-64 r 64-68 gbm 3314 v 68-69 gbm 3315 14r 173 1348 69-70 + col. and beg. of kapphiṇa-avadāna 14v 174 1349 kapphiṇa-avadāna (viśv 1) punar api yathaiṣa akṛtajñaḥ akṛtavedī tac chrūyatāṃ (viśv 2) bhūtapūrvaṃ bhikṣavo viśvapuryāṃ rājadhānyāṃ viśvāmitro nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ. dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati. sa ca rājā śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ (viśv 3) so 'pareṇa samayena devyā sārdhaṃ krīḍati ramati paricārayati. tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa devī āpannasatvā saṃvṛttā (viśv 4) sāṣṭānāṃ va nāvānāṃ vā māsānām atyayāt prasūtā. dārako jāta abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirā pralambabāhur vistīrṇalalāṭaḥ saṃgatabhrūs tuṃganāsaḥ sarvāṃgapratyaṃgopetaḥ (viśv 5) tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate. kiṃ bhavatu dārakasya nāmeti jñātaya ūcur yasmād ayaṃ dārako viśvāmitrasya rājñaḥ putras tasmād bhavatu dārakasya viśvantara iti nāmeti. tasya viśvantara iti nāmadheyaṃ vyavasthāpitaṃ. (viśv 6) viśvantaro dārakaḥ aṣṭābhyo dhātrībhyo 'nupradattaḥ dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanakadhātrībhyāṃ. sa aṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśu vardhyate hradastham iva paṅkajaṃ (viśv 7) sa yadā mahān saṃvṛttas tadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ. sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāvasatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarau dhanuṣy apayāne niryāṇe aṃkuśagrahe pāśagrahe tomaragrahe cchedye bhedye vedhye muṣṭibandhe pādabandhe śikhābandhe dūravedhe śabdavedhe marmavedhe akṣaṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ (viśv 8) viśvantaraḥ kumāro śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate tasya pradānavistaram upaśrutya yojanaśatād abhyarthijano 'bhyāgacchati. sarvaṃ ca paripūrṇamanorathaṃ preṣayati (viśv 9) atha kadācid bodhisatvo maṇikanakarajatavajravidrumavaiḍūryamusāragalvārkendranīlavidyotitaṃ candanavarasārapariṇāmitaṃ siṃhavyāghradvīpicarmapariṇaddhaṃ pavanabalasamajavaiḥ kanakarajatamaṇighaṇṭikāpūrṇitaravaiś caturbhis turagair yuktaṃ syandanavaram adhiruhya nagarād udyānābhimukho niryayau. (viśv 10) atha kecit pratyarthikaprayuktā viprā vedavedāṃgavidas tvaritatvaritaṃ viśvantarakumāram abhigamyocuḥ jayatu bhavāṃ kṣatriyakumāraḥ ity āha ca sarveṣu khalu lokeṣu viśruta ḥ sarvado bhavān / ratham etad dvijātibhyo dānaṃ tvaṃ dātum arhasi // (viśv 11) ity evam ukte bodhisatvo laghulaghv eva tasmād rathavarād avatīrya hṛṣṭatuṣṭapramuditahṛdayas tebhyo dvijātibhyas taṃ rathavaram upadarśayann uvāca yathā mayā rathas tyakto viprebhyaḥ parayā mudā / tathāhaṃ tribhavaṃ tyaktvā spṛśeyaṃ bodhim uttamām // (viśv 12) so 'pareṇa samayena kundakumudahimarajatasitābhravarṇaṃ saptasujātasupratiṣṭhitacaraṇatalaṃ airāvaṇadviradavilāsagāminaṃ parasvābhāvyalakṣaṇālaṃkṛtaṃ puṇyadarśanaṃ rājyavardhanaṃ nāma gajavaram adhiruhya parituṣṭabhṛtyamitrasevakānuyātrikaiś candra iva nakṣatragaṇaparivṛtaḥ saṃprāpte vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauṃcamayūraśukaśārikākokilajīvaṃjīvavakanirghoṣitavanaṣaṇḍam udyānabhūmiṃ viniryayau (viśv 13) atha kecit pratyarthikaprayuktā viprā vedavedāṃgavidas tvaritatvaritaṃ viśvantarakumāram abhigamyocuḥ: jayatu bhavāṃ kṣatriyakumāra ity āha ca sadaityāmaralokeṣu viśrutaḥ sarvado bhavāṃ / dātum enaṃ{d} gajavaram asmabhyas tvam ihārhasi // (viśv 14) evam ukte bodhisatvas tasmād api gajavarāl laghulaghv evāvatīrya hṛṣṭatuṣṭapramuditamanās tebhyo dvijātibhyas taṃ gajavaram upadarśayann uvāca yathā mayā gajas tyakto viprebhyaḥ parayā mudā / tathāhaṃ tribhavaṃ tyaktvā spṛśeyaṃ bodhim uttamām // (viśv 15) śuśrāva ca rājā viśvāmitraḥ putreṇa cātra viśvantareṇa rājyavardhano nāma gajavaraḥ pratyarthikaprayuktebhyo viprebhyo dattaḥ iti. śrutvā ca puna rājñā visvāmitreṇa paramakopakupitena viśvantaraḥ kumāra āhūyoktaḥ: gaccha kumāra na te madviṣaye vastavyam iti. (viśv 16) kumāraḥ pitrā parityaktaś cintayāmāsa: bodhāya mayā kṛtavyavasāyena sarvalokānugrahārthaṃ baddhasannāhena gajo 'sau tyaktas tadgṛhe vartamānena deyaṃ dānaṃ yathābalam / tapovanaṃ vā saṃśṛtya kartavyo niyamaḥ paraḥ // tato 'haṃ gṛham utsṛjya prayāsyāmi tapovanam / vaktuṃ na tūtsahe vākyaṃ na dāsyāmīti yācakaṃ // (viśv 17) athaivaṃ kṛtamatir bodhisatvo bhāryāyā mādryāḥ sakāśaṃ abhigamyaitad vistareṇa nivedayāmāsa. tato mādrī sahaśravaṇād eva priyaviprayogāśaṃkitahṛdayā kṛtakarapuṭā bodhisatvam uvāca: āryaputra yady evam ahaṃ api tapovanaṃ yāsyāmi. na śakyaṃ mayā āryaputraviyuktayā muhūrtam api prāṇān dhārayituṃ. kutaḥ gaganam iva candravihīnaṃ sasyavihīnā bhaved yathā pṛthivī / nalinīva jalavihīnā bhartṛvihīnā tathā bhaven nārī // (viśv 18) bodhisatva uvāca: avaśyam evāvayor ante viyogena bhavitavyaṃ. eṣa hi lokasvabhāvaḥ. tvaṃ ca pravarānnapānaśayanāsanasaṃvasanopacitā paramasukumāraśarīrā. tapovane tṛṇaparṇopacitāyāṃ bhūmyāṃ svaptavyaṃ, mūlapuṣpaphalāni cāhāro darbhopalakuśakaṇṭakacitāyāṃ mahyāṃ vicaritavyaṃ abhīkṣṇaṃ copavāsa upavasitavyaḥ, sarvajanasyātmā darśayitavyaḥ, sarvaprayatnenātithayaḥ pūjayitavyās. tatrāpi ca mayā avaśyaṃ yathāśaktyā dānaṃ deyaṃ. tatra bhavatyā na kathaṃcid anutāpaḥ karaṇīyas tat punar api tāvat saṃpradhāryatām iti. mādrī kathayaty āryaputra yathāśaktyāham āryaputrasya anuvartiṣyāmīti. bodhisatvaḥ kathayati yady evaṃ smartavyā te iyaṃ pratijñeti. (viśv 19) tato bodhisatvaḥ pitaram abhigamya mūrdhnā praṇipatyovāca kṣamasva yat tāta mayāparāddhaṃ gajapradānaṃ prati pārthivendra / eṣa prayāsyāmi purād araṇyaṃ kośakṣayo mā nṛpate tavābhūd // iti tataḥ putraviyogaviklavo rājā bāṣpoparudhyamānagadgadakaṇṭha uvāca: putra tiṣṭha nivartyatāṃ dānān matir iti. bodhisatva uvāca apy eva parivarteta dharā sadharaṇīdharāḥ / pradānān na tv ahaṃ cittaṃ nivarteyaṃ mahīpate // ity uktvā prakrāntaḥ. (viśv 20) tataḥ putraduhitṛkalatrasahitaḥ śokotkaṇṭhaiḥ paurajānapadaśatasahasrair anugamyamāno ratham adhiruhya tasmān nagaravarān nirjagāma. (viśv 21) atha kaścit puruṣas taṃ ruditaparidevitaśabdaṃ śrutvā mahājanakāyaṃ ca nagaradvāreṇa nirgacchantaṃ dṛṣṭvānyatamaṃ puruṣam uvāca: bhoḥ puruṣa kiṃkṛto 'yaṃ mahājanakāyasya rudanaśabda iti. sa uvāca: kiṃ bhavān na jānīte. yad asmad- deśāt svakān nṛpatinā svasutaḥ sudaṃṣṭro nirvāsyate sthiradhṛtir nirataḥ pradāne / sa prasthito vanam apetya saputradāraḥ paurāḥ ca bhṛtya karuṇaṃkaruṇaṃ rudanti // (viśv 22) tato viśvantaro bodhisatvas tasmān nagaravarān nirgatān paurān yathānyāyam abhigamyovāca: nivartantu nivartantu bhavantaḥ. suciram api hi priyasaṃprayogo bhūtvāvaśyam evānte viyogāvasāno bhaviṣyati. vāsavṛkṣādhvapratiśrayabhūto 'pi bandhujanaviyogo 'vaśyabhāvī priyaviprayogaḥ. kutaḥ sarveṣu lokeṣv avagamya jantoḥ priyair viyogo bhavatīti matvā / kāryā bhavadbhir bhuvi sarvayatnaiḥ sthirāprakaṃpyā ca śamāya buddhiḥ // (viśv 23) atha triṃśadyojanātikrāntaṃ bodhisatvam avekṣyānyatamo brāhmaṇo 'bhigamyovāca: bhoḥ kṣatriyakumāra itas triṃśanmātrair yojanair adhiṣṭhānaṃ yato 'haṃ bhavato guṇaśravaṇād āgata iti. tad arhasi bhavān anena rathavareṇa me saphalaṃ śramaṃ kartum iti. tato mādrī saṃjātāmarṣā niṣṭhurābhidhānena taṃ brāhmaṇam uvāca aho dvijasyāsya sudāruṇā matir vane 'pi yo 'bhyarthayate nṛpātmajaṃ / na nāma kāruṇyam ihāsya jāyate narendraputre nṛpatiśriyā cyute // bodhisatva uvāca: evaṃ na khalu na khalu bhavatyā brāhmaṇaḥ paribhāṣaṇīyaḥ. kutaḥ yady ete na bhaveyur arthanadayo mādri pratigrāhakāḥ bodhiṃ kaḥ samavāpnuyād bhuvi naraḥ sarvapradānād ṛte / ṣaḍbhiḥ pāramitābhir uttamaguṇāḥ saṃbodhisatvāḥ sadā dānādyābhir avāpnuvanti niyataṃ sarvajñatām uttamām // (viśv 24) atha bodhisatvas tam apy aśvarathaṃ parameṇa praharṣeṇa tasmai brāhmaṇāya datvovāca annena mātsaryamalapravāhiṇā rathapradānena mamāstv iha dvija / maharṣibhiḥ ṣaḍbhir anupravartito nirāsravo dharmamayo mahārathaḥ // (viśv 25) tato bodhisatvaḥ pramuditahṛdayas tam api rathavaraṃ brāhmaṇāya datvā kṛṣṇājināṃ kumārīṃ skandhe āropya mādrī ca jālinaṃ kumāraṃ tapovanābhimukhau saṃprasthitau. anupūrveṇa tapovanam anuprāptau. tato viśvantaro bodhisatvas tasmiṃ tapovane svahṛdayapraritoṣakaraṃ vratam āsthāya vijahāra. (viśv 26) tena khalu samayena anyatamasmiṃ karvaṭake brāhmaṇaḥ prativasati sma. tena sadṛśāt kulāt kalatram ānītaṃ. sa tayā sārdhaṃ krīḍati ramati paricārayati. tasya krīḍato ramamāṇasya paricārayataḥ putro jāta aṣṭādaśabhir apalakṣaṇaiḥ samanvāgataḥ. sa