Vimalamitra: Abhidharmadīpa 1-383 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vimalamitra-abhidharmadIpa-1-383.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Abhidharmadīpa 1-383 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vabhdilu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vimalamitra(?): Abhidharmadipa, Karikas: 1-383 only! Based on the edition by P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). Alternative version (for the complete text of the Kārikās see separate GRETIL file). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. Sandhi rules are not observed where the Kārikā line was split up in the commented version! (...) = corrections (?) [...] = unclear / restored passages (?) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text abhidharmadīpaḥ vibhāṣāprabhāvṛttisahitaḥ / prathamo 'dhyāyaḥ / prathamaḥ pādaḥ / yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ / taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam // [1] // sattvādyananyathābhāve vyaktābhāvaḥ prasajyate / tadvikārādvikāritvaṃ prakṛtestadabhedataḥ // [2] // na karma svakatotsargāt jñavyaktātmakatā malāḥ / prākpakṣe muktyabhāvaśca dvitīye 'nye 'pyupaplavāḥ // [3] // rūpaskandho hi netrādyā daśāyatanadhātavaḥ / dharmasaṃjñe trayaskandhāḥ sāvijñaptirdhruvatrayāḥ // [4] // manaḥsaṃjñakamanyo 'pi saptavijñānadhātavaḥ / āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate // [5] // yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ / buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān // [6] // ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ / rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ // [7] // skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ / svātmanā nityamaviyogāt samatvaṃ cittacaitasām // [8] // tadākhyā ye 'nyasūtroktāsteṣāmeṣveva saṃgraham / brūyācchāstranayābhijño buddhyāpekṣya svalakṣa[ṇam] // [9] // anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham / nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ // [10] // dharmaskandhasahasrāṇāmaśīterapi saṃgrahaḥ / jñeyo 'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt // [11] // dharmaskandhapramānaṃ (ṇaṃ) tu satyāderekaśaḥ kathā / tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ // [12] // sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ / proktāstadbhedato yasmādasminmāro(smimāno) nivartate // [13] // `satkāyadṛṣṭipuṣṭatvāt' kliṣṭameva hi vijñānaṃ [draṣṭavyaṃ] janmaṇi (ni) śrayāt / khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt / [14] // nabhaḥ khalu nabho dhātorāsanno hetureṣa tu / bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ // [15] // pratyakṣavṛttiryattatprāgaprāptagrāhyato 'pi yat / tato 'pi yaddavīyo 'rthaṃ paṭiṣṭhamitarādapi // [16] // abhidharmadīpe vimāṣāprabhāyāṃ vṛttau prathamā(mā) dhyāsya dvitīyaḥ pādaḥ // prathamādhyāye tṛtīyapādaḥ / sanidarśaṇa (na) ādyārthaḥ mūrttāḥ sapratighā daśa / anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ // [17] // śeṣāstridhā iha sarve 'pi rūpadhātau caturdaśa / rasagandhau savijñānau dhātū hitvā trayontimāḥ // [18] // sāsravāṇā (nā)sravā antyāstrayaḥ śeṣāstu sāsravāḥ / sālambaprathamāḥ pañca sopacārāstrayastridhā // [19] // nirvikalpaguṇasvārthāḥ asmārādanirūpaṇāt / manobhaumī smṛtiḥ pūrvo dvitīyo ghīrṇi(rni)rūpikā / [20] // vijñānapañcakaṃ kāmeṣvekena savikalpakam / tasmādanyat tribhiḥ dhyāne prathame cāsamāhitam // [21] // dvābhyāmavyagraṃ ekena cakṣuḥśrotratvagāśraya[m] / dvābhyāṃ taduparivyagraṃ ekenaiva samāhitam // [22] // ucchinnaśubhabījasya darśaṇaṃ(naṃ) savikalpakam / kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ // [23] // kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ / dvidhāpyakuśalaṃ nāsti kliṣṭaṃ cāryasya nottamam // [24] // nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam / kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram // [25] // tridheha dvayamāryasya rāgiṇaḥ saśubhasya ca / na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam // [26] // prayogādaṅgasānnidhyātsabhāgatvācca santateḥ / prāgvijñānānubhūte 'rthe cetasyutpadyate smṛtiḥ // [27] // etadviparyayāt māndyātkleśarogābhibhūtitaḥ / jñātapūrveṣu vismṛtiḥ saṃprajāyate // [28] // dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā / smaryate sattadanyaiśca nānyo 'nyaṃ vyoghadṛkkṣaye // [29] // vijñānānāṃ tu pañcānāṃ yadekenānubhūyate / tatsmaryate 'pi cānyena tena khalvitarairapi // [30] // dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha / vyārūpyarūpaṇi(ni)vṛteḥ smaryate 'ṣṭābhireva tat // [31] // rūpārūpyāptanivṛtaśubhābhyāṃ tu kramena(ṇa) yat / kāmāptāvyākṛte hitvā smaryate daśakena tat // [32] // rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat / ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ // [33] // ārūpyāvyākṛtajñātaṃ yaśceto navakena tat / kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā // [34] // cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ / amūrtā dhvaninā sārdhamanupāttāḥ nava dvidhā // [35] // spṛśyaṃ dvidhā sadharmāṃśāḥ saha tā nava bhautikāḥ / daśa sāvayavā mūrtāḥ ta eva daśa saṃcitāḥ // [36] // rūpagandharasasparśāścchetṛcchedyātmakā matāḥ / dāhakāstolakāścaite dāhyāstolyāsta eva vā // [37] // pañca rūpīndriyātmāno vipākopacayātmakāḥ / amūrttā naupacayikāḥ tridhā śeṣāḥ dhvanirdvidhā // [38] // cakṣustadupalabdhiśca pṛthagvā saha vāpnuyāt / dvādaśādhyātmikā jñeyāḥ bāhyāṣṣaḍviṣayātmakāḥ // [39] // trayo 'ntyāstrividhāḥ śeṣā bhāvanāpathasaṃkṣayāḥ // na rūpamasti dṛgdheyaṃ nākliṣṭaṃ nāvikalpakam // [40] // sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ // sabhāgastatsabhāgatve svakriyābhāktu tulyate // [41] // cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate / pāñcavijñānakī prajñā na dṛṣṭiraṇi (ti) tīraṇāt // [42] // sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate / kliṣṭākliṣṭadṛśau tadvacchaikṣāśaikṣe ca paśyataḥ // [43] // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ // prathamādhyāye caturthapādaḥ / cakṣuḥ paśyati vijñānaṃ vijānāti svagocaramṛ / ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ // [44] // ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ / aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato 'nyathā // [45] // aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt / pradīpādiprabhāvaścet na samaṃ tatsamudbhavāt // [46] // sarvagrahaprasaṃgaścennāyaskāntādidarśaṇā(nā)t / sarvagatvādadoṣaścennāyogāttilatailavat // [47] // na hyū rdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ / vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ // [48] // nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ / vijñānasya tu nihrādastau ca kāyasya sarvataḥ // [49] // trayāṇāṃ(ṇāṃ) trīṇyapi svāṇi(na) tanorvijñānamapyadhaḥ / manastvaniyataṃ yogivaiśvarūpyaṃ pradarśitam // [50] // sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ / sāsravā eva te jñeyāstatsācivyakriyādibhiḥ // [51] // adhvādyāḥ skandhaparyāyāḥ dharmādyā vastunaḥ sataḥ / ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ // [52] // svātmyagocarakāryānāṃ(ṇā)mekatvādekadhātunā / cakṣurādidvibhāve 'pi dvyutpattiḥ karmatṛ(tri)tvaśāt // [53] // [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgaytaḥ / satyapyaṇe (ne) kahetutve vijñānaṃ tairviśeṣyate // [54] // nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā / sāradravyena tenaiko dharmākhyo dravyavānmataḥ // [55] // prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ / tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ // [56] // ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam / paścimasyāśrayo 'tītaḥ pañcānāṃ taiḥ sahāpi ca // [57] // niśritya khalvanāgamyaṃ niśrayāṃścaturo 'tha vā / anāsravena (ṇa) mārgeṃṇa cakṣurdhāturnirudhyate // [58] // anāgamyaṃ tu niśritya gandhadhāturṇi(rni)rudhyate / manodhāturaṇā(nā)gamyaṃ yadi vā saptaniśrayāt // [59] // anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ / dharmadhātorvicitratvādyathāyogaṃ vinirdiśet // [60] // cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ / kṛtsnādrūpamayāddhātorvairāgyamadhigacchati // [61] // tasmādanuśayāndhātorekartriśajjahāti ca / paryādatte na kiñcittu saṃyojanamasau tadā // [62] // rūpavairāgyamāpnoti jahātyanuśayatrayam / tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcanā // [63] // cakṣurvijñānadhātuṃ tu parijānaṃstameva ca / parijānātyavaśyaṃ ca brahmalokādvirajyate // [64] // na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau / gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ // [65] // kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi / tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam // [66] // āryastu kāmavairāgyaṃ karotyanuśayānapi / caturaḥ parijānāti paryādatte 'pi ca trayam // [67] // parijānanmanodhātumārūpyebhyo virajyate / jahātyanuśayāṃstrīṃśca paryādatte trayaṃ tathā // [68] // parijānankhalu prītiṃ tāmeva prajahātyasau / ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān // [69] // parijānansukhaṃ yogī prajahāti tadeha ca / śubhakṛtsnācca vairāgyaṃ yāti kleśānna hanti tu // [70] // dvivijñeyāḥ guṇāḥ pañca hetuḥ sarve kṣarākṣarāḥ / anyatra dharmadhātvarthā(dhī)cchaḍbāhyā nendriyātmakāḥ // [71] // abhidharmadīpe vibhāṣā [prabhāyāṃ vṛttau prathamo 'dhyāyaḥ /] dvitīyo 'dhyāyaḥ / prathamaḥ pādaḥ / dvāviṃśatiprakārasya kṛtsnasyendriyaparvaṇaḥ / saṃkṣepeṇābhidhāsyante dharmā ṇi(ni)rvacanādayaḥ // [72] // nāmnā dvāviṃśatistāni dravyato daśa sapta ca / yasmānnānyaddvayaṃ kāryā(yā)tsukhādinavakatrayam // [73] // nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ / trayānāṃ(ṇāṃ) vargavṛttitve 'pyarthamabhyeṣyate paraiḥ // [74] // viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ / kāyendriyādviśiṣṭatvaṃ dvayorṇe(rne)trendriyādivat // [75] // aiśvaryārtho vipaścidbhirindriyārtho 'bhidhīyate / svārthavyaktiṣu pañcānāṃ caturṇāṃ tvarthayordvayoḥ // [76] // svagocaropalabdhyādāvīṣi (śi)tvamapare viduḥ / svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ // [77] // kleśotpattau sukhādīnāṃ śraddhādīnāṃ guṇāptiṣu / phalasaṃkleśasaṃbhāraviśuddhitvādanukramaḥ // [78] // sattvākhyā sattvavaicitrya(tryaṃ) dhṛti(tiḥ) kleśodbhavaśca yaiḥ / mārgopāyaḥ phalaprāptisteṣāmindriyatā matā // [79] // sparśāśrayodbhavādhārasaṃbhogatvāccaturdaśa / svargāpavargahetutvāt tadanyadvendriyāṣṭakam // [80] // chandaṃ vīryāṅgabhūtatvāt sparśo vittyanubṛṃhaṇāt / saṃjñā prajñābhibhūtatvānnendriyaṃ munirabhyadhāt // [81] // śraddhādīnāṃ vidāṃ caiva doṣaḥ śuddhau malodaye / pradhānatvānmanaskāro nendriyaṃ samudāhṛtam // [82] // saṃbhāvanānukūlatvādadhimokṣo 'pi nendriyam / kālāntaraphalotpādasaṃdehābhyāṃ na cetanā // [83] // nāpramādo 'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt / nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ // [84] // na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ / jātyādayo na pārārthyāt niṣkriyatvānna nirvṛtiḥ // [85] // kāyasya bādhanaṃ duḥkhaṃ daurmanasyaṃ tu cetasaḥ / sukhaṃ ca sumanastā ca sātaṃ śārīramānasam // [86] // vaiśiṣṭyānmānasaṃ sātaṃ sukhaṃ kvacidudāhṛtam // [87ab] // ṣaṭsu bhūmiṣu vijñeyaṃ nīrajaskādyamindriyam / tadanye nirmale tvakṣe draṣṭavye navabhūmike // [88] // daurmaṇa(na)syaṃ dvihātavyaṃ manovittitrayaṃ tridhā / navābhyāsapraheyāni(ṇi) dvidhā [pañca] na tu trayam // [89] // pūrvaṃ kramodbhavaiḥ kāme vipāko [labhya]te dvayam / anyaiḥ ṣaṭ sapta vāṣṭau vā ṣaḍ rūpe antye tu jīvitam // [90] // mriyamāṇai(rni)rodhyante trīṇyante aṣṭau tu madhyame / daśāṣṭau nava catvāri kāme pañca śubhāni vā // [91] // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyādhyāyasya prathamaḥ pādaḥ // dvitīyādhyāye dvitīyapādaḥ / ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ / ekādaśabhirāptistu phalasyāntya[sya] hānitaḥ // [92] // svasya dhātoḥ parijñānaṃ svavipakṣadṛśā pathā // [93ab] // kāmadhātuparijñānaṃ prāyaḥ saptabhiriṣyate / samalairnirmalaistvarthairaṣṭābhirabhidhīyate // [94] // rūpadhātuparijñānamiṣṭaṃ daśabhirindriyaiḥ / antyadhātuparijñānamekādaśabhirucyate // [95] // sarvasattvāstridhātusthā upekṣāyurmaṇo(no) 'nvitāḥ / tvakstrītvavyañjanaiḥ kāme rūpiṇaścakṣurādibhiḥ // [96] // kāminaḥ khalu duḥkhena tadrāgī durmaṇa(na)stayā / ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā // [97] // pratītyā(prītyā) bhāhvādharodbhūtau śubhaiḥ sa śubhamūlakaḥ / śaikṣābhyāṃ mokṣamārgasthau [aśaikṣo 'rhan] svamārgagaḥ // [98] // upekṣāyurmaṇo(no) yukto 'vaśyaṃ trayasamanvitaḥ / caturbhiḥ kāyasukhavān cakṣuṣmānapi pañcabhiḥ // [99] // strīndriyādyanvito 'ṣṭābhiḥ duḥkhī yuktastu saptabhiḥ / ekādaśabhirantyābhyāṃ sapta ṣaḍbhistadādyavān // [100] // tridvīpanarakotpannā mithyātvaniyatā api / [bahubhiḥ] hyekānnaviṃśatyā svalpairaṣṭābhiranvitāḥ // [101] // antarābhavikapretatiryakśraddhānusāriṇa [:] / tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ // [102] // samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ / ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ // [103] // prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ / akṣaikādaśakopetā yadi vāṣṭādaśānvitāḥ // [104] // kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ / ta evaikonaviṃśatyā yuktā bahubhirindriyaiḥ // [105] // [dvirdhyāna] jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ / daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ // [106] // bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ / yuktāḥ ṣoḍaṣa(śa)bhistvete sarvabhūribhindriyaiḥ // [107] // aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ / sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ // [108] // aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ / dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param // [109] // saptadravyāvinirbhāgī paramāṇurbahirgataḥ / kāmeṣvekādhikaḥ kāye dvaydhikaścakṣurādiṣu // [110] // evaṃ rūpe 'pi vijñeyo hitvā gandharasadvayam / cittaṃ caitasikaiḥ sārdhaṃ saṃskṛtaṃ tu svalakṣaṇaiḥ // [111] // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasya [adhyāyasya] dvitīyaḥ pādaḥ // dvitīyādhyāye tṛtīyapādaḥ / daśadharmā mahābhaumā vitsaṃjñācetanāsmṛtiḥ / chandaḥ sparśo 'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ // [112] // śraddhāpekṣāpramādaśca prasrabdhirhrīrapatrapā / mūlavīryamahiṃsā ca śubhabhūkā daśasmṛtāḥ // [113] // styānaṃ pramattirāśraddhyamālasyaṃ mūḍhiruddhati[:] / kliṣṭe ṣaṭ aśubhe tu dve āhrīkyamanapatrapā // [114] // māyāśāṭhyamadakrodhavihiṃserṣyāpradaṣṭayaḥ / sūkṣmopaṇā(nā)hamātsaryāṇyalpakleśabhuvo daśa // [115] // pṛthivyādi yathā dravyaṃ nīlādiguṇayogataḥ / taistairviśeṣyate śabdaiścaittayogānmanastathā // [116] // bhūtabhautikanānātvaṃ svarūpehākṛtaṃ yathā / tathaiva cittacaittānāṃ pṛthaktvamupadhāryatām // [117] // yathā saṃbandhisaṃbandhādvikāro 'mbhasi lakṣyate / tathā saṃsargisaṃsargāccetovikṛtirīkṣyatām // [118] // guṇo viśeṣaṇaṃ dharmo mātrāvṛttistathāśrayī / ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ // [119] // cittaṃ pradhānameteṣāṃ vastu mātragrahādibhiḥ / bījaṃ caitatpravṛttīnāṃ śuddhisaṃkarayorapi // [120] // abhyudgacchati kāmāptaṃ dharmairdvādaśabhiḥ saha / akliṣṭāvyākṛtaṃ cittaṃ raśmivāniva raśmibhiḥ // [121] // tathāṣṭādaśabhiścittairnivṛtaṃ jāyate manaḥ / dvāviṃśatyā sahāvaśyaṃ śubhaṃ bhavati mānasam // [122] // cetasossaha viṃśatyā cittamutpadyate 'śubham / dṛṅmohamātrayuktaṃ yat krodhādyaistvadhikaṃ vadet // [123] // sarvatra saṃbhavānmiddhaṃ yatra syāttatra nirdiśet / tadvadeva ca kaukṛtyamadhikaṃ gaṇayetkvacit // [124] // sāśubhaṃ middhakaukṛtyaṃ rūpadhātau na vidyate / dhyānāntare vitarkaśca vicāraścāpi nopari // [125] // saṃprayuktaḥ saṃskāraḥ samatā yasya pañcadhā / viprayuktaśca boddhavyaḥ samatā yasya nāstyasau // [126] // viśiṣṭāṇā (nā) masadbhāvātprasaṃgo nāsti rūpiṇām / saṃskāragrahaṇāccaiva khādīnāṃ ṇa(na) prasajyate // [127] // prāptyādayastu saṃskārā viprayuktāstrayodaśa / āptoktisvakriyāliṅgā liṅgameṣāṃ gadiṣyate // [128] // prāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ // [129ab] //śrutacintāmayānāṃ ca samāpattidvayasya ca // [130cd] // ni[:]kleśasaṃskṛtāpūrva(rvaṃ) śubhānāṃ tu rajasvatām / ādilābhe saha prākca tadūrdhvaṃ vā tridheṣyate // [131] // kliṣṭāṇāṃ kuśalānāṃ ca tadanyeṣāṃ tridhā matā / nivṛtāvyākṛtā jñānanirmāṇamanasāṃ tathā // [132] // nirvāṇasyādito lābhe nityasyānyasya sarvadā / ajā tavartamānā ca kadācittu tridheṣyate // [133] // ekārtharuciheturyaḥ sattvānāṃ sa sabhāgatā / āsaṃjñikaṃ vipāko yaccittopacchedyasaṃjñiṣu // [134] // śubhāsaṃjñisamāpattirdhyāne 'ntye cittarodhinī / niḥsṛtīcchāpravṛttitvāt nāryasya āpyā prayogataḥ // [135] // nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā // śubhāryaṃsya prayogāpyā dvivedyāniyatā matā // [136] // cetaścatuṣṭayāyogādāgamādupapattitaḥ / nirveditamanobhāvātsiddhyatīyamacittikā // [137] // gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ / āgamādyuktitaścaiva dravyatastatsadiṣyate // [138] // jātiḥ sthitirjarāṇā(nā)śaḥ saṃskṛtāṅkacaṣṭatuyī / catvāri sthitināstitve hetutvādyaprasiddhitaḥ // [139] // śaktihānerjarāsiddhiḥ nānyatvāt pariṇāmitā / ekakāritranāśābhyāṃ śaktihāniḥ prasiddhyati // [140] // sati janmani tadbhāvād dravyakāritranāśataḥ / āgamādupapatteśca vināśo 'pi sahetukaḥ // [141] // vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ / saṃjñādyaparaṇā(nā)mānastrayo nāmādayaḥ smṛtāḥ // [142] // anye nāmādayaḥ śabdādaprāptārthaprakāśanāt / anityāste tu vijñeyāḥ sāpekṣārthavibhāvanāt // [143] // svarūpaṃ vedayaṃścchabdo vyañjanā dīni ca dhruvam / arthapratyāyakaḥ prājñarbhaktikalpanayocyate // [144] // paramānu(ṇu)svabhāvatvād ghoṣaikatvaṃ na yujyate / tādātmyaṃ pratighātitvāt tatsiddhirvaraṇādibhiḥ // [145] // sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati / kramavṛtterṇa(rna) śabdena kaścidartho 'bhidhīyate // [146] // na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ / yo brūyātsa svamātmānaṃ vidvadbhirapahāsayet // [147] // pratidyotyaṃ yathāyogaṃ niyatāniyatāśca te / niyatodbhāvanād buddhaḥ sarvajña iti gamyate // [148] // sattvākhyāḥ kāmarūpāptā niṣyandāvyākṛtāstathā / tathaiva ca vipākaśca sābhāgyaṃ[prāptayo dvidhā] // [149] // [abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ //] [dvitīyo 'dhyāyaḥ samāptaḥ //] tṛtīyo 'dhyāyaḥ / caturthapādaḥ / sattvākhyopadravābhāvānna caturthe 'sti sūtrataḥ / vimānasya sama(sa)tvasya pradhvaṃsānnityatā kutaḥ // [150] // sapta tejobhirekādbhirgate 'dbhiḥ saptake punaḥ / tejasā saptakāntyaikā vāyu[saṃvartanī tataḥ] // [151] // āgneyātsaptakādeka[:] pāvanīkimanantaram / āyuṣparigrahādevaṃ śubhakṛtsnāyuredhanam // [152] // vātādidoṣasādharmyā[tsattvā]ṇā(nāṃ) [tadvināśakāḥ] / ādhyātmiketi sārūpyānna bhūsaṃvartaṇī(nī) matā // [153] // abhidharmadīpe [vibhāṣāprabhāyāṃ vṛttau tṛtīyasyādhyāyasya ca]turthaḥ pādaḥ samāptaḥ // [tṛtīyo 'dhyāyaḥ samāptaḥ] // caturtho 'dhyāyaḥ / prathamaḥ pādaḥ / sattvopapattihetūnāṃ [vipatsaṃpa]dvidhāyiṇā [nā]m / lokavacitryakartṝṇāṃ karma heturitīṣyate //] [154] // kāyikaṃ vāṅmayaṃ caiva cetanākhyaṃ ca mānasam / karmāṇyetāni lokasya kāraṇaṃ neśvarādayaḥ / [155] // vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ / nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ / [156] // karmaṇāṃ bodhyate śaktirvidhikālagrahādibhiḥ / yato 'tasteṣu tācchabdyaṃ gaunyā(ṇyā) vṛttyā prayujyate // [157] // pūrve vijñaptyavijñaptī cetanā mānasī kriyā // [158] // [abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyasya prathamaḥ pādaḥ] caturthādhyāye dvitīyapādaḥ / annamatyagniṇi(ni)rdagdhaṃ yathā sthālī ca saṃskṛtā / pāpadṛṣṭestathā śīlaṃ śāṭhyerṣyādikṣatātmanaḥ // [159] // saṃvṛtsaddṛṣṭyupetāto bhikṣutvaṃ paramārthataḥ / ekasampattu saṃvṛtyā dvayābhāve dvidhāpi na // [160] // vigatāvaṇe jñāne buddhoktermukhyakalpanā / tadāśraye phale cāpi vijñeyā guṇakalpanā // [161] // śāśvatatvaśubhatvābhyāṃ sarvāṇa (na)rthanivṛttitaḥ / mukhyakalpanayā tadvaddharmo nirvāṇamucyate // [162] // āryāḥ śiṣyaguṇāḥ saṃghastathaiva paramārthataḥ / etānyo yāti śaraṇaṃ sa yāti śaraṇatrayam // [163] // mithyācāraḥ satāṃ garhyātparatrākaraṇāptitaḥ / pāpiṣṭhatvānmṛṣāvādo madyapāṇaṃ(naṃ) smṛtikṣayātū // [164] // sarvebhyo vartamānebhyo dvividhebhyo 'pi kāmajaḥ / trikālebhyastu maulebhyo labhyete bhāvanāmayau // [165] // sarvebhyaḥ sattvajātibhyaḥ saṃvaro vāṅgakāraṇaiḥ / sarvebhyo saṃvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ // [166] // kriyayā[ ']saṃvarapraptiḥ sa hābhyupagamena vā / avijñaptirato 'nyasyāḥ kṣetrāṅgādiviśeṣataḥ // [167] // kāmāptasaṃvaratyāgaḥ śikṣāṇi(ni) kṣepaṇādibhiḥ / patanīyarapītyeke tannetyanye tvayogataḥ // [168] // ayogā(go) nāṃśuvidhvaṃsātpaṭadravyaṃ vinaśyati / sūtre dhvaṃsoktiranyārthā yatherṣyāśaṭhanādiṣu // [169] // saddharmāntarddhito 'nye 'nye nāpūrvāpratilambhataḥ / bhūsaṃcāreṇa hānyā ca tyajyate dhyānajaṃ śubham // [170] // tathārūpyāptamāryantu phalāptyakṣavihānibhiḥ / asaṃvaro damaprāptirjīvitotsarjaṇā(nā) dibhiḥ // [171] // cittavegādivicchedairavijñaptistu madhyamā / kāmāptaṃ kuśalaṃ nāma tribhirmūlacchidādibhiḥ // [172] // pratipakṣodayātkliṣṭaṃ tridhātvāptaṃ vihīyate / sarve kāmeṣu rūpe dvādhe(ve)ko 'rūpiṣu lābhataḥ // [173] // yadiṣṭaphaladaṃ karma kuśalaṃ tadudāhṛtam / viparyayeṇākuśalamavyākṛtamato 'nyathā // [174] // kāmāptaṃ prathamaṃ puṇyamapuṇyamaśubhātmakam / ūrdhvabhūmikamānejyaṃ vipākaṃ pratyanejanāt // [175] // sukhavedyaṃ śubha(bhaṃ) karma dhyānādarvākturīyakāt / upekṣāvedyamanyatra duḥkhavedyantu pāpakam // [176] // adho 'pi madhyamaṃ karma dhyānenā ntyepi nirvṛteḥ / yugapattrivipākeṣṭerdhyānāntaravipākataḥ // [177] // punaścaturvidhaṃ karma dṛṣṭavedyādibhedataḥ / janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte // [178] // caturṇāmapi cākṣepaḥ sarvatra narakādṛte / na tatreṣṭaphalābhāvācchubhaṃ yasmādvipacyate // [179] // notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ / sthiro nāparakṛccāryaścalo 'pi bhavamūlayoḥ // [180] // yadārtraraudracittena karmābhīkṣṇaṃ niṣevyate / satkṣetre kriyate yacca phalaṃ tasya niyamyate // [181] // kṣetrāśayaviśeṣācca phalaṃ sadyo vipacyate / nirodhavyutthitādau ca sadyaḥ kālaphalakriyā // [182] // tadbhūmyapunarutpatteḥ vipākaniyataṃ ca yat / tacca dṛṣṭaphalaṃ vidyāt karmādaḥ paripūrakam // [183] // kuśalasyāvicārasya caitasikyeva vedanā / vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ // [184] // sapākamaśubhaṃ kṛṣṇaṃ sapākaṃ rūpajaṃ sitam / śubhāśubhaṃ dvidhā kāye(me) nirmalaṃ tatprahāṇakṛt // [185] // casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt / ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt // [186] // navame cetanā yā tu sā kṛṣṇākṛṣṇayā [ghā]tinī / antānantaryamārgasthā dhyāne dhyāne sitasya tu // [187] // kāyādyakuśalaṃ karma sarvaṃ duścaritaṃ matam / abhidhyādīnyapi trīṇi manoduścaritatrayam // [188] // śubhaṃ tatsānabhidhyādi proktaṃ sucaritatrayam / dvayaṃmaulamadaḥ karma mārgā daśa śubhāśubhāḥ // [189] // [abhidharmadīpe vibhāṣāprabhāyāṃ [vṛttau] caturthādhyāyasya dvitīyaḥ pādaḥ / caturthādhyāye tṛtīyapādaḥ / kāritāḥ ṣaḍavijñaptidvaryātmaikaste 'pi ṣaṭ kṛtāḥ / śubhāḥ sapta dvidhā jñeyā ekavai(dhai)te samāhitāḥ // [190] // yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ / prayogastu trimūlotthaḥ [abhidhyādyāstrimūlajāḥ] // [191] // [kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ] / dveṣeṇa vadhapāruṣyavyāpattīnāṃ samāpanam // [192] // steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ / mithyādṛśastu mohena tadanyeṣāṃ tribhirmatam // [193] // caturṇāmapyadhiṣṭhānaṃ jñeyameṣāṃ yathākramam / prāṇinaścātha bhogāśca nāmarūpaṃ ca nāma ca // [194] // prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam / atyaktānyadhanādānamadattādānamucyate // [195] // parastrīgamanaṃ kāmamithyācāro vikalpavān / arthajñāyānyathāvādo drohabuddhyā mṛṣāvacaḥ // [196] // dṛṣṭyā śrutyādibhiścākṣairmaṇa(na)sā yacca gṛhyate / dṛṣṭaṃ śrutaṃ mataṃ jñātamityuktaṃ tadyathākramam // [197] // paiśunyaṃ bhedakṛdvākyaṃ pāruṣyaṃ tu yadapriyam / kliṣṭaṃ saṃbhinnalāpitvamanye gītakathādivat // [198] // parasvāsatspṛhābhidhyā vyāpā[daḥ] sattvagocaraḥ / vidveṣānānantadṛṣṭistu mithyādṛṣṭi [rahetukā] // [199] // cetanā na kriyāmārgastaistu sattā pravartate / yugapadyāva[daṣṭā] bhiraśubhaiścetanaiḥ saha // [200] // [śubhaistu] daśabhiryāvatsārvaṃ(rdhaṃ) naikāṣṭapañcabhiḥ / vilāpadveṣapāruṣyāṇyu(ṇi)ṣa (sa)nti narake dvidhā // [201] // tadvadeva matābhidhyā mithyādṛṣṭistathaiva ca / abhidhyāditrayaṃ tadvatkurau pralapanaṃ dvidhā // [202] // aśubhāstu daśānyatra sarvatra kuśalāstrayaḥ / ārūpyāryāsaṃjñināṃ ca rūpiṇaḥ sapta lābhataḥ // [203] // kurūnsanarakānhitvā sarvatrānyatra te dvidhā / sarve vipākaniṣyandādhipatyaphaladā daśa // [204] // duḥkhopasaṃhṛterduḥkhamalpāyuṣṭvantu māraṇāt / tejonāśātkṛśaujastvamidaṃ tattrividhaṃ phalam // [205] // ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ / caturbhistvamalenāryaṃ tadvadanyacchabhāśubham // [206] // tato 'nyannirmalaṃ jñeyaṃ tribhiravyākṛtaṃ tathā / phalaṃ śubhasya catvāri dvetrīṇi ca śubhādayaḥ // [207] // śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt / avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ // [208] // sarve catvāryatītasya madhyamasya ca bhāvinaḥ / madhyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ // [209] // catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ / śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ // [210] // ekaṃ trīṇi dvayaṃ caiva śaikṣādyāḥ paścimasya tu / dve dve pañca yathāsaṃkhyaṃ dṛggheyasya tu karmaṇaḥ // [211] // trīṇi catvāri caikaṃ ca dṛṣṭiheyādayaḥ smṛtāḥ / te tvabhyāsapraheyasya dve catvāri tridhā matāḥ // [212] // kramādekadvicatvāri te tvaheyasya karmaṇaḥ / ekenākṣipyate[janma] bhūribhiḥ paripūryate // [213] // kuśalaṃ vāthavā pāpaṃ yadatītaṃ dadatphalam / svaṃ kāyavāṅmanaskarma sā karmasvakatā matā // [214] // saṃvṛtyā skandhasantāne tatkriyāphaladarśaṇā(nā)t / karttṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu // [215] // syātkarmasvakatā nāsti tasya ceti catuṣkikā / prathamā tatphalasthasya vihāṇā(nā)ttasya karmaṇaḥ // [216] // dvitīyā tatphalasthasya karmaṇā tena cānvayāt / tṛtīyobhayayuktasya caturthyanubhayasya tu // [217] // syātkarmasvakatā nāpi tatphalaṃ vedayiṣyati / tatphalāvasthitasyādyā jñeyā taccarame phale // [218] // dvitīyā dhruvapākasya tadvipākānavasthite / tṛtīyā dvayasadbhāvā caturthī tūbhayaṃ vinā // [219] // syātkarmaṇānvitaścaiva no ca tatphalavedanam / ādyā dattavipākena niruddhānāgatādinā // [220] // dvitīyā tu vihīṇe(ne)na dhruvapākena karmaṇā / tṛtīyā dvayamuktasya caturthī tu dvayādṛte // [221] // ayuktavihitaṃ karma kleśopakleśadūṣitam / śikṣāliṅgādyapetaṃ ca kecidāhurvipaścitaḥ // [222] // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthasyādhyāyasya tṛtīyaḥ pādaḥ // caturthādhyāye caturthapādaḥ / bodhisattvaḥ kuto yāvadavivartyamanā yataḥ / baghnāti bodhisannāhamaṅgīkṛtvā jagaddhitam // [223] // yadā lākṣaṇikaṃ karma prakarotyanapāyagaḥ / mahākulaḥ samagrākṣaḥ svaparṣatsaṃgrahe rataḥ // [224] // pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ / tadā devamanuṣyāṇāmabhivyaktiṃ nigacchati // [225] // sa hi tribhirasaṃkhyeyairdharmakāyaguṇārṇavam / pracinoti tadādhāraṃ kāyaṃ kalpaśatena tu // [226] // dvātriṃśallakṣaṇopetamaśītivyañja nojjvalam / dviṣatāmapi yaṃ dṛṣṭvā manaḥ sadyaḥ prasīdati // [227] // yugāntavāyuṇā(nā) meruḥ vahniṇā(nā) varuṇālayaḥ / vajreṇa dhvasyate vajramavikāri tu tanmanaḥ // [228] // kāmāptaṃ ṣaṣṭhajaṃ tredhā kṛpāśraddhāparamparam / buddhotpāde naraḥ strī vā tadādyaṃ cittamaśnute // [229] // sarvebhyaḥ sarvadā sarvaṃ vadato dānapūraṇam / maraṇe 'pi damātyāgaḥ śīlasyotkṛṣṭirucyate // [230] // vīryasya tiṣyasaṃstutyā dhiyo vajropamātparam / `sarvāsāṃ tu kṣayajñāne paripūrirvidhīyate' // [231] // tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ / tathā caturadhiṣṭhānaṃ saptasaddharmaśāsanam // [232] // saptayogāstrayaḥskandhā striśikṣādyāśca deśitāḥ / tathā pāramitāścāpi catasro vinayoditāḥ // [233] // bodhipakṣyāśca kaṇṭhoktāḥ saptatriṃśatsvayaṃbhuvā / hetavaḥ sarvabodhināṃ trividhā mṛdutādibhiḥ // [234] // tasmānna bodhimārgo 'nyaḥ sūtrādipiṭakatrayāt / ato 'vyamiha yo brūyātsa bhavenmārabhāṣitaḥ // [235] // kalpānāṃ mahatāmetadasaṃkhyeyatrayaṃ matam / sthānāntaramasaṃkhyākhyamadaḥsaṃkhyopari