Vidyākara: Subhāṣitaratnakośa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vidyAkara-subhASitaratnakoza.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Harunaga Isaacson ## Contribution: Harunaga Isaacson ## Date of this version: 2020-07-31 ## Source: - D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Subhāṣitaratnakośa = VidSrk, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vidsrgau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson Corrected GRETIL version based on the adaptation by Jan Brzezinski (available from Gaudiya Grantha Mandira); in addition, parts left out in the course of that adaptation were restored, and the reference system was revised. Harunaga Isaacson's original e-text has been subjected to a large number of tacit changes in the Gaudiya Grantha Mandira version, apart from the missing verses. E.g., many b's have been changed to v's. In some cases the divergence may be on account of a different text. Quite a number of these changes led to metrical corruptions, and have been revised in the present version. Nonetheless, it remains a hybrid between H. Issacson's text and other readings. TEXT WITH COMPOUND ANALYSIS AND PADA MARKERS Abbreviations used. a.rā. = anargha-rāghava amaru = amaru-śatakaḥ u.nī. = ujjvala-nīlamaṇi u.rā.ca. = uttara-rāma-carita da.rū. = daśarūpakam dhva. = dhvanyālokaḥ padyā. = padyāvalī bā.rā. = bāla-rāmāyaṇaḥ bh.ra.si. = bhakti-rasāmṛta-sindhu mā.a.mi. = mālavikāgni-mitram mā.mā. = mālatī-mādhavaḥ vām. = vāmana kāvyālaṃkāra vi.śā.bha. = viddha-śāla-bhañjikā śā.pa. = śārṅgadhara-paddhati śṛ.ti. = śṛṅgāra-tilakam sa.u.ka. = sad-ukti-karṇāmṛtam sa.ka.ā. = sarasvatī-kaṇṭhābharaṇam sā.da. = sāhitya-darpaṇam su.ā. = subhāṣitāvalī su.ra. = subhāṣita-ratnākara su.ra.bhā. = subhāṣita-ratna-bhāṇḍāgāram sū.mu. = sūkti-muktāvali ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vidyākara-saṃkalitaḥ subhāṣita-ratna-kośaḥ namo buddhāya -- nānā-kavīndra-vacanāni manoharāṇi saṃkhyāvatāṃ parama-kaṇṭha-vibhūṣaṇāni ākampakāni śirasaś ca mahā-kavīnāṃ teṣāṃ samuccayam anargham ahaṃ vidhāsye // VidSrk_0.1*(1) (sbhsu.ā. 74, subhāṣ 1, vvām ad. 4.3.7) 1. sugata-vrajyā ābāhūdgata-maṇḍalāgra-rucayaḥ saṃnaddha-vakṣaḥ-sthalāḥ soṣmāṇo vraṇino vipakṣa-hṛdaya-pronmāthinaḥ karkaśāḥ utsṛṣṭāmbara-dṛṣṭa-vigraha-bharā yasya smarāgresarā mārā māra-vadhū-stanāś ca na dadhuḥ kṣobhaṃ sa vo 'vyāj jinaḥ // VidSrk_1.1*(2) aśvaghoṣasya -- namrāḥ pāda-nakheṣu yasya daśasu brahmeśa-kṛṣṇāstrayaste devāḥ pratibimbanās tridaśatāṃ suvyaktam āpedire sa trailokya-guruḥ sudustara-bhavākūpāra-pāraṅgato māra-vyūha-jaya-pragalbha-subhaṭaḥ śāstā tava stān mude // VidSrk_1.2*(3) vasukalpasya -- kāma-krodhau dvayam api yadi pratyanīkaṃ prasiddhaṃ hatvānaṅgaṃ kim iva hi ruṣā sādhitaṃ try-ambakena yas tu kṣāntyā śamayati śataṃ manmathādīna-rātīn kalyāṇaṃ vo diśatu sa muni-grāmaṇīr arka-bandhuḥ // VidSrk_1.3*(4) saṅgha-śriyaḥ | (skmsa.u.ka. 241) śreyāṃsi vaḥ sa sugataḥ kurutād apārasaṃsāra-sāgara-samuttaraṇaika-setuḥ durvāra-māra-parivāra-balāvalepakalpānta-saṃtata-payaḥ-prasarair ahāryaḥ // VidSrk_1.4*(5) aparājita-rakṣitasya -- śāstā samasta-bhuvanaṃ bhagavān apāyāt pāyād apāsta-timiro mihiropameyaḥ saṃsāra-bhitti-bhiduro bhava-kanda-kandukandarpa-darpa-dalana-vyasanī munīndraḥ // VidSrk_1.5*(6) vasukalpasya -- kāruṇyāmṛta-kandalī-sumanasaḥ prajñā-vadhū-mauktikagrīvālaṃkaraṇa-śriyaḥ śama-sarit-pūrocchalac-chīkarāḥ te maulau bhavatāṃ milantu jagatī-rājyābhiṣekocitasrag-bhedā abhaya-pradāna-caraṇa-preṅkhan-nakhāgrāṃśavaḥ // VidSrk_1.6*(7) (skmsa.u.ka. 243) śīlāmbhaḥ-pariṣeka-śītala-dṛḍha-dhyānālavāla-sphuraddāna-skandha-mahonnatiḥ pṛthutara-prajñollasat-pallavaḥ deyāt tubhyaṃ avārtha-vīrya-viṭapaḥ kṣānti-prasūnodgamaḥ succhāyaḥ ṣaḍ-abhijña-kalpa-viṭapī-saṃbodha-bījaṃ phalam // VidSrk_1.7*(8) etau śrīdhara-nandinaḥ | (skmsa.u.ka. 244) ekasyāpi mano-bhuvas tad-abalāpāṅgair jagan-nirjaye kāmaṃ nihnuta-sarva-vismaya-rasa-vyakti-prakārā vayam yas tv enaṃ sabalaṃ ca jetum abhitas tat-kampa-mātraṃ bhruvornārebhe sugatas tu tad-guṇa-kathā stambhāya naḥ kevalam // VidSrk_1.8*(9) kumudākara-mateḥ || pratyekānanta-jāti-prativapur amitāvṛttijanmārijair no bhoktṛ-vrātojjhihīrṣā-phala-nilaya-mahā-pauruṣasyāpi śāstuḥ ke 'py utkarṣaṃ stuvanti smaram api jayatas tad vadāmaḥ kim asmin yo bhasmāsīt kaṭākṣa-jvalana-kaṇikayā drāg umā-kāmukasya // VidSrk_1.9*(10) vallaṇasya -- pāyād vaḥ samayaḥ sa māra-jayino bandhyāyitāstrotkaraḥ krodhād yatra tad-uttamāṅga-kavalonmīlan-mahā-vikramaḥ āsīd adbhuta-maulir atra-militāṃ vyāttānana-cchāyikām ālokyātmana eva māra-sumaṭaḥ paryasta-dhairyodayaḥ // VidSrk_1.10*(11) khelā-cañcala-saṃcaran-nija-pada-preṅkhola-līlā-milat sadyaḥ-sāndra-parāga-rāga-racitāpūrva-prasūna-śriyaḥ āśliṣyan-madhu-lampaṭāli-nivahasyoccair mithaś cumbanair vyākoṣaḥ kusumāñjalir diśatu vaḥ śreyo nijāyārpitaḥ // VidSrk_1.11*(12) jitāri-nandinaḥ -- daronmuktārakta-sphurad-adhara-vīthī-krama-vamanmayūkhāntar-mūrcchad-dyuti-daśanam uddeśa-vaśinaḥ sukhaṃ tad vaḥ śāstur diśatu śivam ajñāna-rajanīvyavacchedodgacchan mahima-ghana-saṃdhyātapa iva // VidSrk_1.12*(13) trilocanasya -- kandarpād api sundarākṛtir iti prauḍhotsalad-rāgayā vṛddhatvaṃ vara-yoṣito 'nayad iti trāsākula-svāntayā mārasyāpi śarair abhedya-hṛd iti śraddhābhara-prahvayā pāyād vaḥ sphuṭa-bāṣpa-kampa-pulakaṃ ratyā jino vanditaḥ // VidSrk_1.13*(14) tasyaiveti śrutiḥ -- pādāmbhoja-samīpa-sannipatita-svarṇātha-deha-sphurannetra-stomatayā parisphuṭa-milan-nīlābja-pūjā-vidhiḥ vandārutridaśaudharatramukuṭotsarpat-prabhā-pallavapratyunmīlad-apūrva-cīvara-paṭaḥ śākyo muniḥ pātu vaḥ // VidSrk_1.14*(15) vasu-kalpasya | (skmsa.u.ka. 242) ka ekas tvaṃ puṣpāyudha mama samādhi-vyayavidhau suparvāṇaḥ sarve yadi kusuma-śastrās tad api kim itīvainān nūnaṃ ya iha sumano 'stratvam anayat sa vaḥ śāstā śastraṃ diśatu daśa-diṅ-māra-vijayī // VidSrk_1.15*(16) iti sugata-vrajyā ||1|| 2. tato lokeśvara-vrajyā dyuti-svaccha-jyotsnāpaṭa-paṭala-vṛṣṭyā na kamalaṃ na candraḥ sāndra-śrī-parimala-garimṇāsyam amalam madhūdrāṇāṃ nidrābhiduram apamudrādbhutamudaś cakorān bibhrāṇaṃ sarasiruha-pāṇer avatu vaḥ // VidSrk_2.1*(17) buddhākara-guptasya | (skmsa.u.ka. 51?) varada-kara-saroja-syandamānāmṛtaughavyupaśamita-samasta-preta-saṃghāta-tarṣaḥ jayati sita-gabhasti-stoma-śubhrānana-śrīḥ sahaja-guru-dayārdrālokano lokanāthaḥ // VidSrk_2.2*(18) ratnakīrteḥ -- atyudgāḍha-raya-sthirākṛti-ghana-dhvāna-bhraman-mandarakṣubdha-kṣīradhi-vīci-saṃcaya-gata-prāleya-pādopamaḥ śrīmat-potalake gabhīra-vivṛti-dhvāna-pratidhvānite sāndra-svāṃśu-caya-śriyā valayito lokeśvaraḥ pātu vaḥ // VidSrk_2.3*(19) jñāna-śrī-mitrasya -- kṛpā-vṛṣṭi-sphūtāt tava hṛdaya-pīyūṣa-sarasaḥ pravāho nirgatya krama-tanima-ramyaḥ karuṇayā tṛṣārtānām īṣad vitataṃ adharāntaḥ prati gatipraṇālībhiḥ pañcābhavad iti kiṃ anyad bhuja-karāt // VidSrk_2.4*(20) trilocanasya -- ravim iva dhṛtāmitābhaṃ kavim iva surasārtha-viracita-stotram / madhum iva saṃbhṛta-karuṇaṃ vidhum iva nāthaṃ kha-sarpaṇaṃ vande // VidSrk_2.5*(21)* puruṣottamasya -- udarasyedam aṇutvaṃ sahaja-gurutvaṃ yadi nedaṃ hṛdayasya / svārthe katham alasatvaṃ katham anusatvaṃ hita-karaṇe matir asya // VidSrk_2.6*(22)* jñāna-śrī-mitrasya -- vaktraṃ naiṣa kalānidhir dhavalimā naiṣojjvalā kaumudī netre nīra-rucī na lāñchana-yugaṃ candre 'sty amanda-cchavi ity unnīya vidhor abhīti-vihasad yat saṃnidhiṃ sādhvagān nūnaṃ nīrajam astu vaḥ śiva-dive tad lokanāthānanam // VidSrk_2.7*(23) jaṭā-jūṭābhyantar-nava-ravir iva śyāma-jalabhṛdvṛtaḥ śoṇāśokastavakam amitābhaḥ praminute maharṣer yasyendu-dyuti-ghaṭita-mūrter iva sa vaḥ klamaṃ bhindyād dadyāt praśama-sukha-pīyūṣa-laharīm // VidSrk_2.8*(24) buddhākarasyaitau -- || iti lokeśvara-vrajyā || ||2|| 3. tato mañju-ghoṣa-vrajyā aṅgāmoda-samocchalad-ghṛṇi-patad-bhṛṅgāvalī-mālitasphūrjal-lañchana-sūtra-gumphita-milan-nīlotpala-śrīr iva niryat-pāda-nakhonmukhāṃśu-visara-srag-danturaḥ smaryatāṃ mañjuśrīḥ sura-mukta-mañjari-śikhā-varṣair ivābhyarcitaḥ // VidSrk_3.1*(25) śastrodyad-bāhu-deha-sphurad-anala-milad-dhūma-kalpānta-puñjaḥ śṛṅgāntānanta-viśvārpita-mahiṣa-śiro-makṣikā-līvi-kalpaḥ trāsa-tyakta-sva-parṇāstṛta-sura-ghṛṇayevālasat-pāda-vṛndas tāraugha-pluṣṭa-bhānur jagad avatu naṭad-bhairavātmā kumāraḥ // VidSrk_3.2*(26) vallaṇasyaitau -- khaḍgī sa-śabdam atha pustakavān sa-cintaṃ bālaḥ sa-khelam abhirāma-tamaḥ sa-kāmam nānā-vidhaṃ sura-vadhūbhir itīkṣito vaḥ pāyāc ciraṃ sugata-vaṃśa-dharaḥ kumāraḥ // VidSrk_3.3*(27) puruṣottamasya -- mugdhāṅgulī-kiśalayāṅghri-suvarṇa-kumbhavāntena kānti-payasā dhusṛṇāruṇena yo vandamānam abhiṣiñcati dharma-rājye jāgartu vo hita-sukhāya sa mañju-vajraḥ // VidSrk_3.4*(28) jitāripādānām -- amīṣāṃ mañjuśrī-rucira-vadana-śrī-kṛta-rucāṃ śrutaṃ no nāmāpi kva nu khalu himāṃśu-prakṛtayaḥ mamābhyarṇe dhārṣṭyāc carati punar indīvaram iti krudhevedaṃ prāntāruṇam avatu vo locana-yugam // VidSrk_3.5*(29) iti mañju-ghoṣa-vrajyā ||3|| 4. tato maheśvara-vrajyā śilpaṃ trīṇi jaganti yasya kavitā yasya trivedī guror yaś cakre tripura-vyayaṃ tripathagā yan-mūrdhni mālyāyate trīn kālān iva vīkṣituṃ vahati yo visphūrjad-akṣṇāṃ trayaṃ sa traiguṇya-paricchedo vijayate devas triśūlāyudhaḥ // VidSrk_4.1*(30) vasukalpa-dattasya || (skmsa.u.ka. 16) vāṇībhūta-purāṇa-pūruṣa-dhṛti-pratyāśayā dhāvite nidrāti kṣaṇa-jāśu-śukṣaṇi-kaṇa-klānte śakunteśvare namronnamra-bhujaṅga-puṅgava-guṇa-vyākṛṣṭa-bāṇāsanakṣiptāstrasya puradruho vijayate saṃdhāna-sīmāśramaḥ // VidSrk_4.2*(31) murāreḥ | (ar a.rā. 7.114, skmsa.u.ka. 74) pīyūṣa-drava-pāna-dohada-rasa-vyagroraga-grāmaṇīdaṣṭaḥ pātu śaśī maheśvara-śiro-mepathya-ratnāṅkuraḥ yo bimba-pratipūraṇāya vidhṛto niṣpīḍya saṃdaṃśikāyantre śaiva-lalāṭa-locana-śikhā-jvālābhir ābarhyate // VidSrk_4.3*(32) murārer etau -- bhadraṃ candra-kale śivaṃ suranadi śreyaḥ kapālaāvale kalyāṇaṃ bhujagendra-valli kuśalaṃ viśve śaṭā-saṃtate ity āhur militāḥ parasparam amūr yasmin praśāntiṃ gate kapāntāra-bhaṭī-naṭasya bhavatāt tad vaḥ śriye tāṇḍavam // VidSrk_4.4*(33) devi tvad-vadanopamāna-suhṛdām eṣāṃ sarojanmanāṃ paśya vyomani lohitāyati śanair eṣā daśā vartate itthaṃ saṃkucad-ambajānukaraṇa-vyājopanītāñjaleḥ śambhor vañcita-pārvatī-kamucitam saṃdhyārcanaṃ pātu vaḥ // VidSrk_4.5*(34) rājaśekharasya -- kasmāt pārvati niṣṭhurāsi sahaja śailīdbhavānām idaṃ niḥsnehāsi kuto na bhasma-paruṣaḥ snehaṃ kvacin nindati kopas te mayi niṣphalaḥ priyatame sthāṇau phalaṃ kiṃ bhaved itthaṃ nirvacanīkṛto dayitayā śambhuḥ śivāyās tu vaḥ // VidSrk_4.6*(35) bhojadevasya (skmsa.u.ka. 31) vapuḥ prādurbhāvād anumitam idaṃ janmani purā purāre na prāyaḥ kvacid api bhavantaṃ praṇatavān naman janmany asminn aham atanur agre 'py anatibhāṅ maheśa kṣantavyaṃ tad idam aparādha-dvayam api // VidSrk_4.7*(36) muñjasya | (skmsa.u.ka. 471) kiṃ vācyo mahimā mahā-jala-nidher yasyendra-vajrāhatas trasto bhū-bhṛd amajjad ambu-nicaye kaulīla-potākṛtiḥ maināko 'pi gabhīra-nīra-viluṭhan pāṭhīna-pṛṣṭhocchalac chaivālāṅkura-koṭi-koṭara-kuṭī-kuḍyāntare nirvṛtaḥ // VidSrk_4.8*(37) vallaṇasya -- tādṛk-sapta-samudra-mudrita-mahī bhūbhṛdbhir abhraṃ-kaṣais tāvadbhiḥ parivāritā pṛthu-pṛthu-dvīpaiḥ samantād iyam yasya sphāra-phaṇā-maṇau nilayanāt tiryak-kalaṅkākṛtiḥ śeṣaḥ so 'py agamad yad-aṅgada-padaṃ tasmai namaḥ śambhave // VidSrk_4.9*(38) vallaṇasya | (skmsa.u.ka. 13) gāḍha-granthi-praphullad-gala-vikala-phaṇā-pīṭha-niryad-viṣāgnijvālāniṣṭapta-candra-dravad-amṛta-rasa-proṣita-preta-bhāvāḥ ujjṛmbhā babhru-netra-dyutim asakṛd-asṛk-tṛṣṇayālokayantyaḥ pāntu tvāṃ nāga-nāla-grathita-śava-śiraḥ-śreṇayo bhairavasya // VidSrk_4.10*(39) vallaṇasya (skmsa.u.ka. 62, bhavabhūteḥ) babhru-bhrū-śmaśru-keśaṃ śikharam iva girer lagna-dāvāgni-mālaṃ netraiḥ piṅgogra-tārais tribhir iva ravibhiś chidritaḥ kāla-meghaḥ daṃṣṭrācandra-prabhābhiḥ prakaṭita-subṛhattālu-pātāla-mūlaṃ śambhor vaktraṃ suvaktra-tritaya-bhaya-karaṃ hantv adhaṃ dakṣiṇaṃ vaḥ // VidSrk_4.11*(40) rakṣo-vibhīṣaṇasya -- uddāma-danta-ruci-pallavitārdha-candrajyotsnā-nipīta-timira-prakarāvarodhaḥ śreyāṃsi vo diśatu tāṇḍavitasya śambhor ambhodharāvali-ghana-dhvanir aṭṭahāsaḥ // VidSrk_4.12*(41) saṅghamitrasya | (skmsa.u.ka. 37) tvaṅgad-gaṅgam udañcad-indu-śakalaṃ bhraśyat-kapālāvalikroḍa-bhrāmyad-amanda-māruta-caya-sphārībhavad-bhāṅkṛti pāyād vo ghana-tāṇḍava-vyatikara-prāg-bhāra-kheda-skhaladbhogīndra-ślatha-piṅgalotkaṭa-jaṭājūṭaṃ śiro dhūrjaṭeḥ // VidSrk_4.13*(42) (skmsa.u.ka. 41, vīryamitrasya) nakha-darpaṇa-saṃkrāntapratimā-daśakānvitaḥ gaurī-pādānataḥ śambhur jayatv ekādaśaḥ svayam // VidSrk_4.14*(43) cūḍāpīḍa-kapāla-saṃkula-patan-mandākinī-vārayo vidyut-prāya-lalāṭa-locana-puṭa-jyotir-vimiśra-tviṣaḥ pāntu tvām akaṭhora-ketaka-śikhā-saṃdigdha-mugdhendavo bhūteśasya bhugaṅga-valli-valaya-sraṅ-naddha-jūṭā jaṭāḥ // VidSrk_4.15*(44) bhavabhūteḥ (mālavikāgnimā.a.-mitram i. 1.1) -- sa jayati gāṅga-jalaughaḥ śambhor uttuṅga-mauli-viniviṣṭaḥ / majjati punar unmajjati candra-kalā yatra śapharīva // VidSrk_4.16*(45)* sa vaḥ pāyād indur nava-visalatākoṭi-kuṭilaḥ smarārer yo mūrdhni jvalana-kapiśe bhāti nihitaḥ sravan-mandākinyāḥ prati-divasa-siktena payasā kapālenonmuktaḥ sphaṭika-dhavalenāṅkura iva // VidSrk_4.17*(46) kasyacit | (skmsa.u.ka. 51, rājaśekharasya) cyutām indor lekhāṃ ratikalaha-bhagnaṃ ca valayaṃ dvayaṃ cakrīkṛtya prahasita-mukhī śaila-tanayā avocad yaṃ paśyedty avatu sa śivaḥ sā ca girijā sa ca krīḍā-candro daśana-kiraṇāpūrita-kalaḥ // VidSrk_4.18*(47) vararuceḥ | (skmsa.u.ka. 55, svsu.ā. 66, spdśā.pa. 96) namas tuṅga-śiraś cumbicandra-cāmara-cārave trailokya-nagarārambhamūla-stambhāya śambhave // VidSrk_4.19*(48) kasyacit | (skmsa.u.ka. 13, bāṇasya) kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣv apāstaś caraṇa-nipatito nekṣitaḥ saṃbhrameṇa āliṅgan yo 'vadhūtas tripura-yuvatibhiḥ sāśru-netrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // VidSrk_4.20*(49) (amaru 2; skmsa.u.ka. 76) saṃdhyā-tāṇḍava-ḍambara-vyasanino bhīmasya caṇḍa-bhramivyānṛtyad-bhuja-daṇḍa-maṇḍala-bhuvo jhañjhānilāḥ pāntu vaḥ yeṣām ucchalatāṃ javena jhagiti vyūheṣu bhūmībhṛtām uḍḍīneṣu viḍaujasā punar asau dambholir ālokitaḥ // VidSrk_4.21*(50) (skmsa.u.ka. 100; smvsū.mu. 2.31) keśeṣu prāk-pradīpas tvaci vikaṭa-caṭatkāra-sāro 'timātraṃ māṃse mandāyamānaḥ kṣarad-asṛji sṛjann asthiṣu ṣṭhātkṛtāni majja-prāye 'ṅga-bhāge jhagiti rati-pater jājvalan projjvala-śrīr aśreyo vyasyatād vastrinayana-nayanopāntavānto hutāśaḥ // VidSrk_4.22*(51) pāyāt pārvaṇa-sāndhya-tāṇḍava-vidhau yasyollasat-kānano hemādriḥ karaṇāṅga-hāra-valanaiḥ sārdhendur āndolitaḥ dhatte 'tyadbhuta-vismayena dharayā dhūtasya kānta-tviṣo lolat-kuntala-kuṇḍalasya śirasaḥ śobhāṃ sa vo dhūrjaṭiḥ // VidSrk_4.23*(52) kapāle gambhīraḥ kuhariṇi jaṭā-sandhiṣu kṛśaḥ samuttālaś cūḍābhujaga-phaṇa-ratna-vyatikare mṛdur lekhākoṇe raya-vaśa-vilolasya śaśinaḥ punīyād dīrghaṃ svo hara-śirasi gaṅgā-kala-kalaḥ // VidSrk_4.24*(53) (skmsa.u.ka. 46, yogeśvarasya) śāntyai vo 'stu kapāla-dāma jagatāṃ patur yadīyāṃ lipiṃ kvāpi kvāpi gaṇāḥ paṭhanti padaśo nāti-prasiddhākṣaram viśvaṃ srakṣyati rakṣati kṣitim apām īśiṣyate śiṣyate nāgau rāgiṣu raṃsyate syati jagan nirvekṣyati dyām iti // VidSrk_4.25*(54) bhojadevasya | (skmsa.u.ka. 61) jvālevordhva-visarpiṇī pariṇatasyāntas tapas tejaso gaṅgā-tuṅga-taraṅga-sarpa-vasatir valmīka-lakṣmīr iva saṃdhyevārdra-mṛṇāla-komala-tanor indoḥ sahasthāyinī pāyād vas taruṇāruṇāṃśu-kapiśā śambhor jaṭā-saṃhatiḥ // VidSrk_4.26*(55) (skmsa.u.ka. 56, ravināgasya) maulau vegād udañcaty api caraṇa-bhara-nyañcad-urvītalatvād akṣuṇṇa-svarga-loka-sthiti-mudita-sura-śreṣṭha-goṣṭhī-stutāya saṃtrāsān niḥsarantyāpy avirata-visarad-dakṣiṇārdhānu-bandhād atyaktāyādri-putryā tirpurahara-jagat-kleśa-hantre namas te // VidSrk_4.27*(56) (skmsa.u.ka. 11, bāṇasya) paryaṅkāśleṣa-bandha-dviguṇita-bhujaga-granthi-saṃvīta-jānor antaḥ-prāṇāvarodhād uparata-sakala-dhyāna-ruddhendriyasya ātmany ātmānam eva vyapagata-karaṇaṃ paśyatas tattva-dṛṣṭyā śambhor vaḥ pātu śūnya-kṣaṇa-ghaṭita-laya-brahma-lagnaḥ samādhiḥ // VidSrk_4.28*(57) pāyād vārendu-mauler anavarata-bhujāvṛtti-vātormi-vegabhrāmyad-rudrārka-tārā-gaṇa-racita-mahā-lāta-cakrasya lāsyam nyañcadbhūtsarpad-agni-skhalad-akhila-giritvaṅgad-uttāla-maulisphūrjac-candrāṃśu-niryan-nayana-rucira-sajjāhnavī-nirjharaḥ vaḥ // VidSrk_4.29*(58) mātar jīva kim etad añjali-puṭe tātena gopāyitaṃ vatsa svādu-phalaṃ prayacchati na me gatvā gṛhāṇa svayam mātraivaṃ prahite guhe vighaṭayaty ākṛṣya saṃdhyāñjaliṃ śambhor bhagna-samādhi-ruddha-rabhaso hāsyodgamaḥ pātu vaḥ // VidSrk_4.30*(59) yogeśvarasya | (skmsa.u.ka. 38) evaṃ sthāpaya subhru bāhu-latikām evaṃ kuru sthānakaṃ nātyuccair nama kuñcitāgra-caraṇaṃ māṃ paśya tāvat kṣaṇam gaurīṃ nartayataḥ sva-vaktra-murajenāmbhodhara-dhvāninā śambhor vaḥ sukhayantu lambhita-layacchedāhatās tālikāḥ // VidSrk_4.31*(60) tasyaiva | (skmsa.u.ka. 26) saṃvyānāṃśuka-pallaveṣu taralaṃ veṇī-guṇeṣu sthiraṃ mandaṃ kañcuka-sandhiṣu stana-taṭotsaṅgeṣu dīptārciṣam ālokya tripurāvarodhana-vadhū-vargasya dhūma-dhvajaṃ hasta-srasta-śarāsano vijayate devo dayārdrekṣaṇaḥ // VidSrk_4.32*(61) (skmsa.u.ka. 73) jaṭā-gulmotsaṅgaṃ praviśati śaśī bhasma-gahanaṃ phaṇīndro 'pi skandhād avatarati līlāñcita-phaṇaḥ vṛṣaḥ śāṭhyaṃ kṛtvā vilikhati khurāgreṇa nayanaṃ yadā śambhuś cumbaty acala-duhitur vaktra-kamalam // VidSrk_4.33*(62) rājaśekharasya -- nānā-vega-viniḥsṛta-tripathagā-vāri-pravāhākulaḥ śīghra-bhrānti-vaśāl-lalāṭa-nayanākālātapād bhīṣaṇaḥ muṇḍālī-kuhara-prasarpad-anilāsphāla-pramukta-dhvaniḥ prāvṛṭ-kāla ivoditaḥ śiva-śiro-meghaḥ śivāyāstu vaḥ // VidSrk_4.34*(63) kasyacit -- sa pātu viśvam adyāpi yasya mūrdhni navaḥ śaśī gaurī-mukha-tiraskāralajjayeva na vardhate // VidSrk_4.35*(64) dharmapālasya -- dig-vāsā iti satrapaṃ manasija-dveṣīti mugdha-smitaṃ sāścaryaṃ viṣamekṣaṇo 'yam iti ca trastaṃ kapālīti ca mauli-svīkṛta-jāhnavīka iti ca prāptābhyasūyaṃ haraḥ pārvatyā sabhayaṃ bhujaṅga-valayīty ālokitaḥ pātu vaḥ // VidSrk_4.36*(65) vinaya-devasya -- phaṇini śikhi-graha-kupite śikhini ca tad-deha-valayitākulite / avatād vo hara-guhayor ubhaya-paritrāṇa-kātaratā // VidSrk_4.37*(66)* jātārdhavardhanasya -- sindūra-śrīr lalāṭe kanaka-rasa-mayaḥ karṇa-pāśāvataṃso vaktre tāmbūla-rāgaḥ pṛthu-kuca-kalase kuṅkumasyānulepaḥ daityādhīśāṅganānāṃ jaghana-parisare lākṣika-kṣauma-lakṣmīr aśreyāṃsi kṣiṇotu tripura-hara-śarodgāra-janmānalo vaḥ // VidSrk_4.38*(67) maṅgalasya | (skmsa.u.ka. 77) pāyād vaḥ sura-jāhnavī-jala-raya-bhrāmyaj-jaṭā-maṇḍalīvega-vyākula-nāganāyaka-phaṇā-phūtkāra-vātocchalam saptāmbhonidhi-janma-caṇḍa-laharī-majjan-nabho-maṇḍalatrāsa-trasta-surāṅganā-kalakala-vrīḍā-vilakṣo haraḥ // VidSrk_4.39*(68) karkarājasya (skmsa.u.ka. 99, brahma-hareḥ) purastād ānamra-tridaśapati-gārutmata-maṇer vataṃsa-trāsārter apasarati mauñjī-phaṇi-patau purāriḥ saṃvṛṇvan vigalad-upasaṃvyānam ajine punītād vaḥ smera-kṣiti-dhara-sutāpāṅga-viṣayaḥ // VidSrk_4.40*(69) dharmāśokasya -- jīrṇe 'py utkaṭa-kāla-kūṭa-kavale dagdhe haṭhān manmathe nīte bhāsura-bhāla-netra-tanutāṃ kalpānta-dāvānale yaḥ śaktyā samalaṃkṛto 'pi śaśinaṃ śrī-śailajāṃ svardhunīṃ dhatte kautuka-rāja-nīti-nipuṇaḥ pāyāt sa vaḥ śaṅkaraḥ // VidSrk_4.41*(70) kavirājasya -- iti śrī-maheśvara-vrajyā ||4|| 5. tatas tad-varga-vrajyā devī sūnum asūta nṛtyata gaṇāḥ kiṃ tiṣṭhatety udbhuje harṣād bhṛṅgariṭāvayācita-girā cāmuṇḍayāliṅgite avyād vo hata-dundubhi-svana-ghana-dhvānātiriktas tayor anyonya-pracalāsthit-pañjara-raṇat-kaṅkāla-janmā ravaḥ // VidSrk_5.1*(71) yogeśvarasya | (skmsa.u.ka. 158, smvsū.mu. 2.55) rakṣatu vaḥ stana-yugalaṃ hari-kari-kumbhānukāri giri-guhituḥ / śaṅkara-dṛḍha-kaṇṭha-graha-pīḍana-bhasmāṅga-rāga-vicchuritam // VidSrk_5.2*(72)* (dakṣasya) sāvaṣṭambha-niśumbha-saṃbhramanamad-bhūgola-niṣpīḍananyañcat-karpara-kūrma-kampa-vicaṭad-brahmāṇḍa-khaṇḍa-sthiti pātāla-pratimalla-galla-vivara-prakṣipta-saptārṇavaṃ vande nandita-nīlakaṇṭha-pariṣad-vyakta-rddhi vaḥ krīḍitam // VidSrk_5.3*(73) kasyacit -- bho bho dik-patayaḥ prayāta parataḥ khaṃ muñcatāmbhomucaḥ pātālaṃ vraja medini praviśata kṣoṇī-talaṃ kṣmābhṛtaḥ brahmann unnaya dūram ātma-sadanaṃ devasya me nṛtyataḥ śambhoḥ saṃkaṭam etad ity avatu vaḥ protsāraṇā nandinaḥ // VidSrk_5.4*(74) (skmsa.u.ka. 93, yogeśvarasya; smvsū.mu. 2.30) svedas te katham īdṛśaḥ priyatame tvan-netra-vahner vibho kasmāt kampitam etad induvadane bhogīndra-bhīter bhava romāñcaḥ katham eṣa devi bhagavan gaṅgāmbhasāṃ śīkarar itthaṃ bhartari bhāva-gopana-parā gaurī ciraṃ pātu vaḥ // VidSrk_5.5*(75) (skmsa.u.ka. 116, lakṣmīdharasya) ārdrāṃ kaṇṭhe mukhābja-srajam avanamayaty ambikā jānulambāṃ sthāne kṛtvendulekhāṃ nibiḍayati jaṭāḥ pannagendreṇa nandī kālaḥ kṛttiṃ nibadhnāty upanayati kare kāla-rātriḥ kapālaṃ śambhor nṛtyāvatāre pariṣad iti pṛthag vyāpṛtā vaḥ punātu // VidSrk_5.6*(76) (skmsa.u.ka. 91, śatānandasya, smvsū.mu. 2.29) śṛṅgaṃ bhṛṅgin vimuñca tyaja gaja-vadana tvaṃ ca lāṅgūla-mūlaṃ mandānando 'si nandinn alam abala mahākāla kaṇṭha-graheṇa ity uktvā nīyamānaḥ sukhayatu vṛṣabhaḥ pārvatī-pāda-mūle paśyann akṣair vilakṣaṃ valita-gala-calat-kambalaṃ tryambakaṃ vaḥ // VidSrk_5.7*(77) abhinandasya | (skmsa.u.ka. 159) gaurī-vibhajyamānārdhasaṃkīrṇe hara-mūrdhani amba dviguṇa-gambhīre bhāgīrathi namo 'stu te // VidSrk_5.8*(78) kasyacit (skmsa.u.ka. 49, smvsū.mu. 1.24) devasyāmbuja-saṃbhavasya bhavanād ambhodhim āgāmukā seyaṃ mauli-vibhūṣaṇaṃ bhagavato bhargasya bhāgīrathī udyātān apahāya vigraham iha srotaḥ-pratīpān api srotas tīvrataratvarā gamayati drāg brahmalokaṃ janān // VidSrk_5.9*(79) prātaḥ kālāñjana-paricitaṃ vīkṣya jāmātur oṣṭhaṃ kanyāyāś ca stana-mukulayor aṅgulī-bhasma-mudrāḥ premollāsāj jayati madhuraṃ sasmitābhir vadhūbhir gaurī-mātuḥ kim api kim api vyāhṛtaṃ karṇa-mūle // VidSrk_5.10*(80) śubhāṅgasya -- lākṣā-rāgaṃ harati śikharāj jāhnavī-vāri yeṣāṃ ye tatvanti srajam adhijaṭā-maṇḍalaṃ mālatīnām pratyutsarpad-vimala-kiraṇair yais tirodhānam indor devyāḥ sthāṇau caraṇa-patite te nakhāḥ pāntu viśvam // VidSrk_5.11*(81) dakṣasya | (skmsa.u.ka. 107, kasyacit) miśrībhūtāṃ tava tanulatāṃ bibhrato gauri kāmaṃ devasya syād avirala-parīrambha-janmā pramodaḥ kintu prema-stimita-madhura-snigdha-mugdhā na dṛṣṭir dṛṣṭety antaḥkaraṇam asakṛt tāmyati tryambakasya // VidSrk_5.12*(82) bhagīrathasya | (skmsa.u.ka. 139) avyād vo valikāṅghri-pāta-vicalad-bhūgola-helonmukhabhrāmyad-dik-kari-kalpitānukaraṇo nṛtyad-gaṇa-grāmaṇīḥ yasyoddaṇḍita-śuṇḍa-puṣkara-marud-vyākṛṣṭa-sṛṣṭaṃ muhus tārā-cakraṃ udakta-śīkara-pṛṣal-līlām ivābhyasyati // VidSrk_5.13*(83) rājaśekharasya -- sānandaṃ nandi-hastāhata-muraja-ravāhūta-kaumāra-barhitrāsān nāsāgra-randhraṃ viśati phaṇi-patau bhoga-saṃkoca-bhāji gaṇḍoḍḍīnāli-mālā-mukharita-kakubhas tāṇḍave śūla-pāṇer vaināyakyaś ciraṃ vo vadana-vidhutayaḥ pāntu cītkāra-vatyaḥ // VidSrk_5.14*(84) bhavabhūteḥ | (mālatīmādhavamā.mā. 1.2) yad ambā tāto vā dvayam idam agād eka-tanutāṃ tad-ardhaṃ cārdhaṃ ca kva nu gatam athāryaḥ kathayatu jagat tat taj jātaṃ sakala-nara-nārī-mayam iti pratītiṃ kurvāṇo jayati śikhi-bhartur gaja-mukhaḥ // VidSrk_5.15*(85) bhava-jaladhi-jalāvalamba-yaṣṭir mahiṣa-mahāsura-śaila-vajra-dhārā / hara-hṛdaya-taḍāga-rāja-haṃsī diśatu śivaṃ jagataś ciram // VidSrk_5.16*(86)* bhagīrathasya (skmsa.u.ka. 108, bhagīratha-dattasya) śūlāhata-mahiṣāsura-rudhira-cchuritādharāmbarā gaurī / puṣpavatīva sa-lajjā hasita-hara-nirīkṣitā jayati // VidSrk_5.17*(87)* gonandasya -- pratyāsanna-vivāha-maṅgala-vidhau devārcana-vyastayā dṛṣṭvāgre pariṇetur eva likhitāṃ gaṅgādharasyākṛtim unmāda-smita-roṣa-lajjitam asau gauryā kathaṃcic cirād vṛddha-strī-vacanāt priye vinihitaḥ puṣpāñjaliḥ pātu vaḥ // VidSrk_5.18*(88) bhāsasya | (skmsa.u.ka. 112, spdśā.pa. 102, smvsū.mu. 2.37) śikhipatir atidurlaḍitaḥ pitror abhilaṣati madhyam adhiśayitum / tāv apy eka-śarīrāv iti viṣamāśaś ciraṃ jayati // VidSrk_5.19*(89)* ambeyaṃ neyam ambā na hi khara-kapiśaṃ śmaśru tasyā mukhārdhe tāto 'yaṃ naiṣa tātaḥ stanaṃ urasi pitur dṛṣṭavān nāham atra keyaṃ ko 'yaṃ kiṃ etad yuvatir atha pumān vastu kiṃ syāt tṛtīyaṃ śambhoḥ saṃvīkṣya rūpād apasarati guhaḥ śaṅkitaḥ pātu yuṣmān // VidSrk_5.20*(90) svecchā-ramyaṃ luṭhitvā pitur urasi citā-bhasma-dhūlī-citāṅgo gaṅgā-vāriṇy agādhe jhaṭiti hara-jaṭā-jūṭato datta-jhampaḥ sadyaḥ sītkāra-kārī jala-jaḍima-raṇa-hanta-paṅktir guho vaḥ kampī pāyād apāyāj jvalita-śikhi-śikhe cakṣuṣi nyasta-hastaḥ // VidSrk_5.21*(91) bāṇasya | (skmsa.u.ka. 146, smvsū.mu. 2.43) haṃsa-śreṇi-kutūhalena kalayan bhūṣā-kapālāvalīṃ bālām indukalāṃ mṛṇāla-rabhasād āndolayan pāṇinā raktāmbhoja-dhiyā ca locana-puṭaṃ lālāṭam udghāṭayan pāyād vaḥ pitur aṅka-bhāk śiśu-jana-krīḍonmukhaḥ ṣaṇ-mukhaḥ // VidSrk_5.22*(92) balabhadrasya | (skmsa.u.ka. 149) kapolād uḍḍīnair bhaya-vaśa-vilolair madhukarair madāmbhaḥ-saṃlobhād upari patituṃ baddha-paṭalaiḥ calad-barha-cchatra-śriyam iva dadhāno 'tirucirām avighnaṃ herambo jagad-agha-vighātaṃ ghaṭayatu // VidSrk_5.23*(93) (skmsa.u.ka. 142) ekaḥ sa eva paripālayatāj jaganti gaurī-girīśa-caritānukṛtiṃ dadhānaḥ ābhāti yo daśana-śūnya-mukhaika-deśadehārdha-hārita-vadhūka ivaka-dantaḥ // VidSrk_5.24*(94) (skmsa.u.ka. 141, vasukalpasya) arciṣmanti vidārya vaktra-kuharāṇy āsṛk-kvaṇo vāsukes tarjanyā viṣa-karburān gaṇayataḥ saṃspṛśya dantāṅkurān ekaṃ trīṇi navāṣṭa sapta ṣaḍ-ativyastāsta-saṃkhyā-kramā vācaḥ śaktidharasya śaiśava-kalāḥ kurvantu vo maṅgalam // VidSrk_5.25*(95) (skmsa.u.ka. 147; spdśā.pa. 105) suptaṃ pakṣa-puṭe nilīna-śirasaṃ sṛṣṭvā mayūraṃ puraḥ kṛttaṃ kena śiro 'sya tāta katham ity ākrandataḥ śaiśavāt antarhāsa-pināki-pāṇi-yugala-sphālollasac-cetasas tan-mūrdhekṣaṇa-tarpitasya hasitaṃ pāyāt kumārasya vaḥ // VidSrk_5.26*(96) (skmsa.u.ka. 148) carcāyāḥ katham eṣa rakṣati sadā sadyo nṛ-muṇḍa-srajaṃ caṇḍīkeśariṇo vṛṣaṃ ca bhujagān sūnor mayūrād api ity antaḥparibhāvayan bhagavato dīrghaṃ dhiyaḥ kauśalaṃ kūṣmāṇḍo dhṛti-saṃbhṛtām anudinaṃ puṣṇāti tunda-śriyam // VidSrk_5.27*(97) (skmsa.u.ka. 157, kasyacit) kasmāt tvaṃ tāta gehād aparam abhinavā brūhi kā tatra vārtā devyā devo jitaḥ kiṃ vṛṣa-ḍamaru-citā-bhasma-bhogīndra-candrān ity evaṃ barhināthe kathayati sahasā bhartṛ-bhikṣā vibhūṣā vaiguṇyodvega-janmā jagad avatu ciraṃ hāravo bhṛṅgirīṭeḥ // VidSrk_5.28*(98) tuṅgasya (skmsa.u.ka. 152, tuṅgokasya) sthūlo dūramayaṃ na