Vimalamitra: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vimalamitra-abhidharmadIpa-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Abhidharmadīpa+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vabhdicu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary Vibhasaprabhavrtti Based on the edition by P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-03-30 16:47:17 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. To facilitate word search, this GRETIL version of the DSBC text has been modified by Klaus Wille (03.01.2010): 1. hyphens have been deleted 2. () = emendations have been incorporated in the text without brackets 3. [] = restorations have been incorporated in the text without brackets 4. irregular "gh" has been replaced with "dh", e.g. in: ghyāna, skangha, gharma etc. STRUCTURE OF REFERENCES (added): Abhidh-d_nn = Abhidhānadīpa_kārikā Jaini_nnn = pagination of P.S. Jaini's edition BOLD for kārikās ITALICS for references to Jaini's edition ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text abhidharmadīpaḥ vibhāṣāprabhāvṛttisahitaḥ | prathamo 'dhyāyaḥ | prathamaḥ pādaḥ | om svasti | namaḥ sarvajñāya | yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ / atra ṣaṣṭhīsamāsaparigrahe sati mārgasatyaṃ pradhānam | tathā coktam- "mārgavidahaṃ mārgasya ..........." iti vistaraḥ | taduktaṃ bhavati- yo devamanuṣyebhyo mārgaṃ pradarśitavāniti | samāhāralakṣaṇadvandvaparikalpe tu caturṇāmapyāryasatyānāṃ prādhānyam | tathā coktam- "idaṃ duḥkhasatyamiti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu dharmacakṣurudapādi" iti vistaraḥ | taduktaṃ bhavati- yo devamanuṣyebhyaścatvāryāryasatyāni pradarśitavāniti | tatra duḥkhasatyamekavidhamabhinirvṛttisvābhāvyāt | tathā coktam- "duḥkhā hi bhikṣavo bhavābhinirvṛttiḥ" iti | jātyādyaṣṭaprakāraṃ vā phalabhūtā (jaini_2) vā pañcopādānaskandhāḥ | athavā paurvāntikaṃ pañcāṅgamaparāntikaṃ dvyaṅgaṃ tadubhayamabhisamasya saptāṅgam | samudayasatyamekavidhaṃ tṛṣṇānirdeśāt | dvividhaṃ karmakleśātmakatvāt | pañcāṅgāni vā paurvāntikāparāntikāṅgasaṃgrahāt, hetubhūtā vā pañcopādānaskandhāḥ | nirodhasatyamekaprakāramapratisandhijanmanirodhāt | satyadvayaprahānṇabhedād dvividham, sopadhinirupadhiśeṣadhātubhedādvā | triprakāraṃ vā prahāṇavirāganirodhadhātubhedāt | catuṣprakāraṃ vā catuṣphalabhedāt | mārgasatyamekaprakāraṃ samyagdṛṣṭinirdeśāt | dviprakāraṃ vā sāsravānāsrabhedāt, darśanabhāvanābhedādvā | triprakāraṃ śīlasamādhiprajñāskandhabhedāt catuṣprakāraṃ vā prayogāmārgādibhedāt | pratipadbhedādvā | aṣṭaprakāraṃ samyagdṛṣṭyādyaṅgabhāvāt | ityetāni catvāryāryasatyāni parijñeyaprahātavyasākṣātkartavyabhāvayitavyānīti bhagavān pradarśayāmāsa narāmarebhyasteṣāṃ satyadarśanabhavyatvāttadarthamudbhūtatvāt | atastāneva mārgapradarśanakarmaṇābhipretān | atasteṣu saṃpradānābhidhāyinī caturthī | taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam // abhidh-d_1 // 'tam'; iti yaḥ prativiśiṣṭaviśeṣaṇaparichinnayacchabdacodanayā parigṛhītaḥ sa tacchabdena pūrvaprakṛtāpekṣopajanitayacchabdasaṃbandhena saṃspṛśyate | saṃścāsau panthāśca satpathaḥ | athavā satāṃ panthāḥ satpathaḥ | taṃ satpathaṃ jānīta iti satpathajñaḥ | 'taṃ satpathajñaṃ praṇipatya'; iti kāyavāṅmanaskarmabhirabhyarthyetyarthaḥ | 'buddham'; iti viśiṣṭaviśeṣaṇaparicchinno 'pi buddhānusāripudgalapratipattyarthaṃ sākṣātpratītapadārthakena nāmnāpadiśyate buddha iti | atra buddhaśabdasya prasiddhiḥ budherakarmakatvavivakṣāyāṃ kartari kto bhavati | sarve vā jñānārthā gatyarthā iti karmakartari ktavidhānam | abhidhānalakṣaṇatvācca kṛttaddhitasamāsānāmacodyam | dṛṣṭaṃ cedaṃ buddha ityabhidhānaṃ kartari loke prayujyamānam | tadyathā nidrāvigame padārthānubodhe 'vidyānirāse ca vibuddhaḥ prabuddho devadatta iti | evaṃ bhagavānapyavidyānidrāvigamāt, sarvārthāvabodhācca buddho vibuddhaḥ prabuddha ityucyate | yathā vā paripākaviśeṣāt svayameva buddhaṃ padmamevaṃ bhagavānapi prajñādiguṇaprakarṣaparipākād buddho vibuddhaḥ prabuddha iti | sarvaśiṣṭaprayogācca | dṛṣṭo hyatra śiṣṭaprayogaḥ | yathoktaṃ vyāsena | "etadbuddhvā bhaved buddhaḥ kimanyad buddhalakṣaṇam" iti | tasmādaśiṣṭacodyeṣvanādaraḥ | atra punaḥ ślokasya pūrvārdhe parārthasaṃpādakaṃ vaiśāradyadvayaṃ pradarśitam | tṛtīye pāde svārthasampaddyotakaṃ vaiśāradyadvayamāviṣkṛtam | na hyakṣīṇāsravaḥ (jaini_4) śakto mārgamākhyātumiti | na cāsamyaksaṃbuddhaḥ sarvadharmānabhisaṃboddhumalamiti | kathaṃ punareta digātmāno vaiśeṣikaparikalpitā asattvādeva naiva nityāḥ nānityāḥ | asattvaṃ pūrvamāviṣkṛtam | sāṃkhyīyamapi pradhānaṃ na nityam | kutaḥ ? traiguṇyasya sattvādyananyathābhāve vyaktābhāvaḥ prasajyate / tadvikārādvikāritvaṃ prakṛtestadabhedataḥ // abhidh-d_2 // yadi sattvādayo guṇāḥ nānyathā bhavanti hrāsavṛddhibhāvena, na tarhi kiñcittebhyo vyaktamutpadyate | athānyathā bhavanti, anityāstarhi prāpnuvanti | karmavaśādadoṣa iti cet, atra brūmaḥ | na karma svakatotsargāt yadi pratipuruṣaṃ karmāṇi buddhipūrvāṇyabuddhikṛtāni vā pradhāne vidyante sādhāraṇapradhānakalpanāvaiyarthyaṃ tarhi prāptamiti | kiñca, jñavyaktātmakatā malāḥ / prākpakṣe muktyabhāvaśca dvitīye 'nye 'pyupaplavāḥ // abhidh-d_3 // yadi tāni karmāṇi puruṣātmakāni nanvevaṃ sati mokṣābhāvaḥ prāpnoti | puruṣanityatve karmanityatvaprasaṅgāt | caśabdāt puruṣakartṛtvādidoṣāśca | 'dvitīye 'nye 'pyupaplavāḥ |'; prādhānātmakapakṣa ete ca doṣāḥ prasajantyanye 'pi copaplavāḥ sādhāraṇatvādakṛtābhyāgamānirmokṣaprasaṅgāt | tasmāt trīṇyeva ca sarvajñābhihitānyasaṃskṛtāni nityānīti siddham | vyākhyātāḥ aṣṭau padārthāḥ- saṃskṛtāḥ pañca, trayaścāsaṃskṛtāḥ | etāvaccaitatsarvaṃ yaduta saṃskṛtaṃ cāsaṃskṛtaṃ ceti | taccaitadāyatanadhātuvyavasthānena vyavasthāpyate | dvādaśa khalvāyatanāni | cakṣurādīni dharmāyatanāntāni | aṣṭādaśa dhātavaḥ | cakṣurdhātū rūpadhātuścakṣurvijñānadhāturyāvanmanodhāturdharmadhāturmanovijñānadhāturiti | tatra tāvat rūpaskandho hi netrādyā daśāyatanadhātavaḥ / dharmasaṃjñe trayaskandhāḥ sāvijñaptirdhruvatrayāḥ // abhidh-d_4 // manaḥsaṃjñakamanyo 'pi saptavijñānadhātavaḥ / iti | kaḥ punarāyatanadhātvarthaḥ ? taducyate | āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate // abhidh-d_5 // taduktaṃ bhavati- cittacaitasikākhyamāyametāni tanvantītyāyatanāni | yasmātsapta cittadhātavaścatvāraścārūpiṇaḥ skandhā ebhyaścatuṣpratyayātmakebhyaḥ pratāyante tadutpattiṃ vā pratyāyante tasmādāyatanāni | dhātvarthastu gotrārthaḥ | taduktaṃ bhavati- ekasmiṃñccharīraparvate 'ṣṭādaśa (jaini_6) dharmagotrāṇi- iti | dhruvadvayasyāpyatra pratinidhisthānīyāḥ prāptayo gotrabhūtā vidyante | ākāśaṃ ca sarvabhūtabhaumikarūpādhāramiti tadapyatrāstīti | svalakṣaṇadhāraṇādvā taddhātutvam | atha kasmāddvādaśāyatanānyaṣṭādaśa ca dhātavaḥ pṛthaṅnirucyante ? nanvanyataranirdeśādgatārthametaditi | atrocyate | yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ / buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān // abhidh-d_6 // skandheṣu hi dṛśyamāneṣu yoginorasarvajñeyapratibimbakānyupatiṣṭhanti | dhātuṣvapi saptacittadhātupratibimbakāni sādṛśyād duravadhārāṇi bhavanti | dhātuskandhavyavasthā cāyataneṣūkteṣvabhihitakāraṇā bhavanti sulakṣā ceti dhātudeśanā | tadūrdhvaṃ skandhaprajñaptiḥ | yathoktam- "cakṣuḥ pratītya rūpaṃ cotpadyate cakṣurvijñānam | trayāṇāṃ sannipātāt sparśaḥ | sahajā vedanā cetanā" iti | tasmādāyatanāni dhātūnāṃ yoniḥ, dhātavaḥ skandhānāmiti | 'buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān |'; sapta vijñānadhātavo hi deśyamānā buddhyaikatvagrāhaṃ nivartayanti | piṇḍaikātmagrāhaṃ ca nivartayanti | vaibhāṣāḥ punarāhuḥ- "rūpasaṃmūḍhānāmāyatanadeśanā | cittacaittasaṃmūḍhānāṃ skandhadeśanā | rūpacittasaṃmūḍhānāṃ dhātudeśanā | tīkṣṇendriyāṇāṃ vā skandhadeśanā | madhyendriyāṇāmāyatanadeśanā | mṛdvindriyāṇāṃ dhātudeśanā | evaṃ saṃkṣiṃptamapyavistararucīnām |" athavā 'buddhyaikatvādidhīhānyai dhātūṃścāṣṭādaśoktavān |'; ye khalu buddhyaikatvamadhyavasitā (jaini_7) manasaścetanāyāṃ vā rūpacittaikatvaṃ vā teṣāṃ mamatva buddhinirāsārthamaṣṭādaśadhātūnuktavāniti | kaḥ punarayaṃ ṣaḍbhyo vijñānakāyebhyo 'nyo manodhātuḥ ? na khalu kaścidanyaḥ | kiṃ tarhi ? ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ / svaviṣayālambanakriyāpekṣayā vijñānāntarotpādanādiśaktyapekṣayā caikasya vijñānasya tridhā nirdeśaḥ kriyate- 'manaścittaṃ vijñānaṃ ca'; ityanāgatasyātītasyāpi bhūtabhāvinyā saṃjñayā vyapadeśaḥ | evaṃ sati "aṣṭādaśadhātavastraiyadhvikāḥ" ityabhidharmagrantho 'pyanulomito bhavati | sūtre 'pi coktam- "yatpunastadbhavati cittamiti vā mana iti vā" iti vistaraḥ | tadevaṃ vyācakṣāṇena bhavatā nityaṃ karaṇaṃ mano 'nityaścātmā kartā'; iti pratiṣiddhaṃ bhavati | atha kasmāttadeva cakṣurvijñānādīnāṃ pañcānāmapyāśrayatvena noktamiti ? atra brūmaḥ- rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ // abhidh-d_7 // cakṣurādīnāmasādhāraṇatvāditi | atha yaduktam- 'sasaṃprayogā sahasaṃgraheṇa iti | kau punarimau saṃgrahasaṃprayogāvityetadapadiśyate | skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ / kṣaṇaparamāṇujātisaṃkhyānāṃ pratyekaṃ yathāyogaṃ saṃgraho veditavyaḥ | kasmāt ? svātmanā nityamaviyogāt tasmād dravyātmasaṃgrahaḥ | sacchabdanimittaṃ hi sato bhāvaḥ sattā dravyaṃ prakṛtyarthaḥ | dravyātmasaṃgrahaḥ pratyayārthaḥ, satkriyā vopacārasattārūpā | vaiśeṣikasattā tu nobhayamarthāntaratvāt | na hyarthāntaraṃ svātmopapadyate | kiñca, svātantryāt | niruktyapabhraṃśācca | nahi ghaṭena sattotpādyate | āvaraṇābhāvāttannityatvābhyu pagamācca | niruktyapi bhraśyate- sattāyogātsantī ti | syānmālyādivatsattāvānvā kriyāvaditi | yastvayaṃ saṃgravastvādiṣu saṃgrahaḥ proktaḥ sa kādācitkatvād gauṇo mantavyo na mukhyaḥ | saṃprayogastu samatvaṃ cittacaitasām // abhidh-d_8 // pañcabhiḥ samālambane prayujyanta iti | samprayuktāścittacaitasā eva dharmā nānya iti || atha ya ete sūtrāntareṣu skandhāyatanadhātusaṃśabditā dharmāḥ śrūyante te kimeṣveva saṃgrahaṃ gacchanti, āhosvinneti ? atrocyate | tadākhyā ye 'nyasūtroktāsteṣāmeṣveva saṃgraham / brūyācchāstranayābhijño buddhyāpekṣya svalakṣaṇam // abhidh-d_9 // tatra tāvacchīlaskandhādīnāṃ pañcānāṃ skandhānāṃ śīlaskandho rūpaskandhena saṃgṛhītaḥ | śeṣāḥ saṃskāraskandhena | daśa kṛtsnāyatanānyapyalobhasvābhāvyādaṣṭānāṃ dharmāyatanena | saparivāṇāṇi tu manodharmāyatanābhyāṃ pañcaskandhasvabhāvatvāt | (jaini_10) antye dve kṛtsnāyatane catuḥskandhasvabhāvatvāt, manodharmāyatanābhyām | dhātūnāmapi ṣaḍ dhātavaḥ | tebhyaścatvāraḥ spraṣṭavyadhātūnām, pañcamo rūpadhātūnāṃ, ṣaṣṭhaḥ saptabhiścittadhātubhiḥ || anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham / rūpaskandhasya daśasvāyatanadhātuṣu rūpiṣu saṃgraho veditavyaḥ | dharmāyatanadhātupradeśena trayāṇāmapi skandhānāṃ yathāyogadharmāyatanadhātubhyām | antyasya tu manaāyatanasya saptabhiścittadhātubhiriti || atha kasmādasaṃskṛtaṃ skandhairasaṃgṛhītam ? brūmaḥ | nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ // abhidh-d_10 // ādiśabdānniṣkriyatvaskandhalakṣaṇaviyuktatvācceti || dharmaskandhasahastrāṇāmaśīterapi saṃgrahaḥ / jñeyo 'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt // abhidh-d_11 // aśītiḥ khalvavataraṇasahasrāṇi yairvineyāḥ sanmārgamavatāryante || kiṃ punasteṣāmekaikasya pramāṇam ? brūmaḥ | atrācāryāṇāṃ bhedaṃgatā buddhayaḥ | kecidāhuḥ dharmaskandhapramāṇaṃ tu satyāderekaśaḥ kathā / satyadhyānasamādhisamāpattivimokṣapratītyasamutpādaskandhādīnāmekaśaḥ kathā dharmaskandhaḥ | rāgādicaritapratipakṣo dharmaskandha ityācāryakam | tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ // abhidh-d_12 // yeṣāṃ tāvadvāksvabhāvaṃ buddhavacanaṃ teṣāmaśītidharmaskandhasahastrāṇi rūpaskandhaikadeśena saṃgṛhītāni | yeṣāṃ punarnāmasvabhāvaṃ teṣāṃ saṃskāraskandhasaṃgṛhītāni | ayaṃ tvāgamaḥ- "jīvato bhagavato vāṅnāma svabhāvaṃ buddhavacanaṃ gauṇamukhyanyāyena | parinirvṛtasya tu nāmasvabhāvameva, na vāksvabhāvam, brahmasvaratvānmunīndrasya, lokavācāṃ tatsādṛśyānupapatteḥ ||" kasmātpunarete ṣaḍ dhātavaḥ pṛthagucyante ? yasmādete sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ / proktāstadbhedato yasmādasmimāno nivartate // abhidh-d_13 // ete hi ṣaḍdhātavo garbhāvakrāntikāle maulaṃ sattvadravyaprajñaptyupādānam | katham ? yasmādayaṃ kāyākhyaḥ samucchrāyaḥ pṛthivīdhātunā khakkhaṭalakṣaṇena sandhārito bhūtāntaravṛttyudreko 'sthisnāyunakhadantaromādisaṃcayaḥ | abdhātunā dravasnehalakṣaṇena śleṣmarudhirādimayenābhiṣyanditasaṃśleṣitabhūtāntaraḥ | tejodhātunoṣṇasvabhāvena paripācitakledadaurgandhaḥ | vāyunā ca preraṇātmakena saṃcāritabhojanarasadhātuviṇmūtraśleṣmapittasaṃcayaḥ | nabhodhātunā ca mukhanāsikākarṇādicchidrajanitabhojanapānādipraveśaniṣkramaṇakriyaḥ | vijñānadhātunā vastūpalabdhilakṣaṇena vāyudhātukriyādhyāsinotpāditasaṃjanitāṅgapratyaṅgaceṣṭo maulaṃ sattvadravyamityupacaryate | indriyāṇi cakṣurādīni khalvatra bhūtagrahaṇena gṛhyante, caitasikā vijñānagrahaṇeneti prādhānyād bhūtacittagrahaṇam | kimarthaṃ punareta eva dhātuṣaṭkamupadiṣṭam ? yasmādasya bhedāt 'asmimāno nivartate'; | katham ? ṣaḍdhātuprabhedādātmadṛṣṭinirāsaḥ | tannirāsādasmimānasamuddhātaḥ || 'satkāyadṛṣṭipuṣṭatvāt' ityatra punaḥ kliṣṭameva hi vijñānaṃ vijñānadhāturabhipretam | kasmāt ? draṣṭavyaṃ janmani śrayāt / yasmādete ṣaḍdhātavo janmano niśrayabhūtāstasmāt | 'kliṣṭameva vijñānaṃ'; atra draṣṭavyam | kaḥ punarayamākāśadhāturanyaḥ punaḥ pṛthagākāśāt ? taducyate | khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt // abhidh-d_14 // ākāśaṃ hi dharmāyatanasaṃgṛhītaṃ nityaṃ ca | ākāśadhātustu cākṣuṣo rūpāyatanasaṃgṛhītaḥ, ālokatamaḥsvabhāvo varṇaviśeṣo vātāyanacchidrādyabhivyaktarūpaḥ | tatpunaḥ nabhaḥ khalu nabho dhātorāsanno hetureṣa tu / bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ // abhidh-d_15 // uktaṃ hi bhagavatā- "pṛthivyapsu niśritā | āpo vāyau | vāyurākāśe | ākāśaṃ tu nityatvātsvapratiṣṭhitam" iti | yadi khalu svapratiṣṭhamākāśaṃ kasmāttarhyuṃktam- ākāśamāloke sati prajñāyate |" brūmaḥ | naiṣa doṣaḥ | ādheyenādhāraprajñāpanāt | sarvasya khalu saṃskṛtasya mūrtikriyāpratilambhe gaganamādhāraḥ | athavākāśadhāturatrākāśaśabdenoktaḥ | sa hi brāhmaṇaḥ praṣṭā tasminnākāśadhātāvākāśasaṃjñītyata evoktamāloke sati prajñāyate | na cākāśamāloke sati prajñāyate, (jaini_14) anidarśanatvāt | eṣa akāśadhāturbhūtānāmāsanno niśrayaḥ | tāni tu tajjasyopādāyarūpasya | tadapi vijñānasya | vijñānamadhicaitasikānāṃ viprayuktānāṃ ca dharmāṇām | ata ākāśaṃ trailokyapratiṣṭhā | tadabhāve trailokyamapratiṣṭhitamanādhāraṃ, na prajñāyeta | tasmādākāśaṃ jagadutpattipralayanimittaṃ na nārāyaṇa iti siddham | gatametat || idānīṃ vaktavyam | ṣaṇṇāmadhyātmikānāṃ dhātūnāṃ ko 'nukramaḥ ? brūmaḥ | pratyakṣavṛttiryattatprāgaprāptagrāhyato 'pi yat / tato 'pi yaddavīyo 'rthaṃ paṭiṣṭhamitarādapi // abhidh-d_16 // pratyakṣavṛttīni khalu cakṣurādīni pañca prāguktāni | tebhyo 'pyaprāptagrāhiṇī dve prāgukte | tayorapi yadya(dda)vīyo 'rthaṃ tatprāguktam | prāptagrāhiṇāṃ tu 'paṭiṣṭhamitarādapi'; yatpaṭutaraṃ tatprāguktamiti || abhidharmadīpe vimāṣāprabhāyāṃ vṛttau prathamādhyāsya dvitīyaḥ pādaḥ || prathamādhyāye tṛtīyapādaḥ | idamidānīṃ vaktavyam | ya ete 'ṣṭādaśadhātavaḥ, eṣāṃ kati sanidarśanāḥ katyanidarśanāḥ ? kati sapratighāḥ katya pratidhāḥ ? kati vyākṛtāḥ katyavyākṛtā iti ? ata idaṃ pratāyate || sanidarśana ādyārthaḥ ādyasya cakṣurdhātoryortho rūpadhātvākhyaḥ sa sanidarśanaḥ | saha nidarśanena nirdiṣṭa iti kṛtvā | nidarśanaṃ vāsya saṃbandhi vidyata iti sanidarśanaḥ || mūrtāḥ sapratighā daśa / saptacittadhātūndharmadhātuṃ ca hitvā daśānye mūrtā dhātavaḥ 'sapratighā daśa'; | pratigho nāma pratighātaḥ | sa ca trividhaḥ | āvaraṇaviṣayālambanapratighātaḥ | tatrāvaraṇapratighātaḥ svedeśe parasyotpattipratibandhaḥ | sa tu mūrtānāmeva saṃsthānavatāṃ paramāṇūnāṃ digdeśanirdeśyānāṃ dharmāṇām | yathā hastohastena pratihanyate upalo vopalena | viṣayapratighātaścakṣurādīnāṃ viṣayiṇāṃ rūpādiṣu sveṣu viṣayeṣu pratighātaḥ | yasya yasmin vṛttiḥ sannipātalakṣaṇā kāritrākhyā ca sa tasmin pratihanyate tato 'nyatrāvṛtteḥ | ālambanapratighātaścittacaittānāṃ sveṣvālambaneṣu pratighātaḥ || kaḥ punarviṣayālambanayorviśeṣaḥ ? yasminyasya kāritraṃ sa tasya viṣayaḥ | yaccittacaittairgṛhyate tadālambanam | tadihāvaraṇapratighātena daśānāṃ sapratighatvamanyonyāvaraṇāt | 'ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi te'; iti ? catuṣkoṭikaḥ | prathamā koṭiḥ- saptacittadhātavodharmadhātupradeśaśca yaḥ saṃprayuktaḥ | dvitīyā- pañca viṣayāḥ | tṛtīyā- pañcendriyāṇi | caturthī- dharmadhātupradeśaḥ saṃprayuktakavarjaḥ | 'ye viṣayapratighātena sapratighā ālambanapratighātenāpi te'; iti paścātpādakaḥ- ye tāvadālambanapratighātena viṣayapratighātenāpi te syuḥ | viṣayapratighātena, nālambanapratighātena pañcendriyāṇi | "yatrotpitsormanasaḥ pratighātaḥ śakyate paraiḥ kartum | tatsapratighaṃ jñeyaṃ viparyayādapratighamiṣṭam ||" iti bhadantakumāralātaḥ | uktāḥ sapratighāḥ || kuśalādayo 'bhidhīyante | anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ // abhidh-d_17 // ta eva daśāvyākṛtā rūpaśabdadhātuvarjāḥ | tau hi triprakārau kuśalākuśalāvyākṛtau || śeṣāstridhā saptacittadhātavo hi triprakārāḥ | dharmadhātuśca | saṃprayuktastriprakāraḥ, viprayukto 'saṃskṛtaśca | yathāśāstraṃ kaścit triprakāraḥ kaścidekaprakāraḥ saṃbhavato draṣṭavyaḥ | kaḥ punaḥ kuśalārthaḥ ? śikṣitārthaḥ kuśalārthaḥ pravīṇavat | vipākahetāvaupamiko draṣṭavyaḥ | evamakuśalo 'pi avyākṛtastūbhayapakṣāvyākaraṇādavyākṛta ityabhiprāyaḥ || kati kāmadhātupratisaṃyuktāḥ kati yāvadapratisaṃyuktā iti | tadidamārabhyate | iha sarve 'pi kāmadhātau sarve 'pyaṣṭādaśa vidyante | rūpadhātau caturdaśa / rasagandhau savijñānau dhātū hitvā gandharasadhātū tadvijñānadhātū ca hitvā | ārūpye trayontimāḥ // abhidh-d_18 // agrapaścāntimaḥ smṛtaḥ | antāścetyupasaṃkhyānam | paścimā manodhātumanovijñānadhātudharmadhātava evamārūpyadhātau santi || kati sāsravāḥ katyanāsravāḥ sāsravānāstravā antyāstrayaḥ anantaroktāstatra sāsravāḥ duḥkhasamudayasatyasaṃgṛhītāḥ | anāsravāstu mārgasatyāsaṃskṛtasaṃgṛhītāḥ || śeṣāstu sāsravāḥ / pañcadaśadhātavaḥ sāsravāḥ, āsravasaṃyogitvavyavakīrṇatvāṅgabhāvebhyaḥ | kośakārastvāha- "anuśayānuśayanātsāsravāḥ |" tadetadabrahma | na | niruktānuśayārthāparijñānāt | niruktāparijñānaṃ tāvat | anuśayānuśayanāt sānuśayāḥ | na sāsravā na yāvadoghāḥ | āsravā hi ābhavāgrādyāvadavīcimupādāya cittasantatiṃ strāvayanti svayaṃ ca sravantītyāsravāḥ | anuśayāstvanuśerate | kleśāḥ kliśnanti | granthā grathnanti | saṃyojanāni saṃyojayanti | oghāḥ apaharanti | iti svakriyādvāreṇaiteṣu vargeṣvetā nairuktyasaṃjñā niviśanta ityeṣā vyākhyānītirjyāyasī | anuśayārtho 'pi yadi puṣṭyarthastena mārganirvāṇālambaneṣu mithyādṛṣṭyādiṣu poṣotkarṣadarśanāt, nirvāṇamārgayorapi rūpādivat sāsravatvaprasaṅga iti | gatametat || kati savitarkāḥ kati savicārā iti vistaraḥ | sālambaprathamāḥ pañca sopacārāstrayastridhā // abhidh-d_19 // sālambanānāṃ dhātūnāṃ ye prathamāḥ pañca te savitarkāḥ savicārāḥ | 'trayastridhā'; | ye tvantyāstrayaste tredhā | savitarkāḥ savicārāḥ | vicāramātrāścāvitarkāḥ | avicārāśca | kāmadhātau prathame ca dhyāne vitarko naiṣu triṣu prakāreṣu praviśati | sa khalvavitarko vicāramātraśca || atrāha- yadi pañcavijñānakāyāḥ savitarkāḥ savicārāḥ kathaṃ tarhi avikalpā ityucyante ? brūmaḥ nirvikalpaguṇasvārthāḥ guṇaḥ svārtho yeṣāṃ te bhavanti 'guṇasvārthāḥ'; | ete hi asmārādanirūpaṇāt / avikalpā ityucyante | etau hi pradhānau vikalpau traiyadhvikadharmaviṣayau | (jaini_20) yogināṃ kṛtākṛtakarmāntapratyavekṣaṇā cittarakṣaṇe smṛtiḥ pradhānī bhavati | dharmasvasāmānyalakṣaṇahetuphalasaṃbandhādiṣu pravicayākhyaḥ prajñāsvabhāvaḥ prādhānyamanubhavati | atra tu manobhaumī smṛtiḥ pūrvo dvitīyo dhīrnirūpikā // abhidh-d_20 // 'manobhaumī'ti vartate | pañcānāṃ vijñānakāyānāṃ jātibadhirapuruṣarūpadarśanavadvṛttiḥ | tatrāpi ca smṛtiḥ samāhitā cāsamāhitā ca anusmṛtivikalpaḥ, ālambanābhilapanatulyatvāt | prajñā tvasamāhitaivābhinirūpaṇā vikalpaḥ, samāhitāyāḥ prakāraviśeṣanirūpaṇābhāvāt, pūrvanirūpitopalakṣaṇamātravṛttitvācca || athaiṣāṃ ṣaṇṇāṃ vijñānakāyānāṃ kataradvijñānaṃ kiyadbhiḥ savikalpakam ? tadidamāviṣkriyate | vijñānapañcakaṃ kāmeṣvekena savikalpakam / svabhāvavikalpena | tasmādanyat tribhiḥ manovijñānaṃ kāmeṣu tribhiḥ savikalpakam | dhyāne prathame cāsamāhitam // abhidh-d_21 // prathame hi dhyāne yadasamāhitaṃ manovijñānaṃ tat tribhireva | dvābhyāmavyagraṃ yatpunaḥ samāhitaṃtaddvābhyāmevābhinirūpaṇavikalpamapāsya | ekena cakṣuḥśrotratvagāśrayam / yatpunaścakṣuḥśrotratvagāśrayaṃ vijñānaṃ prathame dhyāne tadekenaiva | dvābhyāṃ taduparivyagraṃ dvitīyādiṣu dhyāneṣu dvābhyāṃ vyagramiti vartate | ekenaiva samāhitam // abhidh-d_22 // anusmṛtivikalpenaiva | evaṃ yāvadbhavāgram || idamidānīṃ vaktavyam | kutra kasya ṣaṭprakāraṃ vijñānaṃ kuśalādivikalpakaṃ bhavati ? tadidamabhidharmagahvaraṃ prastūyate | ucchinnaśubhabījasya darśanaṃ savikalpakam / kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ // abhidh-d_23 // iha tāvaducchinnakuśalamūlasya pañca rūpondriyāśrayabalotpannaṃ darśakaṃ vijñānaṃ kuśalaṃ na vidyate, anyatra kuśalamūlapratisandhānāt | kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ / dvidhāpyakuśalaṃ nāsti darśakaṃ ca manovijñānaṃ ca yadyaparihāṇadharmā bhavati | kliṣṭaṃ cāryasya nottamam // abhidh-d_24 // na cāryasyordhvabhūmyālambanaṃ kliṣṭaṃ vijñānaṃ vikalpakamasti || kiñca, nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam / na cānivṛtāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakamasti | kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram // abhidh-d_25 // na ca kliṣṭaṃ vijñānamadharabhūmyālambanaṃ vikalpakamasti | tridheha dvayamāryasya iha kuśalākuśalāvyākṛtaṃ darśakaṃ ca manovijñānaṃ ca vikalpakamasti | rāgiṇaḥ saśubhasya ca / avītarāgasyāpyanucchinnakuśalamūlasya pṛthagjanasya trividhaṃ dvayamasti | na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam // abhidh-d_26 // vijñānamastīti || idamidānīṃ vaktavyam | kathamasatyātmani śāśvate tadguṇe ca saṃskāre smṛtihetāvasati pratikṣaṇavinaśvareṣu ca vijñāneṣu ca parasparākṛtasaṃketeṣu pūrvānubhūto 'rthaḥ smaryate ? tadapadiśyate | yadyapi dattottara eṣa vādaḥ, tathāpīdaṃ śāstrānugatamārabhyate | prayogādaṅgasānnidhyātsabhāgatvācca santateḥ / prāgvijñānānubhūte 'rthe cetasyutpadyate smṛtiḥ // abhidh-d_27 // praṇidhānānubhavajñānapāṭavasātatyakāritvābhyāmasahakāritvābhyāmasahakārikāraṇasānnidhye santatyānukūlebhyaḥ pūrvavijñānānubhūte rūpādau vastuni smṛtirutpadyate | ātmamanaḥsaṃyogātsaṃskārāpekṣā tadutpattiriti cet | na | ātmamanaḥ- saṃyogaḥ saṃskārāṇāṃ śaśaviṣāṇavadasiddhatvānnityasyāsyātmanaḥ saṃskārāṇāmanupapatteḥ | saṃskārasaṃyogaśca sakalātmavyāpitve pradeśavṛttyabhyupagamadoṣācca | tasmāt suṣṭhūktaṃ prayogādaṅgasānnidhyādibhyaḥ smṛtirutpadyate paramārthasaṃvṛttiviṣayā || etadviparyayāt māndyātkleśarogābhibhūtitaḥ / jñātapūrveṣu vismṛtiḥ saṃprajāyate // abhidh-d_28 // idamidānīṃ vicāryate | duḥkhadarśanaheyādinā pañca prakāreṇa vijñānena yadanubhūtaṃ tatkatamena smaryate ? tadidaṃ prastūyate | dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā / smaryate sattadanyaiśca nānyo 'nyaṃ vyoghadṛkkṣaye // abhidh-d_29 // sarvāṇi khalu duḥkhadarśanādiheyāni pañcaprakārāṇi paramparānubhūtaṃ smaranti | ayaṃ tvatra niyamaḥ- 'nānyo 'nyaṃ vyoghadṛkkṣaye |'; nirodhamārgadarśanaprahātavyānubhūtaṃ tu nānyo 'nyaṃ smṛtipratiniyatālambanatvāt | śeṣāstu trayaḥ prakārāḥ sambhinnālambanatvānna pratiṣidhyante || vijñānānāṃ tu pañcānāṃ yadekenānubhūyate / tatsmaryate 'pi cānyena manovijñānenetyarthaḥ | tena khalvitarairapi // abhidh-d_30 // manovijñānenāpi yadanubhūtaṃ tat ṣaḍbhirapi smaryate || atha dvādaśānāṃ cittānāṃ ko 'rthaḥ kenānubhūtaḥ katibhiḥ smaryate ? dvādaśacittāni | kāmāvacarāṇi kuśalādīni catvāri | rūpāvacarāṇi trīṇyanyatrākuśalāt | evamārūpyāvacarāṇyetānyeva trīṇi | śaikṣamaśaikṣaṃ ca | smṛtirapi tatsaṃprayuktā dvādaśavidhaiva | tatra kiṃ kenānubhūtaṃ tad dvādaśabhirapi smaryate ? kāmāvacarakuśalānubhūtaṃ tad dvādaśavidhayā smarati | evamakuśalena | tannivṛtāvyākṛtānubhūtamaṣṭavidhayā smarati | kāmāvacaryā sarvayā | rūpārūpyāvacaryayānyatra nivṛtāvyākṛtānivṛtāvyākṛtāyāḥ śaikṣāśaikṣābhyāṃ ca | evamanivṛtāvyākṛtena | rūpāvacarakuśalānubhūtaṃ sarvābhiḥ smarati | tannivṛtāvyākṛtānubhūtaṃ daśabhiranyatra kāmāvacaranivṛtāvyākṛtānivṛtāvyākṛtābhyām | tadanivṛtāvyākṛtānubhūtaṃ daśabhiranyatrārūpyāvacaranivṛtāvyākṛtānivṛtāvyākṛtābhyām | ārūpyāvacaraḥ kuśalānubhūtaṃ daśabhiranyatra kāmāvacaranivṛtāvyākṛtānivṛtāvyākṛtābhyām | tannivṛtāvyākṛtānubhūtaṃ navabhiranyatra kāmāvacaraṃ nivṛtāvyākṛtānivṛtāvyākṛtābhyām | rūpāvacarāccānivṛtāvyākṛtāt | evamanivṛtāvyākṛtena | śaikṣānubhūtamekādaśabhiranyatrakāmāvacaranivṛtāvyākṛtādevamaśaikṣeṇeti | saṃkṣepārthastvayaṃ ślokaiḥ pradarśyate | dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha / vyārūpyarūpanivṛteḥ smaryate 'ṣṭābhireva tat // abhidh-d_31 // kāmadhātau nivṛtāvyākṛtānivṛtāvyākṛtābhyāṃ yadanubhūtaṃ tadaṣṭābhiḥ smaryate | rūpārūpyāvacare dve nivate hitvā | śekṣamaśaikṣaṃ caivamanivṛtāvyākṛtena | rūpārūpyāptanivṛtaśubhābhyāṃ tu krameṇa yat / kāmāptāvyākṛte hitvā smaryate daśakena tat // abhidh-d_32 // kāmāvacaranivṛtāvyākṛte hitvā | rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat / ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ // abhidh-d_33 // yatkhalu rūpadhātau anivṛtāvyākṛtenānubhūtaṃ tadārūpyāvyākṛte hitvā tadanyairdaśabhiḥ smaryate || ārūpyāvyākṛtajñātaṃ yaśceto navakena tat / kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā // abhidh-d_34 // gatametadaupodghātikaṃ prakaraṇam | prakṛtamevābhidhīyatām || ya ete 'ṣṭādaśadhātava eṣāṃ kati sālambanāḥ katyanālambanāḥ katyupāttāḥ katyanupāttāḥ kati saṃcitāḥ katyasaṃcitāḥ ? tadidamārabhyate | cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ / sālambanā iti vartate | śeṣāstvanālambanā viṣayāgrahaṇāt || amūrtā dhvaninā sārdhamanupāttāḥ ya ete saptacittadhātavo dharmadhātvardhena sahoktāste śabdena sahānupāttāḥ | ato 'nye nava dvidhā // abhidh-d_35 // ye santānādhirohiṇaḥ pratyutpannāścakṣurādayastadavinirbhāgiṇaśca rūpādayaḥ | śeṣāstvanupāttāḥ | niścetanatvādanātmabhāvaparyāpannatvācca | śeṣā ye bāhyāḥ kāyendriyasaṃtānavyatirekavartinaste 'nupāttā iti siddham || kati bhūtāni kati bhautikāḥ ? tatrāpyucyate | spṛśyaṃ dvidhā atra bhūtāni catvāri bhautikaṃ ca gurutvādisaptaprakāram | sadharmāṃśāḥ saha tā nava bhautikāḥ / saha dharmadhātvaṃśenāvijñaptyākhyena 'saha tā nava bhautikāḥ'; || evaṃ kati mūrtāḥ ? daśa sāvayavā mūrtāḥ śeṣāstvamūrtāścakṣurvijñānadhātvādayaḥ | ta eva daśa saṃcitāḥ // abhidh-d_36 // paramāṇusaṃghātā ityarthaḥ | ta evāṣṭau cakṣurvijñānadhātvādayo hitvā śeṣā daśa saṃcitāḥ || kati cchettāraḥ kati cchedyāḥ, kati dagdhāraḥ kati dāhyāḥ, kati tolayitāraḥ kati tolyāḥ ? tadidamatrocyate | rūpagandharasasparśāścchetṛcchedyātmakā matāḥ / dāhakāstolakāścaite dāhyāstolyāsta eva vā // abhidh-d_37 // 'vā'; śabdo matavikalpārthaḥ | keṣāñcittejodhātureva dagdhā gurutvameva tolyam || kati vipākajāḥ katyaupacayikāḥ ? pañca rūpīndriyātmāno vipākopacayātmakāḥ / vipākakāraṇahetvadhīnajanmatvāt naiṣyandikāni cakṣurādīni pañca na vidyante | mṛtasya vipākajavyatiriktatanniṣyandābhāvāt | tatra vipākahetorjātā vipākajāḥ, madhyapadalopaṃ kṛtvā gorathavat | amūrtā naupacayikāḥ saptacittadhātavo dharmadhātuścāmūrtā naiṣyandikavipākajāstu vidyante sabhāgavipākahetubalotpatteḥ | tridhā śeṣāḥ rūpadhātvādyāścatvārastriprakārā ye kāyendriyasahavartinaste tridhā | bāhyāḥ te dvidhā | dhvanirdvidhā // abhidh-d_38 // śabdastu vipākajo nāstītyāgamaḥ | yuktirapīcchātastatpravṛtteḥ || idānīmidamucyate | yaścakṣurdhātunā samanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunāpi saḥ ? yo vā cakṣurvijñānardhātunā cakṣudhātunāpi saḥ ? āha | nātraikāṃśaḥ | yasmāt cakṣustadupalabdhiśca pṛthagvā saha vāpnuyāt / cakṣurdhātuṃ tāvallabhate na cakṣurvijñānadhātum | kāmadhātau krameṇa cakṣurindriyaṃ pratilabhamānaḥ, ārūpyadhātucyutaśca dvitīyādiṣu dhyāneṣūpapadyamānaḥ | syāccakṣurvijñānadhātunā na cakṣurdhātunā | dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṃmukhīkurvāṇaḥ | tataścyutaścādhastādupapadyamānaḥ | ubhābhyāmapi- ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ | nobhābhyām- etānākārān sthāpayitvā | yaścakṣurdhātunā samanvāgataḥ cakṣurvijñānadhātunāpi saḥ ? catuṣkoṭikāḥ | prathamā- dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṃmukhīkurvāṇaḥ | dvitīyā- kāmadhātāvalabdhavihīnacakṣuḥ | tṛtīyā- kāmadhātau labdhāvihīnacakṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaśca paśyan | caturthī- etānākārān sthāpayitvā || gatametat | prakṛtamidānīmanuvartyatām | katyādhyātmikāḥ kati bāhyāḥ ? dvādaśādhyātmikā jñeyāḥ pañcendriyātmikaḥ saptacittadhātavaśca, ahaṃkārasanniśrayatvāt | "ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ |" iti | bāhyāṣṣaḍviṣayātmakāḥ // abhidh-d_39 // kati darśanaheyāḥ kati bhāvanāheyāḥ katyaheyāḥ ? tadārabhyate | trayo 'ntyāstrividhāḥ manodhāturmanovijñānadhāturdharmadhātavastriprakārāḥ | aṣṭāśītyanuśayasahacariṣṇavastatprāptayaśca darśanaheyāḥ | śeṣā bhāvanāpathasaṃkṣayāḥ / ye sāsravāḥ | ye tvanāsravāste 'praheyā nirdoṣatvāt || na rūpamasti dṛggheyaṃ nākliṣṭaṃ nāvikalpakam // abhidh-d_40 // pṛthagjanatvamiti cet | na | tasyānivṛtāvyākṛtatvāta, samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāgamāt | āpāyikaṃ ca kāyavākkarmarūpasvabhāvaṃ tadapyāryamārgavirodhitvādvihīnaṃ na tu prahīṇaṃ tasmādubhayaṃ na darśanaheyaṃ satyeṣvavipratipatteḥ | duḥkhadharmajñānakṣāntau pṛthagjanatvaprasaṃgācca | pañcavijñānakāyā avikalpakāste 'pi na darśanaheyāḥ || kati sabhāgāḥ kati tatsabhāgāḥ ? sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ / dharmadhātuvarjyā anye dhātavo dvidhā | sabhāgāstatsabhāgāśca || kaḥ punaḥ sabhāgārthaḥ ko vā tatsabhāgārthaḥ ? sabhāgastatsabhāgatve svakriyābhāktu tulyate // abhidh-d_41 // yaḥ svakriyāṃ bhajate sa sabhāga ityucyate | yaḥ svakriyāvirahitaḥ sa tatsādṛśyamātrabhajamānatvāt tatsabhāga ityākhyāyate | atra sabhāgastrividhaḥ | adhvasu svakriyābhedena vācyaḥ | evaṃ tatsabhāgaḥ kriyāvirahito vācyaḥ | anutpattidharmakaṃ caturthamiti kāśmīrāḥ || kati dṛṣṭiḥ kati na dṛṣṭiḥ ? cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate / cakṣustāvalloke 'pi dṛṣṭiriti pratītam | dharmadhātorapi pradeśo dṛṣṭisvabhāvo 'ṣṭavidhaḥ kliṣṭākliṭaprajñātmakaḥ | śeṣastu na dṛṣṭiḥ | pāñcavijñānakī prajñā na dṛṣṭiranitīraṇāt // abhidh-d_42 // nitīrikā hi dṛṣṭayo vicāraṇāśrayāt | sā tvavikalpikā jaḍasvabhāvā | atyalpamidamucyate | manovijñānabhaumyanirāsādisaṃprayuktā na dṛṣṭirityupasaṃkhyātavyam || kathaṃ punaretāḥ prajñāḥ paśyanti ? tadidamāviṣkriyate | sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate / kliṣṭākliṣṭadṛśau tadvacchaikṣāśaiṃkṣe ca paśyataḥ // abhidh-d_43 // yathā sameghāyāṃ timirapaṭalāvaguṇṭhitacandranakṣatracakraprāyāṃ rajanyāṃ rūpāṇi dṛśyante tathā kliṣṭāḥ pañcadṛṣṭayo jñeyaṃ paśyanti | yathā tu vigatarajāṃsi niśākarakiraṇāṃśukāvaguṇṭhitāyāṃ triyāmāyāṃ rūpāṇi dṛśyante, tathā laukikī samyagdṛṣṭiḥ paśyati | yathā tu meghapaṭalāvaguṇṭhite divākarakiraṇānudbhāsite divase rūpāṇi dṛśyante tadvacchaikṣī dṛṣṭiḥ paśyati | yathā tu dravyakanakarasāvasekapiñjaradinakarakiraṇaprotsāritatimirasaṃcaye divase cakṣuṣmato devadattasya rūpaṃ cakṣurīkṣate, tathā buddhānāmarhatāṃ prajñācakṣuravidyākleśopakleśamaladūṣikātimirapaṭalavarjitaṃ jñeyaṃ paśyatīti | abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ || prathamādhyāye caturthapādaḥ | āha | yaduktam- cakṣurdarśanamaṣṭaprakārā ca prajñā dṛṣṭiriti | atha vijñānaṃ paśyatyatha na paśyati ? yadi paśyati daśadharmā dṛṣṭisvabhāvā bhavanti | atha na paśyati dārṣṭāntikapakṣastarhyujjhito bhavati | devā enaṃ grahīṣyanti grahītavyaṃ cenmaṃsyante | yattūktaṃ daśadharmā dṛṣṭisvabhāvāḥ prāpnuvantītyatra vijñānasya mukhyadarśanakalpanāpratiṣedhamupariṣṭāt kariṣyāmaḥ | idaṃ tu vaktavyam | cakṣuścakṣurvijñānaprajñāsāmagrīṇāṃ kaḥ paśyati ? kutaḥ saṃśaya iti cet | sarvatra doṣadarśanāt | yadi tāvaccakṣuḥ paśyati yāvatkāyaḥ spṛśati tato yugapat sarvaviṣayopabhogaprasaṃgaḥ | atha cakṣurvijñānaṃ paśyati kastarhi vijānāti ? vyavahitamapi kiṃ na paśyati, apratighatvāt ? atha prajñā paśyati śrotravijñānādiṣvapi prajñā vidyata iti tatrāpi darśanaprasaṃgaḥ | atha cakṣurādisāmagrī paśyati sāpi khalu cakṣurādisāmagryaṅgavyatiriktā svabhāvakriyābhāvānna vidyate | cakṣurādisāmagryaṅgānāmapi pratyekaṃ darśanaśaktikriyābhāvo 'ndhaśatavadityasattvam | sarvasāmagrīṇāṃ sarvakāryakaraṇāpattitvāt, viśeṣābhāvāt | hetupratyayasāmagrīṃ pratītya kriyāmātraṃ vijñānamutpadyata iti cet | na | janikartṛbhāve janmakriyāsvātantryānupapatteḥ, naśyādivat | hetupratyayānāṃ paratantrāṇāṃ svātmanyavasthitānāṃ nirātmakānāṃ nirātmakakaraṇaśaktyayogāt | kiñca, vijñeyābhāve vijñānānupapatteḥ, dāhyadahanavat | kiñca, vijñānakriyāśritābhāve tadabhāvāccitrakuḍyavat | janmanāśayorddharmidharmatve viruddhānāmanyataropapattirvināśasya vā sajātihetutvaprasaṃgaḥ | yajjātyanuvṛttistadbījamiti cet | na | kuśalākuśalādicittanirodhe bījatvānupapatteḥ, sāmagrīpakṣotsargātsāṃkhyamatābhyupagamadoṣācca | teṣāmapi pradhānākhyādbījādekasmānnirapekṣātsarvaṃ saṃbhavati | nimittāntarāpekṣā śaktaśakteriti cet | na | akṣaṇikatvadoṣāt | sarvasāmagryaṅgabījābhyupagame kāryasvabhāvādivaicitryaprasaṃgaḥ | tasmānnirdoṣaḥ pakṣo vaktavyaḥ | so 'yaṃ prakramyate | cakṣuḥ paśyati vijñānaṃ vijānāti svagocaram / ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ // abhidh-d_44 // cakṣurdravyaṃ hi draṣṭṛsvabhāvam | tasya hetupratyayasāmagrīparigrahaprabodhitaśakteḥ rūpadarśanakriyāmātramutpadyate | dravyakriyayoścānyatvaṃ siddhasādhyamānarūpatvānnirapekṣasāpekṣavyapadeśitvācca draṣṭavyam | tatra cakṣurmūrtikriyāvadvijñānādhiṣṭhitaṃ darśanakriyāmārabhate | na vijñānaśūnyam | yathaiva cakṣurvijñānamālocanādhiṣṭhitakriyaṃ vijānāti, na kevalam, paramparānugrahabalāddhyanayoḥ pradīpādipratyayāntaraparigṛhītayoryugapadekasmin viṣaye vṛttilābho bhavati | yastvetadatipatyaivaṃ kalpayati- 'kāraṇabhūtābhyāṃ prāgutpannābhyāṃ cakṣūrūpābhyāṃ kāryabhūtaṃ vijñānaṃ sahaikasmin kāle nāvatiṣṭhate'; iti tasya sakṣādviṣayānubhavanābhāvādanumānāgamābhāvaprasaṃgaḥ | anubhavajñāne cāsati manovijñānasmṛtigocarābhāvādanutpattiprasaṃgaḥ | niyataviṣayasmaraṇābhāvācca | tasmādvijñānaṃ niyatāśrayālambanalabdhapratiṣṭhaṃ sahakārikāraṇasāmagrīsannipātopajanitakriyaṃ sākṣādviṣayamupalabhate | cakṣurapyālocayati pradīpastatkālamevāvabhāsayati | ya ete vijñānacakṣūrūpādayaḥ svahetusāmagrīprabodhitaśaktayaḥ te viṣayaprativijñaptyālocanāvabhāsanākhyāṃ yugapat saudhīṃ saudhīṃ vṛttiṃ pratipadyanta iti yuktimatī nītiḥ | tasmātsatsvapyanyeṣu pratyayeṣu darśanakriyāyāścakṣuṣaḥ prādhānyāt, tadevāñjasā paśyatītyucyate | yathā vā devadattaḥ sthālījalajvalanataṇḍulādiṣu satsvapi pāke pravartamāne svasyāmadhiśrayaṇodakāsecanataṇḍalāvapanadarvīparighaṭṭanācāmanisrāvaṇakriyāyāṃ labdhasāmarthyaḥ sādhanasanniyoge ca paraprāptaiśvaryo devadattaḥ prādhānyātpacatātyucyate | yadā punastaṇḍulānāṃ (jaini_33) vikledo vivakṣitaḥ pāko vā tadā jalānalayoḥ prādhānyādvyapadeśo bhavatyambu kledayatyagniḥ pacatīti | tasmātsāmagryāṃ satyāṃ darśane pravartamāne prādhānyāccakṣuḥ paśyatītyucyate | kathaṃ prādhānyamiti cet ? tatprakarṣe darśanaprakarṣāt | tulye hi prathamadhyānacakṣurvijñāne dvitīyādiṣu cakṣuṣprakarṣāddarśanaprakarṣo dṛśyata iti | tasmādyuktam- "cakṣuḥ paśyati nayanaṃ paśyati manasi tu bhaktyā prajñāvṛttirupacaryate manasā paśyati" iti | tatrayaduktaṃ kośakāreṇa- "kimidamākāśaṃ khādyate | sāmagrayāṃ hi satyāṃ dṛṣṭamityupacāraḥ pravartate | tatra kaḥ paśyati ?" iti | tadatra teta bhadantena sāmagryaṅgakriyāpaharaṇaṃ ? kriyate | abhidharmasaṃmohāṅkasthānenātmāpyaṅkito bhavatyayogaśūnyatāprapātābhimukhyatvaṃ pradarśitamiti || kiṃ punarekenāpi cakṣaṣā paśyati, āhosvid dvābhyāmeveti ? nātra niyamaḥ | yasmāt ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ / iti dvicandradarśanādervijñānasya .......... || prāptagrāhīṇi āhosvidaprāptagrāhīṇīti ? taducyate | aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato 'nyathā // abhidh-d_45 // ghrāṇarasanakāyendriyāṇi prāptagrāhīṇītyarthaḥ || atra kāṇādaḥ paśyati | nāprāptagrāhīṇīndriyāṇi | cakṣuṣo hi raśmirgatvā paśyati | śrotraṃ tra sarvagataṃ prāpyaiva sarvaṃ śrṛṇoti | taṃ pratīdamucyate | aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt / yāvatā hi kālena devadattaḥ svapāṇitalalekhāṃ paśyati tāvataiva candralekhām | na cāyaṃ gatimatāṃ dharmaḥ | gatimanto hi devadattādayo dūraṃ cirādgacchantyāsannaṃ kṣipramiti | na | pradīpavat tatsiddheḥ | pradīpādiprabhāvaścet yathā khalu yāvatā kālena pradīpo nediṣṭhaṃ rūpamabhivyanakti tāvatā daviṣṭhaṃ tadvaditi | tatra pratyavasthānam- na samaṃ tatsamudbhavāt // abhidh-d_46 // yadi pradīpo gacchet, tatrāpyeṣa doṣaḥ prasajyeta | prabhādimadhyānteṣu ca tāpaviśeṣadarśanāt tadekatvāsiddhiḥ | tasya punaḥ pratītya yugapat sarvapradīpaprabhāmupādāya rūpaparamāṇūnāmutpattistasyaiṣa doṣo nāsti || sarvagrahaprasaṃgaścennāyaskāntādidarśanāt / yadyaprāptagrāhi cakṣuḥ brahmaloke brahmāṇaṃ kasmānna paśyati ? tatredamucyate | nāyaskāntavattatsiddheḥ | yathā tulye 'pyaprāptākarṣaṇe na prācīno 'yaskānto maṇirudīcīnamayaḥ samākarṣati tadvaditi || atra punarvindhyavāsī paśyati sarvagatatvamindriyāṇām | taṃ pratīdamucyate | sarvagatvādadoṣaścennāyogāttilatailavat // abhidh-d_47 // ko hyanunmatto brūyāttileṣu tailaṃ sarvagatamastīti ? tadvakcakṣuḥśrotrādyadhiṣṭhānebhyo bahirindriyāṇi kaḥ kalpayedamūḍhacetāḥ ? idaṃ vaktavyam | yatra kāye sthitaścakṣuṣā rūpāṇi paśyati kiṃ tāni kāyacakṣūrūpavijñānāni ekabhaumāni, āhostidanyabhaumikānyapi ? sarveṣāmaniyamaḥ | tatra kāmadhātūpapannasya tāvat svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhaumam | tasyaivāsya dhyānacakṣuṣā svarūpāṇi paśyataḥ kāyarūpe svabhūmike dvayaṃ prathamāddhyānāt | prathamadhyānabhūmīni paśyato rūpāṇyapi tatratyāni | dvitīyadhyānacakṣuṣā samīkṣamāṇasya kāyarūpe svabhūmike, cakṣurdvitīyād dhyānāt, vijñānaṃ prathamāt | prathamadhyānabhūmīni paśyato vijñānarūpe prathamāddhyānāt, kāyaḥ kāmāvacaraḥ, cakṣurdvitīyāddhyānāt | dvitīyadhyānabhūmīni paśyataścakṣūrūpe dvitīyadhyānabhūmike kāyaḥ kāmāvacāro vijñānaṃ prathamadhyānāt | evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhūmikāni rūpāṇi paśyato vijñātavyam | prathamadhyānopapannasya svena cakṣuṣā svānarūpāṇi paśyataḥ sarvaṃ svabhūmikam | adharāṇi rūpāṇi paśyatastrayaṃ svabhūmikaṃ rūpāṇi kāmāvacarāṇi | dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatastrayaṃ svabhūmikaṃ cakṣurdvitīyāt | kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike, kāmāvacarāṇi rūpāṇi, cakṣurdvitīyāt | dvitīyadhyānabhūmīni paśyataścakṣūrūpe tadbhūmike śeṣaṃ svabhūmikam evaṃ tṛtīyādidhyānacakṣuṣā yojyam | dvitīyādidhyānopapannasya svaparacakṣurbhyāṃ svaparabhūmikāni rūpāṇi paśyato yathāsaṃbhavaṃ draṣṭavyam || niyatastvayam- na hyūrdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ / vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ // abhidh-d_48 // pañcabhaumāni kāyacakṣūrūpāṇi dvayoḥ savitarkasavicārayorbhūmyoścakṣurvijñānam | tatra yadmūmikaḥ kāyastadbhūmikamūrdhvabhūmikaṃ vā cakṣurbhavati na tvadhobhaumikam | yadbhūmikaṃ cakṣustadbhūmikamadharabhūmikaṃ vāsya rūpaṃ gocarī bhavati nordhvabhūmikam | evaṃ cakṣurvijñānaṃ nādharime cakṣuṣi saṃmukhībhavati | asya tu cakṣurvijñānasya rūpaṃ sarvato viṣayībhavati | kāyasyāpyubhe rūpavijñāne sarvato bhavata iti || evaṃ nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ / vijñānasya tu nihrādastau ca kāyasya sarvataḥ // abhidh-d_49 // ghrāṇādīnāṃ punaḥ trayāṇāṃ trīṇyapi svāni kāyagandhādiviṣayavijñānāni svabhūmikānyeva | utsargasyāyamapavādaḥ kriyate | tanorvijñānamapyadhaḥ / kāyaspṛṣṭavye svabhūmike eva | kāyavijñānaṃ tu keṣāñcidadharabhūmikam | yathā dvitīyādidhyānopapannānāmiti | manastvaniyataṃ samāpattyupapattikāleṣu kāyasya sarvato bhāvāt | traikālikādhvanirmuktasarvadharmaviṣayitvāt || kimarthaṃ punarayamalpārthaḥ sumahāgranthasandarbhavidhirārabhyata iti ? (jaini_37) kośakṛdācaṣṭe- nahyatra kiñcitphalamutprekṣyata iti | taṃ pratīdaṃ phalamādarśyate | tatra khalu yogivaiśvarūpyaṃ pradarśitam // abhidh-d_50 // etadvaiśvarūpyaṃ yogināṃ yadanyataḥ kāyo 'nyataścakṣuranyataḥ rūpamanyato vijñānaṃ gṛhītvā paśyanti | vibhūni ca śarīrāṇi nirmāya manojavayā ṛddhyā gatvā buddhā bhagavanto yathecchaṃ lokadhātvantareṣu vineyānāṃ buddhakāryaṃ kurvaṃti | divyābhyāṃ cakṣuḥśrotrābhyāṃ rūpāṇi dṛṣṭvā śabdāṃśca śrutvā yathecchaṃ yugapadanekāni pāñcagatikāni śarīrāṇi nirmāyānekagatidhātvantareṣu vineyakāryaṃ kurvantīti | gatametat prāsaṅgikaṃ prakaraṇam || idamadhunā vācyam | skandhopādānaskandhayoḥ kaḥ prativiśeṣaḥ ? taducyate | skandhāstribhiḥ satyaiḥ saṃgṛhītāḥ | yasmāt sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ / sāsravā eva te jñeyāstatsācivyakriyādibhiḥ // abhidh-d_51 // kāraṇairiti vākyādhyāhāraḥ | tasmādupādānaskandhāḥ satyadvayasaṃgṛhītāḥ | nirodhasatyaṃ tu skandhalakṣaṇānupapatteḥ skandhalakṣaṇavyatiriktamiti draṣṭavyam || adhvādyāḥ skandhaparyāyāḥ adhvānaskandhāḥ saṃskṛtāḥ kathāvastvityevamādayaḥ | dharmādyā vastunaḥ sataḥ / sat vastu dharmo dravyamāyatanaṃ dhāturityevamādayaḥ | ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ // abhidh-d_52 // duḥkhaṃ loko bhavaḥ samudaya ityevamādibhirnāmabhiḥ śabdayante || atha kasmāccakṣuḥśrotraghrāṇānāṃ dvitve satyekadhātutā ? tadārabhyate- svātmyagocarakāryāṇāmekatvādekadhātutā / cakṣurādidvibhāve 'pi trayāṇāmapi khalveteṣāmekasvabhāvatvādekagocaratvādekakāryatvācca dvitve 'pi satyekādhipatyaṃ caikadhātutā ca nirvartete | dvyutpattiḥ karmatritvaśāt // abhidh-d_53 // ye tu kathayanti "śobhārthaṃ tu dvayodbhavaḥ" iti teṣāṃ ślīpadagaṇḍaprabhṛtīnām atiśobhārthamutpattirityāpannam || idamidānīṃ vācyam | cakṣurādikāraṇasāmagrīsannidhāne sati cakṣurvijñānotpattau kasmāccakṣuḥśrotrādivijñānamityucyate ? tatra visarjanaṃ kriyate- asādhāraṇavaiśiṣṭyādaiśvaryādāntaraṅgayataḥ / satyapyanekahetutve vijñānaṃ tairviśeṣyate // abhidh-d_54 // cakṣurādīndriyaviśeṣādvijñānaviśeṣo dṛṣṭaḥ | cakṣurādīnāṃ ca caturbhiḥ kāraṇairīśitvaṃ dṛṣṭam | asādhāraṇakāraṇatvena cāntaraṅgya iti || atrāha | atha kasmāt sarvapadārthānāṃ dravyasvabhāvatve nirvāṇameva paramārthato dravyamityucyate yato dharmadhātureva tadyogāddravyavānityākhyāyate | kasmācca sarvasaṃskṛtānāṃ kṣaṇikatve sati traya evāntyā dhātavaḥ kṣaṇikā ityucyante ? tadubhayaṃ pradarśyate | nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā / sāradravyena tenaiko dharmākhyo dravyavānmataḥ // abhidh-d_55 // prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ / tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ // abhidh-d_56 // kiṃ punarete cakṣurādayastulyaṃ viṣayaṃ gṛhṇanti, āhosvinnyūnamavikaṃ vā ? tadāviṣkriyate- ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam / dvayoścakṣuḥśrotrayoraniyama ityākhyātaṃ bhavati || kiṃpunareṣāṃ cakṣurvijñānādīnāṃ sahaja evāśrayaḥ, āhosvidatīto 'pi ? taducyate | paścimasyāśrayo 'tītaḥ manovijñānasya kriyāvato nityamāśrayo 'tītaḥ | pañcānāṃ taiḥ sahāpi ca // abhidh-d_57 // pañcānāṃ vijñānakāyānāṃ taiḥ sahāpi cātītaśceti 'ca'śabdāt | evaṃ catuṣkoṭika ārabhyate | ye dharmā vijñānaniśrayāḥ samanantarā api te ? praśnaścatuṣkoṭikaḥ | niśraya eva cakṣurādayaḥ | samanantarā eva vedanādayaḥ | ubhayaṃ samanantaraniruddhaṃ vijñānam | nobhayametānākārān sthāpayitvā || idamidānīmabhidharmasarvasvaṃ kośakārakasmṛtigocarātītaṃ vaktavyam | athaiṣāmaṣṭādaśānāṃ dhātūnāṃ katamaṃ niśrayaṃ niśrityānāsraveṇa mārgeṇa katamo dhāturnirudhyate ! niśritya khalvanāgamyaṃ niśrayāṃścaturo 'tha vā / anāsraveṇa mārgeṃṇa cakṣurdhāturnirudhyate // abhidh-d_58 // navasu bhūmiṣu khalvanāsravo mārgaḥ | cakṣurdhātustu pañcabhūmikaḥ | tatra prajñāvimuktasyālabdhadhyānasyāryasyānāgamyaṃ niśritya cakṣurdhāturnirudhyate | nirodhamārgajñānātmakasya tridhātupratipakṣatvāddhyānalābhinaḥ punaścaturo niśrayānniśritya dhyānāntarikāyāḥ prathamena grahaṇāt || anāgamyaṃ tu niśritya gandhadhāturnirudhyate / dhyānālābhinastannirodhāt | manodhāturanāgamyaṃ yadi vā saptaniśrayāt // abhidh-d_59 // catvāri dhyānāni trīṃścārūpyān, tasya traidhātukatvāt || anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ / nirudhyata iti vartate | tasya kāmaprathamadhyānasamāpannatvāt | dharmadhātorvicitratvādyathāyogaṃ vinirdiśet // abhidh-d_60 // dharmadhātuḥ khalu kaścitkāmāvacara eva yathā pratighādayaḥ | kaścitkāme prathamadhyānayoryathā vitarkavicārādayaḥ | kaścitkāme prathamadvitīyadhyānayoryathā prītiḥ | kaścitkāme tṛtīyadhyānayoryathā sukhendriyam | kaścittraidhātuko yathā jīvitendriyādayaḥ | ata ucyate 'yathāyogaṃ vinirdi śet | evamanyānapi dhātūnanenaiva yathoktena nyāyena 'yathāyogaṃ vinirdiśet'; iti || idamidānīmanyadvaktavyam | yadā pṛthagjanaścakṣurdhātuṃ rūpāptaṃ parijānāti tadā katamāddhātorvairāgyamāpnoti ? kati ca kutratyānanuśayān jahāti ? kāni ca saṃyojanāni paryādāya jahāti ? tadāviṣkriyate- cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ / kṛtsnādrūpamayāddhātorvairāgyamadhigacchati // abhidh-d_61 // tasmādanuśayāndhātorekatriṃśajjahāti ca / paryādatte na kiñcittu saṃyojanamasau tadā // abhidh-d_62 // anuśayānāṃ hi dhātuparicchedo na saṃyojanānām | rūpavairāgyamāpnoti jahātyanuśayatrayam / satkāyadṛṣṭiśīlavrataparāmarśavicikitsākhyaṃ rūpadhātuparyāpannam | tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcana // abhidh-d_63 // anuśayatrayaṃ kataradāryo jahāti bhavarāgamānāvidyākhyam ? bhāvanāprahātavyaṃ saṃyojanaṃ tu na dhātuparicchinnamiti na kiñcittadā jahāti || cakṣurvijñānadhātuṃ tu parijānaṃstameva ca / parijānātyavaśyaṃ ca brahmalokādvirajyate // abhidh-d_64 // na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau / gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ // abhidh-d_65 // kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi / tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam // abhidh-d_66 // kāmāvacarācchaṭtriṃśadanuśayāñjahāti | trīṇi ca saṃyojanāni pratighasaṃyojanamīrṣyāmātsaryasaṃyojane ca | gandharasadhātūparijānan pṛthagjanaḥ || āryastu kāmavairāgyaṃ karotyanuśayānapi / caturaḥ parijānāti pratighakāmarāgamānāvidyākhyān bhāvanāheyān || paryādatte 'pi ca trayam // abhidh-d_67 // pratigherṣyāmātsaryasaṃyojanākhyam || parijānanmanodhātumārūpyebhyo virajyate / ārya iti vartate | jahātyanuśayāṃstrīṃśca rāgamānāvidyākhyān | paryādatte trayaṃ tathā // abhidh-d_68 // etadeva || parijānankhalu prīrti tāmeva prajahātyasau / ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān // abhidh-d_69 // tasyāstaduparyabhāvāt | parijānansukhaṃ yogī prajahāti tadeha ca / śubhakṛtsnācca vairāgyaṃ yāti kleśānna hanti tu // abhidh-d_70 // sukhendriyasya tatīyādhyānāduparyabhāvādakṛtsnadhātūnna kleśāñjahāti || gamatetatprayojanāgataṃ prakaraṇam | prakṛtamevocyatām | athaiṣāṃ dhātūnāṃ ke kati vijñānavijñeyāḥ ? tadārabhyate- dvivijñeyāḥ guṇāḥ pañca pañcarūpādiguṇākhyā dhātavaścakṣurādivijñānamanovijñānavijñeyāḥ | śeṣā manovijñānavijñeyāḥ || kati hetuḥ kati na hetuḥ ? tadākhyāyate- hetuḥ sarve kṣarākṣarāḥ / sarvadharmā hi kāraṇahetusvabhāvāḥ | kṣarāstu yathāyogaṃ cintyāḥ || katīndriyātmakāḥ ? kati nendriyasvabhāvāḥ ? tadāviṣkriyate- anyatra dharmadhātvardhācchaḍbāhyā nendriyātmakāḥ // abhidh-d_71 // arthādāyātamādhyātmikāḥ sarve dhātavaḥ | bāhyāḥ pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṃ nendriyasvabhāvaṃ jīvitendriyaśraddhādisukhādipañcakavarjamiti | abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamo 'dhyāyaḥ | dvitīyo 'dhyāyaḥ prathamaḥ pādaḥ | dvāviṃśatiprakārasya kṛtsnasyendriyaparvaṇaḥ / saṃkṣepeṇābhidhāsyante dharmā nirvacanādayaḥ // abhidh-d_72 // cakṣurādīnyājñātāvīndriyaparyantāni