yadā jujjavayati, tasya jujjuko jujjuka iti saṃjñā saṃvṛttā. (viśv 27) anyatamasmiṃ api karvaṭake brāhmaṇaḥ prativasati caturvedajñas. tena sadṛśāt kulāt kalatram ānītaṃ. sa tayā sārdhaṃ krīḍati ramati paricārayati. tasya krīḍato ramamāṇasya paricārayato duhitā jātā abhirūpā darśanīyā prāsādikā caturdināvadhinā mahatī saṃvṛttā. tena brāhmaṇena pratijñā kṛtā: na mayā kasyacid iyaṃ duhitā rūpeṇa vā kulena vā dhanena vā śilpena vā dātavyāpi tu yo mamāntikāc caturo vedān adhigamiṣyati, tasya mayeyaṃ dātavyā. (viśv 28) atha jujjuko mantrārthī mantragaveṣī tasya gṛham upasaṃkrāntaḥ. sa tena brāhmaṇenābhihito: bho māṇava kutas tvaṃ kiṃ vā prārthayasi sa kathayatīcchāmy aham upādhyāyasya pādaśuśruṣāṃ kartuṃ. sa kathayati: śobhanam evaṃ kuruṣva māṇava. karaṇīyam etad brāhmaṇānāṃ. (viśv 29) sa tasyāntike vedādhyayanaṃ kartum ārabdhaḥ. sa medhāvī jātīyaḥ. tena alpīyasā kālena catvāro vedā adhītāḥ (viśv 30) sa brāhmaṇaḥ saṃlakṣayati: mayā pratijñā kṛtā na mayā kasyacid iyaṃ duhitā rūpeṇa vā kulena vā dhanena vā śilpena vā dātavyā. api tu yo mamāntikāc caturo vedān adhigamiṣyati tasya mayeyaṃ dātavyā. anena ca māṇavakena mamāntikāc caturo vedān adhigatā. ayaṃ ca aṣṭādaśabhir apalakṣaṇaiḥ samanvāgataḥ. yady etāṃ dārikāṃ sa pratigṛhṇīyāc chobhanaṃ syāt. (viśv 31) tasya tenoktaṃ: māṇava mayā pratijñā kṛtā na mayā kasyacid iyaṃ duhitā rūpeṇa vā kulena vā dhanena vā śilpena vā dātavyā, api tu yo mamāntikāc caturo vedān adhigamiṣyati tasya mayedaṃ dātavyā. tvayā ca mamāntikāc caturo vedā adhigatāḥ. tavāhaṃ duhitā bhāryārtham anuprayacchāmi. sa kathayati: svasti pratigṛhītā bhavatu. tasya tena mahatā śrīsamudayena vivāhaḥ kāritaḥ kṛtvā kathayati: māṇava patnīm ādāya svagṛhaṃ gaccha. (viśv 32) sa tāṃ patnīm ādāya svagṛhaṃ gataḥ. sa tayā ucyate: āryaputra sukumārā nāhaṃ śaknomi karma kartuṃ. mama upasthāyakam anuprayaccheti. sa kathayati: bhadre kuto mama upasthāyakaḥ. sā kathayaty āryaputra viśvapuryāṃ viśvāmitro nāma rājā. tasya putro viśvantaro nāma. sa yat kiṃcit yācyate tat sarvaṃ dadāti. tasya sakāśān mama upasthāyakaṃ mṛgaya. sa kathayati: bhadre yady evaṃ sahitaṃ gacchāvaḥ. (viśv 33) sa tayā sārdhaṃ viśvapuriṃ gatvā pṛcchati: kutra viśvantarakumāras. te kathayanti: tapovanaṃ saṃśritaḥ. (viśv 34) atha jujjukaḥ patnyā sārdhaṃ tapovanaṃ gataḥ. (viśv 35) tato 'sau brāhmaṇo mādryā mūlaphalārtham abhigatāyās tapovanān nirgatya viśvantaram abhigamyovāca: jayatu bhavān kṣatriyakumāra iti /// (viśv 40) taṃ arthaṃ nivedayāmāsa: nūnaṃ tapovanagatau hi phalāmbubhakṣyau bālau sutau nayanatuṣṭikarau manojñau / duḥkhānvitasya jagataḥ parimokṣaṇārthaṃ viśvantaras tyajati kaṃpati yena bhūmiḥ // (viśv 41) tatas tau bāladārakau pitur āśayaparityāgabuddhim avagamya karuṇakaruṇaṃ rudantau viśvantarasya pādayor nipatya kṛtakarapuṭāv