yāsyati kṛśo naiṣa prayāṇa-kṣamas tenaikasya mamaiva tatra kaśipu-prāptiḥ parā dṛśyate ity ādau paricintitaṃ pratimuhus tad-bhṛṅgi-kūṣmāṇḍayor anyonya-pratikūlam īśa-śivayoḥ pāṇigrahe pātu vaḥ // VidSrk_5.29*(99) (skmsa.u.ka. 156) jyākṛṣṭi-baddha-khaṭakāmukha-pāṇi-pṛṣṭhapreṅkhan-nakhāṃśu-caya-saṃvalito 'mbikāyāḥ tvāṃ pātu mañjarita-pallava-karṇapūralobha-bhramad-bhramara-vibhrama-bhṛt-kaṭākṣaḥ // VidSrk_5.30*(100) [amaru 1; skmsa.u.ka. 123] yātas te 'dhara-khaṇḍanāt paribhavaḥ kāpālikād amba yaḥ sa brahmādiṣu kathyatām iti muhur vāṇīṃ guhe jalpati gaurīṃ hasta-yugena ṣaṇ-mukha-vaco roddhuṃ nirīkṣyākṣamāṃ vailakṣyāc caturāsya-niṣphala-parāvṛttiś ciraṃ pātu vaḥ // VidSrk_5.31*(101) kasyacit (skmsa.u.ka. 5, smvsū.mu. 2.105) gonāsāya viyojitāgadarajāḥ sarpāya baddhauṣadhiḥ pāṇisthāya viṣāya vīryamahate kaṇṭhe maṇiṃ bibhratī bhartur bhūta-gaṇāya gotra-jaratī-nirdiṣṭa-mantrākṣarā rakṣatv adri-sutā vivāha-samaye prītā ca bhītā ca vaḥ // VidSrk_5.32*(102) rājaśekharasya | (skmsa.u.ka. 111) dig-vāsā yadi tat kim asya dhanuṣā sāstrasya kiṃ bhasmanā bhasmāṅgasya kim aṅganā yadi ca sā kāmaṃ paridveṣṭi kim ity anyonya-viruddha-ceṣṭitam idaṃ paśyan nija-svāmino bhṛṅgī sāndra-śirāvanaddha-paruṣaṃ dhatte 'sthi-śeṣaṃ vapuḥ // VidSrk_5.33*(103) (skmsa.u.ka. 151, yogeśvarasya) || iti śiva-gaṇa-vrajyā || ||5|| 6. tato hari-vrajyā asti śrī-stana-patra-bhaṅgam akarī-mudrāṅkitoraḥ-sthalī devaḥ sarva-jagat-patir madhu-vadhū-vaktrābja-candrodayaḥ krīḍā-kroḍa-tanor navendu-viśade daṃṣṭrāṅkure yasya bhūr bhāti sma pralayābdhi-palvala-talotkhātaika-mustākṛtiḥ // VidSrk_6.1*(104) vākpatirājasya | (skmsa.u.ka. 192, nagnasya) pṛṣṭha-bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanān nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ yat-saṃskāra-kalānuvartana-vaśād velā-chalenāmbhasāṃ yātāyātam ayantritaṃ jala-nidher nādyāpi viśrāmyati // VidSrk_6.2*(105) vākpati-rājasya (bhp 12.13.2; skmsa.u.ka. 186, keśaṭācāryasya, svsu.ā. 36) niṣpratyūham upāsmahe bhagavataḥ kaumodakī-lakṣmaṇaḥ koka-prīti-cakora-pāraṇa-paṭū jyotiṣmatī locane yābhyām ardha-vibodha-mugdha-madhura-śrīr ardha-nidrāyito nābhī-palvala-puṇḍarīka-mukulaḥ kamboḥ sapatnī-kṛtaḥ // VidSrk_6.3*(106) (ar.a.rā. 1.1) viramati mahā-kalpe nābhī-pathaika-niketanas tribhuvana-puraḥ-śilpī yasya pratikṣaṇam ātmabhūḥ kim adhikaraṇā kīdṛk kasya vyavasthitir ity asāvudaram aviśad draṣṭuṃ tasmai jagan-nidhaye namaḥ // VidSrk_6.4*(107) murārer etau | (ar.a.rā. 1.2, smvsū.mu. 1.33) rādhe tvaṃ kupitā tvam eva kupitā ruṣṭāsi bhūmer yato mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño 'paraḥ devi tvaṃ parihāsa-keli-kalahe 'nantā tvam evety asau smero vallava-sundarīm avanamac chauriḥ śriyaḥ vaḥ kriyāt // VidSrk_6.5*(108) vākpatirājasya | (skmsa.u.ka. 276 vākpateḥ; pvpadyā.. 284) ko 'yaṃ dvāri hariḥ prayāhy upavanaṃ śākhāmṛgeṇātra kiṃ kṛṣṇo 'haṃ dayite bibhemi sutarāṃ kṛṣṇaḥ kathaṃ vānaraḥ mugdhe 'haṃ madhusūdano vraja latāṃ tām eva puṣpāsavām itthaṃ nirvacanīkṛto dayitayā hrīṇo hariḥ pātu vaḥ // VidSrk_6.6*(109) śubhaṅkarasya | (sa.u.ka. srk 277, sv.su.ā. 104, spdśā.pa. 122) mandra-kvāṇita-veṇur ahni śithile vyāvartayan gokulaṃ barhāpīḍakam uttamāṅga-racitaṃ godhūli-dhumraṃ dadhat mlāyantyā vana-mālayā parigataḥ śrānto 'pi ramyākṛtir gopa-strī-nayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ // VidSrk_6.7*(110) kasyacit || (kvs 22, skmsa.u.ka. 284, pvpadyā. 256) viṣṇor dānava-vāhinī-pramatha-neṣṭyāpūraṇāyādarād āttaḥ pāṇi-yugodareṇa karaja-śreṇyā śriyālambhitaḥ niryāto vadanena kukṣi-vasateḥ patyus talād arṇasāṃ śaṅkho 'patya-paramparāvṛta iva śreyāṃsi puṇātu vaḥ // VidSrk_6.8*(111) sa jayaty ādi-varāho daṃṣṭrāniṣpiṣṭa-kula-giri-kaseruḥ / yasya puraḥ sura-kariṇaḥ sāṅkura-māṣopamā jātāḥ // VidSrk_6.9*(112)* jīyāsuḥ śakulākṛter bhagavataḥ puccha-cchaṭācchoṭanād udyantaḥ śata-candritāmbara-talaṃ te bindavaḥ saindhavāḥ yair vyāvṛtya patadbhir aurva-śikhinas tejo-jaṭālaṃ vapuḥ pānādhmāna-vaśād arocaka-rujaś cakre cirasyāspadam // VidSrk_6.10*(113) kutas tvam aṇukaḥ svataḥ svam iti kiṃ na yat kasyacit kim icchasi pada-trayaṃ nanu bhuvā kim ity alpayā dvijasya śamino mama tribhuvanaṃ tad ity āśayo harer jayati nihnutaḥ prakaṭitaś ca vakroktibhiḥ // VidSrk_6.11*(114) (skmsa.u.ka. 213, vākpateḥ) śreyo 'syāś ciram astu mandara-girer māghāni pāśrvair iyaṃ māvaṣṭambhi mahormibhiḥ phaṇipater māle 'pi lālā-viṣaiḥ ity ākūta-juṣaḥ śriyaṃ jala-nidher ardhotthitāṃ paśyato vācontaḥ-sphuritā bahir vikṛtibhir vyaktā hareḥ pātu vaḥ // VidSrk_6.12*(115) (skmsa.u.ka. 321) caṭac-caṭini carmaṇi ccham iti cocchala-cchoṇite dhagad-dhag iti medasi sphuṭataro 'sthiṣu ṣṭhād iti punātu bhavato harer amara-vairi-nāthorasi kvaṇatkaraja-pañjara-krakaca-kāṣa-janmānalaḥ // VidSrk_6.13*(116) vākpater etau | (skmsa.u.ka. 197; spdśā.pa. 126, smvsū.mu. 2.77) vande bhuja-bhramita-mandara-mathyamānadugdhābdhi-dugdha-kaṇa-vicchurita-cchavīkam nakṣatra-karbura-viyat-pratirodhi-nindadunnidra-kairava-taḍāgam uro murāreḥ // VidSrk_6.14*(117) murāreḥ -- bhramati girirāṭ pṛṣṭhe garjaty upaśruti sāgaro dahati vitata-jvālā-jālo jaganti viṣānalaḥ sa tu vinihita-grīvākāṇḍaḥ kaṭāha-puṭāntare svapiti bhagavān kūrmo nidrābharālasa-locanaḥ // VidSrk_6.15*(118) kasyacit -- bhakti-prahva-vilokana-praṇayinī nīlotpala-spardhinī dhyānālambanatāṃ samādhi-niratair nīte hita-prāptaye lāvaṇyasya mahā-nidhī rasikatāṃ lakṣmī-dṛśos tanvatī yuṣmākaṃ kurutāṃ bhavārti-śamanaṃ netre tanur vā hareḥ // VidSrk_6.16*(119) pucchodasta-visāriṇo jalanidheḥ svar-gaṅgayā saṃgamaśraddhāhūta-khalat-purātana-munir mīno hariḥ pātu vaḥ yasminn uddharati śrutīḥ pṛthutarād oṅkāra-sāra-dhvaner madhye-sindhu viyan-mayo jala-mayaḥ stambhas tv abhūd ambare // VidSrk_6.17*(120) jṛmbhāvijṛmbhita-dṛśaḥ prathama-prabuddhalakṣmī-karāmburuha-lālana-lālasasya gātrāpavṛtti-bhara-kharvita-śeṣam avyād avyāhataṃ murajitaḥ kṛtaka-prasuptam // VidSrk_6.18*(121) mayānviṣṭo dhūrtaḥ sa sakhi nikhilām eva rajanīm iha syād atra syād iti nipuṇam anyām abhisṛtaḥ na dṛṣṭo bhāṇḍīre taṭa-bhuvi na govardhana-girer na kālindyāḥ kūle na ca nicula-kuñje muraripuḥ // VidSrk_6.19*(122) śyāmoccandrā svapiti na śiśo naiti mām amba nidrā nidrāhetoḥ śṛṇu suta kathāṃ kām apūrvāṃ kuruṣva vyaktaḥ stambhān naraharir abhūd dānavaṃ dārayiṣyann ity uktasya smitam udayate devakī-nandanasya // VidSrk_6.20*(123) śatānandasya | (skmsa.u.ka. 257; pk 151 sarvānandasya; brk 5.1761) kharva-granthi-vimukta-sandhi-vikasad-vakṣaḥ-sphurat-kaustubhaṃ niryan nābhi-saroja-kuḍmala-kuṭī-gambhīra-sāmaedhvani pātrāvāpti-samutsukena balinā sānandam ālokitaṃ pāyād vaḥ krama-vardhamāna-mahimāścaryaṃ murārer vapuḥ // VidSrk_6.21*(124) (skmsa.u.ka. 220, vākpatirājasya) uttiṣṭhantyā ratānte bharam uragapatau pāṇinaikena kṛtvā dhṛtvā cānyena vāso vigalita-kabarī-bhāram aṃśaṃ vahantyāḥ bhūyas tat-kāla-kānti-dviguṇita-surata-prītinā śauriṇā vaḥ śayyām ālambya nītaṃ vapur alasa-lasad-bāhu lakṣmyāḥ punātu // VidSrk_6.22*(125) vara-ruceḥ (sksa.ka.ā. 2.33, v 165, vs 1.3; skmsa.u.ka. 339, svsu.ā. 79, spdśā.pa. 135) saṃpūrṇaḥ punar abhyudeti kiraṇair indus tato dantinaḥ kumbha-dvandvam idaṃ punaḥ surataror agrollasan-mañjarī itthaṃ yad-vadana-stana-dvaya-valad-romāvalīṣu bhramaḥ kṣīrābdher mathane 'bhavad-diviṣadāṃ lakṣmīr asāv astu vaḥ // VidSrk_6.23*(126) kasyacit || (skmsa.u.ka. 326) bha-bha-bhramati medinī la-la-la-landate candramāḥ kṛ-kṛṣṇa vavada drutaṃ ha-ha-hasanti kiṃ vṛṣṇayaḥ sisīdhu mu-mu-muñca me pa-pa-pa-pāna-pātre sthitaḥ mada-skhalitam ālapan hala-dharaḥ śriyaḥ vaḥ kriyāt // VidSrk_6.24*(127) puruṣottama-devasya | (skmsa.u.ka. 238; brsbha.ra.si. 2.4.37) kiṃ kiṃ siṃhas tataḥ kiṃ nara-sadṛśa-vapur deva citraṃ gṛhīto naivaṃ tat ko 'tra jīva drutam upanaya taṃ nanv ayaṃ prāpta eva cāpaṃ cāpaṃ na khaḍgaṃ tvaritataram aho karkaśatvaṃ nakhānām itthaṃ daityādhirājaṃ nija-nakha-kuliśair jaghnivān yas sa vo 'vyāt // VidSrk_6.25*(128) śrī-vyāsa-pādānām | (skmsa.u.ka. 200, smvsū.mu. 2.76) devas tvām eka-jaṅghāvalayita-laguḍo mūrdhni vinyasta-bāhur gāyan go-yuddha-gītīr uparacita-śiraḥ-śekharaḥ pragraheṇa darpa-sphūrjan-mahokṣa-dvaya-samara-rasābaddha-dīrghānurāgaḥ krīḍā-gopāla-mūrtir muraripur avatād ātta-gorakṣa-līlaḥ // VidSrk_6.26*(129) śrī-sonnokasya | (skmsa.u.ka. 288; pvpadyā. 152) jayanti nirdārita-daitya-vakṣaso nṛsiṃha-rūpasya harer nakhāṅkurāḥ vicintya yeṣāṃ caritaṃ surārayaḥ priyā-nakhebhyo 'pi rateṣu bibhyati // VidSrk_6.27*(130) kasyacit (skmsa.u.ka. 205) ete lakṣmaṇa jānakī-virahiṇaṃ māṃ khedayanty ambudā marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ itthaṃ vyāhṛta-pūrva-janma-viraho yo rādhayā vīkṣitaḥ serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ // VidSrk_6.28*(131) śubhāṅkasya | (kk 2.69(70); skmsa.u.ka. 263, pvpadyā. 252) mithyā-kaṇḍūti-sācīkṛta-gala-saraṇir yeṣu jāto garutmān ye nidrāṃ nāṭayadbhiḥ śayana-phaṇi-phaṇair lakṣitā na śrutāś ca ye ca dhyānānubandha-cchala-mukula-dṛśā vedhasā naiva dṛṣṭās te lakṣmīṃ narmayanto nidhuvana-vidhayaḥ pāntu vo mādhavasya // VidSrk_6.29*(132) rājaśekharasya (skmsa.u.ka. 338) pratyagronmeṣa-jihmā kṣaṇam anabhimukhī ratna-dīpa-prabhāṇāṃ ātma-vyāpāra-gurvī janita-jalalavā jṛmbhitaiḥ sāṅga-bhaṅgaiḥ nāgāṅgaṃ moktum icchoḥ śayanaṃ uru-phaṇā-cakravālopadhānaṃ nidrā-cchedābhitāmrā ciram avatu harer dṛṣṭir ākekarā vaḥ // VidSrk_6.30*(133) viśākhadattasya -- daṃṣṭrāpiṣṭeṣu sadyaḥ śikhariṣu na kṛtaḥ skandha-kaṇḍū-vinodaḥ sindhuṣv aṅgāvagāhaḥ khura-kuhara-viśat-toya-tuccheṣu nāptaḥ prāptāḥ pātāla-paṅke na luṭhanaratayaḥ potramātropayukte yenoddhāre dharitryāḥ sa jayati vibhutā-vighniteccho varāhaḥ // VidSrk_6.31*(134) vākpatirājasya | (skmsa.u.ka. 191, varāha-mihirasya) pātu trīṇi jaganti pārśva-kaṣaṇa-prakṣuṇṇa-diṅ-maṇḍalo naikābdhi-stimitodaraḥ sa bhagavān krīḍā-jhaṣaḥ keśavaḥ tvaṅgan-niṣṭhura-pṛṣṭha-roma-khacita-brahmāṇḍa-bhāṇḍa-sthite yasyotsphāla-kutūhalena katham apy aṅgeṣu jīrṇāyitam // VidSrk_6.32*(135) raghunandasya | (skmsa.u.ka. 184) ye saṃtāpita-nābhi-padma-madhavo ye snāpitoraḥ-srajo ye tāpāt taralena talpa-phaṇinā prīta-pratīpojjhitāḥ ye rādhā-smṛti-sākṣiṇaḥ kamalayā sāsūyam ākarṇitā gāḍhāntar-davathoḥ pratapta-saralāḥ śvāsā hareḥ pāntu vaḥ // VidSrk_6.33*(136) puṣpākasya -- seyaṃ dyos tad idaṃ śaśāṅka-dina-kṛc-cihnaṃ nabhaḥ sā kṣitis tat-pātāla-talaṃ ta eva girayas te 'mbhodharās tā diśaḥ itthaṃ nābhi-vinirgatena sa-śiraḥ-kampādbhutaṃ vedhasā yasyāntaś ca bahiś ca dṛṣṭam akhilaṃ trailokyam avyāt sa vaḥ // VidSrk_6.34*(137) vākpati-rājasya | (skmsa.u.ka.. 311) yuktaṃ mānada mām ananya-manasaṃ vakṣaḥ-sthalasthāyinīṃ bhaktām apy avadhūya kartum adhunā kāntā-sahasraṃ tava ity uktvā phaṇa-bhṛt phaṇāmaṇi-gatāṃ svām eva matvā tanuṃ nidrā-ccheda-karaṃ harer avatu vo lakṣmyā vilakṣa-smitam // VidSrk_6.35*(138) bhāsasya -- agre gacchata dhenu-dugdha-kalaśān ādāya gopyo gṛhaṃ dugdhe vaskayaṇī-kule punar iyaṃ rādhā śanair yāsyati ity anya-vyapadeśa-gupta-hṛdayaḥ kurvan viviktaṃ vrajaṃ devaḥ kāraṇa-nanda-sūnur aśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ // VidSrk_6.36*(139) satrāsarti yaśodayā priya-guṇa-prītekṣaṇaṃ rādhayā lagnair vallava-sūnubhiḥ sarabhasaṃ saṃbhāvitātmorjitaiḥ bhītānandita-vismitena viṣamaṃ nandena cālokitaḥ pāyād vaḥ kara-padma-susthita-mahā-śailaḥ salīlo hariḥ // VidSrk_6.37*(140) sohnokasya | (skmsa.u.ka. 264, sollokasya; pvpadyā. 264, sonnokasya) daṃṣṭrāsaṃkaṭa-vaktra-gharghara-lalaj-jihvābhṛto havya-bhugjvālā-bhāsura-bhūri-keśari-saṭābhārasya daitya-druhaḥ vyāvalgad-valavad dhiraṇyakaśipu-kroḍa-sthalī-pāṭanaspaṣṭa-prasphuṭad-asthi-pañjara-rava-krūrā nakhāḥ pāntu vaḥ // VidSrk_6.38*(141) vākpateḥ (skmsa.u.ka. 201, dakṣasya) lakṣmyāḥ keśa-prasava-rajasāṃ bindubhiḥ sāndra-pātair udvarṇa-śrīr ghana-nidhuvana-klānti-nidrāntareṣu dor-daṇḍo 'sau jayati jayinaḥ śārṅgiṇo mandarādrigrāva-śreṇinikaṣamasṛṇa-kṣuṇṇakeyūra-patraḥ // VidSrk_6.39*(142) bhagīrathasya | (skmsa.u.ka. 292) nakha-krakaca-dāraṇa-sphuṭita-daitya-vakṣaḥ-sthalakṣarat-kṣata-janir jhara-prativibhāvita-svākṛteḥ harer apara-keśari-kṣubhita-cetasaḥ pātu vaḥ saroṣa-lalitādhara-bhrukuṭi-bhaṅga-bhīmaṃ mukham // VidSrk_6.40*(143) vākpatirājasya -- vatsa kṣmādhara-gahvareṣu vicaran cāra-pracāre gavāṃ hiṃsrān vīkṣya puraḥ purāṇa-puruṣaṃ nārāyaṇaṃ dhyāsyasi ity uktasya yaśodayā murāripor avyāj jaganti sphuradbimboṣṭha-dvaya-gāḍha-pīḍana-vaśād avyakta-bhāvaṃ smitam // VidSrk_6.41*(144) (skmsa.u.ka. 256, abhinandasya; pvpadyā. 149) devo harir jayati yajña-varāha-rūpaḥ sṛṣṭi-sthiti-pralaya-kāraṇam eka eva yasyodara-sthita-jagat-traya-bīja-kośanirgacchad-aṅkura-śikheva vibhāti daṃṣṭrā // VidSrk_6.42*(145) sonnokasya -- bījaṃ brahmaiva devo madhujala-nidhayaḥ karṇikā svarṇa-śailaḥ kando nāgādhirājo viyad api vipulaḥ patrakośāvakāśaḥ dvīpāḥ patrāṇi meghā madhupakulam abhūt tārakā-garbha-dhūlir yasyaitan-nābhi-padmaṃ bhuvanam iti sa vaḥ śarma devo dadhātu // VidSrk_6.43*(146) halāyudhasya | (skmsa.u.ka. 314) kanaka-nikaṣa-svacche rādhā-payodhara-maṇḍale nava-jaladhara-śyāmām ātma-dyutiṃ pratibimbitām asita-sicaya-prānta-bhrāntyā muhur muhur utkṣipan jayati janita-vrīḍā-namra-priyā-hasito hariḥ // VidSrk_6.44*(147) vaiddokasya -- iti viṣṇu-vrajyā || ||6|| 7. tataḥ sūrya-vrajyā yasyādhodhas tathoparyupari niravadhi bhrāmyato viśvam aśvair āvṛttālāta-līlāṃ racayati rayato maṇḍalaṃ tigma-dhāmnaḥ so 'vyād uttapta-kārtasvara-sarala-śara-spardhibhir dhāma-daṇḍair uddaṇḍaiḥ prāpayan vaḥ pracuratama-tamaḥ-stomam astaṃ samastam // VidSrk_7.1*(148) rājaśekharasya -- śuka-tuṇḍa-cchavi savituś caṇḍa-rucaḥ puṇḍarīka-vana-bandhoḥ / maṇḍalam uditaṃ vande kuṇḍalam ākhaṇḍalāśāyāḥ // VidSrk_7.2*(149)* vidyāyāḥ || (skmsa.u.ka. 8, spdśā.pa. 86, ssm 728, sksa.ka.