sthitam // [236] // apakarṣe jinotpattiryāvacchatasamāyuṣaḥ / dvayoḥ pratyekabuddhānāmutkarṣe cakravarti ṇā(nā)m // [237] // nādho 'śītisahastrāsau (yo) statsamutpattiriṣyate / te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ // [238] // tulye 'pi sādhanopāye tadbhedo 'kṣādibhedataḥ / bhavamokṣārthinormātroḥ pradānaphalabhedavat // [239] // karuṇābhāvanodrekātsvasaṃviccittayostathā / parasaṃvidgurostadvattadviśeṣo vidhīyate // [240] // hetutattvaphalodbhūtaṃ mahattvaṃ śāsitustridhā / vimuktāvapi tulyāyāṃ trayāṇāṃ bodhi lambhanāt // [241] // buddhasya saṃmukhīnasya bauddhamākṣipyate vapuḥ / saikapuṇyaśatodbhūtamekaikaṃ lakṣaṇaṃ muneḥ // [242] // yathākarmapathāstadvatpuṇyāditrayamiṣyate / dānaṃ hi dīyate yena svaparārthādyapekṣayā // [243] // kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ / prādhānyānmuninā proktaṃ mahābhogaphalaṃ hi tat // [244] // svānyobhayārthasiddhyarthaṃ dānaṃ dadati kecana / sādhuvṛttyanuvṛtyarthaṃ nobhayārthāya cāpare // [245] // dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ / śraddhādibhirguṇairdātā datte 'taḥ satkriyādibhiḥ // [246] // satkārādiguṇopetaṃ phalaṃ tasmādavāpnute / vastu varṇādisaṃpannaṃ saurūpyādi phalapradam // [247] // guṇaduḥkhopakārākhyarṃdharmaiḥ kṣetraṃ viśiṣyate / āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ // [248] // dharmadātre 'pi bālāya pitre mātre 'tha rogiṇe / ameyaṃ bodhisattvāya dānamanyabhavāya ca // [249] // bodhisattvasya yaddānna(na)manyasyāpi yadaṣṭamam / vipaścidbhistadākhyātaṃ śreṣṭhaṃ yaccārhato 'rhate // [250] // saṃpradhārya yadākṣiptaṃ pūraṇādidṛḍhīkṛtam / vigatapratipakṣaṃ ca tatkarmopacitaṃ matam // [251] // svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu / vinā pratigṛhītrāpi phalaṃ maitrīvihāravat // [252] // dharmadānasvabhāvo vāktattvanāmādigocaraḥ / avyākṛtasvabhāvatvānna nāmādyannadānavat // [253] // śīlaṃ śubhamayaṃ rūpaṃ vyākhyātaṃ tatprabhedataḥ / śāstre tu tappradhā natvātproktaṃ svargopapattaye // [254] // dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam / tadvipakṣaśamāṅgaṃ ca yattacchaddhamihocyate // [255] // puṇyaṃ samāhitaṃ tvatra bhāvanā cittabhāvanāt / pradhānyādapavargāya taduktaṃ sarvadarśinā // [256] // puṇyanirvāṇabhāgīyaṃ nirvedhānuguṇaṃ tathā / śāsane 'sminsamāsena śubhamūlaṃ tridheṣyate // [257] // lipimudrātha gaṇanā kāyavākkarmalakṣaṇā / saṃkhyā khalvapi vijñeyā manaskarmasvabhāvikā // [258] // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyassamāptaḥ // pañcamo 'dhyāyaḥ / prathamaḥ pādaḥ akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt / rāgādīn bhavasaṃbandhānkleśānvakṣyāmi tānaham // [259] // svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ / āttasāmānyasaṃjñākāścodyante 'nuśayādibhi[:] // [260] // rāgapratighasaṃmohamānakāṅkṣākudṛṣṭayaḥ / ṣaḍete 'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ // [261] // rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ / bhūyo 'ṣṭānavatirjñeyā dhātvākārādibhedataḥ // [262] // kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate / prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ // [263] // satkāyāntadvayagrāhau mithyādarśaṇa(na)meva ca / dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ // [264] // daśeha duḥkhadṛggheyāḥ sapta hetvīkṣaṇakṣayāḥ / saptāpavargadṛggheyāḥ aṣṭau mārgekṣaṇakṣayāḥ // [265] // dṛṣṭiheyāvalambitvātsadākāraparigrahāt / rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ // [266] // pratikalpavaśotpatterdṛṣṭikāṅkṣetu dṛkkṣaye / rūpepyevaṃ tathārūpye pratighānuśayādṛte // [267] // bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ / jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ // [268] // ahaṃ mameti yā dṛṣṭirasau satkāyadṛk smṛtā / taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā // [269] // phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate / jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ // [270] // ahetāvapathe caiva taddhi śīlavratāvhayaḥ / duḥkhabhrāntyapathādānāttaduṣṭyutsārya eva saṃ // [271] // satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ / duḥkhābhisamaye tacca taddṛggheyaiva so 'pyataḥ // [272] // dvayaṃ dṛṣṭiparāmārśādekaḥ satkāyadṛṣṭitaḥ / antargrāhārdhamanyastu viparyāsaḥ prakalpyate // [273] // nitīraṇasamāropaviparītapravṛttitaḥ / viparyāsoktireṣveva dṛgvaṣā(śāt) cittasaṃjñayoḥ // [274] // sapta mānavidhāstribhyo nava mānavidhāstridhā / tridhātyunnamanādibhyaḥ svotkarṣādyasti nāstitā // [275] // va dhādiparyavasthānaṃ kaukṛtyamaśubhaṃ vidhāḥ / vibhavecchā ca nāryasya jāyante hetvabhāvataḥ // [276] // duḥkhātsamudayāccaiva sarvagānāṃ vyavasthitiḥ / taddṛṣṭiheyajātināṃ sarvāsāṃ dvipadasthiteḥ // [277] // kāṅkṣā pañca dṛśo 'vidyā tadvyāmiśrātha kevalāḥ / sapta sarvatragā duḥkhaddhenorebhyaścatuṣṭayam // [278] // dravyato daśa caikaśca nāmnā sapta tu te matāḥ / rāgapratighamānāstu paricchedapravartiṇaḥ (naḥ) // [279] // prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ / dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ // [280] // navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte / teṣāṃ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ // [281] // kāṅkṣāmithyādṛgābhyāṃ ca miśrāvidyātha kevalā / nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ // [282] // svabhūmereva nirvāṇaṃ mārgastha (rgaḥ ṣa)nna(ṇṇa)vabhūmikaḥ / taddṛśyaviśa(ṣa)yo 'nyo 'nyo hetutvāddhetubhāvataḥ // [283] // na rāgaḥ śaktyahetutvānna dveṣo[ ']naparādhataḥ / namāno 'tipraśāntatvānna bhāvatvād dṛśo 'parāḥ // [284] // sarvago 'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ / svāmālambanato bhūmiṃ svanikāyaṃ tvasarvagaḥ // [285] // asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ / saṃprayogini(ṇi) tu svasminnahīne saṃprayogataḥ // [286] // dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ / ete 'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ // [287] // svairiṣṭādibhinā (rā)kāraiḥ paramāṇukṣaṇeṣvapi / yato 'nuśerate caiti(te) tataścānuśayā matāḥ // [288] // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamasyādhyāyasya prathamaḥ pādaḥ // pañcamādhyāye dvitīyapādaḥ / ādyaṃ dṛṣṭidvayaṃ kāme nivṛtāvyākṛtaṃ matam / dhātudvaye tu sarve 'pi nivṛtāvyākṛtā malāḥ // [289] // kāmeṣvakuśalāḥ śeṣāḥ rāgadveṣatamāṃsyataḥ / trīṇyevāśubhamūlāni pañcakāraṇayogataḥ // [290] // avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ / avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ // [291] // calatvādūrdhvavṛttitvādavyāpitvādyathākramam / sūtrasyārthāparijñānādaheturdhyāyivodanāt // [292] // praśnavyākaraṇānyākhyaccatvāri vadatāṃ varaḥ / śiṣyānāṃ(ṇāṃ) vādaśikṣārtha sthitīnāṃ ca catuṣṭayīm // [293] // ekāṃśākhyaṃ vibhajyākhyaṃ pṛcchākhyaṃ sthāpyameva ca / maraṇaprasavotkarṣajīvadravyānyatādivat // [294] // sthānavāditvasaṃjñaikā parikalpāvhayā parā / anyā pratipadākhyānyā jñānavāditvasaṃjñitā // [295] // mānapratighasaṃrāgairvartamāno 'jjhitakriyaiḥ / jātā yatrāprahīṇāśca saṃyuktastatra vastuni // [296] // ajātairmāṇa(na)sairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ / sarvatrājaistathā śeṣaiḥ saṃyuktā skandhasantatiḥ // [297] // dvayamevātra niṣpannaṃ tṛtīyaṃ tūpacārataḥ / sadasaddhetuno(tā) yasmānmadhyasthaiśca parigrahāt // [298] // sarvamasti pradeśo 'sti sarvaṃ nāstīti cāparaḥ / avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ // [299] // ebhyo yaḥ prathamo vādī bhajate sādhutāmalau / tarkābhimāninastvanye yuktyāgamabahiṣkṛtāḥ // [300] // icchatyadhvatrayaṃ yasmā[t] kṛtyataśca dhruvatrayam / sarvāstivāda ityuktastasmādādyaścaturvidhaḥ // [301] // bhā[vāṅkā]nyathikākhyau dvāva[va]sthānyathiko paraḥ / anyathānyathikaścānyaḥ tṛtīyo yuktivādyataḥ // [302] // kāritreṇādhvanāmepa vyavasthāmabhivāñchati / tatkurvanvartamāno 'dhvā kṛte 'tīto 'kṛte paraḥ // [303] // buddhyā yasyekṣyate cinhaṃ tatsaṃjñeyaṃ caturvidham / paramārthena saṃvṛttyā dvayenāpekṣayāpi ca // [304] // sadatītāsamutpannaṃ buddhoktervartamānavat / dhīnāmagocaratvacca tatsattvaṃ vartamānabat // [305] // nāsadālambanā buddhirāgamādupapattitaḥ / anyāpekṣye 'tha saṃbandhapratiṣedho 'śvaśṛṅgayoḥ // [306] // rūpādau vastuni kṣīṇe satyevotpadyate matiḥ / sā jñānasyāsanākārā śāstustathānyacittavat // [307] // harṣotpādabhayodvegasmṛtyutpatya(ttya)ṅgabhāvataḥ / sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat // [308] // janīhākartu sādhvatvātpañcabhāvavikāravat / sataḥ kṛ(kri)yāṅgatādṛṣṭervikārya prāpyakarmavat // [309] // dvitīyaṃ janma jātasya vastuno nopapadyate // mukhyasattā guṇābhāvādgaunī(ṇī)sattā na vidyate // [310] // sādharmye sati tadvṛttervyāhāraṃ madhuroktivat / āviṣṭaliṅgamukhyasya janmeṣṭaṃ dārakādivat / [311] // syātkhapuṣpaiḥ khamutphullaṃ syāñjaṭālaśca darduraḥ / svabhāvo yadi bhāvanāṃ prāgabhūtvā samudbhavet // [312] // sthitiśaktiparityaktāndharmānnāśānvitodayān / vada somya kathaṃ yāti pratītyā vastu vastutām // [313] // loke dṛṣṭaḥ satoreva parasparamanugrahaḥ / tadvadevopaghāto 'pi nāśvaśṛṅgāhivā(pā)dayoḥ // [314] // yatpratītyasamutpannaṃ tatsvabhāvānna vidyate / na vidyate svabhāvādyadvidyate tattato 'nyathā // [315] // prakurvanti daśāmātraṃ hetavo vastunaḥ sataḥ / rājatvaṃ rājaputrasya sātmakasyaiva mantriṇaḥ // [316] // dharmāṇāṃ sati sāmagrye sāmarthyamupajāyate / citānāṃ paramānū(ṇū) nāṃ yadvadātmopalambhane // [317] // karmātītamasadyasya phalaṃ bhāvi karotyasat / vyaktaṃ vandhyāsutastasya jāyate vyantarātmajāt // [318] // nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ / anāgatābhyatītasya nāsti prajñaptisatyatā // [319] // ko vighnaḥ aṅgavaikalyam na tatsarvāstitā sadā / tatkathaṃ śrūyatāṃ sadbhyaḥ durbodhā khalu dharmatā // [320] // vartamānādhvasaṃpātāt sāmagryāṅgaparigrahāt / labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate // [321] // na vartamānatā rūpamatītājāna(ta)tā na ca / yato 'to nādhvasaṃcārād rūpātmānyathateṣyate // [322] // avasthā jāyate kācidvidyamānasya vastunaḥ / tathā śaktistathā velā tathā sattā tathā kriyā // [323] // parikalpairjagadvyāptaṃ mūrkhacittānurañjibhiḥ / yastu dvidvanmanogrāhī parikalpaḥ sa durlabhaḥ // [324] // anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye / prahīṇe prākprakāre 'pi śeṣaistadavalambibhiḥ // [325] // ṣoḍāṣa(śa) vijñeyāḥ pratyekaṃ tribhavātmakāḥ / dharmāḥ pañcadhā nirmalāścaiva vijñānāni tathaiva ca // [326] // dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet / dharmasaṃgrahavijñānajñānānuśayacoditaḥ // [327] // saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ / svakatrayaikarūpāptivirajāścittagocarāḥ // [328] // atmīyādhastrayaikordhvanirmalānāṃ tu rūpajāḥ / ārūpyāptāstridhātvāptatrikanirmalagocarāḥ // [329] // sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ / nikleśāstribhavāptāntyatrayanirmalagocarāḥ // [330] // kāmāpta(ptaṃ) pañcaviṣayo rūpāptaṃ tvaṣṭagocaraḥ / ārupyāptaṃ daśānāṃ tu daśānāmeva cāmalam // [331] // kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ / rūpāptā bhāvanāheyāḥ sarvagāścānuśerate // [332] // catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ / ārūpyāvacarāḥ sārdhaṃ sarvagairbhāvanākṣayāḥ // [333] // tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca / sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate // [334] // parivṛtte tu kāmāptāḥ saṃskṛtārthāvalambinaḥ / śeṣaṃ pūrvavadākhyeyam caturthe 'pi tṛtīyavat // [335] // parivṛtte tu kāmāptāścatvāro 'nyatra pūrvavat / rūpāpte prathame 'dhastāt trayaḥ sve khalvapi trayaḥ // [336] // ārūpyāḥ sarvagāḥ sārdhaṃ bhāvanāpathasaṃkṣayai[:] parivṛtte trayo 'dhastāt catvāraśca svadhātutaḥ // [337] // ārūpyāptāśca catvāro ṇi(ni)kāyā anuśerate / tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca // [338] // sāsravālambanāḥ sve ca tṛtīye 'pyanu[śera]te / parivṛte tu rūpāptāḥ saṃskṛtārthāvalambinaḥ // [339] // anyattu pūrvavajjñeyaṃ caturthe 'pi tṛtīyavat / tṛtīyavatparāvṛtte ārūpyādye nibodhaye[t] // [340] // sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ / rūpāptavatparāvṛtte dvītīye pañcame tathā // [341] // tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ / parāvṛtte svadhātvāptāḥ saṃskṛtārthāvalambinaḥ // [342] // anyattvādyavadākhyeyaṃ caturthe 'pi tṛtīyavat / ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ // [343] // bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha / anuśete dvidhātvāpto vyārūpyāścakṣurindriye // [344] // nikāyāḥ kāmarūpāptāścakṣurindriyagocare / duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ // [345] // ārūpyā bhāvanāheyāḥ sarvagāścānuśerate / parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ // [346] // duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ / tadgocare tu vijñāne nikāyā anuśerate // [347] // kāmāpannāstrayo rūpā[:] sarvagābhyāsasaṃkṣayāḥ / paravṛtte tu catvāraḥ kāmāptā anuśerate // [348] // trayo rūpabhavādantyādbhāvanāheyasarvagāḥ / sakalā dviṣparāvṛtteścatvāraścānuśerate // [349] // sukhendriye tadālambe citte tadgocare 'pi ca / kāmādyāptāḥ yathāyogaṃ sarvagāścānuśerate // [350] // tridhātusaṃgṛhītāstu sakalā manaindriye / tadālambini vijñāne sarvasaṃskṛtagocarāḥ // [351] // saṃskṛtālambanā eva parivṛtte 'nuśerate / viśeṣo dviḥparāvṛttau vidyate 'tra na kaścana // [352] // duḥkhaṃ darśanaheyādeścittāccittāni kāminaḥ / bhavatyanantaraṃ ṣaḍ vā tasyodardhvaṃ pañca pañca vā // [353] // rūpadhātūpapannasya cittāni tu vinirdiśet / ekaṃ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa // [354] // ārūpyadhātujātasya cittānīmāni lakṣayet / svadhātukāni pañcaiva cyutikāle daśānyataḥ // [355] // sācivyādanuśāyitvāccittaṃ sānuśayaṃ matam / dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate // [356] // mohātsatkāyadṛktasyā antagrāhekṣaṇaṃ tataḥ / kāṅkṣāmithyekṣaṇaṃ tasyāḥ śīlāmarśastato dṛśaḥ // [357] // rāgaḥ su(sva)dṛśi mānaśva dveṣo 'nyatra pratāyate / jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ // [358] // sadasanmitrayogāttu tadvṛttyaniyamo mataḥ / kleśa utpadyate kaścitsaṃpūrṇaiḥ kāraṇaistribhiḥ // [359] // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamasyādhyāyasya dvitīyaḥ pādaḥ // pañcamādhyāye tṛtīyapādaḥ / vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ / styānauddhatye ca hitvordhvaṃ samānatvādbhavāstravaḥ // [360] // avidyā khyastu mūlatvādavidyā sārvadhātukī / tathaughayogā dṛgvarjja tatpṛthaktvantu pāṭavāt // [361] // sāvidyā dve upādāne yathākto(ktau) dve tu dṛṅmaye / catasro 'pyekamantyaikaṃ kumārgādisamāśrayāt // [362] // śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ / saṃyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ // [363] // nava saṃyojanānyasminnīrṣyāmātsaryameva ca / dravyāmarṣaṇasāmānyād dṛśaḥ saṃyojanadvayam // [364] // śeṣānya(ṇya)nuśayāḥ pañca pañcadhā pañcadhā punaḥ / jagādāvarabhāgīyamūrdhvabhāgīyameva ca // [365] // ādyantye dve dṛśau kāṃkṣā(kāṅkṣā)kāmacchando dvireva yaḥ / dvābhyāṃ kāmānatikrāntiḥ punarāṇa(na)yanaṃ tribhiḥ // [366] // dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt / sarvadṛggheyabhāktve 'pi trayametadudāhṛtam // [367] // sarvānarthanidānatvānmārgapratyarthibhāvataḥ / tathyohāvidhuratvācca trisaṃyojanadeśanā // [368] // dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ / trivedanānuśāyitvād dṛḍhatvādbandhanatrayam // [369] // dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ / abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṃ tathā // [370] // upakleśāstu vijñeyāḥ saṃrambhādyā yathoditāḥ / sarve vā caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ // [371] // mūlakleśamalāstvanye ṣaḍupakleśasaṃjñitāḥ // śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ // [372] // mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ / mātsarya kukṛtatvaṃ ca daśadhā paryavasthitiḥ // [373] // ebhyo 'nunananiṣyandā āhrīkyauddhatatādayaḥ / mrakṣānapatrapāstyānamiddhādya mohasaṃbhavāḥ // [374] // kaukṛtyaṃ vicikitsotthaṃ krodhādyā dveṣasambhavāḥ / pra[mā]dastambhamārdva (?)kṣya māyāśāṭhyavijṛmbhikāḥ // [375] // kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ // pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ // [376] // saumanasyena rāgasya saṃprayogaḥ sukhena ca / dveṣasya daurmaṇa(na)syena duḥkhena ca nigadyate // [377] // sarvairmohasya vittibhyāṃ caitasībhyāmasaddṛśaḥ / kāṅkṣā ca daurmaṇa(na)syena śeṣāṇāṃ sumanastayā // [378] // upekṣayā tu sarveṣām kāmāptānāmayaṃ vidhiḥ / ito 'nyadhātujānāṃ tu pratibhūmyantaraṃ svakaiḥ // [379] // īrṣyāyā daurmaṇa(na)syeṇa(na) kaukṛtyasya tathā krudhaḥ / pradaṣṭeścopanaddheśca vihiṃsāyāstathaiva ca // [380] // mātsarya daurmaṇa(na)syena saumanasyena kasyacit / dvābhyāṃ māyā tathā śāṭhyaṃ mrakṣo middhaṃ tathaiva ca // [381] // madastu sumana[:]skandhasukhābhyāṃ saṃprayujyate / āhrīkyamanapatrāpya(pyaṃ) styānauddhatye ca pañcabhiḥ // [382] // āhrīkyamanapatrāpyaṃ styānamiddhaṃ tathoddhavaḥ // [383] // ..........[abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥ // ] ..........[pañcamodhyāyaḥ samāptaḥ //] ... [for 384-597 see alternative gretil version]