ūcatuḥ: prasīda tāta māvāṃ parityākṣīs tadānīṃ guruvihīnau gamiṣyāvaḥ aṃbā ca tāta niṣkrāntā tvaṃ ca no dātum arhasi / yāvat tām api paśyāvas tato dāsyati nau bhavān // tato bodhisatvaḥ sahaviklavahṛdaya .. .. .. .. .. vadanas tau bāladārakau pariṣvajyovāca: putrakau na me hṛdayaṃ asnigdhaṃ nākṛpā nāpi nairghṛṇaṃ / sarvalokahitārthaṃ tu tyajāmi guṇadarśinau // budhy evāhaṃ parāṃ bodhim abhigamya śivāṃ svayam / duḥkhārṇavagataṃ lokaṃ tārayeyaṃ nirāśrayam // (viśv 42) tatas tau bāladārakau pitur āśayaparityāgabuddhim avagamya karuṇadīnavilaṃbitākṣaraiḥ pādayor nipatya kṛtakarapuṭāv ūcatuḥ yady evaṃ vyavasāyas te vacanād āvayos tvayā vaktavyā jananī tāta kṣantum aṃba tvam ihārhasi // api ca tāta yan nau guror apakṛtaṃ tvayi bālabāvād yady apriyaṃ kvacana kiṃcid udāhṛtaṃ vā / śuśrūṣayā ca paripūritam eva na syād bālāparādha iti tat khalu marṣaṇīyam // ity uktvā pitaram abhivādya triḥpradakṣiṇīkṛtya guruvacanapālakau muhurmuhuḥ saṃparivartamānau nayanāmbupariplutākṣakau tasmād āśramapadād viniścakrāmatuḥ. (viśv 43) tato bodhisatvas tair atikaruṇair bāladārakavacobhiḥ viklavīkṛtahṛdayo bodhau manaḥ praṇidhāya tapova + + + + niṣkrāntamātrayoś ca punar tayor bāladārakayor ayaṃ trisahasramahāsahasro lokadhātuḥ ṣaḍvikāraṃ prakaṃpito 'nekaiś ca devatāsahasrair hāhākāro 'ntarikṣāj jāto babhūva aho pradānasya māhātmyam aho satvasya niścayaḥ / bālāv imau sutau tyaktvā yan na vikriyate manaḥ // (viśv 44) tasmiṃś ca samaye mādrī mūlaphalāny ādāyāśramapadābhimukhī saṃprasthitā. tena ca mahatā bhūmikaṃpena tvaritatvaritam evāśramapadaṃ saṃpratasthe. tatrānyatamā devatā siṃharūpadhāriṇī bhūtva mārgam avarudhyamānāvasthitā mā haiva madrī bodhisattvasya sarvasatvanirmokṣaṇakṛtodyogasya dānapāramitāyāṃ vighnam utpādayiṣyatīti. tato mādrī tāṃ mṛgarājavadhūvilāsinīm uvāca mṛgarājavadhūvilāsini kim idaṃ mām uparudhya tiṣṭhasi dhruvam asmi yathā patiṃ gatā laghu mārgād apasarpa me tathā // api ca tvam api mṛgarājapatnī aham api bhāryā narendrasiṃhasya / dharmeṇa bhavasi bhaginī mṛgarājñi dadasva me mārgam // ity evam uktā sā siṃharūpadhāriṇī devatā tasmān mārgād apakrāntā (viśv 45) tato mādrī 'nimittāny aprasannānīti matvā muhūrtaṃ cintayāmāsa: yathāyam antarikṣe rudanaśabdaḥ śrūyate, yathā ca vanavāsināṃ bhūtānāṃ vidrāvaṇaśabdo vyaktam āśramapade akuśalaṃ bhaviṣyatīty āha ca yathā sphurati me netraṃ yathā rauti vihaṃgamaḥ / kathan nau bālakau tyaktau yathā ca matir utsukā // yathāyaṃ pṛthivīkaṃpo vepate hṛdayaṃ ca me / suvyaktau bālakau tyaktau yathā kāyaś ca sīdati // (viśv 46) saivam anarthaśatasahasrāṇi cintayantī āsramapadaṃ gatvā praviśya cāśramapadaṃ sasaṃbhrāntā nirīkṣate, na paśyati tau putrakau. tato mādrī viklavahṛdayā vepamānā sthānapadānusāraṃ vikalpayaty asmin pradeśe jālimāṃ kumāraḥ saha bhaginyā mṛgapotakair abhīkṣṇaṃ krīḍitavāṃ. imāni ca tābhyāṃ pāṃsunagarāṇi kṛtāni. imāni ca tayoḥ krīḍanakāni. tau tu na paśyāmi. atha vā aṃbā na dṛśyata iti parṇakuṭīṃ praviśya śayitau bhaviṣyataḥ (viśv 47) ity evam āśaṃkāparigatahṛdayā sutadarśanalālasā mūlaphalāny ekānte upanikṣipya bāṣpāmbupariplutekṣaṇā bhartuḥ pādayor nipatya pṛcchaty āryaputra kva gatau tau bāladārakāv iti. viśvantara uvāca āśayā samabhikrānto brāhmaṇo mama sannidhim / tasya tau bālakau dattau tāv anujñātum arhasi // (viśv 48) athaivam uktā mādrī viṣadigdhaviddheva mṛgī bhūmau nipapāta. jalāśrayoddhṛteva matsī pṛthivyām āvartanaṃ parivartanaṃ karoti sma. hṛtapoteva kurarī karuṇakaruṇaṃ virauti sma. pranaṣṭavatseva ca gaur bahuvidhaṃ haṃbhāravair vilalāpa. āha ca bālapaṃkajasamānavaktrakau padmapatrasukumārahastakau / duḥkhitāv ananubhūtaduḥkhakau kāṃ gatiṃ mama gatau hi putrakau // niratau mṛgakaiḥ sahāśrame mṛgaśāvārjavakau mṛgākṣakau / katham adya nu putrakau mama vrajato 'nyasya vaśena duḥkhitau // nayanāṃbupariplutākṣakau virudantau karuṇaṃ suduḥkhitau / na ca me 'dya sudṛṣṭakau kṛtau kṛpaṇair jīvati duḥkhitau bata // aṃge mama tau vivṛddhakau mūlapuṣpaphalabhojanātmakau / kṣāntimārdavaiḥ sadā gurupriyau duḥkhitau hi paramaṃ sutau mama // jñātimātṛparihīnakau ca tau bandhubhiś ca sahasā nirākṛtau / durjanaṃ janam upetya pāpakaṃ duḥkhitau hi paramaṃ sutau mama // kṣuttṛṣāparigṛhātmakau sadā kasya tau vaśam upāgamiṣyataḥ / ārttiduḥkhaparipīḍitau ca tau preṣyabhāvam upayāsyato dhruvam // karma nūnam iha pāpakaṃ mayā anyajanmani sudāruṇaṃ kṛtaṃ / prāṇinaḥ priyaśatair viyojitā yena gaur iva viraumy adharmikā // yena satyavacanena me sadā sarvasatvasamatāṃ nataṃ manas / tena satyavacanena me sutau dāsabhāvagamanād vimucyatām // (viśv 49) tato mādrī tābhyāṃ bāladārakābhyāṃ ye vṛkṣā ropitakāḥ pālitakāś ca tān kisalayasaṃchannāṇ dṛṣṭvā sasaṃbhramā pariṣvajyovāca bāla bāla kalaśāvasiktakāḥ pallavāḥ prapatitāśrubindavaḥ / cetanā iva rudanti vṛkṣakā bālakāḥ stanavihīnakā iveti // (viśv 50) punaś ca tayor bāladārakayoḥ krīḍanakāny āśramavāsino mṛgaśāvakān dṛṣṭvā karuṇādīnavilaṃbitair akṣaraiḥ vacanam uvāca duḥkham etad aparam hy analpakam yad ramanti mṛgaśāvakā ime / tad vayasyaparidarśanotsukāḥ sthānakeṣu parimārgamāṇakā // (viśv 51) tato mādrī yena mārgeṇa tau bāladārakau gatau taṃ mārgam anusarantī tayor bāladārakayor itaś cāmutaś ca padāny ariktakāni dṛṣṭvā tīvraduḥkhābhyāhatā punar uvāca tāḍyamānau dhruvaṃ nītau yathā padavilaṃbitau / kvacid gatau gatāvṛttau hā nṛśaṃsa dvijottama // bāṣpagadgadaniruddhakaṇṭhakau vepamānarucirādharauṣṭhakau / tau hi me hariṇapariplutākṣakau komalaiś caraṇakaiḥ kathaṃ gatāv iti // (viśv 52) tato bodhisatvas tāṃs tathāparidevanātmikāṃ dṛṣṭvā tābhis tābhiḥ śrutibhir anityatāpratisaṃyuktābhiḥ bahuprakāram anusaṃjñāpayann uvāca na darpān na