ā. 1.143) tuṅgodayādri-bhujagendra-phaṇopalāya vyomendra-nīla-taru-kāñcana-pallavāya saṃsāra-sāgara-samutkramiyogisārthaprasthāna-pūrṇa-kalasāya namaḥ savitre // VidSrk_7.3*(150) varāha-mihirasya || (skmsa.u.ka. 6) saṃsaktaṃ sikta-mūlād abhinava-bhuvanodyāna-kautūhalinyā yāminyā kanyayevāmṛta-karakalaśā-varjitenāmṛtena arkālokaḥ kriyād vo mudaṃ udaya-śiraś cakravālālavālād udyad-bāla-pravāla-pratima-rucir ahaḥ-pādapa-prāk-pravālaḥ // VidSrk_7.4*(151) mayūrasya | (sūryaśataka 34) || iti sūrya-vrajyā || ||7|| 8. tato vasanta-vrajyā āraktāṅkura-danturā kamalinī nāyāminī yāminī stokonmukta-tuṣāram ambara-maṇer īṣat pragalbhaṃ mahaḥ apy ete sahakāra-saurabha-muco vācālitāḥ kokilair āyānti priya-viprayukta-yuvatī-marma-cchido vāsarāḥ // VidSrk_8.1*(152) saṅgha-śrīyaḥ | (skmsa.u.ka. 1236) naivaike vayam eva kokila-vadhū-kaṇṭhoccarat-pañcamasthānodbodhita-pañca-mārgaṇa-guṇāsphālena romāñcitāḥ paśyaite taravo 'pi sundari jarat-patra-vyayānantarodbhinna-pāṭala-koṭi-saṃpuṭa-dala-prādurbhavat-kuḍmalāḥ // VidSrk_8.2*(153) vinayadevasya -- malaya-mahī-dhara-pavanaḥ kala-kaṇṭha-kala-dhvanir nikuñja-latāḥ / utkalikā utkalikāś cetasi janayanti lokasya // VidSrk_8.3*(154)* kāntena prahito navaḥ priya-sakhī-vargeṇa baddha-spṛhaś cittenopahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā āmṛṣṭo muhur īkṣito muhur abhighrāto muhur loṭhitaḥ pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ // VidSrk_8.4*(155) vākkuṭasya -- dvis triḥ kokilayā rutaṃ tri-caturaiś cūtāṅkurair udgataṃ koṣād bobhrati kiṃśukā madhukara-śreṇī-juṣaḥ pañcaṣān kvāpi kvāpi madākulākulatayā kāntāparādha-grahagranthi-ccheda-samudyataṃ ca hṛdayaṃ dolāyate subhruvām // VidSrk_8.5*(156) nīlasya -- jambūnāṃ kusumodareṣv atirasādābaddha-pānotsavāḥ kīrāḥ pakva-phalāśayā madhu-karīś cumbanti muñcanti ca eteṣām api paśya kiṃśukataroḥ patrair abhinna-tviṣāṃ puṣpa-bhrāntibhir āpatanti sahasā cañcūṣu bhṛṅgāṅganāḥ // VidSrk_8.6*(157) rājaśekharasya | (skmsa.u.ka. 1231, smvsū.mu. 109.23 vasukasya) dṛśyante madhumatta-kokila-vadhū-nirdhūta-cūtāṅkuraprāg-bhāra-prasarat-parāga-sikatā-durgās taṭī-bhūmayaḥ yāḥ kṛcchrād abhilaṅghya lubdhaka-bhayāt tair eva reṇūtkarair dhārā-vāhibhir asti lupta-padavī-niḥśaṅkam eṇī-kulam // VidSrk_8.7*(158) murāreḥ -- aśithila-parispandaḥ kunde tathaiva madhuvrato nayana-suhṛdo vṛkṣāś caite na kuḍmala-śālinaḥ dalati kalikā cautī nāsmin tathā mṛga-cakṣuṣāṃ atha ca hṛdaye māna-granthiḥ svayaṃ śithilāyate // VidSrk_8.8*(159) kāntāṃ hitvā viraha-vidhurārambha-khedālasāṅgīṃ māṃ ullaṅghya vrajatu pathikaḥ kāpi yady asti śaktiḥ ity āśokī jagati sakale vallarī cīrikeva prāptārambhe kusuma-samaye kāla-devena dattā // VidSrk_8.9*(160) mandaṃ dakṣiṇam āhvayanti pavanaṃ puṃskokila-vyāhṛtaiḥ saṃskurvanti vana-sthalīḥ kisalayottaṃsir niṣaṇṇālibhiḥ candraṃ sundarayanti mukta-tuhina-prāvārayā jyotsnayā vardhante ca vivardhayanti ca muhus te 'mī smaraṃ vāsarāḥ // VidSrk_8.10*(161) kasyacit (skmsa.u.ka. 1237) hṛdya-snigdhaiḥ parabhṛta-rutair mukta-dīrgha-pravāsaḥ pratyāvṛtto madhur iti vadan dakṣiṇo gandhavāhaḥ śiñjal-lola-bhramara-valayaḥ kānanālī-vadhūnāṃ sadyaḥ kunda-smita-bṛhatikāḥ pūrṇa-pātrī-karoti // VidSrk_8.11*(162) lolaiḥ kokila-maṇḍalair madhu-lihāṃ cañcūryamāṇair gaṇair nīrandhrair gṛha-vāṭikā-parisareṣv aṅgāritaiḥ kiṃśukaiḥ prārabdhe timire vasanta-samaya-kṣoṇīpater bhrāmyataḥ prasnigdhā parito dhṛteva kalikā-dīpāvaliś campakaiḥ // VidSrk_8.12*(163) manovinodasyaitau -- cyuta-sumanasaḥ kundāḥ puṣpodgameṣv alasā drumā manasi ca giraṃ grathnantīme kiranti na kokilāḥ atha ca savituḥ śītollāsaṃ lunanti marīcayo na ca jaṭharatām ālambante klamodaya-dāyinīm // VidSrk_8.13*(164) sāmyaṃ saṃprati sevate vicakilaṃ ṣāṇmāsikair mauktikair vāhlīkī-daśana-vraṇāruṇa-talaiḥ patrair aśokorcitaḥ bhṛṅgā-laṅghita-koṭi kiṃśukam idaṃ kiṃcid vivṛntāyate māñjiṣṭhair mukulaiś ca pāṭalitaror anyaiva kācil lipiḥ // VidSrk_8.14*(165) rājaśekharasya | (vsbvi.śā.bha. 1.25, skmsa.u.ka. 1242) garbha-granthiṣu vīrudhāṃ sumanaso madhye 'ṅkuraṃ pallavā vāñchā-mātra-parigrahaḥ pika-vadhū-kaṇṭhodare pañcamaḥ kiṃ ca trīṇi jaganti jiṣṇu-divasair dvitrair manojanmano devasyāpi cirojjhitaṃ yadi bhaved abhyāsa-vaśyaṃ dhanuḥ // VidSrk_8.15*(166) (rājaśekharasya; vsbvi.śā.bha. 1.23, skmsa.u.ka. 1226) śītās tair iva bhagna-śaiśira-niśā-bhāgair ahaḥ sphāyate garbhaṃ bibhrati kiṃśukā iva diśāṃ tāpāya vahny-aṅkuram kiṃ ca svāśraya-saṃbhṛta-prathimasu cchāyātapāṅgeṣv ayaṃ lokaḥ stoka-raso 'dya na kvacid api svacchandam ānandati // VidSrk_8.16*(167) trilocanasya -- udbhinna-stavakāvataṃsa-subhagāḥ preṅkhan-marun-nartitāḥ puṣpodgīrṇa-parāga-pāṃśula-lasat-patra-prakāṇḍa-tviṣaḥ gambhīra-krama-pañcamonmada-pika-dhvānocchalad-gītayaḥ pratyujjīvita-manmathotsava iva krīḍanty amū bhūruhaḥ // VidSrk_8.17*(168) prāg eva jaitram astraṃ sahakāra-latā smarasya cāpabhṛtaḥ / kiṃ punar analpa-nipatita-madhukara-viṣa-kalka-lepena // VidSrk_8.18*(169)* śubhāṅgasya -- svasti śrī-malayācalāt smara-sakhaḥ śrīmān vasantānilaḥ krīḍā-veśmasu kāminaḥ kuśalayaty etac ca vaktītarat eṣo 'haṃ muditāli-kokila-kulaṃ kurvan vanaṃ prāptavān yuṣmābhiḥ priya-kāminī-parigataiḥ sthātavyam asmād iti // VidSrk_8.19*(170) ete nūtana-cūta-koraka-ghana-dhvānātirekī-bhavatkaṇṭha-dhvāna-juṣo haranti hṛdayaṃ madhye vanaṃ kokilāḥ yeṣām akṣi-nibhena bhānti bhagavad-bhūteśa-netrānalajvālā-jāla-karāli-tāsamaśarāṅgāra-sphuliṅgā iva // VidSrk_8.20*(171) kasyacit (skmsa.u.ka. 1246) kiṃśuka-kalikāntar-gata-candra-kalā-sphardhi keśaraṃ bhāti / rakta-nicolaka-pihitaṃ dhanur iva jatu-mudritaṃ vitanoḥ // VidSrk_8.21*(172)* vallaṇasya -- vāpī danturitodarā kamalinī patrāṅkura-granthibhiś cūtānāṃ kalikāmilan madhulihāṃ kāpi sthitir vartate kiṃ cānyat kusumāyudho 'dya bhagavān dhatte sa-garvaṃ dhanur jyām unmārṣṭi ca pañcabhiś ca viśikhair jetuṃ jagad vāñchati // VidSrk_8.22*(173) abhinandasya (skmsa.u.ka. 1235; vīrya-mitrasya) āraktair nava-pallavair viṭapino netrotsavaṃ tanvate tān dhunvann ayam abhyupaiti madhurāmodo marud dakṣiṇaḥ tenāliṅgita-mātra eva vidhivat prādur-bhavan nirbharakrīḍā-kūta-kaṣāyitena manasā loko 'yam unmādyate // VidSrk_8.23*(174) kāpy anyā mukulādhikāra-militā lakṣmīr aśokadrume mākandas samayocitena vidhinā dhatte 'bhijātaṃ vapuḥ kiṃ cāṣāḍha-girer anaṅga-vijaya-prastāvanā-paṇḍitaḥ svairaṃ sarpati bāla-candana-latā-līlā-sakho mārutaḥ // VidSrk_8.24*(175) vahnir manye hima-jala-bhayāt saṃśritaḥ kiṃśukeṣu śyāmaṃ dhūmaiḥ sa khalu kurute kānanaṃ korakākhyaiḥ saṃtāpārthaṃ katham itarathā pāntha-sīmantinīnāṃ puṣpa-vyājād visṛjati śikhā-śreṇim udgāḍha-śoṇām // VidSrk_8.25*(176) pautāyaneḥ (skmsa.u.ka. 1243, kasyacit) śroṇyāṃ citraḥ kuru-baka-guṇaḥ karṇayor mugdhacūtaṃ raktāśokaṃ praṇayi kucayor mādhavī mūrdhajeṣu sarvāṅgīṇo bakula-rajasā piñjareṇoparāgaḥ straiṇo yūnāṃ bhavatu rataye veśa-sarvābhisāraḥ // VidSrk_8.26*(177) sāvarṇeḥ mughātāmrair nava-kiśalayaiḥ saṃbhṛtodāra-śobhaṃ prādur-bhūta-bhramara-saraṇī-yauvanodbheda-cihnam sīmantinyaḥ kusuma-dhanuṣā baddha-sakhyasya māsaḥ snigdha-smerair mukham adhiguṇaṃ dṛṣṭipātaiḥ pibanti // VidSrk_8.27*(178) vāgurasya śikī-mukhair adya manojña-pakṣair viṣopalepād iva kajjalābhaiḥ / nitānta-pūrṇā mucakundakoṣā vibhānti tūṇā iva manmathasya // VidSrk_8.28*(179)* śubhāṅgasya snehaṃ sravanti taravaḥ pañcāpi kṣipati mārgaṇān madanaḥ / parimukta-kaṇṭha-rodhaḥ para-puṣṭaḥ kṣarati mādhuryam // VidSrk_8.29*(180)* śrīdharmākarasya saṃkucitā iva pūrvaṃ durvāra-tuṣāra-janita-jaḍi-mānaḥ / saṃpraty uparamati hime kramaśo divasāḥ prasāra-juṣaḥ // VidSrk_8.30*(181)* śrīdharaṇīdharasya duḥśliṣṭa-durlakṣya-palāśa-saṃdhīny āpāṭalāgrāṇi harinti mūle / kuśeśayānāṃ śukaśāvabhāṃsi prādurbabhūvur navakuḍmalāni // VidSrk_8.31*(182)* upanayati kapole lola-karṇa-pravālakṣaṇa-mukula-niveśāndolanavyāpṛtānām parimalita-haridrān saṃprati drāviḍīnāṃ nava-nakha-pada-tiktān ātapaḥ svedabindūn // VidSrk_8.32*(183) yogeśvarasya sadyas tapto bhramati rajanīṃ vāsaraḥ khaṇḍayitvā kṣīṇa-kṣīṇā tad anu bhajate sāpi saṃyak-prasādam eko loke kathayati narasyeṣṭa-jāte nisargaṃ nāryāḥ puṃsi sthitim anuguṇāṃ śaṃsati spaṣṭam anyā // VidSrk_8.33*(184) idānīṃ plakṣāṇāṃ jaṭhara-dala-viśleṣa-caturaḥ sthitīnām ābandhaḥ sphuṭati śuka-cañcū-puṭa-nibhaḥ tataḥ strīṇāṃ hanta kṣamam adhara-kāntiṃ kalayituṃ samantān niryāti sphuṭa-subhaga-rāgaṃ kisalayam // VidSrk_8.34*(185) udgacchaty ali-jhaṃkṛtiḥ smara-dhanur jyā-mañju-guñjā-ravair niryātā viṣa-lipta-bhalli-viṣamāḥ kaṅkelli-phulla-cchaṭāḥ re saṃpraty apavitram atra pathikāḥ sārambham ujjṛmbhate cūto dūta ivāntakasya kalikā-jāla-sphurat-pallavaḥ // VidSrk_8.35*(186) mithaḥ krīḍā-lola-bhramara-bhara-bhaṅgāṅkura-rasapreseka-pronmīlat-parimala-samālabdha-pavanaḥ ito 'sty eṣa śrīmān aviralam idānīṃ mukulitaḥ prayacchaty unmādān ahaha sahakāra-druma-yuvā // VidSrk_8.36*(187) kasyacit | (skmsa.u.ka. 1241) aṅkurite pallavite korakite vikasite ca sahakare / aṅkuritaḥ pallavitaḥ korakito vikasitaś ca madano 'sau // VidSrk_8.37*(188)* kasyacit (skmsa.u.ka. 1232) utphullā nava-mālikā madayati ghrāṇendriyāhlādinī jātaṃ dhūsaram eva kiṃśuka-taror āśyāmalaṃ jālakam ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ strīṇāṃ pīna-ghana-staneṣu kaṇavān svedaḥ karoty āspadam // VidSrk_8.38*(189) bhavabhūteḥ -- sapadi sakhībhir nibhṛtaṃ virahavatīs trātum atra bhajyante / sahakāra-mañjarīṇāṃ śikhodgama-granthayaḥ prathame // VidSrk_8.39*(190)* rājaśekharasya -- || iti vasanta-vrajyā || ||8|| 9. grīṣma-vrajyā || viśleṣo janitaḥ priyair api janair ujjṛmbhitaṃ nālikair mitreṇāpi kharāyitaṃ ratuṇayā dīrghāyitaṃ tṛṣṇayā gurvī vallabhatā jaḍair adhigatā doṣākaraḥ sevyate hā kālaḥ kim ayaṃ kalir na hi na hi prāptaḥ sa gharmāgamaḥ // VidSrk_9.1*(191) tadātva-snātānāṃ malayaja-rasair ārdra-vapuṣāṃ kucān bibhrāṇānāṃ dara-vikaca-mallī-mukulinaḥ nidāghārka-proṣa-glapita-mahimānaṃ mṛga-dṛśāṃ pariṣvaṅgo 'naṅgaṃ punar api śanair aṅkurayati // VidSrk_9.2*(192) maṅgalārjunasya | (skmsa.u.ka. 1266, spdśā.pa. 3834) pravṛddha-tāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī / ubhau virodha-kriyayā vibhinnau jāyāpatī sānuśayāv iva staḥ // VidSrk_9.3*(193)* baṭoḥ -- sarvāśā-rudhi dagdha-vīrudhi sadā sāraṅga-baddha-krudhi kṣāma-kṣmāruhi mandaṃ unmadhulihi svacchanda-kunda-druhi śuṣyac-chrotasi tapta-bhūmi-rajasi jvālāyamānāmbhasi jyeṣṭhe māsi kharārka-tejasi kathaṃ pāntha vrajan jīvasi // VidSrk_9.4*(194) bāṇasya -- gurur garbhārambhaḥ klamayati kalatraṃ bali-bhujaḥ samagroṣmā cūtaṃ pacati picu-mardaṃ ca divasaḥ idānīṃ nīhāra-stimita-pavana-prīti-janitāṃ niśā-śeṣo nidrāṃ nudati paṭa-dhūmyāṭa-mukharaḥ // VidSrk_9.5*(195) rājaśekharasya -- sāndra-kṣīṇa-pratata-vitatac-chinna-bhugnonnatābhiḥ prāyaḥ kaśmīraja-ruci-juṣo dāva-vahneḥ śikhābhiḥ vāyuḥ sañcāriṇa iva likhaty ānane dig-vadhūnāṃ dhūmodgārair aguru-pavanaiḥ sāntarān patra-bhaṅgān // VidSrk_9.6*(196) hindolā-madhuropalālana-rasa-prīta-prapā-pālikāgītāvarjita-mugdha-vāta-hariṇa-śreṇī-parītāntikāḥ autsukyaṃ janayanti pāntha-pariṣad-gharmāmbu-bindūtkaravyākṣepa-kṣama-manda-manda-maruto mārga-sthalī-pādapāḥ // VidSrk_9.7*(197) cañcac-cañcu-guṇodaraiḥ śithilita-prāyāṃsaṃ utpakṣmalanyañcat-pakṣa-puṭāvakāśa-viramat-pārśvoṣmabhir nīyate jaṅghā-kuñcana-labdha-nīḍa-niviḍāvaṣṭambha-kaṣṭojjhitakṣepīyaḥ-pavanābhighāta-rabhasotkṣepair ahaḥ pakṣibhiḥ // VidSrk_9.8*(198) dhāsyaty adya sitātapatra-subhagaṃ sā rājahaṃsī śiśoḥ smerāmbhoruha-vāsino 'pi śirasi snehena pakṣa-dvayam tṛṣṇārtaḥ śuka-śāvako 'pi sutanoḥ pīna-stanāsaṅginīṃ muktāhāra-latāṃ tad-aṅka-vasatis toyāśayā pāsyati // VidSrk_9.9*(199) bhuvāṃ gharmārambhe pavana-calitaṃ tāpa-hṛtaye paṭa-cchatrākāraṃ vahati gaganaṃ dhūli-paṭalam amī mandārāṇāṃ dava-dahana-saṃdehita-dhiyo na ḍaukante pātuḥ jhaṭiti makarandaṃ madhulihaḥ // VidSrk_9.10*(200) bhava-bhūteḥ (skmsa.u.ka. 1256) apāṃ mūle līnaṃ kṣaṇa-paricitaṃ candana-rase mṛṇālī-hārādau kṛta-laghu-padaṃ candramasi ca muhūrtaṃ viśrāntaṃ sarasa-kadalī-kānana-taṭe priyā-kaṇṭhāśleṣe niviśati padaṃ śaityam adhunā // VidSrk_9.11*(201) kasyacit (skmsa.u.ka. 1267) prāntārakta-vilocanāñcala-darī-vyagrālpa-makṣī-bhayaprodbhūtobhaya-śṛṅga-koṭi-vigalac-chaivāla-vallī-sakhaiḥ pātho-bindubhir akṣi-sandhiṣu śanaiḥ saṃsicyamānaḥ sukhaṃ magno vāriṇi dūra-niḥsahatayā nidrāyate sairibhaḥ // VidSrk_9.12*(202) tāpaṃ stamberamasya prakaṭayati karaḥ śīkaraiḥ kukṣum ukṣatpaṅkāṅkaṃ palvalānāṃ vahati taṭa-vanaṃ māhiṣaiḥ kāya-kāṣaiḥ uttāmyat-tālavaś ca pratapati taraṇāvāṃśavīṃ tāpa-tandrīṃ adri-droṇī-kuṭīre kuhariṇi hariṇārātayo yāpayanti // VidSrk_9.13*(203) jātāḥ pānthanakhaṃpacāḥ pracayino gantrīpathe pāṃśavaḥ kāsārodaraśeṣam ambu mahiṣo mathnāti tāmyattimi dṛṣṭir dhāvati dhātakīvanam asṛktarṣeṇa tārakṣavī kaṇṭhād bibhrati viṣkirāḥ śaraśamī-nīḍeṣu nāḍindhamān // VidSrk_9.14*(204) bāṇasyaitau subhaga-salilāvagāhāḥ pāṭali-saṃsarga-surabhi-vana-vātāḥ / pracchāya-sulabha-nidrā divasāḥ pariṇāma-ramaṇīyāḥ // VidSrk_9.15*(205)* kālidāsasya (śākuntala 1.3) agre tapta-jalāḥn nitāntaśiśirā mūle muhur bāhubhiḥ vyāmathyoparata-prapeṣu pathikair mārgeṣu madhyandine ādhārāḥ pluta-bāla-śaivala-dala-cchedāvakīrṇormayaḥ pīyante hala-mukta-magna-mahiṣa-prakṣobha-paryāvilāḥ // VidSrk_9.16*(206) yogeśvarasya -- mṛd-bhūyiṣṭhatayā gurūn pariharan āraṇyakān gomayān valmīkān upagūhati praśithilaṃ jvālābhir udbalvajān vahnir nīḍi-kiliñja-sañcaya-samutsiktaś caran kānane prasnigdhān iha viṣkirāṇḍakalalān ājyāśayā lumpati // VidSrk_9.17*(207) tasyaiva -- dūrībhūta-śarāri viklava-bakaṃ saṃkrānta-kāraṇḍavaṃ klāmyat-kaṅkam acakravākam amilan-madgu prayāta-plavam kliṣṭa-krauñcam adhārtarāṣṭram apatat-koyaṣṭi niṣṭīṭibhaṃ sīdat-sāra-sama-prasakta-kuraraṃ kālena jātaṃ saraḥ // VidSrk_9.18*(208) tasyaiva -- toyottīrṇā śrayati kabarī śekharaṃ saptalānāṃ śaityaṃ siñcaty upari kucayoḥ pāṭalākaṇṭha-dāma kāntaṃ karṇāvabhiniviśate komalāgraṃ śirīṣaṃ strīṇām aṅge vibhajati tapas tatra tatrātma-cihnam // VidSrk_9.19*(209) madhu-śīlasya (skmsa.u.ka. 1262, madhura-śīlasya) śuka-patra-harita-komala-kusuma-śatānāṃ śirīṣa-yaṣṭīnām / talam āśrayati dinātapa-bhayena paripiṇḍitaṃ śaityam // VidSrk_9.20*(210)* vāgurasya -- haranti hṛdayāni yac chravaṇa-śītalā veṇavo yad arghati karambitā śiśira-vāriṇā vāruṇī bhavanti ca himopamāḥ stana-bhuvo yad eṇī-dṛśāṃ śucer upari saṃsthito rati-pateḥ prasādo guruḥ // VidSrk_9.21*(211) rājaśekharasya (vsbvi.