khalvindriyāṇi etāvānindriyagrāmo na bhūyānnālpīyān | uktaṃ hi bhagavatā- "dvāviṃśatirindriyāṇi katamāni dvāviṃśatiḥ ? cakṣurindriyaṃ śrotrendriyaṃ yāvadājñātāvīndriyam" iti | tasyendriyarāśernirvacanānukramadhātubhūmyādiprakārabhedāḥ saṃkṣepeṇābhidhāyiṣyanta iti || kiṃ punardravyato dvāviṃśatirindriyāṇyatha nāmataḥ ? tadidamākhyāyate- nāmnā dvāviṃśatistāni dravyato daśa sapta ca / yasmānnānyaddvayaṃ kāryātsukhādinavakatrayam // abhidh-d_73 // kāyendriyapradeśa eva hi kaścitstrīpuruṣendriyākhyaṃ labhate, viśiṣṭakliṣṭavijñānasaṃnniśrayabhūtatvāt | śraddhādīnāṃ ca navānāṃ samudāyeṣu triṣvanājñātamājñāsyāmīndriyāditrayākhyāḥ || anye punaḥ paśyanti- nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ / trayāṇāṃ vargavṛttitve 'pyarthamabhyeṣyate paraiḥ // abhidh-d_74 // yatkhalu saṃvṛtisatyasya lakṣaṇaṃ tatteṣāṃ nāsti kriyāpauruṣyadvāreṇa tacchabdapravṛtteḥ, laukikāgradharmavat | sārthakatvāttannāmno 'rthavattatkhalvetannāmneti || strīpuruṣendriyasyāpi- viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ / kāyendriyādviśiṣṭatvaṃ dvayornetrendriyādivat // abhidh-d_75 // yathaiva hi cakṣurādīni kāyendriyaviśiṣṭāni viśiṣṭabuddhijanakatvādādhipatyaviśeṣācca, tadvadanayorapīti || kaḥ punarindriyārthastadārabhyate- aiśvaryārtho vipaścidbhirindriyārtho 'bhidhīyate / keṣu punarartheṣu keṣāmīśitvam ? vayaṃ tāvatpaśyāmaḥ- svārthavyaktiṣu pañcānāṃ cakṣurādīnāṃ pañcānāṃ svārthaprakāśanakriyāyāmādhipatyaṃ samaviṣamamārgālocanādityarthaḥ | caturṇāṃ tvarthayordvayoḥ // abhidh-d_76 // jīvitamanastrīpuruṣendriyāṇāṃ pratyekamarthadvaye | tatra tāvajjīvitendriyasya nikāyasabhāgasaṃbandhasandhāraṇayoḥ | manaindriyasyāpi saṃkleśavyavadānayoḥ | yathoktam- "cittasaṃkleśāt sattvāḥ saṃkliśyante cittavyavadānahetorviśuddhyante" (jaini_46) iti | punarbhavasaṃbandhavaśibhāvānuvartanayorvā | punarbhavasaṃbandhe tāvadyathoktam- "gandharvasya tasmin samaye dvayościttayoranyataratsaṃmukhībhūtaṃ bhavatyanunayasahagataṃ vā pratighasahagataṃ vā |" tathā "vijñānaṃ cedānanda mātuḥ kukṣiṃ nāvakrāmet" iti | vaśibhāvānuvartane yathoktam- "cittenāyaṃ loko nīyate" iti vistaraḥ | strīpurūṣendriyayorapi sattvotpattivikalpanayorādhipatyam | sattvotpattau tāvat, prāyastadadhīnatvāttadutpatteḥ | sattvavikalpe 'pi tadvaśāt | prāthamakalpikānāṃ ca sattvānāṃ ceṣṭā strīpuruṣasvarācārādivikalpabhedāt | svagocaropalabdhyādāvīśitvamapare viduḥ / paurāṇāḥ punarācāryāḥ kathayanti- "cakṣurādīnāṃ pañcānāṃ pratyekaṃ caturṣvartheṣvādhipatyam | cakṣuḥśrotrayostāvadātmabhāvaśobhāyāmandhabadhirayorakāntarūpatvāt | ātmabhāvaparikarṣaṇe, dṛṣṭvā śrutvā ca viṣayavivarjanāt | cakṣuḥśrotravijñānayoḥ sasaṃprayogayorūtpattau | rūpadarśanaśabdaśravaṇayoścāsādhāraṇakāraṇatve | ghrāṇajihvākāyānāṃ tvātmabhāvaśobhāyāṃ (jaini_47) pūrvavat | ātmabhāvaparikarṣaṇe, taiḥ kabaḍīkārāhāraparibhogāt | anyat prāgvat | caturṇāṃ punaḥ strīpuruṣajīvitamanaindriyāṇāṃ dvayorarthayoḥ | strīpuruṣendriyayostāvat- sattvabhedasattvavikalpayoḥ | sattvabhedaḥ strīpuruṣa iti | vikalpabhedo 'pi saṃsthānavacanagamanādi prāgvat | saṃkleśavyavadānayorvā | tadviyutavikalpānāṃ saṃvarāsaṃvarādīni na bhavanti | tadvatāṃ tu saṃvaraphalaprāptiḥ | jīvitendriyamanaindriyayorapyarthadvaye pūrvavat || svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ // abhidh-d_77 // kośakārādayaḥ punarāhuḥ- "svārthopalabdhāveva cakṣurādīnāṃ pañcānāmādhipatyam |" tadetadvaibhāṣikīyameva kiñcidgṛhītam | nātra kiñcit kośakārakasya svakarṣasvakaṃ darśanam | vaibhāṣaireva svārthopalabdhirukteti || dārṣṭāntikasya hi sarvamapratyakṣam | pañcānāṃ vijñānakāyānāmatītaviṣayatvādyadā (jaini_48) khalu cakṣūrūpe vidyete tadā vijñānamasat | yadā vijñānaṃ sat, cakṣūrūpe tadāsatī, vijñānakṣaṇasthityabhāve svārthopalabdhyanupapatteśca || kleśotpattau sukhādīnāṃ śraddhādīnāṃ guṇāptiṣu / sukhādīnāmapi pañcānāmindriyāṇāṃ rāgādikleśotpattāvādhipatyam | yathoktam- "vedanāpratyayā tṛṣṇā" iti | "sukhāyāṃ vedanāyāṃ rāgo 'nuśete" iti vistaraḥ | śraddhādīnāṃ punaraṣṭānāṃ sarvaguṇotpattau prabhutvamiti | vaibhāṣāḥ punarāhuḥ "saṃkleśavedanābhiḥ" | tathā hyuktam- "sukhāyāṃ vedanāyāṃ rāgo 'nuśete" iti vistaraḥ | vyavadāne śraddhādīnāṃ pañcānāṃ taiḥ kleśān viṣkambhya mārgotpādanāt | yathoktam- "śraddheṣīkāsaṃpanno baladhairyasmṛtidauvārikasaṃpannaḥ samāhitacitto vimucyate prajñāśastreṇāryaśrāvakaḥ sarvāṇi saṃyojanāni saṃchinatti" ityādi | anājñātamājñāsyāmīndriyādīnāṃ tu trayāṇāmuttarottarāṅgabhāve nirvāṇe cādhipatyamiti || kaḥ punareṣāmindriyāṇāmanukramaḥ ? brūmaḥ- phalasaṃkleśasaṃbhāraviśuddhitvādanukramaḥ // abhidh-d_78 // prākkarma phalaṃ tāvadaṣṭau vipākajatvāttasmāttāni pūrvamuktāni | tasmin vipāke sati saṃkleśasukhādibhiḥ | pañcabhirmārgasaṃbhāraśraddhādibhiḥ | viśuddhiranāsravaistribhiḥ || kasmāt punardvāviṃśatireva yathā parikīrtitānyuktāni na bhūyāṃsi nālpīyāṃsīti ? tadapadiśyate- sattvākhyā sattvavaicitryaṃ dhṛtiḥ kleśodbhavaśca yaiḥ / mārgopāyaḥ phalaprāptisteṣāmindriyatā matā // abhidh-d_79 // sattvākhyā khalu pravartate cakṣurādiṣu manaḥparyanteṣu ṣaṭsu | etaddhi maulasattvadravyam | sattvavaicitryaṃ dvābhyāṃ strīpuruṣendriyābhyām | dhṛtirjīvitendriyeṇa | kleśodbhavaḥ pañcabhirvedanābhiḥ | mārgopāyaḥ śraddhādibhiḥ | phalaprāptistribhirantyaiḥ | ityetasmādeṣāmindriyatā matā || sparśāśrayodbhavādhārasaṃbhogatvāccaturdaśa / svargāpavargahetutvāt tadanyadvendriyāṣṭakam // abhidh-d_80 // tatra sparśāśrayaścakṣurādīni ṣaḍindriyāṇi | prādurbhāvaḥ strīpuruṣendriyāmyām | ādhāro jīvitendriyeṇa | saṃbhogo vedanābhiḥ pañcabhiḥ | atastāvaccaturdaśoktāni | svargopapattinimittāni śraddhādīni pañca | apavargakāraṇāni trīṇyanājñātamājñāsyāmīndriyādīni ata etāvantyeva || yadyādhipatyārtha indriyārthaḥ kasmācchandasparśamanaskārasaṃjñācetanāmahābhaumānāṃ satyādhipatye nendriyatvam ? uktaṃ hi bhagavatā- "chandamūlakāḥ sarvadharmāḥ sparśajātīyāḥ manaskāraprabhāvāḥ |" saṃjñācetanayośca saṃkleśavyavadānayorādhipatyamuktameva kuśalacetanāyāśca | evaṃ kleśānāmapi saṃsārahetupravartane ādhipatyam | nirvāṇasya ca dharmāgryatve kasmānnendriyatvam ? tadidamucyate- chandaṃ vīryāṅgabhūtatvāt sparśo vittyanubṛṃhaṇāt / saṃjñā prajñābhibhūtatvānnendriyaṃ munirabhyadhāt // abhidh-d_81 // chando hi kartukāmatā sā ca vīryāṅgabhūtā | vīryaṃ tu sākṣāt kriyayābhisaṃbadhyate | tadevendriyamuktam | sparśo 'pi "sparśapratyayā vedanā" iti tadutpattau parikṣīṇaśaktiḥ | saṃjñāpi prāyo 'pi (prāyo) lokavyavahārapatitā | sā prajñayā paramārthaikarasayābhibhūteti nendriyamuktā || śraddhādīnāṃ vidāṃ caiva doṣaḥ śuddhau malodaye / pradhānatvānmanaskāro nendriyaṃ samudāhṛtam // abhidh-d_82 // yoniśo manasikāraḥ khalu śraddhādīnāṃ saṅgībhavati | ayoniśo manasikāro 'pi vedanādīnāṃ rāgādisaṃprayuktānāmiti so 'pi nendriyam || saṃbhāvanānukūlatvādadhimokṣo 'pi nendriyam / adhimokṣo 'pi śraddhopakārīti nendriyam || kālāntaraphalotpādasaṃdehābhyāṃ na cetanā // abhidh-d_83 // cetanāyāḥ khalvapi kālāntareṇa phalamiti tasya nāsati phale śaktirāvirbhavati | lokopi tasyāḥ phalasattvāvināśaṃ dṛṣṭvā vipratipannaḥ | kaścid brūte nirhetukaṃ phalamiti kaścidīśvarakṛtaṃ kaścidadṛṣṭādihetukamiti | cetanāyāḥ phalamanabhivyaktamiti | īśitvaṃ bhagavatā jānānenāpyatastasyāstrailokyakāraṇatve 'pi sati cetanā nendriyeṣu vyavasthāpitā || kuśalamahābhaumebhyo 'pi nāpramādo 'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt / nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ // abhidh-d_84 // apramādastāvadvīryasya bhāṇḍāgārikasthānīyaḥ | vīryaṃ kuśalān dharmānupājeyati satān rakṣati | hrīrapi vaiśāradyasapatnabhūtā navavadhūrivāpragalbhā | tasyāḥ kuta ādhipatyam ? upekṣāpi śraddhābhibhūtā | alobhaśva vīryavirodhīti nendriyam || na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ / prasrabdhiḥ khalu vedanāyāḥ vṛttiprādhānyenābhibhūtā | sāpi nendriyam | akuśalānāmapi dharmāṇāṃ vinindyatvāttu nāsravāścaṇḍālarājavat || viprayuktānāmapi jātyādayo na pārārthyāt paratantrā hi jātyādayo dharmāḥ paricārakavat teṣāṃ kutaḥ prabhutvam ? niṣkriyatvānna nirvṛtiḥ // abhidh-d_85 // nirvāṇamapi niṣkriyamasatphalaṃ satkriyāśca dharmāḥ phalavanta ādhipatyayuktā iti bhagavatā nirvāṇaṃ nendriyaṃ vyavasthāpitamiti | nātra kiñcidupasaṃkhyeyaṃ nāpyapaneyamiti || lakṣaṇamidānīmindriyāṇāṃ vaktavyam | tatra cakṣurādīnāmuktam | jīvitaśraddhādīnāṃ saṃprayuktaviprayukteṣūcyamāneṣu vakṣyate | duḥkhādīnāṃ tvadhunocyate | kāyasya bādhanaṃ duḥkhaṃ daurmanasyaṃ tu cetasaḥ / bādhanamiti vartate || sukhaṃ ca sumanastā ca sātaṃ śārīramānasam // abhidh-d_86 // sātamiti prahlādanāparyāyaḥ | vaiśiṣṭyānmānasaṃ sātaṃ sukhaṃ kvacidudāhṛtam // abhidh-d_87 // tṛtīye dhyāne mānasaṃ sātaṃ sukhamityudāhṛtaṃ bhagavatā pañcendriyasukhātiśayatvāt | saumanasyaṃ tu prītisvabhāvaṃ sā ca tṛtīyadhyāne nāstīti sukhaṃ ca tatroktamiti |.......... ......... bhaumam tadapadiśyate- ṣaṭsu bhūmiṣu vijñeyaṃ nīrajaskādyamindriyam / anājñātamājñāsyāmīndriyaṃ ṣaṭṣu bhūmiṣu, caturṣu dhyāneṣvanāgamye dhyānāntarikāyāṃ ca | tadanye nirmale tvakṣe draṣṭavye navabhūmike // abhidh-d_88 // ājñendriyamājñātāvīndriyaṃ ca navasu bhamiṣu- āsveva ṣaṭṣu triṣu cādyāsvārūpyabhūmiṣu || atha kāni dvāviṃśatirindriyāṇi kāni rki prahātavyāni ? dudāhriyate- daurmanasyaṃ dvihātavyaṃ darśanabhāvanāprahātavyam | manovittitrayaṃ tridhā / manaindriyaṃ sukhasaumanasyopekṣāśca darśanabhāvanāheyāścāheyāśca | navābhyāsapraheyāṇi cakṣurādīni jīvitāvasānānyaṣṭau duḥkhendriyaṃ ca | dvidhā pañca śraddhādīni bhāvanāheyānyaheyāni ca | sāsravānāsravāt | na tu trayam // abhidh-d_89 // trīṇyanāsravāṇyapraheyānyeva nirdoṃṣatvāt || yadi tarhi śraddhādīni sāsravānāsravatvātpraheyāni cāpraheyāni ca dvidhā bhavanti, trayamevānāsravam | idaṃ tarhi sūtraṃ kathaṃ nīyate ? yaduktaṃ bhagavatā- (jaini_54) "yasyemāni pañcendriyāṇi sarveṇa sarvaṃ na santi tamahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmi" iti ? anāsravādhikārādajñāpakametat | anāsravāṇi khalvadhikṛtyaitaduktam | yasmādāryapudgalavyavasthānaṃ kṛtvā "yasyemāni" iti bhagavānavocat | pṛthagjano vā dvividhaḥ | ābhyantaraścāsamucchinnakuśalamūlaḥ, bāhyaśca samucchinnakuśalamūlaḥ | tamadhikṛtyoktam- "bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmi" iti | "sarveṇa sarvāṇi" iti vacanādvā 'yasya laukikānyapi na santi'; ityākūtam | bāhyamityaśākyaputrīyaṃ pṛthagjanapakṣāvasthitamityāryadharmavipakṣāvasthitam | anyathā hyevamavakṣyat- 'yasyemāni pañcendriyāṇi na santi tamahaṃ pṛthagjanapakṣāvasthitaṃ vadāmi'; iti | uktaṃ hi- "santrasanti sattvā loke jātā loke vṛddhāstīkṣṇendriyā api madhyendriyā api mṛdvindriyā api" ityapravartita eva dharmacakre | punaścoktam- "yāvaccāhameṣāṃ pañcānāmindriyāṇāṃ samudayaṃ cāstaṅgamaṃ cāsvādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ (jaini_55) nāpyajñāsiṣaṃ na tāvadahamasmātsadevakāllokāt" iti vistaraḥ | na cāyamanāsravāṇāṃ dharmāṇāṃ parīkṣāprakāraḥ | vayaṃ tvatremamāgamaṃ brūmaḥ- "trīṇīmāni śrāddhasya śraddhāliṅgāni" iti vistaraḥ | kathaṃ kṛtvā jñāpakam ? śraddhāyāṃ hyasatyāmāryāṇāṃ darśanakāmatā na bhavet | saddharmaśrotukāmatā ca, vigatamātsaryeṇa cetasā agāramadhyavastukāmatā ca | yasya ca pṛthagjanasyaitānīndriyāṇi na santi sa sarvathā bāhyapṛthagjano bhavati kuśaladharmopaniṣaddhetuvaikalyāt | tasmātsāstravāṇīti siddham || uktaḥ prakārabhedaḥ | lābha idānīṃ vaktavyaḥ | katīndriyāṇi kasmin dhātau vipākaḥ prathamato labhyate ? tadidamārabhyate | pūrvaṃ kramodbhavaiḥ kāme vipāko labhyate dvayam / kāmadhātau kramodbhavaiḥ - aṇḍajajarāyujasaṃsvedajaiḥ pūrvaṃ indriyadvayaṃ labhyate | kāyendriyaṃ jīvitendriyaṃ ca | etaddhi dvayaṃ tasmin śukraśoṇitabindau prathamaṃ vipākajaṃ bhavati | kliṣṭatvāttu na manaupekṣendriye vipākaḥ | anyaiḥ ṣaṭ sapta vāṣṭau vā aupapādukaiḥ punaḥ ṣaṭ | cakṣurādīni pañca jīvitendriyaṃ ca | yadyavyañjanā bhavanti yathā prāthamakalpikaḥ | sapta punaryadyekavyañjanā yathā devādiṣu | aṣṭau vā yadyubhayavyañjanā bhavanti yathāpāyeṣu | evaṃ tāvat kāmadhātau | ṣaḍ rūpe rūpadhātau punaḥ ṣaḍindriyāṇi vipākaḥ prathamato labhyante | cakṣurādīni pañca jīvitendriyaṃ ca | antye tu jīvitam // abhidh-d_90 // ārūpye jīvitendriyaṃ vipāko labhyate | ukto lābhaḥ || tyāgo vaktavyaḥ | so 'yamāviṣkriyate- mriyamāṇairnirodhyante trīṇyante jīvitam, manaḥ, upekṣā ceti | aṣṭau tu madhyame / rūpadhātau mriyamāṇairaṣṭau nirudhyante | tāni ca trīṇi, cakṣurādīni ca pañca | daśāṣṭau nava catvāri kāme pañca śubhāni vā // abhidh-d_91 // ubhayavyañjanairdaśa nirodhyante | tāni cāṣṭau strīpuruṣendriye ca | ekavyañjanairnava | avyañjanairaṣṭau | sakṛnmaraṇe khalveṣa nyāyaḥ | krameṇa tu mriyamāṇaiścatvāri nirodhyante kāyajīvitamanaupekṣendriyāṇi | na hyeṣāṃ pṛthaṅnirodhaḥ | epa ca vidhiḥ kliṣṭāvyākṛtacittasya maraṇe draṣṭavyaḥ | kuśale tu citte sarvatra śraddhādīni pañcādhikāni | evamārūpyeṣvaṣṭau, rūpeṣu trayodaśa | ityevaṃ vistareṇa gaṇayitavyāni || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyādhyāyasya prathamaḥ pādaḥ || dvitīyādhyāye dvitīyapādaḥ | indriyaprastāve sarva indriyadharmā vicāryanta ityataḥ pṛcchati | athaiṣāṃ kuśalānāmindriyāṇāṃ katareṇendriyeṇa kataracchrāmaṇyaphalaṃ prāpyata iti ? tadidaṃ prastūyate- ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ / yā khalveṣā catuṣphalamayī mālā tasyāḥ prathamaṃ strotaāpattiphalamantyamarhattvaṃ madhye sakṛdāgāmyanāgāmiphale | tatrādyāntayoḥ phalayornavabhirindriyairlābhaḥ | strotaāpattiphalasya tāvat- śraddhādibhiḥ pañcabhirājñāsyāmīndriyājñendriyābhyāmekamanayorānantaryamārgād, dvitīyaṃ vimuktimārgādveditavyam | prathamena kleśaprāpticchedo dvitīyena visaṃyogaprāptyākarṣaṇam | manaupekṣendriyābhyāṃ ceti | arhattvasya punaḥ śraddhādibhirājñāsyāmīndriyavarjjaiḥ, manaindriyeṇa sukhasaumanasyopekṣendriyāṇāṃ cānyatamena | 'saptāṣṭābhiśca madhyayoḥ |'; sakṛdāgāmyanāgāmiphalayoḥ punaḥ saptabhiraṣṭābhirnavabhiśceti 'ca'śabdāt | tatra sakṛdāgāmiphalaṃ tāvadyadyānupūrviko labhate, sa ca laukikena mārgeṇa tasya saptabhirlābhaḥ | pañcabhiḥ (jaini_58) śraddhādibhiḥ, manaupekṣendribhyāṃ ca | atha lokottareṇa mārgeṇa tasyāṣṭābhiḥ, ājñendriyamaṣṭamaṃ bhavati | atha bhūyovītarāgaḥ prāpnoti, tasya navabhiryaireva strotaāpattiphalasya | anāgāmiphalaṃ yadyānupūrvīkaḥ prāpnoti, sa ca laukikena mārgeṇa, tasya saptabhiryathā sakṛdāgāmiphalasya | atha lokottareṇa, tasyāṣṭābhistathaiva | atha vītarāgaḥ prāpnoti, tasya navabhiryathā strotaāpattiphalasya | tasya tu niśrayaviśeṣāt sukhasaumanasyopekṣendriyāṇāmanyatamadbhavati | yadāpyayamānupūrviko navame vimuktimārge dhyānaṃ praviśati laukikena mārgeṇa, tadāpyaṣṭābhirindriyairanāgāmiphalaṃ labhate | tasya navame vimuktimārge saumanasyamaṣṭamaṃ bhavati, ānantaryamārge tūpekṣendriyameva | nityamubhābhyāṃ hi tasya prāptiḥ | atha lokottareṇa praviśati, tasya navabhirājñendriyaṃ navamaṃ bhavati || yattarhyabhidharme paṭhyate- "arhatphalasyaikādaśabhiḥ" iti | tatkathamucyate 'navabhistasya prāptiḥ'; iti ? naiva doṣaḥ | yasmāt- ekādaśabhirāptistu phalasyāntyasya hānitaḥ // abhidh-d_92 // parihāya parihāyāyaṃ samayavimukto 'rhanniśrayaviśeṣātpunarlabhate | kadācit tṛtīyaṃ dhyānaṃ niśritya | kadācid dvitīyaṃ prathamaṃ vā | kadāciccaturthamanāgamyaṃ vā | ityatastisṛṇāṃ vedanānāṃ saṃbhavādekādaśabhiruktam || athaiṣāṃ trayāṇāṃ kāmarūpārūpyadhātūnāṃ kataradhātubhūmyālambanena mārgeṇa katarasya dhātoḥ parijñānaṃ bhavatīti ? tadāvirbhāvyate | svasya dhātoḥ parijñānaṃ svavipakṣadṛśā pathā // abhidh-d_93 // svavipakṣadṛśā ca mārgeṇānāsraveṇa parijñānaṃ bhavati | tatra svadhātudṛśā tāvad duḥkhasamudayālambanena, svavipakṣadṛśā nirodhamārgālambanena traidhātukaparijñānaṃ bhavati | sāsraveṇa tvānantaryamārgeṇa saṃgṛhītena sannikṛṣṭādhobhūmiviṣayeṇordhvasannikṛṣṭabhūmyālambanena ca vimuktimārgasaṃgṛhītenādhobhūmiparijñānaṃ bhavati | ānantaryamārgāṇāmadhobhūmiviṣayatvādvimuktyākhyānāmūrdhvabhūmyālambanatvācca | anāsravāṇāṃ tūbhayeṣāmekabhūmigocaratvāditi | atha katibhīrindriyaiḥ kāmadhātuparijñānaṃ katibhī rūpārūpyadhātuparijñānamiti ? tadidaṃ pratāyate- kāmadhātuparijñānaṃ prāyaḥ saptabhiriṣyate / samalairnirmalaistvarthairaṣṭābhirabhidhīyate // abhidh-d_94 // kāmadhātostāvat- sāsravaiḥ saptabhiḥ parijñānaṃ bhavati prahāṇamityarthaḥ | pañcabhiḥ śraddhādibhiḥ manaupekṣendriyābhyāṃ ca | prāyo grahaṇātsaumanasyendriyeṇāpi kasyacitsamāpattyabhiprāyasya yogino maulabhūmipraveśāt | anāsravaistvindriyairaṣṭābhiḥ | ebhireva saptabhirājñedriyeṇa ca | prāyo vacanātsaumanasyendriyeṇa ca navamena || rūpadhātuparijñānamiṣṭaṃ daśabhirindriyaiḥ / pañcabhiḥ śraddhādibhiḥ, mana indriyeṇa, tisṛbhirvedanābhiḥ, niśrayaviśeṣādājñendriyeṇa ca || antyadhātuparijñānamekādaśabhirucyate // abhidh-d_95 // yathoktairdaśabhirājñātavadindriyeṇa ca | ubhābhyāṃ tasya parijñānamekaṃ vajropamasamādhisahacaram, dvitīyaṃ kṣayajñānasahagatamiti || idamidānīṃ vaktavyam- kaḥ katibhirindriyaiḥ samanvāgata iti ? tatra tāvadayaṃ niyamaḥ- sarvasattvāstridhātusthā upekṣāyurmano 'nvitāḥ / ebhistribhiḥ sarvasattvāḥ samanvāgatāḥ | tvakstrītvavyañjanaiḥ kāme kāmāvacarāḥ sattvāḥ kāyapuruṣastrīndriyairebhiḥ pūrvāktaśca | rūpiṇaścakṣurādibhiḥ // abhidh-d_96 // rūpiṇaḥ khalu sattvāścakṣurādibhistribhiścopekṣāyurmanobhiḥ || kāminaḥ khalu duḥkhena tadrāgī durmanastayā / avītarāgaḥ kāmadhātau duḥkhadaurmanasyābhyāṃ samanvāgataḥ | ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā // abhidh-d_97 // ūrdhvajo rūpārūpyadhātuja āryaḥ sukhena samanvāgataḥ | anāsraveṇa śubhakṛtsnaparīttaśubhāpramāṇaśubhāḥ kliṣṭākliṣṭena || prītyābhāhvādharodbhūtau ābhāsvareṣūpapannastadadharajaśca prītyā samanvāgataḥ | śubhaiḥ sa śubhamūlakaḥ / śraddhādibhiḥ pañcabhiḥ kuśalairanucchinnakuśalamūlaḥ sarvatra samanvāgataḥ | śaikṣābhyāṃ mokṣamārgasthau dvābhyāṃ śaikṣābhyāṃ indriyābhyāṃ darśanabhāvanāmārgasthau || aśaikṣo 'rhan svamārgagaḥ // abhidh-d_98 // atha niyamena kaḥ katibhirindriyaiḥ samanvāgata iti ? tadidamupadarśyate- upekṣāyurmanoyukto 'vaśyaṃ trayasamanvitaḥ / ebhireva tribhiḥ | na hyeṣāmanyonyena vinā samanvāgataḥ | śeṣairaniyamaḥ | tatra tāvaccakṣurādibhiḥ saptabhirārūpyopapanno na samanvāgataḥ | kāmadhātau ca yenāpratilabdhavihīnāni | sukhendriyeṇa caturthadhyānādyupapannāḥ pṛthagjanāḥ, saumanasyena tṛtīyādyupapannāḥ pṛthagjanāḥ, sukhendriyeṇa rūpārūpyopapannāḥ, daurmanasyena kāmavītarāgaḥ, śraddhādibhirniḥśubhaḥ, anāsravaestribhiḥ pṛthagjanā na samanvāgatāḥ | caturbhiḥ kāyasukhavān yaḥ kāyendriyeṇa so 'vaśyaṃ caturbhistaiśca tribhiḥ kāyendriyeṇa ca | yo 'pi sukhandriyeṇa sa caturbhiḥ- taiśca tribhirupekṣādibhiḥ sukhendriyeṇa ca | cakṣuṣmānapi pañcabhiḥ // abhidh-d_99 // 'api'śabdācchotraghrāṇajihvendriyairveditavyam | yaścakṣurindriyeṇa so 'vaśyaṃ pañcabhiḥ- upekṣājīvitamanorūpendriyaiścakṣuṣā ca || strīndriyādyanvito 'ṣṭābhiḥ taiśca saptabhiḥ strīṃndriyeṇa ca | ādigrahaṇāt puruṣendriyadaurmanasyaśraddhādīnāṃ grahaṇaṃ veditavyam | tadvānapi pratyekamaṣṭābhiḥ- taiśca saptabhiḥ puruṣendriyeṇa cāṣṭamena | ebhiśca kāyajīvitamanobhiścatasṛbhirvedanābhiḥ, daurmanasyendriyeṇa ca | śraddhā dibhistaiśca pañcabhirupekṣājīvitamanobhiśca | duḥkhī yuktastu saptabhiḥ / yo duḥkhena sa saptabhiḥ- kāyajītimanobhiścatasṛbhirvedanendriyairdaurmanasyaṃ hitvā, tadvītarāgasya nāstīti | ekādaśabhirantyābhyāṃ dvābhyāmantyābhyāṃ yukto 'vaśyamekādaśabhiḥ, pratyekaṃ sukhasaumanasyopekṣājīvitamanaḥśraddhādibhirājñendriyeṇa ca | evamājñātavadindriyeṇa tena taiśceti | sapta ṣaḍbhistadādyavān // abhidh-d_100 // prathamena tvanāsraveṇa yaḥ samanvāgataḥ so 'vaśyaṃ trayodaśabhirmanojīvitakāyendriyaiścatasṛbhirvedanābhiḥ śraddhādibhistena ceti || atha sarvabahubhiḥ kiyadbhiḥ samanvāgatāḥ ? taducyate- tridvīpanarakotpannā mithyātvaniyatā api / bahubhiḥ hyekānnaviṃśatyā svalpairaṣṭābhiranvitāḥ // abhidh-d_101 // antarābhavikapretatiryakśraddhānusāriṇaḥ / tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ // abhidh-d_102 // svalpaistrayodaśabhī rūpabhiḥ pañcabhiḥ śraddhādibhiśca jīvitamanaupekṣābhiśca | nārakasya tūcchinnaśubhabījasya cakṣurādīni pañcaikaṃ vyañjanaṃ vedanāśca pañca jīvitaṃ manaśca | tiraścāṃ nāstyucchedaḥ | ya ihocchinatti so 'vaśyamavīciṃ gacchati | tena natra narake śraddhādyā na santi | pañca cakṣurādīni pañca ca vedā, ekaṃ vyañjanaṃ jīvitaṃ manaśceti trayodaśa bhavanti | syurbahubhiścāntarābhavikādyāḥ pṛthagjanāstrīṇyamalāni hitvaikānnaviṃśatibhiḥ, āryāstu śraddhānusāriṇo dve amale hitvaikaṃ ca vyañjanamityekānnaviṃśatibhireva samanvāgatāḥ || samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ / ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ // abhidh-d_103 // tatra samyaktvaniyatā āryā ityarthaḥ | te pañcabhiḥ śraddhādibhirmanojīvitābhyāṃ ca tisṛbhirvedanābhirekena cānāsraveṇa | sarvaprabhūtaiḥ punarekānnaviṃśatibhirekaliṅgadvyamalavarjitaiḥ || prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ / akṣaikādaśakopetā yadi vāṣṭādaśānvitāḥ // abhidh-d_104 // sarvālpairekādaśabhiḥ śraddhādibhiḥ sukhasaumanasyopekṣājīvitamanobhirekena cānāsraveṇa | bahubhistvaṣṭādaśabhiḥ, dve anāsrave daurmanasyamekaṃ ca vyañjanaṃ hitvā || kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ / anāsravatrayaṃ hitvā daurmanasyaṃ ca | tatratyaḥ pṛthagjano yadi vairāgyaṃ gacchati sa devarṣirbhavati | ekaṃ ca vyañjanaṃ hitvā pariśiṣṭaiḥ saptadaśabhiḥ samanvāgataḥ | ta evaikonaviṃśatyā yuktā bahubhirindriyaiḥ // abhidh-d_105 // dve anāsrave hitvaikaṃ ca vyañjanam | atrāpi hi satyāni dṛśyante || dvirdhyāna jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ / prathamadvitīyadhyānopapannānāṃ pṛthagjanānāṃ duḥkhadaurmanasye hitvā dve ca vyañjane trīṇi cāmalāni, pañcadaśabhiḥ samanvāgamaḥ | daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ // abhidh-d_106 // śubhakṛtsneṣu pṛthagjanasya saumanasyaṃ ca hitvā caturdaśabhiḥ samanvāgamaḥ | bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ / bṛhatphaleṣu pṛthagjanasya sukhaṃ ca hitvā duḥkhādīni pūrvoktāni trayodaśa bhavanti | yuktāḥ ṣoḍaśabhistvete sarvabhūribhindriyaiḥ // abhidh-d_107 // yadyāryā bhavanti teṣāṃ sukhasaumanasyābhyāmanāsravābhyāṃ samanvāgama iti ṣoḍaśa bhavanti || aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ / svalpairaṣṭābhiḥ | pṛthagjanasyāṣṭāḥ svalpāni bhavanti | pañca śraddhādīni, jīvitaṃ manaupekṣā ca | bahubhirekādaśabhirāryasya samanvāgamaḥ | pañcabhiḥ śraddhādibhiḥ, dvābhyāṃ sukhasaumanasyābhyāmanāsravābhyām, jīvitamanaupekṣendriyaiścaturbhiranāsraveṇa caikena | sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ // abhidh-d_108 // pañcabhiḥ śraddhādibhiḥ pañcabhiḥ sukhādibhiḥ, kāyamanojīvitaiśca tribhiḥ || aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ / ucchinnaśubhamūlo niḥśubhaḥ sarvālpairaṣṭābhiḥ samanvāgataḥ | sukhādibhiḥ pañcabhiḥ kāyajīvitamanobhiśca | sarvaprabhūtaistu trayodaśabhiryathoktairaṣṭābhiścakṣurādibhiścaturbhirekena ca vyañjanena | dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param // abhidh-d_109 // ubhayavyañjanastrayodaśabhiḥ svalpaiḥ sukhādibhiḥ kāyajīvitamanobhiḥ śraddhādibhiśca pañcabhiḥ | cakṣurādīnāmalabdhavihīnatvādaniyamaḥ | sarvabahubhistvekonaviṃśatibhistrīṇyamalānyapāsya | samāpto 'yaṃ matsyakagranthasamudraḥ | vyākhyāta indriyāṇāṃ dhātugatiprabhedapradarśanāgatānāṃ vistareṇa prabhedaḥ | adhunā tu momāṃsyate | kimete saṃskṛtā dharmā yathā bhinnasvabhāvāḥ, evaṃ bhinnotpādā atha niyatasahotpādā api kecidvidyanta iti ? vidyanta ityāha | tatra saṃkṣepeṇa pañcemā dharmajātayaḥ- rūpaṃ cittaṃ caitasikāścittaviprayuktā asaṃskṛtaṃ ca | tatrāsaṃskṛtaṃ nodeti na ca vyeti | rūpiṇāṃ tu dharmāṇāmayaṃ niyamaḥ- saptadravyāvinirbhāgī paramāṇurbahirgataḥ / kāmeṣvekādhikaḥ kāye dvyadhikaścakṣurādiṣu // abhidh-d_110 // sarvasūkṣmaḥ khalu rūpasaṃskāropādānasaṃcayabhedaparyantaḥ paramāṇuriti prajñāpyate | sa tu saptadravyāvinirbhāgī caturbhirbhūtaistribhiścopādāyarūpaistribhistribhirvā bhūtaiścaturbhiścopādāyarūpairavinirbhāgavartyasāvaṣṭama iti | kośakārastvāha- "sarvasūkṣmo rūpasaṃghātaḥ paramāṇuḥ" iti | tena saṃghātavyatiriktaṃ rūpamanyadvaktavyam | yadi nāsti saṃghāto 'pi nāsti | ataḥ siddhaṃ 'sarvasūkṣmaṃ rūpaparamāṇuḥ'; iti || kāyedriyasahagastvaṣṭābhiścakṣurādisahito navabhiḥ || evaṃ rūpe 'pi vijñeyo hitvā gandharasadvayam / rūpadhātau bahirgataḥ pañcadravyāvinirbhāgī gandharasau hitvā | kāyasahagatastu ṣaḍbhiścakṣurādiṣu saptabhiravinirbhāgibhiḥ | yadā punassaśabdakaḥ sa saṃdhāto jāyate, tadā sarvatra yathokteṣu śabdo 'dhiko gaṇayitavyaḥ | atra punarmahābhūtāni sarvopādāyarūpāśrayabhāvaprādhānyāccatasro dravyajātayo vivakṣyante | upādāyarūpadhātucatuṣṭayaṃ tu ghaṭādidravyaprajñaptinimittatvādāyatanagaṇanayā gaṇyata iti vivakṣitāparijñānānnāsti codyāvakāśaḥ || arūpiṇāṃ punaḥ cittaṃ caitasikaiḥ sārdhaṃ avinirbhāgeṇa jāyata iti vartate | saṃskṛtaṃ tu svalakṣaṇaiḥ // abhidh-d_111 // sarva hi saṃskṛtaṃ svalakṣaṇaiḥ saha jātyādibhirutpadyata iti veditavyam || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyaadhyāyasya dvitīyaḥ pādaḥ || dvitīyādhyāye tṛtīyapādaḥ | yaduktaṃ caitasikāstu sahotpadyanta iti tadabhidhīyatām | ke punaste caitasikā dharmāḥ ? te pañcaprabhedāḥ- mahābhaumāḥ, kuśalamahābhaumāḥ, kleśamahābhaumāḥ, akuśalamahābhaumāḥ, parīttakleśamahābhaumikāśca | mahatī cittabhūmireṣāmiti ta ime mahābhaumāḥ | bhūmirgatirityarthaḥ | eva sarvatra vigrahaḥ kāryaḥ | tatra tāvanmahābhaumā nirdiśyante | daśadharmā mahābhaumā vitsaṃjñācetanāsmṛtiḥ / chandaḥ sparśo 'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ // abhidh-d_112 // ete daśadharmāḥ sarvasyāṃ cittabhūmau traidhātukyāmanāsravāyāṃ ca samagrā bhavanti | tatra vedanā sukhādistrividho 'nubhavaḥ | trividhaṃ saṃveditamiti paryāyaḥ | iṣṭāniṣṭobhayaviparītaviṣayendriyavijñānasannipātajā dharmayoniḥ kāyacittāvasthā viśeṣaḥ prahlādyupatāpī tadubhayaviparītaśca tṛṣṇāheturvedanetyucyate | nimittanāmārthaikyajñā saṃjñā vitarkayoniḥ | cittābhisaṃskāraścetanā | cittavyāpārarūpā smṛtiḥ | cittasyārthābhilapanā kṛtakartavyakriyamāṇakarmāntāvipramoṣalakṣaṇā | chandaḥ kartukāmatā vīryāṅgabhūtaḥ | viṣayendriyavijñānasannipātajā cittasya viṣayaspṛṣṭiḥ, caitasikadharmo jīvanalakṣaṇaḥ sparśaḥ | cittasya viṣaye 'dhimuktiradhimokṣo rucidvitīyanāmā cittasya viṣayāpratisaṃkocalakṣaṇaḥ | dhīḥ prajñā dharmasaṃgrahādyupalakṣaṇasvabhāvā | cittasyaikāgratā samādhiścittasthitilakṣaṇaḥ | cittasyābhogo manaskāraḥ pūrvānubhūtādisamanvāhārasvarūpaḥ | sūkṣmaḥ khalu cittacaittānāṃ viśeṣo duravadhāro rūpiṇīnāmeva tāvadoṣadhīnāṃ bahurasānāmindriyagrāhyo 'pi rasaviśeṣo duravadhāraḥ, kimaṅga punaramūrtānāṃ (jaini_71) cittacaitasikānāṃ dharmāṇāmekakalāpavartināṃ buddhigamyaḥ ? sa tu hetuphalasvabhāvairmatimadbhirabhyūhya iti || kuśalamahābhaume bhavāḥ kuśalamahābhaumāḥ | te punaḥ śraddhāpekṣāpramādaśca prasrabdhirhrīrapatrapā / mūlavīryamahiṃsā ca śubhabhūkā daśasmṛtāḥ // abhidh-d_113 // tatra śraddhā cetasaḥ prasādo guṇiguṇārthitvābhisaṃpratyayākāraḥ, cittakāluṣyāpanāyī | tadyathodakaprasādako maṇiḥ sarasi prakṣiptaḥ sarvaṃ kāluṣyamapanīyācchatāmutpādayati tadvaccittasarasi jātaḥ śraddhāmaṇiriti | apramādaḥ kuśaladharmabhāvanā tadavahitatetyarthaḥ | prasrabdhiścittakarmaṇyatā | kāyaprasrabdhirapyasti | sā tu tadānukūlyādbodhyaṅgaśabdaṃ labhate | tadyathā prītiḥ | prītisthānīyāśca dharmāḥ prītibodhyaṅgamuktaṃ bhagavatā | samyagdṛṣṭisaṃkalpavyāyāmāśca prajñānukūlyāt prajñāskandha ityuktāḥ | tadvatkāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgāvāhakatvāttacchabdenoktā | upekṣā cittasamatā cittānābhogaḥ saṃskārānimittābhogamadhyupekṣānimittapravaṇatā | hrīḥ svātmāpekṣā | akāryakaraṇe lajjā | apatrāpyantu parāpekṣā | dve tu kuśalamūle alobhādveṣau | amohastu prajñāsvabhāvatvānmahābhaumeṣūkta iti na gaṇyate | vīrvaṃ kuśalākuśaladharmotpādanirodhābhyutsāhaḥ, saṃsāranimagnasya cetaso 'bhyunnatirityarthaḥ | avihiṃsā sattvāviheṭhanā | uktāḥ kuśalamahābhaumāḥ || styānaṃ pramattirāśraddhyamālasyaṃ mūḍhiruddhatiḥ / kliṣṭe ṣaṭ tatra styānaṃ kāyacittākarmaṇyatā | pramādaḥ kuśalānāṃ dharmāṇāmabhāvanā | bhāvanāvipakṣabhūto dharmaḥ | āśraddhyaṃ cittāprasādaḥ, cittakāluṣyamityarthaḥ | guṇeṣu guṇavatsu cāsaṃpratyayo 'narthitvaṃ ca | kausīdyaṃ cittasyānabhyutsāhaḥ | mūḍhiravidyānukārāsaṃprakhyānarūpā | auddhatyaṃ cittasyāvyupaśamaḥ | uktāḥ ṣaṭ kleśamahābhaumāḥ | abhidharme tu daśa paṭhyante- "āśraddhaym, kausīdyam, muṣitasmṛtitā, cetaso vikṣepaḥ, avidyā, asaṃprajanyam, ayoniśo manasikāraḥ, mithyādhimokṣaḥ, auddhatyam, pramādaśca" iti | tatra muṣitasmṛtivikṣepāsaṃprajanyāyoniśomanasikāramithyādhimokṣāḥ pañcamahābhaumeṣu paṭhitāḥ | kliṣṭākliṣṭānāmubhayeṣāṃ smṛtyādisvābhāvyāditīha na pṛthaggaṇyante | tasmāt ṣaḍeva kleśamahābhaumāḥ | aśubhe tu dve āhrīkyamanapatrapā // abhidh-d_114 // akuśale tu cetasi āhrīkyamanapatrāpyaṃ ca dvau dharmāvakuśalamahābhaumikau bhavataḥ | tatrāhrīkyaṃ hrīvipakṣabhūto dharmaḥ | anapatrāpyamapatrāpyasyeti | akāryaṃ kurvāṇasyālajjā svātmano 'hrīḥ | parebhyo 'lajjā anapatrāpyamityapare | parīttakleśamahābhaumā nirdiśyante | māyāśāṭhyamadakrodhavihiṃserṣyāpradaṣṭayaḥ /sūkṣmopanāhamātsaryāṇyalpakleśabhuvo daśa // abhidh-d_115 // ete hi kleśā bhāvanāheyenāvidyāmātreṇa manobhūmikenaiva saṃprayujyante | eṣāṃ tu lakṣaṇamupakleśacintāyāṃ pañcame 'dhyāye 'bhidhāyiṣyate || kathaṃ punaridaṃ vijñāyate cittādarthāntarabhūtāścaitasikāḥ ? cittameva hi tadvedanādināmabhirvyapadiśyata ityevaṃ ceṣyamāne buddhasūtramanulomitaṃ bhavati | yaduktaṃ bhagavatā- "ṣaḍdhāturayaṃ bhikṣavaḥ puruṣapudgalaḥ" ityatra vijñānadhāturevoktaḥ | tasmānnārthāntarabhūtāścaitasikā iti bhadantabuddhadevaḥ | taṃ pratīdamabhidhīyate- pṛthivyādi yathā dravyaṃ nīlādiguṇayogataḥ / taistairviśeṣyate śabdaiścaittayogānmanastathā // abhidh-d_116 // yathā hi pṛthivīdhāturabdhāturvā rūparasagandhādyupādāyarūpairviśeṣyate | nīlā grāvāṇaḥ, nīlamudakaṃ madhurā drākṣā madhurāḥ kharjūrā madhurataro guḍa ityevaṃ sukhitaṃ cittaṃ duḥkhitaṃ cittaṃ samāhitaṃ cittaṃ sotsāhaṃ kusīdaṃ mūḍhaṃ raktaṃ dviṣṭamityevamādibhiḥ śabdaiścaitasikairdharmairyogādviśeṣyate | sādhyasamatvādayuktamiti cet | na | uktottaratvāt | vihitamatra- bhūtabhautikānyatvacintāyāmuttaramiti | tasmādviśeṣapratyayānāmanākasmikatvātsiddhamanyatvaṃ caitāsikānāmiti | itaśca cittacaitasikānyatvam- bhūtabhautikanānātvaṃ svarūpehākṛtaṃ yathā / tathaiva cittacaittānāṃ pṛthaktvamupadhāryatām // abhidh-d_117 // yathā khalu bhūtānāṃ bhautikasya ca rūpasya svabhāvabhedāt, kriyābhedāccānyatvam; tathā cittasya caittānāṃ ca svabhāvakriyābhedādanyatvaṃ draṣṭavyam || yathā saṃbandhisaṃbandhādvikāro 'mbhasi lakṣyate / tathā saṃsargisaṃsargāccetovikṛtirīkṣyatām // abhidh-d_118 // yathā khalu vahniharītakīguḍalavaṇādidravyasaṃbandhādvikāro 'mbuni dṛśyate, uṣṇamamblaṃ kaṣāyaṃ madhuraṃ lavaṇamiti | tadvaccaitasikasaṃbandhāccittamapi sukhitaṃ duḥkhitaṃ prasannamabhyunnataṃ sālokaṃ sāndhakāramiti | sūtre 'pi cānyatvamuktam- "saṃjñā ca vedanā ca caitasika eṣa dharmaḥ" iti || idamidānīṃ vaktavyam | yugapadutpannānāṃ cittacaitasikānāṃ dharmāṇāṃ kathaṃ caitasikā dharmā ityucyante ? ko vā dharmārthaḥ? tadapadiśyate- guṇo viśeṣaṇaṃ dharmo mātrāvṛttistathāśrayī / ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ // abhidh-d_119 // pradhānaṃ hi dravyaṃ viśeṣyabhūtamapekṣya guṇadharmaviśeṣeṇa mātrāvṛttayaḥ śabdāḥ pravartante | ki punaratra pradhānam ? cittaṃ pradhānameteṣāṃ kuta iti cet | vastumātragrahādibhiḥ / vastūpalabdhimātraṃ hi cittaṃ tenopalabdhe vastuni saṃjñāsmaraṇe lakṣaṇānusmaraṇābhinirūpaṇādayo viśeṣāḥ saṃjñāprajñāsmṛtyādibhirgṛhyante | 'ādi'grahaṇādatrātmābhiniveśādrājasthānīyatvācca | kiñca, bījaṃ caitatpravṛttīnāṃ śuddhisaṃkarayorapi // abhidh-d_120 // uktaṃ hi bhagavatā- "cittasaṃkleśātsattvāḥ saṃkliśyante | cittavyavadānahetorviśudhyante" iti | tasmātpradhānaṃ cittam | yathoktam- "dūraṅgamamekacaramaśarīraṃ guhāśayam | ye cittaṃ damayiṣyanti te mokṣyante mārabandhanāt ||" tatra dūraṅgamaṃ śāstuḥ sarvalokadhātusthavineyakāryakaraṇāt | ekacaraṃ yugapad dvitīyacittābhāvāt | aśarīraṃ mūrtyabhāvāt, kriyāmātrānumeyasvabhāvatvācca | guhāśayaṃ śarīrabalena | tadvṛttivyakteriti | tasya dharmāḥ saṃprayogiṇaścaitasikā iti | vyākhyātāḥ pañcaprakārāścaittāḥ | anye 'pi cāniyatāḥ paṭhyante- vitarkavicārakaukṛtyamiddhādayaḥ | tatredaṃ vaktavyam | kasmiṃścitte kati caittā bhavanti ? kāmāvacaraṃ tāvat pañcaprakāraṃ cittam | kuśalam, akuśalaṃ dvividhamāveṇikamanyatkleśasaṃprayuktaṃ ca | avyākṛtaṃ dvividhaṃ nivṛtānivṛtāvyākṛtākhyam || tatra tāvatkāmāvacaraṃ cittamavaśyaṃ savitarkasavicāram | atastat abhyudgacchati kāmāptaṃ dharmairdvādaśabhiḥ saha / akliṣṭāvyākṛtaṃ cittaṃ raśmivāniva raśmibhiḥ // abhidh-d_121 // kāmāvacaramanivṛtāvyākṛtaṃ cittaṃ daśabhirmahāmaumairvitarkavicārābhyāṃ ca sahāvaśyamudeti || tathāṣṭādaśabhiścittairnivṛtaṃ jāyate manaḥ / satkāyāntagrāhadṛṣṭisamprayuktaṃ cittaṃ kāmadhātau nivṛtāvyākṛtam | tatrāṣṭādaśa caitasikā bhavanti | daśamahābhaumāḥṣaṭ kleśamahābhaumāḥ vitarkavicārau ca | dṛṣṭirnādhikā pūrvavat | dvāviṃśatyā sahāvaśyaṃ śubhaṃ bhavati mānasam // abhidh-d_122 // daśamahābhaumāḥ daśakuśalamahābhaumāḥ vitarkavicārau ca || cetasossaha viṃśatyā cittamutpadyate 'śubham / yadakuśalaṃ cittamāveṇikaṃ tatra viṃśatiścaittāḥ- daśamahābhaumāḥ ṣakleśamahābhaumā dvāvakuśalamahābhaumau vitarko vicāraśca | āveṇikaṃ nāma cittaṃ yatrāvidyaiva kevalā nānyaḥ kleśo 'sti rāgādiḥ | dṛṅmohamātrayuktaṃ yat dṛṣṭiyukte 'pyakuśale viṃśatirya evāveṇake | nanu ca dṛṣṭiradhikā ? nādhikā, prajñāviśeṣa eva hi kaścid dṛṣṭirityucyate | sa ca mahābhaumeṣu paṭhitaḥ | kaḥ punarayaṃ vitarkaḥ ko vā vicāraḥ ? vitarko nāma cittaudāryalakṣaṇaḥ saṃkalpadvitīyanāmā viṣayanimittaprakāravikalpī saṃjñāpavanoddhatavṛttiḥ, audārikapañcavijñānakāyapravṛttihetuḥ | vicārastu cittasaukṣmyalakṣaṇo manovijñānapravṛttyanukūlaḥ | ityetau dvau dharmau kāmāvacare cetasi sarvasminniyamenotpadyete | tadidamatisāhasaṃ vartate yadviruddhayorapi dvayordharmayorekatra citte samavadhānaṃ pratijñāyate | na hyetalloke dṛṣṭaṃ yadviruddhayorekatra sahāvasthānamiti kośakāraḥ | tatra kecidāhuḥ- sarpiryathāpsu niṣṭhyūtaṃ nātiśyāyate nātivilīyate, evaṃ vitarkavicārayogāccittaṃ nātisūkṣmaṃ bhavati nātyudāramityubhayorapi tatra vyāpāraḥ | evaṃ tarhi nimittabhūtau vitarkavicārāvaudāryasūkṣmatayoḥ prāpnuto yathāpaścātaśca sarpiṣaḥśyānatvavilīnatvayorna punastatsvabhāvau | anye punarāhuḥ- vāksaṃskārā vitarkavicārāḥ sūtre 'bhihitāḥ | "vitarkya vicārya vācaṃ bhāṣate nāvitarkyāvicārya" iti | tatra ya audāryāste vitarkāḥ | ye sūkṣmāste vicārāḥ | yadi caikatra citte 'nyo dharma audāriko 'nyaḥ sūkṣmaḥ ko 'tra virodha iti ? na virodho yadi jātibhedaḥ syāt | ekasyāntu jātau mṛdvadhimātratā yugapanna saṃbhavati | jātibhedo 'pyasti sa tarhi vaktavyaḥ | durvaco hyasau | ato mṛdvadhimātratayā vyajyate | naivaṃ vyakto bhavati | pratyekaṃ jātīnāṃ mṛdvadhimātratvāt | tadidamandhavilāsinīkaṭākṣaguṇotkīrtanakalpaṃ codyamārabhyate | yadanavabudhya tallakṣaṇaṃ codyavidhiḥ mithyā pratāyate | tayorhi yathoktalakṣaṇayorekasmiṃścetasi sadbhāvamātraṃ pratijñāyate na yugapad vṛttyudrekatālābhaḥ | yathā vidyavidyayoḥ saṃśayanirṇayayośceti tūṣṇīmāsva | mā vidvadbhiravajīhasaḥ svamātmānam | sā punardṛṣṭistriprakārā mithyādṛṣṭyādyā veditavyāḥ | krodhādyaistvadhikaṃ vadet // abhidh-d_123 // krodhādyaistūpakleśairadhikaṃ bhavati | sa ca krodhādirupakleśo 'dhikaḥ | kleśaiśca saṃprayuktaṃ rāgapratighamānavicikitsābhiśca yuktaṃ cittaṃ tena ca kleśādhikaṃ bhavatītyekaviṃśatirbhavanti || sarvatra saṃbhavānmiddhaṃ yatra syāttatra nirdiśet / tadvadeva ca kaukṛtyamadhikaṃ gaṇayetkvacit // abhidh-d_124 // yatra middhaṃ tatra tadevādhikaṃ gaṇayet | yatrāpi tadevādhikamiti ya eṣa kāmadhātau caittānāṃ niyama uktastataḥ || sāśubhaṃ middhakaukṛtyaṃ rūpadhātau na vidyate / dhyānāntare vitarkaśca vicāraścāpi nopari // abhidh-d_125 // na kiñcidakuśalaṃ middhaṃ kaukṛtyaṃ ca prathamadhyānādau vidyate | tena tatra pratighaśāṭhyamadamāyāvarjyāśca krodhādayaḥ, āhrīkyānapatrāpye ca na santi | ya eva prathame dhyāne santi ta eva 'dhyānāntare', 'vitarkaśca na vidyate | pūrvoktāśca na santīti 'ca'śabdāt | vicāraścāpi nopari |'; dhyānāntarāttūparivicāraścāpi nāsti pūrvoktāśca | 'ca'śabdāt māyā śāṭhyaṃ ca nāstīti gamyate | brahmaṇo hi yāvacchāṭhyaṃ paṭhyate, parṣatsaṃbandhāt | sa hi svasyāṃ parṣadi aśvajitā bhikṣuṇā praśnaṃ pṛṣṭaḥ "kutra tāni catvāri mahābhūtānyapariśeṣaṃ nirudhyante" ityaprajānan kṣepamakārṣīt- "ahamasmi brahmā mahābrahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām" iti | gatamidam || idaṃ vaktavyam | saṃprayuktāḥ saṃskārāḥ kasmāducyante ? tadārabhyate | saṃprayuktaḥ saṃskāraḥ samatā yasya pañcadhā / viprayuktaśca boddhavyaḥ samatā yasya nāstyasau // abhidh-d_126 // pañcabhiḥ samatābhiḥ saṃprayuktāḥ saṃprayuktāḥ | tāḥ punarāśrayālambanākārakāladravyasamatākhyāḥ | "yathaiva hyekaṃ cittamevaṃ caittā apyekaikāḥ" iti vistaraḥ | yasya punaretāḥ samatā na vidyante sa viprayukta iti || codakaḥ- kaścidrūpaṃ tarhi viprayuktaṃ prāpnoti, asaṃskṛtaṃ ceti ? saṃpratyucyate | viśiṣṭānāmasadbhāvātprasaṃgo nāsti rūpiṇām / saṃskāragrahaṇāccaiva khādīnāṃ na prasajyate // abhidh-d_127 // viśiṣṭena khalu niyogena rūpiṣu saṃjñā sanniviśanta iti teṣvaprasaṃgaḥ | saṃskāragrahaṇācca khādiṣu viprayuktasaṃjñā na pravartata iti siddham || ke punaste viprayuktāḥ saṃskārāḥ ? kiyanto veti ? nahi vayameteṣāṃ svabhāvamupalabhāmahe | nāpi kṛtyam | nacaite dharmā loke prasiddhā nāpi buddhavacane | na vedādiṣu śāstreṣviti | tadatropavyāhrīyate- prāptyādayastu saṃskārā viprayuktāstrayodaśa / āptoktisvakriyāliṅgā liṅgameṣāṃ gadiṣyate // abhidh-d_128 // yattāvat svabhāvakriyābhāvāditi | tadatrobhayamabhidhāyiṣyate | yadapi buddhavacane na paṭhyanta iti | tatrāpyāptavacanaṃ sārvajñaṃ vyāhariṣyate | yatta loke na vedādiṣu paṭhyanta iti taccodyam | ye khalu sarvajñaviṣayā dharmāḥ pratisaṃvillābhināṃ buddhivṛttiviṣayamāyāntyāryamaitreyasthaviravasumitrācāryāśvaghoṣapramukhānāṃ ca bodhisattvānāṃ buddhiprasādavidhāyinastejolpānāṃ stanandhayabudvīnāmabhidharmaparīkṣamativṛttīnāṃ ca kathaṃ sāndhakāreṣu manassu gocaratāmāyāntīti || tatra tāvat rāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ // abhidh-d_129 // prāptarnāma samanvāgamo lābha iti paryāyaḥ | sarvathā bhāvāñchabdaireva śabdānācaṣṭe | yathaiṃva khalu prāptirityetacchabdagaḍumātraṃ śrūyate tathaiva samanvāgamo lābha ityetadapi padadvayaṃ vāgvastumātramiti na paryāyanāmnā lakṣaṇamudyotitaṃ bhavati | tasmādavyabhicāri tatprasādhakaṃ liṅgamucyatām | ime brū maḥ | śrotramavadhatsva manaścaikāgratāyāṃ sanniyuktvā | 'dharmavattā vyavasthitiḥ |'; dharmāḥ khalu tridhā kuśalāḥ......... ............rūpe 'pi kuśalayā vijñaptyā vartamānayā yāvadvijñāpayati, atītayā ca samanvāgataḥ | śrutacintāmayānāṃ ca samāpattidvayasya ca // abhidh-d_130 // śrutacintāmayānāmapi | sahajā paścād bhavati dvayoścācitta samāpattyossaha paścād bhavatīti | niḥkleśasaṃskṛtāpūrvaṃ śubhānāṃ tu rajasvatām / ādilābhe saha prākca tadūrdhvaṃ vā tridheṣyate // abhidh-d_131 // anāsravāṇāṃ ca skandhānāṃ, anucitānāṃ ca kuśalasāsravāṇāṃ na pūrvajā | eṣāmeva yattoktānāṃ 'tadūrdhvaṃ tu tridheṣyate |'; yadā tena saṃmukhībhūtā tadā dvidhaiveti vartate || kliṣṭāṇāṃ kuśalānāṃ ca tadanyeṣāṃ tridhā matā / kliṣṭāṇāṃ ca skandhānāṃ traiyadhvikī prāptiḥ | 'kuśalānāṃ ca tadanyeṣāṃ'; tebhyo 'nāsravebhyastebhyaścānucittebhyaḥ kuśalasāsravebhyo 'nyeṣāṃ kuśalasāsravāṇāṃ traiyadhvikyeva | nivṛtāvyākṛtā jñānanirmāṇamanasāṃ tathā // abhidh-d_132 // traiyadhvikīti vartate || nirvāṇasyādito lābhe nityasyānyasya sarvadā / nirvāṇasya tatprathamato lābhe dvaiyadhvikyeva | anāgatavartamānālabdhasyātītāpi | 'nityasyānyasya sarvadā |' ajā tavartamānā ca apratisaṃkhyānirodhasyānāgatavartamānaiva nityam | kadācittu tridheṣyate // abhidh-d_133 // yena labdhastasya traiyadhvikītyuktametat | vyākhyāte prāptyaprāptī || sabhāgatā vaktavyā | keyaṃ sabhāgatā nāma ? nahīha pravacane tīrthyaparikalpitasāmānyaviśeṣapadārthagandho 'pyasti | tatkeyaṃ tadabhyāsagateti ? tadidaṃ pratāyate | ekārtharuciheturyaḥ sattvānāṃ sa sabhāgatā / sabhāgatā nāma dravyam | sattvānāmekārtharuciḥ sādṛśyahetubhūtam | nikāyasabhāga ityasya śāstrasaṃjñā | sā punarabhinnā bhinnā ca | abhinnā sarvasatvānāṃ sattvasabhāgatā | sā pratisattvaṃ sarveṣvātmasnehāhāraratisāmyāt | bhinnā punasteṣāmeva sattvānāṃ dhātubhūmigatiyonijātistrīpuruṣopāsakabhikṣuśaikṣāśaikṣādīnāmekārtharucitvabhedapratiniyamahetuḥ | tasyāṃ khalvasatyāṃ sarvāryānāryalokavyavahārasaṃkaradoṣaḥ prasajyeta | tasyāṃ tu satyāmeṣa doṣo na bhavatītyasti sabhāgatā nāma dharmaḥ, 'ekārtharucihetuḥ'; iti | syāccyavetopapadyeta na ca svasabhāgatāṃ vijahyāt, na ca pratilabheteti ? catuṣkoṭikaḥ | prathamā kauṭiḥ- yataścyavate tatravopapadyamānaḥ | dvitīyā- niyāmamavakrāman, sa hi pṛthagjanasabhāgatāṃ vijahātyāryasabhāgatāṃ pratilabhate | tṛtīyā- gatisaṃcārāt | caturthī- etānākārān sthāpayitvā | atha pṛthagjanatvasyāsyāśca kaḥ prativiśeṣaḥ ? pṛthagjanasabhāgatā khalūktarūpā | pṛthagjanatvaṃ tu sarvānarthakarabhūtamiti sumahāṃstadviśeṣaḥ | āptavacanenāpi tadanyatvasiddhiḥ | uktaṃ hi bhagavatā- "sa ceditthatvamāgacchati manuṣyāṇāṃ sabhāgatāṃ pratilabhate" iti | na caivaṃ pṛthagjanatvaṃ pratilabhyate vā tyajyate vā | siddhā sabhāgatā | kośakāraḥ punastāṃ vaiśeṣikaparikalpitajātipadārthena samīkurvan vyaktaṃ pāyasavāyasayorvarṇasādharmyaṃ paśyatīti || atha kimidamāsaṃjñikaṃ nāma ? tadapadiśyate | āsaṃjñikaṃ vipāko yaccittopacchedyasaṃjñiṣu // abhidh-d_134 // asaṃjñisattveṣu deveṣūpapannānāṃ yaccittopacche didharmāntaraṃ viprayuktaṃ vipākajamutpadyate tadāsaṃjñikaṃ nāma | yena tatropapannānāṃ cittamanāgate 'dhvani kālāntaraṃ sannirudhyate, notpattuṃ labhate | tatpunarekāntena vipākajasvabhāvam | kasya vipākaḥ ? asaṃjñisamāpatteḥ pūrakasya karmaṇaḥ | keṣu punastat ? devanikāyeṣu bhavati | tadāha- "asaṃjñiṣu | asaṃjñisattvā nāma devā bṛhatphaladevanikāyasaṃgṛhītā dhyānāntarikāvat |" kiṃ punaste naiva kadācit saṃjñino bhavanti ? bhavantyutpattikāle cyutikāle ca | "prakṛṣṭamapi kālaṃ sthitvā sahasaṃjñotpādātteṣāṃ sattvānāṃ tasmāt sthānāccyutirbhavati" iti sūtrapāṭhaḥ | te ca tato dīrghasvapnavyutthitā iva cyutvā kāmadhātāvupapadyante, nānyatra | tadupapannānāmavaśyaṃ kāmāvacarāparaparyāyavedanīyakarmasadbhāvāt | yathottarakauravāṇāṃ devopapattivedanīyaṃ karmeti || kā punarasāvasaṃjñisamāpattiriti ? tadapadiśyate- śubhāsaṃjñisamāpattirdhyāne 'ntye cittarodhinī / āsaṃjñikamavyākṛtam | vipākaphalatvāt | iyaṃ tu śubhā | sā punariyaṃ 'dhyāne 'ntye'; caturthadhyānasaṃgṛhītetyarthaḥ | 'cittarodhinī', yathaiva tatphalaṃ cittasannirodhi tathaiveyamapi cittasaṃrodhinī | cittagrahaṇācca caittānāmanuktasiddhirādityāstagamane kiraṇāstagamanavat | kimarthaṃ punaretāṃ yoginaḥ samāpadyante ? niḥsṛtīcchāpravṛttitvāt te hi nissaraṇasaṃjñāpūrvakeṇa manaskāreṇa tāṃ samāpadyante mokṣakāṅkṣayā | sā punariyam- nāryasya āryā hi tāmapāyasthānamiva manyante | pṛthagjanāstu kecinmokṣasthānamiti | kiṃ punariyamupapattyā vā vairāgyeṇa vā labhyate ? netyāha | kiṃ tarhi ? āpyā prayogataḥ // abhidh-d_135 // yatnena tāmutpādayatīti || nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā / nirodhasamāpattirapi cittacaittānāṃ dharmāṇāṃ kañcitkālamutpattisannirodhinī | sā punariyaṃ vihārasaṃjñāpūvakeṇa manasikāreṇa nirvāṇasadṛśaṃ sukhamanubhavitukāmairyogibhiḥ saṃmukhīkriyate | 'bhavāgrajā'; ceyaṃ samāpattiḥ | śubhāryasya prayogāpyā dvivedyāniyatā matā // abhidh-d_136 // dvayoḥ kālayorvedyā 'dvivedyā'; | upapadyavedanīyā cāparaparyāyavedanīyā ca | aniyatavedanīyā ceyam | yo hyetāmutpādya parinirvāti sa nāsyā vipākaṃ pratisaṃvedayate | tasyā hi bhavāgre catuskandhako vipāko vipacyate | āryaścaitāmutpādayituṃ śaknoti nānāryaḥ | ucchedabhīrutvācchāśvatadṛṣṭiprahāṇādāryamārgavalotpādanācca | āryasyāpi ceyaṃ prayogalabhyā na vairāgyalabhyeti | atra punaḥ kośakāraḥ pratijānīte- "sacittikeyaṃ samāpattiḥ" iti | (jaini_94) "samāpatticittameva hi taccittāntaraviruddhamutpadyate | yena kālāntaramanyasya cittasyāpravṛttimātraṃ bhavati | tadviruddhāśrayāpādanāt sāsau samāpattiriti prajñāpyate |" tadetadabauddhīyam | kutaḥ ? cetaścatuṣṭayāyogādāgamādupapattitaḥ / nirveditamanobhāvātsiddhyatīyamacittikā // abhidh-d_137 // bhavāgre khalu catvāri cittāni vidyante | vipākajaṃ nivṛtāvyākṛtaṃ kuśalamupapattilābhikaṃ prāyogikaṃ ca | tebhyaścaturbhyaḥ kataraccittaṃ yannirodhasamāpannasyānyacittanirodhītyucyate ? tatra tāvadvipākajaṃ tatratyāṃ ............................. ".............dharme pratipattyevājñāmārādhayati | nāpi maraṇakālasamaye | bhedācca kāyasyātikramya devān kabaḍīkārabhakṣānanyatamasmin divye manomaye kāya upapadyate | sa tatropapannaḥ abhokṣṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṣṭhate ca | asti caitatsthānamiti yathābhūtaṃ prajānāti" iti | atra sthavira udāyī sthaviraśāriputramidamavocat- "mā tvamāyuṣmannevaṃ vocaḥ |" sa hi manyate sma bhāvāgrīkīyaṃ samāpattirdivyaśca manomayaḥ kāyaścaturthadhyānabhūmika ukto bhagavatā tatkathametadupapatsyate | tadetad bhadantodāyinā parihāṇimajānānenābhidharmasaṃmūḍhena pratyuktaḥ sa bhagavatā paramābhidhā makeṇāvasādanārthamabhihitaḥ- "tvamapi mohapuruṣa śāriputreṇa bhikṣuṇā sārdhaṃ gabhbhīre 'bhidharme saṃlapituṃ manyase ?" iti nikāyāntarīyāścaturthadhyānabhūmikāmapi nirodhasamāpattimicchanti | teṣāṃ vinā parihāṇyā siddhatyetatsūtram | etadeva tu na siddhyati- caturthadhyānabhūmikāpyasāvastīti | katham ? "navānupūrvasamāpattayaḥ" (jaini_97) iti sūtre vacanāt | prāptakāmavaśitvāttu santaḥ paścādvilaṃdhyāpi vyutkrāntasamāpattiṃ samāpadyanta iti || vyākhyāte samāpattī | gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ / āgamādyuktitaścaiva dravyatastatsadiṣyate // abhidh-d_138 // āyurjīvitamityanarthāntaram | uktaṃ hyabhidharme- "jīvitendriyaṃ katarat ? traidhātukamāyuḥ" iti | tatpunaḥ 'gatiprajñaptyupādānaṃ'; vipākajasvabhāvatvāt | uktaṃ hi sūtre- "nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchati | evaṃ yāvannavasaṃjñānāsaṃjñāyatanopagasaṃkhyāṃ gacchati" iti | na cānyadindriyaṃ vipākajaṃ traidhātuka vyāpyasti yajjanmaprabandhāvicchedena vartamānaṃ gatiprajñaptyupādānaṃ syāt, anyatra jīvitendriyāt | tatpunarastīti kathaṃ gamyate ? āgamādyuktitaśca | āgamastāvadayam- "āyuruṣmātha vijñānaṃ yadā kāyaṃ jahatyamī | apaviddhastadā śete yathā kāṣṭhamacetanam ||" sarvaṃ hi jīvitendriyaṃ kāmadhātāvavaśyaṃ kāyendriyoṣmasahacariṣṇu | tattvavaśyaṃ vijñānasahavarti nāpi cakṣurādīndriyasahavarti | rūpadhātau tu sarvaṃ kāyādipañcendriyasahavarti | na tvavaśyaṃ cittasahacariṣṇa | ārūpyadhātau tu sarvaṃ vijñānasahavarti, anyatra nirodhasamāpatteḥ | jīvitendriyaṃ gatiprajñaptyupādānamastīti dravyam | anyathā hi kuśalanivṛtte cetasi nirmale vādhobhaume tadgatiprajñaptyupādānavipākajaṃ kiṃ kalpyeta yatsadbhāvādasau tato na pracyutaḥ syāt ? na ca śakyaṃ pratijñātumanāsravāṇāmadhobhūmivijñānabījaṃ tadgatisaṃjñaptyupādānaṃ kalpayitum, anāsravasya cittasya samucchedāya pravṛttatvāt | na cānyadvijñānaṃ tadbhaumaṃ śakyaṃ kalpayituṃ manovijñānadhātuvyatiriktasyānākāramālambanasya vijñānasyāprasiddhatvāt | manodhāturiti cet | na | manovijñānadhātorevāvasthāntare tannāmaprajñapteḥ | yuktirapi- cakṣurādivattadādhipatyaviśeṣāt | "samādhibalena karmajaṃ jīvitāvedhaṃ nirvartyāyuḥ saṃskārādhiṣṭhānajam, āyurna vipākaḥ" iti kośakāraḥ | tatra kimuttaramiti ? na tatrāvaśyamuttaraṃ (jaini_99) vaktavyaṃ yasmānnaitatsūtre 'varati, vinaye na saṃdṛśyate, dharmatāṃ ca vilomayati | (jaini_100) tasmād bālavacanavadadhyupekṣyametat | kathaṃ tāvatsūtre nāvatarati, vinaye na saṃdṛśyate ? sūtre hyaktam- "asthānamanavaka śo yatprahāṇahetorvā upakramahetorvā apakvaṃ paripācayet, paripakvaṃ vā anyena nayena nayet" iti vistaraḥ | vinaye 'pi "niyatavedanīyaṃ triprakāraṃ karma sadevakenāpi lokena na śakyaṃ vyāvartayitum" iti parigrahaḥ | abhidharme 'pi sarvāparimitamāyurākṣipyate | tasyāpakṣālāḥ kālasthānāntarāvasthānādiṣu niyamyante | ityevaṃ tāvadāgamādapetaṃ nottarārham | tathāpi tu yuktimaduttaramucyate | yadi bhagavān samādhibalena svecchayāpūrvaṃ sattvaṃ savijñānakaṃ sendriyamutpādayet, svātmano vā jīvitamanākṣiptaṃ prākkarmabhiryogabalenākṣipet, tato buddho bhagavānnārāyaṇīkṛtaḥ syāt apūrvasattvanirmāṇāt | sa ca kāruṇikatvānneva parinirvāyāt, śāsanasambhedasaṃdehāṃśca cchindyāt | tasmādvaitulikaśāstrapraveśadvāramārabdhaṃ tena bhadantenetyadhyupekṣametat | atha kimāyuḥkṣayādeva maraṇaṃ bhavatyāhosvidanyathāpi ? prajñaptyāmuktam- "astyāyuḥkṣayānmaraṇaṃ na puṇyakṣayādibhiḥ? catuṣkoṭikaḥ | prathamā koṭiḥ- āyuviṃpākasya karmaṇaḥ paryādānāt | dvitīyā- bhogavipākasya | tṛtīyā- ubhayoḥ | turthī- viṣamāparihāreṇa | jñānaprasthāna uktam- "āyuḥ santatyupanibaddhaṃ vartata iti vaktavyam ? sakṛdutpannaṃ tiṣṭhatīti vaktavyam ? āha- kāmāvacarāṇāṃ sattvānāmasaṃjñisamāpattiṃ nirodhasamāpattiṃ vā samāpannānāṃ santatyupanibaddhaṃ vartata iti vaktavyam | samāpannānāṃ santatyupanibaddhaṃ vartata iti vaktavyam | samāpannānāṃ rūpārupyāvacarāṇāṃ ca sattvānāṃ sakṛdutpannaṃ tiṣṭhatīti vaktavyam ||" kaḥ punarasya bhāṣitasyārthaḥ ? yasyāśrayopaghātādupadhātastatsantatyadhīnatvāt prathamam | yasyāśrayopaghāta eva nāsti tadyathotpannāvasthānād dvitīyam | sāntarāyaṃ prathamaṃ nirantarāyaṃ dvitīyamiti kāśmīrāḥ | tasmādastyakālamṛtyuḥ | sūtra uktam- "catvāra ātmabhāvapratilambhāḥ | astyātmabhāvapratilambho yatrātmasaṃcetanā krāmati na parasaṃcetanā" iti catuṣkoṭikaḥ | ātmasaṃcetanāvakrāmati kāmadhātau krīḍāpramoṣakāṇāṃ devānāṃ manaḥpradoṣakāṇāṃ ca devānām | teṣāṃ hi praharṣamanaḥpradoṣābhyāṃ tasmātsthānāccyutibhaṃvati, nānyathā | buddhānāṃ ceti vaktavyam, svayaṃmṛtyutvāt | parasaṃcetanaiva krāmati garbhāṇḍāgatānām | ubhayam- anyeṣāṃ kāmāvacarāṇāṃ prāyeṇa | nobhayam- sarveṣāmantarābhavikānāṃ rūpārūpyāvacarāṇāmekatīyānāṃ ca kāmāvacarāṇām | tadyathā nārakāṇāṃ ca darśanamārgamaitrīnirodhasamāpattisamāpannānāṃ rājarṣijinadūtajinādiṣṭaprabhṛtīnāṃ sarveṣāṃ ca caramabhavikānāṃ bodhisattvānāṃ mātustadgarbhāyāścakravartinaśca tadgarbhāyāḥ |" vyākhyātaṃ jīvitendrim || saṃskṛtalakṣaṇānīdānīṃ vyākhyāyiṣyante | tāni punaḥ kāni kiyanti veti ? tadupavyākhyāyate- jātiḥ sthitirjarānāśaḥ saṃskṛtāṅkacaṣṭatuyī / etāni khalu catvāri saṃskṛtalakṣaṇāni bhagavatābhidharme 'bhihitāni | etānyeva vineyaprayojanavaśāt sūtre sthityanyathātvamekīkṛtya trīṇyuktāni | gāthāyāṃ tvebhyo 'ṅgadvayaṃ sāmarthyādgamyamānamantarṇīya pradarśyate | sthitirhi dharmāyogamicchantī taddharmamupaguhyāvatiṣṭhate | sā ca tathā pravartamānā lokasya cittonnativiśeṣaṃ janayati | tato bhagavatānyathātvākhyayā (jaini_105) jarayā sahoktā śrīriva kālakarṇyānubaddhā saṃvegānukūlā bhaviṣyatītyeṣo 'rthaviṣayo dṛśyate | tasmāccatvāri | itaśca- catvāri sthitināstitve hetutvādyaprasiddhitaḥ // abhidh-d_139 // yadi hi dharmasya sthitirna syāt, tasyātmanyavasthitasya hetvākhyaḥ śaktiprabhāvaviśeṣo na syāt | anityatāgrastasya ca notpaktiśaktirityataśca kriyāṃ na kuryāt | kriyābhāvātphalābhāvaḥ syāt | phalārthaścāyamārambhaḥ | tasmādāstikairnāstikapakṣaṃ vikṣipya sthitiḥ pratigṛhyata iti siddham || catvārīti na siddhyanti jarābhāvāt | bhavatu sthitiḥ, jarā tu sarvathā na yujyate | katham ? uktaṃ hi- "tathātvena jarāsiddhiranyathātve 'nya eva saḥ | tasmānnaikasya bhāvasya jarā nāmopapadyate ||" taṃ pratīdamucyate- śaktihānerjarāsiddhiḥ unmiṣito hi dharmo jāyate hṛṣitaḥ phalamākṣipatīti | tasya yadi jarasā śaktirna vihanyeta sa dvitīyamapi phalamākṣipeta | na ca śaknotyākṣeptum | tasmādgamyate kaścijjarākhyaḥ śatruastaṃ jarjarīkṛtyopahṛtasāmarthyamanityatāpiśācyāḥ samarpayatīti yuktamuktam 'śaktihānerjarāsiddhiḥ'; iti | naitadyuktamuktaṃ pariṇāmadoṣaprasaṅgāt | evaṃ laghvācakṣāṇena bhavatā sāṃkhyīyaḥ pariṇāmo 'bhyupagato bhavati | nābhyupagataḥ, yasmāt- nānyatvāt pariṇāmitā / anya eva hi no jarākhyo dharmo, anyaśca dharmī | sāṃkhyasya tvavasthitasya dharmiṇaḥ svātmabhūtasya dharmāntarasyotsargaḥ svātmabhūtasya cotpādaḥ pariṇāma iti | kathaṃ punaḥ kṣaṇikasya dharmasya śaktihānirbhavati ? evam- yasmādasyājahadātmakasya- ekakāritranāśābhyāṃ śaktihāniḥ prasiddhyati // abhidh-d_140 // yena khalu dārḍhyenopeto yamekaṃ phalamākṣipate, yadi tenaiva yuktaḥ syād dvitīyamapyākṣipet | na cainaṃ śaktimantamanityatā hiṃsyāt | tasmād gamyate 'nyathībhūto 'yamanityatāvyāghrīmukhaṃ praviśati | ityekaṃ phalamākṣipya naśyatītyuktametat- 'ekakāritranāśābhyāṃ śaktihāniḥ prasiddhyati |' na prasiddhyati, nirhetukatvādvināśasya | ye hyarthatmāno hetumantaste khalvanityā dṛṣṭāḥ | katham ? aṃkuravat | na vināśasya vināśo 'sti, tasmādahetukaḥ | kiñca, ye cārthātmānaḥ paścādbhavanti teṣāṃ pūrvaheturasti tadyathā bhasmano bījādisaṃyogaḥ | na ca vināśasya heturasti | tasmādasau na paścādbhavatīti | tatra yaduktaṃ jātasya sthityanyathātvamapekṣya vināśo bhavatīti tadayuktam | atra pratyavasthānam- sati janmani tadbhāvād dravyakāritranāśataḥ / āgamādupapatteśca vināśo 'pi sahetukaḥ // abhidh-d_141 // saheturvināśa iti sthāpanā | kutaḥ ? 