ca vidveṣān mayā tyaktaṃ sutadvayam / sarvasatvahitārthaṃ tu tyaktau tau dustyajau sutau // ātmaputrakalatrāṃś ca tyaktvā paramadustyajāṃ / prāpnuvanti mahāsatvā vidhivad bodhim uttamām // tyāgādhiṣṭhānān mādri putrau yadā te tyaktau dustyājau lokanirmokṣaṇārtham / dadyāṃ svāṃ dārāṃ vāhanaṃ cāpi vittaṃ sarvaṃ sarvebhyo dātum eṣā matir me // ity (viśv 53) atha mādrī dhairyam ālaṃbya cittena bodhisatvam uvāca na karomy antarāyaṃ te mā te bhūn matir anyathā / mām apīcchasi ced dātuṃ nirviśaṃkaḥ prayaccha mām // api ca yasyārthe svajanān vīra tyajasi snehaviklavāṃ / tam arthaṃ prāpnuhi kṣipraṃ tāraya tribhavāj jagat // (viśv 54) tataḥ śakro devendras tad atyadbhutam atiduṣkaraṃ mādryā bodhisatvasya ca vyavasāyam avagamya tridaśagaṇaparivṛta upari vihāyasā tadāśramam upagamyodāreṇāvabhāsena tad vanam avabhāsya gaganatalastha eva bodhisatvam uvāca yathā mūḍhe loke kumatimatiparyākulamatau vibho bhogāsakte sutahṛdayapāśāni sahite / tvam eko niḥsaṃgas tyajasi tanayāṃ snehajanakāṃ dhruvaṃ kṣemaṃ śāntaṃ vimalam arajaṃ prāpsyasi padam // (viśv 55) tad evaṃ protsāhya bodhisatvaṃ śakro devendraś cintayāmāsa: eko 'yam upasthāyakarahitaḥ khedam āpatsyate. yanv aham apy asmāt prāthayeyam iti. tato bodhisatvasakāśād apakramya brāhmaṇaveṣam āsthāya punar bodhisatvam uvāca imāṃ sarvānavadyāṃgīm anuraktāṃ pativratām / saṃprayaccha kulaślāghyāṃ mama bhṛtyārthabhāginīṃ // (viśv 56) tato mādrī saṃjātāmarṣā niṣṭhurābhidhānena taṃ brāhmaṇam uvāca nirlajjaś cāsi lubdhaś ca tvam iha brāhmaṇādhama / saddharmaniratāṃ yas tvaṃ mām icchasi pativratām // (viśv 57) tato bodhisatvaḥ karuṇāparigatahṛdayo mādrīṃ nirīkṣitum ārabdhaḥ. atha mādrī bodhisatvam uvāca na śocāmy aham ātmānaṃ nāpekṣā me tathātmani / yathā tvām anuśocāmi katham eko bhaviṣyasi // tato bodhisatvo mādrīm uvāca aham iha bhuvi mādri nānuśocyaḥ parimṛgayaṃ padam akṣayaṃ viśokam / tam imam anusara dvijaṃ viśokā mṛgaśaraṇaṃ tv aham āśrame 'bhyupaimi // (viśv 58) iti viditvā hṛṣṭatuṣṭapramuditamanāś cintayāmāsa idam asmiṃ vane dānaṃ paścimaṃ me bhaviṣyati mādrīpriyāṃ parityajya bhaviṣyāmy aparigrahaḥ // iti viditvā mādrīṃ ca pāṇinā gṛhītvā taṃ brāhmaṇam uvāca bhāvānuraktaśuśrūṣāṃ sadvṛttāṃ priyavādinīm / mama bhāryām imāṃ śiṣyāṃ gṛhāṇa tvaṃ dvijottama // (viśv 59) tataḥ patnīm upaspṛśya tyajato bodhikāṃkṣayā / ṣaḍvikāramahī kṛtsnā cacālāmbhasi naur yathā // (viśv 60) tato mādrī bāṣpoparudhyamānā gadgadakaṇṭhī brāhmaṇavaśam āgatā patiputraduhitṛvirahitā idam abhravīt kīdṛṅ mayā kṛtaṃ karma anāryaṃ pūrvajanmasu / naṣṭavatseva gaur yena viraumi vijane vane // (viśv 61) tataḥ śakro devendro brāhmaṇaveṣam antardhāpya svaveṣeṇa sthitvā mādrīm uvāca na brāhmaṇo 'smi subhage na ca mānuṣo 'smi śakras tv ahaṃ hy asuranāśakaraḥ surendraḥ / prīto 'smy anena vinayena tavottamena tad brūhi