śā.bha. 4.4, skmsa.u.ka. 1269) jalārdraṃ saṃvyānaṃ bisa-kisalayaiḥ keli-valayāḥ śirīṣair uttaṃso vicakila-mayī hāra-racanā śucāv eṇākṣīṇāṃ malayaja-rasārdrāś ca tanavo vinā tantraṃ mantraṃ rati-ramaṇa-mṛtyuñjaya-vidhiḥ // VidSrk_9.22*(212) rājaśekharasya (vsbvi.śā.bha. 4.3, skmsa.u.ka. 1261, kasyacit) rajani-virama-yāmeṣv ādiśantī ratecchāṃ kim api kaṭhinayantī nārikelī-phalāmbhaḥ api pariṇamayitrī rāja-rambhā-phalānāṃ dina-pariṇati-ramyā vartate grīṣma-lakṣmīḥ // VidSrk_9.23*(213) ete rājaśekharasya -- ambhodher jala-yantra-mandira-parispande 'pi nidrāṇayoḥ śrī-nārāyaṇayor ghanaṃ vighaṭayanty ūṣmā samāliṅganam kiṃ cottapta-viyat-kapāla-phalake kaṅkāla-śeṣa-śriyaṃ candraṃ marmarayanti parpaṭakara-krūrā raver aṃśavaḥ // VidSrk_9.24*(214) nārāyaṇa-laccheḥ (skmsa.u.ka. 1259, kasyacit) || iti grīṣma-vrajyā || ||9|| 10. tataḥ prāvṛḍ-vrajyā -- vānīra-prasavair nikuñja-saritām āsakta-vāsaṃ payaḥ paryanteṣu ca yūthikā-sumanasām ujjṛmbhitaṃ jālakaiḥ unmīlat-kuṭaja-prahāsiṣu girer ālambya sānūn itaḥ prāg-bhāreṣu śikhaṇḍi-tāṇḍava-vidhau meghair vitānāyyate // VidSrk_10.1*(215) phala-bhara-pariṇāma-śyāma-jambū-nikuñjaskhalita-tanu-taraṅgām uttareṇa śravantīm upari-vighaṭamāna-prauḍha-tāpiñja-nīlaḥ śrayati śikharam adrer nūtanas toya-vāhaḥ // VidSrk_10.2*(216) (mā.mā. 9.24) jṛmbhā-jarjara-ḍimba-ḍambara-ghana-śrīmat-kadamba-drumāḥ śailābhoga-bhuvo bhavanti kakubhaḥ kādambinī-śyāmalāḥ udyat-kunda-latānta-ketaka-bhṛtaḥ kacchāḥ saric-chrotasāṃ āvir-gandha-śilīndhra-lodhra-kusuma-smerā vanānāṃ gatiḥ // VidSrk_10.3*(217) (mā.mā. 9.16) utphullārjuna-sarva-vāsita-vahat-paurastya-jhañjhā-marutpreṅkhola-skhalitendra-nīla-śakala-snigdhāmbuda-śreṇayaḥ dhārā-sikta-vasundharā-surabhayaḥ prāptās ta ete 'dhunā gharmāmbho-vigamāgama-vyatikara-śrī-vāhino vāsarāḥ // VidSrk_10.4*(218) bhavabhūter amī (mā.mā. 9.17) -- eṇī yāti vilokya bāla-śalabhān śaṣpāṅkurāditsayā chatrī-kuḍmalakāni rakṣati cirād aṇḍa-bhramāt kukkuṭī dhūtvā dhāvati kṛṣṇa-kīṭa-paṭala-śreṇīṃ śikhaṇḍī śiraḥ dūrād eva vanāntare viṣa-dhara-grāsābhilāṣāturaḥ // VidSrk_10.5*(219) āsārānta-mṛdu-pravṛtta-maruto meghopaliptāmbarā vidyut-pāta-muhūrta-dṛṣṭa-kakubhaḥ suptendu-tārā-grahāḥ dhārā-klinna-kadamba-saṃbhṛta-sudhāmododvahāḥ proṣitair niḥsaṃpāta-visāri-dardura-ravā nītāḥ kathaṃ rātrayaḥ // VidSrk_10.6*(220) yogeśvarasya (skmsa.u.ka. 1301, kasyacit) dāty ūha-dhvani-bhāñji vetasa-śikhā-suptoragāṇi dhvanatkādambāni kuraṅga-yūtha-kalita-stūpāny udambhāṃsi ca tīrāṇy adya pipīlikā-samudayāvarjaj-jaṭā-lolupavyāptāny unmada-kukkubhāni saritāṃ kurvanti lolaṃ manaḥ // VidSrk_10.7*(221) yogeśvarasya (skmsa.u.ka. 1291) kāntāṃ kvāpi vilambinīṃ kalarutair āhūya bhūyas tataḥ digbhāgān avalokya raṅga-vasudhām utsṛjya padbhyāṃ tataḥ eṣa sphāra-mṛdaṅga-nāda-madhurair ambho-mucām āravaiḥ barha-śreṇi-kṛtātapatra-racano hṛṣṭaḥ śikhī nṛtyati // VidSrk_10.8*(222) pītāmbhaḥ-stimitāḥ sṛjanti salilāny ābaddha-dhāraṃ ghanāḥ tad-dhārā-dhvani-mīlitāni nayanāny abhyeti nidrāgamaḥ nidrā-mudrita-locane pratigṛhaṃ mūkāyamāne jane nirdvandvoccarad-ucca-dardura-ravaiḥ kolāhalinyo niśāḥ // VidSrk_10.9*(223) dhārā-nipāta-rava-bodhita-pañjara-sthadātyūha-ḍambara-karambita-kaṇṭha-kūjāḥ aṭṭeṣu kāṇḍa-paṭa-vārita-śīkareṣu dhanyāḥ pibanti mukha-tāmarasaṃ vadhūnām // VidSrk_10.10*(224) śaila-śreṇir apeta-dāva-dahanā dagdha-prarūḍhaṃ vanaṃ jīmūtāṅkura-danturā daśa diśo bhū-reṇu-muktaṃ nabhaḥ kiṃ cānyat kalikormi-medura-mukhī jātā kadamba-cchaviś chidyante kiyatā kṣaṇena śikhināṃ mauna-vrata-granthayaḥ // VidSrk_10.11*(225) kedāre nava-vāri-pūrṇa-jaṭhare kiṃcit-kvaṇad-dardure śambū-kāṇḍaka-piṇḍa-pāṇḍura-tata-prānta-sthalīvī-raṇe ḍimbhā daṇḍaka-pāṇayaḥ pratidiśaṃ paṅka-cchaṭā-carcitāś cubhrūś cubhrur iti bhramanti rabhasād udyāyi-matsyotsukāḥ // VidSrk_10.12*(226) samantāt sa-visphurad-indranīlamaṇi-prabhā-vicchuritāntarālaḥ martyāvatīrṇasya viḍojaso 'yaṃ nīlāṃśuka-cchatram ivāmbuvāhaḥ // VidSrk_10.13*(227) khadyota-cchuritāndhakāra-paṭalāḥ spaṣṭa-sphurad-vidyutaḥ snigdha-dhvāna-vibhāvitoru-jaladonnāhā raṭat-kambavaḥ etāḥ ketaka-bheda-vāsita-puro-vātāḥ patad-vārayo na pratyemi janasya yad virahiṇo yāsyanti soḍhuṃ niśāḥ // VidSrk_10.14*(228) kasyacit (skmsa.u.ka. 1302) etasmin mada-jarjarair upacite kambūravāḍambaraiḥ staimityaṃ manaso diśaty anibhṛtaṃ dhārādhare mūrcchati utsaṅge kakubho nidhāya rasitair ambhomucāṃ ghorayan manye mudrita-candra-sūrya-nayanaṃ vyomāpi nidrāyate // VidSrk_10.15*(229) vātokasya (skmsa.u.ka. 1282) gambhīrāmbhodharāṇām avirala-nipatad-vāri-dhārā-ninādān īṣan-nidrālasākṣā dṛḍha-gṛha-paṭalārūḍha-kuṣmāṇḍa-bandhyāḥ dorbhyām āliṅgyamānā jaladhara-samaye patra-ṣaṇḍe niśāyāṃ dhanyāḥ śṛṇvanti suptāḥ stana-yuga-bharitoraḥ-sthalāḥ kāminīnām // VidSrk_10.16*(230) apagata-rajo-vikārā ghana-paṭalākrānta-tārakālokā / lamba-payodhara-bhārā prāvṛd iyaṃ vṛddha-vaniteva // VidSrk_10.17*(231)* ambhodher vaḍavāmukhānala-jhalājvālopagūḍhāntarā vyāmohād apibann apaḥ sphuṭam amī tarṣeṇa paryāvilāḥ uddeśa-sphurad-indra-cāpa-valaya-jvālāpadeśād aho dahyante katham anyathārdha-malināṅgāra-dyutas toyadāḥ // VidSrk_10.18*(232) kṛtvā picchilatāṃ pathaḥ sthagayatā nirbhartsanaṃ pādayoḥ sāndrair vāri-kaṇaiḥ kapola-phalake vicchittim āchindatā meghenopakṛtaṃ yad āśu vihitā tasyāgaso niṣkṛtiḥ svairiṇyāḥ priya-veśma-vartma diśatā vidyud-vilāsair muhuḥ // VidSrk_10.19*(233) āsāroparame pragāḍha-timirāḥ kim īrayantyo niśāḥ pāntha-strī-manasāṃ smarānala-kaṇā-saṃtāna-śaṅkā-spṛśaḥ piṣṭānāṃ prasabhaṃ ghanāghana-ghaṭā-saṃghaṭṭato vidyutāṃ cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotaka-śreṇayaḥ // VidSrk_10.20*(234) hasta-prāpyam ivāmbaraṃ vidadhataḥ kharvā ivāśā-tatīr garjābhiḥ kṣaṇa-jarjarī-kṛta-ghanānuttāla-dhārā-ravāḥ kvāmagnaṃ sthalam asti nāma tad ibhīvoddāma-saudāminīnetronmeṣa-vilokitākhila-bhuvo varṣanti naktaṃ ghanāḥ // VidSrk_10.21*(235) utpucchānata-dhūta-pakṣa-tatayo jhātkāriṇo vibhramair udvācyās tata-cañcavo laya-vaśād utkṣipta-pādā muhuḥ paśyanto nija-kaṇṭha-kāṇḍa-malināṃ kādambinīm unnatagrīvābhyarṇa-milat-kalāpa-viṭapā nṛtyanti kekā-bhṛtaḥ // VidSrk_10.22*(236) idānīṃ vaṃśīnāṃ śabara-mithunocchṛṅkhala-rahaḥkriyā-sakhyenālaṃ giri-vana-sarid-grāma-suhṛdām sphural-loma-śyāma-cchagala-śiśi-karṇa-pratisamacchadāgrābhis tvagbhir valayita-karīrās tala-bhuvaḥ // VidSrk_10.23*(237) pārśvābhyāṃ śirasā nimīlita-dṛśaḥ kāmaṃ nimajya kramād aṃsau pṛṣṭham uraḥ sa-pakṣati-talaṃ gāḍhaṃ spṛśanto muhuḥ ete kuñcita-jānavo nava-jale nirvānti gharmāhatā bhūyaḥ pakṣa-puṭābhipāta-rabhasotsarpat-kaṇāḥ patriṇaḥ // VidSrk_10.24*(238) majjānam api vilimpati nākṛta-puṇyasya varṣati payode / nirgama-keli-samutsuka-śiśi-vāraṇa-gāḍha-parirambhaḥ // VidSrk_10.25*(239)* ākrandāḥ stanitair vilocana-jalānya-śrānta-dhārāmbudhis tad-viccheda-bhuvaś ca śoka-śikhinas tulyās taḍid-vibhramaiḥ antar me dayitā-mukhaṃ tava śaśī vṛttiḥ samaivāvayos tat kiṃ mām aniśaṃ sakhe jaladhara tvaṃ dagdhum evodyataḥ // VidSrk_10.26*(240) kasyacit | (skmsa.u.ka. 993 yaśodharmaṇaḥ, smvsū.mu. 43.33) bhuvaḥ kim etā divam utpatanti divo 'thavā bhū-talam āviśanti / calāḥ sthirā veti vitarkayantyo dhārāḥ karāgrair abalāḥ spṛśanti // VidSrk_10.27*(241)* chatrāvalambi vimaloru-payaḥ-pravāhadhārā-bhara-sphaṭika-pañjara-saṃyatāṅgaḥ pānthaḥ sva-śāsana-vilaṅghana-jāta-kopakāmājñayā priyatamām iva nīyate sma // VidSrk_10.28*(242) adyāmbhaḥ paritaḥ patiṣyati bhuvas tāpo 'dya nirvāsyati kṣetreṣv adya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ nartiṣyanti tavodaye 'dya jalada vyālola-puccha-cchadacchatra-cchādita-maulayo diśi diśi krīḍālasāḥ kekinaḥ // VidSrk_10.29*(243) gāyati hi nīlakaṇṭho nṛtyati gaurī taḍit tarala-tārā / āsphālayati mṛdaṅgaṃ tad-anu ghano 'yaṃ mahā-kālaḥ // VidSrk_10.30*(244)* alakeṣu cūrṇa-bhāsaḥ sveda-lavābhān kapola-phalakeṣu / nava-ghana-kautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ // VidSrk_10.31*(245)* kāle vāri-dharāṇām apatitayā naiva śakyate sthātum / utkaṇṭhitāsi tarale na hi na hi sakhi picchilaḥ panthāḥ // VidSrk_10.32*(246)* asita-bhujaga-śiśu-veṣṭitam abhinavam ābhāti ketakī-kusumam / āyasa-valayākaṅkṛta-viṣāṇam iva dantinaḥ patitam // VidSrk_10.33*(247)* stambeṣu ketakīnāṃ yathottaraṃ vāmanair dalair adya / vidalanti meṣa-tarṇaka-puccha-cchavi-keśarāḥ sūcyaḥ // VidSrk_10.34*(248)* dhūlībhiḥ ketakīnāṃ parimalana-samuddhūlitāṅgaḥ samantād antodvellad-balākā-vali-kuṇapa-śiro-naddha-nīlābhra-keśaḥ preṅkhad-vidyut-patākāvali-rucira-dhanuḥ-khaṇḍa-khaṭvāṅga-dhārī saṃprāptaḥ proṣita-strī-pratibhaya-janakaḥ kāla-kāpāliko 'yam // VidSrk_10.35*(249) megha-śyāma-diśi pravṛtta-dhanuṣi krīḍat-taḍit-tejasi cchannāhar-niśi garjita-pramanasi pramlāna-līlā-ruṣi pūrṇa-śrotasi śānta-cātaka-tṛṣi vyāmugdha-candra-tviṣi prāṇān pāntha kathaṃ dadhāsi nivasann etādṛśi prāvṛṣi // VidSrk_10.36*(250) kṣapāṃ kṣāmīkṛtya prasabham apahṛtyāmbu-saritāṃ pratāpyorvīṃ vana-taru-gahanam utsādya sakalam kva saṃpraty uṣṇāṃśur gata iti samanveṣaṇa-parās taḍid-dīpālokair diśi diśi carantīva jaladāḥ // VidSrk_10.37*(251) kasyacit (skmsa.u.ka. 1287 oṅkaṇṭhasya, spdśā.pa. 3869, smvsū.mu. 61.18 both pāṇineḥ) vidyud-dīdhiti-bheda-bhīṣaṇa-tamaḥ-stomāntarāḥ saṃtataśyāmāmbhodhara-rodha-saṃkaṭa-viyad-viproṣita-jyotiṣaḥ khadyotonnamitopakaṇṭha-taravaḥ puṣṇanti gambhīratām āsārodakamatta-kīṭa-paṭalī-kvāṇottarā rātrayaḥ // VidSrk_10.38*(252) abhinandasya (skmsa.u.ka. 1305, kasyacit) harṣollāsita-cāru-candraka-bṛhad-barhair vanānām amī jātāḥ puṣpita-bāla-śākhina ivābhogā bhujaṅgāśibhiḥ spṛṣṭāḥ koṭara-nirgatārdha-tanubhiḥ pātuṃ payodānilaṃ niryad-vaṃśa-karīra-koṭaya iva kṣoṇī-bhṛto bhogibhiḥ // VidSrk_10.39*(253) śatānandasya -- etāḥ paṅkila-kūla-rūḍha-nalada-stambhāḥ kvaṇat-kambavaḥ krīḍat-karkaṭa-cakravāla-vilasaj-kambāla-toyābilāḥ hṛl-lekhaṃ janayanty anūpa-saritāṃ uttuṇḍa-gaṇḍūpadotkīrṇodgīrṇā mṛd-arbuda-sthapuṭita-prāntās taṭī-bhūmayaḥ // VidSrk_10.40*(254) yogeśvarasya (skmsa.u.ka. 1292, parameśvarasya) nave dhārā-sāre pramada-caṭulāyāḥ sthala-juṣaḥ varāṭī-śubhrāyāḥ śaphara-saraṇer ebhir upari kulīrair bhrāmyadbhir gaṇayitum iva vyāpṛta-karāḥ manaḥ krīṇantīva prakaṭa-vibhavāḥ palvala-bhuvaḥ // VidSrk_10.41*(255) abhiṣekasya -- vindhyādri-mahā-liṅgaṃ snapayati paryanya-dhārmikaḥ śucibhiḥ / jaladendranīla-gaḍḍūśatojjhitaiḥ saṃprati payobhiḥ // VidSrk_10.42*(256)* pibati vyoma-kaṭāhe saṃsakta-calat-taḍil-latā-rasanaḥ / megha-mahā-mārjāraḥ saṃprati candrātapa-kṣīram // VidSrk_10.43*(257)* yogeśvarasyaitau -- ardhodgatena kadalī mṛdu-tāmra-talena garbha-koṣeṇa / pibati nidāgha-jvaritā ghana-dhārāṃ kara-puṭenaiva // VidSrk_10.44*(258)* tasyaiva -- āroha-vallībhir ivāmbu-dhārārājībhir ābhūmi-vilambinībhiḥ saṃlakṣyate vyoma vaṭa-drumābham ambhodhara-śyāma-dala-prakāśam // VidSrk_10.45*(259) dakṣasya -- nīpaiḥ kāñcī-kṛta-viracanaiḥ piñjaraṃ śroṇibimbaṃ miśrāv aṃsau śravasi vasatā kandalī-kuḍmalena pāṇḍicchāyaḥ stana-parisaro yūthikā-kaṇṭha-sūtrair ity ākalpaḥ prakṛti-lalito vallabhaḥ sundarīṇām // VidSrk_10.46*(260) lūne kālāñjana-paricaye śīkaraiḥ kāmam akṣṇor ekī-bhūte kuca-kalaśayor vāsasi śyāma-sūkṣme dṛṣṭe svābhāvika-tanu-guṇe durdina-svairiṇīnāṃ dhanyo veṣāntara-viracanaṃ pratyudāste kṛtārthaḥ // VidSrk_10.47*(261) asau nāstīvenduḥ kvacid api raviḥ proṣita iva grahoḍūnāṃ cakraṃ nabhasi likhita-proñchitam iva ahar vā rātrir vā dvayam api vilupta-pravicayaṃ ghanair baddha-vyūhaiḥ kim idam iti ghoraṃ vyavasitam // VidSrk_10.48*(262) kasyacit (skmsa.u.ka. 1290) tāvad vācaḥ prayuktā manasi vinihitā jīvitāśāpi tāvan vikṣiptau tāvad aṅghrī pathi pathika-janair lambitā tāvad āśā phullad-dhārā-kadambas tava kavalayitā yāvad ete na dṛṣṭā nirmukta-vyāla-nīla-dyuti-nava-jalada-vyākulā vindhya-pādāḥ // VidSrk_10.49*(263) yogeśvarasya | (skmsa.u.ka. 911) kāmaṃ kūle nadīnām anugiri mahiṣī-yūtha-nīḍopakaṇṭhe gāhante śaṣpa-rājīr abhinava-śalabha-grāsa-lokā balākāḥ antar-vinyasta-vīrut-tṛṇa-maya-puruṣa-trāsa-vighnaṃ kathaṃcit kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetra-koṇaika-deśe // VidSrk_10.50*(264) yogeśvarasyaitau -- amuṣmin saṃnaddhe jala-muci samabhyasya katicid kakārān paryanta-dvi-guṇa-mata-repha-prasavinaḥ sa mādhyandātyūhaś cala-vipula-kaṇṭhaḥ prasarati kramodañcat-tāraḥ krama-vaśa-naman manda-madhuraḥ // VidSrk_10.51*(265) || iti prāvṛḍ-vrajyā || ||10|| 11. tataḥ śarad-vrajyā aindraṃ dhanuḥ pāṇḍu-payo-dhareṇa śarad dadhānārdra-nakha-kṣatābham prasādayantī sa-kalaṅkam induṃ tāpaṃ raver abhyadhikaṃ cakāra // VidSrk_11.1*(266) yadyapy ahaṃ śaśimukhi vimalāmbara-śrīr bandūka-puṣpa-rucirādhara-pallavāpi dhiṅ māṃ tathāpi galitoru-payodharatvād ity uccakaiḥ śarad iyaṃ vahatīva tāpam // VidSrk_11.2*(267) manovinodasya (skmsa.u.ka. 1311) te haṃsātithi-vatsalā jalaruhāṃ kālena pītāyuṣāṃ saṃjīvauṣadhayo jarā jalamucām ete śarad-vāsarāḥ yeṣv abhyāgata-khañjarīṭa-śabalās toyāpasāra-kramastoka-stoka-taraṅgitānta-pulināḥ karṣanti nadyo manaḥ // VidSrk_11.3*(268) dhūmraiḥ pakṣa-puṭaiḥ patadbhir abhitaḥ pāṇḍūdaraiḥ khañjanair āyāntīṃ śaradaṃ kiranti rabhasāl lājair ivāśāṅganāḥ maṅgalyaṃ ca kalaṅka-pallava-sakhaṃ smerānanā śarvarī jyotsnā-tarpaṇa-gauram indu-kalaśaṃ vyomāṅgane nyasyati // VidSrk_11.4*(269) kasyacit (skmsa.u.ka. 1308) dadhati dhavalāmbhoda-cchāyāṃ sita-cchada-paṅktayo divi payasi ca śvetāmbhoja-bhramaṃ pratimā-śataiḥ vidadhati na ced utkaṇṭhārdraṃ śaran maṇi-nūpuradhvanita-madhurottāla-snigdhair manaḥ kvaṇitormibhiḥ // VidSrk_11.5*(270) ghanaiḥ śephālīnāṃ hṛdaya-niviḍāśliṣṭa-vasudhaiḥ prasūnair unnālaiḥ pulakitatarodyāna-taravaḥ niśāntāḥ prīṇanti pramada-kurarodgīta-rabhaso nabhasvad-vyādhūta-sphuṭa-kumuda-gandha-pluta-diśaḥ // VidSrk_11.6*(271) rajaḥ-pāta-jñānāṃ kumuda-sumano-maṇḍala-bhuvi smarasyoccair mantraṃ kim api japatāṃ huṅkṛtim iyam sthire yūnāṃ māna-graha-paribhave mūrcchati ghano dvirephācāryāṇāṃ madhu-mada-paṭīyān kalakalaḥ // VidSrk_11.7*(272) adhaḥ paśyan pārśva-dvaya-valita-sācīkṛta-śirāḥ śanaiḥ pakṣa-sthairyād divi masṛṇa-cakrākṛti-gatiḥ cirāc cillas tiryak-tvaritataram āhāra-nipuṇo nipatyaivākasmāc cala-caraṇa-mūrdhaṃ prapatati // VidSrk_11.8*(273) dūrotpucchaḥ salaya-caraṇo lamba-lolat-patattūḥ kaṇṭenoccair mada-kala-ruta-stoka-vācāla-cañcuḥ harṣāśrūrmi-stimita-nayana-nyasta-sotkaṇṭha-dṛṣṭeḥ kaṃcit kālaṃ naṭati nikaṭe khañjarīṭaḥ priyāyāḥ // VidSrk_11.9*(274) manovinodasyāmī | (skmsa.u.ka. 1321) toyāntar-līna-mīna-pracaya-vicaya-navyāpṛta-troṭi-koṭiprāg-bhāga-prahva-kaṅkāvali-dhavala-rucaḥ paryaṭat-khañjarīṭāḥ kūjat-kādambarājī-pihita-parisarāḥ śāradīnāṃ nadīnāṃ tīrāntā mañju-guñjan-mada-kalakuraba-śreṇayaḥ prīṇayanti // VidSrk_11.10*(275) tīkṣṇaṃ ravis tapati nīca ivācirāḍhyaḥ śṛṅgaṃ rurus tyajati mitram ivākṛtajñaḥ toyaṃ prasīdati muner iva dharma-cintā kāmī daridra iva śoṣam upaiti paṅkaḥ // VidSrk_11.11*(276) bhāsasya (skmsa.u.ka. 1313, svsu.ā. 1821, spdśā.pa. 3907, smvsū.mu. 62.3) saṃtāpinī sama-dahaṃsa-kalābhilāpā prāleya-dhāma-dhavalāmbaram ādadhānā āpāṇḍu-pīvara-payodharam udvahantī kācid vadhūr virahiṇīva śarad vibhāti // VidSrk_11.12*(277) śanaiḥ śāntākūtāḥ sita-kala-dhara-ccheda-pulināḥ purastād ākīrṇāḥ kala-virutibhiḥ sārasa-kulaiḥ citāś citrākārair niśi vikacana-kṣatra-kumudair nabhastaḥ syandante sarita iva dīrghā daśa diśaḥ // VidSrk_11.13*(278) āpīna-pravisāritoru-vikaṭaiḥ paścārdha-bhāgair gurur vellat-pīvara-kambalālasa-rasad-gambhīra-ghaṇṭākulaḥ grāmānteṣu navīna-sasya-hariteṣūddāma-candrātapasmerāsu kṣaṇadāsu dhena-dhavalī-vargaḥ parikrāmati // VidSrk_11.14*(279) pṛṣṭheṣu śaṅkha-śakala-cchaviṣu cchadānāṃ rājībhir aṅkitam alaktaka-lohitābhiḥ go-rocanā-harita-babhru bahiḥ palāśam āmodate kumudam ambhasi palvalasya // VidSrk_11.15*(280) sāndra-sthūla-naloparodha-viṣamāḥ śaṅkyāvatārāḥ puraḥ toyottīrṇa-nivṛtta-nakra-jaṭhara-kṣuṇṇa-sthalī-bālukāḥ vyakta-vyāghra-padāṅka-paṅkti-nicitonmudrārdra-paṅkodarās saṃtrāsaṃ janayanti kuñja-saritaḥ kācābhahnīlodakāḥ // VidSrk_11.16*(281) kasyacit (skmsa.u.ka. 2047) ikṣu-tvak-kṣoda-sārāḥ śakaṭa-saraṇayo dhīra-dhūlī-patākāḥ pāka-svīkāra-namre śirasi niviśate śūka-śāleḥ śukālī kedārebhyaḥ praṇālaiḥ praviśati śapharī-paṅktir ādhāram ārād acchaḥ kaccheṣu paṅkaḥ sukhayati saritām ātapād ukṣa-pālam // VidSrk_11.17*(282) abhinandasya -- sadyaḥ-snātānuliptā iva dadhati rucaṃ pallavāḥ kardamāṅkāḥ kacchāntāḥ kāśa-tūlaiḥ pavana-vaśa-gatair meṣa-yūthopameyāḥ nadyaḥ pratyagra-tīropanati-sarabhasaiḥ khañjanaiḥ sāñjanākṣā haṃsāḥ kaṃsāri-deha-tviṣi gagana-tale śaṅkha-śobhāṃ vahanti // VidSrk_11.18*(283) haṃsānāṃ ninadeṣu yaiḥ kavalitair āsajyate kūjatām anyaḥ ko 'pi kaṣāya-kaṇṭha-luṭhanād āghargharo nisvanaḥ te saṃpraty akaṭhora-vāraṇa-vadhūdantāṅkura-spardhino niryātāḥ kamalākareṣu bisinī-kandāgrima-granthayaḥ // VidSrk_11.19*(284) kamalāyudhasya (dhva. 4.7, skmsa.u.ka. 1309) varāhānākṣeptuṃ kalama-kavala-pratyabhimukhān idānīṃ sīmānaḥ prati vihita-mañcāḥ svapatibhiḥ kapotaiḥ potārthaṃ kṛta-niviḍa-nīḍā viṭapinaḥ śivābhir valmīkāḥ khara-nakhara-khātodara-mṛdaḥ // VidSrk_11.20*(285) śatānandasya (skmsa.u.ka. 1312) lālā-kalpais tridaśa-kariṇāṃ dig-vadhū-hāsa-bhūtair adhva-śrānta-pravahaṇa-harit-phena-śaṅkāṃ diśadbhiḥ vātodastaiḥ śaśadhara-kalā-komalair indra-tūlair līlottaṃsaṃ racayitum alaṃ kanyakāḥ kautukinyaḥ // VidSrk_11.21*(286) śubhāṅgasya -- hāra-cchāyāṃ vahati kucayor antarāle mṛṇālī karṇopānte nava-kuvalayair acyutaḥ karṇikārthaḥ yā sīmante maṇibhir aruṇaiḥ sā cchavir bandhu-jīvair veśaḥ śobhāṃ diśati paramām ārtavaḥ śāli-gopyāḥ // VidSrk_11.22*(287) madhuśīlasya -- dūrāpāya-prakaṭa-viṭapāḥ paryaṭat-khañjarīṭakrānta-prāntāḥ prasabha-vilasad-rājahaṃsāvataṃsāḥ adyānandaṃ dadhati vicarac-cakravākopacañcugrāsa-trāsa-pracala-śaphara-smera-nīrās taṭinyaḥ // VidSrk_11.23*(288) ḍimbokasya (skmsa.u.ka. 1319) unmagna-cañcala-vanāni vanāpagānām āśyānasaikata-taraṅga-paramparāṇi nimnāvaśiṣṭa-salilāni mano haranti rodhāṃsi haṃsa-pada-mudrita-kardamāni // VidSrk_11.24*(289) vyālī-vimarda-vigalaj-jala-koṭarāṇi śākhā-vilambi-mṛta-śaivala-kandalāni dūrībhavanti saritāṃ taṭa-kānanāni pūrva-pravāha-mahimānam udāharanti // VidSrk_11.25*(290) śubhāṅgasya -- tṛṇa-rāja-pāka-saurabha-sugandhayaḥ pariṇatāśavo divasāḥ / ādya-kulopanimantraṇa-suhita-dvija-duḥsahoṣmāṇaḥ // VidSrk_11.26*(291)* yogeśvarasya -- āḍhyān nivāpalambho niketa-gāmī ca picchilaḥ panthāḥ / dvayam ākulayati cetaḥ skandhāvāra-dvijātīnām // VidSrk_11.27*(292)* vāgurasya -- || iti śarad-vrajyā || ||11|| 12. tato hemanta-vrajyā yātrā-lagnaṃ tuhina-marutāṃ bāndhavaḥ kunda-lakṣyāḥ kālaṃ so 'yaṃ kamala-sarasāṃ saṃpadaḥ kāla-dūtaḥ nidrā-vyājāj jaḍima-vidhurā yatra gāḍhe 'pi mantau vāmāḥ kaṇṭha-graham aśithilaṃ preyasām ādriyante // VidSrk_12.1*(293) kasyacit (srkm 1326) agre śyāmala-bindu-baddha-tilakair madhye 'pi pākānvayaprauḍhī-bhūta-paṭola-pāṭalatarair mūle manāg babhrubhiḥ vṛnte karkaśa-kīra-piccha-haribhiḥ sthūlaiḥ phalair bandhurāḥ saṃpraty utsukayanti kasya na manaḥ pūga-drumāṇāṃ chaṭāḥ // VidSrk_12.2*(294) dalānāṃ mūleṣu stimita-patitaṃ kesara-rajaḥ samīro nedānīṃ harati haritāla-dyuti-haram kumudvatyāḥ koṣe madhu śiśira-miśraṃ madhuliho lihanti pratyūṣe virasa-virasaṃ manda-rucayaḥ // VidSrk_12.3*(295) āvāti sphuṭita-priyaṅgu-surabhir nīhāra-vāri-cchalāt svacchandaṃ kamalākareṣu vikiran pracchanna-vahni-cchaṭāḥ prātaḥ kunda-samṛddhi-darśana-rasa-prīti-prakarṣollasanmālākāra-vadhū-kapola-pulaka-sthairya-kṣamo mārutaḥ // VidSrk_12.4*(296) garvāyante palālaṃ prati pathika-śataiḥ pāmarāḥ stūyamānā gopān go-garbhinīnāṃ sukhayati bahalo rātri-romantha-bāṣpaḥ prātaḥ pṛṣṭhāvagāḍha-prathama-ravi-rucir grāma-sīmopaśalye śete siddhārtha-puṣpa-cchadana-cita-hima-klinna-pakṣmā mahokṣaḥ // VidSrk_12.5*(297) yogeśvarasya (skmsa.u.ka. 1327) kaṭu-madhurāṇy āmodaiḥ parṇair utkīrṇa-patra-bhaṅgāni / damanaka-vanāni saṃprati kāṇḍair ekānta-pāṇḍūni // VidSrk_12.6*(298)* laghuni tṛṇa-kuṭīre kṣetra-koṇe yavānāṃ nava-kalama-palāla-srastare sopadhāne pariharati suṣuptaṃ hālika-dvandvam ārāt stana-kalaśa-mahoṣmābaddha-rekhas tuṣāraḥ // VidSrk_12.7*(299) bhavabhūteḥ (drda.rū. 4.22, svsu.ā. 1840, skmsa.u.ka. 1336, spdśā.pa. 3922, smvsū.mu. 63.15) kṣetropānta-palāyamāna-śaśaka-dvandvaṃ parīkṣyāparān āhūyātirasena karṣaka-janān ābaddha-kolāhalāḥ hastāropita-dātra-rajju-laguḍair vṛddhair avṛddhaiḥ saha tyaktvā śāli-cikartiṣām ita ito dhāvanty amī pāmarāḥ // VidSrk_12.8*(300) kasyacit (skmsa.u.ka. 1340) kṛtvā pṛṣṭhatare paṭac-caram atha jyotiḥ-prataṅkāṅkayoḥ ūrvor antarayor niṣeduṣi karau kṛtvā kukūlānale pārśvau kampa-jaḍau pidhāya kaphaṇi-dvandvena romāñcitā prātar no na ca sāyam adya jaratī gehodaraṃ muñcati // VidSrk_12.9*(301) vaiśyasya -- dhūma-prāyaḥ prati-muhur atikṣobhanodvānta-tejāḥ kārīṣāgniḥ satatam ṛtunā sevyatāṃ nīyamānaḥ bāhu-kṣepāt stana-parisarād asta-līlāṃśukābhiḥ ghoṣa-strībhir divasa-viratau bhāti nirviśyamānaḥ // VidSrk_12.10*(302) ābhoginaḥ kim api saṃprati vāsarānte saṃpanna-śāli-khala-pallavitopaśalyāḥ grāmās tuṣāra-bhara-bandhura-gomayāgnidhūmāvalī-valaya-mekhalino haranti // VidSrk_12.11*(303) abhinandasya (skmsa.u.ka. 1351) mūle harinti kiṃcit pārśve pītāni lohitāny agre / madhura-surabhīṇi saṃpraty agāḍha-pākāni badarāṇi // VidSrk_12.12*(304)* tasyaiva -- bhadraṃ te sadṛśaṃ yad-adhvaga-śataiḥ kīrti-stavodghuṣyate sthāne rūpam anuttamaṃ sukṛtinā dānena karṇo jitaḥ ity ālokya ciraṃ dṛśā kṛpaṇayā dūrāgatena stutaḥ pānthenaika-palāla-muṣṭi-rucinā garvāyate hālikaḥ // VidSrk_12.13*(305) yogeśvarasya (sksa.ka.ā. 3.8, skmsa.u.ka. 1338, spdśā.pa. 581, smvsū.mu. 96.2) iti hemanta-vrajyā ||12|| 13. tataḥ śiśira-vrajyā kundasyāpi na pūjana-vyatikare nāpy ātmano maṇḍane vyāpāre 'pi tathā praheṇaka-vidher nārghanti baddhādarāḥ nāryaḥ kunda-caturthikā-mahasam ārambhābhiṣeke yathā hūtānaṅgam ulūlu-kākala-ravaiḥ prīṇanti yūnāṃ manaḥ // VidSrk_13.1*(306) durlakṣyā syād damanaka-vane dhūma-dhūmre patantī kārīṣāgneḥ paṭamaya-gṛhā vāma-līlāṃ tanoti prādurbhāvaṃ tirayati raver adhvagānām idānīṃ sarvāṅgīṇaṃ diśati palitaṃ lomalagnā himānī // VidSrk_13.2*(307) pūṣā prātar gagana-pathikaḥ prasthitaḥ pūrva-śailāt sūcī-bhedya-prabala-mahikā-jāla-kanthāvṛtāṅgaḥ rātriṃ sarvāṃ hutavaha-pariṣvaṅga-bhājo 'pi manye jāḍyābaddhān tvarayitum ayaṃ drāṅ na śaknoti pādān // VidSrk_13.3*(308) pānthasyārāt kṣaṇam iva gater mandimānaṃ diśanti pratyūṣeṣu pratanu-salilodgīrṇa-bāṣpa-pravāhāḥ vārāṃ pūrṇā iva sacakitā vāra-pārīṇa-dṛṣṭer dūrottānā api śikhariṇāṃ nirjhara-droṇi-mārgāḥ // VidSrk_13.4*(309) dūra-proṣitakair avākara-parīhāsāḥ sva-kāntāśmasu prāleya-snapiteṣu mukta-salilotpāda-spṛhā-kelayaḥ kṣīyante suratāntare 'pi na dṛśāṃ pātrīkṛtāṃ kāmibhiḥ saubhāgyāpagamād ivendu-mahasāṃ lāvaṇya-śūnyāḥ śriyaḥ // VidSrk_13.5*(310) haṃsair jarjara-rūkṣa-pakṣa-malinair naktaṃ divāntar-bahis tiṣṭhadbhiḥ parivārya bandhubhir iva snigdhaiḥ kṛtāvekṣaṇam pratyāsīdati vallabhe jalaruhāṃ kṣāmāyamāṇa-dyutau bāṣpān ujjhati vāri vāri-ruhiṇī-nāśād ivopārjitān // VidSrk_13.6*(311) dhanyānāṃ nava-pūga-pūrita-mukha-śyāmāṅganāliṅganprāptāneka-sukha-pramoda-vapuṣāṃ ramyas tuṣārāgamaḥ asmākaṃ tu vidīrṇa-daṇḍita-paṭī-pracchāditodghāṭitakroḍa-svīkṛta-jānu-vepathumatāṃ cetaḥ paraṃ sīdati // VidSrk_13.7*(312) kasyacit (skmsa.u.ka. 1346) kampante kapayo bhṛśaṃ jala-kṛśaṃ gojāvikaṃ glāyati śvā cullīkuharodaraṃ kṣaṇam api kṣipto 'pi naivojjhati śītārti-vyasanāturaḥ punar ayaṃ dīno janaḥ kūrvavat svāny aṅgāni śarīra eva hi nije nihnotum ākāṅkṣati // VidSrk_13.8*(313) lakṣmīdharasya (sksa.ka.