'sati janmani tadbhāvāt |'; uktaṃ hi bhagavatā- "asmin satīdaṃ bhavati | yāvadavidyāpratyayāḥ saṃskārāḥ |" sati cotpattimati vināśo bhavati | tasmātsahetukaḥ | yasya punarahetukastasya prāgapi janmanaḥ so 'stīti janmaiva na syāt, viruddhānāmanyataropapatteḥ | tayoravirodhādvā tadvyapadeśānupapattiratāddharmyaṃ ca saṃskārāṇāmiti | dharmanāstitvamātraṃ vināśa iti cet | na | tadastitvapūrvakatvāt | astitvapūrvakaṃ hi tannāstitvamiti tadapi sahetukam | nāsti kiñcittaditi cet | na | astitvavirodhānupapatteḥ | kiñca, bhāvavirodhitve satyabhāvasya bhavatāpatteḥ | avirodhitve bhāvanityatvaprasaṃgādubhayābhāve vāṅmātratvāt | kā caiṣā vāco yuktiḥ sati ca bhavati tadviśeṣyaścātadvirodhī (jaini_108) ca | na ca kiñcidityevaiṣā vācoyuktirasaṃbaddhā | nirarthikā caiṣā vācoyuktiḥ | ataste bhāvābhāvo vāgvastumātram | pratiṣedhasāmarthātpratiṣedhyo bhāvo 'stīti cet | nāsti | śaśaviṣāṇavacchabdo gaḍumātratvātpratiṣedhadvayārthānupapatteśca | kiñca, kāritramātranāśācca | viruddhapratyayasānnidhye kriyāmātraṃ hi nodeti, naśyati | tasmānnānarthavān vināśaśabdaḥ | kutaśca ? āgamādupapatteśca | uktaṃ hi bhagavatā- "utpannānāmakuśalānāṃ dharmāṇāṃ nirodhāya" iti | tathoktam- "ihaikatīyaḥ prāṇātipātiko bhavati" iti vistaraḥ | tathā- "tisraḥ saṃvartanyo 'nalajalānilākhyā yābhiḥ krameṇa yāvacchubhakṛtsnā vinaśyante" iti | tathā- "jātipratyayaṃ jarāmaraṇam" iti | upapattirapi | janmano 'pyahetukatvaprasaṃgāt | yadi khalvasati sadbhāve 'pyahetuko vināśaḥ, janmāpyahetukaṃ bhavatviti | tatsamarthahetusāmagrīsannidhāne janmadarśanāt, tatsahetukatvamiti cet | na | tadvināśe tulyatvāttasyāpi samarthahetusāmagryantarasannidhānābhyupagamāt | vyākhyātāni lakṣaṇāni || nāmakāyādayo vaktavyāḥ | na khalu vaktavyāḥ | na hi te śabdādanye vidyante, svabhāvakriyābhāvāditi | tadupadarśanārthamidamārabhyate | vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ / saṃjñādyaparanāmānastrayo nāmādayaḥ smṛtāḥ // abhidh-d_142 // viprayuktāḥ khalu nāmādayaḥ saṃskāraskandhasaṃgṛhītāḥ | vāk tu rūpaskandhasaṃgṛhītā vāggīrniruktirityarthaḥ | te ca tadadhīnotpattayo niruktyadhīnārthapravṛttayaśca (jaini_109) jñānavadarthasya pratinidhisthānīyāḥ | niruktiḥ nāma saṃjñā | nārthānāmekasaṃjñatvāt | yathā tu cakṣurvijñānakāyādayaḥ pañcarūpādyāyattavṛttayaḥ, tadvatte 'pi 'vākchabdādhīnajanmānaḥ'; | ataścoktam- "vāṅ nāmni pravartate, nāmārthaṃ dyotayati |" iti | vācā saha kacaṭatapādayo jāyante tayā nidhīyanta iti | prativarṇānuvartinīnāṃ vācāṃ sāvayavatve 'pi sati tadabhidhānānupapattiriti cet | na | śabdabhedasaṃcayasya pratyayatve tadabhidhānasāmarthyopapatteḥ | kiñca, kriyayā ca tadastitvaṃ nirdhāryate | kā ca setyucyate | svārthapratyāyanaṃ kriyā | svaṃ svamarthaṃ pratyāyayatyapauruṣeyatvānnāmārthasaṃbandhasyaiṣa teṣāṃ kṛtāntaḥ | te punarnāmasaṃjñādyaparanāmānaḥ | tatra nāmaparyāyaḥ saṃjñākaraṇaṃ yathā ghaṭa iti | padaparyāyo vākyam | yathā ghaṭo dṛśyata iti | yena kriyāguṇakālaviśeṣā gamyanta iti kvacit | "yāvadbhirarthavadbhiḥ padairvivakṣitārthaparipūrirbhavati tāvatāṃ samūhaḥ padam" ityābhidharmikāḥ | vyañjanaparyāyo 'kṣaraṃ yathā ka ityetadakṣaraṃ niravayavamamūrtamapratighaṃ rūpalakṣaṇavimuktaṃ traikālikārthapratyāyanasamarthaṃ manovada pratihatagamanamiti | na, asiddhatvāt | na khalu vākchabdādanye nāmādayaḥ siddhyanti | vākchabda evārtheṣu saṃjñākartṛkṛtāvadhiḥ smṛtyā gṛhītāvayavasamudāyaḥ śroturarthaṃ pratyāyayatīti kimanyairnāmādibhiḥ parikalpitaiḥ ? tatredaṃ pratyavasthīyate- anye nāmādayaḥ śabdādaprāptārthaprakāśanāt / śabdo hiparamāṇusaṃcayaḥ | sa prāpyārthaṃ prakāśayet, pradīpavat | nājātadhvastasvargādideśasthānarthān prāptuṃ śaknoti | tasmātpratipadyasva na śabdo 'rthaṃ pratyāyatīti | itaśca kramayaugapadyapratyāyanāsaṃbhavāt | katham ? balvajavat | iha hi bahūni balvajadravyāṇi pratyekamasamarthāni saṃbhūya rajjvātmanāvasthitāni dārvādyākarṣaṇakriyāsāmarthyopetāni bhavanti | na caivaṃ vākyātmānaḥ śabdāḥ buddhyupagṛhotāvayavasamudāyasaṃkṣepāḥ kramalabdhajanmānaḥ pratyekamarthapratyāyanasamarthāḥ, nāpi saṃbhūya pratyāyayanti, saṃbhūyānavasthānād balvajavat | tasmātkramayaugapadyātpratyāyanāsaṃbhavānna śabdāḥ kañcidarthaṃ pratyāyayantīti siddham | itaśca, pratyāyyapratyāyakādisaṃbandhānupapatteḥ | katham ? pradīpavat | tadyathā pradīpastamasi ghaṭādipratyāyyapratyāyakaśaktiyukto ghaṭadarśanārthibhirupādīyate na ca kaścicchabdaḥ kasmiṃścidarthe kenacitsaṃbandhiviśeṣeṇa niyatavṛttiḥ, yastaṃ gṛhītvā pratyāyayemeti | tatra tāvat | na pradīpasyeva pratyāyyapratyāyakasaṃbandho 'sti | akṛtasaṃketasyāpratyāyanāt | nāpi saṃyogākhyaḥ saṃbandho 'sti sadasatostadanupapatteḥ | guṇatvācceti kasmiścinna samavāyākhyaḥ | ata evākāśaguṇatvācceti kaścit | tasmātpratyāyyapratyāyanādisaṃbandhānupapatteḥ yadagadiṣma na śabdo 'rthaṃ pratyāyayatīti tatsamyagabhyadhāmeti | sāmayikaḥ śabdo 'rthapratyāyanaliṅgamiti cet | na | sādhyatvādvitarkavicārādhīnajanmanaḥ śabdasya kramayaugapadyapratyāyanānupapatteśca | prativarṇaviṣayā smṛtiḥ pratyāyayatīti cet | na | tatsamānadoṣatvātpūrvapakṣotsargatvācca | saṃskāra iti cet | na | asiddhatvāduktottaratvācca | yādṛcchikasaṃvṛttiśabdamātrābhyupagame vakṣyamāṇadoṣaprasaṃgācceti | kiṃ punarete nāmakāyādayo nityā āhosvidanityā iti ? anityāste tu vijñeyāḥ tu śabdo 'nityatvavādaviśeṣa | rtho hetuḥ | ka iti cet | so 'yamucyate- sāpekṣārthavibhāvanāt // abhidh-d_143 // katham ? jñānavat | tadyathā jñānaṃ cakṣurādīn hetūnapekṣyārthaṃ vibhāvayati tadvannāmādayo 'pi ghoṣādīn hetūnapekṣyārthaṃ pratyāyayanti | tasmātsāpekṣapratyāyanādanityā iti || yadi tarhi nāmādayo 'rthaṃ pratyāyayanti, tatkathamidaṃ sadbhirapyucyate- 'śabdo 'rthaṃ pratyāyayati'; iti ? tadatrābhidhīyate- svarūpaṃ vedayaṃścchabdo vyañjanādīni ca dhruvam / arthapratyāyakaḥ prājñarbhaktikalpanayocyate // abhidh-d_144 // āñjasā hi vāṅ nāmni pravartate nāmābhilapatotyarthaḥ | nāma tvarthaṃ dyotayatīti prativarṇānuvartino vāk khalu nāmābhilapanto svañca rūpamudbhāvayantī santānena pravartamānā guṇakalpanayārthaṃ pratyāyayatītyapadiśyate | na tvarthaḥ śabdavācyo dyotyo vā | itaśca na śabdo 'rthaṃ pratyāyayati | yasmāt- paramāṇusvabhāvatvād ghoṣaikatvaṃ na yujyate / "edaitau kaṇṭhatālavyau" iti pratijñāyate | na caikasyāṇuvacanasya viśliṣṭasthānadvaye vṛttirupapadyate | paramāṇusaṃghātasya tūpapadyate | paramāṇavo 'pi pratyekaṃ na pratyāyayanti, digbhāgāstitvanāstitve tadabhāvācceti | samudāyo 'pi madhyasthairapratyāyanānumānādantadvayenāpi na pratyāyayatītyadhyavasīyate | (jaini_112) na cārthāntaraṃ samudāyibhyaḥ samudāyo 'sti | sa kathamarthaṃ pratyāyayiṣyatīti | atītavarṇasamudāyastvantyavarṇāpekṣo manobuddhyopagṛhītasvarūpaḥ saṃbandhinyarthe buddhimutpādayan pratyāyayatīti yuktarūpo vyapadeśaḥ | atra mīmāṃsakavaiyyākaraṇau pratyācakṣāte | nāsiddhatvāt | na khalu śabdasya paramāṇumayatvaṃ siddham | tasmādanuttarametat | tau pratyabhidhīyate | tādātmyaṃ pratighātitvāt pratihanyate khalu śabdaḥ prākārabhittyādiṣu tasmātpratighātī śabda iti | na | asiddham | siddhasādhanādasiddheḥ | yatkhalu bhavatā pratighātitvenāprasiddhaṃ paramāṇumayatvaṃ sādhyata ityasadetat | tatredaṃ pratyavasthīyate | tatsiddhirvaraṇādibhiḥ // abhidh-d_145 // ālāṅgalagrāhebhyaḥ siddhametadgarbhagṛhāntargatena pihite kavāṭe 'bhihanyamānāḥ paṭahāḥ dhmāpyamānāśca śaṃkhā na śrūyante | hūṇanāḍonirghoṣeṇa ca nagaraprākārāṇi pātyante | tasmātsiddhena jālmajenāsiddhasya sādhanamidamāviṣkriyate nāsiddheneti | yadapyucyate sphoṭaḥ śabdo dhvaniḥ śabdaguṇa iti tatrāpadiśyate- sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati / tasmāddhdhaniḥ śabdaḥ sphoṭa ityanarthāntaram | yathā hastaḥ karaḥ pāṇiriti lokaprasiddhametat | tasmāt- kramavṛtterna śabdena kaścidartho 'bhidhīyate // abhidh-d_146 // iti prāgāviṣkṛtametat | tanmā pramoṣīḥ || yadapyucyate vaiyākaraṇaiḥ śabdo buddhinirgrāhya eṣa vaiśeṣikairapi śrotragrāhyaḥ, śabdasyānyatve 'pi ca śabdatvādayaḥ śrotreṇa gṛhyanta iti | tayoridamucyate- na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ / yo brūyātsa svamātmānaṃ vidvadbhirapahāsayet // abhidh-d_147 // iti | tasmātpratītapadārthako loke dhvaniḥ śabdaḥ | tataścānye nāmādayaḥ sarvārthaviṣayā iti sthāpanā | pratidyotyaṃ yathāyogaṃ niyatāniyatāśca te / tatra ya āryayā niruktyā nirucyante dvādaśāyatanaviṣayāste niyatābhidheyasaṃbandhāḥ, laukikyāśca kecinniyatābhidheyā nirucyante | ubhaye 'pyete kṛtasaṃketasyārthaṃ pratyāyayanti | ye tu yathecchaṃ pitrādibhiḥ kriyante nāmakāyādibhiste hyaniyatā yadṛcchikā ityucyante | tadyathā ḍitthaḍavitthādayaḥ | prathamāstu buddhotpāda eva pravartante nānyadeti | uktaṃ hi bhagavatā- "tathāgatānāmutpādānnāmapadavyañjanakāyānāmutpādo bhavati" ityetasmāt- niyatodbhāvanād buddhaḥ sarvajña iti gamyate // abhidh-d_148 // ye hyapaurūṣeyā dhātvāyatanaskandhādyavadyotakāste prathamaṃ buddhaviṣayā eva | tadavabodhācca bhagavānsarvajña ityabhidhīyate | te punarete- sattvākhyāḥ kāmarūpāptā niṣyandāvyākṛtāstathā / sattvākhyā hyete | yaśca dyotayati sa taiḥ samanvāgataḥ | na yo dyotyate | (jaini_114) kāmāptāḥ rūpāptāścaite vākchabdādhīnajanmatvāt | naiṣyandikā anivṛtāvyākṛtāścaiva | yathā caite nāmādayaḥ tathaiva ca vipākaśca sābhāgyaṃ prāptayo dvidhā // abhidh-d_149 // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ || dvitīyo 'dhyāyaḥ samāptaḥ || tṛtīyo 'dhyāyaḥ | caturthapādaḥ | ................ | dvitīyaṃ dvitīyasyāḥ | tṛtīyaṃ tṛtīyasyāḥ | vāyusaṃvartanyāścaturthadhyānaṃ śīrṣamiti | atrāha- caturthadhyāne saṃvartanī kasmānna bhavati ? taducyate- sattvākhyopadravābhāvānna caturthe 'sti sūtrataḥ / vimānasya samatvasya pradhvaṃsānnityatā kutaḥ // abhidh-d_150 // caturthe khalu dhyāne bāhyādhyātmikā apakṣālā na vidyante tasmānna saṃvartano utpādyate | prathame hi dhyāne vitarkavicāra vagnikalpāvapakṣālabhūtau vidyete | dvitīye prītirapkalpā cetopahāriṇī | tṛtīye dhyāne āśvāsapraśvāsā (jaini_116) vāyvātmakāḥ | ityato yasyāṃ dhyānasamāpattau yathābhūto 'pakṣālastathābhūtena bāhyena vināśaḥ | caturthe tu bāhyo 'pakṣālo na pravartata iti nāsti saṃvartanī | nityaṃ tarhi caturthadhyānaṃ prāpyam | kasmāt ? 'vimānasya samatvasya'; karmakṣayena'pradhvaṃsāt'; iti || kathaṃ punaretāḥ saṃvartanyaḥ kayā vānupūrvyā bhavanti ? taducyate | nirantaraṃ tāvat- sapta tejobhirekādbhirgate 'dbhiḥ saptake punaḥ / tejasā saptakāntyaikā vāyusaṃvartanī tataḥ // abhidh-d_151 // sapta saṃvartanyastejobhiḥ bhavanti | aṣṭhamo 'pām | evaṃ saptako bhavati | tasmin saptake 'tikrānte punastejasā saptakaḥ | tasminnapyatikrānte vāyusaṃvartanyaikayā nāśo bhavati | sā tu nityaṃ tejasaḥ saptakapṛṣṭhe vāyusaṃvartanī bhavati | ta ete piṇḍena bhavanti ṣaṭpañcāśat tejaḥsaṃvartanyaḥ, saptāpsaṃvartanyaḥ, ekā vāyusaṃvartanī || kiṃ punastatra kāraṇaṃ yatpaścādvāyursavartanyekaiva bhavati ? taducyate- āgneyātsaptakādekaḥ pāvanīkimanantaram / āyuṣparigrahādevaṃ śubhakṛtsnāyuredhanam // abhidh-d_152 // evaṃ ca kṛtvā prajñaptibhāṣyamanulomitaṃ bhavati- "catuḥṣaṣṭhiḥkalpāḥ śubhakṛtsnānāṃ devanāmāyuṣpramāṇam" iti || atha kasmāt pṛthivīsaṃvartanī na bhavati ? tadatra kāraṇamucyate- vātādidoṣasādharmyātsattvānāṃ tadvināśakāḥ / ādhyātmiketi sārūpyānna bhūsaṃvartanī matā // abhidh-d_153 // yathā khalu vātapittaśleṣmabhistribhiḥ sattvānāṃ marmacchedaḥ pṛthivīdhātutvalakṣaṇo bhavati tadvadagnijalavāyubhirbhūrūtsādyate | kiñca, ete tadvināśakāḥ .............tannāśāya pravṛttatvāt | kiñca, 'ādhyātmiketi sārūpyācca'; | yathā cādhyātmikyastrisraścittasya tayorbhavanti vitarkavicāraprītyucchvāsapraśvāsalakṣaṇaistathā bāhyā apyupadravā vahnyambhovāyuprakopalakṣaṇā bhavantīti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau tṛtīyasyādhyāyasyacaturthaḥ pādaḥ samāptaḥ || tṛtīyo 'dhyāyaḥ samāptaḥ || caturtho 'dhyāyaḥ | prathamaḥ pādaḥ | atha yaduktaṃ "sattvakarmadvidhākhyena pūritaṃ vāyumaṇḍalam" ityetaducyatām | kāni tāni kiyanti vā karmāṇītyataḥ karmāṇi prastūyante | sattvopapattihetūnāṃ vipatsaṃpadvidhāyinām / lokavacitryakartṛṇāṃ karma heturitīṣyate // abhidh-d_154 // dṛśyate khalu sattvānāṃ hīnamadhyopkṛṣṭajātiparigrahāyāmāśrayabhogādisampadvipattiśca | yacca dvividhasya lokasya vicitratā tatra karmāṇi hetuḥ | atasteṣāṃ tattvāni vakṣyāmi | yadapyuktaṃ kāni kiyanti veti tadupavyākhyāyate || sūtre dve karmaṇī nidiśyoktam- "dve karmaṇī cetanā karma cetayitvā ca" iti | tāni punastrīṇyuktāni | katham ? kāyikaṃ vāṅmayaṃ caiva cetanākhyaṃ ca mānasam / karmāṇyetāni lokasya kāraṇaṃ neśvarādayaḥ // abhidh-d_155 // etāni khalu trīṇi karmāṇi śubhāśubhāni dvividhasyāpi sattvabhājanalokasya hitāhitanimittānyutpattau ca sampattau ca vaicitryasya ca kāraṇam | neśvarakālapuruṣapradhānādayaḥ || tatra tāvadyathā neśvaraḥ kāraṇaṃ tathā pūrvamullikhitam, idānīṃ tu vispaṣṭataramāviṣkriyate- vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ / yadi khalveko nityaśceśvaro lokasyotpattisthitipralayakāraṇaṃ syāt, tena khalu kāraṇānuvidhāyitvātkāryasyaitat trayaṃ viruddhaṃ yugapat syāt | na caitad dṛṣṭamiṣṭaṃ vetyasadetat | kiñca lokaścāpyavicitraḥ syāt | yugapaccotpadyeta nagnaḥ kapālapāṇiśca paryaṭettadicchānuvidhāyī ca syāt | na caitadevam | tasmānneśvaraḥ kāraṇam | grāmādyadhipativiśeṣotkarṣāvasthānādīśvaraprasiddhiriti cet | na | grāmādhikṛtādiha paratantratvānityatvakāryāntaraśaktivighātādidarśanāt, gomayapiṇḍopamasūtrokteśca | bhāgavatāditannindādarśanācca | bhāgavatādyā hi maheśvaraṃ nindyanto dṛśyante | māheśvarāśca viṣṇumiti | kāraṇasāpekṣaṃ tapaḥsāmarthyādutpādayatīti cet | tatrāpadiśyate | nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ // abhidh-d_156 // yadi khalu sahakārikāraṇāpekṣaḥ tapobalalabdhyaiśvaryaśca lokaṃ sṛjati kumbhakārabaddhaṭādīn | na | cevaṃ sati pūrvapakṣotsargaḥ kṛto bhavati | yaduktaṃ nityaścaikaśca svatantraḥ kāraṇamiti taddhīnam | tapobalasāmarthyābhyupagame cānityatvaṃ pāratantryaṃ cābhyupagataṃ bhavati | tadabhyupagamāccānaiśvaryamiti | etena kālapuruṣapradhānādikāraṇaparigrahāḥ pratyūḍhā veditavyāḥ | yadi khalu karma kāraṇaṃ neśvarādayaḥ kathaṃ tarhi lokastatkāraṇaparigrahaṃ karotīti ? atra brūmaḥ- karmaṇāṃ bodhyate śaktirvidhikālagrahādibhiḥ / yato 'tasteṣu tācchabdyaṃ gauṇyā vṛttyā prayujyate // abhidh-d_157 // yathoktam- "vidhirvidhānaṃ niyatiḥ svabhāvaḥ kālo grahā īśvarakarmadaivam | puṇyāni bhāgyāni kṛtāntayogaḥ paryāyanāmāni purākṛtasya ||" kiñca, yataśca "grahayogo bhujāspandaḥ svapnaḥ pūrṇaghaṭādayaḥ | sūcayanti nṛṇāmete vṛttilābhaṃ svakarmaṇaḥ ||" ityato 'pi teṣu tācchabdyaṃ prayujyata iti || kathaṃ punareṣāṃ trayāṇāṃ karmaṇāṃ vyavasthānam ? yadyāśrayataḥ, sarveṣāṃ kāyāśritatvādekatvam | svabhāvataścet, vākkarmaivaikaṃ prāptam | samutthānataścet, manaḥkarmaikaṃ prāptam | sarveṣāṃ manasotthāpitatvāt | tribhirapīti vaibhāṣikāḥ || te punarete prathame dve karmaṇī pratyekaṃ dviprabhede | katham ? tadapadiśyate- pūrve vijñaptyavijñaptī kāyakarma khalu kāyavijñaptiḥ kāyāvijñaptiśca | vākkarmāpi vāgvijñaptirvāgavijñaptiśca | tṛtīyaṃ tu karma- cetanā mānasī kriyā // abhidh-d_158 // uktaṃ hi bhagavatā- "cetanā karma cetayitvā |" tatpunastridhoktam- "kāyakarma vākkarma manaskarma ca" iti | kiṃ svabhāvaṃ punaridaṃ kāyakarma kiṃ tāvatkāyasvabhāvam ? yathā vākkarma (jaini_122) vāksvabhāvam, āhosvitkāyādanyadyathā manaskarma manasonyadityetadāha | .............. abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyasya prathamaḥ pādaḥ caturthādhyāye dvitīyapādaḥ | ..................parābhavantītyapadiśyate | annamatyagninirdagdhaṃ yathā sthālī ca saṃskṛtā / pāpadṛṣṭestathā śīlaṃ śāṭhyerṣyādikṣatātmanaḥ // abhidh-d_159 // saṃvṛtsaddṛṣṭyupetāto bhikṣutvaṃ paramārthataḥ / ekasampattu saṃvṛtyā dvayābhāve dvidhāpi na // abhidh-d_160 // dṛṣṭisampadviśuddhā khalu śaīlasampat 'bhikṣutvaṃ paramārthataḥ | anyataravikalastu saṃvṛtyā bhikṣurbhavati | dvyaṅgavikalastu nāpi saṃvṛtyā nāni paramārthata iti | yadi khalu vinā saṃvareṇāṣṭau nikāyā na vyavasthāpyante kathaṃ tarhi (jaini_124) bhagavatoktaiḥ- "ekadeśakārī, pradeśakārī, yadbhūyaskārī, paripūrṇakārī" ityatrāpyayamartho dṛśyate ? kaścitkhalvakāryaikadeśaviratikṣamo bhavati | kaścidyāvatsamagradauḥśīlyaviratikṣamaḥ | ityato bhagavānakāryaikadeśaviratyāpyupāsakatvaṃ (jaini_125) śāsti | na hi sarvaśīlavikalaḥ kaściccharaṇagamanecchāmātrakeṇopāsako bhavati ṣaḍaṅgoṣadhaikadvyaṅgavaikalyopayogavaditi | atha yaduktam- "buddhaṃ dharmaṃ saṃghaṃ śaraṇaṃ gacchati" iti tatka ete buddhādayaḥ ? tadidamabhidhīyate- vigatāvaṇe jñāne buddhoktermukhyakalpanā / tadāśraye phale cāpi vijñeyā guṇakalpanā // abhidh-d_161 // dvividhaḥ khalu buddhaḥ saṃvṛtyā paramārthataśca | tatra paramārthato yathoktaṃ śāstre- "yo buddhaṃ śaraṇaṃ gacchati kimasau śaraṇaṃ gacchati ? tānevāsau buddhakārakānaśaikṣāndharmāñcharaṇaṃ gacchati | te hi buddhaśabdapravṛttinimittacihnam |" iti | tebhyo 'pi nirāvaraṇaṃ jñānaṃ pradhānaṃ sarvajña iti lokaprasiddha eṣa tāvat pāramārthiko buddhaḥ | saṃvṛtyāpi 'tadāśraye'; dvātriśatā lakṣaṇairaśītyā cānuvyañjanairvirājite rūpakāye 'pi buddhākhyeti | tatphale ca balavaiśāradyamahākaruṇādiṣu buddhoktiriti | śāśvatatvaśubhatvābhyāṃ sarvānarthanivṛttitaḥ / mukhyakalpanayā tadvaddharmo nirvāṇamucyate // abhidh-d_162 // nityāvikṛtasvalakṣaṇadhāraṇāttatprāptānāṃ cātyantadhāraṇe nirvāṇaṃ pāramārthiko dharmaḥ | guṇakalpanathā tu pratyekabuddhabodhisattvasantāniko mārgaḥ | trīṇi ca piṭakāni dharmo nirvāṇaprāpakatvāt || āryāḥ śiṣyaguṇāḥ saṃghastathaiva paramārthataḥ / navānāmaśaikṣāṇāmaṣṭādaśānāṃ ca śaikṣāṇāṃ śiṣyāṇāṃ santāne yo mārgaḥ sa pāramārthikaḥ saṃgha ityucyate | saṃvṛtyā tu pṛthagjanakalyāṇakabhikṣusaṃgha ityapadiśyate | etānyo yāti śaraṇaṃ sa yāti śaraṇatrayam // abhidh-d_163 // etānyathoktalakṣaṇān buddhadharmasaṃdhān śaraṇaṃ gacchati 'yo yāti śaraṇatrayam'; iti || kiṃ svabhāvāni punaḥ śaraṇagamanāni ? vāgvijñaptitatsamutthadharmasvabhāvāni || kaḥ punaḥ śaraṇārthaḥ ? trāṇārthaḥ śaraṇārthaḥ | tadāśrayeṇa sarvaduḥkhātyantavimokṣāt | uktaṃ hi bhagavatā- "bahavaḥ śaraṇaṃ yānti parvatāṃśca vanāni ca | ārāmāṃścaityavṛkṣāṃśca manuṣyā bhayatarjitāḥ || na caitaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam | naitaccharaṇamāgamya sarvaduḥkhātpramucyate || yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ | catvāri cāryasatyāni paśyati prajñayā yadā || duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam | āryaṃ cāṣṭāṃgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam || etaddhi śaraṇaṃ śreṣṭhametaccharaṇamuttamam | etaccharaṇamāgamya sarvaduḥkhātpramucyate ||" iti | ata eva śaraṇagamanāni sarvasaṃvarasamādāneṣu dvārabhūtāni, dṛṣṭisaṃpannasya teṣāṃ prarohāt | kiṃ punaḥ kāraṇaṃ kāmamithyācārādevopāsakasya viratiḥ śikṣāpadeṣu vyavasthāpitā na sarvasmādabrahmacaryāt ? anyebhyaśca prakṛtisāvadyebhyo mṛṣāvāda eva śikṣāpadeṣu vyavasthāpyate, na pāruṣyādi ? sarvebhyaśca pratipakṣapaṇasāvadyebhyaḥ madyapānādeva viratiḥ śikṣāpadaṃ vyavasthāpitam ? taducyate- mithyācāraḥ satāṃ garhyātparatrākaraṇāptitaḥ /pāpiṣṭhatvānmṛṣāvādo madyapānaṃ smṛtikṣayātū // abhidh-d_164 // kāmamithyācāro hi loke 'tyarthaṃ garhitaḥ | pareṣāṃ dāropaghātādāpāyikatvācca | na tathābrahmacaryam | sukarā ca gṛhasthasya kāmamithyācāravi ratiḥ, duṣkarā tvabrahmacaryāt | āryaścākaraṇasaṃvaraṃ kāmamithyācārādeva janmāntarito 'pi labhate na tvabrahmacaryāt | mṛṣāvādo 'pi bhagavatā pāpiṣṭhatvādrāhulamuddiṣya paramenādareṇoktaḥ- "yasya rāhula mṛṣāvāde nāsti lajjā nāsti kaukṛtyaṃ nāhaṃ tasya kiñcidakaraṇīyaṃ vadāmi" iti | madyapāne 'pi smṛtilopo bhavati, sarvaśikṣāpadakṣobho bhavatītyataḥ pratikṣepaṇasāvadyamapi sanmadyapānaṃ kuśāgreṇāpi bhagavatā nābhyanujñātam || idamidānīmucyatām | ya ete trayaḥ prātimokṣadhyānānāsravasaṃvarāḥ kimeṣāṃ yata eko labhyate tataḥ śeṣā apīti ? brūmaḥ- sarvebhyo vartamānebhyo dvividhebhyo 'pi kāmajaḥ / prātimokṣasaṃvaraḥ khalu sarvebhyo maulaprayogapṛṣṭhebhyo vartamānebhyaḥ skandhāyatanadhātubhyaḥ sattvādhiṣṭhānapravattatvāt, nātītānāgatebhyasteṣāmasattvasaṃkhyātatvāllabhyate | 'dvividhebhyo 'pi'; sattvāsattvākhyebhyaḥ, prakṛtipratikṣepaṇasāvadyebhyaśca | trikālebhyastu maulebhyo labhyete bhāvanāmayau // abhidh-d_165 // etau hi maulebhya eva karmapathebhyo labhyete na prayogapṛṣṭhebhyo nāpi prajñaptisāvadyebhyaḥ, sarvakālebhyaśca skandhāyatanadhātubhyo labhyete 'tītānāgatebhyo 'pi | catuṣkoṭikā cātra bhavati | "santi te skandhāyatanadhātavo yebhyaḥ prātimokṣasaṃvaro labhyate na dhyānānāsravasaṃvarau" iti vistaraḥ | prathamā koṭiḥ- pratyutpannebhyaḥ sāmantakapṛṣṭhebhyaḥ pratikṣepaṇasāvadyācca | dvitīyāatītānāgatebhyo maulebhyaḥ karmapathebhyaḥ | tṛtīyā- pratyutpannebhyaḥ maulebhyaḥ karmapathebhyaḥ | caturthī- atītānāgatebhyaḥ sāmantakapṛṣṭhebhya iti || kiṃ punarimau saṃvarāsaṃvarau sarvasattvebhya eva labhyete ? sarvāṅgebhyaḥ sarvakāraṇaiśca ? athāsti kaścidbhedaḥ ? tatra tāvadavaśyaṃ labhyate- sarvebhyaḥ sattvajātibhyaḥ saṃvaro vāṅgakāraṇaiḥ / sarvebhyo saṃvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ // abhidh-d_166 // sarvasattvebhyaḥ khalu saṃvaro labhyate na kebhyaścit | aṅgebhyastu vibhāṣā kaścitsarvebhyo labhyate bhikṣusaṃvaraḥ | kaściccaturbhyaḥ | tato 'nyaḥ | karmapathā hi saṃvarābhyāṅgāni | kāraṇairapi kenacitparyāyeṇa sarvaiḥ, kenacidekena | kathaṃ tāvatsarvairyadyalobhādveṣāmohāḥ kāraṇānīṣyante ? kathamekena yadi mṛdumadhyādhimātrāṇi cittāni kāraṇānīṣyante ? paścimena paryāyeṇa niyamocyate | asti saṃvarasthāyo sarvasattveṣu saṃvṛto na sarvāṅgairna sarvakāraṇairyo mṛdunā cittena madhyenādhimātreṇa vā upāsakopavāsaśrāmaṇerasaṃvaraṃ samādatte | asti sarvasattveṣu saṃvṛtaḥ sarvāṅgaiśca, na tu sarvakāraṇairyo mṛdunā cittena madhyenādhimātreṇa vā bhikṣusaṃvaraṃ samādatte | asti sarvasattveṣu sarvāṅgaiḥ sarvakāraṇaiśca yastrividhena cittena trīnsaṃvarān samādatte | asti sarvasattveṣu sarvakāraṇaiśca na tu sarvāṅgairya upāsakopavāsaśrāmaṇerasavarānmṛdumadhyādhimātraiścittaiḥ samādatte | yastu na sarvasattveṣu syādīdṛśo nāsti yasmātsarvasattvānugatakalyāṇāśaye sthitaḥ saṃvaraṃ pratilabhate nānyathā, pāpāśayasyānuparatatvāt | pañcaniyamān kurvan prātimokṣasaṃvaraṃ labhate | sattvāṅgadeśakālasamayamiyamāḥ- amuṣmātsattvādviramāmīti sattvaniyamaḥ | amuṣmādaṅgādityaṅganiyamaḥ | amuṣmindeśa iti deśaniyamaḥ | māsādyāvaditi kālaniyamaḥ | anyatra yuddhāditi samayaniyamaḥ | sucaritamātraṃ tu tatsyādevaṃ gṛhṇato na saṃvaraḥ | kathamaśakyebhyaḥ saṃvaralābhaḥ ? sarvasattvajīvitānupaghātādhyāśayenābhyupagamāt | uktaṃ yathā saṃvaro labhyate || asaṃvaro 'pi sarvasattvebhyaḥ sarvakarmapathebhyaśca na tu sarvakāraṇaiḥ, yugapanmṛdvādicittābhāvāt | ke punarasāṃvarikāḥ ? aurabhrikāḥ kaukkuṭikāḥ saukarikāḥ śākuntikā (jaini_131) mātsikā mṛgalubdhakāścaurāḥ vadhyaghātakā bandhanapālakā nāgabandhāśvapākā vāgurikāśca | rājāno daṇḍanetāro vyāvahārikāśca nīticalitā asāvarikāḥ | asaṃvare bhavāḥ, asaṃvaro vā eṣāṃ vidyata ityasāṃvarikāḥ || uktamidaṃ yebhyaḥ asaṃvaro labhyate | kathaṃ tu tallābha iti noktaṃ tadā rabhyate- kriyayāsaṃvarapraptiḥ sa hābhyupagamena vā / avijñaptirato 'nyasyāḥ kṣetrāṅgādiviśeṣataḥ // abhidh-d_167 // dvābhyāṃ kāraṇābhyāmasaṃvaro labhyate | kriyayābhyupagamena vā | kriyayā tatkulīnatatkarmābhyupagamāt | atatkulīnairvayamapyanayā jīvikayā jīviṣyāma iti | śeṣāvijñaptilābhastu kṣetrāṅgaviśeṣāditi | kṣetraṃ vā tadrūpaṃ bhavati yathārāmādipranānamātreṇāvijñaptirutpadyate | yathaupadhikeṣu puṇyakriyāvastuṣu | ādareṇa vā samādatte | buddhamavanditvā na bhokṣya iti | māsārdhamāsabhaktāni vā nityaṃ kariṣyāmītyevamādi | ādareṇa vā tadrūpeṇa kriyāmīhate kuśalāmakuśalāṃ vā yato 'syā vijñaptirutpadyate | uktametadyathā saṃvarāsaṃvarāṇāṃ pratilambhaḥ || tyāga idānīṃ vaktavyaḥ | tatra tāvat- kāmāptasaṃvaratyāgaḥ śikṣānikṣepaṇādibhiḥ / patanīyarapītyeke tannetyanye tvayogataḥ // abhidh-d_168 // kāmāptasyāṣṭaprakārasaṃvarasya pañcabhiḥ kāraṇaistyāgaḥ | śikṣānikṣepaṇanikāyasabhāgatyāgobhayavyañjanotpādakuśalasamucchedebhyo niśātyayenāṣṭamasya | tānyetānyabhisamasya pañca bhavanti | kiṃ punaḥ kāraṇamebhistyāgo bhavati ? samādānaviruddhavijñaptyutpādādāśrayatyāgādāśrayakopanānnidānacchedāttāvadevākṣepācca | anye punarāhuḥ- caturṇāṃ patanīyānāmanyatamena bhikṣuśrāmaṇerasaṃvaratyāgaḥ |" 'tanna'; iti, 'ayogataḥ'; | kaḥ punarayogaḥ ? ayogo nāṃśuvidhvaṃsātpaṭadravyaṃ vinaśyati / na hyavayavanāśādavayavivināśo bhavati | avayavirūpaśca prātimokṣasaṃvaraḥ | tasyāvayavakṣobhācchidratvaṃ bhavati mālinyaṃ ca | yathoktaṃ bhagavatā- "duḥśīlo bhavati pāpadharmā |" sūtravirodhādayuktamiti cedatropadiśanti- sūtre dhvaṃsoktiranyārthā yatherṣyāśaṭhanādiṣu // abhidh-d_169 // bhagavatātra "abhikṣurbhavati" iti śāsanasthityarthaṃ durvṛttavineyāvasādanārthaṃ coktam | yathā- "īrṣyiko bhavati matsarī śaṭho māyāvī mithyādṛṣṭirityevamādidoṣayuktaḥ kaśambakajātīyaḥ pāpabhikṣurnirvāsayitavyaḥ |" na ca cittāvidūṣaṇādabhikṣutvaṃ bhavati vineyaśāsanārthatattvavidbhirityuktam | tadvadatrāpi draṣṭavyamiti | tasmātpūrvoktalakṣaṇa eva bhikṣurna yathāha kośakāraḥ | saddharmāntarddhito 'nye 'nye nāpūrvāpratilambhataḥ / anye punarbrūvate- saddharmāntardhāne 'pi saṃvaratyāgo bhavati | tattu naivam | yasmādapūrvastadā notpadyate | utpannastu yathoktai reva kāraṇairvinaśyati || atha dhyānānāsravasaṃvarayostyāgaḥ katham ? tadidamapadiśyate- bhūsaṃcāreṇa hānyā ca tyajyate dhyānajaṃ śubham // abhidh-d_170 // sarvameva khalu dhyānāptaṃ kuśalaṃ dvyābhyāṃ kāraṇābhyāṃ tyajyate | upapattitto vā bhūmisaṃcārādardhvaṃ vādho vā | parihāṇito vā | samāpatternikāyasabhāgatyāgācceti || tathārūpyāptamāryantu phalāptyakṣavihānibhiḥ / yathaiva rūpāptaṃ kuśalaṃ bhūmisaṃcārahānibhyāṃ tyajyate tathaivārūpyāptam | āryaṃ tu kuśalaṃ tribhiḥ kāraṇastyajyate | phalaprāptitaḥ pūrvako mārgastyajyate | (jaini_135) akṣottāpanena mṛdvindriyamārgaḥ | parihāṇita uttaro mārgaḥ | phalaṃ phalaviśiṣṭo vā | evaṃ tāvatsaṃvarastyajyate | asaṃvaro damaprāptirjīvitotsarjanā dibhiḥ // abhidh-d_171 // tribhiḥ kāraṇairasaṃvaracchedaḥ | saṃvaraprāptitaḥ | yadi saṃvaraṃ samāpadyate dhyānasaṃvaraṃ vā pratilabhate hetupratyayabalenasamādhilābhāttenāsaṃvarastyājyate | pratidvandvabalīyastvāt | maraṇena cāśrayatyāgāt | dvivyañjanotpādena cāśrayavikopanāt | śastrajalatyāge 'pyakaraṇāśayataḥ saṃvaramantareṇāsaṃvaracchedo nāsti | nidānaparivarjanena pravṛddharogānivṛttivat || atha saṃvarāsaṃvaravinirmuktā kathamavijñaptistyajyate ? taducyate- cittavegādivicchedairavijñaptistu madhyamā / yena khalvasau prasādakleśavegenāvijñaptirākṣiptā tasya vicchedātsāpi vicchidyate, kumbhakāracakragativat | samādānatyāgādapi vicchidyate | kriyāvicchedādapi vicchidyate | caityavihārakṣetrāderapyarthasya vicchedādvicchidyate | āyuṣo 'pi kuśalamūlānāmapi vicchedādvicchidyate | kāmāptaṃ kuśalaṃ nāma tribhirmūlacchidādibhiḥ // abhidh-d_172 // kāmāvacaraṃ punaḥ kuśalamarūpasvabhāvaṃ dvābhyāṃ kāraṇābhyāṃ tyajyate | kuśalamūlasamucchedāt, rūpārūpyadhātūpapattitaśca | pratipakṣodayātkliṣṭaṃ tridhātvāptaṃ vihīyate / kliṣṭaṃ tvarūpasvabhāvaṃ sarvameva pratipakṣodayādvihīyate | yasyopakleśaprakārasya yaḥ prahāṇamārgaḥ, tenāsau saparivāraḥ parityajyate | nānyathā || atha keṣāṃ sattvānāmasaṃvaro bhavati keṣāṃ saṃvaraḥ ? tadapadiśyate- sarve kāmeṣu rūpe dvāveko 'rūpiṣu lābhataḥ // abhidh-d_173 // kāmeṣu khalu sarvaśaṇḍhapaṇḍakādīni hitvā kurūṃśca hitvā | devānāmapi saṃvaraḥ | ityato gatidvaye saṃvarāsaṃvarau vidyete | nānyatreti || karmādhikārādidānīṃ sū troktoddiṣṭānāṃ karmaṇāṃ nirdeśaṃ kariṣyāmaḥ | uktaṃ hi sūtre- "trīṇi karmāṇi kuśalamakuśalamavyākṛtaṃ ca |" teṣāṃ lakṣaṇamidamucyate- yadiṣṭaphaladaṃ karma kuśalaṃ tadudāhṛtam / viparyayeṇākuśalamavyākṛtamato 'nyathā // abhidh-d_174 // yatkhalviṣṭavipākaṃ nirvāṇaprāpakaṃ ca duḥkhaparitrāṇāt, tatkālamatyantaṃ vā, tatkuśalam | niruktirapīyam | niravadyadevamanuṣyastrīrūpanirvartanācchikṣitacitrakararūpanirvartanavat | kuśalamiva kuśalamaupamiko 'yaṃ śabdaniveśaḥ | tadyathā śikṣitaḥ puruṣaḥ kuśānakṣatahasto lunāti sa kuśala iti nirucyate, tadvadanyāmapi kriyāmavikṛtāṃ saṃpādayan kuśala (jaini_137) ityucyate | 'viparyayeṇākuśalam'; uṣṭrolūkādivat | 'avyākṛtamato 'nyathā'; ubhayavipākānirvartanāt || anyānyapi trīṇi karmāṇyuktāni | puṇyamapuṇyamānejyaṃ ca | tatra tāvat kāmāptaṃ prathamaṃ puṇyamapuṇyamaśubhātmakam / ūrdhvabhūmikamānejyaṃ vipākaṃ pratyanejanāt // abhidh-d_175 // kāmāvacaraṃ hi kuśalaṃ karma puṇyamakuśalamapuṇyamityucyate | ūrdhvabhūmikamānejyam |'; tadūrdhvaṃ dhātudvaye śubhaṃ karmānejyamityucyate | kasmātpunaretadānejyamityuktam ? 'vipākaṃ pratyanejanāt |'; kāmāvacaraṃ hi karma vipākaṃ (jaini_138) prati kampate lavaṇopamasūtraṇyāyena | katham ? avyavasthānāt | anyagatikamapi hyanyasyāṃ gatau vipacyate | tadanyadevanaikāyikaṃ cānyatra devanikāye | yadeva hi pramāṇabalavarṇasukhabhogādisaṃvartanīyaṃ karma deveṣu vipacyeta tadeva kadācidanyapratyayavaśānmanuṣyatiryakpreteṣu vipacyate | karmajāticodaneyaṃ bhagavato vivakṣitā na dravyacodaneti | atrāha | nanu ca trīṇi dhyānāni señjitānyuktāni bhagavatā- "yadatra vitarkitaṃ vicāritamidamatrāryā iñjitamityāhuḥ" ityevamādi ? samādhyapakṣālāṃsteṣāṃ sandhāyaivamuktam | ānejyānyapi tu tānyuktānyānejyasūtre, ānejyasaṃpreyagāminīṃ pratipadamārabhya || punaranyāni trīṇi karmāṇyuktāni- "sukhavedanīyaṃ duḥkhavedanīyaṃ, aduḥkhāsukhavedanīyaṃ ca |" tatra sukhavedyaṃ śubhaṃ karma dhyānādarvākturīyakāt / upekṣāvedyamanyatra duḥkhavedyantu pāpakam // abhidh-d_176 // tatra śubhaṃ karma yāvattṛtīye dhyāne sukhavedyamityucyate | etāvatī khalu bhūmiḥ sukhāyā vedanāyāḥ | tadeva caturthadhyānātprabhṛtyupekṣāvedanīyamityucyate | akuśalaṃ tu karma duḥkhavedanīyamityucyate | kiṃ punarvedanaiva vipākaḥ ? netyāha | prādhāniko 'yaṃ rnirdeśaḥ | sacatuskandhasambhāraṃ hi sukhamabhipretam | dārṣṭāntikānāṃ tu sukhaiva vedanā vipākaḥ cetanaiva ca karma | ābhidhārmikānāṃ tu pañcaskandho vipākahetuḥ pañcaskandhāśca vipāka iti | kathaṃ punaravedanāsvabhāvaṃ karma sukhavedanīyamityucyate ? sukhāyā vedanāyā hitaṃ sukhavedanīyam | sukhāsyā vedanīyo vipāka iti vā | kiṃ punaraduḥkhāsukhā vedanā caturthadhyānādadho na vidyate ? na khalu na vidyate | kiṃ tarhi? adho 'pi madhyamaṃ karma dhyānenāntyepi nirvṛteḥ / yugapattrivipākeṣṭerdhyānāntaravipākataḥ // abhidh-d_177 // aduḥkhāsukhavedanīyaṃ khalu karma caturthadhyānādadho 'pyasti tṛtīye dvitīye prathame ca dhyāne | parinirvṛte upekṣāyāṃ ca sthitaḥ parinirvāti | kiñca, 'yugapat trivipākeṣṭeḥ |'; uktaṃ hi- "syāt trayāṇāṃ karmaṇāmapūrvācaramo vipāko vipacyeta | syātsukhavedanīyasya rūpaṃ, duḥkhavedanīyasya cittacaitasikā dharmāḥ, aduḥkhāsukhavedanīyasya cittaviprayuktāḥ" iti | ato 'pyastyadhastādaduḥkhāsukhavedanīyaṃ karma | kiñca, 'dhyānāntaravipākataḥ |'; nahi dhyānāntare upekṣāmantareṇa vipāko 'nyā vedanā vipacyate | tatra sukhaduḥkhayorabhāvāt || punaścaturvidhaṃ karma dṛṣṭavedyādibhedataḥ / tadetatkarma samāsato dvividhaṃ, niyatavedanīyamaniyatavedanīyaṃ ca | tatra niyatavedanīyaṃ trividham | dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyaṃ ca- ityetat trividhaṃ karma niyatavedanīyam | caturthamaniyatavedanīyam | tatra dṛṣṭadharmavedanīyaṃ yatraiva janmani kṛtaṃ tatraiva vipacyate | upapadyavedanīyaṃ yad dvitīye janmani | aparaparyāyavedanīyaṃ tasmātpareṇa | ataḥ punaścaturvidhātkarmaṇaḥ katamena janmākṣipyate? janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte // abhidh-d_178 // na khalu dṛṣṭadharmavedanīyena karmaṇā nikāyasabhāga ākṣipyate || atha kasmindhātau kasyāṃ vāṃ gatau katividhaṃ karmākṣipyate ? caturṇāmapi cākṣepaḥ sarvatra narakādṛte / na tatreṣṭaphalābhāvācchubhaṃ yasmādvipacyate // abhidh-d_179 // sarveṣu khalu triṣu dhātuṣu sarvāsu ca pañcasu gatiṣu caturṇāmapi karmaṇāmākṣepaḥ kuśalānāmakuśalānāṃ ca | narakānvarjayitvā | narakeṣu hi dṛṣṭadharmavedanīyaṃ kuśalaṃ nākṣipyate | tatreṣṭavipākābhāvādanyat trividhamākṣipyate | kiñca, notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ / sthiro nāparakṛccāryaścalo 'pi bhavamūlayoḥ // abhidh-d_180 // yataḥ khalu bhūmerviraktaḥ pṛthagjanaḥ sa ca sthiro bhavatyaparihāṇadharmā sa tatropapadyavedyaṃ karma nākṣipati | trividhamanyatkaroti | āryapudgalastu vītarāgo na ca parihāṇadharmā tatropapadyavedyamaparaparyāyavedanīyaṃ ca karma na karoti | na hyasau bhavyaḥ punaradharimaṃ bhūmimāyātum | aniyataṃ tu kuryād dṛṣṭadharmavedanīyaṃ yatropapannaḥ kāmadhātau bhavāgre ca | parihāṇadharmāpi tvāryaḥ kāmadhātau vītarāgaḥ, bhavāgrādvā, tayorupapadyāparaparyāyavedanīyaṃ karmābhavyaḥ kartum | kiṃ kāraṇam ? phalāddhyasau parihīṇo bhavati | na cāsti phalaparihīṇasya kālakriyeti | atha kimantarābhavikaḥ karmākṣipati nākṣipati ? ākṣipatītyāha | (jaini_143) tatra kāmāvacaro 'ntarābhavaḥ dvāviṃśatividhaṃ karmākṣipati | pañca garbhāvasthāḥ kalalārbudaghanapeśīpraśākhāvasthāḥ | pañca jātāvasthāḥ | bālyakaumārayuvamadhyamasthavirāvasthāḥ | tā etā niyatāniyatabhedena viṃśatirākṣipyante, ekanikāyatvāt | ata evāntarābhavavedanīyaṃ karma noktam | upapadyavedanīyenaiva tasyākṣepāt || kīdṛśaṃ punaḥ karma niyataṃ bhavatyaniyataṃ vā ? yadārtraraudracittena karmābhīkṣṇaṃ niṣevyate / satkṣetre kriyate yacca phalaṃ tasya niyamyate // abhidh-d_181 // yadi karma raudreṇa tīvrakleśānugatena cittena kṛtaṃ bhavati, yacca ghanaśraddhāsalilābhyukṣitena kriyate, yacca mṛdvapyabhīkṣṇaṃ niṣevyate, yacca kiñcidguṇavati kṣetre kriyate śubhamaśubhaṃ vā phalaṃ tasya karmaṇo niyamyate || atha dṛṣṭadharmavedanīyaṃ karma kīdṛśamityucyate- kṣetrāśayaviśeṣācca phalaṃ sadyo vipacyate / nirodhavyutthitādau ca sadyaḥ kālaphalakriyā // abhidh-d_182 // tatra kṣetraviśeṣādyathā da(?) kṣajātakādiṣu | āśayaviśeṣādyathā bakalāta(?) syokṣanirmocanādiṣu | kīdṛśe punastat kṣetre viśiṣṭaṃ bhavati yatra dṛṣṭe dharme vipāko vipacyate ? buddhapramukhastāvadbhikṣusaṃgho | 'nirodhavyutthitādau ca sadyaḥ kālaphalakriyā |'; pañcasu ca pudgaleṣu kṛtaṃ nirodhasamāpattya raṇāmaitrīdarśanamārgādarhatphalādvyutthiteṣu kārāpakārā dṛṣṭadharmavedanīyaphalā bhavanti | nirodhasamāpatteḥ khalu vyutthitaḥ parāṃ śāntiṃ labhate | nirvāṇasadṛśadharmānubhavanāt | araṇāvyutthitasyāpyapramāṇasattvahitādhyāśayapravṛttā santatirvartate | evaṃ maitrīvyutthitasya | strautaāpannasyāpi nirmalajñānalābhāt | arhato 'pi sarvakleśaprahāṇānnirmalā vartante || niyatavipākasya ca karmaṇaḥ śubhāśubhasya yā bhūmistadatyantavairāgyāttatkarma dṛṣṭe dharme vipacyata ityataḥ tadbhūmyapunarutpatteḥ dṛṣṭadharmavedanīyaṃ saṃgṛhītaṃ bhavati | kīdṛśaṃ punaretatkarma ? vipākaniyataṃ ca yat / taccaitatkarma vipākaniyataṃ draṣṭavyam | tacca dṛṣṭaphalaṃ vidyāt dṛṣṭe dharme khalu tasya vipāko vipacyate | kataratpunaretat ? karmādaḥ paripūrakam // abhidh-d_183 // nākṣepakamiti || vipākaḥ khalu vedanāpradhāna ityata idaṃ vicāryate | syātkarmaṇaścaitasikyeva vedanā vipāko na kāyikī ? syātkāyikyeva na caitasikī syādityāha- kuśalasyāvicārasya caitasikyeva vedanā / vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ // abhidh-d_184 // kuśalaṃ khalvavicāraṃ karma dhyānāntarātprabhṛti yāvadbhavāgram | tasyāvicārasya kuśalasya karmaṇaścaitasikyeva vedanā vipākaḥ | kasmānna kāyikī ? tasyāḥ avaśyaṃ savitarkavicāratvāt | kāyikyeva tvaśubhasya duḥkhavedanāyasya kāyikyeva vedanā vipākaḥ | kasmānna caitasikī ? caitasikaṃ hi daurmanasyaṃ na vipākaḥ | yattarhi karmavaśātsattvānāṃ cittakṣepaḥ tatsaṃprayuktā vedanā kathaṃ na vipākaḥ ? na hi tatra cittaṃ karmaṇo vipākaḥ | kiṃ tarhi ? yo mahābhūtātāṃ prakopaḥ sa vipākaḥ | tatastajjātaṃ cittaṃ vipākaśabdenopacaryate || punaścaturvidhaṃ karmoktam- "asti karma kṛṣṇaṃ kṛṣṇavipākam | asti śuklaṃ śuklavipākam | asti karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākam | astyakṛṣṇamaśuklamavipākaṃ karma karmakṣayāya saṃvartate'; iti | tatra sapākamaśubhaṃ kṛṣṇaṃ sapākaṃ rūpajaṃ sitam / śubhāśubhaṃ dvidhā kāme nirmalaṃ tatprahāṇakṛt // abhidh-d_185 // aśubhaṃ khalu karma ekāntena kṛṣṇaṃ kliṣṭatvāt | kṛṣṇavipākaṃ cāmanojñavipākatvāt | rūpāptantu śubhamekāntena śuklam, akuśalenāvyavakīrṇatvāt | śuklavipākaṃ ca manojñavipākatvāt | ārūpyāptaṃ kasmānnocyate ? yatra hi dvividho 'sti vipākaḥ- antarābhavikaścopapattibhavikaśca; trividhasya ca kāyavāṅmanaskarmaṇastatraivoktamiti | "kāmāptaṃ śuklaṃ kuṣṇaśuklamakuśalavyavakīrṇatvāt, kṛṣṇaśuklavipākaṃ vyavakīrṇavipākatvāt |" santānata etadvyavasthāpitaṃ na svabhāvato na hyevaṃjātīyakamevaṃ karmāsti vipāko vā yatkṛṣṇaṃ ca syācchuklaṃ ca, anyonyavirodhāt | nanu caivamakuśalasyāpi karmaṇaḥ kuśalavyavakīrṇatvātkṛṣṇaśuklatvaṃ prāpnoti ? nāvaśyamakuśalaṃ kuśalena vyavakīryate | kāmadhātau tvasya balavatvātkuśalantu vyavakīryate durbalatvāditi | anāsravaṃ karmaiṣāṃ trayāṇāṃ karmaṇāṃ kṣayāya prahāṇāya saṃvartate | taddhyakṛṣṇamakliṣṭatvādaśuklaṃ vipākaśuklatābhāvāt | ābhiprāyiko 'pyeṣa śuklaśabdaḥ | uktaṃ tu bhagavatā mahatyāṃ śūnyatāyāmaśaikṣadharmānārabhya- (jaini_147) "ime te ānanda, dharmā ekāntaśuklā ekāntānavadyāḥ" iti | śāstre ca- "śukladharmāḥ katame ? kuśalā dharmā anivṛtāvyākṛtāśca |" iti | avipākaṃ dhātvapatitatvāt pravṛttivirodhācca | kiṃ punaḥ sarvamanāsravaṃ karma sarvasyāsya trividhasya karmaṇaḥ kṣayāya saṃvartate ? netyucyate | kiṃ tarhi ? casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt / ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt // abhidh-d_186 // navame cetanā yā tu sā kṛṣṇākṛṣṇayāghātinī / antānantaryamārgasthā dhyāne dhyāne sitasya tu // abhidh-d_187 // tatra darśanamārge tāvaccatasṛṣu dharmajñānakṣāntiṣu kāmavairāgye cāṣṭāsvānantaryamārgeṣu yā cetanā dvādaśaprakārā sā kṛṣṇasya karmaṇaḥ prahāṇakārī | kāmavairāgyānantaryamārgeṇāvaseyā cetanā sā kṛṣṇaśuklakarmakṣayakārī | dhyāne dhyāne tvānantaryamārge paścime yā cetanā caturvidhā sā śuklakarmāpahantrī | kiṃ punaḥ kāraṇamantyenaivānantaryamārgeṇa kuśalasya karmaṇaḥ prahāṇaṃ nānyena ? na hi tasya svabhāvaprahāṇaṃ prahīṇasyāpi saṃmukhībhāvāt | kiṃ tarhi ? tadālambanakleśaprahāṇāt | ato yāvadeko 'pi tadālambanaḥ kleśaprakāro (jaini_148) 'sti tāvadasya prahāṇaṃ nopalabhyate | taccaitadasat | prahīṇaṃ hi tat, na tu vihīnam | ataḥ samudācaratīti | gatametat || sūtra uktam- "trīṇi duścaritāni | kāyaduścaritaṃ vāṅmanoduścaritam | evaṃ sucaritāni" iti | teṣāṃ kaḥ svabhāvaḥ ? tatra tāvat- kāyādyakuśalaṃ karma sarvaṃ duścaritaṃ matam / sarvamiti sasāmantakamaulapṛṣṭhamityarthaḥ | abhidhyādīnyapi trīṇi manoduścaritatrayam // abhidh-d_188 // sarvamevākuśalaṃ kāyakarma kāyaduścaritam | evaṃ vāṅmanoduścaritam | akarmasvabhāvānyapi tvabhidhyādīni manoduścaritasvabhāvāni | "abhidhyādaya eva karmasvabhāvāni" iti sthitibhāgīyāḥ | tacca na, karmakleśaikatvadoṣāt | sthitibhāgīyā nāma śākyāḥ sva(śva?) lāṃgūlikadvitīyanāmānaḥ | te khalvabhidhyādīni manaskarmasvabhāvānīcchanti | teṣāṃ (jaini_149) karmakleśaikatvasaṅkaraḥ prāpnoti | kośakāraḥ- "ko 'tra doṣaḥ" ? yadi kaścitkleśaḥ karmāpi syādvāyasaḥ sārasaḥ syāt | karmakleśānāṃ cātyantasvabhāvaprabhāvakriyāphalabhedabhinnānāmekatvaparikalpaiḥ sāṃkhyīyādidarśanamabhyupagataṃ syāt | 'api'; śabdātpunaratra sūtroktāstrayo vaṅkāstrayo doṣāstrayaḥ kaṣāyā ākṛṣyante | teṣāṃ punaridaṃ lakṣaṇaṃ yathākrameṇa | śāṭhyajaṃ kāyakarma kāyavaṅka (jaini_150) ityucyate | kuṭilānvayatvāt | evaṃ śāṭhyajaṃ vāṅmanaskarma vāṅmanovaṅka ityucyate | dveṣajāḥ punasta eva trayo doṣā ityākhyāyante, cittapradoṣānvayatvāt | rāgajaṃ punaḥ kāyakarma kāyakaṣāya ityuktaṃ rañjanātmakatvāt | evaṃ vāṅmanaḥkaṣāyau draṣṭavyau | tāni punaḥ kuśalāni kāyavāṅmanaskarmāṇi trīṇi sucaritāni boddhavyāni | etānyeva trīṇi śauceyānyuktāni | aśaikṣasantāne trīṇi mauneyānyucyante | tatra kāyasucaritaṃ kāyamauneyaṃ vāksucaritaṃ vāṅmauneyaṃ mana eva tu mithyāsaṃkalpoparamānmunirityākhyāyate | taduparamāddhi kāyavāgjalpoparamo bhavati | muneridaṃ mauneyamiti niruktiḥ | (jaini_151) kasmātpunararhata eva mauneyāni ? tasya paramārthamunitvāt | sa khalu sarvakleśajalpoparamānmunirityucyate | eṣā punarmauneyaśauceyadeśanā mithyāmaunaśaucābhiyuktānadhikṛtyadeśiteti tadetatsaha mauneyaśauceyarnirdiṣyate || śubhaṃ tatsānabhidhyādi proktaṃ sucaritatrayam / dvayaṃmaulamadaḥ karma mārgā daśa śubhāśubhāḥ // abhidh-d_189 // dvayaṃ punaretatsucaritaduścaritākhyaṃ yanmaulaṃ te daśa śubhāścāśubhāśca karmapathā bhavanti prayogapṛṣṭhavarjyāḥ | tatra kāyasucaritasya pradeśaḥ pṛyogapṛṣṭhākhyo madyādiviratidānejyādikaḥ | vāksucaritasya priyavacanādikaḥ | manaḥsucaritasya śubhā cetanā | kāyaduścaritasyāpi pareṣāṃ jīvitabhogadārāpahāraprayogapṛṣṭhākhyaḥ | vāgduścaritasyāpyapriyavacanādyākhyaḥ | manoduścaritasyāpyakuśalaṃ manaskarmai..................steṣāṃ nātyaudārikatvāt | yastu prāṇātipātādattādānakāmamithyācāraviratyākhyo maulaḥ sa kuśalaḥ karmapathaḥ, tasyaudārikatvena mahānuśaṃsatamaphalatvāt | yastu pareṣāṃ jīvitabhogaparadārāpahārakāyaparispandaḥ sa maulaḥ sa cākuśalaḥ karmapathaḥ | evaṃ yathāsaṃbhavamanyeṣāṃ draṣṭavyamiti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyasya dvitīyaḥ pādaḥ | caturthādhyāye tṛtīyapādaḥ | idamidānīṃ vaktavyam | ye ete daśakarmapathā eṣāṃ kati vijñaptisvabhāvāḥ katyavijñaptisvabhāvāḥ katyubhayasvabhāvāḥ ? tatrākuśalānāṃ tāvat- kāritāḥ ṣaḍavijñaptirdvyātmaikaste 'pi ṣaṭ kṛtāḥ / tatra prāṇātipātādattādānamṛṣāvādapaiśūnyapāruṣyasaṃbhinnapralāpāḥ | ete nāvaśyaṃ vijñaptisvabhāvāḥ | pareṇa kārayato maulīvijñaptyabhāvāt | kāmamithyācārastu nityaṃ dvyātmakaḥ, tasya pareṇāśakyatvāt | te 'pi 'ṣaṭ kṛtāḥ'; yadā svayameva prāṇātipātādīn ṣaṭ karmapathān karoti tadā dvyātmāno bhavanti | vijñaptyavijñaptisvabhāvatvāt | kuśalānāṃ punaḥ śubhāḥ sapta dvidhā jñeyā ekadhaite samāhitāḥ // abhidh-d_190 // sapta khalu rūpiṇaḥ kuśalāḥ karmapathāḥ dvidhā bhavanti | vijñaptyadhīnatvāt samāhitaśīlasya | dhyānānāsravasaṃvarasaṃgṛhītāstvavijñaptisvabhāvā eva | samāhitasya vijñaptyabhāvāt | yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ / sāmantakaḥ khalu yadā tīvreṇa paryavasthānena prayogamārabhate, prasādena vā ghanarasena tadā dvisvabhāvā | yadā mṛdunā tadā vijñaptireva | viparyayeṇa tu pṛṣṭheṣvavaśyamavijñaptiḥ | yadi punaḥ karmapathaṃ kṛtvā punastatravānuceṣṭate syādvijñaptirapīti | tīvreṇa tu prahāreṇa jīvitādvyaparopayati | tatra yā vijñaptistatkṣaṇikā cāvijñaptiḥ sa maulaḥ karmapathaḥ | dvābhyāṃ hi kāraṇābhyāṃ prāṇātipātāvadyena spṛśyate | prayogataḥ phalaparipūritaśca | tata ūrdhvamavijñaptikṣaṇāḥ pṛṣṭhībhavanti | yāvaddhataṃ paśuṃ kṛṣṇāti śodhayati vikrīṇāti pacati khādati kīrtayati | yadi tāvadasya vijñaptikṣaṇā api pṛṣṭhaṃ bhavanti | evamanyeṣvapi yathāsaṃbhavaṃ yojyam | abhidhyādīnāṃ nāsti prayogo na pṛṣṭhaṃ saṃmukhībhāvamātrādeva karmapathāḥ | sūtre bhagavatoktam- "prāṇātipāto bhikṣavastrividhaḥ | lobhajo dveṣaja mohajaḥ, yāvanmithyādṛṣṭiḥ" iti | tatraiṣāṃ karmapathānāṃ keṣāñcillobhena niṣṭhā, keṣāñcid dveṣeṇa, keṣāñcinmohena | sarveṣāmapi prayogastu trimūlotthaḥ prayogasteṣāmakuśalamūlatrayājjātaḥ | tatra lobhajaḥ prāṇātipātastaccharīrāvayavārthaṃ mṛgalubdhānāmaurabhrikamātsikaśākuntakādīnāṃ ca | dveṣajo yathā vairaniryātanārtham | mohajo yājñikānāṃ dharmabuddhyā rājñāṃ ca dharmapāṭhakaprāmāṇyāddhiṃsatām | pārasīkādīnāṃ ca dharmabuddhyā mātaraṃ pitaramabhighnatām | lobhajamadattādānaṃ yastenārthī taddharati | dveṣajaṃ vairaniryātanārtham | mohajaṃ yathā rājñāṃ dharmapāṭhakaprāmāṇyād dṛṣṭanigrahārtham | yathā ca duṣṭabrāhmaṇā āhuḥ- "sarvamidaṃ prajāpatinā brāhmaṇebhyo dattaṃ brāhmaṇānāṃ daurbalyādvṛṣalāḥ paribhuñjante | tasmādapaharan brāhmaṇaḥ svamādatte svameva tu koṣṭhaṃ vaste svaṃ dadāti" iti | lobhajaḥ kāmamithyācāraḥ paradārādiṣu tatsaṃrāgādabrahmacaryam | dveṣajo vairaniryātanārtham | mohajo yathā pārasīkānāṃ mātrādigamanam | gosave ca yajñe "upahā uadakaṃ cūṣayati, tṛṇāni cchinatti, upaiti mātaramupasvasāramupasagotrāmiti |" mṛṣāvādādayo lobhajā dveṣajāśca yathā pūrvamuktam | mohajo mṛṣāvādo yathāha- "na narmayuktamanṛtaṃ hinasti na strīṣu rājanna vivāhakāle | prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni ||" iti | paiśūnyādayastu mithyādṛṣṭipravartitā mohajā yaśca vedādyasacchāstrapralāpaḥ | abhidhyādyāstrimūlajāḥ // abhidh-d_191 // abhidhyādayastu lobhādanantarasaṃbhūtatvāt trimūlajāḥ | uktāḥ akuśalāḥ karmapathāḥ | kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ / kuśalānāṃ tu prayogaḥ pṛṣṭhaṃ ca trimūlottham | teṣāṃ kuśalacittasamutthitatvāt, tatra ca tadbhāvāt | kena punareṣāṃ karmapathānāṃ samāptirbhavati ? tadidamapadiśyate- dveṣeṇa vadhapāruṣyavyāpattīnāṃ samāpanam // abhidh-d_192 // prāṇātipātapāruṣyavyāpādānāṃ khalu dveṣeṇa niṣṭhā bhavati | parityāgaparuṣacittasaṃmukhībhāvāt || steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ / adattādānaparastrīgamanābhidhyānāṃ lobhena niṣṭhā | mithyādṛśastu mohena mithyādṛṣṭeḥ khalu mohena samāptirbhavati | adhimātramūḍhābhihitāṃ niṣṭhāpayati | tadanyeṣāṃ tribhirmatam // abhidh-d_193 // ke punaranye ? mṛṣāvādapaiśunyasaṃbhinnapralāpāḥ | teṣāṃ tribhirapi niṣṭhā lobhena dveṣeṇa mohena vā || athaiṣāṃ caturṇāṃ kāṇḍānāṃ kimadhiṣṭhānam ? taducyate- caturṇāmapyadhiṣṭhānaṃ jñeyameṣāṃ yathākramam / prāṇinaścātha bhogāśca nāmarūpaṃ ca nāma ca // abhidh-d_194 // tatra sattvādhiṣṭhānā vadhādayaḥ | bhogādhiṣṭhānāḥ parastrīgamanādayaḥ | nāmarūpādhiṣṭhānā mithyādṛṣṭiḥ | nāmakāyādhiṣṭhānā mṛṣāvādādayaḥ || kathaṃ punaḥ prāṇātipātaṃ svayaṃ kurvataḥ karmapatho bhavati kathaṃ yāvanmithyādṛṣṭiriti ? lakṣaṇaṃ karmapathānāṃ vaktavyam | tadārabhyate- prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam / yadi khalu haniṣyāmi hanmyenamiti saṃcintyābhrāntacittaḥ paraṃ jīvitādvyaparopayati, (jaini_157) evaṃ prāṇātipāto bhavati | prāṇo vā vāyuḥ kāyacittāśrito vartate | tamatipātayatīti prāṇātipātaḥ | na, anupapatteḥ | vināśānuṣaktā khalu saṃskārāḥ pratikṣaṇavinaśvarāścābhyupagamyante | teṣāmitthaṃbhūtānāṃ sthitiśaktikriyābhāve satyanāgatānāṃ ca tulyātulyajātīyānāṃ nirātmakatvāviśeṣe kena hantrā kimāpadyate ? atra sautrāntikāḥ parihāramāhuḥ- "na | pradīpanirvāpanaghaṇṭaśabdanirodhavattatsiddheḥ |" na, samānatvāt | ayaṃ tvatra parihāraḥ- hanturhetusāmarthyopaghātakaraṇe satyanāgatasaṃskāraśaktikriyādhānavidhānavighnakaraṇāt prāṇātipātopapattiḥ | kasya punastajjīvitaṃ yastena viyojyate, te vā prāṇā iti ? prasiddhasya (jaini_158) pudgalasya yo 'sāvevaṃ nāmaivaṃ gotra iti vistaraḥ | abuddhipūrvādapi prāṇivadhātkarturadharmo bhavati yathāgnisparśāddāha iti nagnāṭāḥ | teṣāṃ paradāradarśanasparśane 'pyeṣa prasaṃgaḥ | tuṣṭaruṣṭanagnāṭavāhlīkanirgranthaśiroluñcane ca | buddhipūrvātprāṇivadhāddharmo 'pi bhavatīti yājñikāḥ | katham viṣabhakṣaṇavat | tadyathā kiñcidviṣabhakṣaṇaṃ mantrapūrvaṃ hitāya bhavati | kiñcidahitāya yadamantrapūrvaṃ tadvaditi | na | galāmreḍanaśastranipātamantareṇa mantramātrakena paśuvadhasāmarthyādarśanāt | piṣṭamayacchāgā hutimātreṇa paśuvadhādiyajñadharmotpattyasāmarthyācca | kiñca, viṣasya māraṇajīvitaśaktidvayasāmarthyadarśanāt | tatra mantrapūrvakaṃ kiñcijjīvayati kiñciddurgatāriṣṭeṣu na jīvayati | amantrapūrvakamapi kiñcījjīvayati kiñcinna jīvayati | bhuktaviṣasyāpekṣikatvāt | kiñca, śabarādimantrāṇāṃ viṣamāraṇāśaktyupaghāte 'pi pāpapraṇāśanaśaktyadarśanāt | kiñca, hiṃsāhiṃsayordharmādharmasvālakṣaṇyāparityāgabhūtatvāt | juhotyādikriyāvyaṅgyo (jaini_160) dharmaḥ iti cet | na | tadrūpāsiddhatvāt, abhivyaktyanupapatteśca | kriyāmātramapūrvamiti cet | na | kriyāyā nityatvānupapatterniruktyanupapatteśca || atyaktānyadhanādānamadattādānamucyate // abhidh-d_195 // abhrāntyeti vartate | yadi balacauryabuddhyā paradravyaṃ svīkaroti || parastrīgamanaṃ kāmamithyācāro vikalpavān / agamyagamanaṃ khalvapi kāmamithyācāraḥ | sa ca bahuprakāravikalpo bhavati | agamyāṃ gacchati mātaraṃ vā duhitaraṃ vā paraparigṛhītāṃ vā svāmapyanaṅge gacchatyadeśe ca | niyamasthāṃ vā | abhrāntyetyuktam | arthajñāyānyathāvādo drohabuddhyā mṛṣāvacaḥ // abhidh-d_196 // vaktṛśrotṛbuddhyapekṣayā khalu mṛṣāvādo bhavati | yadi vaktārthānāmabhijño bhavati sa taṃ vigopya drohabuddhyānyathā brūte | śrotā ca tathaivāvagacchati | tadāsya mṛṣāvādaḥ kamapatho bhavati || ye khalvime māhakīmātṛsūtrā diṣvaṣṭāvanāryā vyavahārāḥ proktāḥ, aṣṭau cāryāḥ- "adṛṣṭe dṛṣṭavāditānāryo vyavahāraḥ | aśrute, amate, avijñāte, śrutamatavijñātavāditānāryo vyavahāraḥ | dṛṣṭaśrutamatavijñāte cādṛṣṭādivāditānāryo vyavahāraḥ | viparyayeṇa tvaṣṭāvevāryā vyavahārāḥ |" teṣāṃ punaridaṃ lakṣaṇaṃ vyākhyāyate- dṛṣṭayā śrutyādibhiścākṣairmanasā yacca gṛhyate / dṛṣṭaṃ śrutaṃ mataṃ jñātamityuktaṃ tadyathākramam // abhidh-d_197 // yatkhalu cakṣuṣālocitaṃ cakṣurvijñānamanovijñānābhyāṃ cānubhūtaṃ taddṛṣṭamityucyate | yacchrotreṇa śrotramanovijñānābhyāṃ cānubhūtaṃ tacchrutam | yat tribhirghrāṇajihvākāyaistadvijñānamanovijñānaiścānubhūtaṃ tanmatamityucyate | teṣāṃ prāpyaviṣayagrāhitvāt, kabaḍiṃkārāhāraviṣayatvācca | tatreṣṭaparyāyavācī mataśabdaḥ | yatpunarmanovijñānenānubhūtaṃ tadvijñātaṃ tadadhyavasāye niścayaparisamāpteḥ | gatametat | prakṛtamevānuvartatām || yaḥ kāyenānyathātvaṃ prāpayet, syānmṛṣāvādaḥ ? syāt | tadapadiśyate- syānna kāyena parākrameta prāṇātipātāvadyena ca spṛśyeta | syādvācā parākrameta syānna vācā parākrameta mṛṣāvādāvadyena ca spṛśyeta | syātkāyena parākrameta, syānna kāyena vācā parākrameta, ubhayāvadyena ca spṛśyeta | syādṛṣīṇāṃ manaḥpradoṣeṇa proṣadhanidarśanaṃ cātra iti | kathaṃ punarvijñaptyā vinā tatrāvijñaptiḥ kāmāvacarī karmapatho yokṣyate | sati hi cittaparispande mahābhūtatajjakāyaparispando 'vaśyaṃ bhāvīti kartavyo 'tra yatnaḥ | ukto mṛṣāvādaḥ || paiśunyaṃ bhedakṛdvākyaṃ yatkhalu kliṣṭacittasya parabhedāya vacanamabhrāntyā tatpaiśunyamityucyate | pāruṣyaṃ tu yadapriyam / abhrāntyā kliṣṭacittasya yadvacanaṃ tatpārūṣyamiti | kliṣṭaṃ saṃbhinnalāpitvamanye gītakathādivat // abhidh-d_198 // kliṣṭaṃ khalu sarvaṃ vacanaṃ saṃbhinnapralāpitvam | yasya guṇasya bhāvād dravye śabdaniveśastabhidhāne tvatalau | kaścāsau guṇaḥ ? saṃbhinnapralāpa eva | sa yasyāsti sa saṃbhinnapralāpī | tadbhāvaḥ saṃbhinnapralāpitvam | anye punarbruvate | yadetanmṛṣāvādāditribidhaṃ vacanaṃ tato yadanyatkliṣṭaṃ lapanagītanāṭyatīrthaśāstrādi tatsarvaṃ sabhinnapralāpaḥ || parasvāsatspṛhābhidhyā vyāpādaḥ sattvagocaraḥ / vidveṣānānantadṛṣṭistu mithyādṛṣṭirahetukā // abhidh-d_199 // abhidhyā tāvad dviṣataḥ spṛhā | aho bata yatpareṣāṃ tanmama syādityeṣā viṣayaprārthanā viṣamalobhākhyā abhidhyetyucyate | vyāpādaḥ khalvapi sattvaparityāgabudhyā pratighaḥ | mithyādṛṣṭirapi hetuṃ vā phalaṃ vā kriyāṃ vā sadvā vastu nāśayataḥ yā dṛṣṭirmatirityevamādi sā mithyādṛṣṭirityucyate | tayā punarmithyādṛṣṭyā prakarṣaprāptayā navaprakārayā navaprakārāṇi kuśalamūlāni samucchidyante | bhāvanāheyakleśaprahāṇavat | yattarhi śāstra uktam- "katamānyadhimātrāṇyakuśalamūlāni yairakuśalamūlaiḥ kuśalamūlāni samucchinatti ? kāmavairāgyaṃ cānuprāpnuvan yāni tatprathamata upalikhati ?" naiṣa doṣaḥ | akuśalamūlādhyāhṛtatvāt | mithyādṛṣṭesteṣveva tatkarmopacaryate | tadyathāgnireva grāmasya dagdhā caurāstu tasyādhyāhārakāstadvaditi | kāmāvacarāṇyupapattilambhikānyeva ca samucchidyante, prāyogikebhyaḥ pūrvaṃ parihīṇatvāt | evaṃ hyūktaṃ bhagavatā- "samanvāgato 'yaṃ puruṣaḥ kuśalairapi dharmairakuśalairapi dharmaiḥ" iti vistaraḥ | tatra samanvāgato 'yaṃ pudgalaḥ kuśalairapi dharmairaviśeṣeṇa dvividhaiḥ- prāyogikairupapattilābhikaiśca | te 'sya pudgalasya kuśalā dharmā antardhāsyanti, prāyogikāḥ anupūrvasamucchede, pūrvaṃ tadvihāneḥ | asti cāsya kuśalamūlamanusahagatamanupacchinnamupapattilābhikam | tadapyapareṇa samayena (jaini_167) sarveṇa sarvaṃ samucchetsyate | yasya samucchedātsamucchinnakuśalamūla iti saṃkhyāṃ gamiṣyatīti | ataḥ sarvākuśalamūlabhūtā mithyādṛṣṭiriti saugatāḥ | "sūkṣmaṃ kuśaladharmabījaṃ tasminnakuśale cetasyavasthitaṃ yataḥ punaḥ pratyayasāmagrīsannidhāne sati kuśalaṃ cittamutpadyate" iti kośakāraḥ | yuktyāgamavirodhāttanneti dīpakāraḥ | tatra yuktivirodhastāvadvijātīyāddhetorvijātīya phalānutpattidarśanādyavabījācchāliphalavadyoniśo manasikāraparataḥ sadghoṣābhyāṃ mithyādṛṣṭivacca | (jaini_170) cakṣūrūpābhyāṃ vijñānavaditi cet | na | sabhāgahetau sati cakṣūrūpayornimittakāraṇamātratvāt, dadhyutpattāvātañcanavat | kiñca, viruddhānāmanyataropapatteśca | na hi viruddhānāṃ sukhaduḥkhālokatamaḥprabhṛtīnāṃ caikatra saṃbhavadavasthānaṃ dṛṣṭam | nāpi parasparaṃ bījaphalābhisaṃbandhaḥ | kiñca, cittabījaikatvābhyupagamācca | akuśalameva hi cittaṃ bhavatāṃ bījamiṣṭam | tasya kuśale cittakṣaṇe viruddhakriye ca cittāntare bījaleśānupapattiḥ | (jaini_171) uktottaratvācca | vistareṇa hyatrottaramuktam | tatsmaryatāmiti | āgamavirodho 'pi, "sarvaṃ sarveṇa cchetsya te" iti ...........cyamānaṃ bījamavasthitaṃ gaṃsyate | iti | vyākhyātāḥ salakṣaṇāḥ karmapathāḥ || kaḥ punaḥ salakṣaṇaḥ karmapathārthaḥ ? karma ca karmaṇaśca cetanākhyasya panthāna iti karmapathāḥ | tatra sapta karma ca karmaṇaśca panthā iti karmapathāḥ, trayastvabhidhyādayaḥ karmaṇaḥ panthāno na karma | cetanā hi tat saṃprayogiṇī bhavati | (jaini_172) saṃprayuktātadvaśenagacchatyabhisaṃskarotītyarthaḥ | sā tu karmaiva na karmapathaḥ | na hyasau trayāṇāṃ vaśena vartate | idamucyate- cetanā na kriyāmārgastaistu sattā pravartate / katibhiḥ punaḥ karmapathaiḥ sārdhaṃ cetanā yugapadutpannā vartate ? tadārabhyate- yugapadyāvadaṣṭābhiraśubhaiścetanaiḥ saha // abhidh-d_200 // ekena tāvatsaha vartate | vinānyenābhidhyādisaṃmukhībhāve akliṣṭacetaso vā tatprayogeṇa rūpiṇāmanyatamaniṣṭhāgamane | dvābhyāṃ saha vartate | vyāpannacittasya prāṇivadye | abhidhyāviṣṭasya cādattādāne kāmamithyācāre saṃbhinnapralāpe vā | tribhiḥ saha | vyāpannacittasya parakīyaprāṇimāraṇāpaharaṇe yugapat | abhidhyāviṣṭasya tatprayogeṇa rūpidvayaniṣṭhāgamane tribhireva | caturbhiḥ saha vartate | bhedābhiprāyasya nandanavacane paruṣavacane vā | tatra hi mānasa eko bhavati vācikāstrayaḥ | abhidhyādigatasya vā tatprayoge 'nyatrayaniṣṭhāgamane | evaṃ pañcaṣaṭsaptabhiryojyam | aṣṭābhiḥ saha vartate | ṣaṭsu prayogaṃ kṛtvā pare saṃpreṣaṇena svayaṃ kāmamithyācāraṃ kurvataḥ samaniṣṭhāgamane | evaṃ tāvadakuśalaḥ || śubhaistu daśabhiryāvatsārdhaṃ naikāṣṭapañcabhiḥ / śubhaiḥ khalu karmapathairyāvaddaśabhiḥ saha vartata ityutsṛṣṭiḥ | tadapavādoyam- 'naikāṣṭapañcabhiḥ'; | na khalvekena pañcabhiraṣṭābhirvā saha vartate | tatra dvābhyāṃ saha vartate | kuśaleṣu pañcasu vijñāneṣu sthitasyārūpyasamāpattisaṃgṛhīte ca kṣayānutpādajñānasaṃprayuktāvijñānaṃ tatsaṃprayuktā ca prajñānadṛṣṭiriti | tribhiḥ saha vartate | samyagdṛṣṭisaṃprayukte manovijñāne | yatra saṃvaro nāsti | caturbhirakuśalāvyākṛtacittasyopāsakasya śrāmaṇerasaṃvarasamādāne | ṣaḍbhiḥ kuśaleṣu pañcasu vijñāneṣu tatsamādāne | saptabhiḥ kuśale manovijñāne tatsamādāna eva | akuśalāvyākṛtacittasya ca bhikṣusaṃvarasamādāne | navabhiḥ kuśaleṣu pañcasu vijñāneṣu tatsamādāne, kṣayānutpādajñānasaṃprayukte ca manovijñāne tasminneva ca dhyānasaṃgṛhīte | daśabhistato 'nyatra kuśale manovijñāne bhikṣusaṃvarasamādāna eva | sarvā ca dhyānānāsravasaṃvarasamāvartinī cetanānyatra kṣayānutpādajñānābhyām | saṃvaranirmuktena tvekenāpi saha syādanyacittasyaikāṅgaviratisamādāne | pañcāṣṭābhirapi syāt | kuśalamanovijñānasya dvipañcāṅgasamādāne yugapat | kasyāṃ punargatau kati kuśalāścākuśalāśca karmapathāḥ saṃmukhībhāvataḥ samanvāgato vā santīti ? vilāpadveṣapāruṣyāṇyuṣanti narake dvidhā // abhidh-d_201 // ete trayaḥ saṃbhinnapralāpapārūṣyavyāpādā nārake saṃmukhībhāva taḥ samanvāgamataśca vidyante | tadvadeva matābhidhyā mithyādṛṣṭistathaiva ca / kecitkhalu bruvate- abhidhyā mithyādṛṣṭiścāpi dvābhyāṃ prakārābhyāṃ vidyete | anye punarāhuḥ- samanvāgamata evābhidhyāmithyādṛṣṭī vidyete | rañjanīyavastvabhāvāt, karmaphalapratyakṣatvācca | taccaitadakāraṇam | tatra tāvattṛṣṇāvidyādhimātratamatvāditi pūrvamapākṣikaḥ | abhidhyāditrayaṃ tadvatkurau pralapanaṃ dvidhā // abhidh-d_202 // kurau khalvevameva trayo 'bhidhyāvyāpādamithyādṛṣṭayaḥ | anye punarāhuḥ- samānvāgamata eva na saṃmukhībhāvataḥ amamāparigrahatvāt, snigdhasantānatvādāghātavastvabhāvādapāpāśayatvācca || aśubhāstu daśānyatra narakottarakurubhyāṃ kāmadhātau dvābhyāṃ prakārābhyāṃ daśāśubhā vidyante | sarvatra kuśalāstrayaḥ / śubhāstu 'trayaḥ'; | trayo 'nabhidhyāvyāpādasamyagdṛṣṭayaḥ sarvatra traidhātuke pañcasvapi gatiṣu dvābhyāṃ prakārābhyāṃ santīti | ārūpyāryāsaṃjñināṃ ca rūpiṇaḥ sapta lābhataḥ // abhidh-d_203 // ārūpyeṣu khalvāryāṇāmevātītānāgatenānāsravasaṃvareṇa samanvāgamo 'styasaṃjñināṃ ca | dhyānasaṃvareṇa yāvadbhūbhyāśrayaṃ hyanāsravaśīlamārya utpāditanirodhitaṃ kṛtvā ārūpyeṣūpapanno bhavati tenātītena samanvāgato bhavati | ṣaḍbhūbhyāśrayeṇānāgatenāpi, na tu saṃmukhībhāvataḥ, ārūpyāṇāṃ catuskandhātmakatvādasaṃjñisattvānāṃ cācittakatvāt | bhūtacittapratibaddho hi tatsaṃvarasaṃmukhībhāvaḥ || kurūnsanarakānhitvā sarvatrānyatra te dvidhā / kurūn hitvā narakāṃśca | anyatra gatau saṃmukhībhāvato hyete sapta kuśalāḥ karmapathā vidyante | saṃvaranirmuktā eva tu tiryakpreteṣu | saṃvarasaṃgṛhītā eva rūpadhātāvanyatrobhayathā | te khalvete dvividhā karmapathāḥ sarve vipākaniṣyandādhipatyaphaladā daśa // abhidh-d_204 // tatrākuśalaiḥ sarvairāsevitairbhāvitairbahulīkṛtairnarakeṣūpapadyate tadeṣāṃ vipākaphalam | saceditthatvamāgacchati sa manuṣyāṇāṃ sabhāgatām, prāṇātipātenālpāyuṣko bhavati | adattādānena bhogavyasanī | kāmamithyācāreṇa sapatnadāraḥ | mṛṣāvādenābhyākhyānabahulaḥ | paiśūnyenādṛḍhamitraḥ | pāruṣyeṇāmanojñaśabdaśrāvī | saṃbhinnapralāpenānādeyavākyaḥ | abhidhyayā tīvrarāgaḥ | vyāpādena tīvradveṣaḥ | mithyādṛṣṭyā tīvramohaḥ | itīdameṣāṃ niṣyandaphalam | prāṇātipātenātyāsevitena bāhyā bhāvā alpaujaskā bhavanti | adattādānena parīttaphalā alpasasyā aśanibahulāḥ | kāmamithyācāreṇa rajo 'vakīrṇāḥ | mṛṣāvādena durgandhāḥ | paiśūnyenotkūlanikūlāḥ | pāruṣyeṇa duḥsparśāḥ kaṇḍukaprāyāśca | saṃbhinnapralāpena viṣamapariṇāmāḥ | abhidhyayā pacitaphalāḥ | vyāpādena kaṭukarmaphalāḥ | mithyādṛṣṭyā bījādapakṛṣṭaphalā aphalā vā | idameṣāmādhipatyaphalam | tatpunaretat duḥkhopasaṃhṛterduḥkhamalpāyuṣṭvantu māraṇāt / tejonāśātkṛśaujastvamidaṃ tattrividhaṃ phalam // abhidh-d_205 // yattena parasya duḥkhā vedanā janitā tatonarakeṣūpapadyate | yadiṣṭaṃ jīvitamupacchinnaṃ tato 'lpāyuḥ | yattejo nāśitaṃ tena bāhyā bhāvāḥ kṛśaujasaḥ | evamanyeṣāmapi yojyam | kuśalānāmapi karmapathānāmevameva tatphalatrayaṃ viparyayeṇa lakṣayitavyam | prāṇivadhaviratyā sevitayā deveṣūpapadyate | saceditthatvamāgacchati manuṣyāṇāṃ sabhāgatāṃ dīrghāyurbhavati | tadādhipatyenaiva bāhyā bhāvā mahojaso bhavantīti | sarvaṃ viparyayeṇa draṣṭavyam || atra pūrvaṃ yāni pañca phalānyuktāni teṣāṃ kataratkarma katibhiḥ phalaiḥ saphalam ? ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ / caturbhistvamalenāryaṃ tadvadanyacchabhāśubham // abhidh-d_206 // prahāṇamārge samale pañcabhiḥ phalaiḥ karma saphalaṃ bhavati | tulyā adhikā api tasya paścādutpannāḥ sadaśā dharmā niṣyandaphalam | vipākaphalaṃ svabhūminiyato vipākaḥ | visaṃyogaphalaṃ yatkleśaprahāṇam | puruṣakāraphalaṃ ye tadbalasamutpannā dharmāḥ | na tathā sahabhuvaḥ | yaccānantarotpanno vimuktimārgaḥ, yaccānāgataṃ bhāvyate, yacca tatprahāṇaṃ tadbalena hi tatprāptyupattiḥ | adhipatiphalaṃ svabhāvādanye sarvasaṃskārāḥ pūrvotpanna varjjā iti draṣṭavyam | prahāṇamapi tanmārgasyādhipatiphalaṃ yujyate | tadādhipatyena tatsākṣātkaraṇādityanye | yattu nirmalaprahāṇamārge karma taccaturbhiḥ phalaiḥ saphalaṃ vipākaphalaṃ muktvā | 'tadvadanyacchubhāśubham |'; anyadapi sāsravaṃ yacchubhāśubham, yacca prahāṇamārgādanyatkuśalasāsravaṃ karmaṃ yaccākuśalaṃ tadapi caturbhireva phalaiḥ saphalaṃ visaṃyogaphalaṃ tyaktvā || tato 'nyannirmalaṃ jñeyaṃ tribhiravyākṛtaṃ tathā / śeṣaṃ punaranāsravaṃ yatprahāṇamārgādanyat, yaccāvyākṛtaṃ tattribhirvipākavisaṃyogaphalaṃ muktvā | phalaṃ śubhasya catvāri dve trīṇi ca śubhādayaḥ // abhidh-d_207 // kuśalasya karmaṇaḥ kuśalā dharmāścatvāri phalāni vipākaphalaṃ hitvā | akuśalā dve puruṣakārādhipatiphale | avyākṛtāstrīṇi niṣyandavisaṃyogaphale hitvā || śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt / akuśalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale | akuśalāstrīṇi vipākavisaṃyogaphale hitvā | avyākṛtāścatvāri visaṃyogaphalaṃ hitvā | avyākṛtamapi hyakuśalānāṃ niṣyandaphalamasti | yathā kāmāvacare satkāyāntargrāhadṛṣṭī | sarveṣāṃ duḥkhadarśanaprahātavyānāṃ samudayadarśanaprahātavyānāṃ ca sarvatragānām | avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ // abhidh-d_208 // avyākṛtasya karmaṇaḥ kuśalā dharmāḥ dve puruṣakārādhipatiphale | akuśalāstrīṇi visaṃyogaphale hitvā | avyākṛtasya tānyeva trīṇi || sarve catvāryatītasya madhyamasya ca bhāvinaḥ / madhyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ // abhidh-d_209 // tatra 'sarve'; iti traikālikāḥ | atītasya karmaṇo 'tītānāgatapratyutpannā dharmāścatvāri phalāni visaṃyogamapāsya | pratyutpannasyāpi karmaṇo 'nāgatā dharmāścatvāri phalānyetānyeva | vartamānāstu dharmā vartamānasya karmaṇaḥ dve puruṣakārādhipatiphale | ajātasya tvajātā dharmāstrīṇi phalāni niṣyandavisaṃyogaphale hitvā || catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ / svabhūmikā dharmāḥ karmaṇo yathāsaṃbhavaṃ catvāri phalāni visaṃyogaphalaṃ hitvā | anyabhūmikā dharmāḥ te cedanāsravāstrīṇi, vipākavisaṃyogaphale hitvā | niṣyandaphalaṃ hyadhātupatitānāmanyabhūmikaṃ na vāryate | sāsravāśced dve, puruṣakārādhipatiphale | śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ // abhidh-d_210 // śaikṣasya karmaṇaḥ śaikṣā dharmāstrīṇi phalāni, vipākavisaṃyogaphale (jaini_181) hitvā | aśaikṣā apyevam | naivaśaikṣānāśaikṣāstrīṇyeva niṣyandavipākaphale hitvā || aśaikṣasya tu karmaṇaḥ ekaṃ trīṇi dvayaṃ caiva śaikṣādyāḥ paścimasya tu / dve dve pañca yathāsaṃkhyaṃ aśaikṣasya khalu karmaṇaḥ śaikṣā dharmā ekamadhipatiphalam, aśaikṣāstrīṇi vipākāvisaṃyogaphale hitvā | naivaśaikṣānāśaṃkṣā dve puruṣakārādhipatiphale | naivaśaikṣānāśaikṣāṇāṃ punaḥ śaikṣā dharmā dve puruṣākārādhipatiphale | evamaśaikṣāḥ | naivaśaikṣānāśaikṣāḥ pañcaphalāni | dṛggheyasya tu karmaṇaḥ // abhidh-d_211 //trīṇi catvāri caikaṃ ca dṛṣṭiheyādayaḥ smṛtāḥ / darśanaheyasya khalu karmaṇaḥ darśanaheyā dharmāstrīṇi phalāni, vipākavisaṃyogaphale hitvā | bhāvanāheyāścatvāri, visaṃyogaphalaṃ hitvā | apraheyā ekamadhipatiphalam | te tvabhyāsapraheyasya dve catvāri tridhā matāḥ // abhidh-d_212 //kramādekadvicatvāri te tvaheyasya karmaṇaḥ / bhāvanāheyasya khalu karmaṇo darśanaheyā dharmāḥ dve, puruṣakārādhipatiphale | bhāvanāheyāścatvāri visaṃyogaphalaṃ hitvā | apraheyāstrīṇi, vipākaniṣyandaphale hitvā | apraheyasya tu karmaṇo darśanaprahātavyā dharmā ekamadhipatiphalam | bhāvanāheyā dve, puruṣakārādhipatiphale | apraheyāścatvāri vipākaphalaṃ hitvā || atha kimekaṃ karmaikaṃ janmākṣipati, athānekam ? tadādarśyate- ekenākṣipyatejanma bhūribhiḥ paripūryate // abhidh-d_213 // ekena khalu karmaṇā sakalamekaṃ janmākṣipyate | bahubhistu paripūryate | tadyathā citrakara ekayā vartyā katsnaṃ rūpamākṣipati, bahvībhiḥ paripūrayati tadvaditi | atha yaduktaṃ bhagavatā- "karmasvako 'yaṃ bhikṣavo lokaḥ" iti | tatkeyaṃ karmasvakatā nāma ? tadārabhyate- kuśalaṃ vāthavā pāpaṃ yadatītaṃ dadatphalam / svaṃ kāyavāṅmanaskarma sā karmasvakatā matā // abhidh-d_214 // yatkhalu kāyavāṅmanaskarma svayaṃ kṛtaṃ kuśalākuśalamabhyatītaṃ dadatphalaṃ sā karmasvakatā draṣṭavyā || kathaṃ punaḥ pratikṣaṇabhidureṣu saṃskāreṣu parasparākṛtasaṅketeṣu satsu, asati ca nitye kartari bhoktari ca karmasvakatābhidhīyate ? tadatra pratisamādhīyate- saṃvṛtyā skandhasantāne tatkriyāphaladarśanāt / kartṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu // abhidh-d_215 // svātmābhyudayaviśeṣārthaḥ khalu karmārabhyate | kaścidahaṃ viśiṣṭajñānavijñānasaukhyarūpakāntilāvaṇyasauṣṭhavayuktaṃ janma pratilabheyeti | śāśvate tvātmani niṣkriye pūrvapaścādviśeṣābhāvāt kartṛtvaṃ cātyantāpadhvastayuktividhānam | skandhasantāne tu viśiṣṭaskandhāntarotpattau satyāṃ bījajalābhiṣekādyanugrahād viśiṣṭaphalotpattivaditi | pūrvamevāviṣkṛtametaditi || idamidānīṃ vaktavyam | syātkarmasvakatā nāsti tasya ceti catuṣkikā / syātkhalu karmasvakatā nāpi ca tasya karmaṇo vipāke 'vasthita iti catuṣkoṭikā | prathamā tatphalasthasya vihānāttasya karmaṇaḥ // abhidh-d_216 // yadi tasya karmaṇaḥ phale 'vasthitastacca karma vihīnaṃ bhavati || dvitīyā tatphalasthasya karmaṇā tena cānvayāt / tṛtīyobhayayuktasya caturthyanubhayasya tu // abhidh-d_217 // syātkarmasvakatā nāpi tatphalaṃ vedayiṣyati / dvitīyā catuṣkoṭikā | tatra prathamā koṭiḥ- tatphalāvasthitasyādyā jñeyā taccarame phale // abhidh-d_218 // dvitīyā dhruvapākasya tadvipākānavasthite / tṛtīyā dvayasadbhāvā caturthī tūbhayaṃ vinā // abhidh-d_219 // tṛtīyā catuṣkoṭikā- syātkarmaṇānvitaścaiva no ca tatphalavedanam / syātkhalu karmaṇā samanvāgato na ca tasya karmaṇaḥ phalaṃ vedayate | catuṣkoṭikā | ādyā dattavipākena niruddhānāgatādinā // abhidh-d_220 // dvitīyā tu vihīnena dhruvapākena karmaṇā / tṛtīyā dvayamuktasya caturthī tu dvayādṛte // abhidh-d_221 // atha yadidaṃ śāstre yogavihitamayogavihitaṃ ca karmoktaṃ tasya kiṃ lakṣaṇam ? tadabhidhīyate- ayuktavihitaṃ karma kleśopakleśadūṣitam / śikṣāliṅgādyapetaṃ ca kecidāhurvipaścitaḥ // abhidh-d_222 // yatkiñcitkhalu kliṣṭaṃ kāyavāṅmanaskarma kleśopakleśadūṣitaṃ sarvaṃ tadayogavihitama, ayoniśomanaskārasamutthāpitatvāt | anye punarbruvate- yatkhalu śikṣāvyapetaṃ yathā gantavyaṃ sthātavyamityevamādi, yattu liṅgavacanahīnamasaṃbaddhaṃ nirarthakaṃ ca vākkarma tadayogavihitam | vidhibhraṣṭatvāditi | viparyayādyogavihitaṃ draṣṭavyamiti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthasyādhyāyasya tṛtīyaḥ pādaḥ || caturthādhyāye caturthapādaḥ | athaitāṃ paramagambhīrāṃ duravabodhāṃ prakṛtipuruṣeśvarādikudarśanatimirotsādanakarīṃ karmasvakatāṃ kaḥ svayamabhisaṃbuddhya lokānugrahāya pradarśayatīti ? brūmaḥ | puruṣaḥ tu so bodhisattvaḥ | sa punaḥ kiṃ cittotpādātprabhṛti bodhisattvo bhavati ? atha lākṣaṇikakarmākṣepeṇa, āhosviccaramabhavika iti ? ata idaṃ prastūyate- bodhisattvaḥ kuto yāvadavivartyamanā yataḥ / badhnāti bodhisannāhamaṅgīkṛtvā jagaddhitam // abhidh-d_223 // yataḥ prabhṛti kalyāṇamitraṃ bhagavantaṃ samyaksaṃbuddhamāpadya tadupadarśitadakṣiṇamārgaḥ yoniśo manasikārādhiṣṭhitabuddhiḥ kṛtsnaṃ lokamatrāṇamaśaraṇamaparāyaṇaṃ pañcagatimahāvarte jātijarāvyādhimaraṇādiduḥkhakṣārāmbhasi, karmarākṣasādhiṣṭhitatīre, pāpamitrakumbhīrānubaddhabele, rūpādiviṣayavikalpapavanoddhatatṛṣṇātaraṅge, mohakarṇadhāraparibhrāmitabuddhinauke saṃsāramahāsamudre nimagnamavalokya kṛpāviṣṭacetāstadabhyuddharaṇāya vīryabāhumabhiprasārya, avivartyaṃ cittamevamutpādayati- (jaini_186) avidyāndhaḥkāropahatabuddhinayano 'yaṃ lokaḥ sa mayā samyagdṛṣṭiprabhāvabhāsitena śīlasaṃkrameṇottārayitavyaḥ | pratighabhujaṅgadaṃṣṭrā viṣadūṣito 'yaṃ lokaḥ sa mayā maitryāgadena praśamitavyaḥ | tṛṣṇāpiśācīlalitābhibhūtamatirayaṃ lokaḥ sa mayā śamathabalena tṛṣṇānirodhasukhaṃ lambhayitavyaḥ | parāmarśabhūtagrahāviṣṭo 'yaṃ lokaḥ sa mayā vimokṣasukhasvastyayanena nirbhayamamṛtapadaṃ praveśayitavyaḥ | mānagiriśikharādhirūḍhabuddhirayaṃ lokaḥ sa mayā karmasvakatājñānavajreṇa mānagirīnvicūrṇya praśāntamānamadāmarśaśāntipade sthāpayitavyaḥ | vicikitsākathaṃkathībhāvaśalyaviddhahṛdayo 'yaṃ lokaḥ sa mayā pratītyasamutpādapravicayaśalākayā kāṅkṣāśalyamutpāṭyāmṛtarasaṃ pāyayitavyaḥ | jarāvyādhimaraṇamakaradaṃṣṭrāntargato 'yaṃ lokaḥ sa mayā sarvānarthaviyuktaṃ nirvṛtisukhaṃ prāpayitavyaḥ | śraddhādiguṇadhanadaridro 'yaṃ lokaḥ sa mayā bodhyaṅgaratnakhacite mahati guṇaiśvaryapade sanniveśayitavyaḥ | ityetasmādavivartyād bodhicittotpādātprabhṛti baudhisattvo vaktavya ityācāryakam || yattarhi śāstra uktam- "bodhisattvaḥ kutaḥ prabhṛti ? yato lakṣaṇavaipākyaṃ karma karoti" iti | naiṣa doṣaḥ | yasmādasau- yadā lākṣaṇikaṃ karma prakarotyanapāyagaḥ / mahākulaḥ samagrākṣaḥ svaparṣatsaṃgrahe rataḥ // abhidh-d_224 // pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ / yadā khalvayaṃ puruṣatvajātismaratvādiṣu padasthāneṣu niyatībhato bhavati- tadā devamanuṣyāṇāmabhivyaktiṃ nigacchati // abhidh-d_225 // ato jñānaprasthāne 'smādavadheḥ prabhṛti bodhisattvaḥ anenābhiprāyeṇa paṭhitaḥ | sa hi tribhirasaṃkhyeyairdharmakāyaguṇārṇavam / pracinoti tadādhāraṃ kāyaṃ kalpaśatena tu // abhidh-d_226 // dvātriṃśallakṣaṇopetamaśītivyañja nojjvalam / dviṣatāmapi yaṃ dṛṣṭvā manaḥ sadyaḥ prasīdati // abhidh-d_227 // eṣā khalu dharmatā yattribhiḥ kalpāsaṃkhyeyairanirastaśraddhāśīlaśrutatyāgaprajñādiguṇadhanaiśvaryaprayogānāṃ bhagavatāṃ samyaksaṃbuddhānāṃ puruṣottamānāṃ dharmakāyacaraṇaparisamāptirbhavati | kalpaśatena khaḍgaviṣāṇakalpānāṃ pratyekabuddhānām | ṣaṣṭhyā kalpaiḥ prajñāvatāmagryāṇām | catvāriṃśadbhiḥ ṛddhimacchreṣṭhānām | viṃśatibhiḥ kalpaiḥ śrutadharapravarāṇāṃ dharmakāyacaraṇaparipūrirbhavati | yatpunarjanmaśarīraṃ bhagavatāṃ samyaksaṃbuddhānāṃ bodherāśrayabhūtaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ khacitamaśītyānuvyañjanairvirājitam, yatkhalu dṛṣṭvā svavikalpasamutthitapratighadūṣitabuddhīnāmapi (jaini_188) mārapakṣyāṇāṃ tīrthyāṇāṃ ca manaḥ prasīdati | kāni punastāni dvātriṃśanmahāpuruṣalakṣaṇāni ? kāni vāśītyanuvyañjanāni ? tadidaṃ pradarśyate- tatra tāvadamūni dvātriṃśanmahāpuruṣalakṣaṇāni- buddhā hi bhagavantaḥ samamahītalākramaṇāt supratiṣṭhitapādāḥ || 1 ||sahasrārasanābhikasanemikasarvākāraparipūrṇacakrāṅkitapāṇipādatvāccakrāṅkahastapādāḥ || 2 ||āyatahastapādāṅgulitvāddīrghāṅgulayaḥ || 3 ||dīrghāyatatvādāyatapārṣṇipādāḥ || 4 ||tūlapicutaruṇasukumāropamakomalakaracaraṇatvānmṛdutaruṇapāṇipādāḥ || 5 ||abhitāmrāṣṭāpadavicitratanujālāvanaddhatvādabhijātahaṃsarājavajjālāvanaddhapādāḥ || 6 ||uccaiḥ sujātagulphatvāducchaṅkucaraṇāḥ || 7 ||anupūrvopacitavṛttataragarbhaiṇeyamṛgajaṅghatvādaiṇeyajaṅghāḥ || 8 ||prāṃśubāhutvādanavanatakāyajānumaṇḍalasparśinaḥ || 9 ||paramābhirūpanirgūḍhapuruṣanimittatvādabhijātahastyaśvājāneyavatkośagatavastiguhyāḥ || 10 ||kāyavyāmasamāyāmatvānnyagrodhaparimaṇḍalāḥ || 11 ||anupūrvordhvamukhajātatvādūrdhvāṅgaromāṇaḥ || 12 ||suvibhaktādvitīyanīlajātaromatvādekaikābhinīlapradakṣiṇāvartaromāṇaḥ || 13 ||uttaptahāṭakasannibhadṛgvyāmamātraprabhāvabhāsanāt suvarṇavarṇāḥ || 14 ||suparikarmīkṛtarajatajātarūpaślakṣṇacchavitvādrajomalānupakleśanācca sūkṣmacchavayaḥ || 15 ||samupacitahastapādāṃsagrīvatvātsaptotsadakāyāḥ || 16 ||kāñcanaśilātalaślakṣṇopacitoraskandhāccitāntarāṃsāḥ || 17 ||siṃhavadvistīrṇasaṃhatordhvāṅgatvātsiṃhapūrvārdhakāyāḥ || 18 ||avakropacitadaśatālasamucchritatvād bṛhadṛjugātrāḥ || 19 ||samantopacitamāṃsanirgūḍhajatrudeśatvātsusaṃvṛttaskandhāḥ || 20 ||adhastādupariṣṭācca samadantaviṃśatitvāccatvāriṃśaddantāḥ || 21 ||anunnatāvanatasamapramāṇatvātsamadantāḥ || 22 ||nirantarāvasthitatvādaviraladantāḥ || 23 ||kundenduśaṅkhāvabhedasitatvācchakladantāḥ || 24 ||ślakṣṇavṛttopacitadarśanīyamahāhanutvātsiṃhahanavaḥ || 25 ||vātapittaśleṣmānabhibhūtarasaharaṇirasārasapravibhāvanāsadṛśavijñānatvādrasanarasāgraprāptāḥ || 26 ||vistīrṇapeśalatvājjihvāyāḥ sarvamukhamaṇḍalapraticchādanātprabhūtatanujihvāḥ || 27 ||gambhīravalguhṛdayaṅgamavispaṣṭaśravaṇīyapañcāṅgopetasvaratvādbrahmasvarāḥ || 28 ||kalaviṅkamanojñabhāṣiṇo dundubhisvaranirghoṣāḥ || 29 ||śuklakṛṣṇapradeśānupakliṣṭalohitarājyavinaddhanīlotpalasamānavarṇatvādabhinīlanetrāḥ || 30 ||adharordhvāvasthitānāṃ samyagavanatāsaṃluḍitadīrghatvādakṣipakṣmāṇāṃ gopakṣmāṇaḥ || 31 ||vṛttaparimaṇḍalasamānupūrvopacitadarśanīyāsthivajrajātamūrdhatvāduṣṇīṣālaṅkṛtaśirasaḥ śaṅkhāvadātapradakṣiṇāvartorṇāvidyotitabhrūvinatatvādūrṇāṅkitamukhāḥ || 32 || etāni dvātriṃśanmahāpuruṣalakṣaṇāni buddhānāṃ bhagavatāmiti || aśītyanuvyañjanānyapyucyante | buddhā hi bhagavantaḥ apṛthupramāṇamṛdutāmratuṅgasnigdhanakhāḥ || 1 || vṛttanirantarānupūrvopacitāṅgulayaḥ || 2 ||nirgranthinirgūḍhālpatanuśirāpratānāḥ || 3 ||nirgūḍhasamātīkṣṇagulphāḥ || 4 ||aviṣamāvakraraktasnigdhapādāḥ || 5 ||mṛgapatidviradavṛṣabhahaṃsarājapradakṣiṇāvartacārugatayaḥ || 6 ||alomasāśleṣasamapramāṇobhayajaṅghāḥ || 7 ||suvṛtasamasaṃhatanirgūḍhajānavaḥ || 8 ||kadalīskandhopamapīnanibiḍāviṣamānupūrvopacitacārūravaḥ || 9 ||ardhacandrākṛtivistīrṇasamunnatāpagataromavakṣāṇaḥ || 10 ||ślakṣṇasusaṃhatacaturastranābhyāyatakukundarasundarakaṭīdeśāḥ || 11 ||gambhīrācchidraraktapradakṣiṇāvartanābhayaḥ || 12 ||ślakṣṇālomaśāślathānukramakṣāmodarāḥ || 13 ||anābhugnānibhugnasuvattapaṣṭhakukṣayaḥ || 14 ||samavatīrṇopacitanātidīrghaślakṣṇapārśvāḥ || 15 ||animnopacitahrasvavajrasaṃsthānopapannasūkṣmadīrghalekhāṅkitādṛśyārithasandhicārupṛṣṭhāḥ || 16 ||vistīrṇopacitadṛḍhasandhihṛdayāḥ || 17 ||aviṣamonnatavistīrṇorasaḥ || 18 ||anatisthūlonnataśaṅkhāvartanibhasūkṣmalekhāparikṣiptasamaraktastanāḥ || 19 ||hṛdayaviprakṛṣṭadeśajātatvādvistīrṇastanāntarāḥ || 20 ||māṃsopacitānativistīrṇatvādunnatakakṣāḥ || 21 ||sthūladṛḍhasubaddhanimagnasamākṣakāḥ || 22 ||aślakṣṇapṛthumāṃsanimagnāviṣamapramāṇasphijaḥ || 23 ||karikaranibhanirgūḍhasandhipīnakaṭhinaślakṣṇasamabāhavaḥ || 24 ||vartitaślakṣṇaromaśasiṃhopamadṛḍhaprakoṣṭhāḥ || 25 ||samatāmradīrghapāṇayaḥ || 26 ||gambhīrācchidrāsaṃkīrṇavakrāyatasnigdhatanutāmrapāṇilekhāḥ || 27 ||sūkṣmayamalīkṛtādhyākulāraktāṅguliparvāṇaḥ || 28 ||anāmikāparvādhikapramāṇakanīnikāṅgulayaḥ || 29 ||anatibahutanumṛdusnigdhasubaddhamūlasamaromāṇaḥ || 30 ||snigdhāsaṃkucitānupahatasāracchavayaḥ || 31 ||śotoṣṇasparśāvyakacchavīva varṇāḥ || 32 ||sthiranibiḍānatisthūlānatikṛśamāṃsāḥ || 33 ||javāpuṣpābhitāmrasvacchasnigdhamadhuracandanagandhirudhirāḥ || 34 ||māṃsopagūḍhasthūladṛḍhasuśirāsthikāḥ || 35 ||nāgagranthyavasthitanirgūḍhāsthisandhayaḥ || 36 ||vajravadabhedyaśarīratvātsusaṃhananāḥ |37 ||cārusuvibhaktāṅgapratyaṅgāḥ || 38 ||anupūrvopacitasuparimṛṣṭasukumārādīptasvacchaśarīrāḥ || 39 ||nirmaśakatilakālapilyāḥ || 40 ||jarādaurbalyakṛtāpagatavalayaḥ || 41 ||siṃhaśayyānuṣṭhānavyapagatakāyavikṣepāḥ || 42 ||svedamalānupakliṣṭaśucisaumyacchāyāḥ || 43 ||jvalanamaṇimahauṣadhiśaśāṅkasavitṛsamatejasaḥ || 44 ||mahīdharavaragurutvopetāḥ || 45 ||ṛtusukhakālindikasukhasaṃsparṣāḥ || 46 ||madhuramṛdusurabhikusumacandanasamānaromakūpagandhāḥ || 47 ||abhinavanīlotpalatulyasārvakālikamukhagandhāḥ || 48 ||adbhutamṛdudīrghasnigdhapiṇḍitavyapagataśabdaniśvāsāḥ || 49 || anaśanakadannāśanātaṅkāttu vipariṇāmānuparatadharmadeśanābhirapyasañjitasvarabhedāḥ || 50 || nātisaṃkucitavidāritaraktāsyāḥ || 51 ||śucisamācārāḥ || 52 ||deśastha ttaptavispaṣṭaparipūrṇavyañjanāḥ || 53 ||samantaprāsādikatvādasecanakadarśanāḥ || 54 ||anatihrasvānatidīrghavṛttopacitatrivalivibhūṣitakambugrīvāḥ || 55 ||samapramāṇadṛḍhāvakrahrasvavipulacibukāḥ || 56 ||bimbaphalātāmranātyāyatasamasnigdharucirauṣṭhāḥ || 57 ||bandhūkapuṣpopamaślakṣṇadaśanamāṃsāḥ || 58 ||śucisnigdhaspaṣṭaracanākṣīṇadantāḥ || 59 ||anupūrvavṛttasnigdhatīkṣṇasamasitadaṃṣṭrāḥ || 60 ||saprayojanadakṣiṇadantaraśmipradarśitamuhūrtasmitāḥ || 61 ||apamalamṛdutāmrasnigdhajihvāḥ || 62 ||nityoṣṇaślakṣṇamāṃsajālagajatālusamavarṇatālavaḥ || 63 ||dhuroccāyatasaṃgatatuṅganāsāḥ || 64 ||aghanamṛdudṛḍhamūlasnigdhatanunīlakuṇḍalitasmaśruvaḥ || 65 ||anunnatātīkṣṇamāṃsalamārṣṭipiṇḍitagaṇḍāḥ || 66 ||ādarśasamopacitāślatharucirakapolāḥ || 67 ||pīnāyatasamānopahatacārukarṇāḥ || 68 ||lalāṭakarṇagaṇḍasandhiśleṣānimnapūrṇacandrākṛtiśaṅkhāḥ || 69 ||viśālāyatasnigdhamadhuraprasannasamanetrāḥ || 70 ||prahasitāñcitāgrapakṣmāṇaḥ || 71 ||somyabhrājiṣṇusthiravisandhidṛṣṭayaḥ || 72 ||aparimitabalatvādapagatonmeṣanimeṣāḥ || 73 ||dīrghāsitaślakṣṇānupūrvavartitasnigdhatanubhruvaḥ || 74 ||kāñcanapaṭṭaślakṣṇārdhacandrākṛtivipulalalāṭāḥ || 75 ||paripūrṇacandramaṇḍalasamavadanāḥ || 76 ||ekaghanavajrasaṃhataśiraskapālāḥ || 77 ||suparipūrṇacchatrākṛtiśirasaḥ || 78 ||ślakṣṇacitāsaṃluḍitapalitadoṣāpanatabhramarābhasnigdhamṛdusubaddhamūlasurabhisvastikanandyāvartākṛtikeśaracanāḥ || 79 ||sasurāsuramanujādilokānavalokitamūrdhānaḥ || 80 || atha tadādyaṃ bodhicittaṃ bodhisattvānāṃ dāḍharyeṇa kathamiva draṣṭavyam ? naitallaukikena vastunopapādayituṃ śakyam | kasmāt ? yataḥ yugāntavāyunā meruḥ vahninā varuṇālayaḥ / vajreṇa dhvasyate vajramavikāri tu tanmanaḥ // abhidh-d_228 // kiṃ paryāpannam, katarat, kati prakāram, kiṃ purassaram, kasminvā kāle ko vā tadutpādayati ? ityetadapadiśyate - kāmāptaṃ ṣaṣṭhajaṃ tredhā kṛpāśraddhāparamparam / buddhotpāde naraḥ strī vā tadādyaṃ cittamaśnute // abhidh-d_229 // tatkhalu bodhicittamādyaṃ kāmadhātuparyāpannameva | ṣaṣṭhajaṃ manodhātujamityarthaḥ | triprakāramupapattilābhikaṃ śrutamayaṃ cintāmayaṃ ceti | kṛpāpurassareṇa śraddhābahulena ca manaskāreṇa saṃprayuktam | buddhotpāda eva nāsati buddhaśāsane | manuṣyo vā strī votpādayati nānya iti | tasyāsya bodhibījasthānīyasya cittaratnasya sarvadhātugativyāpibuddhatvamahāvṛkṣāṅkurābhivṛddhaye bhūmijalasekādihetupratyayasthānīyān prajñādicaturadhiṣṭhānaparivārānpāramitādyānguṇānvakṣyamāṇasvarūpānbodhisattvaḥ krameṇābhyasyati | kathaṃ punaḥ krameṇa dānādipāramitānāṃ paripūrirbhavati ? tatra tāvat- sarvebhyaḥ sarvadā sarvaṃ vadato dānapūraṇam / prathame khalvasaṃkhyeye vartamāno bodhisattvaḥ na sarvasmai nāpi sarvaṃ na sarvadā dadāti | dvitīye sarvasmai sarvadā natu sarvam | tṛtīye sarvai sarvasmai sarvadā ca prayacchati | iyatā dānapāramitā paripūrṇā bhavati | maraṇe 'pi damātyāgaḥ śīlasyotkṛṣṭirucyate // abhidh-d_230 // yadā punaḥ prāṇaparityāgenāpi prāṇātipātādiśikṣāpadaṃ na kṣobhayati, iyatā śīlapāramitā paripūrṇā veditavyā | krauñcādirājaduhitābhikṣudṛṣṭāntāścātrodāhāryāḥ | vīryasya tiṣyasaṃstutyā dhiyo vajropamātparam / bhagavantaṃ khalu tiṣyaṃ samyaksaṃbuddhaṃ ekayā gāthayā ekapādena sthitvā saptāhamabhiṣṭhuvataḥ śākyamunervīyapāramitā paripūrṇā nava ca kalpāḥ pratyudāvartitāḥ | prajñāpāramitāyāstu vajropamātsamādherurdhvaṃ kṣayajñāne paripūrirbhavati | 'sarvāsāṃ tu kṣayajñāne paripūrirvidhīyate'; // abhidh-d_231 // ityāgamaḥ | atra punaḥ "kṣāntidhyānapāramite śīlaprajñāparivāratvānnārthāntaram" iti vaibhāṣikāḥ | vinayadharavaibhāṣikāstu vinaye catasraḥ pāramitāḥ paṭhanti | atra punaḥ kecid buddhavacane bahiṣkṛtabuddhayaḥ prāhuḥ- "na hi piṭakatraye bhagavatā bodhisattvamārga upadiṣṭaḥ |" ta evaṃ vyāhartavyāḥ | bhrāntā hyatra bhavantaḥ | yasmāt tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ / tathā caturadhiṣṭhānaṃ saptasaddharmaśāsanam // abhidh-d_232 // saptayogāstrayaḥskandhāstriśikṣādyāśca deśitāḥ / tathā pāramitāścāpi catasro vinayoditāḥ // abhidh-d_233 // bodhipakṣyāśca kaṇṭhoktāḥ saptatriṃśatsvayaṃbhuvā /hetavaḥ sarvabodhināṃ trividhā mṛdutādibhiḥ // abhidh-d_234 // tasmānna bodhimārgo 'nyaḥ sūtrādipiṭakatrayāt / ato 'nyamiha yo brūyātsa bhavenmārabhāṣitaḥ // abhidh-d_235 // uktaṃ hi bhagavatā- "yadbhikṣavaḥ sūtrenāvatarati, vinayena dṛśyate, dharmatāṃ ca vilomayati nedaṃ śāstuḥ śāsanam" iti kṛṣṇāpadeśaḥ | śuklāpadeśoviparyayeṇa | yatkhalu sūtraṃ bhagavatā buddhena bhāṣitaṃ taccaturṣvāgameṣu sthaviramahākāśyapasthavirānandādibhiḥ saṃgītikartṛbhirūddānagāthābhirnibaddhaṃ tadeva grāhyam | gatametat | idamidānīṃ vaktavyam | katameṣāṃ kalpānāmasaṃkhyeyatrayeṇa buddhatvaṃ prāpyate ? kalpānāṃ mahatāmetadasaṃkhyeyatrayaṃ matam / kalpānāṃ yadi saṃkhyā na vidyate kathaṃ tarhi trayamiti nirdhāryate ? na khalu saṃkhyā na vidyate | kiṃ tarhi ? sthānāntaramasaṃkhyākhyamadaḥsaṃkhyopari sthitam // abhidh-d_236 // sthānāntaraviśeṣasya khalvetannāmāsaṃkhyeyamiti | na tu na saṃkhyā vidyata ityetadvivakṣitam | atha yaṃ śākyamunirbhagavānsamyaksaṃbuddho bodhisattvacaryāyāmeṣu triṣvasaṃkhyeyeṣu kiyatāṃ buddhānāṃ paryupāsāṃ cakre ? tadatra varṇayanti | prathame 'saṃkhyeye pañcasaptatisahasrāṇi | dvitīye ṣaṭsaptatim | tṛtīye saptasaptatim | kasya punaḥ kalpāsaṃkhyeyasyāvasāne katamo buddho babhūva ? atrāpi varṇayanti | ratnaśikhini samyaksaṃbuddhe prathamo 'saṃkhyeyaḥ samāptaḥ | bhagavati dīpaṅkare dvitīyaḥ | bhagavati vipaśyini tṛtīyaḥ samāptaḥ | kasminpunaḥ samyaksaṃbuddhe buddhatve prathamaṃ cittamutpāditam ? śākyamunī | śākyamunirnāma prathamasyāsaṃkhyeyasyādau babhūva yatra bhagavatā bhārgavabhūtena sukhodakenāṅgaparicaryābhirupasthānaṃ kṛtvā prathamaṃ bodhicittamutpāditamahamapyevaṃ prakāro bhūyāsamiti | prabhāseturājani tadeva punardraḍhimānamāpāditamiti || kasminpunaḥ kāle buddhā bhagavanto buddhādityāḥ prādurbhavanti ? tadārabhyate- apakarṣe jinotpattiryāvacchatasamāyuṣaḥ / dvayoḥ pratyekabuddhānāmutkarṣe cakravartinām // abhidh-d_237 // kalpāpakarṣe khalu buddhānāmutpattirbhavati | utkarṣe cāpakarṣe ca pratyekajinānām | utkarṣa eva cakravartinām || cakravartināṃ punarayaṃ niyamaḥ- nādho 'śītisahasrāyostatsamutpattiriṣyate / aśītibarṣasahasrāyurbhyaścakravartināmūrdhvamutpattirbhavati nādha iti | te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ // abhidh-d_238 // caturvidhāḥ khalu cakravartinaḥ- sauvarṇacakrāḥ, rūpyacakrāḥ, tāmracakrāḥ, lohitacakrāśca svapuṇyaprakarṣāditi | yathākramaṃ caite catustridvyekadvīpeśvarāḥ || atha yaduktam- 'tasmānna bodhimārgo 'nyaḥ sūtrādipiṭakatrayāt |'; iti | yadi tarhi mārgabhedo nāsti buddhapratyekabuddhaśrāvakānāṃ phalabhedenāpi tarhi na bhavitavyam | naiṣa doṣaḥ | yasmāt- tulye 'pi sādhanopāye tadbhedo 'kṣādibhedataḥ / bhavamokṣārthinormātroḥ pradānaphalabhedavat // abhidh-d_239 // yāvatkhalu kaścidguṇaḥ samyaksaṃbodhimabhisaṃbudhya bhagavatā deśito vinirmuktidvayaprāptihetubhūtaḥ sarvo 'sau piṭakatrayānuvartī | tatpunarvimuktidvayaṃ (jaini_204) tribhiḥ pudgalaiḥ prāpyate | bhagavatā samyaksaṃbuddhena pratyekajinenāryaśrāvakeṇa ca | teṣāṃ punastulye bodhivartmani patitānāmindriyapraṇidhānāvaraṇabhedādbhedaḥ | tadyathā dvayormātrostulyaṃ vastu tulye kṣetre pratipādayatoścetanāviśeṣādatulyaṃ (jaini_205) phalaṃ bhavati, tadvaduttamārthaṃ prārthayamānānāṃ trayāṇāmapi pudgalānāṃ praṇidhānendriyasatataghananirantarabhāvanāprayogapaṭutvābhyāsādiviśeṣāttulye 'pi mārge patitānāṃ kaścitphalaviśeṣo bhavati | itaśca karuṇābhāvanodrekātsvasaṃviccittayostathā / parasaṃvidgurostadvattadviśeṣo vidhīyate // abhidh-d_240 // tatra bhagavato buddhasya karuṇābhāvanā codrekena vartate bhagavānbuddhaḥ | svasaṃviccintā ca pratyekabuddhasyādhikyena vartate | parasaṃvitparato ghoṣaśca śrāvakasya | kiñca, parato ghoṣamantareṇāpi carame janmani suyoniśomanaskārabalena hetupratyayaphalāvabodhopalambhāt, hetupratyayabalairaśeṣapranaṣṭaṃ niśreyasaṃ mārgaṃ prathamamadhigamya paratropadeśādityevamādi || atha tulyāyāṃ vimuktau sthitānāṃ trayāṇāmabhisametṛṇāṃ ko viśeṣaḥ ? taducyate- hetutattvaphalodbhūtaṃ mahattvaṃ śāsitustridhā / vimuktāvapi tulyāyāṃ trayāṇāṃ bodhilambhanāt // abhidh-d_241 // tatra hetukṛtaṃ tāvadbhagavato buddhasya mahattvaṃ triṣu kalpāsaṃkhyeyeṣu sūtravinayābhidharmālokena vineyajanamanograheṣvajñānatimirotsādanāt | svabhāvakṛtamapi balavaiśāradyasmṛtyupasthānamahākaruṇādisvarūpatvāt | phalakṛtamapi (jaini_208) sadevakeṣu lokeṣvapratihataśāsanapratiṣṭhānānmāracatuṣṭayanirjayanācceti || atha yadetatsarvasattvaprativiśiṣṭaṃ puruṣottamasya janmaśarīraṃ tatkimaniyatakālākṣepam, āhosvinniyatakālākṣepamiti ? tadabhidhīyate- buddhasya saṃmukhīnasya bauddhamākṣipyate vapuḥ / nānyasminkāle | cintāmayena jñānena viśiṣṭatamatvāt | tatra punaḥ- saikapuṇyaśatodbhūtamekaikaṃ lakṣaṇaṃ muneḥ // abhidh-d_242 // tatra pañcāśaccetanāḥ prayogabhūtāḥ pañcāśatpṛṣṭhabhūtāḥ, ekayā tallakṣaṇamākṣipati || tā punaḥ pañcāśaccetanāḥ katamāḥ ? taducyate- yathākarmapathāstadvatpuṇyāditrayamiṣyate / pratikarmapathaṃ pañca, maulakarmapathapariśuddhiḥ sāmantakasyavitarkānupaghātaḥ smṛtyanuparigrahaḥ, nirvāṇapariṇāmanaṃ ca | tāḥ sarvāstadālamvanāḥ pañcāśatprayogabhūtāḥ | pṛṣṭhe 'pyetāvatya eva | anye tu bruvate- buddhā dviśarīrādhiṣṭhānāḥ | janmaśarīrādhiṣṭhānāḥ, dvātriṃśanmahāpuruṣalakṣaṇālambanāḥ | dharmaśarīrādhiṣṭhānāścāṣṭādaśāveṇikabuddhaguṇālambanāḥ sāmantakapṛṣṭhasaṃgṛhītāḥ | anye punarāhuḥ- prāṇivadhaviraticetanā mṛdumadhyādhimātrādhimātrataratamabhedāddevamanuṣyeṣu yojyā | kecinmantrayante- dvidhā samudrāścatvāro dvīpāḥ ṣoḍaśanarakāḥ, tiryakpretau ṣaṭkāmāvacarāviṃśatīrūpārūpyāḥ devāḥ | etānsarvān bhagavān karuṇāyate | evantu varṇayanti- sannikṛṣṭaṃ bodhisattvaṃ sthāpayitvā yatsarvasattvānāṃ bhogaiśvaryādhipatyaphalamiyadekasya puṇyasya pramāṇam || atha yaduktam- 'dānapāramitā'; iti | tatra kaḥ samāsaḥ kiṃ sādhano vā dānaśabdaḥ, ko vā svabhāvo dānasya iti ? tadapadiśyate | dānasya pāramitāyā niścayabuddhiḥ sā dānapāramitā | evaṃ śeṣāsvapi vācyam | yatpunarucyate- 'kiṃ sādhano vāyaṃ dānaśabdaḥ, ko vā dānasya svabhāvaḥ'; iti tatrāpadiśyate- dānaṃ hi dīyate yena svaparārthādyapekṣayā // abhidh-d_243 //kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ / karaṇasādhano 'yaṃ dānaśabda | dīyate teneti dānaṃ mānavat | hastādiṣu tarhi dānaprasaṃgaḥ | astu tarhi karmasādhano dīyate taditi dānam | suvarṇādiṣu dānaprasaṃgaḥ | bhavatu ko doṣaḥ | vipākaphalābhāvaḥ, suvarṇādīnāmavyākṛtatvāt | bhavatu tarhi karaṇasādhana eva | nanūktaṃ hastādiṣu prasaṃgaḥ ? naiṣa doṣaḥ | kuśalakarmatrayaparigrahāt | spardhāyaśoguptisevādivyudāsārthamidamārabhyate | (jaini_211) 'svaparārthādyapekṣayā'- svātmaparārthānugrahādyapekṣayā | svātmānugrahāya parānugrahāya ubhayānugrahāya |ādiśabdāt pūjākāmyayā ceti | svabhāvo 'pi 'kāyādikarmāvijñaptiḥ'; | kvacitpunaḥ kāyavāṅmanaḥ karma | sasaṃprayogaṃ saparivāraṃ cātra manaskarma dṛṣṭavyam | tatpunaretaddānam- prādhānyānmuninā proktaṃ mahābhogaphalaṃ hi tat // abhidh-d_244 // svargāvapargahetutve 'pi prādhānyānmahābhogatāyāṃ tadviniyogaḥ | tatpunaretaddānam- svānyobhayārthasiddhyarthaṃ dānaṃ dadati kecana / sādhuvṛttyanuvṛtyarthaṃ nobhayārthāya cāpare // abhidh-d_245 // dvābhyāṃ khalu kāraṇābhyāṃ svānyātmahitacikīrṣuśca, ubhayahitapratipannaśca sa evaṃguṇayuktaṃ dānaṃ dadāti | ātmanaśca kuśalamūlopacayārthaṃ parasya cendriyamahābhūtopacayārtham | tatra svahitāyaiva yathā pṛthagjanaḥ parinirvate bhagavati caityāya dadāti parārthameva yathā arhan saṃghāya dadāti, na ceṣṭadharmavedanīyaṃ bhavati | ubhayārthaṃ yadavītarāgaḥ saṃghāya dadāti | nobhayārthaṃ yadarhaṃścaityāya dadāti tacca na dṛṣṭadharmavedanīyaṃ bhavati kevalaṃ tu satpuruṣapraśastamārgāvasthānapradarśanārtham || tatpunaretaddānaṃ kathaṃ phalato viśiṣyate ? taducyate- dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ / tatra kathaṃ dātṛviśeṣaḥ kathaṃ vastuviśeṣaḥ kathaṃ kṣetraviśeṣaḥ ? śraddhādibhirguṇairdātā datte 'taḥ satkriyādibhiḥ // abhidh-d_246 // yadā dātā hetuphalasaṃbandhaniścaye śraddadhāno dadāti śīlavān kalyāṇadharmā buddhavacanabahuśrutaśca bhavati nirmatsarī muktahastaśca bhavati nirvāṇānuśaṃsaḥ satkṛtya svahastaṃ kālena parānanupahatya dadāti, sa khalu satkārādiguṇopetaṃ phalaṃ tasmādavāpnute / ataḥ satkṛtya dānātsatkāralābhī bhavati | svahastadānādudāreṣu bhogaparibhogeṣu ruciṃ labhate | kāladānātkālabhogāna labhate | parānupaghātādanācchedyāṃllabhate nirapakṣālamanyādibhirasādhāraṇān | etāvaddātā viśiṣyate | kathaṃ vastu ? vastu varṇādisaṃpannaṃ saurūpyādi phalapradam // abhidh-d_247 // yadi vastu varṇagandharasasparśasampannaṃ bhavati tadā viśiṣyate | tataḥ surupitvaṃ yaśasvitā priyatā sukumāratvaṃ sukhasparśāṅgatā bhavati yathākramam | evaṃ vastu viśiṣṭa bhavati || guṇaduḥkhopakārākhyardharmaiḥ kṣetraṃ viśiṣyate / guṇādhikaṃ kṣetraṃ bhavati | tiryañcamupādāya yāvanmanuṣyāṇāṃ guṇāstaratamakrameṇa yāvadbuddhasya | yathoktam- "tiryagyonigatāya dānaṃ datvā śataguṇo vipākaḥ pratikāṅkṣitavyaḥ syāt | duḥśīlāya manuṣyabhūtāya datvā sahasraguṇaḥ |" duḥkhaviśeṣātkṣetraṃ viśiṣyate | yathaupadhikeṣu puṇyakriyāvastuṣu | "glānāya dānaṃ glānopasthāya kāyadānaṃ śītalikāvardalikādiṣu (jaini_213) ca dānam" iti vistaraḥ | upakāritvaviśeṣāt | yathā mātāpitroranyeṣāṃ copakāriṇāṃ ye aṭavīdurgakāntāre bhūtavyasanebhyo nistārayanti | yaduktam- 'cetanāviśeṣātphalaviśeṣaḥ'; iti | atha kathaṃ cetanāyāḥ viśeṣo bhavati ? brūmaḥ- āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ // abhidh-d_248 // paṇyāṃ khalu kāraṇānāṃ mṛdutvādiviśeṣātkarma viśiṣyate | āśayacetanāprayogādhiṣṭhānakṣetrapṛṣṭhānāṃ mṛdutvādeḥ karmaviśeṣaḥ | tatrāśayābhiprāyaḥ yathā- evaṃ caivaṃ ca kuryāṃ kariṣyāmīti vā cetanāyā karmapathaṃ samākṣipati | prayogastadadhiṣṭhānaṃ kāyavākkarma | adhiṣṭhānaṃ karmapathaḥ | kṣetraṃ yasmai vastu pratipādyate | pṛṣṭhaṃ nāma yatkṛtvā punaḥ sakṛdasakṛdvānukaroti || yaduktam- 'āryebhyo dānamaprameyaphalam'; iti | atha kimanāryebhyaḥ sarvebhyaḥ prameyam ? netyāha- dharmadātre 'pi bālāya pitre mātre 'tha rogiṇe / ameyaṃ bodhisattvāya dānamanyabhavāya ca // abhidh-d_249 // ebhyaḥ pañcabhyaḥ pṛthagjanebhyo 'pi dānamaprameyaṃ bhavati || atha kasya kasmai datvā dānamagryaphalaṃ bhavati ? tadabhidhīyate- bodhisattvasya yaddānamanyasyāpi yadaṣṭamam / vipaścidbhistadākhyātaṃ śreṣṭhaṃ yaccārhato 'rhate // abhidh-d_250 // yatkhalu bodhisattvaḥ sarvasattvahitādhyāśayeṇa dānaṃ dadāti tadagryamuttamārthaphalatvāt bhagavatāṣṭau khalu dānānyuktāni sūtre "āsādya dānam | bhayadānam | adāt me dānam | dāsyati me dānam | dattapūrvaṃ me pitṛbhirdānam | dadāti svargārtham | kītyartham | yāvaduttāmārthasya prāptaye dadātyetadagryam | yacca traidhātukavītarāgo 'rhannarhate dadāti dānamidamagryam" iti | sūtra uktam- "sāṃcetanikasyāhaṃ karmaṇaḥ kṛtopacitasya nāpratisaṃvedyaphala vadāmi" iti | atha kimidaṃ kṛtamupacitaṃ vā ? taducyate- saṃpradhārya yadākṣiptaṃ pūraṇādidṛḍhīkṛtam / vigatapratipakṣaṃ ca tatkarmopacitaṃ matam // abhidh-d_251 // tatra saṃpradhāryākṣiptaṃ nābuddhipūrvaṃ yadṛcchayā yacca kṛtvā paripūrikābhiścetanābhiḥ paripūritaṃ bhavati | pṛṣṭhataśca dṛḍhīkṛtaṃ bhavayi | niṣkaukṛtyādipratipakṣaṃ ca bhavati | tatkarmopacitamucyate || kathaṃ caittādiṣvasati pratigṛhītari puṇyopajātirbhavati ? brūmaḥ | svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu / vinā pratigṛhītrāpi phalaṃ maitrīvihāravat // abhidh-d_252 // tadyathā maitrīvihāriṇo maharṣayo na ca lokaṃ sukhena yojayantyatha cāparimitaṃ puṇyaṃ pratigṛhṇantyevaṃ caityādiṣu tadguṇādhimuktivaśena svacittaprasādādeva puṇyaprasūtimicchanti || sūtra uktam- "dve dāne | dharmadānamāmiṣadānaṃ ca |" tatrāmiṣadānamuktam | dharmadānamucyate- dharmadānasvabhāvo vāktattvanāmādigocaraḥ / avyākṛtasvabhāvatvānna nāmādyannadānavat // abhidh-d_253 // yathaiva kuśalatvāt trikarmasvabhāvamāmiṣadānaṃ nānnapānam | suvarṇādisvabhāvaṃ tat, avyākṛtatvāt | tadvadvācaḥ kuśalatvāddharmadānaṃ vāksvabhāvam | na nāmakāyādisvabhāvam || uktaṃ dānamayaṃ puṇyakriyādivastu | śīlamayamārabhyate | śīlaṃ śubhamayaṃ rūpaṃ vyākhyātaṃ tatprabhedataḥ / kuśalameva rūpaṃ śīlamayaṃ puṇyakriyāvastu | tatpunarvijñaptyavijñaptirūpam | avijñaptirūpamapi triprabhedaṃ prātimokṣadhyānānāsravasaṃgṛhītam | tadapivyākhyātaṃ (jaini_216) vistaraśaḥ | etadapi śīlamayaṃ puṇyakriyāvastu mahābhogatāphalaṃ mokṣaphalaṃ ca, praṇidhipariṇāmanaviśeṣāt | śāstre tu tappradhānatvātproktaṃ svargopapattaye // abhidh-d_254 // tatpunaretacchīlaṃ viśuddhaṃ cāviśuddhaṃ ca bhavati | tatra viśuddham dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam / tadvipakṣaśamāṅgaṃ ca yattacchadvamihocyate // abhidh-d_255 // yatkhalu śīlaṃ dauḥśīlyena na vidūṣitaṃ prāṇātipātādināṣṭaprakāreṇa, tatsamutthāpakaiśca kleśopakleśairmithyādṛṣṭyādibhiranupahatam, kleśopakleśavipakṣaiśca smṛtyupasthānādibhiḥ parigṛhetam, nirvāṇapariṇāmitaṃ ca na saṃsārabījabhūtaṃ bhavati | pañcabhiḥ kāraṇairityanye | maulaiḥ karmapathairviśuddham, sāmantakairviśuddham, vitarkairanupahatam, smṛtyānuparigṛhītam, nirvāṇābhimukha ceti tadviśuddhaśīlamiṣyate | tadviparyayādaviśuddhaṃ veditavyam | vyākhyātaṃ śīlamayaṃ puṇyakriyāvastu || bhāvanāmayamucyate- puṇyaṃ samāhitaṃ tvatra bhāvanā cittabhāvanāt / yatsamādhisvabhāvaṃ samāhitaṃ puṇyaṃ tadbhāvanetyucyate | kasmāt ? (jaini_217) cittabhāvanāt | yathā tailaṃ puṣpaiścampakādibhirvāsitaṃ tanmayi bhavati tatsamādhisaṃprayuktaistatsahabhūkaiśca dharmaiścittaṃ bhāvitaṃ vāsitamityucyate, tanmayīkaraṇāt | na caivamasamāhitamiti | samāhitameva cittaṃ bhāvanāmayaṃ puṇyakriyāvastu maitryādiguṇasaṃprayuktaṃ draṣṭavyam | kathaṃ punaretatpuṇyakriyāvastu mantavyam ? kiṃ puṇyaṃ kriyā ca vastu ca puṇyakriyāvastu, samāhāralakṣaṇo 'yaṃ dvandvaḥ samāso 'tha puṇyakriyayorvastu puṇyakriyāvastu ? atha puṇyakriyāyā vastu puṇyakriyāvastviti ? yathā na doṣastathāstu | kathaṃ ca na doṣaḥ ? tatra tāvat | kāyavākkarmasvabhāvatvāt tridhā kuśalatvātpuṇyam | karmātmakatvātkriyā | tatsamutthāpikāyāścetanāyā adhiṣṭhānātvādvastu | yā tatsamutthāpikā cetanā sā puṇyaṃ ca kriyā ca, tatsahabhuvo dharmāḥ puṇyameva | śīlamayaṃ tu kāyavākkarmaiveti tridhā bhavati | bhāvanāmayaṃ maitro puṇyaṃ ca puṇyakriyāśca vastu | tatsaṃprayuktāyāścetanāyā maitryadhiṣṭhānenābhisaṃskārāṇāṃ maitrīsahabhūcetanā śīlaṃ ca puṇyakriyā ca | anye tatsahabhuvaḥ puṇyameveti | tatpunaretadbhāvanāmayaṃ puṇyakriyāvastu sarvaṃ tatsarvahetutve 'pi sati pradhānyādapavargāya taduktaṃ sarvadarśinā // abhidh-d_256 // uttamārthaprāptaye khalvāsannatamo heturbhāvaneti kṛtvā bhagavatā bhāvanāmayameva kuśalamūlaṃ visaṃyogāya vidhiyuktamuktam | puṇyakriyāvastubhedena triprakāraṃ śubham | punaranyena prakāratrayeṇa śubhabhedo vyākhyāyate- puṇyanirvāṇabhāgīyaṃ nirvedhānuguṇaṃ tathā / śāsane 'sminsamāsena śubhamūlaṃ tridheṣyate // abhidh-d_257 // puṇyabhāgīyaṃ yena devamanuṣyopapattibījaṃ pratigṛhṇāti maheśākhyaiśca kulamahābhogarūpyacakravartiśakrapuṣpaketubrahmatvādīnāṃ prāptaye phalamākṣipati | mokṣabhāgīyaṃ yenāvikampya mokṣāśayāvasthānādavaśyaṃ parinirvāṇadharmā bhavati | nirvedhabhāgīyamūṣmagatamūṣmaṃ caturvidham || atha yadidaṃ loka ucyate lipimudrāgaṇanāsaṃkhyeti eṣāṃ kaḥ svabhāvaḥ ? ucyate- lipimudrātha gaṇanā kāyavākkarmalakṣaṇā / saṃkhyā khalvapi vijñeyā manaskarmasvabhāvikā // abhidh-d_258 // tatra tāvallipimudre yogapravartitaṃ kāyakarmasamutthānamiti pañcaskandhātmikā lipiḥ | yena tu karmaṇākṣarāṇi nirvartyante tatkarma lipirityucyate | nāma yatkhanyate dantaviṣāṇasuvarṇādiṣu sā mudrā | natu yena karmaṇā khanyate tatkarmocyate | kāvyamapi yogapravartitaṃ vākkarmasamutthānaṃ pañcaskandhāḥ | saṃkhyāpi yogapravartitaṃ manaskarma | yanmanasā saṃkalitaṃ dharmāṇāṃ sā tu saparivārā catuskandhasvabhāveti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyaḥ samāptaḥ || pañcamo 'dhyāyaḥ | prathamaḥ pādaḥ uktāni karmāṇa | atha yadayaṃ lokaḥ pañcagati cakrāvartaparivartanimittāni karmāṇyācinoti, kāryāṇi cotsṛjyākāryakarmakārī bhavati, dakṣiṇaṃ ca mārgaṃ hitvā vāmaṃ vartmāśrayati, paramapraśāntaṃ ca paraṃ brahmāpāsyānekaduḥkhopadravanīḍabhūte saṃsāre janma pratipadyate tatra ko heturityabhidhīyate- akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt / rāgādīn bhavasaṃbandhānkleśānvakṣyāmi tānaham // abhidh-d_259 // te punaḥ kleśāḥ svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ / āttasāmānyasaṃjñākāścodyante 'nuśayādibhiḥ // abhidh-d_260 // tatra tāvatsāmānyasaṃjñā svakriyānirjātāḥ kliśnantīti kleśāḥ anuśerata (jaini_220) ityanuśayāḥ | ābhavāgramupādāya yāvadavīciṃ stravanti srāvayanti ca cittasantatimityāsravāḥ | āsravāniti pañcalakṣaṇānatra saṃyojantīti saṃyojanāni | granthayantīti granthāḥ | yojayantīti yogāḥ | apaharantītyoghāḥ | upādadata ityupādānānyeṣāṃ sāmānyanāma kleśa iti || tatra ke kiyanto vānuśayāḥ ? tadavadyotyate- rāgapratighasaṃmohamānakāṅkṣākudṛṣṭayaḥ / ṣaḍete 'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ // abhidh-d_261 // ete khalu ṣaḍanuśayāḥ saṃsārapravṛttihetavaḥ śreyomārgavivandhinaśca śāstra uktāḥ | teṣāṃ niruktiḥ santānānugatā ityanuśayāḥ dhātrocailamalavat | anubadhnantīti vānuśayāḥ, khavarajalacaravat | ta ete vṛttitaśca draṣṭavyāḥ, hiṅgvādibhakṣaṇavat | phalataśca pārāvatabhujaṅgasūkarajanmāpātanavat | pudgalataśca nandāṅgulimālasunakṣatrādivat || atha rāgādayo 'nuśayāḥ kathaṃ draṣṭavyāḥ ? kiṃ rāgādaya evānuśayāḥ, āhosvidrāgādīnāmanuśayāḥ ? kiñcātaḥ | rāgādaya evānuśayāścetsūtravirodhaḥ- (jaini_221) "ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṃ viharatyutpannasya kāmarāgaparyavasthānasyottaranissaraṇaṃ yathābhūtaṃ prajānāti | tasya tatkāmarāgaparyavasthānaṃ sthāmaśaḥ samyaksusaṃvahataṃ sānuśayaṃ prahīyate" iti | rāgādīnāmanuśayā iti cedviprayuktānuśayaprasaṅgādabhidharmavirodhaḥ- "kāmarāgānuśayastribhirindriyaissaprayuktaḥ" iti | karmadhāraya eva parigṛhyate na ṣaṣṭhīsamāsa iti vaibhāṣikāḥ | nanu coktaṃ sūtravirodha iti | sānuśayaṃ sānubandhamityarthaḥ | aupacāriko vā sūtre 'nuśayaśabdaḥ (jaini_222) prāptau yathā duḥkho 'gniriti | lākṣaṇikastvabhidharme kleśa evānuśayaḥ | tasmāsaṃprayuktā evānuśayāḥ | "evaṃ tu sādhu yathā dārṣṭāntikānām" iti kośakāraḥ | kathaṃ ca dārṣṭāntikānām ? "kāmarāgasyānuśayaḥ kāmarāgānuśayaḥ | na cānuśayaḥ saṃprayukto na viprayuktaḥ; tasyādravyāntaratvāt | supto hi kleśo 'nuśayaityucyate | prabuddhaḥ paryavasthānam | kā ca tasya prasuptiḥ ? asaṃmukhībhūtasya bījabhāvānubandhaḥ | kaḥ praboadhaḥ ? saṃmukhībhāvaḥ | ko 'yaṃ vījabhāvo nāma ? ātmabhāvasya kleśajā kleśotpādakaśaktiḥ, yathā cāṅkurādīnāṃ śāliphalajā (jaini_223) śāliphalotpādanaśaktiḥ" iti | yattarhi sūtra eva kleśo 'nuśaya uktaḥ ṣaṭṣaṭke- "so 'sya bhavati sukhāyāṃ vedanāyāṃ rāgānuśayaḥ" iti ? bhavatīti vacanādadoṣaḥ | nāso tadaivānuśayaḥ | kadā tarhi ? yadā prasupto bhavati | | hetau vā phalopacāra eṣaḥ" iti | tadetatsautrāntikairantargataṃ buddhavacananītiśravaṇakausīdyamāvirbhāvyate | (jaini_225) katham ? uktottaratvāt | uktamatra karmacintāyāmuttaraṃ tattvasaptatau ca | tatsmaryatām | mā pramoṣīḥ | punaścāpadiśyate | sautrāntikaparikalpite pratibījakalpe cittaśaktibījabhāvanāpakṣe nivṛttyuttaramanyānanyatvādidoṣāt | nānyānanya iti bījavāsanāvasthāne cittavināśābhyupagame ca madhyamāpratipatsiddhiriti cet | na | cittasvabhāvaśaktikriyābhāve tadantadvayāsiddhau madhyamāpratidanupapatteḥ khapuṣpamayadaṇḍavat | te punaḥ rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ / bhūyo 'ṣṭānavatirjñeyā dhātvākārādibhedataḥ // abhidh-d_262 // tatra kāyarāgabhavarāgabhedaṃ purastādvakṣyate | dṛṣṭibhedo 'pi satkāyadṛṣṭyādibhedena pañcadhā | rāgabhedaṃ ca dvidhā vakṣyāmaḥ | te punarete sarva evānuśayā yathāsaṃbhavaṃ dhātvākāraprakārabhedenāṣṭānavatirbhavanti | tatra kecitpaṇḍitā darśayanti | dhātubhedena kāmāvacarāḥ ṣaḍtriṃśaddarśanabhāvanāheyāḥ | dvātriṃśaddarśanaheyāḥ | rūpāvacarā ekatriṃśadubhayaheyāḥ, aṣṭāviṃśatirdarśanaheyāḥ pañca pratighavarjyāḥ | evamārūpyāvacarāḥ | tatra kathaṃ kāmāvacarāḥ ṣaḍtriṃśadbhavanti ? darśanabhāvanāheyaprakāranaiyamyabhedāt | dṛṣṭīnāmapidhātvākāraprakārabhedāt ṣaḍtriṃśatvam | pratighasya dhātunaiyamyāt pañcatvam | vayaṃ punareṣāṃ bhedaṃ ślokānugatameva darśayiṣyāmaḥ | tatra katyeṣāmaṣṭānavateranuśayāṇāṃ duḥkhadarśanaheyāḥ kati yāvadbhāvanāheyāḥ ? tatra kāmadhātau tāvat | pratiduḥkhādisatyaṃ yathākramaṃ daśa sapta saptāṣṭau duḥkhādidarśanaheyā dvātriṃśatkāmadhātau bhavanti | teṣu teṣāṃ vipratipatteḥ | evaṃ rūpārūpyadhātvorabhyuhya vaktavyam || kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate / prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ // abhidh-d_263 // yathākramam | ukto rāgabhedaḥ | dṛṣṭibhedo nirdiśyate- satkāyāntadvayagrāhau mithyādarśanameva ca / dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ // abhidh-d_264 // te punarete prabhidyamānā dhātuprakārākārabhedenāṣṭānavatirbhavanti | ṣaṭtriṃśatkāmāvacarāḥ | ekatriṃśadrūpāvacarāḥ | ekatriṃśadārūpyāvacarāḥ | darśanabhāvanāheyaprakāranaiyamyāt || kati punarebhyaḥ kāmadhātau darśanaheyāḥ kati yāvadbhāvanāheyāḥ ? tadavadyotyate- daśeha duḥkhadṛggheyāḥ sarve 'pi daśeha kāmadhātau duḥkhe vipratipannatvādduḥkhadarśanaheyāḥ | sapta hetvīkṣaṇakṣayāḥ / ebhyo daśabhyaḥ satkāyāntargrāhadṛṣṭiśīlavrataparāmarśatrayaṃ hitvā | saptāpavargadṛggheyāḥ eta eva aṣṭau mārgekṣaṇakṣayāḥ // abhidh-d_265 // satkāyāntargrāhadṛṣṭī hitvā | te 'pi phalabhūteṣu skandheṣu vipratipannatvādduḥkhadarśanaheyaiva | dṛṣṭiheyāvalambitvātsadākāraparigrahāt / rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ // abhidh-d_266 // te darśanaprahātavyāsteṣāṃ caturṇāṃ rāgādīnāṃ yasmādālambanamatastatprahāṇātteṣāmapi (jaini_228) prahāṇaṃ stambhanipātādupastambhanipātanavat | ye tu rāgādayaścatvāraḥ svalakṣaṇakleśāste bhāvanāprahātavyā draṣṭavyā rāgapratighamānāvidyāḥ || atra punaḥ pratikalpavaśotpatterdṛṣṭikāṅkṣe tu dṛkkṣaye / avidyamāne khalu vastunyete skandheṣu viparītasaṃdehākāragrahaṇaṃ kṛtvā pravartete | tasmādete darśanaheye cetoddhāṭanamātreṇa sāradravyāstitvasaṃdehāpagamavat | rūpepyevaṃ tathārūpye pratighānuśayādṛte // abhidh-d_267 // yathā kāmadhātau proktāḥ, rūpārūpyadhātvorapyevaṃ draṣṭavyāḥ | pratighānuśayaṃ varjayitvā | tatra hi śamathasnigdhasantānatvātpratighanimittābhāvācca pratighānuśayo nāsti | tatra satkāyāntargrāhadṛṣṭī ekaprakāre duḥkhadarśanamātraheyatvāt | mithyādṛṣṭidṛṣṭiparāmarśavicikitsāḥ pratyekaṃ catuṣprakārāḥ, catussatyadarśanaheyatvāt | śīlavrataparāmarśo dviprakāro duḥkhamārgadarśanaheyatvāt | rāgādayaḥ pañcaprakārāḥ, catussatyadarśanabhāvanāheyatvāt | ta ete kāmadhātau ṣaṭtriṃśadbhavanti | rūpadhātāvekatriṃśadārūpyadhātāvekatriṃśaditi samastā daśanabhāvanāheyā aṣṭānavatirbhavanti | tebhyaḥ punaraṣṭāśīti darśanaprahātavyāḥ | daśa bhāvanāprahātavyāḥ || atha ya ete 'ṣṭāśītiranuśayā darśanaprahātavyāḥ kimete darśanamārgeṇaiva prahīyante ? netyāha | kiṃ tarhi ? bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ / te hyekāntenānvayakṣāntivadhyāḥ | jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ // abhidh-d_268 // evamanyāsvapi bhūmiṣu ye 'nuśayā jñānavadhyāsta āryāṇāṃ pṛthagjanānāṃ ca bhāvanāmārgeṇaiva prahīyante | śeṣāstūbhayathā | yathāyogaṃ śeṣāsu khalu bhūmiṣu yathāsaṃbhavaṃ dharmānvayakṣāntibadhyā anuśayā āryāṇāṃ darśanaheyāḥ, pṛthagjanānāṃ ca bhāvanāheyā iti boddhavyam || atha yā imāḥ pañca dṛṣṭayo dhātvākāraprakārabhedena ṣaṭtriṃśaddhā bhinnāstāsāṃ pratyekaṃ kaḥ svabhāvaḥ ? tadārabhyate - ahaṃ mameti yā dṛṣṭirasau satkāyadṛk smṛtā / taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā // abhidh-d_269 // hetubalasāmarthyādasacchāstraśravaṇācca pṛthagjanasyāhaṃ mamemi pañcasūpādānaskandheṣu ya ātmagrāhaḥ sā satkāyadṛṣṭirityucyate | sati sīdati vā kāye dṛṣṭirviparītākārā satkāyadṛṣṭiriti nirvacanam | saiṣātmātmīyākārabhedāddviprakārā | punaḥ pañcaskandhālambanāḥ pañcātmadṛṣṭayo bhavanti | (jaini_230) pañcadaśātmīyadṛṣṭayaḥ | tāḥ samastā viṃśatikoṭikā satkāyadṛṣṭiriti vyākhyāyate | tayorgṛhītasya viparyāsenātmākhyasyāsadvastuno 'satpuruṣasaṃsargānnityatvagrāho vā nityatvagrāheṇa vā sāntargrāhadṛṣṭiriti || phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate / phalahetugrahaṇe vastukriyāgrahaṇaṃ pratyetavyam | anena śāstraproktayā mithyādṛṣṭeḥ sākalyena grahaṇaṃ pratyetavyam | jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ // abhidh-d_270 //ahetāvapathe caiva taddhi śīlavratāhvayaḥ / sarvaṃ khalu sāsravaṃ vastu hīnārhatvāddhīnam | ādigrahaṇaśabdasya cātra lopo draṣṭavyaḥ | dṛṣṭyādiparāmarśo dṛṣṭiparāmarśaḥ | catasro dṛṣṭīḥ pratyavaraṃ ca vastvagrato gṛhṇāti kathamagryeyaṃ dṛṣṭiḥ ? yeyamātmadṛṣṭiḥ- ātmānamahaṃ pūjayiṣyāmi vāsudevo 'tra pūjito bhaviṣyatīti hīnapuruṣaṃpañcopādānaskandhātmakamagrataḥ pratipadyate | nāsti dattaṃ yathāsukhaṃ pravartiṣyata ityevamādiḥ | akāraṇe kumārge ca kāraṇamārgagrahaṇaṃ śīlavrataparāmarśaḥ | tadyathā prakṛtīśvarapuruṣādihetukaṃ pañcopādānaskandhātmakaṃ na tṛṣṇāhetukamityakāraṇe kāraṇadarśanam | kumārgaṃ cāgnijalapraveśādau prakṛtipuruṣāntarajñānādau ca svargāpavargahetutvam | śīlaṃ tvatrāgnihotrānuṣṭhānaṃ pratijuhotyādyāstistro 'ntaraṅgakriyāḥ, paśvālambhanādyāḥ bahiraṅgāḥ, tadubhayasya yāvajjīvamanuṣṭhānaṃ śīlam | yathoktam- "jarāmaryaṃ vaitatsatraṃ yadagnihotraṃ juhoti" iti | vratam- āgneyamagniparicaraṇaṃ śaukramāpo hi ṣṭhādyanuṣṭhānam apāṃ śukradaivatyatvāt | vārhaspatyaupaniṣadagodānīyaṃ jaṭāvatāraṇam | athavā govratādīni vratānyebhiḥ śudhyate mucyata ityāhuḥ | trayīdharmāṇasta eva te hariharahiraṇyagarbhādayo na kāraṇamupādānaskandhātmakatvāt | na ca nityāḥ, na cāgryā ityetadvistareṇāviṣkṛtam | paśvālambhanāgnijalapraveśādayaśca na svargāpavargaheturdānaśīlabhāvanānāṃ taddhetutvāt | ityato viparītadarśanametacchīlavrataparāmarśākhyamiti || yadi tarhi puruṣeśvarādikāraṇadvāreṇa śīlavrataparāmarśaḥ pravartate, prāptastarhi samudayadarśanaprahātavyaḥ ? naitadasti | yasmādasau duḥkhabhrāntyapathādānāttadṛṣṭyutsārya eva saḥ // abhidh-d_271 // duḥkhabhūteṣūpādānaskandheṣu hariharahiraṇyagarbhādiṣvakāraṇeṣu buddhyā bhrāntaḥ | tasmādyatraiva bhrāntastatraivāviparītadarśanatprahīyate | kāpathe ca (jaini_234) satpathabuddhyā bhrānta iti samyaksvamārgadarśanātprahīyate | iti siddhaṃ dvidarśanaheyaḥ śīlavrataparāmarśaḥ | satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ / duḥkhābhisamaye tacca taddṛggheyaiva so 'pyataḥ // abhidh-d_272 // yadā khalvasya dharmeṣu dharmamātrabuddhirutpannā bhavatyanityāḥ, duḥkhāḥ, śūnyāḥ, anātmānaśca dharmā iti tadaiva satkāyadṛṣṭyavacchedo bhavati, tatpravartitā cāntargrāhadṛṣṭiḥ, tatropāttasyā api samudghāta iti | tatra dharmadarśanamanityādyanyatamākāraṃ yasmādduḥkhābhisamayamātrādbhavatyata etad dṛṣṭidvayaṃ dukhadarśanaheyameveti siddham || atha ya ete catvāro viparyāsāḥ- "anitye nityam" evamādayaste kiṃ svabhāvāḥ ? tadārabhyate- dvayaṃ dṛṣṭiparāmarśādekaḥ satkāyadṛṣṭitaḥ / antargrāhārdhamanyastu viparyāsaḥ prakalpyate // abhidh-d_273 // tatra tavat | dṛṣṭiparāmarśātsukhaśuciviparyāsau prakalpyete | satkāyadṛṣṭerātmadṛṣṭiviparyāsaḥ, antargrāhadṛṣṭyardhātnityaviparyāsaḥ prakalpyata (jaini_235) iti | nanu satkāyadṛṣṭerardhātprāpnoti ? na | dṛṣṭyantaratvāt | śāśvatadṛṣṭerucchedadṛṣṭirdṛṣṭyantaram | puruṣameva tu svatantraṃ kartāraṃ vaśinamātmavādī manyamāno mamedamityabhyupagacchati tasmādātmadṛṣṭirevāsau | yadi ca mametyetad dṛṣṭyantaraṃ syānmayā mahyamityevamādyapi dṛṣṭyantaraṃ syāt | tasmādahaṃkāraparyāyā evaite draṣṭavyāḥ | nanu ca sarve kleśā viparyāsāḥ viparītapravṛtatvāt ? tatkimucyate catvāra iti ? naiṣa doṣaḥ | yasmāt nitīraṇasamāropaviparītapravṛttitaḥ / viparyāsoktireṣveva dṛgvaśāt cittasaṃjñayoḥ // abhidh-d_274 // viparītato nitīraṇātsamāropādekāntaviparyāsācca | na hyetadanyeṣāṃ kleśānāṃ samastamasti | mithyādṛṣṭyucchedadṛṣṭī yadyapi nitīrayataḥ, ekāntaviparyaste ca, na tu samāropike dravyanāśapravṛttatvāt | śīlavrataparāmarśo naikāntaviparītaḥ kāmavairāgyādisaṃbhavāt | anye kleśā na santīrakāḥ | iti catvāra eva | nanu ca sūtra uktam- "ānitye nityamiti saṃjñāviparyāsaḥ, cittaviparyāso dṛṣṭiviparyāsa evaṃ yāvadātmani" iti dvādaśa bhavanti | naiṣa doṣaḥ | nahi saṃjñācitte nitīrake | tasmāccaturṣveva dṛṣṭisvabhāveṣu viparyāsoktiḥ | 'dṛgvaśāt cittasaṃjñayoḥ'; taduktiriti | saṃjñā hi lokakāryavyavahārapatitā darśanavaśādviparyastamālambananimittamudgṛhṇāti | cittaṃ ca tadvaśānuvartīti tayoreva grahaṇam | loke 'pi viparyastasaṃjño viparyastacittaścocyate na viparyastavedano viparyastacetana iti || atha kiṃ dṛṣṭyanuśayavat mānānuśayasyāpi kaścidbhedo 'sti ? vidyata ityāha | kathamityādarśyate- sapta mānavidhāstribhyo nava mānavidhāstridhā / tridhātyunnamanādibhyaḥ svotkarṣādyasti nāstitā // abhidh-d_275 // tadasya ślokasya saṃkṣepavistāravyākhyāprabhedo 'yamādaryate | tatra tāvatkarmasvakatāsāmarthyasaṃmugdhasya yena kenacidvastunā cittasyonnatirmānaḥ | pratidyamānaḥ saptadhā bhavati mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca | eteṣāṃ prapañco yathā prakaraṇeṣu | nanu punarjñānaprasthāne navamānavidhā uktāstadyathā- "śreyānahamasmīti mānavidhā | sadṛśo 'hamasmīti taddṛṣṭisaṃniśritaiva mānavidhā | sadṛśāddhīno 'hamasmīti mānavidhā | asti me śreyānasti me sadṛśo 'sti me hīnaḥ, nāsti me śreyo nāsti me sadṛśo nāsti me hīnaḥ" iti | tatra śreyānahamasmīti satkāyadṛṣṭisanniśritā atimānavidhā | sadṛśo 'hamasmīti taddṛṣṭisanniśritaiva mānavidhā | hīno 'hamasmīti taddṛṣṭisanniśritaivonamānavidhā | asti me śreyānityūnamānavidhā | asti me sadṛśa iti mānavidhā | asti me māna iti mānātimānavidhā | nāsti me śreyāniti mānavidhā | nāsti me sadṛśa ityatimānavidhā | nāsti me hīna ityūnamānavidhā | iti evametā navamānavidhāstribhyo mānebhyo vyavasthāpyante mānāmimānonamānebhyaḥ | ta ete saptamānāḥ sarve 'pi darśanabhāvanāheyāḥ sthavirakṣemakasūtrokteḥ- "asti me eṣu pañcasūpādānaskandheṣvasmīti māno 'prahīṇaḥ" iti || kiṃ punaryadbhāvanāheyamaprahīṇaṃ sarvaṃ tadāryasya samudācarati ? netyāha | prahīṇamapi hi kiñcitsamudācarati | tadyathā śraddhādīni pañcendriyāṇi middhaṃ duḥkhendriyaṃ cakṣurādyaṣṭakaṃ ceti | aprahīṇamapi khalu kiñcinna samudācarati | tadyathā vadhādiparyavasthānaṃ kaukṛtyamaśubhaṃ vidhāḥ / vibhavecchā ca nāryasya jāyante hetvabhāvataḥ // abhidh-d_276 // yena khalu kleśaparyavasthānena saṃcitya prāṇivadhādattādānakāmamithyācāramṛṣāvādānadhyāpadyetaitadvadhādyaprahīṇamapi na samudācarati bhāvanāheyatvāt | kaukṛtyaṃ cākuśalaṃ na samudācarati | mānavidhāśca nava na samudācaranti | vibhavatṛṣṇāpi bhāvanāprahātavyāpi satī na samudācarati | 'ca'śabdādbhavatṛṣṇāyāśca kaścitpradeśaḥ | aho vatāhamairāvaṇaḥ syāṃ nāgarājā aho vatāhamasurendraḥ syāṃ vaimacitrādiḥ | aho vatāhamuttareṣu kuruṣu janma labheyetyevamādi | kiṃ punaratra kāraṇaṃ yadete 'prahīṇāḥ khalvapi santo nāryasya samudācaranti ? śūnyatāyāḥ subhāvitatvātkarmaphalasaṃbandhayukteśca viditatvāt, dṛṣṭipuṣṭatvācca || tatra mānavidhā asmimānaśca satkāyadṛṣṭipuṣṭāḥ | vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭam | vibhavatṛṣṇocchedadṛṣṭipuṣṭā | bhavatṛṣṇāpradeśaḥ śāśvatadṛṣṭipuṣṭaḥ | iti vidhādayastatpoṣakakleśābhāvādāryasya notsahante santānamadhyāroḍhum | kaukṛtyamapi cākuśalamavītarāgasyāryasyāprahīṇaṃ na cāsya tatsaṃbhavati cikitsāsamutthitatvāditi || athānuśayāḥ sarvatragāḥ kasmātkleśanikāyā vyavasthāpyante ? tadārabhyate- duḥkhātsamudayāccaiva sarvagānāṃ vyavasthitiḥ / duḥkhasamudayadarśanaprahātavyāḥ khalvanuśayāḥ sarvagāḥ | yasmāt taddṛṣṭiheyajātīnāṃ sarvāsāṃ dvipadasthiteḥ // abhidh-d_277 // dvayoḥ khalu nikāyayoḥ duḥkhasamudayākhyayostaddarśanaheyāṇāṃ vakṣyamāṇānāṃ kleśānāmubhayatra labdhapratiṣṭhatvāt || kiṃ punaḥ sarve duḥkhasamudayaheyāḥ na heyāḥ sarvatragāḥ ? netyāha | kiṃ tarhi ? kāṅkṣā pañca dṛśo 'vidyā tadvyāmiśrātha kevalāḥ / sapta sarvatragā duḥkhāddhenorebhyaścatuṣṭayam // abhidh-d_278 // saptadṛṣṭayo dve vicikitse tābhiśca saṃyuktāvidyā āveṇikī ca (jaini_240) dviprakārā ityekādaśānuśayā dhātau dhātau svadhātubhūmisarvatragā jñeyāḥ | sakalasvadhātubhūmyālambanatvāt | ete ca paripiṇḍya trayastriṃśatsarvatragā bhavanti || ete punaḥ sarvatragāḥ dravyato daśa caikaśca nāmnā sapta tu te matāḥ / tisṛṇāmapyavidyānāṃ dvayośca vicikitsayorekanāmatvāt | atha kasmādrāgapratighamānā na sarvatragāḥ ? taducyate- rāgapratighamānāstu paricchedapravartinaḥ // abhidh-d_279 // ete khalu svalakṣaṇakleśāḥ pratikleśamanavayavaṃ cālambyotpadyate | tasmānna sarvagāḥ || vicikitsādyāstu prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ / dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ // abhidh-d_280 // atra punaḥ navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte / satkāyāntargrāhadṛṣṭī hitvānye nava visabhāgadhātusarvatragāḥ | kiṃ punaranuśayā eva sarvatragāḥ ? netyāha | kiṃ tarhi ? teṣāṃ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ // abhidh-d_281 // ye sarvatragānuśayasahabhuvo vedanādayo dharmāḥ, jātyādayaśca te 'pi sarvatragāstadekaphalatvāt || teṣāṃ punaraṣṭānavatīnāmanuśayānāṃ kati sāsravālambanāḥ katyanāsravālambanāḥ ? tadārabhyate- kāṅkṣāmithyādṛgābhyāṃ ca miśrāvidyātha kevalā / nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ // abhidh-d_282 // nirodhamārgadarśanaheyā mithyādṛṣṭivicikitsā tatsaṃprayuktā cāvidyā sahāveṇikyāvidyayā | ityete dhātau dhātau ṣaḍanuśayā anāsravālambanāḥ | śeṣāḥ sāsravālambanāḥ || athaite nirmalālambanāḥ kati katyuparamamālambyante, kati bhūmipratipakṣaṃ ca ? taducyate- svabhūmereva nirvāṇaṃ mārgasthannavabhūmikaḥ / taddṛśyaviṣayo 'nyo 'nyo hetutvāddhetubhāvataḥ // abhidh-d_283 // svabhūminirodha eva nirodhālambanānāṃ mithyādṛṣṭyādīnāmālambanam | kāmāvacarāṇāṃ kāmāvacaranirodhaḥ | evaṃ yāvadbhavāgrabhūmikānāṃ bhavāgrasyaiva | mārgālambanānāṃ tu kāmāvacarāṇāṃ sarva eva svabhūmikāḥ kleśāḥ mārga ālambanam | yo 'pyasau rūpārūpyapratipakṣaḥ, rūpārūpyāvacarāṇāmapyaṣṭamūmikānāṃ mithyādṛṣṭyādīnāṃ navabhūmi- ko 'nvayajñānapakṣyo mārga ālambanaḥ | kiṃ punaḥ kāraṇaṃ mithyādṛṣṭyā nirodhaḥ paricchinna ālambyate, na mārgeṇa ? taducyate | 'hetutvāddhetubhāvataśca |'; mārgo hi parasparahetukaḥ, na tu nirodha ityasti viśeṣaḥ || atha kasmādrāgapratighamānā dṛṣṭiśīlavrataparāmarśo ca nānāsravālambanā iṣyante ? tatrāpadiṣyate- na rāgaḥ śaktyahetutvānna dveṣo 'naparādhataḥ / namāno 'tipraśāntatvānna bhāvatvād dṛśo 'parāḥ // abhidh-d_284 // tatra rāgastāvadyadyanāsravālambanaḥ syānnirvāṇābhilāṣapravṛttatvātkuśaladharmacchandavat, na yogināṃ varjanīyaḥ syāt | dveṣo 'pyapakāravastunyutpadyate, mokṣastu sarvaduḥkhoparamādupakārī | māno 'pyapraśāntatvādunnatilakṣaṇaḥ, nirmalāstu dharmāstadapaghātinaḥ | parāmarśī ca yadyanāsravālambanau syātāṃ samyagdṛṣṭitvaṃ pratipadyeyātām | tasmātpūrvoktā evānuśayā nirmalagocarāḥ || athaiteṣāmaṣṭānavateranuśayānāṃ katyālambanato 'nuśerate kati saṃprayogataḥ ? sarvago 'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ / svāmālambanato bhūmiṃ svanikāyaṃ tvasarvagaḥ // abhidh-d_285 // dvividhāḥ khalu sarvagāḥ | svadhātubhūmisarvagāḥ, visabhāgadhātubhūmisarvagāśca | asarvagā api dvividhāḥ | sāsravālambanāḥ, anāsravālambanāśca | tatra te ye 'nuśayāḥ svadhātubhūmisarvatragāste sakalāmeva pañcaprakārāṃ svadhātubhūmimālambanato 'nuśerate | ye tvasarvatragāḥ sāsravālambanāste svabhūmau svanikāyamālambanato 'nuśerate | duḥkhadarśanaprahātavyāḥ duḥkhadarśana prahātavyameva nikāyaṃ yāvadbhāvanāprahātavyā bhāvanāprahātavyameveti || ālambanataśca asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ / ālambanato 'nuśerata iti vartate | kiṃ kāraṇam ? anyabhūmikasyānāsravasya ca vastunaḥ 'asvīkārādvipakṣatvā'cca | ātmadṛṣṭitṛṣṇābhyāṃ hi svīkṛte vastunyanuśayo 'nuśayitumutsahate | anāsrave tu vastunyūrdhvabhūmike ca pravṛttireva satkāyadṛṣṭitṛṣṇayornāstīti na tatrānuśerate | saṃprayogiṇi tu svasminnahīne saṃprayogataḥ // abhidh-d_286 // anuśerata ityadhikṛtam | yo yena dharmeṇānuśayaḥ saṃprayuktaḥ sa tasminsaṃprayogiṇi saṃprayogato 'nuśerate yāvadaprahīṇo bhavatīti 'tu'; śabdo viśinaṣṭi | tataścedamapi siddhaṃ bhavati- anāsravālambanā visabhāgadhātubhūmyālambanāśca saṃprayogata evānuśerate | sāsravālambanāḥ svabhūmāvālambanataḥ saṃprayogataśceti || kutaḥ punarete 'nuśayā ucyante ? taducyate | prāgāviṣkṛtametatprasaṅgāgataṃ na tu sūtritamiti | tadidānīṃ sūtragataṃ pradarśyate | dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ / ete 'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ // abhidh-d_287 // itaśca, svairiṣṭādibhirākāraiḥ paramāṇukṣaṇeṣvapi / yato 'nuśerate caite tataścānuśayā matāḥ // abhidh-d_288 // tatra rāgastāvadiṣṭākāreṇa khaṇḍakṣīrabhakṣaṇavat | dveṣastvaniṣṭākāreṇa kāñjikakodravaudanabhakṣaṇavadityevamādi | paramāṇuṣu kṣaṇeṣu ca sūkṣmeṣvekeṣvapyanuśerata ityanuśayāḥ | niruktanyāyena pūrvaṃ vā prāptimutsṛjya paścātsamudācārato 'nuśerata ityanuśayāḥ | anyat pūrvameva vyākhyātamiti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamasyādhyāyasya prathamaḥ pādaḥ || pañcamādhyāye dvitīyapādaḥ | athaiṣāmaṣṭānavateranuśayānāṃ katyakuśalāḥ katyavyākṛtāḥ ? tadārabhyate- ādyaṃ dṛṣṭidvayaṃ kāme nivṛtāvyākṛtaṃ matam / dhātudvaye tu sarve 'pi nivṛtāvyākṛtā malāḥ // abhidh-d_289 // kāmadhātau tāvat | satkāyāntargrāhadṛṣṭī tatsaṃprayuktāvidye nivṛtāvyākṛte | satkāyadṛṣṭistāvaddānaśīlabhāvanābhiraviruddhatvātkuśalamūlasamucchedavairodhikatvācca nākuśalā | viparītākāratvānna kuśalā | tṛṣṇāvadakuśaleti cet | na | tṛṣṇāprakarṣe sarvākāryapravṛttidarśanā t | antargrāhadṛṣṭirapi janmocchedapravṛttatvānnirvāṇavirodhinī saṃvegānukūlā ceti nākuśalā | yathoktaṃ bhagavatā- "yeyaṃ dṛṣṭiḥ sarvaṃ me na kṣamata itīyaṃ dṛṣṭirasaṃrāgāya na saṃrāgāya" iti | tathoktam- idamagryaṃ bāhyakānāṃ dṛṣṭikṛtānāṃ yaduta no ca syānna ca me syānna bhaviṣyāmi na me bhaviṣyati" iti | rūpārūpyadhātvoḥ (jaini_246) 'sarve 'pi nivṛtāvyākṛtā malāḥ |'; samādhisamāpattyupahatatvāt na śaknuvanti nivartayitum | kuśalāstu dharmā avyābādhaphalatvādvipākaṃ janayitumutsahante || kāmeṣvakuśalāḥ śeṣāḥ satkāyāntargrāhadṛṣṭitatsaṃprayuktāvidyāvarjitāḥ kleśāḥ kāmadhātāvakuśalāḥ, savyābādhaphalanirvartakatvāt | ebhyaḥ punaḥ katyakuśalamūlāni kati neti ? taducyate- rāgadveṣatamāṃsyataḥ / trīṇyevāśubhamūlāni pañcakāraṇayogataḥ // abhidh-d_290 // ye dharmā akuśalāścākuśalamūlaṃ ca darśanabhāvanāheyāśca pañcaprakārāśca ṣaḍvijñānakāyikāśca ta evākuśalamūlānīṣyante || kiṃ punaryathākuśalāni anuśayānāṃ mūlāni santyevamavyākṛtānāmapi santīti ? avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ / avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ // abhidh-d_291 // "trīṇi khalvavyākṛtamūlāni, avyākṛtāvidyā tṛṣṇā prajñā" iti kāśmīrāḥ | hetvartho hi mūlārthaḥ | anivṛtāvyākṛtā ca prajñā hetutvena vartata ityasāvapyavyākṛtamūlam | vicikitsā nāvyākṛtamalam | na ca mānaḥ || calatvādūrdhvavṛttitvādavyāpitvādyathākramam / calā hi vicikitsā pratiṣṭhārthaścamūlārthaḥ | ūrdhvavṛttirunnatalakṣaṇo mānaḥ, adhogamanavṛttīni ca mūlāni | na caitau kleśau ṣaḍvijñānakāyikau | tasmādavyāpitvānna mūleṣu vyavasthāpyete | avyākṛtāḥ tṛṣṇādṛṣṭimānāvidyā iti bahirdeśīyakāḥ, dhyāyisūtrokteḥ | trayo hi dhyāyinaḥ- tṛṣṇādṛṣṭimānottaradhyāyibhedāt | sarve ca te 'vidyāvaśādbhavantīti catvāryeva iti | etacca na te | kasmāt ? sūtrasyārthāparijñānādaheturdhyāyicodanāt // abhidh-d_292 // na khalveṣā dhyāyitritvacodanāvyākṛtamūlanirdeśaparā | kiṃ parā tarhyeṣā ? yogināṃ vipattidhyānādhimokṣavyāvṛttipareti pūrvoktameva sādhuḥ || atha yāni sūtre caturdaśāvyākṛtavastūnyuktāni, kiṃ tāni kuśalākuśalapakṣāvyākaraṇādavyākṛtavastūni ? netyāha | kiṃ tarhi ? sthāpanīyatvāt | praśnavyākaraṇānyākhyaccatvāri vadatāṃ varaḥ / śiṣyāṇāṃ vādaśikṣārthaṃ sthitīnāṃ ca catuṣṭayīm // abhidh-d_293 // trīṇi khalu kathāvastūnyārabhya catvāri vyākaraṇānyāvabudhya catasraśca sthitīravagamya vigṛhya sabhāyāṃ pañcabhiravayavaiḥ svapakṣaṃ pratiṣṭhāpya vādaḥ karaṇīyo nāto 'nyathā ityatra viniścayāt || kāni punastāni catvāri vyākaraṇāni ? kāśca tāścatasraḥ sthitayaḥ ? tadavadyotyate- ekāṃśākhyaṃ vibhajyākhyaṃ pṛcchākhyaṃ sthāpyameva ca / maraṇaprasavotkarṣajīvadravyānyatādivat // abhidh-d_294 // tatraikāṃśavyākaraṇam- kiṃ yaḥ kaścijjāyate sarvosau mriyate? omiti vācyam | atha yaḥ kaścinmriyate sarvosau jāyata iti ? vibhajya vyākartavyam- kṣīṇāsravo na jāyate 'nyaḥ sarvoṃ jāyate | kiṃ manuṣyo viśiṣṭo 'tha hīna iti ? paripṛcchya vyākartavyam- kānadhikṛtya pṛcchasi ? devāṃstiryagādīnvā ? yadi devānārabhya hīna iti vācyam | atha tiraścaḥ śreṣṭha iti vyākartavyam | kimanyaḥ skandhebhyaḥ puruṣo vānanya iti ? eṣa praśnaḥ sthāpanīyaḥ, sadasatoranyānanyatvavyākaraṇāyogāt, khapuṣpasaugandhyadaurgandhyavyākaraṇavat || sthitayaścatasro nirdiśyante | sthānavāditvasaṃjñaikā parikalpāhvayā parā / anyā pratipadākhyānyā jñānavāditvasaṃjñitā // abhidh-d_295 // kaściddhi vādī sthānāsthāne saṃbhavāsaṃbhavākhye saṃtiṣṭhate kaścinna saṃtiṣṭhate | prathamaḥ kathyaḥ, dvitīyastvakathyaḥ | parikalpe saṃtiṣṭhate, yaḥ parikalpite dṛṣṭānte dārṣṭāntikārthe prasādhake saṃtiṣṭhate, sa ca kathyo yo na santiṣṭhate so 'kathyaḥ | evaṃ pratipadi jñānavāditāyāṃ yaḥ santiṣṭhate sa kathyate | yastu na saṃtiṣṭhate sa durmatirakathyate | idamidānīṃ vaktavyam | atha kenānuśayena kasminvastuni saṃyuktaḥ ? tatra tāvadvastu kṣetravastvādipañcaprakāram | tadiha saṃyogavastvadhikṛtaṃ veditavyam | tad dvividhamāśrayālambananaiyamyena prakāranaiyamyena ca | tatrāśrayālambananaiyamyena tāvaccakṣurvijñānakāyikairanuśayaiḥ, rūpeṣvālambanataḥ saṃyuktaḥ | tatsaṃprayukteṣu saṃprayogataḥ | te ca manodharmāyatane | evaṃ yāvatkāyavijñānikairyathāviṣayamālambanataḥ, tatsaṃprayukteṣu saṃprayogataḥ | manovijñānakāyikairdvādaśasvāyataneṣvālambanataḥ | saṃprayukteṣu saṃprayogataḥ | ityāśrayālambananiyamaḥ | prakāranaiyamyena tu duḥkhadarśanaprahātavyaiḥ sarvatragaiḥ pañcasu nikāyeṣvālambanataḥ saṃyuktaḥ | tatsaṃprayukteṣu saṃprayogataḥ | asarvatragaistu svanaikāyikeṣvālambanataḥ | saṃprayukteṣu saṃprayogataḥ | ityevaṃ sarvatra yathāsaṃbhavaṃ vaktavyam || athedānīmatītānāgatapratyutpannanaiyamyena kaḥ pudgalaḥ kasminvastuni katamenānuśayena saṃyuktaḥ ? tadidamudbhāvyate- mānapratighasaṃrāgairvartamāno 'jjhitakriyaiḥ / jātā yatrāprahīṇāśca saṃyuktastatra vastuni // abhidh-d_296 // ete hi mānapratigharāgāḥ svalakṣaṇakleśāḥ sadvastuviṣayatvāt | sāmānyalakṣaṇakleśāstu dṛṣṭivicikitsādyāḥ | ata ete mānādayo 'tītāḥ pratyutpannāśca yasminvastunyutpannā na ca prahīṇāstasminvastuni taiḥ saṃprayukto veditavyaḥ | nahyete sarvasya sarvatrotpadyante svalakṣaṇakleśatvāt || ajātairmānasairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ / sarvatrājaistathā śeṣaiḥ saṃyuktā skandhasantatiḥ // abhidh-d_297 // yathā prahīṇā iti vartate | yasya khalu yo 'tītaḥ kleśaprakāraḥ prahīṇo 'nāgato 'pi | ato ye mānarāgadayo nāgatā na prahīṇāstaiḥ sarvasmiṃstraiyadhvike vastuni saṃyuktaḥ | tadālambanānāmutpattisaṃbhavānmānasānāṃ ca traiyadhvaviṣayatvāt | ato 'nyai rāgādibhiranāgatairanāgata eva vastuni saṃyukto 'tītairatīta eva pratyutpannaiḥ pratyutpanna eva | mānasebhyo hyanye pañcavijñānakāyikāḥ | tataḥ siddhaṃ bhavatyatītapratyutpannairapi mānasairasvādhvike 'pi vastunyaprahīṇaiḥ saṃyuktaḥ syānna ca kevalaṃ mānasairevānāgatairebhiḥ sarvatra | kiṃ tarhi ? pañcavijñānakāyikairapi | anutpattidharmikaistu pañcavijñānakāyikaiḥ sarvatra traiyadhvikairvastuni saṃyuktaḥ, tadviṣayasyātītānāgatapratyutpannatvāt | sāmānyakleśaistu dṛṣṭivicikitsāvidyākhyaistraiyadhvikairapi sarvasmiṃstraiyadhvike vastuni saṃyuktaḥ, teṣāṃ sāmānyakleśatvādyāvadaprahīṇā ityanuvartate | kathaṃ punargamyate 'tītādiṣu vastuṣu rāgādaya utpadyante taiśca tatra saṃyukto bhavatīti ? sūtrādeva hi | bhagavatoktam- "trayaśchandarāgasthānīyā dharmāḥ | atītāśchandarāgasthānīyā dharmāḥ, anāgatapratyutpannāḥ | atītāṃśchandarāgasthānīyāndharmānpratītyotpadyate cchandaḥ | utpanne cchande saṃprayuktastairdharmairvaktavyo (jaini_254) na visaṃyuktaḥ |" tathā- "yasmin rūpe 'tītānāgatapratyutpanne utpadyate 'nunayo vā pratigho vā |" ityevamādi | kaḥ punaratra saṃyujyate ? yadā śūnyāḥ sarvasaṃskārāḥ, nityena dhruveṇa śāśvatenāvipariṇāmadharmeṇātmanātmīyena vā ? yathoktam- "asti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṃśca skandhān pratinikṣipyānyān skandhān pratisaṃdadhātītyanyatra dharmasaṃketāt" iti vistaraḥ | tatra pratisamādhānam- 'saṃyuktā skandhasantatiḥ |'; skandhasantatau hi skandhalakṣaṇasantānaikatvābhimānāt, saṃṣṛtyā sattvasaṃjñaptirityadoṣaḥ || trayātpunaretasmāt- dvayamevātra niṣpannaṃ tṛtīyaṃ tūpacārataḥ / vastusaṃyo nākhyaṃ dvayaṃ paramārthato vidyate sattvākhyastu tṛtīyo 'rthaḥ saṃvṛtyā vidyata iti | kutaḥ punaretad dvayaṃ paramārthato vidyate ? taducyate- sadasaddhetutā yasmānmadhyasthaiśca parigrahāt // abhidh-d_298 // śubhāśubhaphalaṃ karmanaiyamyād guṇadoṣaphalaniyamyatā | kiñca, 'madhyasthaiśca parigrahāt |'; madhyasthā ucyante vītakleśāḥ | taiḥ śubhaṃ ca śubhato 'śubhaṃ cāśubhataḥ, guṇāśca guṇataḥ doṣāśca doṣataḥ parigṛhītaḥ | tatphalaṃ ceṣṭamiṣṭataḥ parigṛhītamaniṣṭaṃ cāniṣṭataḥ | iti siddhaṃ dvayaṃ pariniṣpannaṃ tṛtīyaṃ tūpacārata iti | yuktaṃ tāvadidam | yadidaṃ pratyuktaṃ vastuhetupratyayātpratītyotpannaṃ paramārthato vidyate pratyātmavedanīyatvāt, tadālambanāśca rāgādayaḥ dravyataḥ santīti | yatpunaridamuktamatītānāgate vastuni traiyadhvikairanuśayaiḥ saṃyukta iti tadetatsāhasamāhopuruṣikamātram | kaḥ punaretadatītānāgatādi dravyato 'bhivāñcchatītyāhābhidhārmikāḥ || catvāraḥ khalviha pravacane vādinaḥ | katame catvāraḥ ? tadapadiśyate- sarvamasti pradeśo 'sti sarvaṃ nāstīti cāparaḥ / avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ // abhidh-d_299 // tatra sarvāstivādasyādhvatrayamasti sa dhruvatrayamiti | vibhajyavādinastu dārṣṭāntikasya ca pradeśo vartamānādhvasaṃjñakaḥ | vaitulikasya ayogaśūnyatāvādinaḥ (jaini_258) sarvaṃ nāstīti | paudgalikasyāpi avyākṛtavastuvādinaḥ pudgalo 'pi dravyato 'stīti | atra punaḥ ebhyo yaḥ prathamo vādī bhajate sādhutāmasau / tarkābhimāninastvanyeyuktyāgamabahiṣkṛtāḥ // abhidh-d_300 // yaḥ khalveṣa prathamo vādī sarvāstivādākhyaḥ, eṣa khalu yuktyāgamopapannābhidhāyitvātsadvādī | tadanye bādino dārṣṭāntikavaitulikapaudgalikāḥ na yuktyāgamābhidhāyinaḥ, tarkābhimāninaste | mithyāvāditvādete lokāyatikavaināśikanagnāṭapakṣe (jaini_259) prakṣeptavyāḥ | ityataśca sarvaṃ sarvagatamupadarśayiṣyāmīti || kaḥ punarayaṃ sarvāstivādī sādhutāṃ bhajate ? tadidamavadyotyate | eṣa khalu vādī icchatyadhvatrayaṃ yasmāt kṛtyataśca dhruvatrayam / sarvāstivāda ityuktastasmādādyaścaturvidhaḥ // abhidh-d_301 // khalveṣa sarvāstivādaścaturdhā bhedaṃ pratipannaḥ | katham ? tadārabhyate- bhāvāṅkānyathikākhyau dvāvavasthānyathiko paraḥ / anyathānyathikaścānyaḥ, tṛtīyo yuktivādyataḥ // abhidh-d_302 // tatra bhāvānyathiko bhadantadharmatrātaḥ | sa hyevamāha- dharmasyādhvasu pravartamānasyānāgatādibhāvamātramanyathā bhavati | na dravyānyathātvam | yathā suvarṇasya kaṭakādisaṃsthānāntareṇa kriyamāṇasya pūrvasaṃsthānanāśe suvarṇanāśaḥ | kṣīrasya vā dadhitvena pariṇamato yathā rasavīryavipākaparityāgo na varṇasyeti | tadeṣa vārṣagaṇyapakṣabhajamānatvāttadvargya eva draṣṭavyaḥ | yasmāt eṣo 'vasthitasya dravyasya jātilakṣaṇasya samudāyarūpasya vānyathānyathāvasthānalakṣaṇaṃ pariṇāmamicchati | lakṣaṇānyathiko bhadantaghoṣaka iha paśyatyatīto dharmo 'tītalakṣaṇena yukto 'nāgatapratyutpannalakṣaṇābhyāmaviyuktaḥ, evamanāgatapratyutpannāvapi | yathā puruṣaḥ (jaini_260) ekasyāṃ striyāṃ rakto 'nyāsvaviraktaḥ | tadasyāpyadhvasaṃkaro bhavatyekasya dharmasya trilakṣaṇayogābhyupagamāt | eṣo 'pi puruṣakāraṇi(?)vāgurāyāṃ praveśayitavyaḥ | avasthānyathiko bhadantavasumitraḥ | sa khalvāha- dharmo 'dhvasu pravartamāno 'vasthāmavasthāṃ prāpyānyathānyathāstīti nirdiśyate | avasthāntaraviśeṣavikārātsvabhāvāparityāgācca | yathā nikṣepavartikaikāṅkavinyastaiketyucyate, saiva śatāṅke śataṃ sahasrāṅke sahasramiti | anyathānyathiko bhadantabuddhadevaḥ | sa brūte | dharmo 'dhvasu pravartamānaḥ pūrvāparamavekṣyānyathā cānyathā cocyate | naivāsya bhāvānyathātvaṃ bhavati dravyānyathātvaṃ vā | athaikā strī pūrvāparamapekṣya mātā cocyate duhitā ca | tadvaddharmo 'nāgatapratyutpannamapekṣyātīta ityucyate | tathetaro 'pītaradvayamapekṣyeti | asyāpyekasyātītasyādhvanaḥ pūrvottarakṣaṇadvayamapekṣyādhvatritvāpattidoṣaprasaṅgaḥ | tadebhyaścaturbhyaḥ sarvāstivādebhyastṛtīyaḥ sthaviravasumitraḥ pañcaviṃśatitattvanirāsī paramāṇusaṃcayavādonmāthīca | ityato 'sāveva yuktyāgamānusāritvādāptaḥ prāmāṇika ityadhyavaseyam | bhadantabuddhadevo 'pi tīrthyapakṣyabhajamānatvānna parigṛhyate | bhadantaghoṣako 'pyadhvasaṃkaravāditvādekaikasyādhvano 'dhvatrayalakṣaṇabhāgbhavati | ityatastṛtīya evāpadoṣaḥ | yasmāt- kāritreṇādhvanāmepa vyavasthāmabhivāñchati / tatkurvanvartamāno 'dhvā kṛte 'tīto 'kṛte paraḥ // abhidh-d_303 // ye khalu bhagavatoktāḥ svabhāvasiddhāstraiyādhvikā dharmā atītānāgatapratyutpannāsteṣāmayamācāryaḥ kriyādvāreṇāvasthābhedamicchatyajahatsvarūpo hetusāmagrīsannidhānaprabodhitaśaktiḥ | kriyāvān hi saṃskāro vartamāna ityucyate | sa eva tyaktakriyo 'tīto 'nupāttakriyo 'nāgataḥ | ityevaṃ ca sati kālatrayasyaikādhikaraṇyamekādhiṣṭhānavyāpāraparicchedyatvaṃ copapannam | anyathaikadravyajātinimittābhāve vaiyadhikaraṇye sati kālatrayasaṃbandhābhāvaḥ prāpnuyāditi | atrāha codakaḥ- na, atītānāgatasyārthasya prajñaptyā vyapadeśasiddheḥ | na, paramārthadravyābhāve niradhiṣṭhānaprajñaptivyapadeśānupapatteḥ | vartamānāpekṣyastadvyapadeśa iti cet | na | vartamānasvarūpasthitiśaktikriyābhāve sattvānupapatteḥ, sadasatorapekṣāsaṃbandhābhāvācca | sattvalakṣaṇamidānīmeva dyotyate atītādīnāṃ padārthānām- buddhyā yasyekṣyate cihnaṃ tatsaṃjñeyaṃ caturvidham / paramārthena saṃvṛtyā dvayenāpekṣayāpi ca // abhidh-d_304 // yasya khalvarthavastunaḥ svabhāvasiddhasvarūpasyāviparītākārayā dharmopalakṣaṇayā paricchinnaṃ lakṣaṇamupalakṣyate tatsaddravyamityucyate | tatpunaḥ sat pratibhidyamānaṃ caturvidhaṃ bhavati | paramārthena yannityaṃ svabhāvena saṃgṛhītaṃ na kadācitsvamātmānaṃ jahāti, viśiṣṭajñānābhidhānāpauruṣeyaviṣayisaṃbandhaṃ tatparamārthasadityucyate | yatpunaranekaparamārthasatyapṛṣṭhena byavahārārthaṃ prajñaptirūpatayā nirdiśyate tatsaṃvṛtisat | tadyathā dhaṭapaṭavanapugdalādikam | kiñcidubhayathā | tadyathā pṛthivyādi | kiñcitsattvā pekṣayā pitṛputraguruśiṣyakartṛkriyādi || atha yadidamuktaṃ dravyasanto 'tītānāgatādhvasthā dharmā iti tadāgamayuktyanabhidhānādabhidhānamātram | tasmādāgamayuktibhyāmupapādyo 'yamartha ityata idaṃ pratijñāyate- sadatītāsamutpannaṃ buddhoktervartamānavat / dhīnāmagocaratvacca tatsattvaṃ vartamānavat // abhidh-d_305 // uktaṃ hi bhagavatā- "asti bhikṣavo 'tītaṃ rūpaṃ nocedatītaṃ rūpaṃ abhaviṣyanneme sattvā atīte rūpe samarañjyantaḥ | yasmāttarhyastyatītaṃ rūpaṃ tasmādime sattvā atīte rūpe saṃrañjyante |" evamanāgatapratyutpannaṃ ceti vācyam | vibhaktipratirūpako 'yaṃ nipāta iti cet | na | vartamāne 'pi tatprasaṅgāt | kriyāvacanena cottarapadena pūrvasya kriyāvacanasyaiva padasya sāmānādhikaraṇyāt | punaścoktaṃ bhagavatā- "rūpamanityamatītānāgatam, kaḥ punarvādaḥ pratyutpannasya ? evaṃdarśī śrutavānāryaśrāvako 'tīte rūpe 'napekṣo bhavatyanāgataṃ rūpaṃ nābhinandati | pratyutpannasya rūpasya nirvide virāgāya nirodhāya pratipanno bhavati | atītaṃ cedrūpaṃ nābhaviṣyanna śrutavānāryaśrāvako 'tīte rūpe 'napekṣo 'bhaviṣyat; yasmāttarhyastyatītaṃ rūpaṃ tasmācchrutavānāryaśrāvakaḥ atīte rūpe 'napekṣo bhavati" iti vistaraḥ | tathoktam- yacchāriputra karmābhyatītaṃ kṣīṇaṃniruddhaṃ vigataṃ vipariṇataṃ tadastīti | taccet karma śāriputra nābhaviṣyannehaikatīyastaddhetoḥ tatpratyayādapāya durgativinipātaṃ kāyasya bhedānnarakeṣūpapatsyate" iti vistaraḥ | (jaini_266) tadāhitacittabhāvanāṃ sandhāya vacanādadoṣa iti cet | na | uktottaratvāt | uktottaro hyeṣa vādaḥ | kiṃ tilapīḍakavatpunarāvartase ? kiñca, bhāvanābhāvyamānacittayoḥ svarūpaśaktikriyānupapatteḥ puṣṭavāsitatailavat, anyānanyatvādivakṣyamāṇadoṣācca | paramārthaśūnyatāsūtrādasaditi cet | na | tadarthāparijñānāt | tata evānāgatādyastitvasiddheśca | tatraitat syāt- paramārthaśūnyatā sūtre bhagavatā (jaini_267) vispaṣṭamanāgatādināstitvaṃ pradarśitam | tatra hyaktam- "cakṣurūtpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchati" iti vistaraḥ | atītānāgatasadbhāve cāgatigatidoṣābhyupagamaḥ prāpnotīti | etacca na | kutaḥ ? sūtrārthāparijñānāt | ata evānāgatādyastitvasiddheśca | sūtrasya tāvadayamarthaḥ | yaduktam- "cakṣurutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchati" iti tadvedoktavādavidhipratiṣedhārthaṃ sāṃkhyamatavyudāsārthaṃ ca | vede hyaktam- "pañcatvamāpadyamānasya cakṣurādityādāgataṃ punastatraiva prativigacchati | śrotramākāśam | ghrāṇaṃ pṛthivīm | jihvā āpaḥ | kāyo vāyum | manaḥ salilaṃ somamityarthaḥ |" tatpratiṣedhārthaṃ bhagavānavocat- "cakṣurutpadyamānaṃ na kutaścidāgacchati" iti vistaraḥ | sāṃkhyāḥ khalvapyācakṣate- "cakṣuṣpradhānādāgacchati tatraiva ca punarvigacchati" iti | tannirāsārtha ca bhagavānavocat- "cakṣarutpadyamānaṃ na kutaścidāgacchati |" adeśapradeśasthāḥ khalvanāgatātītaparamāṇvavijñaptisaṃjñitā dharmāḥ iti tadāgamanagamanānupapattiḥ | kastarhi vākyārtha |- "abhūtvā bhavati | bhūtvā ca prativigacchati" iti ? dvividhaṃ hi cakṣurdravyasadeva paramārthasato yadaprabuddhamubhayam(?) | anyatprabuddhamanu(- ddhamu ?)pāttakriyam | pūrvaṃ taddhetūnpratītya kriyāmupādatte prabudhyata ityarthaḥ | upāttakriyaṃ ca dvitīyam | taddhi kriyāmujjhatprativigacchatītyuktaṃ bhavati | sāṃkhyamataniṣedhārthaṃ vā | sāṃkhyānāṃ khalvekaṃ kāraṇaṃ nityaṃ svāṃ jātimajahattena tena vikāraviśeṣātmanā bhūtvā bhūtvānyenānyena kāryaviśeṣātmanā pariṇamatīti | tatpratiṣedhārthaṃ bhagavānavocat- "cakṣurutpadyamānaṃ na kutaścidāgacchati nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchati" iti | cakṣurabhūtvā vartamāne 'dhvani kṣaṇamātraṃ kriyārūpamādaya tyaktvā punaradarśanaṃ gacchati | kiñcānyat, ata evānāgatāstitvasiddheḥ | yaduktamasminneva sūtre cakṣurutpadyamānaṃ na kutaścidāgacchati" ityatraitadādarśitam | sadidaṃ cakṣurantaraṅgabahiraṅgakāraṇasāmagrīsannidhānopādhivaśena kriyāmupādadānaṃ na kutaścidāgacchati | kutaḥ punastatsattvamiti cet | mukhyasattāviṣṭe kartari śānacovidhānānnirudhyamānavaditi | tasmād durvihitavetāḍotthānavat sautrāntikaiḥ svapakṣopaghātāya sūtrametadāśrīyate | evaṃ tāvadāgamātsiddhamadhvatrayāstitvam | yuktito 'pi- 'dhīnāmagocaratvācca tatsattvaṃ vartamānavat |'; tadākārayā khalu buddhyā yasyārthasya svasāmānyalakṣaṇaṃ paricchidyate, yaśca buddhoktanāmakāyadharmakāyābhyāmabhidyotyate sa paramārthato vidyate | katham ? vartamānacakṣūrūpādivat | jñānajñeyābhidhānābhidheyasaṃbandhaḥ khalvakṛtakaiti śiṣṭāḥ pratipadyante || asadālambanāpi buddhirastīti cet | atrāpadiśyate- nāsadālambanā buddhirāgamādupapattitaḥ / āgamastāvat- "cakṣuḥ pratītya rūpaṃ cotpadyate cakṣurvijñānaṃ yāvanmanaḥ pratītya dharmāṃścotpadyate manovijñānam | etāvaccaitatsarvamasti" ityuktaṃ bhagavatā | tatra manovijñānaṃ traiyadhvikāsaṃskṛtadharmaviṣayāyama, pañcavijñānakāyāḥ pratyutpannapañcaviṣayālambanāḥ | na tu kvacidasadālambanamuktaṃ nāpi tadastīti tadviṣayabuddhyabhāvaḥ | tathoktam- "yaduta loke nāsti tadahaṃ drakṣyāmi" iti vistaraḥ | (jaini_270) tathā- "trayāṇāṃ sannipātaḥ sparśaḥ | sahajātā vedanā" iti vistaraḥ | etenābhidhānābhidheyasaṃbandhaḥ pratyuktaḥ | tadevaṃ sati sūtre 'sminmadhyamāpratipatpradarśitā | yaduta- kenacitprakāreṇa śūnyāḥ saṃskārāḥ mithyāparikalpitena puruṣālayavijñānābhūtaparikalpādinā | kenacidaśūnyāḥ, yaduta- svalakṣaṇasāmānyalakṣaṇābhyāmiti | yathā kātyāyana sūtre- "lokasamudayaṃ jñātvā yā loke nāsti tā sā na bhavati | lokanirodhaṃ jñātvā yā loke 'sti tā sā na bhavati itīmau dvāvantau parityajya madhyamayā pratipadā tathāgato dharmaṃ deśayati |" na caitad dva yamastināstitvākhyamekādhikaraṇaṃ virodhādupapadyate na ca niradhiṣṭhānam | nāpi khapuṣpaśūnyādhiṣṭhitam | yuktirapi | jñānajñeyābhidhānābhidheyasaṃbandhasyākṛtakatvāt | nāstiśaśaviṣāṇamityasya jñānasyābhidhānasya cāsadviṣayatvamiti cet | tatra brūmaḥ- anyāpekṣye 'tha saṃbandhaprtiṣedho 'śvaśṛṅgayoḥ // abhidh-d_306 // yo 'yaṃ nāsti śaśaviṣāṇādipratiṣedho 'sya tarhi kiṃ pratiṣedhyam ? yadyasadālambanā buddhirnāstyabhidhānaṃ vā nirabhedheyamiti ? atrāpadiśyate | 'anyāpekṣye 'tha saṃbandhapratiṣedhaḥ |'; kāryakāraṇādistrividhaḥ saṃbandho 'tra goviṣāṇādiṣu pūrvadṛṣṭaḥ śaśaviṣāṇādiṣu pratiṣiddhyate | śaśaśiromātrakākāśadhātusaṃbandhadarśanādyadi śaśaśirasyapi viṣāṇama viṣyattadvadevopalapsyata | na copalabhyate | tasmātsaṃbandhāntarāpekṣaṃ śaśaviṣāṇaśabdagaḍumātraṃ nañā saṃbandhyantarasaṃbandhabuddhyapekṣeṇāvadyotyate, na tu kiñcidabhidhānamabhidheyaṃ vā pratiṣedhyātmanā śrīyata iti siddhaṃ sarvā buddhiḥ sadviṣayeti | etenājātaṃ dhvastaṃ ca goviṣāṇaṃ pratyuktam | gośiromātramākāśadhātuveṣṭitaṃ dṛṣṭvā janiṣyate dhvastaṃ vā goviṣāṇamiti draṣṭavyam | trayodaśāyatanapratiṣedhabuddhiviṣayād astitvādasadālambanā buddhirastīti cet | na | bhagavataiva vāgvastumātrametaditi nirṇītatvāt | uktaṃ hi bhagavatā hastatālopame sūtre- "etāvatsarvaṃ yaduta cakṣū rūpaṃ ca yāvanmano dharmāṃśca | yaḥ kaścidetad dvaya pratyākhyāyānyad dvayaṃ jñeyamabhidheyaṃ vā (jaini_272) kalpayet vāgvastumātramevāsya syāt | pṛṣṭo vā na saṃprajānīyāduttare vā saṃmohamāpadyeta | yathāpi tadaviṣayatvāt |" iti | kiñca, astiśaśaviṣāṇābhidhānābhidheyavannāstyuktirapi vāgvastumātraṃ viṣāṇākhyābhidheyārthasaṃbandhavihīnam | etena ṣaṣṭhaḥ skandhaḥ pratyuktaḥ | kiñca, pañcaskandhaviṣayaviparītajñānapratiṣedhāt | alātacakrabuddhipratiṣedhavat, dvicandrabuddhipratiṣedhavacca | uktaṃ hi bhagavatā- "ye kecidātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhānsamanupaśyantaḥ samanupaśyanti" iti skandhaviṣaye caiṣā nityātmadravyabhrāntirityavadyotyate | kiñca, nañaḥ sadasatpratiṣedhyaviṣayatvānupapatteśca | santaṃ tāvadarthaṃ na pratiṣeddhum samarthaḥ | yadi hi santamarthaṃ śaknuyātpratiṣeddhuṃ na rājāno hastyaśvaṃ bibhṛyurna santi dasyava ityevaṃ brūyuḥ | ityukte dasyūnāmabhāvaḥ syāt | na caitadasti | athāsantaṃ pratiṣedhayati, tenābhāvapratiṣedhādbhāva eva syāditi | tasmānnaño na goviṣāṇādiḥ nāpi śaśaviṣāṇādiḥ pratiṣidhyate | kiṃ tarhi | śaśākāśadhātusaṃbandhabuddhyapekṣeṇa goviṣāṇādidravyāsaṃbandhabuddhayo 'vadyotyante | siddhā sadālambanaiva buddhiḥ | evamanyatrāpi | rūpādau vastuni kṣīṇe satyevotpadyate matiḥ / sā jñānasyāsanākārā śāstustathānyacittavat // abhidh-d_307 // rūpādau khalvapivastunyabhyatīte satyeva buddhirutpadyate | na hyasadālambanā buddhirutpadyate | sadālambanā buddhirastītyupapāditam | na ca no dravyaṃ vinaśyatītyuktam | yadetada rūpādidravyaṃ pūrvānubhūtaṃ tadeva tatsmṛtyā gṛhyata ityupariṣṭādapi sādhayiṣyāmaḥ | yā tarhi niruddhadevadattānusmṛtirdhaṭānusmṛtirvā sā kathaṃ jāyate ? atītānāga tayordevadattaghaṭaprajñaptyupādānayoriti | atra brūmaḥ | sāpi khalu sāvidyāsyāsadākārotpadyate sthāṇvādau puruṣādibuddhivat | niravidyasya tu śāstustattvākārā bhavati rūpādidharmamātrabuddhireva | (jaini_273) tadyathā paracittavidaḥ svalakṣaṇākārā buddhirutpadyate | tatsāmarthyopādhivaśenānyathāpi jānīte | tadvattatsāmarthyeṇa bhāvinīṃ bhūtāṃ ca saṃjñāṃ rūpādiṣu devadattaghaṭalakṣaṇāṃ pratipadyata iti || itaśca sadatītānāgatam- harṣotpādabhayodvegasmṛtyutpattyaṅgabhāvataḥ / atītānāgataṃ hi mitramamitraṃ vā manasi kṛtvā harṣotpādabhayādayo 'bhyupajāyante | te cānimittā na bhavitumarhanti | katham ? vartamānavat | | tadyathā sati vartamāne mitre 'mitre vā harṣabhayādayo bhavanti nāsatīti tadvat | kiñca, sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat // abhidh-d_308 // vidyamānasya khalvanāgatasya vastuno 'tītapratyutpannasahakārikāraṇasāmagrīgṛhītasya śaktimātramāvirbhavati | katham ? 'sadīpaghaṭarūpavat |'; tadyathā tamasi vidyamānasya ghaṭarūpasya svātmodbhāvanaśaktiḥ pradīpādikāraṇasāmagrīsannidhāne sati bhavati tadvaditi | itaścāstyanāgatam || janīhākartṛ sādhyatvātpañcabhāvavikāravat / tadyathā asti vipariṇamate vardhate kṣīyate vinaśyatīti sati mukhyasattāviṣṭe kartari ete pañca bhāvavikārā bhavanti | tadvajjāyata ityayamapi ṣaṣṭhaḥ bhāvavikāraḥ sati mukhyāviṣṭe kartari bhavitumarhatīti | kiñca jāyamānatā sattā naśyatā nāsāmānādhikaraṇye satyananyatāpattisaṅkaradoṣaprasaṅgāt | vaiyadhikaraṇyābhyupagame saṃbandhābhāvādekatra tadvyapadeśānupapattiḥ | kiñca, jāyamānatādikriyābhāve 'stitvāyogāt | katham ? śaśaviṣāṇavaditi | upacārasatteti cet | na | mukhyasattāyāṃ satyāmupacārasadbhāvāt, vakṣyamāṇadoṣācca | itaścāsti- sataḥ kriyāṅgatādṛṣṭervikāryaprāpyakarmavat // abhidh-d_309 // tadyathā vikārye karmaṇi sati karaṇaṃ dṛṣṭaṃ kāśātkaṭī karoti | prāpye ca karmaṇi sati grāmaṃ gacchati devadattaḥ sūryaṃ ca paśyatīti gamanadṛśikriye sati karmaṇi bhavataḥ | tadvannirvartye 'pi karmaṇi mukhyadravyāstitve sati devadattakartṛkā ghaṭakriyopapadyata iti || sāṃkhyaḥ paśyati- vidyamānameva jāyate | tadyathā kṣīre vidyamānaṃ dadhi, kāryakāraṇayorekatvāt | taṃ pratyapadiśyate- dvitīyaṃ janma jātasya vastuno nopapadyate / yadi khalu kṣīre dadhyādayo vikārāḥ santi bīje cāṅkurādayaḥ śukraśoṇite ca kalalādayaḥ, teṣāṃ jātānāṃ kṣīrādivajjanma punarna yujyate | yathā ca na yujyate tathā pūrvamevāviṣkṛtam | vaiśeṣiko manyate- kapāleṣvavidyamānaṃ ghaṭadravyaṃ tantuṣu cāvidyamānaṃ paṭadravyaṃ kapālatantusaṃyogādutpadyate | gauṇyā ca kalpanayā viprakṛtā(ṣṭā ?)vasthāviṣayā janikartṛ sattā vyapadiśyata iti | asyāpyavayavidravyaṃ sahāvayavaiḥ pūrvameva vihitottaram | yatpunaruktamupacārasattayā janikartopadiśyata ityatra brūmaḥ- mukhyasattā guṇābhāvādgauṇī sattā na vidyate // abhidh-d_310 // na hi mukhyasattāyāṃ guṇābhāve 'vayavābhāve vā kāraṇeṣu prāgutpattyabhāve vā kāryasattopacāro yujyate || kasmāt ? sādharmye sati tadvṛttervyāhāraṃ madhuroktivat / tadyathā madhuravāgdevadatta iti vāci mādhuryaguṇayuktasya guḍadravyasya madhuno vā sādharmyamabhilaṣaṇīyatā vidyate ityato vāci mādhuryaśabdaḥ prayujyate | kanyāmukhe ca candrakāntisādṛśyaṃ dṛṣṭvā candraśabdaḥ prayujyate | vāhīke ca jāḍyasādharmyādgośabdaḥ prayujyate- gaurayaṃ vāhīka ityevamādi | na ca tathā kaścidaguṇāvayavagandho 'pi tantuṣu tatsaṃyoge vā prāgutpattyabhāve nirātmanaḥ kāryasyāstīti | na ca kāryaṃ kiñcidīṣatkṛtamupapadyate | niṣṭhāsattaikakālābhyupagamāt | prāgavyapadeśyaṃ vastumātraṃ viprakṛtaṃ jāyata iti cet | na | uktottaratvāt | mama tu candrakoṭīprakāśalakṣaṇo dṛṣṭānto vidyate | āviṣṭaliṅgamukhyasya janmeṣṭaṃ dārakādivat // abhidh-d_311 // ayaṃ hi janirabhiniṣkramaṇādivacano nāsatprādurbhāvavacanaḥ | katham ? 'dārakādivat'; | tadyathā dārako mukhyasattāviṣṭo mātṛkukṣerniṣkramaṇe jāyata ityucyate | tadvadatrāpīti | dārṣṭāntikaḥ khalu brūte- kāraṇaśaktiṣu nirātmakajanikartrupacāraḥ pravartate | taṃ prati brūmaḥ- syātkhapuṣpaiḥ khamutphullaṃ syāñjaṭālaśca darduraḥ / svabhāvo yadi bhāvanāṃ prāgabhūtvā samudbhavet // abhidh-d_312 // na hyasataḥ kasyacicchaśaviṣāṇāderutpādo bhavati nairātmyāviśeṣasarvāsadutpattiprasaṅgāt | (jaini_275) taddhetukānāṃ ca jāyamānajātanaśyatkāleṣvātmāstitvasthitaśaktīnāmanupapatteḥ | kāraṇānāṃ ca kāryātmakatvāt prāgutpatterasattvam, asattvādanupapattidoṣāpattiḥ | kutaśca nābhāvo bhāvībhavati ? sthitiśaktikriyāyogāt || kathamayoga iti cet | tadāviṣkriyate- sthitiśaktiparityaktāndharmānnāśānvitodayān / vada somya kathaṃ yāti pratītyā vastu vastutām // abhidh-d_313 // iha khalu bhavatāmahetuko vināśaḥ sarvotpattimatāṃ nityasaṃnihitaḥ | tasmiṃśca sati janmasthitiśaktikriyā na vidyante, virodhāt | tāsvasatīṣu kāraṇamapi caiva vinaṣṭam | tadasminnasati kiṃ pratītya asannirātmakaṃ vastu vastutāṃ yātītyācakṣva | kathaṃ te kāryaṃ kāraṇaṃ vopapadyate ? satāṃ hi saṃjñāsaṃjñijñānajñeyakriyākāraṇahetuphalādīnāmanyonyāpekṣaprajñapteḥ | atha tavābhāvo na kaścidasti bhāvavirodhī, kathaṃ tarhi sa bhāvo naṣṭa ityucyate ? tasmādbhavato vāṅmātrametat, mama tu vidyamānayorevopakāryupakārakabhāvo yuktaḥ | yasmāt- loke dṛṣṭaḥ satoreva parasparamanugrahaḥ / tadvadevopaghāto 'pi nāśvaśṛṅgāhipādayoḥ // abhidh-d_314 // anugrahopaghātayośca kāryakāraṇasaṃbandhopacāraśca satoreva bhavatītyāstanandhayebhyaḥ prasiddhametat, nāsatoḥ na ca sadasatoriti || vaitulikaḥ kalpayati- yatpratītyasamutpannaṃ tatsvabhāvānna vidyate / yatkhalu nisvabhāvaṃ nirātmakaṃ hetūnpratītya jāyate tasya khalu svabhāvo nāsti | na hi tatkāraṇeṣu pratyekamavasthitaṃ nāpi bhāgaśo nāpyanyatra kvacit | nāpi hetusamudāye tadrūpābhāvāt | yacca na kvacidasti tatkatamena svabhāvenotpatsyata iti nāsti svabhāvaḥ | yasya ca nāsti svabhāvaḥ tatkathamastītyucyate ? tasmādalātacakravannisvabhāvatvāt sarvadharmā nirātmāna iti | taṃ pratyapadiśyate- na vidyate svabhāvādyadvidyate tattato 'nyathā // abhidh-d_315 // brahmodyametat- yatpratītyasamutpannaṃ tatsaṃvṛtyātmanā vidyate vanasaṃghādivat | yatparamārthato vidyate taraya pratītyāvasthāśaktimūrtikriyādimātramutpadyata iti || tasya tarhi hetavo vidyamānasya kamupakāraṃ kurvantīti ? atrābhidhīyate | na khalu dravyasvabhāvāstitvaṃ prati kañcidupakāraṃ kurvanti | na ca svabhāvasyāpekṣya prajñaptiḥ | kiṃ tarhi ? prakurvanti daśāmātraṃ hetavo vastunaḥ sataḥ / rājatvaṃ rājaputrasya sātmakasyaiva mantriṇaḥ // abhidh-d_316 // tadyathābhijātasya rājaputrasya vidyamānasya mantriṇaḥ sabalasamudayāḥ parigrahānugrahamātreṇopakurvanto rājatvaṃ kurvantyevamanāgatasya vastunaḥ sato hetupratyayāḥ sametya lakṣaṇamātraṃ vartamānākhyamaiśvaryādhipatyaṃ kurvantītyavaboddhavyam || anye punarvarṇayanti- dharmāṇāṃ sati sāmagrye sāmarthyamupajāyate / citānāṃ paramāṇūnāṃ yadvadātmopalambhane // abhidh-d_317 // yathā khalu paramāṇusaṃcayaścakṣuṣā gṛhyate, pratyekaṃ paramāṇavo na gṛhyante, tathā kāraṇasāmagrye sati dharmāṇāṃ kriyāsāmarthyamupajāyata iti draṣṭavyam | bhadantakumāralātaḥ paśyati- vātāyanapraviṣṭasyāntaḥpārśvadvaye 'pi truṭayaḥ santi | raśmigatasya tu darśanamasya truṭe raśmipārśvagāstvanumeyāḥ | etena vyākhyātaṃ dharmāṇāmadhvayordvayorastitvam | prāpya jñānātiśayaṃ munayaḥ paśyanti, tāstu dhīrhi trikajā || yastu manyate 'tītaṃ karmābhāvībhavatyanāgataṃ ca na vidyate taṃ pratyapadiśyate- karmātītamasadyasya phalaṃ bhāvi karotyasat / vyaktaṃ vandhyāsutastasya jāyate vyantarātmajāt // abhidh-d_318 // na hi bhavato vartamānakālāstitvamupapadyate, atītānāgatahetuphalābhāvāt, vandhyāvyantaraputrajanmavat || atra pratyavatiṣṭhante dārṣṭāntikāḥ- na brūmaḥ sarvathātītaṃ na vidyate | kiṃ tarhi ? dravyātmanā na vidyate prajñaptyātmanā tu saditi | tatra pratisamādhīyate- nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ / anāgatābhyatītasya nāsti prajñaptisatyatā // abhidh-d_319 // sopādānaṃ hi sarvaṃ prajñaptisat | na ca vartamānamupādānamupapadyate | anāgatābhyatītasya tasmānnirupādānasya prajñaptyabhāvādasadetat | yadi tarhyanāgataṃ cakṣurādidravyaṃ vidyate kasmānna paśyati na dṛśyate na vijānāti ? na vyaktaṃ kāritrābhāvāditi || tadatra kośakāraḥ praśnayati- ko vighnaḥ yadi cakṣurvidyate kiṃ na paśyati ? vayaṃ brūmaḥ- aṅgavaikalyam dṛṣṭaṃ hi pradīpādyaṅgavaikalye vartamānasyāpi cakṣuṣo rūpādarśanam | sa pratyācaṣṭe- sarvasya sadāstitve kuto 'ṅgavaikalyam ? vayamācakṣmahe- na tatsarvāstitā sadā / traiyadhvikāni khalvatrāṅgāni vivakṣitāni | tatra keṣāñcidasāṃnidhyaṃ bhavati tadvaikalyātkāritraṃ na karotīti | sa pratyācaṣṭe- tatkathaṃ kiṃ lakṣaṇātkāritraṃ tato vā dravyāt, kimanyadāhosvidananyaditi ? tatra vayaṃ prativadmaḥ- śrūyatāṃ sadbhyaḥ chātrāsanamadhyāsya na hi sarvajñapravacanagāmbhīryaṃ sadevakenāpi lokena śakyaṃ tarkamātreṇāvaboddhum | yasmātsomya- durbodhā khalu dharmatā // abhidh-d_320 // tathāpi tu śrūyatām || vartamānādhvasaṃpātāt sāmagryāṅgaparigrahāt / labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate // abhidh-d_321 // anāgatasya khalu dharmasya vartamānādhvasaṃpātādantaraṅgavahiraṅgasāmagryāṅgaparigrahāt labdhasāmarthyasya dharmasya yaḥ phalākṣepastatkāritramityucyate | sā ca vartamānakālā vṛttiḥ kāritramityākhyāyate | tatra yo brūte 'nanyatkāritramiti tasya dravyasvabhāvaparityāgaḥ prasajyate || śāstre tu khalu- na vartamānatā rūpamatītājātatā na ca / yato 'to nādhvasaṃcārād rūpātmānyathateṣyate // abhidh-d_322 // yadi dravyātmano nānyathātvaṃ kiṃ tarhi hetūn pratītya jāyate ? brūmaḥ- avasthā jāyate kācidvidyamānasya vastunaḥ / tathā śaktistathā velā tathā sattā tathā kriyā // abhidh-d_323 // tatrāvasthāśaktipracayakriyāpekṣā dravyavaśā śaktiḥ kriyāpekṣākṛtaṃ sāmarthyam | kriyānāgataphalā | dravyavṛttirvelā kālo vartamānākhyaḥ | mūrtiḥ paramāṇupracayaviśeṣaḥ | sattā prabodhākhyaṃ prajñaptisatyam | iti sarvametadantaraṅgabahiraṅgakāraṇasāmagrīsannidhānāpekṣāsaktasvarūpam || atra sarvāstivādavibhraṣṭirvaituliko nirāha- vayamapi trīn svabhāvān kalpayiṣyāmaḥ | tasmai prativaktavyam- parikalpairjagadvyāptaṃ mūrkhacittānurañjibhiḥ / yastu vidvanmanogrāhī parikalpaḥ sa durlabhaḥ // abhidh-d_324 // te khalvete bhavatkalpitāstrayaḥ svabhāvāḥ pūrvameva pratyūḍhāḥ | evamanye 'pyasatparikalpāḥ protsārayitavyāḥ | ityetadaparamadhvasaṃmohāṅkanāsthānaṃ kośakārakasyeti | gatametatprāsaṅgikaṃ prakaraṇam | śāstramevānuvartatām || vyākhyātamidaṃ yasminvastuni yaiḥ kleśairyadavasthairyaḥ saṃyuktaḥ | idamidānīṃ vaktavyam | yadvastvaprahīṇaṃ saṃyuktaḥ sa tasminvastuni ? yasmi vā vastuni saṃyukto 'prahīṇaṃ tasya tadvastu ? yattāvadvastvaprahīṇaṃ saṃyuktaḥ sa tasminvastuni | syādvastuni saṃyukto na ca tadvastvaprahīṇaṃ yathā tāvaddarśanamārge | anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye / duḥkhajñāne utpanne samudayajñāne cānutpanne duḥkhadarśanaprahātavyaṃ vastu prahīṇaṃ bhavati | tasminprahīṇe 'pi samudayadarśanaprahātavyo 'prahīṇaḥ, tadālambanaiḥ sarvatragaiḥ saṃyuktaḥ | bhāvanāmārge 'pi- prahīṇe prākprakāre 'pi śeṣaistadavalambibhiḥ // abhidh-d_325 // navānāṃ prakārāṇāṃ yo yaḥ prakāraḥ pūrva prahīṇastasminprahīṇe 'pi śeṣaistadavalambibhiḥ kleśaiḥ saṃyukto vijñātavyaḥ || atha kasminvastuni katyanuśayā anuśerate ? atra cālambananiyama eva tāvaddarśayitavyaḥ | katamo dharmaḥ katamasya vijñānasyālambanam ? tata eva tadvispaṣṭaṃ gamyate- amuṣminvastuni iyanto 'nuśayā anuśerata iti | tadidamabhidharmagahvaraṃ pratāyate- dharmāḥ ṣoḍaśa vijñeyāḥ pratyekaṃ tribhavātmakāḥ / pañcadhā nirmalāścaiva vijñānāni tathaiva ca // abhidh-d_326 // dharmāstāvat kāmarūpārūpyadhātuṣu pratyekaṃ pañcaprakārā duḥkhādidarśanaheyā apraheyāśca nirmalā iti ṣoḍaśa bhavanti | evaṃ vijñānāni draṣṭavyāni || tatra tāvadābhidhārmiko 'nyaiḥ pṛṣṭaḥ- dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet / dharmasaṃgrahavijñānajñānānuśayacoditaḥ // abhidh-d_327 // dharmasaṃgrahavijñāne vā pṛṣṭo dhātvāyatanaskandheṣu pātayitvā lakṣayet | (jaini_284) jñāneṣu pṛṣṭaḥ satyeṣu pātayitvā lakṣayet | anuśayeṣu pṛṣṭaḥ prakāreṣu pātayitvā nirdiśet | evamasaṃmūḍho vyākarotīti || tatra tāvat | vijñāneṣu ṣoḍaśadharmāścodyante | kasya vijñānasya katame dharmā gocarā iti ? tadāviṣkriyate- saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ / svakatrayaikarūpāptivirajāścittagocarāḥ // abhidh-d_328 // kāmāvacarāḥ khalu duḥkhasamudayadarśanabhāvanāprahātavyā dharmāḥ pratyekaṃ pañcānāṃ vijñānānāṃ gocarībhavanti | katameṣāṃ pañcānām ? sveṣāṃ trayāṇāṃ kāmāvacarasya duḥkhadarśanaprahātavyasya vijñānasyālambanam | samudayadarśanaprahātavyasya sarvatragasaṃprayuktasya | bhāvanāprahātavyasya kuśalasya | ekasya ca rūpāptasya bhāvanāprahātavyasya kuśalasyānāsravasya ceti | evaṃ samudayadarśanabhāvanāprahātavyāvapi vaktavyau || eta eva trayo dharmāḥ ātmīyādhastrayaikordhvanirmalānāṃ tu rūpajāḥ / rupāvacaro hi duḥkhadarśanaprahātavyo dharmaḥ aṣṭānāṃ vijñānānāmālambanam | svakatrayasyādharatrayasyordhvaikasyāmalasya ca | svadhātukasya trayasya pūrvavat | adharadhātukasya tu kāmāvacarayorduḥkhasamudayadarśanaprahātavyavisabhāgadhātvālambanayoḥ | bhāvanāprahātavyasya ca kuśalasya ūrdhvaikasyārūpyāvacarasya bhāvanāprahātavyasya kuśalasyānāsravasya ca | evaṃ samudayadarśanabhāvanāprahātavyau vācyau | ārūpyāptāstridhātvāptatrikanirmalagocarāḥ // abhidh-d_329 // ārūpyāvacarāsta eva trayo dharmāḥ, daśānāṃ vijñānānāmālambanam | traidhātukānāṃ pratyekaṃ trayāṇām, eṣāmevānāsravasya ca | ityevaṃ tāvat traidhātukāḥ duḥkhasamudayadarśanaheyābhāvanāheyāśca dharmā uktāḥ || sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ / sarva eva traidhātukāḥ nirodhamārgadarśanaheyāḥ svanaikāyikādhikacittagocarā vijñātavyāḥ | kāmāvacaro hi nirodhadarśanaprahātavyo dharmo duḥkhadarśanaprahātavyādivat pañcānāṃ vijñānānāmālambanam | svanaikāyikasya cānirodhadarśanaprahātavyasyeti ṣaṇṇām | evaṃ mārgadarśanaprahātavyo 'pi veditavyaḥ | rūpāvacarau nirodhamārgadarśanaprahātavyau pūrvavadaṣṭānāṃ vijñānānāṃ pratyekamālambanaṃ svanaikāyikasya cādhikasyeti navānām | evamārūpyāvacarau pūrvavaddaśānāṃ svanaikāyikasya cādhikasyetyekādaśānāmālambanaṃ bhavataḥ | uktāḥ pañcadaśadharmāḥ | niṣkleśāstribhavāptāntyatrayanirmalagocarāḥ // abhidh-d_330 // traidhātukānāṃ pañcānāṃ prakārāṇāṃ pratyekaṃ ye 'ntyāstrayaḥ prakārā nirodhamārgadarśanabhāvanāheyākhyāḥ, teṣāṃ navānāmanāsravasya ceti | evamanāsravā dharmā daśānāṃ vijñānānāmālambanaṃ bhavanti || punaraṣyeṣa evārthapiṇḍaḥ ślokenāvadyotyate- kāmāptaṃ pañcaviṣayo rūpāptaṃ tvaṣṭagocaraḥ / ārupyāptaṃ daśānāṃ tu daśānāmeva cāmalam // abhidh-d_331 // duḥkhasamudayadarśanabhāvanāheyānuśayasaṃprayuktaṃ vijñānaṃ traidhātukamanāsravaṃ ca pañcāṣṭadaśadaśavijñānagocaram | evameṣāṃ ṣoḍaśānāṃ dharmāṇāmetāni ṣoḍaśacittāni traidhātukāni pañcaprakārāṇyanāsravaṃ ca vyavasthāpyānuśayakāryaṃ yojayitavyam | tatra tāvatkāmāvacaraduḥkhadarśanaprahātavyā dharmā daśānuśayāḥ, tatsaṃprayuktāśca cittacaitasikā dharmāḥ salakṣaṇānulakṣaṇāḥ aprāptiprāptiprāptayaḥ | ete dharmā viṣayaḥ pañcānāṃ vijñānānām, duḥkhadarśanaprahātavyasya sarvasya vijñānasya, samudayadarśanaheyasya sarvatragasaṃprayuktasya, bhāvanāheyasya kuśalasyākliṣṭasya, dvividhasya kuśalasāsravasyāvyākṛtasya ca, rūpāvacarasyākliṣṭasya kuśalasāsravasya, akliṣṭasyāvyākṛtasya ca kuśalasyoṣmagatādivimokṣāpramāṇādisaṃprayuktasya | avyākṛtasya tu vipākajasya manobhaumasya sukhasaumanasyopekṣāsaṃprayuktasyānāsravasya ca duḥkhadharmajñānasamudayadharmajñānatatkṣāntisaṃprayuktasya vijñānasya | tatrānāsrave vijñāne na kecidanuśayā anuśerate | sāsrave tu tatra tāvat- kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ / rūpāptā bhāvanāheyāḥ sarvagāścānuśerate // abhidh-d_332 // kāmāptaduḥkhadarśanaprahātavye vijñāne kāmāvacarā duḥkhasamudayabhāvanāheyāḥ sarve 'nuśerate | rūpāvacare tvakliṣṭe kāmāvacaradharma gocarā eva rūpāvacarāḥ sarvatragāḥ, bhāvanāheyāścānuśerate || catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ / ārūpyāvacarāḥ sārdhaṃ sarvagairbhāvanākṣayāḥ // abhidh-d_333 // parivṛtte tu khalvālambanālambane vijñāna ityarthaḥ | pūrvakāḥ kāmāvacararūpāvacarā yathoktāḥ | kenādhikībhavanti ? kāmāvacarastāvaccaturtho nikāyo mārgadarśanaprahātavyaḥ | kathaṃ kṛtvā ? yattadduḥkhasamudayajñānaṃ tatkṣāntisaṃprayuktaṃ vijñānaṃ kāmāvacaraduḥkhadarśanaheyadharmālambanam | tatkhalvālambanaṃ mārgadarśanaheyamithyādṛṣṭivicikitsāvidyāsaṃprayuktasya vijñānasya | (jaini_287) tasminvijñāne te 'nāsravālambanāḥ saṃprayogato 'nuśerate | sāsravālambanāḥ ālambanataḥ | evaṃ kāmāvacarāścatvāro nikāyā bhavanti | rūpāvacare vijñāne sarvatragasaṃprayukte tvasarvatragālambate(?) | evaṃ rūpāvacarāstrayo nikāyā bhavanti | tasya tu caturthadhyānabhaumasyākliṣṭasya vijñānasya kāmadhātvālambanasyoṣmagatavimokṣāpramāṇā śubhādisaṃprayuktasyopekṣopavicārasaṃyuktasya vijñānasyālambanam | tatpunarākāśānantyāyatanasāmantakena kuśalenālambyate | atastatrārūpyāḥ sarvatragā bhāvanāheyāścānuśerate | uktaṃ duḥkhadarśanaprahātavyam | tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca / evaṃ samudayadarśanabhāvanāprahātavyayorapi vijñānayorthathoktayordraṣṭavyam | ayaṃ tu viśeṣaḥ | duḥkhe duḥkhadarśanaheyāḥ sarve, samudayasarvatragāśca | samudaye tu samudayadarśanaheyāḥ sarve, duḥkhadarśanaheyāśca sarvatragāḥ | anyatsarvaṃ samānam | sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate // abhidh-d_334 // nirodhadarśanaprahātavyaṃ tṛtīyaṃ vijñānam | tatrāpyete ca trayo nirodhadarśanaheyāśca sāsravālambanāḥ || parivṛtte tu kāmāptāḥ saṃskṛtārthāvalambinaḥ / parivṛtte tu vijñāne kāmāvacarāścatvāro nikāyāḥ, nirodhadarśanaheyālambanāśca sāsravālambanāḥ | ye hyanāsravālambanāste nirvāṇālambane vijñāne 'nuśerate, na vijñānālambane | śeṣaṃ pūrvavadākhyeyam pūrve catvāro nikāyāḥ, duḥkhasamudayamārgabhāvanāheyāścānuśerata ityarthaḥ | caturthe 'pi tṛtīyavat // abhidh-d_335 // caturthe 'pi khalu mārgadarśanaheye vijñāne kāmāvacarāstrayo mārgadarśanaheyāśca sāsravālambanā rūpāvacarāḥ savatragā bhāvanāheyāśca || parivṛtte tu kāmāptāścatvāro 'nyatra pūrvavat / parivṛtte tu khalu vijñāne kāmāvacarāścatvāro nirodhadarśanaheyaṃ (jaini_288) muktvā | rūpāvacarāstrayo duḥkhasamudayadarśanabhāvanāheyāḥ | ārūpyāḥ sarvatragāḥ bhāvanāheyāśca | samāptaṃ kāmāvacaraṃ vijñānam || rūpāpte prathame 'dhastāt trayaḥ sve khalvapi trayaḥ // abhidh-d_336 //ārūpyāḥ sarvagāḥ sārdhaṃ bhāvanāpathasaṃkṣayaiḥ / rūpāvacare prathame khalu vijñāne kāmāvacarāstrayo duḥkhasamudayavisabhāgadhātvālambanāḥ saṃprayogataḥ | asarvatragāstvālambanato bhāvanāheyāśca sve ca trayaḥ | eta evārūpyāḥ sarvatragā bhāvanāheyāśca | parivṛtte trayo 'dhastāt duḥkhasamudayadarśanabhāvanāheyāḥ | catvāraśca svadhātutaḥ // abhidh-d_337 // mārgadarśanaheyāśca duḥkhasamudayānvayajñānakṣāntisaṃprayukte vijñāne || ārūpyāptāśca catvāro nikāyā anuśerate / duḥkhasamudayayoḥ mārgadarśanamithyādṛṣṭyādisaṃprayuktacittālambanatvāt | tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca // abhidh-d_338 // dvitīye 'pi khalu kāmāvacararūpāvacarāstrayo duḥkhasamudayabhāvanāheyāḥ | ārūpyāḥ sarvagā bhāvanāheyāśca || sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate / yathā nirdiṣṭa iti | parivṛtte tu rūpāptāḥ saṃskṛtārthāvalambinaḥ // abhidh-d_339 // nirodhadarśanaheyā asaṃskṛtālambanān muktvā || anyattu pūrvavajjñeyaṃ caturthe 'pi tṛtīyavat / kāmāvacarāḥ trayo duḥkhasamudayabhāvanāheyākhyāḥ, ārūpyāvacarāścatvāraḥ, nirodhākhyaṃ muktvā | 'caturthe 'pi'; mārgadarśanaheye 'tṛtīyavat'; draṣṭavyam | yathā tṛtīye sāsravālambanāḥ svanaikāyikā adhikībhavanti, tathā caturthe 'pi sve sāsravālambanā adhikībhavanti | tṛtīyavatparāvṛtte catvāro duḥkhasamudayamārgadarśanabhāvanāheyākhyāḥ rūpāvacarāḥ, kāmāvacarāsrayaḥ, ārūpyāvacarāścatvāro nirodhadarśanaheyaṃ muktvā | mārgācca trayaḥ | samāptaṃ rūpāvacaram | ārūpyādye nibodhayet // abhidh-d_340 //sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ / sve trayo duḥkhasamudayadarśanabhāvanāheyāḥ kāmāptāḥ eta eva | rūpāptāśca eta eva trayaḥ | rūpāptavatparāvṛtte dvitīye pañcame tathā // abhidh-d_341 // parāvṛtte 'pi trayo nirodhamārgadarśanaheyau hitvā | rūpyārūpyāścatvāro nirodhadarśanaheyaṃ muktvā || yathā prathame dvitīye pañcame ca, tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ / tṛtīye 'pi khalveta eva 'sve ca sāsravārthāvalambinaḥ'; | parāvṛtte svadhātvāptāḥ saṃskṛtārthāvalambinaḥ // abhidh-d_342 // parāvṛtte khalu sarve '; 'rūpyāvacarā asaṃskṛtālambanānmuktvā || anyattvādyavadākhyeyaṃ caturthe 'pi tṛtīyavat / kāmāvacararūpāvacarāḥ pūrvavadākhyātavyāḥ | 'caturthe 'pi tṛtīyavat |'; sve sāsravālambanāstvatrādhikī bhavanti | ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ // abhidh-d_343 // parāvṛtte khalu vijñāne ādyavatkāmāvacarāstrayaḥ, nirodhamārgadṛggheyau hitvā | rūpāvacarāścatvāraḥ, nirodhadarśanaheyaṃ muktvā | aprahātavyadharmālambane vijñāne nirodhamārgadarśanaheyānāsravālambanasaṃprayukte | tatra traidhātukāstrayo 'nuśerate | ālambanālambanaṃ tu duḥkhasamudayamārgadarśanabhāvanāheyeta nikāyenālambate | nirodhadarśanaheyena ca sāsravālambanenālambyate | tatra saṃskṛtālambanāścatvāro nikāyāḥ, nirodhālambanaṃ muktvā | te hi nirvāṇālambane vijñāne nānuśerate, vijñānālambane tu || samāptāni ṣoḍaśacittāni | teṣu cānuśayanidaśaḥ kṛtaḥ | adhunā cakṣurindriyādīnāṃ vaktavyaḥ | so 'yamupadiśyate- bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha / anuśete dvidhātvāpto vyārūpyāścakṣurindriye // abhidh-d_344 // cakṣurindriye khalu bhāvanāheyāḥ sarvatragāścānuśayāḥ kāmāvacararūpāvacarā anuśerate | evaṃ yāvatkāyendriye cakṣurdhātau rūpadhātau cakṣurvijñānadhātau yāvadvistareṇa kāyavijñānadhātau yāvadrūpaskandhe vācyam || adhunā cakṣurindriyālambane vijñāne vaktavyāḥ- nikāyāḥ kāmarūpāptāścakṣurindriyagocare / duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ // abhidh-d_345 // ārūpyā bhāvanāheyāḥ sarvagāścānuśerate / cakṣurindriyālambane khalu vijñāne kāmāvacararūpāvacarāḥ duḥkhasamudayadarśanabhāvanāprahātavyāḥ, ārūpyāvacarāśca bhāvanāprahātavyāḥ, sarvatragāścānuśerate | parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ // abhidh-d_346 // cakṣurindriyālambanālambane tu vijñāne catvāro nikāyā anuśerate | nirodhadarśanaheyaṃ hitvā | taddhi cakṣurindriyālambanaṃ vijñānaṃ sarvatra saṃprayuktam | tadapyālambanaṃ sarvatragāṇām | evaṃ trayaḥ parāvṛtte | dviṣparāvṛtte tu cakṣurindriyaṃ khalvālambanaṃ duḥkhasamudayadharmajñānakṣāntisaṃprayuktasya cittasya | tatpunarālambanaṃ kāmāvacaramārgadarśanaprahātavyam | mithyādṛṣṭivicikitsāvidyātatsaṃprayuktānāṃ vijñānānām | teṣu vijñāneṣvanāsravālambanāḥ saṃprayogataḥ, sāsravālambanāstvālambanato 'nuśerate | evaṃ caturtho nikāyo vardhate mārgadarśanaheyaḥ | tadevaṃ sati kāmāvacarāścatvāraḥ, ārūpyāvacarāścatvāraḥ, sarve 'bhisamasya traidhātukāścatvāro bhavanti | ākāśānantyāyatanasya khalu kuśalasya cakṣurindriyamālambanam | tatrārūpyāḥ sarvatragā bhāvanāheyāścānuśerate | tatrāpi sarvatragasaṃprayukte cetasi asarvatragā vardhanta iti trayo bhavanti | duḥkhasamudayālambanajñānakṣāntisaṃprayuktasya ca vijñānasya cakṣurindriyamālambanam | tadārupyamārgadarśanaprahātavyasya mithyādaṣṭyādisaṃprayukttasya vijñānasyālambanam | tatra te 'nāsravālambanāḥ saṃprayogataḥ, sāsravālambanāḥ ālambanataḥ | evamārūpyāvacarā api catvāro nikāyā bhavantīti || duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ / tadgocare tu vijñāne nikāyā anuśerate // abhidh-d_347 // kāmāpannāstrayo rūpāḥ sarvagābhyāsasaṃkṣayāḥ / paravṛtte tu catvāraḥ kāmāptā anuśerate // abhidh-d_348 // trayo rūpabhavādantyādbhāvanāheyasarvagāḥ / sakalā dviṣparāvṛtteścatvāraścānuśerate // abhidh-d_349 // sukhendriye tadālambe citte tadgocare 'pi ca / kāmādyāptāḥ yathāyogaṃ sarvagāścānuśerate // abhidh-d_350 // tatra tāvat | sukhendriyaṃ saptavidham | kāmāvacaraṃ bhāvanāprahātavyam, rūpāvacaraṃ pañcaprakāram, anāsravaṃ ceti | tadetatsamāsato dvādaśavidhasya vijñānasyālambanaṃ bhavati | kāmāvacarasya catuṣprakārasya anyatra nirodhadarśanaheyāt, rūpāvacarasya pañcaprakārasya, ārūpyāvacarasya dviprakārasya mārgadarśanabhāvanāheyasya anāsravasya ca | idaṃ dvādaśavidhaṃ sukhendriyālambanaṃ vijñānam | tatra yathāyogaṃ kāmāvacarāścatvāro nikāyāḥ rūpāvacarāḥ saṃskṛtāvalambanāḥ, ārūpyāvacarau dvau nikāyau, sarvatragāścānuśayā anuśerata iti | tatpunaḥ sukhendriyālambanaṃ vijñānaṃ yasya cittasyālambanaṃ taccittaṃ sukhendriyā lambanālambanam | tasmin katyanuśayānuśerate ? tatkhalu sukhendriyālambanaṃ (jaini_292) dvādaśavidhaṃ cittaṃ katamasya vijñānasyālambanam ? tasyaiva ca dvādaśavidhasyārūpyāvacarasya ca bhūyo dviprakārasya duḥkhasamudayadarśana prahātavyasya | idaṃ caturdaśavidhaṃ sukhendriyālambanaṃ vijñānam | tatrārūpyāvacarau duḥkhasamudayadarśanaheyau vardhayitvā kāmāvacarā ārūpyāvacarāśca catvāro nikāyāḥ, rūpāvacarāśca saṃskṛtālambanā anuśayānuśerata iti 'yathāyoga'- vacanāt, 'api'śabdācca draṣṭavyam || tridhātusaṃgṛhītāstu sakalā manaindriye / tadālambini vijñāne sarvasaṃskṛtagocarāḥ // abhidh-d_351 // manaindriye khalu sarvatraidhātukāḥ ye 'pi te nirvāṇālambanāste 'pi saṃprayogataḥ | manaindriyālambanaṃ khalu vijñānaṃ saṃskṛtālambanam | atastatra saṃskṛtālambanāste 'nuśayā anuśerate | saṃskṛtālambanā eva parivṛtte 'nuśerate / viśeṣo dviḥparāvṛttau vidyate 'tra na kaścana // abhidh-d_352 // pūrvanītyā vātra parivṛtte 'nuśayakāryaṃ boddhavyam | dviṣparāvṛtte 'pyatra na kaścidviśeṣa iti draṣṭavyam || adhunā ṣoḍaśānāṃ cittānāṃ kasya cittasya samanantaraṃ kati cittānyutpadyanta ityupadiśyate | duḥkhaṃ darśanaheyādeścittāccittāni kāminaḥ / bhavatyanantaraṃ ṣaḍ vā tasyorddhvaṃ pañca pañca vā // abhidh-d_353 // kāmadhātūpapannasya duḥkhadarśanaheyādeścittādanantaraṃ svabhūmikāni pañca, ṣaṣṭhaṃ ca bhāvanāprahātavyaṃ prathamadhyānasāmantakāt | sa yadā kāmadhātoścyutvā rūpadhātāvupapadyate tasya tatratyāni pañca bhavanti | evamārūpyeṣūpapadyamānasyārūpyāṇi pañca bhavantīti || rūpadhātūpapannasya cittāni tu vinirdiśet / ekaṃ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa // abhidh-d_354 // tatra 'ekam'; vītarāgasyoparisāmantakādbhāvanāmayam | 'ṣaḍ'; vītarāgasya kāmāvacaraṃ bhāvanāprahātavyaṃ nirmāṇacittaṃ prathamadhyānaphalam | 'pañca'; svabhaumāni | 'sapta vā'; uparisāmantakādbhāvanāprahātavyaṃ kuśalaṃ sāsravam | 'daśa vā'; rūpebhyaḥ pracyutasya kāmarūpeṣūpapadyamānasyeti || ārūpyadhātujātasya cittānīmāni lakṣayet / svadhātukāni pañcaiva cyutikāle daśānyataḥ // abhidh-d_355 // rūpakāmeṣūpapadyamānasya tatratyāni daśa bhavanti | svāni pañca pañcānyataḥ | gatametat || idānīṃ vaktavyam | atha yadidaṃ sānuśayaṃ cittamuktaṃ tatkatham ? ityatrābhidhīyate- sācivyādanuśāyitvāccittaṃ sānuśayaṃ matam / dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate // abhidh-d_356 // dvābhyāṃ khalu prakārābhyāṃ cittaṃ sānuśayamucyate | sācivyabhāvenānuśāyitvena ca | tatra kliṣṭaṃ dvābhyāṃ kāraṇābhyāṃ sānuśayaṃ yadaprahīṇakleśam | akliṣṭaṃ punarekadhā sācivyabhāvanaiveti | tatra kliṣṭaṃ cittamanuśayaiḥ saṃprayuktairaprahīṇaiḥ sānuśayaṃ tadālambanaiścāprahīṇaiḥ | kathamiha yo 'nuśayo yena cittena saṃprayuktaḥ sa khalvaprahīṇastasmiṃścitte 'nuśete ? yāvaddhi tadanuśayānuprāptiviśeṣeṇa sā cittasantatiravaṣṭabdhā cādhiṣṭhitā ca bhavati, niṣyandaphalasya cānāgatasya tasyāṃ cittasantatau sabhāgaheturutpattaye kṛtāspado bhavati, tāvadasāvanuśayastaśmiṃścetasyanuśeta ityucyate | tasya punaḥ kleśāśīviṣasya prāptidraṃṣṭrāvabhaṅge kṛte vidyamāno 'pi san kleśastasmiṃścetasyanarthānutpādanāt sannapi saṃprayogataḥ nānuśeta ityucyate | (jaini_294) nityaṃ ca tadālambanato kāritrākaraṇāt, tasminnālambane mārgavidūṣaṇākāradūṣite ālambanato 'pi nānuśeta ityucyate | na tu kadācinmuñjeśīkāvaduddhṛtya śakyate tasmāt kleśaḥ cittātpṛthakkartuṃ nirnāśayituṃ vā svālambanādvā vimukhīkartum | uktaṃ hi- "yo dharmo yasya dharmasyālambanaṃ kadācitsa dharmastasya dharmasya nālambanam ? āha- na kadācit" iti | atastaccittaṃ sahāyabhāvena sānuśayaṃ sahāyabhāvasyāparityāgāt | na tvanuśayabhāvena sānuśayaṃ tatrānarthānutpādanāt | kataratpunaścittaṃ sānuśayam ? traidhātukaṃ pratyekaṃ pañcaprakāram | punaḥ pratyekaṃ dvidhā bhidyate | sarvatragāsarvatragasāsravā nāsravālambanakliṣṭākliṣṭabhedaiḥ | tatra duḥkhadarśanaprahātavyaṃ satkāyadṛṣṭisaṃprayuktam | tayā ca satkāyadṛṣṭyā tatsaṃprayuktayā cāvidyayā sahāyabhāvena cānuśayāne ca sānuśayam | śeṣaiḥ svanikāyikaiḥ samudayadarśanaprahātavyaiśca sarvatragairanuśayabhāvenaiva | śeṣarnobhayathā | evaṃ sarvaiḥ duḥkhadarśanaprahātavyaṃḥ samudayadarśanaprahātavyaiśca saṃprayuktaṃ cittaṃ yathāyogamabhyūhitavyam | nirodhadarśanaprahātavyaṃ mithyādṛṣṭisaṃprayuktam | tathaiva tatsaṃprayuktayā cāvidyayobhayathā | śeṣaiḥ svānikāyikasāsravālambanaiḥ sarvatragaiścānuśayabhāvenaiva | svānikāyikānāsravālambanaistadanyaiśca nobhayathā | evamanyairnirodhadarśanaprahātavyaiḥ mārgadarśanaprahātavyaiśca yathāsaṃbhavaṃ vaktavyam | bhāvanāprahātavyaṃ rāgasaṃprayuktam | tenaiva tatsaṃprayuktayā cāvidyayobhayathā | śeṣairbhāvanāprahātavyaiḥ sarvatragaiścānuśayairbhāvanairvā | anyairnobhayathā | evamanyadbhāvanāheyasaṃprayuktamapi yathāyogaṃ vācyam | akliṣṭantu svānikāyikaiḥ sarvatragaiścānuśayabhāvenaiva sānuśayamiti || kaḥ punareṣāmanuśayānāṃ pravṛttyanukramaḥ ? taducyate | mohastāvat sarvakleśāgraṇī, tasmātkleśapuroyāyinaḥ | mohātsatkāyadṛktasyā antagrāhekṣaṇaṃ tataḥ / kāṅkṣāmithyekṣaṇaṃ tasyāḥ śīlāmarśastato dṛśaḥ // abhidh-d_357 // rāgaḥ svadṛśi mānaśva dveṣo 'nyatra pratāyate / jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ // abhidh-d_358 // iha tāvad bālasya pañcopādānaskandhātmake duḥkhe saṃmugdhasya phalabhūtān pañcopādānaskandhānajānataḥ satkāyadṛṣṭirūpajāyate | sattvajīvapudgalātmagrāhayogena | tato 'sya tacchāśvatocchedāntagrāhalakṣaṇāntagrāhadṛṣṭiḥ | tasyaivaṃ bhavati- yadi tāvadayaṃ nityo 'vikārī puruṣaḥ kiṃ dharmeṇa yaḥ sukhena nānugṛhyate, duḥkhena vā notpīḍyate | athāyamucchedadharmānityastathāpi kiṃ dharmeṇeti vicārayataḥ kāṅkṣotpadyate | kāṅkṣāpravṛddhyā mithyādarśanamāvahati | tadakāraṇe kāraṇābhiniveśānnihīnaṃ cāgrato grahaṇāt śīlavratadṛṣṭiparāmarśāvākarṣati | tato 'sya 'rāgaḥ svadṛśi mānaśca dveṣo 'nyatra pratāyate |'; tasya khalu mithyādarśanabhūtagrahāvedha śādaśreyasi śreyobuddhyā pravṛttasyānagre cāgryabuddhyabhiniviṣṭasya svapakṣe rāgo bhavati parapakṣe ca dveṣaḥ pravartate | ityataḥ tat 'jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ'; || vayaṃ tu paśyāmaḥ sadasanmitrayogāttu tadvṛttyaniyamo mataḥ / kalyāṇamitrapāpamitrasaṃsargāddhi prāyeṇa śraddhādīnāṃ guṇānāmeṣāṃ ca kleśānāṃ samudācārapravṛttiḥ ācāryāṇāmabhimateti | sa punareṣaḥ- kleśa utpadyate kaścitsaṃpūrṇaiḥ kāraṇaistribhiḥ // abhidh-d_359 // hetuprayogaviṣayabalaiḥ kaścit tribhirutpadyate | kaścid dvābhyāmiti | (jaini_296) tatra hetubalaṃ sabhāgasarvatragādihetubhāvanāgatotpattaye vartamānaprāptyutsarge meghikādinidarśanāt | prayogabalamapyayoniśo manaskārādisaṃnidhānam | pratyayabalamaparijñātaviṣayābhāsagamanaṃ nidarśanamarhatparihāṇisūtramiti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamasyādhyāyasya dvitīyaḥ pādaḥ || pañcamādhyāye tṛtīyapādaḥ | atha ya ime bhagavatā traya āsravā ākhyātāḥ- "kāmāsravo bhavāsravo 'vidyāsravaśca |" eṣāṃ kaḥ svabhāvaḥ ? tadidamārabhyate- vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ / styānauddhatye ca hitvordhvaṃ samānatvādbhavāstravaḥ // abhidh-d_360 // sarve hyete samānā nivṛtāvyākṛtatvādantarmukhapravṛttatvācca | avidyākhyastu mūlatvādavidyā sārvadhātukī / avidyā khalu saṃsāramūlam | uktaṃ hi bhagavatā- "avidyāpratyayāḥ saṃskārāḥ |" tathā- "yāḥ kāścana durgatayo 'smilloke paratra ca | sarvāstā avidyāmūlikāḥ " iti | tatra tāvatkāmāsravaḥ ekacatvāriṃśad dravyāṇi | rāgapratighamānāḥ pratyekaṃ pañcaprakāratvāt pañcadaśa bhavanti | vicikitsāḥ catasraḥ | dṛṣṭayo dvādaśa | daśa paryavasthānāni | ityetānyekacatvāriṃśad dravyāṇa kāmāsrava ityākhyāyate | bhavāsravaḥ catuṣpañcāśad dravyāṇi | rāgamānau viṃśatiḥ | aṣṭau vicikitsāḥ | caturviṃśati dṛṣṭayo 'vidyāṃ hitvā | dve ca paryavasthāne styānauddhatyākhye, paratantratvāt | avidyāsravaḥ pañcadaśadravyāni | tāni piṇḍenāṣṭottaraṃ dravyaśatamāsravāṇāṃ svabhāvaḥ | tathaughayogā dṛgvarjjaṃ tatpṛthaktvantu pāṭavāt // abhidh-d_361 // kāmāsrava eva khalu kāmaughaḥ kāmayogaśca | dṛṣṭī varjayitvā | dṛṣṭayastu paṭutvātpṛthagogheṣu yogeṣu ca vyavasthāpyante | haraṇaśleṣaṇakāryapradhānabhūtā hi dṛṣṭayaḥ | yathā hi sarve kleśāḥ dṛṣṭivarjyāḥ, apaharanti śleṣayanti ca (jaini_299) tathaivaikākinyo 'pi dṛṣṭaya iti | tadevaṃ sati kāmaugha ekānnatriṃśat dravyāṇi | rāgapratighamānāḥ pañcadaśa | vicikitsāścatasraḥ | daśa paryavasthānānīti | bhavaugho 'ṣṭāviṃśatirdravyāṇi | rāgamānā viṃśatiḥ | vicikitsā aṣṭau | dṛṣṭyoghaḥ ṣaṭtriṃśad dravyāṇi | avidyaughaḥ pañcadaśadravyāṇi | evameva yogā draṣṭavyāḥ || sāvidyā dve upādāne yathāktau dve tu dṛṅmaye / catasro 'pyekamantyaikaṃ kumārgādisamāśrayāt // abhidh-d_362 // śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ / tatra kāmayoga eva sahāvidyayā kāmopādānaṃ catustriṃśad dravyāṇi | rāgapratighamānāvidyā viṃśatiḥ | vicikitsāścatasraḥ | daśaparyavasthānāni | bhavayoga eva sahāvidyayā ātmavādopādānam, aṣṭātriṃśad dravyāṇi | rāgamānāvidyāstriṃśat | vicikitsā aṣṭau | dṛṣṭiyogācchīlavrataṃ niṣkṛṣya dṛṣṭyupādānaṃ triśad dravyāṇi | śīlavratopādānaṃ ṣaḍdravyāṇi | kasmātpunaretad dṛṣṭibhyo niṣkṛṣṭam ? 'kumārgādisamāśrayāt |'; mārgapratidvandvabhūtaṃ hyetadubhayapakṣavipralabhbhakaṃ ca | gṛhiṇo 'pi hyanena vipralabdhāḥ anaśanādibhiḥ svargamārgasaṃjñayā | pravrajitā apīṣṭaviṣayavivarjane śuddhipratyāgamanāditi | 'śeṣāstraidhātukāḥ |'; dṛṣṭayo dṛṣṭyupādānam | traidhātukāśca śīlavrataparāmarśāḥ parāmarśopādānam | kāmāsravastu ekadhātukaḥ | bhavāsravastu dvidhātukaḥ | tasmādeva tat 'antyam'; dvayaṃ sārvadhātukameva | 'ātmabhāvapravṛttitaḥ |'; ātmabhāvālambanapravṛttaṃ khalvetaditi | te khalvete anuśayāḥ saṃyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ // abhidh-d_363 // saṃyojanabandhanānuśayopakleśaparyavasthānabhedena pañcadhā bhittvoktāḥ | nava saṃyojanānyasminnīrṣyāmātsaryameva ca / dravyāmarṣaṇasāmānyād dṛśaḥ saṃyojanadvayam // abhidh-d_364 // śeṣāṇyanuśayāḥ pañca nava khalu sayojanāni sūtra uktāni- anunayapratighamānāvidyādṛṣṭiparāmarśavicikitserṣyāmātsaryasaṃyojanāni | tatrānunayasaṃyojanaṃ traidhātuko rāgaḥ | evamanyāni yathāyogaṃ vaktavyāni | dṛṣṭisaṃyojanaṃ tisro dṛṣṭayaḥ parāmarśasaṃyojanaṃ dve dṛṣṭī | kiṃ punaḥ kāraṇaṃ saṃyojaneṣu tisro dṛṣṭayo dṛṣṭisaṃyojanaṃ pṛthaguktam ? dve punardṛṣṭī parāmarśasaṃyojanaṃ pṛthagiti ? taducyate- 'dravyāmarṣaṇasāmānyād dṛśaḥ saṃyojanadvayam |'; aṣṭādaśadravyāṇi khalu tisro dṛṣṭayaḥ | aṣṭādaśaiva dve parāmarśadṛṣṭī | dvayośca nāmasāmānyam | tasmādetad dvayamekaṃ saṃyojanamuktamiti | punarapyanyatra bhagavānsaṃyojanam pañcadhā pañcadhā punaḥ / jagādāvarabhāgīyamūrdhvabhāgīyameva ca // abhidh-d_365 // ādyantye dve dṛśau kāṅkṣākāmacchando dvireva yaḥ / tatra pañca saṃyojanānyavarabhāgīyāni | tadyathā- satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti | ete hi kāmadhātuhitatvādavarabhāgīyā ityucyante | avarā hi kāmadhātūretāni ca tadanuguṇāni | yasmāt dvābhyāṃ kāmānatikrāntiḥ punarānayanaṃ tribhiḥ // abhidh-d_366 // kāmacchandavyāpādābhyāṃ kāmadhātuṃ nātikrāmati | satkāyadṛṣṭyādibhistribhiratikrānto 'pi punarāvartate dauvārikānucarasādharmyāt | anye punarāhuḥ- tribhiḥ sattvāvaratāṃ nātikrāmati pṛthagjanatvam, dvābhyāṃ dhātvavaratāṃ kāmadhātumiti | yadā khalu strotaāpannasya paryādāya trisaṃyojanaprahāṇe ṣaṭ kleśāḥ prahīṇāḥ kimarthaṃ tisro dṛṣṭīrapahāya trayamevāha satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca ? taducyate- dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt / sarvadṛggheyabhāktve 'pi trayametadudāhṛtam // abhidh-d_367 // pravartakagrahaṇe khalu pravartyamapi gahītaṃ bhavati pradīpālokavat | tatra satkāyadṛṣṭyā tatpravartitāntagrāhadṛṣṭirgṛhītā | śīlavrataparāmarśeṇa dṛṣṭiparāmarśaḥ pravartitaḥ | vicikitsayā mithyādṛṣṭiḥ pravartitā | ato hetugrahaṇātkāryagrahaṇaṃ veditavyam | athavā trividhā kleśāḥ- ekaprakārāḥ, dviprakārāḥ, catuṣprakārāśca | tatra satkāyadṛṣṭyā ekaprakārā gṛhītāḥ | śīlavrataparāmarśena dviprakārāḥ | vicikitsayā catuṣprakārāḥ gṛhītā bhavantīti || vayaṃ brūmaḥ- sarvānarthanidānatvānmārgapratyarthibhāvataḥ / tathyohāvidhuratvācca trisaṃyojanadeśanā // abhidh-d_368 // satkāyadṛṣṭiḥ khalu sarvānarthamalānāṃ kleśasya ca bhavatrayasya ca mūlam | atastayotkhātayā sarvānarthavṛkṣasyotsādanaṃ bhavati | mārgasya ca sadbhūtasya pratyarthibhūtaḥ kumārgāvalambī śīlavrataparāmarśaḥ | tena prahīṇena sanmārgeṇa mokṣapurapraveśo bhavati | samyagdṛṣṭyādimārgapratipattipratibandhabhūtā ca vicikitsā | (jaini_304) tayā prahīṇayā samyagdṛṣṭisaṃkalpapuraḥsaro mārgo nirvibandhaḥ pravartate | ityaṣṭāśītyanuśayaprahāṇe 'pi sati trayāṇāmeva grahaṇam | vaibhāṣāḥ punaḥ paśyanti- mokṣāntarāyāḥ trayodbhāvanāḥ | yathā khalu trayo 'ntarāyā mārgagamane bhavantyagantukāmatānyamārgagrahaṇaṃ mārgabahutvasaṃdehācca mārgagamanāpratipattiḥ | evaṃ mokṣagamane trayo 'ntarāyā bhavanti | satkāyadṛṣṭyā mokṣāduttrāsaṃ gatasyāgantukāmatā bhavati | śīlavrataparāmarśenānyamārgagrahaṇāt mārgavibhrāntiḥ | vicikitsā mārgasaṃśaye sati mārgāpratipattirityeṣāṃ mokṣagamanāntarāyāṇāṃ prahāṇaṃ strotaāpannasya dyotayadbhagavānkleśatrayasyaiva grahaṇamakārṣīditi || yathā ca pañcavidhamavarabhāgīyaṃ saṃyojanamuktavāṃstathā pañcordhvabhāgīyānisaṃyojanānyākhyātavān sūtre | dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ / pañca khalurdhvabhāgīyāni saṃyojanāni | tadyathā- rūparāgaḥ, ārūpyarāgaḥ, auddhatyam, māno 'vidyā ca | eṣāmaprahīṇānāṃ ūrdhvadhātudvayaṃ nātikrāmanti sattvāḥ | samāptaḥ saṃyojanādhikāraḥ | bandhanānīdānīmucyante | trīṇi bandhanāni | rāgo bandhanaṃ dveṣo moho (jaini_305) bandhanam | ebhistraidhātukāḥ sattvāḥ saṃsāracārake baddhāḥ yathāyogam | kasmātpunaretāni bandhanānītyuktāni ? taducyate- trivedanānuśāyitvād dṛḍhatvādbandhanatrayam // abhidh-d_369 // trivedanāvaśātkhalu bandhanatrayamuktam | tatra sukhāyāṃ vedanāyāṃ rāgo 'nuśerate | duḥkhāyāṃ dveṣaḥ | aduḥkhāsukhāyāṃ mohaḥ | ete ca trayo mūlakleśāḥ ṣaḍvijñānabhaumāḥ pañcaprakārāḥ | tasmādete dṛḍhatvād bandhanaśabdenoktāḥ || punaranye bhagavatā sūtre- dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ / abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṃ tathā // abhidh-d_370 // tatra gṛhī abhidhyayā viṣayeṣu grathitastadvyāghātakartṛṣu vivādamārabhamāno dveṣeṇānubadhyate | pravrajitaḥ śīlavrataparāmarśagrathitastadapavādaśravaṇādidameva satyamiti satyābhiniveśaparāmarśena dṛṣṭiparāmarśākhyena badhyate | iti catvāro bhavanti || uktāḥ kleśāḥ | upakleśāstu vijñeyāḥ saṃrambhādyā yathoditāḥ / sarve vā caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ // abhidh-d_371 // ye tāvatkhalu kleśā upakleśā api te cittopakleśanāt | iha tu paryavasthānakleśamalasaṃgṛhītāḥ kṣudrakavastukoddiṣṭā veditavyāḥ | ye 'pi cānye caitasikāḥ saṃskāraskandhasaṃgṛhītāḥ te 'pyupakleśā ityākhyāyante || ke punaste kleśamalāḥ kāni vā paryavasthānāni ? tatra tāvat- mūlakleśamalāstvanye ṣaḍupakleśasaṃjñitāḥ / ta ime ucyante- śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ // abhidh-d_372 // tatra cittakauṭilyaṃ śāṭhyaṃ cittasyānṛjutā vakrībhāvaḥ | upanāhaḥ pratighaniṣyando vairānubandhakṛdrandhrāvadhānatā | santoṣyamānasyāpyadharmadṛḍhagrāhitā pradāśaḥ | parābhisandhānāya mithyopadarśanakārī paravañcanāmāyā | cittasmayo madaḥ | saturūpakulabalabhogayauvanārogyaparijanasaṃpattisaṃrāgajaḥ pramādāspadaṃ vividhendriyavibhramotpādajanakaḥ | sattvavyāpādo vihiṃsā viheṭhanetyarthāntaram | uktāḥ ṣaṭ kleśamalāḥ || daśa paryavasthānānyucyante | mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ / mātsaryaṃ kukṛtatvaṃ ca daśadhā paryavasthitiḥ // abhidh-d_373 // ete hyanubandhādārḍhyānnānuśayāḥ | na hyeṣāmanubandhadārḍhyamastyanuśayāstu dṛḍhānubandhāḥ | tasmādetāni kālāntaramātraṃ cittaparyavasthāpanāt paryavasthānānītyucyante | avadyaṃ chādayataḥ cittāpalepo mrakṣaḥ, cittaṃ mrakṣayatīti mrakṣaḥ | parasampattyamarṣaṇamīrṣyā | akāryaṃ kurvataḥ svātmānamavekṣyālajjanāhrīḥ | (jaini_309) paramapekṣyālajjanānapatrāpyam | kāyākarmaṇyatā styānaṃ tandrīparyāyavacanam | kāyacittākarmaṇyatā middhaṃ cittābhisaṃkṣepaḥ svapnākhyaḥ, sa tu kliṣṭa eva paryavasthānam | cittāvyupaśāntirauddhatyam | parāpakāranimittodbhavo 'parityāgayogena caṇḍībhāvaḥ krodhaḥ | svavastunyāgraho mātsaryam, matto mā saredetaditi niruktiḥ | kukṛtabhāvaḥ kaukṛtyam | ityenāni daśa paryavasthānāni || athaiṣāmupakleśamalaparyavasthānānāṃ kaḥ kasya rāgādermūlakleśasya niṣyandaḥ ? tadidamārabhyate || ebhyo 'nunayaniṣyandā āhrīkyauddhatatādayaḥ / ime khalūpakleśāḥ rāganiṣyandāḥ | yaduta- ahrīkyauddhatyamadamātsaryakuhanālapanānaimittikatānaiṣpeśikatā lābhena lābhasya niścikīrṣatā pāpecchatā mahecchatecchasvitā kāmajñātijanapadavitarkapāpamitratādayaḥ | tatrāhrīkyānapatrāpyamadā vyākhyātalakṣaṇāḥ | lābhasatkārayaśolobhādabhūtaguṇadarśanārthamīryāpathavikalpakṛccaittaviśeṣaḥ kuhanā | lābhādyarthameva guṇapriyālapanakṛllapanā | upakaraṇārthitvanimittadarśanakṛccaittaviśeṣo naimittakatā | paraguṇavaddoṣavacananiṣpeṣaṇakṛdeva caitasiko naiṣpeṣikatā | labdhalābhakhyāpanenānyalābhaniścakīrṣaṇatā lābhena lābhasya niścikīrṣatā | parairabhūtaguṇasambhāvanecchā pāpecchatā | lābhasatkāraparivāraprārthanā mahecchatā | lobhātparairbhūtaguṇasambhāvanecchā icchasvitā | kāmarāgapratisaṃyukto vitarkaḥ kāmavitarkaḥ | jñātisnehaparītasya tadāvāhavivāhakṛṣivaṇigrājasevādīnāṃ gṛhasandhāraṇamupajīvanopāyānāṃ rājataskarādibhayapraśamanopāyānāṃ ca vitarkāṇāṃ vitarkaḥ jñātivitarkaḥ | paryāptajīvitopakaraṇāparituṣṭasya lokamitratā, chandarāgāpahṛtacetasasteṣāṃ janapadānāṃ bhūmiramaṇīyatāsubhikṣakṣematāpracuragorasekṣuvikāragodhūmaśālyādīnāṃ vitarkaṇājjanapadavitarkaḥ śīladṛṣṭyācāravipannānāṃ ratikṛtā saṃsevā pāpamitratā | mrakṣānapatrapāstyānamiddhādyā mohasaṃbhavāḥ // abhidh-d_374 // tatra 'mrakṣānapatrapāstyānamiddhāḥ'; | 'ādi'grahaṇāllayaḥ, amanasikārodanādaratā, daurvacasyaṃ tandrī bhaktāsamatetyevamādayaḥ | tatra layonāma doṣaguṇatyāgārjanaṃ prati ātmaparibhavajaścittasaṃkocaḥ | kuśalāsamanvāhāra audāsīnyayogeṇāmanasikāraḥ | guṇeṣu guṇavatsu cābahumānavṛttiranādaratā | (jaini_311) dharmānuśāstṛṣu sāsūyitapratimantrakṛddaurvacasyam | jṛmbhikodgamādakṣivartmastambhanidrāspadaḥ caittaviśeṣaḥ styānākhyā tandrī | kuśalapakṣānukūlabhojanasamatāprativedhaścetaso bhaktāsamatā || kaukṛtyaṃ vicikitsotthaṃ krodhādyā dveṣasambhavāḥ / kaukṛtyaṃ khalu yathoktalakṣaṇaṃ vicikitsāsamutthitam | krodhādyā dveṣaniṣyandāḥ | 'ādi'śabdādīrṣyākṣāntyupanāhapradāśasaṃrambhādayaḥ | tatrerṣyā pūrvoktalakṣaṇā | sahyāsahiṣṇutākṣāntiḥ | randhrāvadhānānivṛttirupanāhaḥ | saṃtoṣamānasyāpyadṛḍhagrāhitā pradāśaḥ | parānvimardiṣataḥ pāṇipādauṣṭhakapolaśarīrakampayonirbhrāntamanasaḥ kṣobhaḥ saṃrambhaḥ | nimittamātreṇa sātatyaviheṭhanakṛcchṛṅgī | nistanato 'bhīkṣṇavivādakṛtyaṃ stambhanatā | kāmyānviṣayānanusmarato rativiparītamanasaḥ pravṛttiraratiḥ | cittāpaiśalyamanārjavatā | vyāpādārtha prayukto vitarko vyāpādavitarkaḥ | vihiṃsāsaṃprayukto vitarkaḥ vihiṃsāvitarkaḥ | pramādastambhamārdva(?)kṣya māyāśāṭhyavijṛmbhikāḥ // abhidh-d_375 //kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ / tatra doṣapravaṇasya guṇānabhisaṃmukhyaṃ pramādaḥ | pūjārheṣvasaṃnatiḥ stambhaḥ | parānurodhātpāpānuvṛttikṛccaitto mārdvakṣyam(?) | parābhisandhānāya mithyopadarśanakṛccaitto māyā | cittakauṭilyaṃ śāṭhyam | kleśasamutthitaḥ kāyasyānamanavinamanakṛccaitto vijambhikā | kleśakṛtā vividhālambanasaṃjñā nānātvasaṃjñāḥ | ativīryabhaktāsamatānirjātakāyavaiṣamyābādhaḥ kāyadauṣṭhulyam | kalyāṇamitrāṇāṃ guṇeṣvananuśikṣā asabhāgānuvartanatā | kleśasamutthā parasampadvitarkaṇā, parodayapratisaṃyukto vitarkaḥ | ityevamādayo vyāmiśrasamutthitā draṣṭavyāḥ | pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ // abhidh-d_376 // pūrvoktalakṣaṇaḥ pradāśaḥ parāmarśaniṣyandaḥ | śāṭhyaṃ dṛṣṭisamutthitamiti || atha kaḥ kleśaḥ kayā vedanayā saṃprayujyate ? tadidamārabhyate- saumanasyena rāgasya saṃprayogaḥ sukhena ca / rāgaḥ khalu sukhasaumanasyābhyāṃ saṃprayuktaḥ | dveṣasya daurmanasyena duḥkhena ca nigadyate // abhidh-d_377 // saṃyoga iti vartate | pratighaḥ khalu duḥkhadaurmanasyābhyāṃ saṃprayuktaḥ || sarvairmohasya mohasya tu pañcabhirapīndriyaiḥ saṃprayogaḥ | vittibhyāṃ caitasībhyāmasaddṛśaḥ / mithyādṛṣṭirhi daurmanasyasaumanasyābhyāṃ saṃprayujyate, pāpakarmaṇāṃ puṇyakarmaṇāṃ ca yathākramam | kāṅkṣā ca daurmanasyena sāṃśayito hi niścayākāṅkṣī daurmanasyena saṃbadhyate | śeṣāṇāṃ sumanastayā // abhidh-d_378 // śeṣāstvanuśayāḥ- catasro dṛṣṭayaḥ, mānaśca | harṣākāravṛttitvātsaumanasyena saṃprayuktāḥ || upekṣayā tu sarveṣām sarve 'pyaviśeṣeṇānuśayā upekṣayā saṃprayujyante | pravāhacchedakāle khalu kleśānāmavaśyamupekṣā saṃmukhībhavati | kāmāptānāmayaṃ vidhiḥ / kāmāvacarāṇāṃ khalvanuśayānāmeṣa vidhiḥ draṣṭavyaḥ | ito 'nyadhātujānāṃ tu pratibhūmyantaraṃ svakaiḥ // abhidh-d_379 // yasyāṃ yasyāṃ bhūmau yāvantīndriyāṇi santi tatrāpi cāturvijñānakāyikāścāturvijñānakāyikairmanobhūmikā manobhūmikaireva yathāsaṃbhavam || uktāḥ kleśānāmindriyasaṃprayogaḥ | upakleśānāmucyate- īrṣyayā daurmanasyena kaukṛtyasya tathā krudhaḥ / pradaṣṭeścopanaddheśca vihiṃsāyāstathaiva ca // abhidh-d_380 // daurmanasyena khalvīrṣyākaukṛtyakrodhapradāśopanāhavihiṃsāḥ saṃprayujyante || mātsaryaṃ daurmanasyena saumanasyena kasyacit / prārthyamāno hyaprayacchan parasya jahrīyamāno durmanāyate | kecitpunaḥ vyācakṣate- saumanasyena saṃprayujyate lobhānvayatvena harṣākāravartitvāt | dvābhyāṃ māyā tathā śāṭhyaṃ mrakṣo middhaṃ tathaiva ca // abhidh-d_381 // daurmanasyasaumanasyābhyāṃ māyāśāṭhyamiddhāni saṃprayujyante | kadāciddhi sumanāḥ paraṃ vañcayate | kadāciddurmanāḥ | evaṃ yāvatsvapīti || madastu sumanaḥskandhasukhābhyāṃ saṃprayujyate / tṛtīye dhyāne sukhenādhastātsaumanasyenordhvaṃ copekṣayā | 'tu'śabdasya viśeṣaṇatvādayaṃ viśeṣo labhyate | āhrīkyamanapatrāpyaṃ styānauddhatye ca pañcabhiḥ // abhidh-d_382 // pañcabhirapīndriyaiḥ āhrīkyānapatrāpyastyānauddhatyāni saṃprayujyante | eṣāṃ caturṇāṃ paryavasthānānāmakuśalamahābhūmikatvāt kleśamahābhaumikatvācca || idamidānīṃ vaktavyam | ka eṣāṃ kiṃ prahātavyaḥ ? yāni tāvaddaśa paryavasthānāni tebhyaḥ- āhrīkyamanapatrāpyaṃ styānamiddhaṃ tathoddhavaḥ // abhidh-d_383 // ..........abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥ || ..........pañcamodhyāyaḥ samāptaḥ || ṣaṣṭho 'dhyāyaḥ prathamaḥ pādaḥ..... ..............rvaudārikam | atastutpūrvam | tato vedanāsmṛtyupasthānaṃ dvābhyāṃ sthūlataraṃ vedanāskandhavat | tataḥ cittasmṛtyupasthānaṃ rūpādiprativijñaptisvābhāvyātsulakṣam | dharmāstu saṃjñācetanādyā saṃprayuktāḥ, prāptyādayaḥ viprayuktāḥ, saṃskṛtāśca paramasūkṣmāstasmādante dharmasmṛtyupasthānam | ata evotpattikramopi tathaiva | prāyeṇa hi sattvāḥ rūpādyupabhogaratatvāt mokṣavimukhā bhavanti vedanābhinanditvāt, sā cābhinandanā cittasyādāntatvāt | taccādāntatvaṃ rāgādibhiḥ | śraddhādibhiśca dāntatvaṃ bhavati | catuṣṭvamapi caturviparyāsapratipakṣatvāt | aśucau śucisaṃjñāviparyāsapratipakṣo hi kāyaparīkṣā | duḥkhe sukhasaṃjñāviparyāsapratipakṣo vedanāparīkṣā | anitye nityasaṃjñāviparyāsapratipakṣaścittaparīkṣā, cittasya laghuparivartitvāt | anātmanyātmasaṃjñāviparyāsapratipakṣo dharmaparīkṣā | dharmasmṛtyupasthānasya vaicitryādekātmasaṃjñāviparyāso nivartate | 'ādi'śabdāccaturāhārapañcaskandhapratipakṣatvādyathāyogam || sa tadānīṃ yogācāraḥ samastālambināntyena tānvettyadhruvatādibhiḥ / sambhinnālambanaṃ hi dharmasmṛtyupasthānaṃ tricatuṣpañcaskandhālambanatvāt | (jaini_317) pañcaskandhālambanameva tu sāmānyālambanamiti nirdiśyate | tena tu catvāryapi smṛtyupasthānānyabhisamasyānityato duḥkhataḥ śūnyato 'nātmataśceti caturbhirākāraiḥ pratyavekṣate | tataḥ punaryogī kāyaṃ paramāṇusaṃghātakṣaṇasantānabhedena prabhidya paramāṇuśaḥ kṣaṇaśaśca nirīkṣate | kalalādīnāṃ vā bījādyaśucyaṅgāni pṛthaṅmiśrībhūtāni ca yogī rūpāṇi nimitteṣu paśyati | tadūrdhvaṃ tasyānityatvādibhiḥ sāmānyalakṣaṇena yathāyogaṃ sarvadharmakajātīyatvādhimokṣe satyahaṃkāramamakāraviṣkambhanaprahāṇaṃ bhavati | tanprahāṇādrāgādayopi doṣāḥ śrutacintāmayābhyāṃ jñānābhyāṃ viṣkambhyante | katamena punaratra smṛtyupasthānena kleśātyantakṣayo bhavati ? brūmaḥ | kleśātyantakṣayo 'ntyena saṃbhinnālambanena vā // abhidh-d_384 // saṃsargasmṛtyupasthānena khalu 'saṃbhinnālambanena atyantakleśaprahāṇaṃ kriyate | 'vā'; śabdo vikalpārthaḥ || yasmāt- asaṃbhinnārtha viṣayaṃ trayametad dvidheṣyate / sāsravānāsravabhedāt | tataḥ punaḥ skandhānanityādinā tasyaivaṃ paśyataḥ sākṣādudayavyayadarśanam // abhidh-d_385 //skandheṣu jāyate paścāccakrabhramarikādivat / eṣā ca smṛtyupasthānakuśalamūlaniṣṭhā | tasya khalvanityākāramabhyasyataḥ sarvasaṃskāreṣu pratikṣaṇamudayavyayadarśanamutpadyate, 'cakrabhramarikādivadi'ti | sa pratītyasamutpādaṃ skandhānāṃ pratyavekṣate // abhidh-d_386 // tasya pratikṣaṇaṃ utpādavyayaṃ paśyataḥ evaṃ bhavati- kathaṃ caite saṃskārāḥ santānena pravartante nocchidyante | sa pratītyasamutpādaṃ paśyati traiyadhvikānāṃ saṃskārāṇāṃ hetuphalasambandhaniyamāvasthitānām | tataḥ punaḥ pratītyasamutpādam || satyeṣu pātayitvataṃ tadā kaścitparīkṣate / tadanityatvaduḥkhatve samavetya tataḥ punaḥ // abhidh-d_387 // ekaikamaṅgaṃ satyeṣu pātayitvānityato duḥkhataśca pratyavekṣya akartṛkānnirīhāṃśca pratyayādhīnasaṃbhavān / dṛṣṭvā sarveṣvanātmeti tattvākāraṃ niṣevate // abhidh-d_388 // tatra svatantrakartṛvirahitvācchūnyānpaśyati svavaśena vinā sahakāribhiḥ pratyayaiḥ kriyākaraṇāt, parādhīnajanmatvāccānātmānaṃ paśyati 'dṛṣṭvā sarveṣvanātmeti tattvākāraṃ niṣevate'; || tadabhyasyataḥ anadhiṣṭhātṛkatvaṃ ca pāratantryaṃ ca paśyataḥ / na hyatra kaścitpuruṣo vā parameṣṭhī veśvaraḥ svatantraścaikaśca vidyate, paratantrajanmaprasarā eva sarvasaṃskārāḥ svasāmānyalakṣaṇādhiṣṭhitasvabhāvāḥ, iti parīkṣyamāṇasya sarvadharmeṣu nairātmye sthirā buddhiḥ pravartate // abhidh-d_389 // yathoktam- "sarvadharmā anātmānaḥ paśyati prajñayā yadā | tadā nirvidyate duḥkhādeṣa mārgo viśuddhaye || " atha kasmādiha śūnyākāro na deśitaḥ ? taducyate- svabhāvenāviśūnyatvād dharmamudrā udāhṛtā / taduktyā ca taduktatvācchūnyākāro na deśitaḥ // abhidh-d_390 // na khalu saṃskārāḥ svabhāvena śūnyāḥ pṛthivyaptejovāyuprabhṛtīnāṃ kāṭhinyādilakṣaṇasya dhṛtyādikriyāyāśca pratyakṣatvāt | rāgādīnāṃ doṣāṇāṃ śraddhādīnāṃ ca guṇānāṃ cittamālyaśuddhikaraṇasāmarthyāt | teṣāṃ ca sāmarthyaṃ yathā dravyāṇāṃ harītakīcitrakadantīprabhṛtīnāṃ rasavīryavipākaprabhāvādidarśanāta sasvabhāvaprabhāvāḥ sarvadharmāḥ dharmamudrāyāśca 'śūnyākāro'; noktaḥ | tasmādihāpi nocyate | athavātaduktyā ca tadukteḥ |'; anātmākāroktyā ca śūnyatāpyuktā bhavati || tadevaṃ nairātmye sthiramatiḥ gotradvārasamūhādīn dhātvādīnāṃ yathāyatham / svasādhāraṇacihnābhyāṃ sadatopaparīkṣate // abhidh-d_391 // dhātvāyatanaskandheṣu svasāmānyalakṣaṇaparicchinneṣu pratiskandhaṃ tatastasya svābhāvyādiṣu tattvataḥ / krameṇa jāyate paścātkauśalaṃ sthānasaptake // abhidh-d_392 // "rūpaṃ yathābhūtaṃ prajānāti rūpasamudayaṃ rūpanirodhaṃ rūpanirodhagāminīṃ pratipadaṃ rūpasyāsvādaṃ rūpasyādīnavaṃ rūpasya niḥsaraṇamevaṃ yāvadvijñānasya |" uktaṃ hi bhagavatā- 'saptasthāne kuśalo bhikṣuḥ trividhārthopaparīkṣī kṣipramevāsravakṣayaṃ karoti" iti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya prathamaḥ pādaḥ || ṣaṣṭhādhyāye dvitīyapādaḥ | tasyedānīṃ yoginaḥ smṛtyupasthānādiṣu kuśalamūleṣu dṛṣṭapūrvaṃ jñeyaṃ satyākāravyavasthānenānucitaśrutacintāmayākārasamudācāranyāyena nirmathnataḥ krameṇāsya duḥkhasatyabhavāraṇim / śraddhāvīryasahāyasya tattvajñānānalārthinaḥ // abhidh-d_393 // ākārapatitaṃ jñānaṃ tataḥ śamaniyāmakam / bhāvanāmayamūṣmākhyaṃ jāyate sānuvartakam // abhidh-d_394 // tatkhalūṣmagataṃ prakarṣitatvāt ṣoḍaśākāram, pratisatyaṃ caturākāratvāt, sāmānyaṃ dharmasmṛtyupasthānaṃ bhaviṣyasyāryamārgāgnernimittabhūtaṃ dhūmāgnivat | tasmiṃśca labdhe śamaḥ pratyāsannībhavati | atastat 'śamaniyāmakaṃ bhāvanāmayam'; iti | dhyānasaṃvarāśritasamādhibalena dṛḍhībhāvāccittaṃ bhāvayati campakapuṣpatilatailavaditi | 'sānuvartakaṃ'; ca pañcaskandhasvabhāvaṃ nairātmyabuddhiparitoṣāccānuskandhaśaḥ prasāda utpadyate- skandhamātrakamevedaṃ satkāyadṛṣṭervastubhūtaṃ nātrātmāstyātmīyaṃ vā || tatastathaiva mūrdhāno mithyādṛṣṭyupaghātinaḥ / ūṣmabhyo 'dhikasāmarthyādratnaśraddhāvivardhinaḥ // abhidh-d_395 // tadūrdhvaṃ tato mūrdhānastathaiva ṣoḍaśākārāḥ | teṣāṃ punarayaṃ viśeṣaḥ | (jaini_322) mithyādṛṣṭiśaktyupaghātitvam, tadupaghātāt kuśalamūlāni na samucchindanti | ūṣmabhyo 'dhiko viśeṣaḥ ratnatrayaśraddhāvivardhinaśca | teṣu khalvadhimātreṇa buddhādiṣu ratneṣu triṣvākārataḥ prasādo 'bhivardhate, na skandhaśaḥ, prāgevoṣmagateṣu tadbuddhiparitoṣāt | mūrdhasū.............. ........netvasminnubhayatrāpi paścimā // abhidh-d_396 // vinyāse vivardhane caiva dharmasmṛtyupasthānaṃ pratyutpannaṃ tadeva cānāgataṃ bhāvyate || bhāvyate skandhadṛktvādau na tannirvāṇadarśinaḥ / na khalu skandhoparamadarśinaḥ skandhamatirbhāvyate | ākārāṃstulyajātīyān sarvatrātra tu nirdiśet // abhidh-d_397 // yādṛśāḥ pratyutpannāstādṛśā evānāgatā bhāvyante || draṣṭavyānyatarā tābhyaḥ pratyutpannā vivardhane / catasṛbhyastvanyatamā pratyutpannā vivardhane // abhidh-d_398 // anāgatāstu bhāvyante catasro 'pyatra niścayāt / mokṣe 'ntye saṃmukhībhūtāḥ samagrāḥ khalvanāgatāḥ // abhidh-d_399 // nirodhe tu pratyutpannaṃ dharmasmṛtyupasthānaṃ catvāri tvanāgatāni bhāvyante || ākārāḥ khalu sarvepi bhāvyante gotralābhataḥ / gotrāṇi khalu labdhāni nirodhasatyato 'tra ṣoḍaśāpyākārā bhāvyante | gotralābhe tu vijñeyā sabhāgākārabhāvanā // abhidh-d_400 // prathamayoḥ satyayoḥ gotrāṇi ālambanāni | tenātra na visabhāgākārabhāvanā || sarvatrākiraṇe mūrdhno nirodhākiraṇaidhane / dharmākhyāḥ saṃmukhībhūtāścatasraḥ khalvanāgatāḥ // abhidh-d_401 // mūrdhākāravinyāse 'nirodhākiraṇaidhane'; ca dharmasmṛtyupasthānaṃ pratyutpannam, catvāryanāgatāni bhāvyante || ākārāḥ sakalāstatra bhāvyante gotralābhataḥ / sarvābhyo 'nyatarotpannāḥ satyatrayavivardhane // abhidh-d_402 // anāgatāścatasrastu bhāvyante tatra niścayāt / ākārāḥ sakalā jñeyāḥ kṣāntivinyasane śṛṇu // abhidh-d_403 // sarvatrāntyāḥ samutpannāścatasraḥ khalvanāgatāḥ / ākārāḥ sakalāstatra bhāvyante cāpyanāgatāḥ // abhidh-d_404 // pratyutpannāgryadharmeṣu dharmākhyā smṛtyupasthitiḥ / anāgatāstu bhāvyante catastrasteṣu niścayāt // abhidh-d_405 // ākārāḥ khaluḥ catvāro dṛṅmārgasadṛśatvataḥ / yathoṣmakiraṇe tadvad draṣṭavyaṃ dṛṣṭivartmani // abhidh-d_406 // antyāṃ mārgānvayajñāne pratyutpannāṃ vinirdiśet / catasro 'nāgatāstadvat ṣoḍaśākārabhāvanāḥ // abhidh-d_407 // tadūrdhvamapi cāryasya sarvāpūrvaguṇodaye / śrutacintāmayaṃ hitvā sūkṣmasūkṣmaṃ vyapohya ca // abhidh-d_408 // evaṃ tāvadāryasya smṛtyupasthānabhāvanā draṣṭavyā || bālasyārambhamārge tu caturbhūmivinirjayaiḥ / bhūtāmanyatarāṃ tābhyaścatasraḥ khalvanāgatāḥ // abhidh-d_409 // ānantaryapathe muktāvantyāṃ sarvāstvanāgatāḥ / antye dhyāne prayogādimārgeṣvaṣṭāsu pūrvavat // abhidh-d_410 // tisrastu navame vidyāt maulabhūmipraveśataḥ / sāmantakaprayoge tu catasro 'ntyāthavā bhavet // abhidh-d_411 // divyākṣiśrutyabhijñāyāṃ vimokṣādau tathaiva ca / prathamāṃ saṃmukhībhūtāṃ catasraḥ khalvanāgatāḥ // abhidh-d_412 // paracitte tṛtīyā tu catasraścāpyanāgatāḥ / prāṅnivāsāpramāṇānāmantyāṃ sarvāstvanāgatāḥ // abhidh-d_413 // ārūpyāṇāṃ vimokṣāṇāṃ tisṛbhyo 'nyatamāṃ vadet / saṃmukhe nāma jātāstu tisra eva vinirdiśet // abhidh-d_414 // ārūpyakṛtsnayostvantyāṃ pratyupannāmudāharet / tisraḥ khalvasamutpannāḥ kathayanniyamena tu // abhidh-d_415 // āryasya khalu vairāgyaprayoge kṣepaṇe pi ca / sarvebhyo 'nyatarābhūtāścatasraścāpyanāgatāḥ // abhidh-d_416 // ānantaryapathe muktāvantyāḥ sarvāstvanāgatāḥ / ṛdhyādau tu guṇāḥ sarvamanāryasyaiva nirdiśet // abhidh-d_417 // antyapūrvanivāsādau ca dharmapratisaṃvidi / tathāparasamādhyādāvaraṇāyāṃ tathaiva ca // abhidh-d_418 // ārūpyākhyavimokṣādau saṃjñāsūkṣmodaye tathā / sarvābhyo 'nyatarābhūtāścatasraḥ khalvanāgatāḥ // abhidh-d_419 // brūyāttu sūkṣmasūkṣme 'ntyāṃ bhūtāṃ tisrastvanāgatāḥ / samāseneyamākhyātā smṛtyupasthānabhāvanā // abhidh-d_420 // nirvedhabhāgīyānadhikṛtya etannirvedhabhāgīyaṃ caturdhā bhāvanāmayam / paramārthadakṣiṇīyabhikṣusaṅghapraveśadvārabhūtatvāt bhāvanāmayaṃ na śrutamayaṃ cintāmayam | kutaḥ punarupapattiprātilambhikaṃ bhaviṣyatītyetacca sandhāya (jaini_328) bhagavatoktam- "cyutau batemau mohapuruṣāvasmāddharmavinayādyatra nāmānayoḥ mohapuruṣayorūṣmagatamapi nāsti" iti | taccaitatsarvam ṣaḍbhaumaṃ ṣoḍaśākāraṃ pañcaskandhā vināptibhiḥ // abhidh-d_421 // 'ṣaḍbhaumaṃ'; darśanamārgavato, 'ṣoḍaśākāraṃ'; darśanamārgavat sānuparivartakaṃ | 'pañcaskandhaṃ vināptibhiḥ |'; prāptayaḥ khalu noṣmāgatādisvabhāvāḥ | tatsvābhāvye (jaini_329) hi tāsāmāryasyoṣmagatādisaṃmukhībhāvaḥ syāt | na ceṣyate | satyadarśanasamaṅgino dṛṣṭasatyasya vā satyadarśanaprayogasaṃmukhībhāve prayojanābhāvāditi | āha | ke punaste ṣoḍaśākārāḥ yeṣāṃ bhāvanayā strotaāpanno bhavati ? taducyate | caturbhirākārairanityaduḥkhaśūnyānātmākāraiḥ duḥkhaṃ parīkṣate | tatra bodhisattvādṛte tṛṣṇācaritaḥ prāyo 'nityākāreṇa, kausīdyādhiko duḥkhākāreṇa, ātmīyadṛṣṭicaritaḥ śūnyākāreṇa, ātmadṛṣṭicarito 'nātmākāreṇa | hetusamudayaprabhavapratyayataḥ samudayam | hetutaḥ ahetudṛṣṭicaritaḥ | samudayataḥ ekakāraṇadṛṣṭicaritaḥ prabhavato nityakāraṇadṛṣṭicaritaḥ | pratyayato 'buddhipūrvakṛtadṛṣṭicaritaḥ | nirodhaśāntapraṇītaniḥsaraṇato nirodham | ebhiścaturbhirnirodhaḥ | nāsti mokṣa ityevaṃ dṛṣṭicarito nirodhataḥ śarīrādimata ityevaṃ caritaḥ śāntataḥ | viṣayasukhacaritaḥ praṇītataḥ | dhyānādisukhacarito niḥsaraṇataḥ | mārganyāyapratipannairyāṇikato mārgam | ebhiścaturbhirmārgaḥ | nāsti mokṣamārga ityevaṃ dṛṣṭicarito mārgataḥ | kaṣṭatapobhirityevaṃ dṛṣṭicarito nyāyataḥ | laukikavairāgyamārgacaritaḥ pratipattitaḥ | asakṛllaukikamārgaparihāṇiko nairyāṇikataḥ | ityevamādite(ke?) samaye vyabhicaraṇakāle tvekopi sarvaiḥ (jaini_330) parīkṣate | rogagaṇḍaśalyāghātākārādibhirna tu tairatyantaprahāṇamityataḥ ṣoḍaśaivāryākārā ityucyante | purastāccaitacchlokānugatamevopadarśayiṣyāmi || nirvedhabhāgīyebhyaḥ punaḥ paścāttu khalunirvedha āryamārgāhvayastataḥ / sa yasmānniścito vedhastasmānnirvedha ucyate // abhidh-d_422 // iti prāgāviṣkṛtametat || dharmajñānarucirduḥkhe nirmalaṃ dharmadarśanam / tatastatraivāvadhṛtiḥ dharmajñānamanantaram // abhidh-d_423 // laukikebhyaḥ khalvagradharmebhyo nirāsravā lokottarā dharmamātrekṣaṇadṛṣṭirutpadyate | (jaini_332) sūtra uktam "laukikāgradharmānantaraṃ samaṃ niyāmamavakrāmati (jaini_333) yadavakrāntau pṛthagjanabhūmiṃ samatikrāmati" iti | tadanantaraṃ duḥkhe dharmajñānaṃ (jaini_334) niścayātmakam | kṣāntyā vā saṃyogaprāptiṃ chinatti jñānena visaṃyogaprāptimāvahatīti (jaini_335) viśeṣaḥ | evaṃ triṣvapi satyeṣu tathaivānvayadhīrdvidhā / dvābhyāṃ dharmajñānakṣāntidharmajñānekṣaṇābhyāṃ samanantaraṃ rūpārūpyāvacare duḥkhe 'nvayajñānakṣāntyanvayajñānekṣaṇamutpadyate | evaṃ triṣvapi satyeṣu draṣṭavyam | atra punaḥ anantyāstatra dṛṅmārgāḥ jñeyāḥ pañcadaśakṣaṇāḥ // abhidh-d_424 // antyakṣaṇaṃ muktvā pañcadaśasvabhāvo darśanamārgaḥ yastvasau sthāpitaḥ sa khalu kṣaṇo 'ntyo bhāvanāmārgāt phalameṣo 'rthasiddhitaḥ // abhidh-d_425 // yogācāryasya khalvabhi............... ................... strotāśceti pañcabhavanti || atra punarya eṣa pañcamaḥ sa khalu dhyānāni vyavakīryātaḥ pañcamastvakaniṣṭhagaḥ / śuddhāvāsopapattiḥ khalu dhyānavyavakiraṇaphalā | caturdhārūpyagāmyanyo dṛṣṭanirvāyako 'paraḥ // abhidh-d_426 // ūrdhvagasyānāgāminaḥ pañcadhā bheda uktaḥ | ārūpyagāmī tu caturdhā nirdiśyate pūrvoktebhyaḥ antarāparinirvāyiṇamapāsya | ityete ṣaḍ bhavanti | dṛṣṭadharmanirvāyakaḥ saptama ihaiva janmani yaḥ parinirvāti || punastridhā tridhā kṛtvā trīnato rūpagā nava / ete khalu rūpopagāḥ pañcānāgāminastrayo bhavanti | antaropapadyaparinirvāyiṇamū(nnū ?)rdhvastrotāśca | (jaini_340) dvitīyādyā hi trayo 'nāgāminaḥ sarva evopapadya parinirvāyiṇo bhavanti | anupapannānāṃ parinirvāṇāt | teṣāṃ pratyekaṃ tridhā bhedānnavānāgāmino bhavanti | kathamiti ? antarāparinirvāyiṇastāvadutpatata evādūraṃ gatvopapattyāsannībhūtasya ca parinirvāṇabhedāt | upapadyaparinirvāyiṇaḥ upapadya sābhisaṃskārānabhisaṃskārabhedādūrdhvastrotasaḥ plutādibhedāt | tadviśeṣaḥ punarjñeyaḥ karmakleśākṣabhedataḥ // abhidh-d_427 // teṣāṃ punastrayāṇāṃ navānāṃ vā anāgāmināṃ karmakleśendriyabhedādyathāyogaṃ viśeṣo boddhavyaḥ | trayāṇāṃ tāvatkarmataḥ, abhinirvṛtyupapattyaparaparyāyavedanīyakarmopacitatvāt | kleśataḥ mṛdumadhyādhimātrakleśasamudācārāt | indriyato 'dhimātramadhyamṛdvindriyabhedāt || yadi tarhi kleśendriyabhedānnavānāgāmino bhavanti, kathaṃ sūtre sapta satpuruṣagatayo deśitāḥ ? tadapadiśyate- ṣaḍdhordhvastrotasā sārdhaṃ saptadhā sadgatirmatā / dvau khalvatrānāgāminau tridhā tridhā bhittvā ṣaḍdhā vyavasthāpitau | (jaini_342) tṛtīyastūrdhvastrotānākulīkaraṇārthamabhedenaivoktaḥ | iti saptadhā deśitā satpuruṣagatiḥ | kasmāt punaḥ strotaāpannasakṛdāgāminoḥ satpuruṣagatirna deśitā satpuruṣasūtroddeśe lakṣaṇepi sati taducyate- sati vṛtteranairyāṇāduktaiṣāmeva sadgatiḥ // abhidh-d_428 // yasmādanāgāminaḥ satyeva vṛttirbhavati nāsatī | itarayostu kuśalākuśale vṛttiḥ | yasmāccānāgāmī yato gatastatra na punarāgacchati, tau tu gatāgatī kurvāte tasmāttasyaiva sā gatirdeśitā netarayoriti || kiṃ punaḥ parāvṛttajanmāpyanāgāmī satpuruṣagatau vyavasthāpitaḥ ? netyāha | yasmāt- parāvṛttabhavo hyāryo neha dhātvantaropagaḥ / rūpadhātau hi parāvṛttajanmanaḥ āryasya dhātvantaragamane 'sti saṃbhavaḥ | kāmadhātau tu parāvṛttajanmāryo na dhātvantaraṃ gacchati tatraiva janmani parinirvāṇāt | yaścaiṣa kāmadhātau parivṛttajanmārya uktaḥ eṣa cordhvagatiścaiva nākṣamaṃ cārahānibhāk // abhidh-d_429 // ūrdhvadhātūpapannaḥ ūrdhvagatirārya ityapi kṛtaṃ dvayorapyanayornāstīndriyasaṃcāro na parihāṇiḥ | janmāntaraparivāsenāryamārgasya santatau dṛḍhataraniveśāt, āśrayaviśeṣalābhādāryasya janmāntare rūpārūpyapraveśendriyasaṃcāraparihāṇayo na santi || atha yaduktaṃ dhyānavyavakiraṇāditi tatra katamaddhyānamādau vyavakīryate ? antyakāmīryate pūrvaṃ siddhirdvikṣaṇamiśraṇāt / caturthe hi praśrabdhisukhotkaṭaḥ samādhiḥ sarvakarmaṇyo yatastatsaṃmukhībhāvāt, āśrayasyopacaye satyāmṛtābhivṛddhiḥ yena śaknoti dhyānāni vyavakaritum | kathaṃ punardhyānāni vyakīryante ? ādau tāvadanāsravaṃ pravāhayuktaṃ caturthaṃ dhyānaṃ samāpadyate | tasmādvyutthāya tadeva sāsravaṃ pravāhayuktaṃ samāpadyate | (jaini_345) punaśca tadutthitaḥ anāsravaṃ tathaiva sa tān pravāhānhrasitvā yāvatkṣaṇa dvaye tiṣṭhatītyeṣa prayogaḥ | siddhistu kṣaṇadvayamisraṇāt | yadā tu śaknotyekenāsravakṣaṇānantaramekaṃ laukikaṃ saṃmukhīkartum, ekalaukikakṣaṇāntaraṃ caikamanāsravamayatnena, evamanāsravābhyāṃ sāsravasya miśrīkaraṇānniṣpannā bhavati dhyānavyavakiraṇā | kimarthaṃ punardhyānavyavakiraṇam ? taducyate- udbhavārthaṃ sukhārthaṃ ca kleśāśaṅkārthameva ca // abhidh-d_430 // tribhiḥ kāraṇairdhyānāni vyavakīryante | upapattyarthaṃ sukhavihārārthaṃ kleśaparihāṇibhīrutayā ca | tatra dṛṣṭiprāptaḥ upapattyabhilāṣasamāpattipriyatābhyām | śraddhādhimuktastu pūrvābhyāṃ ca kāraṇābhyāṃ kleśabhīrūtayā ca | (jaini_346) asamayavimukto 'pyarhan dṛṣṭadharmasukhavihārārtham | samayavimuktaśca kleśabhīrutayā ceti || yaccaitadvyavakiraṇamuktam, tatpāñcavidhyataḥ pañca śuddhāvāsabhuvaḥ smṛtāḥ / taddhi caturthadhyānavyavakiraṇaṃ pañcaprakāraṃ mṛdumadhyādhimātratara madhimātratamabhedāt | ato hetupāñcavidhyāt phalamapi pañcavidhaṃ bhavati | etāḥ punaḥ śuddhāvāsabhūmayaḥ na jātu dṛṣṭapūrvāstāḥ sarvairapi pṛthagjanaiḥ // abhidh-d_431 // bhavāgramupādāya brahmalokamindralokaṃ yāvadavīcimupādāya sarvabālapṛthagjanairadṛṣṭapūrvamanyatra śuddhāvāsebhya iti | abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya dvitīyaḥ pādaḥ || ṣaṣṭhādhyāye tṛtīyapādaḥ | yo nirodhasamāpattimaśnute kāyasākṣyasau / yaḥ khalu nirodhasamāpattilābhyanāgāmī sa kāyasākṣītyucyate | (jaini_349) nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt | sa khalu dharmaḥ kāyāśrayeṇopajāyate | tatprāptilābhādapi nirodhalābhītyucyate | bhavāgrāṣṭāṃśahā yāvadarhattvapratipannakaḥ // abhidh-d_432 // prathamadhyānavairāgyādekaprakāramārabhya yāvadbhavāgrāṣṭaprakāraprahāṇādarhattvapratipannakodraṣṭavyaḥ || yaścānantaryamārge 'ntye vajraupamyāhvayesthitaḥ / navamasyāpi bhāvāgrikasya prakārasya prahāṇāyānantaryamārge 'ntye 'ntyaphalapratipannakaḥ evāvagantavyaḥ | tatphalārthaṃ kṣayajñānaṃ tadekālambanaṃ na vā // abhidh-d_433 // tasya vajropamasya samādherbalādutthitaṃ tadbalotthamantyavimuktimārgākhyaṃ tena sahaikālambanaṃ bhavati na vā | kṣayajñānasya catuḥsatyālambanatvāt || tadavāpteraśaikṣo 'sāvarhaṃstrailokyasatkṛtaḥ / sarvakleśavisaṃyuktaḥ śikṣātritayapāragaḥ // abhidh-d_434 // sa khalu trayāṇāmāsravāṇāṃ niravaśeṣaprahāṇāttisṛṇāṃ ca śikṣāṇāṃ pāragamanāt sabrahmakasyāpi lokasya pūjāmarhatītyarhannirucyate || eṣāṃ punastrayāṇāṃ mārgāṇāṃ katamaḥ sāsravo katamo nirāsravaḥ ? taducyate- bhāvanākhyo dvidhā mārgaḥ samalāmalabhedataḥ / darśanākhyastu vijñeyaḥ sarvasyaiva nirāsravaḥ // abhidh-d_435 // ānupūrvikayadbhūyovītarāgāvītāvītarāgiṇām / aśaikṣākhyopi boddhavyo nityamevāmalīmasaḥ // abhidh-d_436 // katamatpunaḥ katamāṃ bhūmimatyeti ? tadapadiśyate- bhavāgraṃ nirmalo 'tyeti........ // abhidh-d_437 // ..........tatra tāvadaśaikṣasya catvāri dhyānāni trīṇyārūpyāṇyanāgamyadhyānāntaraṃ ca | śaikṣasya tu ṣaḍārūpyatrayaṃ hitvā | kiṃ punaratra kāraṇam ? saviśeṣaṃ yatastyaktvā phalaṃ paramupāśnute / iha khalu yaḥ phalaviśiṣṭamārgasthaḥ indriyāṇi saṃcarati saphalaṃ phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyamārgasaṃgṛhītaṃ phalamātrameva pratilabhate | yaścāśaikṣaḥ ārūpyabhūmiṃ niḥśrityendriyāṇi saṃcarati niyatamanāgāmiphalaviśeṣamārgasthasya na cāstyanāgāmiphalamārūpyabhūmisaṃgṛhītam | ityetat kāraṇam | yaduktaṃ bhagavatā- "kleśān prahāyeha hi yastu pañcāhāryadharmā paripūrṇaśaikṣaḥ" iti | kiyatā paripūrṇaśaikṣo bhavati ? śaikṣasya tribhirakṣādyairdvābhyāṃ saṃpūrṇaṃtārhataḥ // abhidh-d_438 // śaikṣasya khalu tribhiḥ kāraṇaiḥ paripūrṇatā bhavati | samāpattīndriyaphalaiḥ | tadyathā dṛṣṭiprāptasya kāmasākṣiṇaḥ anyataravaikalyāttu na paripūrṇatā syātprāgeva sarvavaikalyāt | tadyathā kāmāvītarāgasya śraddhādhimuktasyaivaṃ tāvacchaikṣasya | aśaikṣasya dvābhyāmindriyasamāpattibhyām | tadyathobhayabhāgavimuktasya asamayavimuktasyeti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya tṛtīyaḥ pādaḥ || ṣaṣṭhādhyāye caturthapādaḥ | laukikalokottaradarśanabhāvanāśaikṣāśaikṣamārgabhedenānekavidho mārga uktaḥ | sa tu vijñātavyaḥ samāsena punamārgaścaturvidhaḥ / ānantaryavimuktyākhyau prārambhotkarṣalakṣaṇau // abhidh-d_439 // tatra prayogamārgaḥ kuśalamūlaphalasyārambha ityarthaḥ | tasyānantaramānantaryamārgaḥ yena kleśāñjahāti | vimuktimārgo yaḥ tatpraheyāvaraṇavimukte (jaini_355) santāne visaṃyogaprāptisahāyotpadyate | viśeṣamārgo yastadūrdhvamanyakuśalamūlaprāptyarthamutkarṣagamanalakṣaṇaḥ || punarmārgo bhagavatā mokṣapurapratipādanāt pratipacchabdenoktaḥ "catasraḥ pratipadaḥ | asti pratipatsukhā dhandhābhijñā | asti sukhā kṣiprābhijñā | asti duḥkhā dhandhābhijñā | asti duḥkhā kṣiprābhijñā |" tāsāṃ punarindriyato bhūmitaśca vyavasthānaṃ tadidaṃ pradarśyate- tīkṣṇendriyasya mauleṣu dhyāneṣu pratipatsukhā / kṣiprābhijñālpabuddhestu dhandhānyatra viparyayāt // abhidh-d_440 // mauleṣu khalu caturṣu dhyāneṣu yo mārgaḥ sā sukhāpratipat | sā ca tīkṣṇendriyasya kṣiprābhijñā tatrāyatnavāhitvāt | nairyāṇavatsukhā tatrāyatnavāhitvāt śamathavidarśanayoḥ sāmyāt | tatraiva sā mṛdvindriyasya dhandhābhijñā | anyāsu tu pañcasu bhūmiṣvanāgamyadhyānāntarikārūpyatrayasaṃgṛhītāsvanaṅgaparigṛhītatvāt | śamathavidarśanānyūnatvāt anāgamyadhyānāntarikayorārūpyatraye (jaini_356) cānāsravo mārgaḥ tīkṣṇendriyasya pratipat, duḥkhā kṣiprābhijñā | mṛdvindriyasya duḥkhā dhandhābhijñā | kathaṃ punarāryamārgo duḥkho bhavati ? nāsau duḥkhātmakaḥ na duḥkhasaṃprayuktaḥ ? naiṣa doṣaḥ | yatnavāhitvābhisandhervivakṣitatvāt || punarapyeṣa mārgo bodhipakṣyaśabdenocyate "saptatriṃśadbodhipakṣyā dharmāḥ | (jaini_357) catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāro ṛddhipādāḥ pañcendriyāṇi pañca balāni saptabodhyaṅgānyaṣṭāṅgo mārgaḥ" iti | kā punariyaṃ bodhiḥ ? kṣayajñānaṃ matā bodhistathānutpādadhīrapi / daśa caikaśca tatpakṣyāḥ saptatriṃśattu nāmataḥ // abhidh-d_441 // sā punareṣā bodhiḥ kṣayānutpādajñānarūpāsatī pudgalabhedena tridhā bhidyate | (jaini_358) tisro bodhayaḥ | buddhapratyekabuddhaśrāvakabodhayaḥ | uttamanirvāṇāṅgabhūtā taddhi tisṛṇāmapi bodhīnāṃ puruṣakāraphalaṃ tatprādhānyatvāt | mṛdumadhyādhimātrāḥ saptatriṃśadbodhipakṣyā dharmāḥ mṛdumadhyādhimātrabhedabhinnā mahāyānam | mṛdumadhyādhimātrabhedabhinnaṃ buddhapratyekabuddhaśrāvakayāna mityucyate | tasyāḥ punastriprakārāyā bodheranukūladharmāḥ smṛtyupasthānādayaḥ 'saptatriṃśannāmataḥ'; | dravyatastvekādaśa | śraddhādīni pañca balāni prītiprasrabdhyupekṣāsamyaksaṃkalpavākkarmāntāśca ṣaḍiti | ata idamucyate- sopekṣāprītisaṃkalpaṃ śraddhādīndriyapañcakam / saprasrabdhirdvirūpotthaṃ nāmabhedastvapekṣayā // abhidh-d_442 // balānyatrendriyāṇyeva prajñaiva smṛtyupasthitiḥ / vīryaṃ samyakpradhānākhyaṃ ṛddhipādā manasthitiḥ // abhidh-d_443 // kathaṃ punarekaṃ vīryaṃ caturdhā nirdiśyate ? tadapadiśte- doṣahāṇamanutpādaṃ guṇotpādaṃ vivardhanam / sakṛtkaroti yattaddhi sa prahāṇacatuṣṭayam // abhidh-d_444 // utpannānāṃ rāgādīnāṃ khalu doṣāṇāṃ prahāṇāyānutpannānāṃ cānutpādāya yadvīryam, guṇānāṃ ca smṛtyupasthānardhipādādīnāmanutpannānāmutpādāya, utpannānāṃ ca sthitaye yadvīryaṃ, tatprayojananiṣpattibhedāccatvāri samyakprahāṇāni bhavanti || chandavyāyāmamīmāṃsā cittākṛṣṭāḥ samādhayaḥ / ṛddhipādāstu catvāro guṇasampattiyonayaḥ // abhidh-d_445 // chandamadhipatiṃ kṛtvā yo niṣpadyate samādhiḥ sa chandasamādhiḥ | kuśalamūlacchandamūlakatvāt samādhyādiguṇaniṣpatteḥ, tasmādasau chandasamādhirityucyate | tatprabhavāḥ sarvā guṇardhayaḥ | evaṃ vīryaṃ cittaṃ mīmāṃsāmadhipatiṃ kṛtvā niṣpannaḥ samādhiḥ sa eṣa cchandavīryacittamīmāṃsāsamādhiścaturvidhaḥ | prahāṇasaṃskāraiḥ cchandavīryasmṛtibuddhiśraddhāprasrabdhicetanopekṣābhiḥ pratyekaṃ samanvāgataḥ sarvaguṇasamṛddhiniṣpādako bhavati chandavīryacittamīmāṃsāparigrahaḥ sāmarthyāt | kuśaladharmacchande hyasati kutastat prāptyārambhaḥ ? ārabdhepi ca vīrye yadi na tatpraguṇameva cittaṃ bhavati na kāryābhiniṣpattirbhavati | yathāraṇīmabhinirmathyāpyantarāyavyuparamo bhavati punaḥ śaityamāpadyate tadvaditi | vīryānuvṛttaye cittamadhipatimiṣyate | tatpravaṇepi citte yadi sūkṣmān samādhyupakleśānnopalakṣya parivarjayati yadi samādhyanuguṇān, guṇāṃstu sāmānyalakṣaṇaśaktikriyānuttamārthāṅgabhūtānupalakṣya, prajñayā nopacinoti tasyānyāyārabdhavīrye trayamapyetanna prayojananiṣpattaye bhavati | evaṃ chandavīryaśraddhāsmṛtibuddhiprasrabdhicetanopekṣākhyānāmaṣṭāṇāṃ prahāṇasaṃskārāṇāṃ samādhiparigrahasāmarthyaṃ yathāyogamavagantavyam || proktaṃ bodhitrayeśitvācchraddhādīndriyapañcakam / kathitaṃ balaśabdena tadevānabhibhūtitaḥ // abhidh-d_446 // śraddhāvīryasmṛtisamādhiprajñārūpāṇi khalu pañcendriyāṇi bodhipakṣyeṣu vyavasthāpyante | bodhitrayādhigame śraddhādīnāṃ pañcānāmaiśvaryādhikyāt, sarvabhūmīṣūpalabdheśca | eteṣāṃ cādhimātramadhyamṛdutaratamaviśeṣādarhatprabhṛtīnāṃ vyavasthānaṃ bhavati | tānyeva bodhipakṣyeṣvindriyāṇyuktāni, na cakṣurādīnyājñātavatendriyaparyavasānāni | eṣāmevaiśvaryarddhiliṅgatvāt | ihendrāḥ dvividhāḥ | citteśvarāśca dhaneśvarāaścetyataḥ indraliṅgamindriyamitikṛtvendriyāṇi | (jaini_360) yathā pṛthivīśvarāṇāṃ paṭṭādīni liṅgāni bhavanti yaiḥ pṛthivīśvaroyamiti prajñāyate | yathā ca pṛthivīśvarāḥ vibhūṣaṇopabhogaiḥ parijñāyante tathā citteśvarāṇāmāryadhanasamṛddhānāṃ ca śraddhādīni viṣkambhitaprahīṇavipakṣāṇi nirmalāni liṅgāni bhavanti | tatra tāvacchraddhāyāḥ svalakṣaṇaṃ buddhadharmasaṅghān sambhāvayataścittaṃ prasādamupayāti sadbhūtaguṇayogādapetadoṣatvācca, taddharmeṣu ca prasādātmakamevārthitvamutpadyate | pratītyasamutpādādīnāṃ vā yathābhūtapratyavekṣaṇāt karmaphalādiṣu tatra saṃbhāvanā bhavati | tathā ca saṃbhāvayato yaścetasaḥ prasādaḥ sā śraddhā nāma dharmaścittena saṃprayuktaḥ | yathādarśādau dharmasamūhe, dharmāntaramādarśaprasādādayaḥ, evamarūpiṇi cittādidharmasamudayā dharmāntaraṃ śraddhādayaḥ, cittasyāśrayabhāvāt prādhānyāt santānānuvṛtteśca cittavyapadeśaḥ | vīryaṃ nāma cetasobhyutsāhalakṣaṇaṃ prayojane vārthiśakyatāṃ saṃbhāvya vividhamīryata iti vīryam | smṛtīndriyaṃ nāma kāyādiṣu prajñayopalakṣiteṣu yā khalvaviparītābhilapanā pratyabhijñānam, yenāvadhārite viṣayasaṃmoṣaścetasi na bhavati sa khalvasaṃmoṣaḥ smṛtīndriyam | cetasa ekāgralakṣaṇaṃ samādhīndriyam | viṣayagrāhiviṣayiṇo dharmāstadekālambanaṃ cittamekāgramityucyate | vicitraviṣayapradyute hyanavasthite cetasi tattvāvadhāraṇaṃ na bhavati | yathā khalu vidrutajavanāśvārūḍhaḥ puruṣaḥ pratimukhamāgacchatāṃ dṛṣṭapūrvāṇāmapi manuṣyādīnāṃ na śaknoti vyaktimupalakṣayitumevamanekaviṣayapradrute laghuparivartini citte na kāyādiviṣayatattvopalakṣaṇā bhavati | yadā tu susārathineva samādhinaikasmin viṣaye ciraṃ cittamādhāryate tadā dharmatattvamupalakṣayati | tasmāt kuḍya iva raṅgasya śleṣaḥ samādhirālambane cittasyādhāraḥ | prajñendrisaṃ yat svasāmānyalakṣaṇamupalakṣayati | yacca kāyadīnāṃ tattvamabhimukhavadavasthitaṃ prāptamiva ślaṣṭamiva pṛṣṭha iva ca lakṣayati sopalakṣaṇāt (jaini_361) prajñendriyam | yadyapi sarvacitteṣu yathāviṣaye pratyupalakṣaṇā vidyate na tu sā yathārthapravṛtteti na sendriyam | etānyevendriyāṇi śraddhādīni yasmādyoginaḥ kleśasaṃgrāmāvatīrṇasya kleśānīkavijaye pradhānāṅgabhūtāni rājña iva hastyādayastasmādbalānītyucyante | bodhanārthena nirdiṣṭaṃ śāstrā bodhyaṅgasaptakam / pratītyā paramārthena prajñetyantamanugrahāt // abhidh-d_447 // samānepi bodhipākṣikatve viśeṣeṇaite saptadharmā bodhyaṅgāni bhavanti | bhāvanāmārge khalveteṣāṃ prādhānyaṃ dṛṣṭasatyasthānata eva | dharmopalakṣaṇopalakṣitasvarūpādiṣu guṇadoṣeṣu smṛtipramoṣadoṣāpanayanārthamādau smṛtisaṃbodhyaṅgamuktam | hlādaḥ prasrabdhiḥ | rāgajādiparidāhaprataptacittaśarīrasya grīṣmārkaprataptasyeva śītodakahradāvagāhanādanāsravajñānasaṃmukhībhāvā dyat kāyacittaprahlādaḥ sa dharmaḥ prasrabdhiḥ | upekṣā nāma rāgadveṣapakṣapātavipakṣeṇa yathābhūtajñeyamavekṣamānasya yaccittasamatānyatarapakṣābhisaṃskāravipakṣo nirvāṇāśayā sopekṣā bodhyaṅgamityucyate | atra punaḥ prītyādīni trīṇyapi kṛtāvaśeṣāṇi catvāri pūrvameva vyākhyātāni | teṣāṃ punaḥ saptānāṃ buddhirdharmapravicayalakṣaṇā bodhiśca bodhyaṅgaṃ ca | jñānaṃ hi bodhiḥ jñānaṃ ca prajñā śeṣāṇyaṅgānyeva || teṣāmapi ca prītiprasrabdhyupekṣāṇāmuktāddhetostadaṅgatā / nirāmiṣaprītiprasrabdhyupekṣābhiḥ prīṇitendriyagrāmaḥ sukhamanudvigno bodhimadhigacchati | (jaini_362) yāni caiṣāṃ lakṣaṇanirdeśakāraṇānyuktāni tataśca bodhyaṅgatvamiti | saṃkalpādeścatuṣkasya patho jñeyānukūlyataḥ // abhidh-d_448 // aṅgateti vartate | samyaksaṃkalpasamyagvākkarmāntājīvānāṃ samyagdṛṣṭisamyagvyāyāmasamyaksmṛtisamyaksamādhīnāmiva mārgānukūlyādaṅgatvam || ayaṃ punarāryamārgasatattvapiṇḍārthaḥ- vidyāprabhaḥ ślakṣṇavikalpabhūmiḥ śīlānuyātraḥ smṛtivīryamitraḥ / samādhisarvādhisukhopabhogo mārgo vimuktidvayadhiṣṇyago 'yam // abhidh-d_449 // prādhānyaṃ saptavargasya prārambhoṣmagatādiṣu / atra punaḥ yathākramaṃ viboddhavyaṃ bhāvanādṛṣṭimārgayoḥ // abhidh-d_450 // tatra smṛtyupasthānānyādikarmikāvasthāprabhāvitāni kāyādisvabhāvopalakṣaṇāt | samyakprahāṇānyūṣmagateṣu | tatra saṃsāranirvāṇayorādīnavānuśaṃsadarśane balavadvīryāśrayaṇāt saṃsārapāramuttarati | mūrdhāvasthāyāmṛddhipādāḥ prabhāvyante teṣu samādhibalalābhāccittanigrahe sati parihāṇyabhāvānna kadācid guṇadhanadaridro bhavati | indriyāṇi kṣāntiṣvapāyātyantanivṛttau tadādhipatyāt | balānyagradharmeṣu kleśānavamardanīyatvāt | bodhyaṅgānāṃ bhāvanāmārge prādhānyaṃ vāsīdaṇḍopamayā mārgabhāvanayā niravaśeṣakleśaprahāṇāt | navaprakāratayā vā malaprahāṇe sati bodherāsannībhāvāt | darśanamārge mārgāṅgāni darśanaheyakleśaprahāṇārthamāśu traidhātukātikramaṇotpādāt | ānupūrvīvyatikramastu deśanānukūlyāt || atha kasmāccaitasikadharmadharmibhūtaṃ cittaṃ bodhipakṣyeṣu na vyavasthāpitam ? (jaini_363) saṃjñācetanāmanaskāracchandādhimokṣādayaśca dharmā bodhipakṣyeṣu na vyavasthāpyante ? tadidamanuvarṇyate- na cittaṃ rājakalpatvād guṇadoṣānuvartanāt / rājasthānīyaṃ khalu cittaṃ tadbodhipakṣyairdharmairviśodhya mokṣasukhamupalabhyate | yathaiva ca guṇānuvarti cittaṃ tathaiva doṣānuvarti | yathoktam- "cittasaṃkleśātsattvā saṃkliṣyante | cittavyavadānahetośca viśuddhyante |" tasya rāgādayaḥ saṃkleśakarāḥ, śraddhādayo vyavadānādhāyinastasmāccittaṃ na vyavasthāpitam | vyavahārānukūlyatvāt saṃjñā hyeteṣu neṣyate // abhidh-d_451 // prāyo hi vyavahārānupatitā saṃjñā bodhipakṣyāstvekāntena paramārthapakṣabhajamānāḥ || vipākaphalanimnatvānmārgokteśca na cetanā / cetanā khalviṣṭāniṣṭavipākanirvartanatvāt mārgaśabdenābhidhānācca nocyate | nāprādhānyānmanaskāro vidyāvidyāpravartanāt // abhidh-d_452 // manaskāropi samyagdṛṣṭeraṅgabhūtatvādapradhānaṃ vidyāvidyāpravartanācca || kriyārambhapradhānatvānna cchando vīryabṛṃhaṇāt / chandaḥ khalu kartukāmatārūpaḥ kriyārambhaḥ prabhāvyate | vīrya cānubṛṃhayati | tadvīryaṃ bodhipratilambhakartavyatāparisamāpterūrdhvaṃ yāvadanuvartate | nādhimokṣaḥ samāropānna sparśo daurvibhāvyataḥ // abhidh-d_453 // prāyeṇa khalvadhimokṣo 'dhimuktamanaskāreṣu vartate | sparśopi trisannipātamātravipratipatterduravadhāravṛttiḥ | tasmānnoktaḥ || nāryavaṃśa hryapatrāpyā aviśāradavṛttitaḥ / catvāraḥ khalvāryavaṃśāḥ hryapatrāpye ca | navapravrajitabhikṣuvadaviśāradavṛttitvānna bodhipakṣyāḥ | nāpramādaḥ parāṅgatvānnāvihiṃsāviheṭhanāt // abhidh-d_454 // vīryabhāṇḍāgārikaḥ khalvapramādaḥ | avihiṃsā ca viheṭhanāmātrapratipakṣatvānnoktā || sattvādhiṣṭhānavṛttitvānna maitrīkaruṇādayaḥ / dharmādhiṣṭhānāḥ khalu bodhipakṣyāḥ maitryādayastvekāntena sattvādhiṣṭhānāḥ | mārgāṅgākṣaikadeśatvānnāpyavetyaprasattayaḥ // abhidh-d_455 // avetyaprasādāḥ khalu mārgāṅgaikadeśasvabhāvatvādakṣaikadeśarūpatvācca na punarbodhipakṣyeṣūktāḥ | nādveṣaḥ śubhamūlebhyaḥ sattvagocarabhāvataḥ / sattvādhiṣṭhānapravṛtto hi adveṣaḥ | tasmānna bodhipakṣyaḥ | audāsīnyānna nirvāṇaṃ daviṣṭhyānna paradhvaniḥ // abhidh-d_456 // niṣkriyaṃ khalu nirvāṇaṃ kriyāvantastu bodhipakṣyā dharmāḥ | parato ghoṣaḥ khalvapi bodhipakṣyāṅgabhāvo bodherbahiraṅgabhāvādviprakṛṣyate | tasmāt saptatriṃśadeva dharmā bodhipakṣyāḥ || kati punarbodhipakṣyāḥ sāsravāḥ katyanāsravāḥ ? tadidaṃ pradarśyate- bodhyaṅgānyarajaskāni bodhernediṣṭabhāvataḥ / tadanyānyavabodhyāni samalānyamalānyapi // abhidh-d_457 // bodhyaṅgāni khalu bodherāsannatamatvādekāntānāsravāṇi | tadanye tu sāsravānāsravāḥ sarve hi kuśalā dharmā āryamārgāvāhakā nirvāṇāśayāśca | bodhitrayasaṃnikṛṣṭaviprakṛṣṭāṅgabhāvā bodhipakṣyā ityucyante | uktaṃ hi bhagavatā- (jaini_365) "adhigato me paurāṇo mārgaḥ" iti vacanāt | śāstre tu bodhyaṅgopari ye paṭhyante samyagdṛṣṭyādayo dharmāste 'nāsravā iti || kasyāṃ punarbhūmau kiyanto bodhipakṣyā vidyante ? ādye dhyāne 'khilā maule 'nāgamye prītyapākṛtāḥ / dvitīye 'pyapasaṃkalpā dvayoścāsmāt dvayādṛte // abhidh-d_458 // śīlāṅgebhyaśca tābhyāṃ ca draṣṭavyā triṣvarūpiṣu / bodhyaṅgebhyaśca sarvebhyo kāme bodhyaṅgavarjitāḥ // abhidh-d_459 // tatra tāvanmaule dhyāne sarvepi saptatriṃśadbodhipakṣyā vidyante | anāgamye tu prītivarjitāḥ | tatra prīterabhāvāt | vītarāgāvītarāgasādhāraṇaiṣā bhūmiriti nāsti prītiḥ | dvitīye tu dhyāne saṃkalpavarjitāḥ sarve vidyante | tṛtīyacaturthayostu dhyānayoḥ saṃkalpaprītivarjyāḥ pañcatriṃśat | 'ca'śabdād dhyānāntarepi pañcatriṃśat saṃkalpaprītivarjitāḥ | triṣvārūpyeṣu samyagvākkarmāntājīvaistribhiḥ prītisaṃkalpābhyāṃ ca | bhavāgrepi śīlāṅgatrayaprītisaṃkalpabodhyaṅgavarjitāḥ pañcaviṃśatiḥ | kāmadhātāvapi bodhyaṅgavarjitāstriṃśadvidyanta iti | ye punaranāstravāṇyeva mārgāṅgānīcchanti teṣāṃ tairapi varjitāḥ śeṣā bodhipakṣyā vidyanta iti | gatametat || idaṃ tu vaktavyam | bodhipākṣikādhikāre- yastatprathamatāḥ proktāścatasrastatra kovidaiḥ / nyāmāvakrāntivairāgyaphalāptyakṣavivṛddhiṣu // abhidh-d_460 // nyāmāvakrāntitatprathamatā, vairāgyatatprathamatā, phalaprāptitatprathamatā, irndriyāntaravivṛddhitatprathamatā tāsu khalvetāsu catasṛṣu tatprathamatāsu- aṣṭānāṃ nīrajaskānāṃ mārgāṅgānāṃ yathāyatham / tāsvekasyādhvasu jñeyau lābhālābhau navāśrayau // abhidh-d_461 // bodhipakṣyabhāvanāprayuktasyāvetyaprasādapratilambho 'vaśyambhāvītyato vaktavyaṃ kasmin satye dṛśyamāne kasyāvetyaprasādasya lābhaḥ ? tadidaṃ nirdiśyate- trisatyādhigame lābhaḥ śīladharmaprasādayoḥ / mārgasatyekṣaṇe buddhasaṅghagocarayorapi // abhidh-d_462 // duḥkhasatyamabhisamāgacchannāryakāntāni ca śīlāni pratilabhate dharme cāvetyaprasādaḥ | katarasmin dharme ? tasminneva duḥkhasatye | dharmamātramidaṃ sarvaṃ dvādaśāyatanamātramityarthaḥ | nātra kaścidekaḥ sarvabhedānvayī jātidravyākhyo dharmī vidyate | na cātra santi puruṣajīvapugdalā bhūtakoṭayaḥ śaśaviṣāṇakalpā nirātmāna iti | evaṃ samudayamabhisamāgacchato dvayoreva lābhaḥ | tadvinnirodhaṃ samāgacchato draṣṭavyam | mārgasatyekṣaṇe tu buddhe bhagavati prasādo labhyate tatsaṅghe ca | sadbhūtamārgākhyāyī bhagavānmārgajño mārgadeśikaḥ | yepi ca taṃ mārgaṃ pratipannāḥ śrāvakāḥ śaikṣāśaikṣāḥ puruṣavṛṣabhāḥ ye ca saptasaddharmādipradīpaprakāśitabuddhyāśayasā(?)ca bodhisattvasiṃhāḥ darśanamārgaguhādhyāsinaḥ teṣu ca prasādo bhavati dvyākāraśraddhāsvarūpaḥ | so 'yaṃ vistareṇocyate || bauddhātsaṅghādṛte mārgādyā śraddhā satyagocarā / dharmāvetyaprasādosau saṃpratītyaprabhāvataḥ // abhidh-d_463 // sa punardharmo nirvāṇaṃ bodhisattvasantānikaśca mārgaḥ || kaḥ punareṣa buddhaḥ ko vā tatprasāda ityapadiśyate- mohanidrātamonāśāddhīnetronmīlanāt svayam / buddho yastadguṇe śraddhā prasādaḥ sa jine mataḥ // abhidh-d_464 // dviprakāro hi buddhaśabdasyārtho mukhyo gauṇaśca | tatrādyo buddhakārakā buddhasyāśaikṣā dharmāḥ | gauṇastu tadādhārepi śarīre tatphalabhūteṣu cāṣṭādaśasvāveṇikeṣu buddhaguṇeṣu buddhaśabdasādhutvaṃ pūrvameva pradarśitam || śaikṣāśaikṣaguṇāḍhyānāṃ pudgalānāṃ ya ākaraḥ / tadguṇālambanā śraddhā prasādaḥ saṅkhagocaraḥ // abhidh-d_465 // uktaṃ hi sūtre- "kati bhadanta loke dakṣiṇīyāḥ ? dvau gṛhapate śaikṣā aśaikṣāśca | tatrāṣṭādaśa śaikṣāḥ nava śaikṣāḥ |" iti vistaraḥ || śīlānāṃ yattu vaimalyaṃ tatprasādastathaiva tu / kati punareṣāṃ dravyataḥ kati nāmataḥ ? dravyato dvayamevaitannāmatastu catuṣṭayam // abhidh-d_466 // śraddhā ratnatrayālambanabhedena tridhā bhitvāryakāntāni ca śīlānyekadhā kṛtvā tatrāpi vaimalyaprasādoktiḥ | yaddhi nirmalaṃ tat prasannamityucyate || idamidānīṃ vācyam | atha kasmātsamanvāgatopi śaikṣaḥ samyagjñānena samyagvimuktyā cāṣṭābhiraṅgaiḥ samanvāgataḥ śaikṣaḥ prātipada ityuktaṃ daśabhirarhan kṣīṇāsrava iti ? taducyate- śaikṣasya bandhaśeṣatvādvimuktirnāṅgamiṣyate / śaikṣasya vidyamānāpi anākāritvānnāṅgamucyate | satyāmapi hi tasyāṃ kleśabandhanabaddhaḥ śaikṣo na ca vimokṣo yujyate | kā punariyaṃ vimuktiḥ katidhā ca ? tadapadiśyate- mokṣādhimokṣarūpatvānnityānityatvato dvidhā // abhidh-d_467 // svarūpabhedādapi dvidhā prakārabhedādapīti | svabhāvabhedāt mokṣādhimokṣasvabhāvā | prakārabhedopi kṣarākṣarabhedāt, sāmayikī kāntākopyabhedādvā rāgavirāgāvidyāvirāgabhedācca || atha samyagjñānaṃ katamattaducyate- pūrvoktaiva hi yā bodhiḥ sā samyagjñānamucyate / kṣayānutpādajñāne bodhirityuktam | te eva samyagjñānaṃ veditavyam | katarat punaścittaṃ vimucyate ? kiṃ jātaniruddhamathājātaniruddhamatha jātameva ? mucyate 'nāgataṃ cittamaśaikṣaṃ kleśarodhataḥ // abhidh-d_468 // kaścit khalvāha- anāgataṃ khalu cittamutpādyamānaṃ vimucyate 'dhvavimuktyā sarvameva tvanāgataṃ vimucyate | kleśāvaraṇāt santānavimuktyā | tatpunaraśaikṣameva kleśopakleśaprāptivibandhāpagamāt | yadapi tadrūpārūpyapratisaṃyuktaṃ karmopapattiphalaṃ tadapyarhattvaprāptivibandhakaraṃ tacca sarvaṃ vajropamena prahīyata ityāvaraṇavigamāt sarvamevānāgatamaśaikṣaṃ cittaṃ vimucyate || dharmā eva tu paramārthataḥ śikṣante | yasmāt- dharmavyāpārato loke dharmyapi vyāpṛto mataḥ / auṣṇyākhyasya dharmasyendhanādidahanavyāpāre satyagnerapi dharmiṇo vyāpāra ucyate | agninā kāṣṭhaṃ dagdhamityagnidahanavyāpāre ca devadattena dagdhosmītyupacaryate | tathā dharmāṇāṃ kleśaprahāṇaśikṣaṇe sati tatsambandhāpekṣayā bhikṣuraśaikṣa ityucyate | mārgastūpāttakāritro nirasyati tadāvṛtim // abhidh-d_469 // 'tu'śabdānnirudhyamāna evetyarthaḥ, vartamānasya hi kriyābandhāt sāmarthyopapatteḥ | atha yeyamasaṃskṛtā vimuktiḥ ye ca trayo dhātavaḥ prahāṇadhātvādayaḥ, te tataḥ kimanye 'thānanye ? brūmaḥ- vimuktiḥ śāśvatī yaiva sā virāgādayastrayaḥ / ākhyātā dhātavaḥ sūtre tridhā bhedo hyapekṣayā // abhidh-d_470 // prajñaptiviśeṣāpekṣayā khalveṣāṃ traividhyamuktam | katham ? virāgo rāganirmokṣaḥ prahāṇākhyo 'nyasaṃkṣayaḥ / nirodhadhāturanyasya sopādānasya vastunaḥ // abhidh-d_471 // rāgaprahāṇaṃ khalu virāgadhāturityucyate | tadanyeṣāṃ kleśopakleśānāṃ prahāṇadhātuḥ | tadanyasya sopādānasya vastunaḥ nirodho nirodhadhāturākhyāyate || yena vastunā nirvidyate virajyate 'pi tena vastunā ? catuṣkoṭikaḥ praśnaḥ | katham ? duḥkhahetvavalambinyā yogī nirvidyate dhiyā / virajyate tu saṃraktastataḥ koṭicatuṣṭayī // abhidh-d_472 // duḥkhasamudayakṣāntibhiḥ tajjñānaiśca nirvidyate, nānyaiḥ | virajyate tu yaḥ saṃraktaḥ sa ca sarvairapi duḥkhasamudayanirodhamārgakṣāntijñānairvirajyate yaiḥ kleśān prajahāti | evaṃ catuṣkoṭiko bhavati | tatra virvidyata evaṃ kāmavītarāgo niyāmamavakrāman duḥkhasamudayadharmakṣāntibhyāṃ taddharmajñānābhyāṃ ca pūrvaprahīṇatvānna kṣāntibhyāṃ jahātyapratipakṣatvānna jñānābhyāmato na virajyate | bhāvanāmārgepi prayogavimuktiviśeṣāt mārgasaṃgṛhītābhyāṃ duḥkhasamudayajñānābhyāṃ na virajyate vimuktatvānnirviddhavastvālambanatvāttu nirvidyate | dvitīyā koṭiḥ- virajyate evāvītarāgaḥ kāmebhyo niyāmamavakrāmannirodhamārgadharmānvayakṣāntibhiḥ bhāvanāmārge ca nirodhamārgajñānaistraidhātukādvairāgyaṃ gacchanna nirvidyate | prāmodyavastvālambanatvādubhayam | vītarāgaḥ kāmebhyo niyāmamavakrāman duḥkhasamudayadharmānvayakṣāntibhirbhāvanāmārge ca duḥkhasamudayajñānaistraidhātukādvairāgyaṃ gacchan | nobhayam- kāmavītarāgo niyāmamavakrāmannirodhamārgadharmajñānakṣāntibhyāṃ taddharmajñānābhyāṃ ca bhāvanāmārge cānantaryamārgetarābhyāṃ nirodhamārgadharmajñānābhyām || ya ete trayo dhātavastā eva tisraḥ saṃjñāḥ prahāṇavirāganirodhasaṃjñāḥ | vistareṇa tu saṃjñā anityasaṃjñādyā daśa tābhyo 'śubhādayaḥ / tisro mārgavidhirmārgaścatastro 'ntyāstrayī phalam // abhidh-d_473 // aśubhasaṃjñā maraṇasaṃjñā sarvaloke 'nabhiratisaṃjñā | mārgaprayogastisṛbhirābhiruktaḥ | catasṛbhiśca mārgo 'nityaduḥkhaśūnyānātmasaṃjñābhiḥ | prahāṇavirāganirodhasaṃjñābhiḥ phalamākhyātamiti || kati punarāsāṃ sāsravāḥ katyanāsravāḥ ? tritayyaśubhasaṃjñādyā jñeyā tatkhalu sāsravāḥ / samalā nirmalāstvanyā bodhyā nava bhuvo 'malāḥ // abhidh-d_474 // aśubhā maraṇasarvalokānabhiratisaṃjñāstisraḥ samalāḥ | śeṣāstu sāsravānāsravāḥ, navabhūmikā anāsravā avaboddhavyāḥ || bhūmiṣvekādaśasvantyā dhyānādyāsūpalakṣayet / caturthī pañcamī ṣaṣṭhī vidyāt saptasu bhūmiṣu // abhidh-d_475 // abhidharmadīpe vibhāṣāprabhāṇaṃ vṛttau ṣaṣṭhasyādhyāyasya caturthaḥ pādaḥ || samāptaśca ṣaṣṭho 'dhyāyaḥ || saptamo 'dhyāyaḥ prathamaḥ pādaḥ | atrāha | bhagavatoktastriskandho 'yaṃ mārgaḥ | tatra śīlaskandhaḥ karmādhyāye vistareṇa vyākhyātaḥ | samādhiskandho 'ṣṭame 'vyāye vyākhyāyiṣyate | prajñāskandha idānīṃ vyākhyātavyaḥ | so 'yamārabhya- loko 'yaṃ tattvasaṃmugdho jñeyatattve pramuhyati / tāni jñānāni vakṣyāmi svarūpādiprapañcataḥ // abhidh-d_476 // kāni punastāni kiyanti veti ? taducyate- jātidravye nirākṛtya pratipakṣādyapekṣayā / tadbhedo daśadhā prokto dharmajñānādināmabhiḥ // abhidh-d_477 // jātyāśrayaṇe khalvekatraprasaṅgo dravyāśrayaṇe hyānantyaṃ taccāśakyaṃ vaktum | tasmādubhayametadupekṣya yayāpekṣyayā daśa bhavanti yacca teṣāṃ svalakṣaṇaṃ sāmānyalakṣaṇaṃ ca tatsarvaṃ vistareṇa vakṣyāmaḥ || tatra tāvat- dharmānvayaviśeṣye dve duḥkhādyaiśca catuṣṭayam / dve saṃvṛtyanyacittābhyāṃ kṣayeṇājanmanā dvayam // abhidh-d_478 // dharmānvayajñāne khalu dharmānvayābhyāmeva viśeṣyete | duḥkhādīni tu catvāri svaviṣayaireva caturbhirāryasatyaiḥ viśeṣyante | saṃvṛtyā paracittena ca saṃvṛtiparacittajñāne viśeṣyete | kṣayeṇāpunarutpattyā ca kṣayānutpādajñānadvayaṃ viśiṣyate | athavā pratipakṣaprayogābhyāṃ svabhāvākāragocaraiḥ / tadvyavasthā niboddhavyā kṛtyenopacayena vā // abhidh-d_479 // tatra kāmadhātuvipakṣapratipakṣo dharmajñānam | rūpārūpyāvacaravipakṣapratipakṣo 'nvayajñānam | prayogataḥ paracittajñānaṃ cittaṃ jñāsyāmīti tatprayogāt | svabhāvataḥ saṃvṛtijñānaṃ pipīlikādiṣvapi tadbhāvāt | satyākārairgocaraiścatvāri (jaini_375) jñānāni | kṛtyataḥ kṣayajñānaṃ kṛtyaparisamāpteḥ | hetūpacayato 'nutpādajñānaṃ sarvairanāsravairjñānaistatsabhāgahetūpacayāt || dhātusatyārthacitteṣu jātidhvaṃsāprajanmanoḥ / saṃmohasya nivṛttyarthaṃ tadbhedo daśadhaiva vā // abhidh-d_480 // tatra dhātusaṃmoho dvābhyāṃ dharmānvayajñānābhyāṃ nivartyate | satyasaṃmohaścaturbhiḥ duḥkhajñānādibhiḥ | arthasaṃmohaḥ saṃvṛtijñānena | cittasaṃmohaḥ paracittajñānena | jātisaṃmohaḥ kṣayajñānena | punarutpattisaṃmoho 'nutpādajñāneneti daśaiva jñānāni bhagavānavocat | nātibhūyāṃsi nālpīyāṃsīti || atra punaḥ parijñātādyavagamaḥ duḥkhādau kṣayadhī phalam // abhidh-d_481 // "dukhaṃ parijñātaṃ samudayo me prahīṇaḥ,................ ..............miti vādavipakṣeṇa vā anārambhiṇāṃ saṃsāreṇaiva śuddhiriti vādavipakṣeṇa pratipadākāraḥ | laukikavairāgyamārgamārasaṃjñāvipakṣeṇa vā anātyantikavairāgyagamanavipralambhāt sarvatrābahumānavipakṣeṇa nairyāṇikākāraḥ || athākāro nāma ka eṣa dharmaḥ | kiṃ vā tenākāryata iti ? tadubhayaṃ nirdiśyate- dhīrākāraḥ sadākāryaṃ sākārāstvavalambinaḥ // abhidh-d_482 // prajñā khalvākāra ityucyate | na tarhi prajñā sākārā bhavati dvayoḥ prajñayoḥ yaugapadyābhāvāt | tataśca na sarve caitasikāḥ sākārāḥ prāpnuvanti | na khalu brū maḥ prajñāsaṃprayogātsākārā vaikākārā vā | kiṃ tarhi ? svavṛttibhirākaraṇādālambanagrahaṇādityarthaḥ | kiṃ punastadākāryam ? sadākāryam | yatkiñcid dravyataḥ prajñaptito vā vidyate tadākāryate | cittacaittāstu sākārāḥ viṣayagrāhiṇa ityarthaḥ || kiṃ punarjñānaṃ kati smṛtyupasthānāni ? paricittamatistrīṇi dharmasaṃjñaṃ nirodhadhīḥ / catvāri smṛtyupasthānānyato 'nyajjñānamiṣyate // abhidh-d_483 // paracittajñānaṃ khalu trīṇi vedanācittadharmākhyāni | nirodhajñānaṃ dharmasmṛtyupasthānam | paracittanirodhajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni || atha katamasya jñānasya kati jñānānyālambanam ? mārgadharmānvayajñānagocaro navaśo dhiyaḥ // abhidh-d_484 // mārgadharmānvayajñānānāṃ pratyekaṃ navajñānānyālambanam | mārgajñānasya tāvatsaṃvṛtijñānaṃ hitvā | dharmajñānasyānvayajñānam | anvayajñānasya dharmajñānam | duḥkhahetudhiyordve dve duḥkhasamudayajñānayoḥ saṃvṛtijñānaṃ sāsravaṃ ca paracittajñānamālambanam | caturṇāṃ daśa saṃvṛtiparacittakṣayānutpādajñānānāṃ sarvāṇyeva daśajñānānyālambanam | nāparam || nirodhajñānaṃ khalu naiva jñānālambanam || punarapi daśadharmān sthāpayitvā kasya jñānasya kati dharmā viṣaya iti vācyam | katham ? taducyate- pañcadharmāstridhātvāptān mārgarūpān sanātanān / vyutpattyarthaṃ dvidhā kṛtvā darśayejjñānagocaram // abhidh-d_485 // traidhātukān dharmān pratyekaṃ dvidhā kṛtvā saṃprayuktā viprayuktāśca, apratisaṃyuktāṃśca dvidhā kṛtvā saṃyuktaviprayuktabhedenaiva, asaṃskṛtamapi dvidhākṛtvā kuśalāvyākṛtabhedenaivaṃ kṛtvā daśa bhavanti | tatra tāvatsaṃvṛtijñānasya sarva eva daśadharmā viṣayaḥ | dharmajñānasya pañca (jaini_378) kāmapratisaṃyuktānāsravāḥ saṃprayuktaviprayuktākuśalaṃ cāsaṃskṛtam | anvayajñānasya sapta rūpārūpyapratisaṃyuktānāsravāḥ saṃprayuktaviprayuktakuśalaṃ cāsaṃskṛtam | paracittajñānasya trayaḥ kāmarūpapratisaṃyuktānāsravāsaṃprayuktā eva | duḥkhasamudayajñānayoḥ ṣaṭkāmarūpārūpyapratisaṃyuktāsaṃprayuktaviprayuktāḥ | nirodhajñānasyaiko 'saṃskṛtameva kuśalam | mārgajñānasya dvāvanāsravaḥ saṃprayukto viprayuktaśca | kṣayānutpādajñānayornava dharmā viṣayo 'saṃskṛtamavyākṛtaṃ muktvā || idamidānīṃ vaktavyam | kaḥ katibhirjñānaiḥ samanvāgataḥ ? sarvastāvatpṛthagjanaḥ saṃvṛtijñānenaiva | ayaṃ tu niyamaḥ- dṛṅmārge prathame jñāne tribhirjñānaiḥ samanvitaḥ / dvitīyakṣaṇe tribhiḥ saṃvṛtijñānaduḥkhajñānadharmajñānaiḥ | caturṣvekaikavṛddhyordhvaṃ virakto 'nyamano dhiyā // abhidh-d_486 // ataḥ paraṃ caturṣu cittakṣaṇeṣvekaikaṃ jñānaṃ vardhate | tadyathā duḥkhe 'nvayajñāne 'nvayajñānaṃ vardhate | samudayadharmajñāne samudayajñānam | nirodhadharmajñāne nirodhadharmajñānam | mārgadharmajñāne mārgadharmajñānaṃ vardhate | samudayanirodhamārgānvayajñāneṣu kṣāntiṣu ca nāstyapūrvajñānavṛddhiḥ | sarvatra tu vītarāgasya paracittajñānaṃ vardhata iti vācyam || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya prathamaḥ pādaḥ || saptamādhyāye dvitīyapādaḥ | idamidānīṃ vaktavyam | kasyāṃ bhūmau kasyāṃ vāvasthāyāṃ kasya vā pudgalasya kati jñānāni bhāvyante ? tadārabhyate- tridhyānakāmavairāgye paścime muktivartmani / mauladhyānaprayoge ca jñeyānāgatabhāvanā // abhidh-d_487 // bālasya smṛtyupasthānadhyānādyutpādane tathā / prayogamuktimārgeṣu saṃvṛtyānyamanodhiyaḥ // abhidh-d_488 // bālasya khalvādyadhyānatrayavairāgye paścime vimuktimārge mauladhyānaprayogamārge ca smṛtyupasthānādikuśalamūlotpādane ca prayogavimuktimārge ca saṃvṛtijñānasya paracittajñānasya cānāgatabhāvanā veditavyā || āryasya tu kṣāntijñānāni bhāvyante svajātīyāni dṛkpathe / darśanamārge khalu yadyeva saṃmukhībhūtaṃ bhavati kṣāntirvā jñānaṃ vā tajjātīyamevānāgataṃ bhāvyate | nānyajātīyamanyaviṣayaṃ vā pṛthakkāryatvāt | sāṃvṛtaṃ cānvayajñāne duḥkhahetusamāhvaye // abhidh-d_489 // saṃvṛtijñānaṃ khalu darśanamārge triṣu citteṣu duḥkhasamudayanirodhānvayajñānākhyeṣu bhāvyate | na dharmajñāneṣu, akṛtārthatvādālambanākāraparijayo hi nādyāpi parisamāptaḥ || kasmātpunaḥ saṃvṛtijñāna tatra bhāvanāṃ gacchati ? taducyate- samānapratipakṣatvātteṣu mārgāyitatvataḥ / yathaivānvayakṣāntijñānāni trīṇi tatprahātavyakleśapratipakṣaḥ, tathā tānyapi saṃvṛtijñānāni pratipakṣaḥ | tairapi tatra mārgāyitaṃ nirvedhabhāgīyāvasthāyām | ato 'bhisamayātyākhyaṃ tattrisatyāntalābhataḥ // abhidh-d_490 // ata eva tadābhisamayāntikaṃ saṃvṛtijñānamityākhyāyate | dharmajñāneṣu khalu tadbhāvanāyāmabhisamayamadhyāni syuriti | taccaitadanutpattidharmakamapi saddharmatayā cintyate | kasmātpunastadanutpattidharmakameva ? śraddhādharmānusāryāśrayeṇa tadutpattipratibaddhatvāt | darśanamārge ca saṃmukhībhūte tannotpannam | tasmādanutpattikadharmameva bhāvanāṃ gacchati | tatpunaretatsaptabhūmikaṃ kāmāvacaraṃ darśanamārgasamānabhūmikaṃ ca | uktā darśanamārgabhāvanā || bhāvanāmārge vaktavyā | mārgākhye tvanvayajñāne ṣaḍ bhāvyante 'tha sapta vā / ṣoḍaśetu vartamānānvayajñānacitte bhāvanāvartmanyavītarāgasya ṣaḍ bhāvyante | saṃvṛtiparacittakṣayānutpādajñānāni hitvā | vītarāgasya tu saptānāgatāni bhāvyante paracittajñānaṃ vardhayitvā | ānantaryapathe corddhvaṃ bhāvyate nānyacittadhīḥ // abhidh-d_491 // sarāgasyāpi bhāvanāmārge tasmāt ṣoḍaśātkṣaṇādūrdhvaṃ yāvatkāme vīta rāgo bhavati tāvatsarveṣu prayogānantaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante | anyatra paracitakṣayānutpādajñānebhyaḥ || prahāṇamuktimārgeṣu vināntyāyā vimuktitaḥ / bhavāgrapratipakṣatvātsaṃvṛtasya na bhāvanā // abhidh-d_492 // dhyānacatuṣṭvārūpyatrayavairāgye pañcasvabhijñāsu, akopyāprativedhe ca vyavakīrṇabhāvite ca dhyāne | śaikṣasya sarveṣvānantaryavimuktimārgeṣu saptaiva jñānāni ............. | ........abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya dvitīyapādaḥ samāptaḥ || saptamādhyāye tṛtīyapādaḥ |..... .........sthānavastuhetuvipākaprativistarairboddhavyam | tatrātītānāgate pratyutpanne ca tadākṣeptākṣepavaicitryaṃ pratikarmasamādānaṃ (jaini_383) bhavati | kiciddhi sahasā pratyayavaśātkriyate | kiñcid dṛṣṭacetasā | kiñcitpunaḥ samādāya kriyate tena karmaṇā mayā jīvitavyamiti | tathā dharmo 'yamadharmo veti samādāyāsamādāya karoti | sthānādipravibhāgataśca gāmbhīryaṃ boddhavyam | tatra sthānamāyatyutpattyāyattānāmavakāśakāraṇāt | heturapi yena hetunā kriyate | yathoktam- "vastu sthānādhikaraṇamucyate | sādhikaraṇaṃ vastu sthānam | tadyathā prāṇivadhakarmaṇaḥ svabhāvaḥ | sa ca prāṇī yasya cārthe vadhyate yayā pratyayasāmagryā sarvametadvastu sambhavati | kutaḥ ? sthānahetuvipākānāṃ pṛthagukteḥ | yasya khalvetat sthānaṃ yaccāsya sthānaṃ kriyate yasya tatkarma hetuḥ, yaddhetukaṃ ca tat, ayaṃ cāsya karmaṇo vipāko 'yamanyasya" iti | tadetadaṣṭajñānasvabhāvaṃ nirodhamārgajñāne hitvā || dhyānādīnāṃ svabhāvādāvavyāghātavisāri yat / dhyānādijñānasaṃjñaṃ tannavajñānamayaṃ balam // abhidh-d_493 // dhyānavimokṣasamādhisamāpatti jñānabalaṃ khalu yatsaṃkleśavyavadānavyavasthānaviśuddhiṣu nivṛttipakṣe dhyānānāṃ vimokṣāṇāṃ samādhīnāṃ samāpattīnāṃ ca saṃkleśavyavadānavyavasthānaviśuddhiṣu yadbalamavyāhatam | tatra saṃkleśādicatuṣṭayaṃ hānaviśeṣasthitinirvedhabhāgīyaṃ sāsvādaśuddhakānāsravādibhedāt | tadetaddhyānavimokṣasamādhisamāpattijñānabalaṃ navajñānātmakaṃ boddhavyam || yatsattvākṣamṛdutvādau paricchede pravartate / akṣottamāvarajñānabalaṃ tannavadhīmayam // abhidh-d_494 // indriyaparāparajñānabalam yatsarvasattvānāṃ śreyaḥprāptiśaktitraividhye jñānamavyāhataṃ tadindriyaparāparajñānabalaṃ navajñānātmakaṃ nirodhajñānaṃ hitvā || yatsattvādhirucitraidhe hīnādau sampravartate / nānādhimuktidhīsaṃjñe balaṃ tacca navātmakam // abhidh-d_495 // yatkhalu sarvasattvānāṃ hīnamadhyamottamādhimuktiṣvavyāhataṃ jñānaṃ tacca nānādhimuktijñānabalaṃ navajñānātmakameva nirodhajñānaṃ hitvā || yannānādhātvapekṣākhyaṃ sattvārthāya pravartate / navajñānamayaṃ tadvattannānādhātudhībalam // abhidh-d_496 // te punaḥ pūrvābhyāsavāsanādhātavaḥ pūrvajanmasu guṇadoṣavidyāśilpakarmābhyāsebhyo yā vāsanāstāḥ khalviha dhātavo viśeṣeṇa boddhavyāḥ | gotrārthenāvasthānāṃ ta evāśayā ityavagantavyāḥ, tadvaśāccaratītyucyate | uktaṃ ca bhagavatā- "dhātuśaḥ sattvāḥ saṃsyandante" iti || gatidharmāryabhedaṃ yadvetti pratyayabhedataḥ / taddhiyo daśa sarvatragāminīpratipadbalam // abhidh-d_497 // yatkhalu sattvopapattinirvartakeṣu tatkṣayakareṣu ca dharmeṣu jñānamavyāhataṃ tatsarvatragāminīpratipajjñānabalam | bhavyaviśeṣauṣadhavad draṣṭavyam | mokṣabhavyānāṃ nānādhātūnāṃ sattvānāmanekadhātūnāṃ sarvakleśaprahāṇāyauṣadhaviśeṣavatsāmānyapratipakṣaviśeṣapratipakṣaṃ ca sarvatra jānīte gatihetuṃ cānena dhāturekasantāne yo yadgatacittastadvaśena tadavataraṇabhavyo 'bhavyaśca bhavati tatsarvaṃ yathāvatpratijānātīti sarvākārajñatāpyuktā bhavati | tadetat saphalamārgaprahāṇāddaśajñānātmakaṃ bhavati | kecittu kevalamārgagrahaṇānnavajñānātmakam || yat svānyātītajanmekṣisaṃvṛtijñānasaṃjñakam / prāgjātyānusmṛtijñānabalaṃ tatsaphalaṃ matam // abhidh-d_498 // svaparasantā nikānāmatītajanmaparamparāṇāṃ vicitrasukhaduḥkheṣu prāṇiṣvayamamuṣyakarmaṇo vipāko 'yamamuṣyasvapnanimittadhyāyimanasikāracihnārthāvadhāraṇavadanekavidhasambandhāvabodhavaśitvamasya sūcitaṃ bhavati | yathā khalu bhavyārthasūcakān svapnānanekaśo dṛṣṭvā tāṃścārthānabhiniṣpannān prāyaśaḥ sadṛśānapekṣya niścayo bhavati tadvaditi | yathā ca dhyāyināṃ manasikāreṣu dharmacihnānyutpadyante taiśca suvyakto dharmaparicchedo bhavati | tadvatsarvadharmeṣu mudrā bhagavato viditā | kiṃ punastatkarma vipākasambandhamudrāsviti ? tadetadbalaṃ saṃvṛtijñānātmakameva || sattvānāṃ cyutisambhūtyorjñānamanyādhvavṛtti yat / taccyutyutpattibuddhyākhyaṃ balaṃ pūrvavaducyate // abhidh-d_499 // divyacakṣurāśrayācca jñānātkarmaphalavaicitryacaritāvataraṇajñānaparapratyayo bhavati | pratyutpannaviṣayamapyevam | taddivyacakṣurāśrayajñānaṃ saha praṇidhijñānenāparānte prabhāvyate | tadetatsaṃvṛtijñānātmakameva || āsravakṣayadhīsaṃjñaṃ ṣaḍjñānānyathavā daśa / ata idānīṃ bhagavato vineyakāryaṃ kimavaśiṣṭam ? āsravakṣayaḥ | tasminyajjñānaṃ yasya yadā yairavataraṇadeśanāvidhibhirakṛcchreṇa saṃpadyate tadbhagavān sarvākāramanena jñānena vetti nānyaḥ kaścit | ato 'syaiva tadbalaṃ nānyasya | tatpunaretat ṣaḍjñānasvabhāvaṃ daśātmakaṃ vā | yadyāsravakṣaye jñānam, ṣaḍbhavanti | (jaini_387) paracittaduḥkhasamudayamārgajñānāni hitvā | atha sopāye kṣaye jñānaṃ darśanaṃ bhavati, daśajñānāni bhavanti | ukto daśabalasvabhāvaḥ | ākāraniyamo vaktavyaḥ | so 'yamucyate- ṣoḍaśākāramatrādyamanyaiścāpyuttaraṃ bhuvā // abhidh-d_500 // saptamaṃ ṣoḍaśākāramavibhaktākṛtidvayam / aṣṭākāraṃ dvitīyaṃ tu navajñānamayaṃ tu yat // abhidh-d_501 // tathāgatabalaṃ proktaṃ tajjñeyaṃ dvādaśākṛti / sthānāsthānajñānabalaṃ ṣoḍaśabhirākāraiḥ pravartate | anyaiśca tannirmuktairāsravakṣayajñānabalamapi yadi sopāyaṃ kṣayaṃ vivakṣati tadapi ṣoḍaśākāram | atha kṣayamātraṃ tat, ṣaḍjñānamayairākāraiḥ sarvatragāminīṃ pratipajjñānabalaṃ saptamaṃ tadapi tathaiva ṣoḍaśākāram | dvayaṃ tu pūrvenivāsānusmṛticyutyupapattijñānabalamavibhaktākārabalam | dvitīyaṃ tu karmavipākajñānabalamaṣṭākāram | yattu samādhisamāpattijñānabalaṃ tasya navajñānasvabhāvaṃ taireva dvādaśabhirākāraiḥ pravartate | anyadyannoktaṃ tadabhyūhyam | kiṃ punaḥ kiṃ gocaram ? sarvagocaramatrādyamantyaṃ śāntyavalambi vā // abhidh-d_502 // sarvaviṣayaṃ sthānāsthānabalam | āsravakṣayajñānabalaṃ nirvāṇaviṣayaṃ vā catuḥsatyaviṣayaṃ vā || dvidhā hetubhavālambaṃ saptamaṃ satyagocaram / karmavipākajñānabalaṃ bhavaviṣayam | sarvatragāminī pratipatjñānabalaṃ catuḥsatyālambanam | atītādyaddhi dhātvarthamaṣṭamaṃ samudāhṛtam // abhidh-d_503 // pūrvenivāsānusmṛtijñānabalaṃ 'atītādyaddhi'; dhātugocaram || navamaṃ khalu rūpārthaṃ saṃskṛtālambyate param / cyutyupapattijñānabalaṃ rūpāyatanaviṣayam anyadyadavaśiṣṭaṃ tatsaṃskṛtadharmagocaraṃ draṣṭavyam | atra punaḥ dvyapekṣo balaśabdo 'yaṃ balaṃ tvapratighātataḥ // abhidh-d_504 // parābhibhavāpekṣaśca sarvāpratighātitvena ca | yatkhalu apratihatasāmathya tadbalamityucyate | mānasaṃ balaṃ daśavidhaṃ bhagavato vyākhyātam || kāyikamapyabhidhīyate- sandhau sandhau ca buddhasya kāyenārāyaṇaṃ balam /spraṣṭavyamadhikaṃ tattu daśa hastyādisaptakāt // abhidh-d_505 // nārāyaṇaṃ nāma balamucyate | tacca bhagavato marmaṇi marmaṇi vidyate | nāgagranthiśaṅkalāśaṅkusandhayaśca yathākramaṃ buddhapratyekabuddhacakravartinaḥ | kiṃ pramāṇaṃ punastannārāyaṇaṃ balam ? yatkhalu daśānāmitarahastīnāṃ balaṃ tadekasya gandhahastinaḥ | evaṃ daśottaravṛttyā mahānagnapraskandivarāṅgacānūranārāyaṇānāṃ vācyam | airāvaṇasahasrasyetyanye | sa hi devodyānayātrāsamaye trayastriṃśacchirasamātmānamabhinirmāyātyadbhutavicitrodyānāyāyamānāni tāvantyeva devakulānyanekasahasraparivārāṇi bhūrjapatravadādāya gacchaḥyeṣa balasamudayastasya | evaṃ tu varṇayanti mānasabalavadanantaṃ kāyikamapi balaṃ buddhānāṃ bhagavatāmiti | tatpunaḥ kāyikaṃ balaṃ spṛṣṭavyāyatanasaṃgṛhītam | gurutvena balasaṃgraho laghutvena daurbalyasyeti varṇayanti | svaparārthāntasamprāptervaiśāradyacatuṣṭayam / ādyantabalarūpe dve dve karma pratipaddhiyoḥ // abhidh-d_506 // sūtra uktam- "samyaksambuddhasya vata me sata ime dharmāstvayānabhisambuddhāḥ" iti vistaraḥ | atra hi prathamadvitīyābhyāṃ svārthasampadbhagavatodbhāvitā | pūrveṇa jñānasampat | dvitīyena prahāṇasampat | dvābhyāmanyābhyāṃ parārthasampadā darśitā vyavadānasaṃklelodbhāvanāt | kataratpunarvaiśāradyaṃ kati jñānātmakam ? taducyate | sthānāsthānabalarūpamādyam | āsravakṣayajñānarūpaṃ dvitīyam | karmasvakajñānabalaṃ tṛtīyam | sarvatragāminīpratipatjñānabalaṃ caturthaṃ vaiśāradyam | tadyāvajjñānasvabhāvānyetāni valāni tāvatsvabhāvāni yathākramaṃ catvāri vaiśāradyāni boddhavyāni | sūtra uktam- "trīṇīmāni smṛtyupasthānāni yānyāryaḥ sevate" iti vistaraḥ | teṣāṃ punaridaṃ lakṣaṇam- śrotṛsampattrayāpekṣā trividhā smṛtyupasthitiḥ / saṃsmārāhitasāmarthyasaṃprajanyasvalakṣaṇā // abhidh-d_507 // śuśrūṣakāśuśrūṣakādibhedādvineyānāṃ traividhyena vyavasthānam | śuśrūṣakādivargatrayābhisandheḥ | svabhāvaḥ punaḥ smṛtiviśiṣṭasaṃprajanyatrayasvabhāvāni trīṇi smṛtyupasthānāni | smṛtiviśiṣṭasaṃprajanyato hi bhagavataḥ śuśrūṣamāṇāśuśraṣamāṇatadubhayayukteṣu vineyasamūheṣu nānando bhavatyāghāto vā || mahākaruṇā punaḥ saṃvṛtijñānarūpatvāddīrghakālānusārataḥ / sarvatra samavṛttyāderbaddhasyaiva mahākṛpā // abhidh-d_508 // yadā śrāvakasyāpi karūṇā vidyate pratyekabuddhasyāpi kasmād buddhasyaiva mahākṛpetyucyate ? yasmādiyaṃ saṃvṛtijñānasvabhāvā śrāvakādīnāmadveṣasvabhāvā buddhasya ca dīrghakālānugatā sūkṣmānugatā sarvasattvasamagrahapravṛttā sarvatrānugatā ca dvātriṃśanmahāpuruṣalakṣaṇavidyotitaśarīrādhyāsinī daśabalaparigṛhītā ca | tasmād buddhasyaiva bhagavato mahākṛpetyucyate | uktā asādhāraṇaguṇāḥ || śrāvakasādhāraṇā ucyante- araṇā praṇidhijñānaṃ catasraḥ pratisaṃvidaḥ / arhatsāntānikā hyete pañca tu prāntakoṭikāḥ // abhidh-d_509 // itarairapi sāmānyā apramādādayo guṇāḥ / eṣāṃ yathopadiṣṭānāṃ śṛṇu vakṣyāmi lakṣaṇam // abhidh-d_510 // tatra tāvat | araṇā saṃvṛtijñānaṃ nṛjāntyadhyānaniśrayāt / āryasantānikā jātā savastukamalekṣiṇī // abhidh-d_511 // iha kaścidarhannakopyadharmā sarvakleśaprahāṇātparamāmṛtasukhamanubhavatyevaṃ cittamutpādayati- kathaṃ nāma pare 'pi ime santānālambanād kleśān notpādayeyuḥ kathañca tamaniṣṭaphalaṃ nānubhaveyuḥ | caturthaṃ dhyānaṃ vivṛddhikāṣṭhāgataṃ samāpadya tathā karoti yathāsya cāravihāragatasya santāne na kaścitkleśamutpādayati | praṇidhijñānamapyevaṃ sarvadharmāvalambi tu / akopyadharmaṇo khyāte tathaiva pratisaṃvidaḥ // abhidh-d_512 // praṇidhijñānamapi saṃvṛtijñānasvabhāvaṃ prāntakoṭika caturthadhyānalābhāt, arhadyadyatpraṇidhatte tattajjānīte praṇidhijñānasya sarvadharmālambanatvāt || pratisaṃvidaḥ khalvapi vivakṣitārthasambandhināmasaṃmohabhedinī / ādyānyā tadabhivyaṅgyā jñeyā jñānavicāriṇī // abhidh-d_513 // tṛtīyā śabdasaṃskārā jñānasaṃmohaghātinī / turīyā tu prabandhoktirdhyānādyutpādanonmukhī // abhidh-d_514 // tatra dvādaśāṅgapravacanasaṃgṛhīteṣu vakṣyamāṇārthasambandhiṣu vivakṣiteṣu nāmakāyādiṣu yadavivartyaṃ jñānaṃ sā dharmapratisaṃvit | tadavadyotyeṣu paurūṣeyāpauruṣeyasambandheṣu parārthasaṃvṛtyartharāśiṣu yadavivartyaṃ jñānaṃ sārthapratisaṃvit | nāmakāyādivācaka eva vākchabdeṣvarūpadravyaliṅgasaṃkhyāsādhanakriyākālapuruṣo pagrahasambandhini yadavivartyaṃ jñānaṃ sā niruktipratisaṃvit | dharmārthaniruktiṣu dhyānavimokṣasamādhisamāpattivaśitvasaṃprakhyāne yadavivartyaṃ jñānaṃ sā pratibhānapratisaṃvit | ta ete ṣaḍguṇāḥ prāntakoṭikamityucyante || kā kati bhūmikāḥ punarāsāṃ pratisaṃvidāṃ kā vā kati jñānamayī ? tadavadyotyate- arthākhyā khalu sarvatra ṣaḍjñānānyathavā nava / arthapratisaṃvit sarvāsu bhūmiṣu kāmadhātau yāvadbhavāgre navajñānasvabhāvā nirodhajñānaṃ varjayitvā ṣaḍjñānāni nirvāṇasyaiva paramārthatvāt, paracittaduḥkhasamudayamārgajñānāni varjayitvā | pratibhānāhvayāpyevaṃ daśajñānamayī tvasau // abhidh-d_515 // pratibhānapratisaṃvidapi sarvāsu bhūmiṣu daśajñānamayī | tatra kāme dhyāneṣu dharmākhyā tadanyā tvādyakāmayoḥ / dharmapratisaṃvit kāmadhātau caturṣu dhyāneṣu niruktipratisaṃvit kāmadhātau prathame ca dhyāne | saṃvṛtijñānamayyau tu dve ete pratisaṃvidau // abhidh-d_516 // ubhe apyete saṃvṛtijñānasvabhāve dharmaniruktipratisaṃvidāviti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || saptamādhyāye caturthapādaḥ | pṛthagjanasādhāraṇāḥ idānīmabhijñādayo guṇā vaktavyāḥ | ta ima ucyante- ṛddhau śrotre 'nyacitte prāgbhāve cyutyudaye kṣaye / jñānasākṣātkriyābhijñā ṣaḍvā dhīḥ muktivartmani // abhidh-d_517 // jñānasākṣātkriyā khalu vimuktimārgasaṃgṛhītābhijñetyucyate | keṣāṃ punarguṇānāṃ jñānasākṣātkriyā ? tadapadiśyate | ṛddhipādadivyaśrotracetaḥ- paryāyapūrvenivāsānusmṛticyutyupapādāsravakṣayajñānānāṃ yā jñānasākṣātkriyā sābhijñā | abhijānātītyabhijñāyate vā tayeti abhijñā | kasmātpunarvimuktimārga evābhijñā śrāmaṇyaphalavat na ānantaryamārgasvabhāvāḥ ? paracittajñānasyānantaryamārgapratiṣedhādarhataścāsravakṣayānantaryamārgatyāge kasyacinnirabhijñatvaprasaṃgāt || āsāṃ punaḥ catasraḥ saṃvṛtijñānaṃ pañca jñānāni cittadhīḥ / sarvāsravakṣayābhijñā ṣaḍjñānānyathavā daśa // abhidh-d_518 // cetaḥparyāyāsravakṣayābhijñe hitvā | cetaḥparyāyābhijñā pañcajñānāni dharmānvayamārgasaṃvṛtiparacittajñānāni | āsravakṣayajñānasākṣātkriyābhijñā ṣaḍjñānāni daśa vā paracittaduḥkhasamudayamārgajñānāni hitvāathavā daśe'ti || ṣaṣṭhī sarvatra pañcānyā maulīṣu dhyānabhūmiṣu / āsravakṣayajñānasākṣātkriyā sarvāsu bhūmiṣu | śeṣā maulīṣu catasṛṣu dhyānabhūṣviti | yatnavairāgyato labhyāḥ svabhūmyadharagocarāḥ // abhidh-d_519 // sarvāḥ abhijñāḥ yatnato labhyante vairāgyataśca | tatrānucitā yatnataḥ | ucitā vairāgyataḥ | janmāntarābhyastāḥ khalvabhijñā vairāgyato labhyante | vaiśeṣikyo yatnataḥ | 'svabhūmyadharagocarā'ścaitāḥ | ṛddhyā svabhūmiṃ gacchatyadharāṃ ca bhūmim | nirmitanirmāṇamapyevam | divyaśrotrābhijñayāpi svabhūmikamadhobhūmikaṃ ca śabdaṃ śṛṇoti | evaṃ paracittajñānaṃ pūrvenivāsānusmṛtijñānaṃ ca | cyutyupapādābhijñayā ca svādhobhūmiviṣayaṃ rūpaṃ jānāti || katamā punarāsāṃ kati smṛtyupasthānāni ? smṛtyupasthitayastistraścetaḥparyāyadhīrmatā / ṛddhiśrotrākṣyabhijñāsnu prathamā smṛtyupasthitiḥ // abhidh-d_520 // paracittābhijñā trīṇi smṛtyupasthānāni kāyasmṛtyupasthānaṃ hitvā | cittacaittālambanā khalveṣā | ṛddhiśrotracakṣurabhijñāḥ kāyasmṛtyupasthānaṃ rūpālambanatvāt | ṛddhiḥ khalu caturbāhyāyatanālambanā | divyaśrotracakṣuṣī yathākramaṃ śabdarūpāyatanālambane | kuśalādibhedena tu divyamavyākṛtaṃ śrotraṃ netraṃ cānyā śubhā matāḥ / divyaśrotracakṣuṣī kilāvyākṛte | tacca na | abhijñānāṃ vimuktimārgasvabhāvyāccakṣuḥśrotravijñānayoścāvikalpatvādvimuktijñānānutpattiḥ | caturṣu dhyāneṣu tu asti prajñāviśeṣaḥ svabhūmikabhūtaphalo yatsaṃmukhībhāvātsvabhūmikaphalameva cakṣuḥśrotraṃ saṃmukhībhāvaṃ gacchati | yattaccakṣuḥśrotravijñānayorāśrayī bhavati tasmānna tadvijñāne saṃprayuktā prajñābhijñeti | kathaṃ punaretayorabhijñāśabdaḥ ? taducyate- abhijñāphalatābhijñā manovijñānaprajñayā // abhidh-d_521 // abhijñāphalamatrābhijñāśabdenoktam | manovijñānasaṃprayuktayā tu prajñayābhijānātīti | saivābhijñā nirūpakatvāt | kati punarāsāṃ vidyā ? tisro vidyā matāstryadhvasaṃmohādivyudastaye / ekā svabhāvato 'śaikṣī dve tvaśaikṣāśrayodayāt // abhidh-d_522 // pūrvanivāsacyutyupapādāsravakṣayajñānatatsākṣātkriyāstisraḥ khalvaśaikṣyo vidyā ucyante | kasmādetā eva ? eta eva tisro vidyāḥ yasmādābhiravidyātrayaṃ vinivartate | pūrvenivāsābhijñājñayāpūrvāntasaṃmohaḥ nivartate | cyutyupapādābhijñayā tvaparāntasaṃmoho nivartate | āsravakṣayābhijñayā madhyādhvasaṃmohaḥ | yadyapi ca tisro 'pyaśaikṣāstathāpi 'ekā svabhāvato 'śaikṣī dve tvaśaikṣāśrayodayāt'; | antyā vāśaikṣī svabhāvataḥ santānataśca | ādye dve tvaśaikṣasantānādaśaikṣāvityucyante | kati punarāsāṃ prātihāryāṇi ? ṛddhicittakṣayābhijñā pratihāryatrayaṃ smṛtam / harato dve kuśāstṛbhyo mārebhyo harate param // abhidh-d_523 // ṛddhyādeśanāprātihārye khalu kuśāstṛbhyaḥ kapilolūkākṣapādādibhyo vineyajanacittamapahṛtya buddhe bhagavati paramārthaśāstari saṃniyojayataḥ | anuśāsanāpratihāryaṃ mārebhyo 'pahṛtya sarvajñaṃ mārgadeśike pravare pratiṣṭhāpayati || kā punariyamṛddhiḥ ? samādhī ṛddhirityuktā phalamaiśvaryaṣṭadhā / dvidhaitadgatinirmāṇe trividhā gatiriṣyate // abhidh-d_524 // ṛddhiḥ khalu samādhirūpā tatphalatvāttu prātihāryamṛddhiratyuktaṃ sūtre | aṅgaparigṛhīte samādhau sati sarvametatprātihārya mṛddhyati | tasmātsamādhireva ṛddhiḥ | tasyāḥ phalamaṣṭaguṇamaiśvaryamaṇimādi | yacca sūtre 'padiṣṭamekānekayathecchitarūpāvasthānādistatpunaretamṛddhiphalaṃ dvividhaṃ gatiśca nirmāṇaṃ ca | gatirapi trividhā | tatra manomayī gatiḥ śāsturicchāmātrapravṛttitaḥ / adhimokṣakṛtānyeṣāṃ tato dehābhivāhinī // abhidh-d_525 // manojavāḥkhalu ṛddhirbuddhasyaiva | manasa iva javastasyāḥ | yāvatā kālena cakṣurvijñānaṃ nīlaṃ pratipadyate yāvatā kālena bhagavāñccharīreṇa sarvalokāntarāṇi vyāpnotyanantarddhiśarīrā hi buddhā bhagabanto 'nābhogena yathecchitābhiprāyasiddheḥ bhagavato buddhasya | śrāvakādīnāṃ punaḥ śarīravāhinī gatirbhavati yathā devānāṃ pakṣiṇāṃ vā | ādhimokṣikī ca dūramapyāsannamadhimucyāstagamanaṃ saṃpadyate | bāhuprasāraṇamātreṇa sumerumūrddhani prādurbhavati | vyākhyātaṃ samādhiphalam || gamanaṃ nirmāṇamidānīṃ vaktavm | taddvividhaṃ kāmāvacaraṃ rūpāvacaraṃ ca | tatra tāvat- rūpagandharasasparśāḥ kāme nirmāṇamiṣyate / rūpasparśau matau rūpe sveśarīre 'tha vā bahiḥ // abhidh-d_526 // kāmāvacaraṃ khalu bāhyamāyatanacatuṣṭayaṃ nirmīyate | nānyadīśvarakartṛtvavādābhyupagamaprasaṃgāt | rūpāvacaraṃ tvāyatanadvayaṃ tatra gandharasābhāvāt | tatpunaretat svaśarīre paraśarīre ca draṣṭavyam | etaccaturvidhaṃ nirmāṇaṃ kāmadhātāvevaṃ rūpadhātau draṣṭavyam | ityaṣṭavidhaṃ nirmāṇam | kiṃ khalu nirmāṇamabhijñayā nirmīyate ? kiṃ tarhi ? abhijñāphalacittena tattāni tu caturdaśa / ādyadhyānaphalaṃ dve tairūrdhvabhūmyekavṛddhitaḥ // abhidh-d_527 // prathamadhyānaphale khalu nirmāṇacitte kāmāvacaraṃ prathamadhyānabhūmikaṃ ca, dvitīyadhyānaphalāni trīṇi, tṛtīyadhyānaphalāni catvāri, caturthadhyānaphalāni pañca || kathaṃ punarnirmāṇacittāni labhyante ? tallābho dhyānavat jñeyaḥ yathā khalu dhyānāni vairāgyata upapattitaḥ prayogataśca labhyante tathā nirmāṇacittāni | kathaṃ punastadutpadyate ? śuddhakācca svataśca tat / śuddhakād dhyānādanantaraṃ nirmāṇacittamutpādyate nirmāṇacittādeva vā nānyataḥ | tataḥ khalvapi nirmāṇacittādanantaraṃ śuddhakadhyānaṃ nirmāṇacittaṃ cotpadyate nānyat | sarvasya ca nirmitasya svabhūmenaiva nirmāṇamadhareṇāpi bhāṣaṇam // abhidh-d_528 // na khalvanyabhūmikaṃ nirmāṇamanyabhūmikena nirmāṇacittena nirmīyate | bhāṣaṇaṃ tu svabhaumenādharabhaumena ca | kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣate | ūrdhvabhūmikāstu prathamadhyānabhūmikena, tatraiva vijñaptisamutthāpakacittasadbhāvāt || kiṃ punarnirmitanirmātroḥ krameṇa vāgbhāṣaṇaṃ bhavatyatha yugapat ? taducyate- nirmātraiva sahaiteṣāṃ bhāṣaṇaṃ sugatādṛte / uktaṃ hi "ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ | ekasya tūṣṇīṃ bhūtasya sarve tūṣṇīṃ bhavanti te || " bhagavatastu icchātaḥ pūrvaṃ paścādyugapadvā nirmitā bhāṣante | teṣāṃ punaḥ ekasya bruvataḥ sarve nirmitā bruvate samam // abhidh-d_529 //adhiṣṭhāya tu nirmāṇaṃ bhāṣante 'nyena cetasā / 'adhiṣṭhāya tu nirmāṇaṃ'; saṃsthāpyetyarthaḥ | anyena cetasā vijñaptisamutpādakākhyena vācaṃ pravartayatītyato 'pi nāsti nirmāṇāntardhāno doṣaḥ | tatpunaretadadhiṣṭhānaṃ na kevalaṃ jīvata eva | kiṃ tarhi ? adhiṣṭhānaṃ mṛtasyāpi sthirasyaiva tu vastunaḥ // abhidh-d_530 // āryamahākāśyapādhiṣṭhānena tadasthiśaṃkalāpasthānaśravaṇāt sthirasyāsthilakṣaṇasya na māṃsarudhirādīnāmasti || kiṃ punarekacittenaikaṃ nirmitaṃ nirmiṇotyatha bahūn ? ajayyekamanekena jayiṇastadviparyayaḥ / ādyābhinirhārairbahubhirnirmāṇacittairekaṃ sopādānaṃ ca nirmitaṃ nirmiṇoti | (jaini_403) rjitāyāṃ tvabhijñāyāṃ nirmāturicchayā bahūnapyekacittena nirūpādānamapi ca nirmiṇoti | tatputaretannirmāṇacittaṃ dvividhaṃ bhāvanāmayamupapattiprātilambhikañca | tatra avyākṛtamabhijñotthaṃ upapattya tvayaṃ tridhā // abhidh-d_531 // yatkhalu bhāvanāphalaṃ nirmāṇacittaṃ tadavyākṛtaṃ bhavati | upapattiprātilambhikaṃ tu kuśalādinā triprakāram | tadupapattiphalaṃ daśātiśayayuktam | arhatāṃ daśadhā tvetadaiśvaryamupapadyate / sarvāsravakṣayajñānavimuktidvayayogataḥ // abhidh-d_532 // yadetatadaṇimādiśaikṣāntaṃ daśavidhamaiśvaryasukhaṃ tadatiśayayuktamarhatāmevopapadyate || yadi tarhi trayāṇāmarhatāmetadaiśvaryaṃ samānamasti kastarhi viśeṣaḥ śāstṛśiṣyayoḥ ? tatredamupadiśyate- aiśvaryapi samānesminyathokte śāstṛśiṣyayoḥ / antaraṃ sumahacchāsturyattatpūrvamudāhṛtam // abhidh-d_533 // daśabalādyāveṇikabuddhaguṇacintāyāṃ catuṣpratyayatā nadyuttaraṇe gandhahastya śvaśaśakadṛṣṭāntaiśca viśeṣāntaraṃ boddhavyamiti || abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya caturthaḥ pādaḥ || samāptaśca jñānavibhāgo nāma saptamo 'dhyāyaḥ || aṣṭamo 'dhyāyaḥ | prathamaḥ pādaḥ | vyākhyātā hi vistaraśo vidarśanā | śamatha idānīṃ vaktavyaḥ | sa khalveṣa śamathaścaturthadhyānārūpyasaṃgṛhītaḥ | tatra tu sāṅgā cittasthitirdhyānaṃ taccaturdhāṅgabhedataḥ / śamathaḥ khalu sāṅgā kuśalā cittaikāgratā dhyānamityucyate | yasya khalu dharmasyāṅgaparigṛhītato(syo ?) drekāt cittacaittānyālambanāntaraṃ na pratipadyante sa dharmaścaitasikaḥ samādhirityākhyāyate | tadaṅgabhedena caturvidhamiti vakṣyāmaḥ | tasyāṃ punaścittasthitau dhyānoktirāñjasī tatra bhāktī tatsahabhūṣvapi // abhidh-d_534 // samādhisvabhāvaṃ khalu paramārthena dhyānam | saparivāraṃ tu gṛhyamāṇaṃ pañcaskandhasbabhāvam | bhaktikalpanayā tatsahabhūṣvapi dharmeṣu tācchabdyam || saṃkṣepādiyamākhyātā dhyānajātiścaturvidhā / prathamaṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ caturthamiti | dravyabhedānahaṃ tasyāḥ pravakṣyāmi yathāgamam // abhidh-d_535 // dravyabhedastu dhyānajāteścaturvidhāyāḥ samāpattijāteśca tāvatyā eva samāsena vakṣyāmi || tatra tāvat | sahārūpyacatuṣṭvena samāpattirmatāṣṭadhā / catuḥ pañceṣu skandheṣu taduktervargavṛttitaḥ // abhidh-d_536 // pañcaskandheṣu vargībhūteṣu dhyānasamāpattiḥ prajñāpyate | catuḥpañceṣvārūpyasamāpattiriti || bhedena tu samāpattidravyāṇi daśa sapta ca / sāmantakaiḥ sahāṣṭābhirdhyānāntarikayāpi ca // abhidh-d_537 // aṣṭānāṃ khalu samāpattibhūmīnāmaṣṭānāmeva sāmantakadravyāṇāṃ tatpraveśopāyabhūtāni dhyānāntarikā ca prathamadhyānasaṃgṛhītā | etāni khalu saptadaśa yathāsthaulyaṃ bhidyamānāni saptadaśa bhavantītyata āha- tadbhedāḥ khalvime 'nyepi vakṣyante śāstracoditāḥ / anye 'pi khalu samāpattibhedāstadantargatā eva sūtrābhidharmoditā vakṣyante | buddhabuddhestu te sarve tattvenāyānti gocaram // abhidh-d_538 // bhagavāneba hi sarvaprathamadhyānasamāpattyādibhedeṣu, anantasvabhāvaprabhāvakriyāphaleṣvaparokṣabuddhivṛttiriti || ta ete dhyānārūpyāstriprakārāḥ katham ? tadārabhyate- tridhā dhyānāni maulāni sāsvādādiprabhedataḥ / tathaiva traya ārūpyā bhavāgraṃ tu dvidhā matam // abhidh-d_539 // tatra maulāni tāvad dhyānāni traividhyānyāsvādanāsaṃprayuktaśuddhakānāsravabhedāt | evaṃ trayo maulā ārūpyāḥ | bhavāgraṃ tu nāstyanāsravam | kāmadhātorbhavāgrasya ca bhavamūlatvāt || sāmantāni dvidhā sapta prathamaṃ tu tridhā matam / dhyānāntaraṃ tridhā tadvadakliṣṭaṃ tvadharāśrayam // abhidh-d_540 // prathamadhyānasāmantaṃ hitvānyāni sapta sāmantāni dviprakārāṇyanyatrānāsravāt | prathamadhyānasāmantakaṃ tu triprakāram | kecittu āsvādanāsaṃprayuktaṃ necchanti | tadvad dhyānāntarikā tridheti vartate | yattatrākliṣṭaṃ tadadharāśrayaṃ dravyamiti || kiṃ punareṣāmāsvādanādisaṃprayuktānāṃ trayāṇāṃ lakṣaṇam ? ucyate- āsvādavatsatṛṣṇaṃ yacchaddhakaṃ laukikaṃ matam / ado(dho?)dhvastaṃ tadāsvādyamatilokamanāsravam // abhidh-d_541 // yatkhalu satṛṣṇaṃ tadāsvādanāsaṃprayuktamityucyate | tṛṣṇāyā āsvādaparyāyatvāt | yattu na saṃprayuktaṃ tadapi tṛṣṇāsahagatatvādāsvādavadityucyate tṛṣṇayaikaphalatvāt | yattu sāsravaṃ kuśalaṃ samāpattidravyaṃ tacchuddhakamākhyāyate | kleśamalāsaṃparkādalobhādiśukladharmayogācca | tadetacchuddhakaṃ tasyāsvādanāsaṃprayuktasyāsvādyam | tena hi tatsamanantarātītamāsvādyate | yenāsvādayati tamāpanno yadāsvādayati tasmādvyutthitaḥ | anyonyasaṃsargāddhi tṛṣṇāsamādhyornnāmanirvṛtiḥ | tṛṣṇāvaśātsamādherāsvāda nāma, samādhivaśāttṛṣṇāyāḥ dhyāna nāma, anyathā vipratiṣiddhaṃ syāt | na hi kaścittṛṣṇāṃ samāpadyate, na ca samādhināsvādayatoti | lokottaraṃ tu samāpattidravyamanāsravamityucyate || āsāṃ punaḥ samāpattīnāṃ dhyānānyevāṅgavarti nārūpyāḥ | kati punaḥ kasya dhyānasyāṅgāni ? tadidaṃ prastūyate- aṅgānyādye śubhe pañca vitarkaścittasūkṣmatā / prītiḥ sukhaṃ samādhānaṃ kliṣṭaṃ sukhavivarjitam // abhidh-d_542 // prathame tāvacchubhe dhyāne pañcāṅgāni vitarkavicāraprītisaukhyasamādhayaḥ | kliṣṭe catvāri sukhaṃ hitvā || sādhyātmasaprasādāstu sukhaprītisamādhayaḥ / dvitīye 'ṅgāni catvāri kliṣṭe śraddhā sukhādṛte // abhidh-d_543 // dvitīye kuśale dhyāne catvāryaṅgāni | ādhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāgratā ca kliṣṭe dve śraddhā sukhaṃ hitvā || tṛtīye pañcame prajñā smṛtyupekṣā sukhaṃ sthitiḥ / kliṣṭe tvaṅgadvayaṃ jñeyaṃ samādhirvedanāsukham // abhidh-d_544 // tṛtīye śubhe dhyāne upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ samādhiśca | kliṣṭe tu dve 'samādhirvedanāsukham'; || antye catvāryupekṣe dve samādhiḥ smṛtireva ca / kliṣṭe dhyāne caturthe tu dve aṅge vedanā sthitiḥ // abhidh-d_545 // caturthe khalu dhyāne śubhe catvāryaṅgāni | aduḥkhāsukhāvedanā upekṣā ca smṛtipariśuddhiḥ samādhiśca | kliṣṭe tu dve vedanā sthitiśca || kati punareṣāṃ dravyato bhavanti kati nāmataḥ ? dravyātmanā daśaikaṃ ca nāmnā tvaṣṭau daśaiva ca / aṅgānyetāni kathyante catuṣkoṭirataḥ smṛtaḥ // abhidh-d_546 // dravyataḥ khalvekādaśa bhavanti | prathame dhyānāṅgāni pañca | dvitīye 'dhyātmasaṃprasādo vardhate | tṛtīye samādhivarjyāni vardhante | caturthe tvaduḥkhāsukhāvedaneti | nanu ca yat tṛtīye dhyāne sukhamuktaṃ tathā prathamadvitīyayoḥ.......... abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ || aṣṭamādhyāye dvitīyapādaḥ | śamathasya ca / dhyānasāmantakārūpyeṣvaṅgānāmavyavasthitiḥ // abhidh-d_547 // dhyānasāmantakeṣu khalu vidarśanodṛktā śamatho nyūnaḥ | ārūpyeṣu sarvatra śamatho 'dhikavṛttirvipaśyanā nyūnatarā | vipaśya paśyato saṃjñāyāmiti vacanādaṅginyapi paścāduddeśo bhavati | tataḥ siddhaṃ vipaśyanāḥ || yadā khalu catvāryapi dhyānāni vipākaṃ prati neñjante kasmāccaturthamevānejyamucyate ? tatrāpadiśyate- vitarkacāravidhvaṃsātpraśvāsāśvāsasaṃkṣayāt / upekṣāveditābhāvādantyamānejyamucyate // abhidh-d_548 // trīṇi khalvapi dhyānāni señjitānyuktāni bhagavatā vitarkādyapakṣālayogāt | vitarkavicārāśvāsapraśvāsau sukhaduḥkhasaumanasyadaurmanasyānītyaṣṭāpakṣālāḥ | taiścaturthaṃ dhyānamakampyamityuktamabhidharme | vitarkavicāraprītisukhairakampanīyatvādānejyaṃ caturthamuktaṃ sūtre | ābhiprāyikaḥ sūtranirdeśo lākṣaṇikastvabhidharme | tathāhi "sukhaduḥkhayoḥ prahāṇātsaumanasyadaurmanasyayoścāstaṅgamāccaturthaṃ dhyānamupasampadya viharati" ityuktam | abhidharme vitarkavicāraprītisukhānyeveñjitam || idamidānīṃ vaktavyam | iha dhyānasamāpattiṣu prathamadvitīyayordhyānayoḥ saumanasyamuktaṃ prītivacanāt | prītirhi saumanasyam | tṛtīye sukhaṃ caturthe upekṣā | tatkiṃmupapattidhyāneṣvapyeṣa eva vedanāniyamaḥ ? netyucyate | kiṃ tarhi ? ādye prītisukhopekṣā dvitīye tu sukhādṛte / sukhopekṣe tṛtīye 'ntye upekṣaiva vidiṣyate // abhidh-d_549 // prathamadhyānopapattau khalu tisro vedanāḥ | sukhaṃ trivijñānakāyikaṃ, saumanasyaṃ manobhaumamupekṣā caturvijñānakāyikī | dviṃtīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike | nātra sukhamasti pañcavijñānakāyābhāvāt | tṛtīyadhyānopapattau dve vedane manobhūmike | caturthadhyānopapattāvupekṣaiva vedanā vidyata iti || nanu ca dvitīyādiṣu dhyāneṣu rūpaśabdaspraṣṭavyānāmupalabdhayaḥ santi vijñaptisamutthāpakaṃ ca cittam | tatkathaṃ tatra trivijñānakāyikā vedanā nāstītyucyate, vitarkavicārau ceti ? naiṣa doṣaḥ | svabhūmikapratiṣedhāt | kutastena tarhi rūpādayo vijñāyante ka yavijñaptiścotthāpyate ? tadapadiśyate- dṛkchrotrakāyavijñānaṃ vijñaptijanakaṃ tathā / yadbhūmāvavicārāyāmādyādavyākṛtaṃ tu tat // abhidh-d_550 // dvitīyadhyānopapannāḥ khalu rūpaśabdaspraṣṭavyānyupalipsavo jigamiṣavo prathamadhyānabhūmikāni cakṣuvijñānādīni trīṇi vijñānāni vijñaptisamutthāpakaṃ ca saṃmukhīkṛtya nirmāṇacittavadupalabhante spandante ceti | tatpunaḥ prathamadhyānabhūmikaṃ cittamavyākṛtameva saṃmukhīkurvanti na kuśalaṃ nyūnenābahumānatvānna kliṣṭaṃ vītarāgatvāt | tadyathā kaścidīśvaro daridramitragṛhaṃ gataḥ | tenāsau suhṛdā sarvasvapradānenopanimantrito mitracittānuvartanayā hīnotkṛṣṭaṃ vastu hitvā yatkiñcid gṛhṇīte tadvaditi | vyākhyātasvarūpāṇi dhyānāni || ārūpyāḥ vaktavyāḥ | tadārabhyate- khanimittodgrahākṛṣṭaḥ proktānantamanaskṛtiḥ / visarvarūpa ārūpya ākāśānantyasaṃjñakaḥ // abhidh-d_551 // anantākāśanimittodgrahaḥ tatsaṃjñāpravṛttinimittaṃ paścāttu catuḥskandhālambanāstadanyatamālambanā anyadharmālambanā vā manaskārāḥ saṃmukhībhāvaṃ gacchanti | uktaṃ hi bhagavatā- "sarvvaśo rupasaṃjñānāṃ samatikramātpratidhasaṃjñānāmastagamānnānātvasaṃjñānāmamanasikārādanantamākāśamānantyayāyatanamupasampadya viharati" iti | kaḥ punarāsāṃ tisṛṇāṃ rūpādisaṃjñānāṃ viśeṣaḥ ? prapañcarūpasaṃjñābhiratra viśeṣo boddhavyaḥ | tadasmādāgamādvividhādyā rūpārūpyaskandhāḥ saṃgṛhītāḥ | tatra samāpattilakṣaṇā cittānuparivartinā śīlena viyutā śeṣenopapatti lakṣaṇāt | ta eta ārūpyāḥ prathamārūpyasāmantakaṃ hitvā vibhūtarūpasaṃjñā bhavanti | prathamasāmantakaṃ tu caturthadhyānāvidūṣitavṛttitvādgāḍhabandha miti | atastadekaṃ na vibhūtarūpasaṃjñākhyaṃ labhate | kathaṃ punarnirdhāryate nārūpyeṣu rūpamastīti ? āgamādyuktitaśca | (jaini_413) āgamastāvat- "sarvaśo rūpasaṃjñānāṃ samatikramāt" ityāviṣkṛtamidam | anyadāptavacanam- "arūpiṇaḥ santi sattvāḥ" iti | īṣadrūpatvādarūpiṇonudarā kanyāvaditi cet | na | sarvaśa ityapadeśāt, niḥsaraṇokteśca | uktaṃ hi "rūpāṇāṃ niḥsaraṇamārūpyāḥ" iti | yathā hi "yat kiñcidabhisaṃskṛtamabhisaṃviditaṃ nirodhastasya niḥsaraṇam |" nirodhe khalu sarvasaṃskṛtaviyogo 'myupagamyate | na hi mūrtivigrahalakṣaṇo mokṣaḥ tatpravṛttinirodhitvāt | yuktirapi | rūpāśrayādīnyavadhūya svodvegamukhena tadāśrayāddasyūpadrutatadviyuktadeśāśrayavat | uktastarhyārūpyebhyo rūpiṣūpapadyamānānāṃ rūpamutpadyate hetupratyayādhipatipratyayabalāt, nāmarūpasyānyonyahetutvācca | tatra sabhāgavipākahetvoreva tayorapyastitvāt kāraṇatvaṃ rūpapratyayena ca vijñānotpattidarśanāt, cittaviśeṣotpādāt mahābhūtendriyaprasādādirūpotpattidarśanāccānyonyahetutvasiddhiḥ || uktaḥ prayogaprathamārupyaḥ | dvitīyo 'pyucyate- tadvaccittavibhutvekṣī vijñānānantyalakṣaṇaḥ / ākāśānantyasaṃjñādveṣī tadālambanānantyavijñānādhimokṣābhimukhabuddhiranantaṃ vijñānānantyāyatanamupasampadya viharati | atrāpi paścāccatuḥskandhālambanāstadanyataskandhālambanā śāśvatadharmālambanāśca manaskārāḥ saṃmukhībhavanti | tadvikṣiptasaṃjñakaḥ vijñānānantyadveṣī ca akiñcanyāhvayaḥ punaḥ // abhidh-d_552 // sa khalu yogī vijñānānantyasaṃjñādveṣī tatrākiñcanasaṃjñitvādākiñcanyāyatanamupasampadya viharati | athavā nāsti kiñciṃdupekṣāprayoganiṣpattirākiñcanyāyatanamityucyate | anantākāraudārikadarśano hi tadviveke saṃjñāvimokṣaḥ pravartate | ata evākiñcanyāyatanaṃ paramopekṣetyucyate | yasmāttatrānantākārānabhisaṃcetanā cetaso 'nābhogatā saṃtiṣṭhate || tadvittūcchedaśaṅkī ca na saṃjñāsaṃjñasaṃjñakaḥ / sa khalu saṃkṣiptāmapi vibhutvasaṃjñāṃ saṃjñāśalya iti kṛtvā tāmalpāmapi vispaṣṭaparicchinnarūpāṃ saṃjñāmutsṛjyocchedaśaṅkī ca vispaṣṭarūpāṃ satīṃ naivasaṃjñaṃ nāsaṃjñamupasampadyate | ato naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate | na saṃjñāveditanirodhaṃ nāpi vispaṣṭāṃ pūrvasamāpattisaṃjñām | sarvaiṣu cārūpyeṣu ādau tathā prayuktatvāt tatsaṃjñā vyapadiśyate // abhidh-d_553 // na tu tanmātrasaṃjñā evārūpyā ityāviṣkṛtametatpūrvameveti | vyākhyātāni maulānyaṣṭau samāpattidravyāṇi || sāmantakānāṃ punarādidhyānasāmantakasyānāgamyākhyasya kiṃ rūpam ? tadapadiśyate- savitarkavicāraṃ yatsāpekṣaṃ sānuvartakam / cittamāryetarākāraṃ tadānāgamyamucyate // abhidh-d_554 // yatkhalu prathamamauladhyānapraveśopāyacittaṃ savitarkaṃ savicāramupekṣāvedanāsaṃprayuktaṃ sānuparivartakaṃ............... ......abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya dvitīyapādaḥ || ....... aṣṭamādhyāye tṛtīyapādaḥ | ...... ..........vyutkrāntakasamāpattiṃ, samāpadyante tadapadiśyate- catvāro dhyāyinaḥ proktāścaturdhyānavidarśanāt / sampadvipattisaṃjñāyā hānapakṣyādivedinaḥ // abhidh-d_555 // catvāro hi dhyāyino bhagavatoktāḥ | "teṣāmekaḥ samāpattau vipattisaṃjñī, dvitīyo vipattau sampattisaṃjñī, tṛtīyaḥ sampattau sampattisaṃjñī, caturtho vipattau vipattisaṃjñī" iti | ete hānasthitiviśeṣotkarṣadhyānabhedadarśanayogāt catvāro bhavanti || kaḥ punarayaṃ dhyātā kāni vā dhyānadhyeyadhyānaphalāni ? tadāviṣkriyate- dhyātā proktastathā dhyeyaṃ dhyānaṃ dhyānaphalaṃ tathā / sarvametaccatuṣṭayaṃ pūrvameva vistareṇābhihitam | bhavatastu asiddheruktadoṣatvānnāstyātmādicatuṣṭayam // abhidh-d_556 // na hi tavaitaccatuṣṭayaṃ siddham aupaniṣadasāṃkhyavaiśeṣikādiparikalpitapramātṛpramāṇaprameyapramāṇaphalāni pūrvamevoktadoṣāṇi || kiṃ punaḥ karmānuṣṭhānānmokṣo bhavati, āhosvijjñānānuṣṭhānāditi ? tatra brūmaḥ- karmānuṣṭhānato mokṣo jñānānuṣṭhānatastathā / vyāpāre sati sadbhāvādyāthātmyāvagamepi ca // abhidh-d_557 // trīṇi khalu karmāṇi | dānaśīlabhāvanākhyānyanuṣṭhāya daśa ca jñānāni dharmasvasāmānyalakṣaṇasaṃmohapratipakṣabhūtānyanuṣṭhāya paraṃ brahma prāpnoti nānyatheti | tadetadāviṣkriyate- karma tvatra dvidhā jñeyaṃ puṇyāpuṇyakriyākriye / tatra khalu puṇyakriyā tridhā proktā viratistadvidhoditā // abhidh-d_558 // karmādicintāyām || jñānaṃ tu naiṣṭhikaṃ jñeyaṃ yathāpūvaṃmudāhṛtam / ato 'nyadbhajate yastu khalīnaṃ carvayatyasau // abhidh-d_559 // yastu manyate paśvādyālaṃbhanādibhiḥ karmabhiḥ bhoktṛbhogyāntaraparijñānādibhiśca mokṣo bhavati sa vaktavyaḥ 'khalīnaṃ carvayati |'; yasmāt parapīḍāpravṛttatvādvadhalobhānṛtādayaḥ / apāyahetavo jñeyāḥ śreyodvāravibandhinaḥ // abhidh-d_560 // hiṃsānṛtalobhādayo hi doṣāḥ kugatigamanahetavo na svargāpavargagamanopāyāḥ | śāstracoditā hiṃsā nādharma iti cet | na | śāstralakṣaṇāparijñānāt | katham ? yasmāt yuktārthacodanād duḥkhatrāṇāddoṣānuśāsanāt / śāstramityucyate 'to 'nyajjñeyaṃ vātikabhāṣitam // abhidh-d_561 // yatkhalu pramāṇatrayaviruddhārthaṃ vākyam, yacca pāpakebhyaḥ karmebhyaḥ kugatigamanahetubhyo nivāraṇena trāyate, yacca rāgadveṣamohānanuśāsti tadvākyaṃ (jaini_418) śāstramityucyate | nānyaditi | tasmādanyadanāptavacanam | na | vedamantrāṇāṃ viṣopaśamanasāmarthyadarśanāt | pratyakṣaṃ hi pramāṇaṃ balīyastatpūrvake ca dve pramāṇe trayīdharmābhihite pramāṇamiti | tatredaṃ pratyucyate- pārasīkādimantrāṇāṃ viṣotsadabalaṃ kvacit / dṛśyate na tu sarvasminnariṣṭādyanivartanāt // abhidh-d_562 // dṛṣṭaṃ hi sāmarthyaṃ pārasīkaśabarakāpālikādimantrāṇāmapi na tu tairmantraiḥ pāpanāśo 'bhyupagabhyate bhavadbhiḥ, na ca sarvasya viṣamaṃ praśamayanti; tadgatāriṣṭādinā maraṇadarśanāt | yadi ca śāstracoditā hiṃsā mantrasāmarthyāddharmāṅgaṃ sampadyate kasmānna mantrasāmarthyādeva paśuṃ ghātayati ? kiṃ śastrapātanagalāmreḍakādyupakramānuṣṭhānena ? mantrasāmarthyādeva ca piṣṭakṛtapuroḍāśānāṃ svargagamanahetorapūrvasyābhivyaktirbhavatvalaṃ paśvādivadheneti | dṛṣṭaṃ ca mantrāṇāṃ viṣopaśamane sāmarthyaṃ na tu vināhārapānādibhiḥ kṣuttṛṣṇapraśamanādiṣu | evaṃ mantrāṇāṃ viṣopaśamane sāmarthyaṃ bhavatu | mā bhūtpāpavināśana iti | yadapyucyate bhavadbhiḥ | vaitānakarmānuṣṭhātāro brāhmaṇā eva mokṣavartmanyadhikriyante netare varṇā iti tadapi ḍimbhābhihitameva satāṃ pratibhāti | yasmāt | rāgādyairdūṣyate cittaṃ śraddhādyaiśca viśudhyate / viprasyāpi yatastasmād guṇavāneva mucyate // abhidh-d_563 // tadyathauṣadhaṃ viśuddhakoṣṭhasyaivārogyaṃ janayati nolbanavātādidoṣasya | tasmādbhavyajātīyaḥ śraddhādiguṇaparibhāvitātmā kumbhakāro 'pi mokṣavartmanyadhikriyate | na caturvedo rāgadveṣamohādidoṣorarīkṛtacittabhūmiriti | alamatiprasaṅgena prakṛtameva prastūyatām | tadidamārabhyate- śuddhaṃ caturvidhaṃ hānabhāgīyādi yathākramam / nyūnatulyabalotkṛṣṭanirmalānuguṇaṃ hi tat // abhidh-d_564 // caturvidhaṃ khalu śuddhakaṃ hānabhāgīyaṃ sthitibhāgīyaṃ viśeṣabhāgīyaṃ nirvedhabhāgīyam evamārupyamanyatra bhavāgrāt | taddhi trividhaṃ viśeṣabhāgīyaṃ hitvā || kiṃ punareṣāṃ lakṣaṇam ? kleśasvoparimasthānanīrajaskānuvarti vā / yathākramaṃ khalu kleśotpattyanuguṇaṃ hānabhāgīyaṃ, svabhūmyanuguṇaṃ sthitibhāgīyamūrdhvabhūmyanuguṇaṃ viśeṣabhāgīyamanāsravānuguṇaṃ nirvedhabhāgīyam | tasmādanāsravamutpadyate | athaiṣāṃ caturṇāṃ kati kasmādanantaramutpadyante ? dve trīṇi trīṇi ca dve vā hānapakṣyādyanantaram // abhidh-d_565 // hānabhāgīyasya khalvanantaraṃ dve utpadyete hānasthitibhāgīye | sthitibhāgīyasya trīṇyanyatra nirvedhabhāgīyāt | viśeṣabhāgīyasyāpi trīṇyanyatra hānabhāgīyāt | nirvedhabhāgīyānantaraṃ tadevaikamiti || vyutkrāntakasamāpattirarhato 'kopyadharmaṇaḥ / sa khalveṣārhato 'kopyadharmaṇa eva niṣkleśatvātsamādhivaśitvācca | dṛṣṭiprāptasya yadyapi tīkṣṇendriyatvātsamādhau vaśitvaṃ na tu niṣkleśā santatiḥ | samayavimukto yadyapi niṣkleśo na tvasya samādhau vaśitvamiti | kathaṃ punariyamutpādyate ? tatprayogo dvidhā bhūmirgatvāgamyajigīṣayā // abhidh-d_566 // dharmabhūmyutkrameṇāṣṭau śuddhakākhyādanāsravam / śuddhakācca tṛtīyaṃ svaṃ niṣṭhā śuddhācca nirmalam // abhidh-d_567 // 'gatve'tyanulomamaṣṭau bhūmīḥ samāpadya | 'āgamye'ti pratilome samāpadya | 'dvidhe'ti sāsravānāsravā | 'jigīṣaye'ti jayaṃ cikīrṣandharmabhūmyutkrameṇa jetukāmaḥ | śuddhakādanāsravaṃ 'śuddhakācca tṛtīyaṃ svaṃ |'; 'niṣṭhā'; tu śuddhādanāsravam | sa khalvevaṃ vijityānāsravāśca sapta paścātsāsravā prathamāddhyānātsāsravaṃ tṛtīyaṃ samāpadyate | tasmādākāśānantyāyatanaṃ tasmādākiñcanyāyatanamevaṃ punaḥ pratilomaṃ nirjityānāsravā apyekavilaṅghitā anulomaṃ pratilomaṃ ca samāpadyate | eṣa prayogo vyutkrāntasamāpatteḥ | yadā tu prathamāḥ sāsravāḥ tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmātsāsravamākāśānantyāyatanaṃ tasmādanāsravākiñcanyāyatanamevaṃ punaḥ pratilomam | tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati | ativiprakṛṣṭatvānna caturthaṃ samāpadyate | tāṃ ca triṣu dvīpeṣu samāpadyate || svordhvā evopajanyante dhyānārūpyabhavaḥ śubhāḥ / bhavāgrasthastvagatyādau nirmalāmavalambate // abhidh-d_568 // bhavāgraṃ bhavāgre ca saṃmukhīkriyate | adhaśca yāvatkāmadhātorevaṃ śeṣāṇi svasyāṃ ca bhūmāvadhaśceti | ūrdhvo papanno nādharāṃ samāpattiṃ saṃmukhīkaroti vaiyarthyāt | na hi tatrānāsravo mārgo 'sti saṃsāramūlatvāt | na ca vinānāsraveṇa mārgeṇa tatratyāḥ kleśā hantuṃ śakyante | caitanyarūpaṃ puruṣamālambya tadvairāgyamiti cet | na | yuṣmatpuruṣasya kriyāvattve sattvānekatvaikatvopapatteḥ saṃsargidharmitvopapatteḥ buddhivaditi vijñānajñānopalabdhe ca..............................................ti || kasya punardhyānasya prāptyā kataradbhāvyate ? tadanukramyate- bālādyadhyānasaṃprāptau laukikasyaiva bhāvanā / yadā khala pṛthagjanaḥ prathamaṃ dhyānaṃ labhate tadāsyānāgataṃ laukikameva bhāvyate | ūṣmādivarjye cālabdhe dhyānāntarasamudbhave // abhidh-d_569 // caramabhavikasyoṣmādivarjite '.....................gikasvā(?)nucitam | tatra dhyānāntare prathamaṃ sāsravameva bhāvyate | ucite tu vairāgyalabdhatvānna bhāvyate | ūṣmagatādiṣu tu na bhāvyate | tānyeva dhyānāntarasaṃgṛhītāni bhāvyante prathamaṃ nānāgamyam || vītarāgasya cālabdhe pūrvasāmantake tathā / vītarāgasyānāgamye 'pyalabdhe 'nucite prathamaṃ bhāvyate......................a nāgamyasaṃgṛhītāni bhāvyante na prathamāryamārgasādṛśyāt | viraktasya tu pūrvasya nirmalasyaiva bhāvanā // abhidh-d_570 // vītarāgasya tvāryasya prathamasyānāsravasyaiva bhāvanānyāme vā 'bhisamayāntikakṣaṇavarjyeṣu anāsravameva bhāvyate | śaikṣasya ca dvābhyāṃ kṣaṇābhyāmakṣavivardhane bhavāgre ca saptadaśasu .................. | evaṃ navaprakāratayākopyaprativedhe tatpṛṣṭhe ca yatkiñcidbhāvanāmayaṃ saṃmukhīkarotyalabdhaṃ tatrānāsravameva prathamaṃ bhāvyate nobhayabhāvanocyate || nyāmamārgānvayajñāne śaikṣasyākṣavivardhane / ānantaryāhvaye mārge dṛṅmārge dvādaśakṣaṇāḥ // abhidh-d_571 // bhavāgrasya ca vairāgye kṣayajñānavivarjite / ākopyā ................................ // abhidh-d_572 // āryasya kāmavairāgye carame muktivartmani / jñānatraye trayākhye ca nyāme 'nāgamyavarjite // abhidh-d_573 // śaikṣasya rāgiṇaḥ pūrvatribhūmīndriyavardhane / prayogamuktimārgeṣu kāmādyadhyānajasya ca // abhidh-d_574 // dvividhārhatvasaṃprāptau muktivartmani paścime / viraktānāṃ ca śaikṣāṇāmavyagrānyatribhūjaye // abhidh-d_575 // bhāvanā dvividhasyāpi ........................su sāsravānāsravasyāpi prathamasya dhyānasya bhāvanā bhavatīti | nobhayasya tu bhāvanām /anāgamyāśraye nyāma tadbhāgīyodbhavādiṣu // abhidh-d_576 // yadyanāgamyaṃ niḥśrito niyāmamavakrāmati, tasyānāgamyameva bhāvyate na tu prathamaṃ dhyānaṃ kiñcidapi bhāvyate | yadā khalvapyanāgamyānirvedhabhāgīyānyutpādayati................bhāvanayā bhāvyate na tu prathamaṃ dhyānaṃ darśanamārgasādṛśyādityāviṣkṛtametaditi || dvitīyādiṣvanenaiva vidhinābhyuhya yuktitaḥ / abhidharmanayajñāne jñeyānāgatabhāvanā // abhidh-d_577 // dvitīyādiṣu khalvadhidhyāneṣvanayaiva prathamadhyānānāgatābhāvanānītyā tatra yuktimanusaratā yathātantrama............ | dhyānaṃ kasya kimālambanamityata idamanukramyate | sāsvādaḥ svabhavālambaḥ śubhaṃ dhyānaṃ samantadṛk / ārupyāḥ kuśalā maulā nādholokāvalambinaḥ // abhidh-d_578 // āsvādanāsraṃprayuktaḥ svabhūmikaṃ bhavamālambate sāsravaṃ vastvityarthaḥ | nādharāṃbhūmimālambate vītarāgatvānnottarāṃ tṛṣṇāparicchinnatvāt | nānāsravaṃ kuśalatvaprasaṅgāt | kuśalaṃ tu dhyānaṃ śuddhakamanāsravaṃ vā sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā | maulānāṃ tu kuśalārūpyāṇāmadhobhūmikaṃ ca sāsravaṃ vastu nālambanam | svabhūmyordhvabhūmyālambanatvāt | anāsravaṃ tvālambanam | sarvānvayajñānapakṣo na dharmajñānapakṣo nādhobhūminirodhaḥ | sāmantakānantaryamārgāṇāṃ tvadharābhūmirālambanam || eṣāñca punastrividhānāṃ dhyānārūpyāṇām dhyānārūpyaiḥ prahīyante nirmalairmānaso malāḥ / adhobhūmestu labhyante sāmantairapi śuddhakaiḥ // abhidh-d_579 // anāsraveṇaiva dhyānārūpyeṇa kleśāḥ prahīyante na kuśalena | kuta eva kliṣṭena ? vītarāgavannādhaḥ prahīyante tasyaiva tadapratipakṣatvāt, na svabhūmau (jaini_423) viśiṣṭarataratvānnorddhvamiti | dhyānārūpyasāmantakena śuddhakenāpi kleśāḥ prahīyante 'dhobhūmipratipakṣatvāt || punaśca | sarvaṃ samādhiṃ saṃkalayya trayaḥ samādhaya uktāḥ sūtre- savitarkavicārādyāstrayaḥ proktāḥ samādhayaḥ / dhyānāntare sa cārodhaḥ sadvayo 'nyatra nirdvayaḥ // abhidh-d_580 // "savitarkaḥ savicāraḥ samādhiḥ avitarko vicāramātro 'vitarko 'vicāraḥ" iti | tatra dhyānāntaraṃ tāvadavitarko vicāramātraḥ | satatodhaḥ savitarkaḥ savicāraḥ samāviḥ | paratastvavitarko 'vicāraśca || punaḥ sāsravānāsravaścānya ekādaśabhuvastrayaḥ / āryākāramatidyotāḥ śūnyatādyaḥ samādhayaḥ // abhidh-d_581 // śūnyatābhidheyaḥ samādhirapraṇihita animittaśca tṛtīyaḥ || katamaiḥ punareta āryākārāḥ..........................vat ṣoḍaśabhirākārairityatastrayo 'pyanityatādiṣoḍaśākāramatidyotāḥ(?) | pratyekaṃ tu daśāpraṇihitākārāḥ śūnyatāyā dvayaṃ matam / animitto 'mṛtākāraiścaturbhiḥ saṃpravartate // abhidh-d_582 // apraṇihitaḥ khalu samādhiranityaduḥkhākārābhyāṃ saṃprayuktaścaturbhiḥ samudayākāraiścaturbhiśca mārgākāraiḥ..............................tānātmākārābhyāṃ saṃprayuktaḥ | animittaḥ samādhirnirodhākāraiścaturbhirnirodhākārādibhiḥ saṃprayuktaḥ || vimukterdviprakārāyāḥ prāptaye nirmalāḥ punaḥ / vimokṣasu(mu ?)khaśabdena ta evāviṣkṛtāstrayaḥ // abhidh-d_583 // rāgavirāgāccetovimuktiravidyāvirāgāt prajñāvimuktiḥ | tasya vimuktidvayasya.................āviṣkṛtāni | tatra śūnyatāyāḥ saṃprayuktaḥ samādhiḥ śūnyatāsamādhiḥ | na praṇidhatte bhavamityapraṇihitaḥ | daśanimittāpagamādanimittaṃ tadālambanasamādhiranimittaḥ || punaḥ trayo 'parasamādhyākhyā śūnyatāśūnyatādayaḥ / teṣāṃ trayāṇāṃ samādhīnāmutsargopāyapradarśanārthaṃ śūnyatāśūnyatādayaḥ trayaḥ samādhayo 'bhidharmebhihitāḥ | dvayamālambate 'śaikṣaṃ śūnyato 'nityatastathā // abhidh-d_584 //kṣayamapratisaṃkhyākhyamantyo gṛhṇāti śāntataḥ / śūnyatādyālambanatvāttannāma aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete | śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyākāreṇa | apraṇihitāpraṇihito 'pyaśaikṣamapraṇihitam anityākāreṇa | na duḥkhato na hetvādito 'nāsravasya atallakṣaṇatvāt | na mārgākārairdūṣaṇīyatvāt | animittānimittatvāt samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate | śāntākāreṇānāsravasya pratisaṃkhyānirodhābhāvāt | na nirodhapraṇītaniḥsaraṇākārairanityatānirodhasādhāraṇatvādavyākṛtatvādavisaṃyogācca | te punarete samādhayaḥ ekādaśabhuvaḥ sarve sāsravā nṛṣvakopinaḥ // abhidh-d_585 // tatra sāsravā āryamārgadveṣitvānmanuṣyeṣūtpādyante | akopyasyārhataḥ ekādaśabhuvaśca saptasāmantakāni hitvānyāsvekādaśasu bhūmiṣu kāmadhātvanāgamyadhyānāntaradhyānārūpyeṣu | punaḥ samādhibhāvanādhyānaṃ sukhāya prathamaṃ śubham / darśanāyākṣyabhijñoktā prajñābhedāya yātnikāḥ // abhidh-d_586 // "catasraḥ khalu samādhibhāvanāḥ | asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmavihārāya saṃvartate" iti vistaraḥ | kuśalaṃ khalu (jaini_426) prathamaṃ dhyānaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā | tadadhikatvāt anyānyapi jñeyāni | nāvaśyaṃ samparāyasukhavihārāya, parihīṇordhvopapannaḥ parinirvitatadabhāvāt | divyacakṣurabhijñādarśanāya samādhibhāvanā | prayogajāḥ khalu sarve guṇāstraidhātukānāsravāḥ prajñāprabhedāya samādhibhāvanāḥ || yo 'ntyo vajropame dhyāne sarvakleśakṣayāya sā / yaścaturthe dhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā | sūtraṃ caitatsamākhyātaṃ buddhenātmopanāyikam // abhidh-d_587 // ataścaturthameva dhyānamuktamiti || abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || aṣṭamādhyāye caturthapādaḥ | nirdiṣṭāḥ samādhayaḥ | ataḥ paraṃ samādhisanniśritā guṇā nirdiśyante | apramāṇāki catvāri maitrī karuṇā muditopekṣā ca | apramāṇāḥ, sattvādhiṣṭhānapravṛtterapramāṇapuṇyanirvartakatvādaprameyeṣu phalahetutvācca | athāpramāṇānāṃ kaḥ svabhāvaḥ ? caturṇāmapramāṇānāṃ maitryadveṣastathā kṛpā / muditā prītirekeṣāmupekṣālobha iṣyate // abhidh-d_588 // adveṣasvabhāvā maitrī | tathā karuṇā adveṣasvabhāvā | kastarhyetayorapramāṇayorviśeṣaḥ ? ubhayoradveṣātmakatve 'pi maitrī sattvāparityāgavartino dveṣasya pratipakṣo harṣākārapravṛttā ca | karuṇā tāḍanapīḍanābhiprāyavartino dveṣasya pratipakṣo dainyākārapravṛttā ca | ityasti viśeṣaḥ | "somanasyasvabhāvāmuditā" iti paurāṇāḥ | upekṣāpyalobhātmakaiva | eṣo 'pramāṇānāṃ svabhāvaḥ | kasmāccatvāryeva na nyūnānyadhikāni vā ? vyāpādasya vihiṃsāyā aratestṛḍdviṣastathā / pratipakṣo 'yamākhyāto damanārthaṃ svacetasaḥ // abhidh-d_589 // sūtra uktam- "maitrī āsevitā bhāvitā bahulīkṛtā vyāpādaprahāṇāya saṃvartate | karuṇā vihiṃsāprahāṇāya | aratiprahāṇāya muditā kāmarāgavyāpādaprahāṇāyopekṣā || " vṛttiḥ punardraṣṭavyā- sukhādhāne sukhā maitrī duḥkhanāśonmukhī kṛpā / muditā modanānimnā sattvā ebhyeva paścimā // abhidh-d_590 // draṣṭavyā vṛttireteṣāṃ ākārastu punaḥ kathaṃ pratipattavya iti | tadapadiśyate- ākāraiḥ sukhitādi bhiḥ / sukhitā vata santu sattvā iti manasi kurvan maitrīṃ samāpadyate | duḥkhitā vata sattvā iti karuṇām | modantāṃ vata sattvā iti muditām | sattvā ityeva manasi kurvannupekṣāṃ samāpadyate mādhyasthyāt | ebhyastvanyatamenāpi brahmasāyujyamaśnute // abhidh-d_591 // ebhyo 'pramāṇebhya ekenāpi bhāvitena brahmatvaṃ pratilabhyata iti || kimālambanā apramāṇāḥ, kati bhūmikā vetyapadiśyate- nṛṣu kāmāvalambīni dhyānayormuditāhvayoḥ / ṣaḍbhaumāni tadanyāni kecidicchanti saptasu // abhidh-d_592 // maitrīkaruṇāmuditāstrayaḥ kāmāvacarasattvālambanāḥ | upekṣā aniyatā iti | yeṣāṃ tāvadbhāvanāmayānyetāni muditā ca saumanasyendriyaṃ teṣāṃ prathamadvitīyayordhyānayormuditā | nordhvaṃ saumanasyendriyābhāvāt | anyāni trīṇyapramāṇāni ṣaṭsu bhūmiṣvanāgamye dhyānāntare caturṣu dhyāneṣu | kecit punaḥ cintāmayānyapyetāni pramodyaṃ ca prīterdharmāntaraṃ iti teṣāṃ saptabhūmikā | prāmodyasya vedanādvayasaṃyogitvāt | uktānyapramāṇāni || atha kati vimokṣāḥ | vimokṣāḥ kathitā aṣṭau teṣāṃ dvāvaśubhātmakau /tāvādyadhyānayorantye tṛtīyo 'lobhalakṣaṇaḥ // abhidh-d_593 // rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ | ādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ | śubhaṃ vimokṣaṃ kāyeṇa sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ | teṣāṃ dvāvaśubhasvabhāvau prathamau tadākāratvād bhūmitaśca tau sasāmantakayoḥ prathamadvitīyayordhyānayordhyānāntare ca | sasāmantake caturthe dhyāne śubho vimokṣaḥ | ca cālobhasvabhāva eva na tvaśubhātmakaḥ, tacchubhākārapravṛttatvāt | saparivārāstvete pañcaskandhasvabhāvāḥ || catvāraḥ kuśalārūpā vimokṣākhyā samāhitāḥ / nirodhākhyasamāpattirvimokṣaḥ kathito 'ṣṭamaḥ // abhidh-d_594 // catvāro 'nye vimokṣāḥ samāhitāḥ kuśalā evārūpyāḥ draṣṭavyāḥ | saṃjñāveditanirodhastvaṣṭamo vimokṣaḥ | vaimukhyārtho hi vimokṣārthaḥ, nirodhasamāpattiḥ; sarvasālambanapravṛttivaimukhyāt || tasyāstu saṃmukhībhāvaḥ sūkṣmasūkṣmādanantaram / trividhaṃ hi bhāvāgrikaṃ cittaṃ saṃjñāsūkṣmasūkṣmākhyabhedāt | etadyathākramamaudārikam | (jaini_431) ataḥ sūkṣmasūkṣmākhyaṃ bhavāgrānantaraṃ tāṃ samāpattiṃ samāpadyante | tathā samāpannānāṃ tu vyutthānacittamapyasyāḥ svaṃ śuddhaṃ nirmalaṃ tvadhaḥ // abhidh-d_595 // sāsravānāsravatvāt | tadvyutthānacittasya sāsraveṇa cedvyuttiṣṭhate bhāvāgrikeṇa | anāsraveṇa cedākiñcanyāyatanabhūmikena || athaiva vimokṣāḥ kiṃ viṣayāḥ ? kāmāvacaradṛśyārthā vimokṣāḥ prathamāstrayaḥ / kāmāvacaraṃ rūpāvacarameṣāmālambanaṃ yathāyogamaśubhataḥ śubhataśca | anye tvanvayadhīpakṣasvordhvaduḥkhādyavekṣiṇāḥ // abhidh-d_596 // ārūpyavimokṣāṇāṃ svabhūmyūrdhvabhūmikaṃ duḥkhamālambanaṃ taddhetunirodhau ca | sarvacānvayajñānapakṣyo mārga ūrdhvādharabhūmisaṃgṛhītaḥ, apratisaṃkhyānirodhaśca | uktā vimokṣāḥ || sūtre 'bhibhavasaṃjñākhyaṃ proktamāyatanāṣṭakam / vimokṣādhikavṛttyetaccittaiśvaryapradarśakam // abhidh-d_597 // sūtre bhagavatā aṣṭau abhibhavāyatanānyākhyātāni "adhyātmaṃ rūpasaṃjñī (jaini_432) bahirdhā rūpāṇi paśyati suvarṇadurvarṇāni khalu rūpāṇi abhibhūya jānāti, abhibhūya paśyati, evaṃ saṃjñī ca bhavatīdaṃ prathamamabhibhvāyatanam | adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyapramāṇāni suvarṇadurvarṇānīti vistaro yāvadidaṃ dvitīyamabhibhvāyatanam | evamadhyātmamarūpasaṃjñī bahī rūpāṇi paśyati parīttānyapramāṇāni ceti catvāri | adhyātmamarūpasaṃjñyeva ca bahirdhā rūpāṇi paśyati nīlapītalauhitāvadāta......."............... ........... abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya caturthaḥ pādaḥ samāptaḥ || aṣṭamo 'dhyāyaḥ samāptaḥ || abhidharmadīpe vibhāṣāprabhāvṛttiḥ samāptā ||