kiṃ varam apīcchasi matsakāśāt // tato mādrī tadvacanajanitasaumanasyā śakraṃ praṇipatyovāca mama putrau sahasrākṣa dāsabhāvād vimocaya / pitāmahasakāśaṃ ca prāpaya tridaśeśvara // (viśv 62) tathety uktvā mahendraḥ punar āśramaṃ praviśya bodhisatvasakāśam abhijagmivān. mādrīṃ ca vāmena pāṇinā gṛhītvā bodhisatvam uvāca ahaṃ mādrīm imāṃ tubhyaṃ dadāmi paricārikām / na ca te kasyacid deyā nyāsadroho hi garhitaḥ // (viśv 63) tataḥ śakro devendras taṃ bāladārakaparigṛhītāraṃ brāhmaṇaṃ tathā vyāmohayāmāsa yathānyanagaraśaṃkayā tad eva nagaram upagamya tau bāladārakau vikrītum ārabdho yāvad amātyair dṛṣṭvā rājño niveditaṃ etau putrasya te putrau brāhmaṇo 'smin purottame / jālinaṃ ceva kṛṣṇāṃ ca vikrīṇīte ti dāruṇaḥ // (viśv 64) etac chrutvodbhrāntacittaḥ sa rājā prāha kṣipraṃ darśayadhvaṃ kumārau / nāryaś cakruḥ krośam antaḥpurasthāḥ paurā rājñaḥ kṣipram eyuḥ samīpam // yāvad anyatamenāmātyena rājñaḥ sakāśam upanītau putrau nirīkṣya sa nṛpo 'bhimukhopanītau kṣīṇasvarau kṛśatanū maladigdhagātrau / siṃhāsanāt kṣititale sahasā papātaḥ paurā vicukruśur amātyagaṇāḥ striyaś ca // (viśv 65) tato rājā amātyān āmantrayate vane 'pi vasato dāneṣv abhirataṃ manaḥ / tam ihānayata kṣipraṃ patnyā sārdhaṃ sulocanam // (viśv 66) tataḥ śakro devendro bodhisatvam abhinamasyamānaḥ svabhavanam upajagāma. (viśv 67) śakreṇa ca rājani viśvāmitre abhyatīte brāhmaṇāmātyapaurajānapadaiḥ sārdhaṃ tad āśramapadaṃ gatvā bodhisatvaṃ yācitvā svapuram ānīya rājye pratiṣṭhāpitavān. (viśv 68) tato viśvantaro rājā sarvaṃdado babhūva. sa śraṃanabrāhmaṇavanīpakasuhṛtsambandhibāndhavānujīvijaneṣu anekaprakārāṇi dānāni datvā puṇyāni kṛtvā gāthāṃ bhāṣate bodhiṃ prārthayamānena dānaṃ deyaṃ viśāradaḥ / kṣatriye brāhmaṇe vaiśye śūdre caṇḍālapukkase // hiraṇyaṃ ca suvarṇaṃ ca gavāśvamaṇikuṇḍalam // dadyāt saṃpannaśīlebhyo dāsakarmakaraṃ tathā // sutadāraparityāgaṃ kṛtvā muktena cetasā / prāpnuvanti narāḥ śuddhim asmiṃ loke paratra ceti // (viśv 69) yadā viśvāmitreṇa rājñā viśvantaranimittaṃ jujjukāya brāhmaṇāya prabhūtaṃ dhanaṃ dattaṃ tadāsau vistīrṇavibhavo jātaḥ. tasya suhṛtsambandhibāndhavā mitrāṇi cāgamya kathayanti: yā kācit tava śrīsaubhāgyasaṃpat sarvāsau viśvantarakumāram āgamyeti. sa kathayati: kiṃ mama viśvantareṇa kṛtam uttamavarṇaprasūto 'haṃ, dakṣiṇīyo lokasya; yena mama bhogā upanayanti. (viśv 70) bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau viśvantaro nāma rājakumāra aham eva sa tena kālena tena samayena. yo 'sau jujjuko brāhmaṇa eṣa evāsau devadattas tena kālena tena samayena. tadāpy eṣa akṛtajñaḥ akṛtavedī. etarhy apy eṣa akṛtajña akṛtavedī. tasmāt tarhi bhikṣavaḥ evaṃ śikṣitavyaṃ yat kṛtajñā bhaviṣyāmaḥ kṛtavedinaḥ svalpam api kṛtaṃ na nāśayiṣyāmaḥ, prāg eva prabhūtaṃ. ity evaṃ vo bhikṣavaḥ śikṣitavyam. viśvantarāvadānaṃ samāptam.