ā. 3.10, skmsa.u.ka. 1349 śatānandasya, smvsū.mu. 63.17) idānīm arghanti prathama-kalama-ccheda-muditā navāgrānna-sthāle parimala-muco hālika-gṛhāḥ udañcad-dor-vallī-valita-valayābhir yuvatibhir gṛhīta-protkṣipta-bhramita-masṛṇodīrṇa-musalāḥ // VidSrk_13.9*(314) yogeśvarasya (skmsa.u.ka. 1337) pāka-kṣāma-tilāḥ samutsukayituṃ śaktāḥ kapotān bhuvaḥ śyāmatvaṃ phala-pīḍyamāna-kusumān āpadyate sarṣapān vāyur vyasta-śaṇas tuṣāra-kaṇavān abhyeti kampa-pradaḥ pānthaiḥ śuṣka-vivāda-baddha-kalahaiḥ puṇyāgnir āsevyate // VidSrk_13.10*(315) tasyaiva (skmsa.u.ka. 1350) siddhārthāḥ phala-sūci-bandha-gurubhir lolanty amī pallavair ucchindanty adha eva bandhuratayā kolī-phalāny arbhakāḥ pāka-praślatha-patra-koṣa-dalanavyaktāṅkura-granthayo niṣṭhīvanty api hasta-yantra-kalitāḥ puṇḍrekṣa-yaṣṭyo rasam // VidSrk_13.11*(316) vācaspateḥ (skmsa.u.ka. 1357) vyathita-vanitā-vaktraupamyaṃ bibharti niśāpatir galita-vibhavasyājhevādya dyutir masṛṇā raveḥ abhinava-vadhū-roṣa-svāduḥ karīṣa-tanūnapād asarala-janāśelṣa-krūras tuṣāra-samīraṇaḥ // VidSrk_13.12*(317) abhinandasya (skmsa.u.ka. 1347 bhāsasya) vāraṃ vāraṃ tuṣārānila-tulita-palāloṣmaṇāṃ pāmarāṇāṃ daṇḍa-vyāghaṭṭanābhiḥ krama-pihita-rucau bodhyamāne kṛśānau uddhūmair bīja-koṣoccaṭana-paṭu-ravaiḥ sarṣapa-kṣoda-kūṭaiḥ koṇe koṇe khalānāṃ parisara-sa-kaṭuḥ kīryate ko 'pi gandhaḥ // VidSrk_13.13*(318) yogeśvarasya -- naṣṭa-prāyāḥ pralayamahikā-juṣṭa-jīrṇaiḥ pratānair bījāny evonmada-para-bhṛtālocanāpāṭalāni utpākatvād vighaṭita-śamī-koṣa-saṃdarśitāni vyākurvanti sphuṭa-sahacarī-vīrudhaḥ kṛṣṇalānām // VidSrk_13.14*(319) sāvarṇeḥ -- śuka-snigdhaiḥ patrair yuvati-kara-dīrghaiḥ kiśalayaiḥ phalinyo rājante hima-samaya-saṃvardhita-rucaḥ manojñā mañjaryo harita-kapiśaiḥ pāṃsu-mukulaiḥ sphuṭanti pratyaṅgaṃ paṭu-parimalāhūta-madhupāḥ // VidSrk_13.15*(320) śatānandasya -- māṣīṇaṃ muṣitaṃ yaveṣu yavasa-śyāmā cchaviḥ śīryate grāmāntāś ca masūra-dhūsara-bhuvaḥ smeraṃ yamānī-vanam puṣpāḍhyāḥ śata-puṣpikāḥ phala-bhṛtaḥ siddhyanti siddhārthakāḥ snigdhāḥ vāstuka-vāstavaḥ stavakita-stambā ca kustumbinī // VidSrk_13.16*(321) śubhāṅgasya (skmsa.u.ka. 1356, śubhāṅkasya) puraḥ pāṇḍu-prāyaṃ tad-anu kapilimnā kṛta-padaṃ tataḥ pākotsekād aruṇa-guṇa-saṃsargita-vapuḥ śanaiḥ śoṣārambhe sthapuṭa-nija-viṣkambha-viṣamaṃ vane vītāmodaṃ badaram arasatvaṃ kalayati // VidSrk_13.17*(322) || iti śiśira-vrajyā || ||13|| 14. tato madana-vrajyā ayaṃ sa bhuvana-traya-prathita-saṃyamī śaṅkaro bibharti vapuṣādhunā viraha-kātaraḥ kāminīm anena kila nirjitā vayam iti prayāyāḥ karaṃ kareṇa parilālayañ jayati jāta-hāsaḥ smaraḥ // VidSrk_14.1*(323) nīlapaṭahasya | (skmsa.u.ka. 468) bhrū-śārṅgākṛṣṭa-muktāḥ kuvalaya-madhupa-stoma-lakṣmī-muṣo ye kṣepīyāḥ kṛṣṇasārā nara-hṛdaya-bhidas tārava-krūra-śalyāḥ te dīrghāpāṅga-puṅkhāḥ smita-viṣa-viṣamāḥ pakṣmalāḥ strī-kaṭākṣāḥ pāyāsur vo 'tivīryās tribhuvana-jayinaḥ pañcabāṇasya bāṇāḥ // VidSrk_14.2*(324) manasi kusuma-bāṇair eka-kālaṃ trilokīṃ kusuma-dhanur anaṅgas tāḍayaty aspṛśadbhiḥ iti vitata-vicitrāścarya-saṃkalpa-śilpo jayati manasijanmā janmibhir mānitājñaḥ // VidSrk_14.3*(325) manovinodasya | (skmsa.u.ka. 464) śatruḥ kāraṇaṃ manmano 'pi bhagavān vāmāṅga-nityāṅganaḥ svar-lokasya sudhaika-pāna-caṣako mitraṃ ca tārā-patiḥ cumbanto jagatāṃ manaḥ sumanaso marm-aspṛśaḥ sāyakāḥ dārāḥ prīti-ratī iti kva mahimā kāmasya nālaukikaḥ // VidSrk_14.4*(326) manivinodasyāmī -- kula-gurur abalānāṃ keli-dīkṣā-pradāne parama-suhṛd-ananṅgo rohiṇī-vallabhasya api kusuma-pṛṣatkair deva-devasya jetā jayati suratalīlā-nāṭikā-sūtra-dhāraḥ // VidSrk_14.5*(327) rājaśekharasya | (vsbvi.śā.bha. 1.1, skmsa.u.ka. 469, spdśā.pa. 3077, smvsū.mu. 1.25) vande devam anaṅgam eva ramaṇī-netrotpala-cchadmanā pāśenāyata-śālinā suniviḍaṃ saṃyamya loka-trayam yenāsāv api bhasma-lāñchita-tanur devaḥ kapālī balāt prema-kruddhanagātmajāṅghri-vinati-krīḍā-vrate dīkṣitaḥ // VidSrk_14.6*(328) (skmsa.u.ka. 466, lalitokasya) sa jayati saṃkalpa-bhavo rati-mukha-śata-patra-cumbana-bhramaraḥ / yasyānurakta-lalanā-nayanānta-vilokitaṃ vasatiḥ // VidSrk_14.7*(329)* dāmodara-guptasya -- aho dhanuṣi naipuṇyaṃ manmathasya mahātmanaḥ śarīram akṣataṃ kṛtvā bhinatty antargataṃ manaḥ // VidSrk_14.8*(330) dhanur mālā maurvī kvaṇad-alikulaṃ lakṣyam abalāmano-bhedyaṃ śabda-prabhṛtaya ime pañca-viśikhāḥ iyāṃ jetuṃ yasya tribhuvanam adehasya vibhavaḥ sa vaḥ kāmaḥ kāmān diśatu dayitāpāṅga-vasatiḥ // VidSrk_14.9*(331) kasyacit | (svsu.ā. 82, skmsa.u.ka. 470) jayati sa mada-lekhocchṛṅkhala-prema-rāmālalita-surata-līlā-daivataṃ puṣpa-cāpaḥ tribhuvana-jaya-siddhyai yasya śṛṅgāra-mūrter upakaraṇam apūrvaṃ mālyam indur madhūni // VidSrk_14.10*(332) (skmsa.u.ka. 463, utpalarājasya) yācyo na kaścana guruḥ pratimā ca kāntā pūjā vilokana-vigūhana-cumbanāni ātmā nivedyam itara-vrata-sāra-jetrīṃ vandāmahe makara-ketana deva dīkṣām // VidSrk_14.11*(333) (skmsa.u.ka. 465, vallanasya) || iti madana-vrajyā || ||14|| 15. tato vayaḥ-sandhi-vrajyā bhruvoḥ kācil līlā pariṇatir apūrvā nayanayoḥ stanābhogo 'vyaktaṃ taruṇima-samārambha-samaye idānīm bālāyāḥ kim amṛta-mayaḥ kim madhu-mayaḥ kim ānandaḥ sākṣāt dhvanati madhuraḥ pañcama-layaḥ // VidSrk_15.1*(334) vīryamitrasya | (skmsa.u.ka. 482 rājokasya, spdśā.pa. 3274, smvsū.mu. 51.7) unnālālaka-bhañjanāni kabarī-pāśeṣu śikṣā-raso dantānāṃ parikarma nīvi-nahanaṃ bhrū-lāsya-yogyāgrahaḥ tiryag-locana-ceṣṭitāni vacasi cchekokti-saṃkrāntayaḥ strīṇāṃ glāyati śaiśave pratikalaṃ ko 'py eṣa keli-kramaḥ // VidSrk_15.2*(335) vidhatte sollekhaṃ katarad iha nāṅgaṃ taruṇimā tathāpi prāgalbhyaṃ kim api caturaṃ locana-yuge yad ādatte dṛśyād akhilam api bhāva-vyatikaraṃ mano-vṛttiṃ draṣṭuḥ prathayati ca dṛśyaṃ prati janam // VidSrk_15.3*(336) etau rājaśekharasya -- etad dadhāti nava-yauvana-nartakasya kaśmīraja-cchurita-tālaka-yugmala-kṣmīm madhye samucchvasita-vṛtti manāg upānte labdhātma-sīma kuca-kuḍmala-yugmam asyāḥ // VidSrk_15.4*(337) yauvana-nagarārambhe rāmā-hṛdaya-sthalīṣu kusumeṣoḥ / makara-patākeveyaṃ rājati romāvalī ramyā // VidSrk_15.5*(338)* etau laḍahacandrasya -- calita-śiśu-daśānāṃ yauvanārambha-rekhāparicaya-paricumbat-prema-kautūhalānām ucita-sahaja-lajjā-durbalā bālikānāṃ guru-jana-bhaya-bhājāṃ ke 'pi te bhrū-vilāsāḥ // VidSrk_15.6*(339) guṇeśvarasya -- naitat samunnamita-cūcuka-mudram antaḥsaṃkrānta-sīma-kuca-koraka-cakram asyāḥ saṃketitāṅga-nava-yauvana-nāṭakasya kaśmīraja-cchurita-nūtana-kāṃsya-tālam // VidSrk_15.7*(340) nitambaḥ saṃvādaṃ masṛṇa-maṇi-vedyā mṛgayate manāg gaṇḍaḥ pāṇḍur madhu-mukula-lakṣmīṃ tulayati viśantyās tāruṇyaṃ ghusṛṇa-ghana-lāvaṇya-payasi prakāmaṃ pronmajjad vapur api ca tasyā vijayate // VidSrk_15.8*(341) udbhinna-stana-kuḍmala-dvayam uraḥ kiṃcit kapola-sthalīṃ limpaty eva madhūka-kāntir adharaḥ saṃmugdha-lakṣmī-mayaḥ pratyāsīdati yauvane mṛga-dṛśaḥ kiṃ cānyad āvirbhaval lāvaṇyāmṛta-paṅka-lepa-laḍaha-cchāyaṃ vapur vartate // VidSrk_15.9*(342) gehād bahir virama cāpalam astu dūram adyāpi śaiśava-daśā-laḍitāni tāni āpyāyamāna-jaghana-sthala-pīḍyamānam ardhorukaṃ truṭati putri tava kṣaṇena // VidSrk_15.10*(343) premāsaṅgi ca bhaṅgi ca prativaco 'py uktaṃ ca guptaṃ tathā yatnād yācitam ānanaṃ prati samādhāne ca hāne ca dhīḥ ity anyo madhuraḥ sa ko 'pi śiśutā-tāruṇyayor antare vartiṣṇor mṛga-cakṣuṣo vijayate dvaividhya-mugdho rasaḥ // VidSrk_15.11*(344) lakṣmīdharasya -- nitambaḥ svāṃ lakṣmīm abhilaṣati nādyāpi labhate samantāt sābhogaṃ na ca kuca-vibhāgāñcitam uraḥ dṛśor līlāmudrā sphurati ca na cāpi sthitimatī tad asyās tāruṇyaṃ prathamam avatīrṇaṃ vijayate // VidSrk_15.12*(345) śāridyūtakathākutūhali manaś chekoktiśikṣāratiḥ nityaṃ darpaṇapāṇitā sahacarīvargeṇa cācāryakam prauḍhastrīcaritānuvṛttiṣu raso bālyena lajjā manāk stokārohiṇi yauvane mṛgadṛśaḥ ko 'py eṣa kelikramaḥ // VidSrk_15.13*(346) dṛṣṭiḥ śaiśava-maṇḍanā pratikalaṃ prāgalbhyam abhyasyate pūrvākāram uras tathāpi kucayoḥ śobhāṃ navām īhate no dhatte gurutāṃ tad apy upacitābhogā nitamba-sthalī tanvyāḥ svīkṛta-manmathaṃ vijayate netraikapeyaṃ vapuḥ // VidSrk_15.14*(347) ākaṇṭhārpita-kañcukāñcalam uro hastāṅgulī-mudraṇāmātrā-sūtrita-hāsyam āsyam alasāḥ pañcālikā-kelayaḥ tiryag-locana-ceṣṭitāni vacasāṃ chekokti-saṃkrāntayas tasyāḥ sīdati śaiśave pratikalaṃ ko 'py eṣa keli-kramaḥ // VidSrk_15.15*(348) dor-mūlāvadhi-sūtrita-stanam uraḥ snihyat-kaṭākṣe dṛśāv īṣat-tāṇḍava-paṇḍite smita-sudhā-cchekoktiṣu bhrū-late cetaḥ kandalita-smara-vyatikaraṃ lāvaṇyam aṅgair vṛtaṃ tanvaṅgyās taruṇimni sarpati śanair anyaiva kācid gatiḥ // VidSrk_15.16*(349) vāraṃ vāram anekadhā sakhi mayā cūta-drumāṇāṃ vane pīta-karṇa-darī-praṇāla-valitaḥ puṃskokilānāṃ dhvaniḥ tasminn adya punaḥ śruti-praṇayini pratyaṅgam utkampitaṃ tāpaś cetasi netrayos taralimā kasmād akasmān mama // VidSrk_15.17*(350) kasyacit (skmsa.u.ka. 496) darottānaṃ cakṣuḥ kalita-viralāpāṅga-valanaṃ bhaviṣyad-vistāri-stana-yugala-garbhālasam uraḥ nitambe saṃkrāntāḥ katipaya-kalā gaurava-juṣo vapur muñcad bālyaṃ kim api kamanīyaṃ mṛga-dṛśaḥ // VidSrk_15.18*(351) kasyacit | (skmsa.u.ka. 483, smvsū.mu. 51.10) gaṇita-garimā śroṇir madhyaṃ nibaddha-vali-trayaṃ hṛdayam udayal-lajjaṃ sajjac-cirantana-cāpalam mukulita-kucaṃ vakṣaś cakṣur manāg-vṛta-vakrima krama-parigalad-bālyaṃ tanvyā vapus tanute śriyam // VidSrk_15.19*(352) bālo 'dyāpi kileti lakṣitam alaṃkartuṃ nijair bhūṣaṇai rāmābhiś ciram udyate hṛdi lihann icchām anicchāṃ vahan snihyat-tāram athānya-dṛṣṭi-virahe yaḥ saṃmukhaṃ vīkṣito namraḥ smera-mukhī-bhavann iti vayaḥ-sandhi-śriyāliṅgitaḥ // VidSrk_15.20*(353) vallaṇasya -- mādhyasthyaṃ ca samasta-vastuṣu paripraśne śiro-ghūrṇanaṃ preyasyāṃ param arpitāntara-bahir-vṛtti-prapañca-kramaḥ kiṃ cāpi sphuṭa-dṛṣṭi-vibhrama-kalā-nirmāṇa-śikṣā-rasaḥ pratyaṅgaṃ smara-keli-mudritam aho bālā vayo-vibhrame // VidSrk_15.21*(354) padbhyāṃ muktās tarala-gatayaḥ saṃśritā locanābhyāṃ śroṇī-bandhas tyajati tanutāṃ sevate madhya-deśaḥ dhatte vakṣaḥ kuca-sacivatām advitīyatvam āsyaṃ tad-gātrāṇāṃ guṇa-vinimayaḥ kalpito yauvanena // VidSrk_15.22*(355) rājaśekharasya | (skmsa.u.ka. 484, spdśā.pa. 3282, smvsū.mu. 52.4) bālyaṃ yad asyās trivalī-taṭinyās taṭe vinaṣṭaṃ saha cāpalena tad-artham utthāpita-cāru-caityakalpau stanau pāṇḍutarau taruṇyāḥ // VidSrk_15.23*(356) tadātva-pronmīlan-mradima-ramaṇīyāt kaṭhinatāṃ nicitya pratyaṅgād iva taruṇa-bhāvena ghaṭitau stanau saṃbibhrāṇāḥ kṣaṇa-vinaya-vaijātya-masṛṇasmaronmeṣāḥ keṣām upari na rasānāṃ yuvatayaḥ // VidSrk_15.24*(357) murāreḥ (anargha-rāghava.rā. 3.7) bhrū-līlā caturā tribhāga-valitā dṛṣṭir gatir mantharā visrabdhaṃ hasitaṃ kapola-phalake vaidagdhya-vakraṃ vacaḥ noddiṣṭaṃ guruṇā na bandhu-kathitaṃ dṛṣṭaṃ na śāstre kvacid bālāyāḥ svayam eva manmatha-kalā-pāṇḍityam unmīlati // VidSrk_15.25*(358) lāvaṇyāmṛta-sāndra-sindhu-laharī-saṃsiktam asyā vapur jātas tatra navīna-yauvana-kalā-līlālatā-maṇḍapaḥ tatrāyaṃ spṛhaṇīya-śītalatara-cchāyāsu suptotthitaḥ saṃmugdho madhu-bāndhavaḥ sa bhagavān adyāpi nidrālasaḥ // VidSrk_15.26*(359) vīryamitrasya | (skmsa.u.ka. 480, bhikṣoḥ) bhruvir līlaivānyā dara-hasitam abhyasyati mukhaṃ dṛśor vakraḥ panthās taruṇima-samārambha-sacivaḥ idānīm etasyāḥ kuvalaya-dṛśaḥ pratyaham ayaṃ nitambasyābhogo nayati maṇi-kāñcīm adhikatām // VidSrk_15.27*(360) rājya-pālasya -- madhyaṃ baddha-vali-trayaṃ vijayate niḥsandhi-bandhonnamad vistāri-stana-bhāra-mantharam uro mugdhā kapola-śriyaḥ kiṃ cāmugdha-vilola-nīraja-dṛśas tāruṇya-puṇyātither asyāḥ kuṅkuma-paṅka-lepa-naḍaha-cchāyaṃ vapur vartate // VidSrk_15.28*(361) vajramuṣṭeḥ | (srkm 490, kasyacit) samastaṃ vijñāya smara-narapateś cāru-caritaṃ caraś cakṣuḥ karṇe kathayitum agāt satvaram iva prayāṇaṃ bālyasya pratipadam abhūd vigraha-bharaḥ parispando vācām api ca kucayoḥ sandhir abhavat // VidSrk_15.29*(362) utkhelat-trivalī-taraṅga-taralā romāvalī-śaivalasrag-valir yuvatī dhruvaṃ jana-mano-nirvāṇa-vārāṇasī etasyā yad uras-taṭī-parisare yad bālya-cāpalyayoḥ sthāne yauvana-śilpi-kalpita-citā-caitya-dvayaṃ dṛśyate // VidSrk_15.30*(363) bhavasya -- stanodbhedaḥ kiṃcit tyajati tanutāyāḥ paricayaṃ tathā madhyo bhāgas trivali-valayebhyaḥ spṛhayati nitambe ca svairaṃ vilasati vilāsa-vyasanitā mṛgākṣyāḥ pratyaṅgaṃ kṛta-padam ivānaṅga-laḍitam // VidSrk_15.31*(364) yat pratyaṅgaṃ sphuṭam anusaranty ūrmayo vibhramāṇāṃ kṣobhaṃ dhatte yad api bahalaḥ snigdha-lāvaṇya-paṅkaḥ unmagnaṃ yat sphurati ca manāk kumbhayor dvandvam etat tan manye 'syā smara-gaja-yuvā gāhate hṛt-taḍāgam // VidSrk_15.32*(365) vidhūkasya (skmsa.u.ka. 481) kṛta-nibhaśataṃ niṣkrāmantīṃ sakhībhir anūddhṛtāṃ katham api haṭhād ākṛṣyānte paṭasya niveśitām nava-nidhuvana-krīḍārambha-prakampa-vivartinīṃ anubhava-mṛdū-bhūta-trāsāṃ manaḥ smarati priyām // VidSrk_15.33*(366) smitaṃ kiṃcin-mugdhaṃ tarala-madhuro dṛṣṭi-vibhavaḥ parispando vācām abhinava-vilāsokti-sarasaḥ gatīnām ārambhaḥ kisalayita-līlā-parimalaḥ spṛśantyās tāruṇyaṃ kim iva na manojñaṃ mṛgadṛśaḥ // VidSrk_15.34*(367) asti bhayam asti kautukam asti ca mandākṣam asti cotkaṇṭhā / bālānāṃ praṇayi-jane bhāvaḥ ko 'py eṣa naika-rasaḥ // VidSrk_15.35*(368)* pragalbhānām ante nivasati śṛṇoti smara-kathāṃ svayaṃ tat-tac-ceṣṭā-śatam abhinayenārpayati ca spṛhām antaḥ kānte vahati na samabhyeti nikaṭaṃ yathaiveyaṃ bālā harati ca tathaiveyam adhikam // VidSrk_15.36*(369) anyonyāntara-nirgatāṅguli-dala-śreṇī-bhavan-niścalagranthi-pragrathitaṃ kara-dvayam upary uttānam āvibhratā seyaṃ vibhrama-toraṇa-praṇayinā jṛmbhābharottambhitenoccair bāhu-yugena śaṃsati manojanma-praveśotsavam // VidSrk_15.37*(370) śatānandasya -- sa eṣa yauvanācāryaḥ siddhaye smara-bhūbhujaḥ priyāyāṃ balim uddiśya tanoti stana-maṇḍalam // VidSrk_15.38*(371) bibhratyā vapur unnamat-kuca-yugaṃ prādurbhavad-vibhramaṃ bālāyā lasad-aṅga-sandhi-viramad-bālyaṃ valad-bhrū-latam antar visphurati smaro bahir api vrīḍā samunmīlate svairaṃ locana-vakrimā vilasati śrīḥ kācid ujjṛmbhate // VidSrk_15.39*(372) rudrasya -- sutanur adhunā seyaṃ nimnāṃ svanābhim abhīkṣate kalayati parāvṛttenākṣṇā nitambasamunnatim rahasi kurute vāsoguptau svamadhyakadarthanāṃ api ca kim api vrīḍāṃ krīḍāsakhīm iva manyate // VidSrk_15.40*(373) yad anyonya-prema-pravaṇa-yuvatī-manmatha-kathāsamārambhe stambhībhavati pulakair añcita-tanuḥ tathā manye dhanyaṃ parama-surata-brahma-nirataṃ kuraṅgākṣī dīkṣā-gurum akṛta kañcit sukṛtinam // VidSrk_15.41*(374) narasiṃhasya (skmsa.u.ka. 505) tarantīvāṅgāni sphurad-amala-lāvaṇya-jaladhau prathimnaḥ prāgalbhyaṃ stana-jaghanam unmudrayati ca dṛśor līlārambhāḥ sphuṭam apavadante saralatām aho sāraṅgākṣyās taruṇimani gāḍhaḥ paricayaḥ // VidSrk_15.42*(375) rājaśekharasya | (skmsa.u.ka. 486) gatir mandā sāndraṃ jaghanam udaraṃ kṣāmam atanuḥ stanābhogaḥ stokaṃ vacanam atimugdhaṃ ca hasitam viloka-bhrū-vallī-calana-laya-lolaṃ ca nayanaṃ kva jātaṃ bālāyāḥ kva ca viṣayam akṣṇor iyam agāt // VidSrk_15.43*(376) sudokasya -- haratitarāṃ jana-hṛdayaṃ kalikopagatā latā ca dayitā ca / yadi punar atanu-śilīmukha-samākulā kiṃ na paryāptam // VidSrk_15.44*(377)* gobhaṭasya -- dhṛtam iva puraḥ paścāt kaiścit praṇunnam ivollasatpulakam iva yat prāptocchvāsa-vyudasta-mitho 'ntaram atigata-sakhī-hastonmāna-kramaṃ divasa-kramair idam anubhavad-vāñchā-pūrti-kṣamarddhi kuca-dvayam // VidSrk_15.45*(378) stana-taṭam idam uttuṅgaṃ nimno madhyaḥ samunnataṃ jaghanam / iti viṣame hariṇākṣyā vapuṣi nave ka iha na skhalati // VidSrk_15.46*(379)* mātrā-nartana-paṇḍita-bhru vadanaṃ kiṃcit-pragalbhe dṛśau stokodbheda-niveśita-stanam uro madhyaṃ daridrāti ca asyā yaj jaghanaṃ ghanaṃ ca kalayā pratyaṅgam eṇīdṛśaḥ satyaṅkāra iva smaraika-suhṛdā tad yauvanenārpitam // VidSrk_15.47*(380) rājaśekharasya -- ayi purāri parunmalayānilā vavur amī jagur eva ca kokilāḥ / kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ // VidSrk_15.48*(381)* utpalarājasya -- skhalati vayasi bāle nirjite rājanīva sphurati rati-nidhāne yauvane jetarīva mada-madana-vivṛddhi-spardhayevābalānāṃ kim api vapuṣi līlā-kuḍmalāni sphuṭanti // VidSrk_15.49*(382) dṛṣṭyā varjitam ārjavaṃ samatayā dattaṃ payo vakṣase kṣīṇāyur gatiṣu tvarā smitam api bhrū-lāsya-līlā-sakham satyā na prakṛtau guraḥ śiśutayā prasthāna-dattārghayā kāpy anyā hariṇī-dṛśaḥ pariṇatiḥ kandarpa-mudrāṅkitā // VidSrk_15.50*(383) rājaśekharasya -- || iti vayaḥ-sandhi-vrajyā || ||15|| 16. tato yuvativarṇana-vrajyā yāsāṃ saty api sad-guṇānusaraṇe doṣānubandhaḥ sadā yāḥ prāṇān varam arpayanti na punaḥ saṃpūrṇa-dṛṣṭiṃ priye atyantābhimate 'pi vastuni vidhir yāsāṃ niṣedhātmakas tās trailokya-vilakṣaṇa-prakṛtayo vāmāḥ prasīdantu vaḥ // VidSrk_16.1*(384) bibhokasya | (sā.da. 3.116, skmsa.u.ka. 581, spdśā.pa.. 3079) kaṇṭhe mauktika-mālikā stana-taṭe kārpūra-madhyaṃ rajaḥ sāndraṃ candanam aṅgake valayitā pāṇau mṛṇālī-latā tanvī naktam iyaṃ cakāsti śucinī cīnāṃśuke bibhratī śītāṃśor adhidevateva galitā vyomāgram ārohitaḥ // VidSrk_16.2*(385) rājaśekharasya | (vsbvi.śā.bha. 3.16, skmsa.u.ka. 1019) līlā-skhalac-caraṇa-cāru-gatāgatāni tiryag-vivartita-vilocana-vīkṣitāni vāma-bhruvāṃ mṛdu ca mañju ca bhāṣitāni nirmāyam āyudham idaṃ makara-dhvajasya // VidSrk_16.3*(386) dṛṣṭā kāñcana-yaṣṭir adya nagaropānte bhramantī mayā tasyām adbhutam padmam ekam aniśaṃ protphullam ālokitam tatrobhau madhupau tathopari tayor ekoṣṭamī-candramās tasyāgre paripuñjitena tamasā naktaṃ divaṃ sthīyate // VidSrk_16.4*(387) tasyaiva (skmsa.u.ka. 492) madhye hema-lataṃ kapittha-yugalaṃ prādurbabhūva kramaprāptau tāla-phala-dvayaṃ tad anu tan niḥsandhi bhāva-sthitam paścād tulya-samunnati-vyatikaraṃ sauvarṇa-kumbha-dvayākāreṇa sphuṭam eva tat-pariṇataṃ kvedaṃ vadāmodbhutam // VidSrk_16.5*(388) vittokasya (skmsa.u.ka. 491, vetokasya) smita-jyotsnā-liptaṃ mṛgamada-masī-patra-hariṇaṃ mukhaṃ tan-mugdhāyā harati hariṇāṅkasya laḍitam kva candre saundaryaṃ tad-adhara-ruciḥ sātiśayinī kva bālāyās te kva caṭula-kaṭākṣā naya-muṣaḥ // VidSrk_16.6*(389) yāgokasya -- āścaryam ūrjitam idaṃ kim u kiṃ madīyaś citta-bhramo yad ayam indur anambare 'pi tatrāpi kāpi nanu citra-parampareyam ujjṛmbhitaṃ kuvalaya-dvitayaṃ yad atra // VidSrk_16.7*(390) śrīharṣapāla-devasya -- nija-nayana-pratibimbair ambuni bahuśaḥ pratāritā kāpi / nīlotpale 'pi vimṛśati karam arpayituṃ kusumalāvī // VidSrk_16.8*(391)* dharaṇīdharasya | (skmsa.u.ka. 822, smvsū.mu. 67.13, sdsā.da. 8.19) yauvana-śilpi-sukalpita-nūtana-tanu-veśma viśati rati-nāthe / lāvaṇya-pallavāṅgau maṅgala-kalaśau stanāv asyāḥ // VidSrk_16.9*(392)* ekam eva baliṃ baddhvā jagāma harir unnatim asyās trivali-bandhena saiva madhyasya namratā // VidSrk_16.10*(393) romāvalī kanaka-campaka-dāma-gauryā lakṣmīṃ tanoti nava-yauvana-saṃbhṛta-śrīḥ trailokya-labdha-vijayasya manobhavasya saurvarṇa-paṭṭa-likhiteva jaya-praśastiḥ // VidSrk_16.11*(394) kasyacit | (skmsa.u.ka. 856) dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ virūpākṣasya jayinīs tāḥ stuve vāma-locanāḥ // VidSrk_16.12*(395) rājaśekharasya | (skmsa.u.ka. 582, vsbvi.śā.bha. 1.2, sv.su.ā. 1309, spdśā.pa. 3078, smvsū.mu. 37.2) so 'yam abhyuditaḥ paśya priyāyā mukha-candramāḥ yasya pārvaṇa-candreṇa tulyataiva hi lāñchanam // VidSrk_16.13*(396) vidhāyāpūrva-pūrṇendum asyā mukham abhūd dhruvam dhātā jināsanāmbhojavinimīlana-duḥsthitaḥ // VidSrk_16.14*(397) śrīharṣa-devasya -- maikaṃ tamaḥ-stabakam ūrdhvam apākṛthās tvam eṇaṃ tyajāsya vimale nayane gṛhāṇa lolālakaṃ tarala-vīkṣitam āyatākṣyāḥ sākṣān mukhaṃ yadi bhavān anukartu-kāmaḥ // VidSrk_16.15*(398) etasmin avadāta-kāntini kuca-dvandve kuraṅgī-dṛśaḥ saṃkrānta-pratibimbam aindavam idaṃ dvedhā vibhaktaṃ vapuḥ ānandottaralasya puṣpa-dhanuṣas tat-kāla-nṛtyotsavaprāpti-prodyata-kāṃsya-tāla-yugala-prāyaṃ samālokyate // VidSrk_16.16*(399) vasukalpasya -- ghanāv ūrū tasyā yadi yadi vidagdho 'yam adharaḥ stana-dvandvaṃ sāndraṃ yadi yadi mukhābjaṃ vijayate hatau rambhā-stambhau hatam ahaha bandhūka-kusumaṃ hatau hemnaḥ kumbhāv ahaha vihataḥ pārvaṇa-śaśī // VidSrk_16.17*(400) yad api vibudhaiḥ sindhor antaḥ kathaṃcid upārjitaṃ tad api sakalaṃ cāru-strīṇāṃ mukheṣu vibhāvyate sura-sumanasaḥ śvāsāmode śaśī ca kapolayor amṛtam adhare tiryag-bhūte viṣaṃ ca vilocane // VidSrk_16.18*(401) lakṣmīdharasya | (skmsa.u.ka. 836, smvsū.mu. 53.31) tarala-nayanā tanvaṅgīyaṃ payodhara-hāriṇī racana-paṭunā manye dhātrā śaśi-drava-nirmitā bhavatu mahimā lāvaṇyānām ayaṃ katham anyathā vigalita-tanur lekhāśeṣaḥ kathaṃ ca niśākaraḥ // VidSrk_16.19*(402) suvarṇarekhasya -- so 'naṅgaḥ kusumāni pañca viśikhāḥ puṣpāṇi bāṇāsanaṃ svacchanda-cchidurā madhuvratamayī paṅktir guṇaḥ kārmuke etat-sādhana utsaheta sa jagaj jetuṃ kathaṃ manmathas tasyāmogham amūr bhavanti nahi ced astraṃ kuraṅgī-dṛśaḥ // VidSrk_16.20*(403) amara-siṃhasya | (skmsa.u.ka. 583) gurutāṃ jaghana-stanayoḥ sraṣṭur muṣṭyonnamayya tulitavataḥ / magnāṅguli-sandhi-traya-nirgata-lāvaṇya-paṅktilā trivalī // VidSrk_16.21*(404)* asāraṃ saṃsāraṃ parimuṣita-ratnaṃ tribhuvanaṃ nirālokaṃ lokaṃ maraṇa-śaraṇaṃ bāndhava-janam adarpaṃ kandarpaṃ jana-nayana-nirmāṇam aphalaṃ jagaj jīrṇāraṇyaṃ katham asi vidhātuṃ vyavasitaḥ // VidSrk_16.22*(405) bhavabhūteḥ (mā.mā. 5.30) tvad-gaṇḍa-sthala-pāṇḍu dehi lavalaṃ dehi tvad-oṣṭhāruṇaṃ bimbaṃ dehi nitambini tvad-alaka-śyāmaṃ ca me jāmbavam ity akṣuṇṇa-manojña-cāṭu-janita-vrīḍaḥ purandhrī-janā dhanyānāṃ bhavaneṣu pañjara-śukair āhāram abhyarthyate // VidSrk_16.23*(406) kasyacit | (skmsa.u.ka. 1178, vākkūṭasya) dūrvā-śyāmo jayati pulakair eṣa kāntaḥ kapolaḥ kastūrībhiḥ kim iha likhito drāviḍaḥ patra-bhaṅgaḥ pratyagrāṇi priya-kara-ruha-krīḍitāny eva mugdhe śobhā-bhāñji stana-kalaśayos tanvi hāro 'pi bhāraḥ // VidSrk_16.24*(407) janaḥ puṇyair yāyāj jaladhi-jala-bhāvaṃ jala-mucaṃ tathāvasthaṃ cainaṃ vidadhati śubhaiḥ śukti-vadane tatas tāṃ śreyobhiḥ pariṇatim asau vindati yayā ruciṃ tanvan pīna-stani hṛdi tavāyaṃ vilasati // VidSrk_16.25*(408) acalasiṃhasya acala-siṃhasya -- na nīlābjaṃ cakṣuḥ sarasiruham etan na vadanaṃ na bandhūkasyedaṃ mukulam adharas taddyuti-dharaḥ mamāpy eṣā bhrāntiḥ prathamam abhavad bhṛṅga kim u te kṛtaṃ yatnair ebhyo virama viramety añjalir ayam // VidSrk_16.26*(409) rājaśekharasya | (srk sa.u.ka. 955) manasija-vijayāstraṃ netra-viśrāma-pātraṃ tava mukham anukartuṃ tanvi vāñchā dvayoś ca iti janita-virodhād bhūta-kopād ivāyaṃ harati tuhina-raśmiḥ paṅkajānāṃ vikāśam // VidSrk_16.27*(410) dharmākarasya -- ceto-bhuvo racita-vibhrama-saṃvidhānaṃ nūnaṃ na gocaram abhūd dayitānanaṃ vaḥ tat-kānti-saṃpadam avāpsyata cec cakorāḥ pānotsavaṃ kim akariṣyata candrikāsu // VidSrk_16.28*(411) yad gīyate jagati śastra-hatā vrajanti nūnaṃ surālayam iti sphuṭam etad adya sūcyagra-mātra-parikhaṇḍita-vigraheṇa prāptaṃ yataḥ stana-taṭaṃ tava kañcukena // VidSrk_16.29*(412) anena kumbha-dvaya-saṃniveśasaṃlakṣyamāṇena kuca-dvayena unmajjatā yauvana-vāraṇena vāpīva tanvaṅgi taraṅgitāsi // VidSrk_16.30*(413) bhāgurasya -- satyaṃ śaraiḥ sumanasāṃ hṛdayaṃ tavaital lolākṣi nirbharam apūri manobhavena āmodam ulbaṇam akṛtrimam udvahanti śvāsāḥ svabhāva-subhagaṃ katham anyathaite // VidSrk_16.31*(414) sutanu bhava-gabhīraṃ gartam utpādya nābhīm adha upari nidhāya stambhikāṃ roma-rājīm stana-yuga-bhara-bhaṅgāśaṅkiteneva dhātrā trivali-valaya-baddhaṃ madhyam ālokayāmaḥ // VidSrk_16.32*(415) muhuḥ śastra-cchedair muhur asama-pāṣāṇa-kaṣaṇair muhur jyotiḥ-kṣepaiḥ payasi paritāpaiḥ pratimuhuḥ tad evaṃ tanvaṅgyāḥ katham api nitamba-sthalam idaṃ mayā labdhaṃ puṇyair iti raṇati kāñcī-parikaraḥ // VidSrk_16.33*(416) guṇa-vṛddhir varṇa-lopa-dvandva-nipātopasarga-saṃkīrṇā / durghaṭa-paṭavākyārthā vyākaraṇa-prakriyevāsau // VidSrk_16.34*(417)* nayana-cchalena sutanor vadana-jite śaśini kula-vibhau krodhāt / nāsānāla-nibaddhaṃ sphuṭitam ivendīvaraṃ dvedhā // VidSrk_16.35*(418)* cakṣur mecakam ambujaṃ vijayate vaktrasya mitraṃ śaśī bhrū-sūtrasya sanābhi manmatha-dhanur lāvaṇya-puṇyaṃ vapuḥ rekhā kāpi rada-cchade ca sutanor gātre ca tat kāminīṃ enāṃ varṇayitā smaro yadi sa ced vaidarbhyam abhyasyati // VidSrk_16.36*(419) rājaśekharasyaitau -- caṇḍīśa-darpa-dalanāt prabhṛti smarasya vāma-bhruvāṃ vadanam eva hi rājadhānī niḥśaṅkam aṅkurita-puṣpita-kānti-kāśe tatrādhunā tuhina-dhāmni mṛgāś caranti // VidSrk_16.37*(420) sarokasya -- lāvaṇya-kānti-paripūrita-diṅ-mukhe 'smin smere 'dhunā tava mukhe taralāyatākṣi kṣobhaṃ yad eti na manāg api tena manye suvyatam eva jala-rāśir ayaṃ payodhiḥ // VidSrk_16.38*(421) ānandavardhanasya -- adhīrākṣyāḥ pīna-stana-kalasam āskandasi muhuḥ kramād ūru-dvandvaṃ kalayasi ca lāvaṇya-lalitam bhujāśliṣṭo harṣād anubhavasi hastāhṛti-kalām aye vīṇā-daṇḍa prakaṭaya phalaṃ kasya tapasaḥ // VidSrk_16.39*(422) vācaspateḥ | (skmsa.u.ka. 954) na tāvad bimboṣṭhi sphuritanavarāgo 'yam adharo na cāmī te dantāḥ sudati jita-kundendu-mahasaḥ imāṃ manye mudrām atanutara-sindūra-subhagāṃ idaṃ muktā-ratnaṃ madana-nṛpater mudritam iva // VidSrk_16.40*(423) kamalādharasya -- imau rambhā-stambhau dvirada-pati-kumbha-dvayam idaṃ tad etad līlābjaṃ śarad-amṛta-raśmiḥ sphuṭam ayam kim aṅge tanvaṅgyāḥ kalayati jagat kāntam adhikaṃ yad etasyāṃ śaśvat paravaśam ivonmattam iva ca // VidSrk_16.41*(424) janānandaś candro bhavati na kathaṃ nāma sukṛtī prayātovasthābhis tisṛbhir api yaḥ koṭim iyatīm bhruvor līlāṃ bālaḥ śiryam alika-paṭṭasya taruṇo mukhendoḥ sarvasvaṃ harati hariṇākṣyāḥ pariṇataḥ // VidSrk_16.42*(425) vāmadevasya | (skmsa.u.ka. 374, murāreḥ; smvsū.mu. 53.33) lāvaṇya-sindhur aparaiva hi keyam atra yatrotpalāni śaśinā saha saṃplavante unmajjati dvirada-kumbha-taṭī ca yatra yatrāpare kadala-kāṇḍa-mṛṇāla-daṇḍāḥ // VidSrk_16.43*(426) śrī-vikramāditya-devasya (sksa.ka.ā. 4.102, smvsū.mu. 49.17, skmsa.u.ka. 494) iyaṃ gehe lakṣmīr iyam amṛta-vartir nayanayoḥ asāv asyāḥ sparśo vapuṣi balahaś candana-rasaḥ ayaṃ kaṇṭhe bāhuḥ śiśira-masṛṇo mauktika-rasaḥ kim asyā na preyo yadi param asahyas tu virahaḥ // VidSrk_16.44*(427) bhavabhūteḥ | (u.rā.ca. 1.38) nitamba-śrīḥ kaṃ na svagata-mita-yānaṃ janayati stanābhogo mugdhe hṛdayam aparasyāpi harati tavākṣṇo 'pabhraṣṭaṃ smara-jara-śarendīvara-dalaṃ mukhaṃ tad yasyenduḥ prathama-likhana-proñchana-padam // VidSrk_16.45*(428) vallaṇasya -- sa-janmānau tulyāv abhijana-bhuvājanma ca saha pravṛddhau nāmnā ca stana iti samānāv udayinau mithaḥ sīmā-mātre yad idam anayor maṇḍalavator rapi spardhā yuddhaṃ tad iha hi namasyaḥ kaṭinimā // VidSrk_16.46*(429) bhāvaka-devyāḥ | (skmsa.u.ka. 854) śṛṅgāra-druma-mañjarī sukha-sudhā-sarva-sva-nikṣepa-bhūḥ sargābhyāsa-phalaṃ vidher madhu-mayī vartir jagac-cakṣuṣām līlā-nirjhariṇī manoja-nṛpater lāvaṇya-sindhor iyaṃ velā kasya mṛgekṣaṇā sukṛtinaḥ saundarya-sīmā-sthalī // VidSrk_16.47*(430) himāṅgasya -- kim iyam amṛta-vartiḥ kiṃ nu lāvaṇya-sindhuḥ kim atha nalina-lakṣmīḥ kiṃ nu śṛṅgāra-vallī iti nava-hariṇākṣyāḥ kāntim ālokayanto jagad akhilam asāraṃ bhāram ālocayāmaḥ // VidSrk_16.48*(431) smita-jyotsnā-dhautaṃ sphurad-adhara-patraṃ mṛgadṛśāṃ mukhābjaṃ cet pītaṃ tad alam iha pīyūṣa-kathayā aho mohaḥ ko 'yaṃ śatamakha-mukhānāṃ sumanasāṃ yad asyārthe 'tyarthaṃ jaladhi-mathanāyāsam aviśan // VidSrk_16.49*(432) etad locanam utpala-bhrama-vaśāt padma-bhramād ānanaṃ bhrāntyā bimba-phalasya cājani dadhad vāmādharo vedhasā tasyāḥ satyam anaṅga-vibhrama-bhuvaḥ pratyaṅgam āsaṅginī bhrāntir viśva-sṛjo 'pi yatra kiyatī tatrāsmad-āder matiḥ // VidSrk_16.50*(433) vīryamitrasya -- ānīla-cūcuka-śilīmukham udgataikaromāvalī-vipula-nālam idaṃ priyāyāḥ uttuṅga-saṃgata-payodhara-padma-yugmaṃ nābher adhaḥ kathayatīva mahā-nidhānam // VidSrk_16.51*(434) yan-nāmāpi sukhākaroti kalayaty urvīm api dyām iva prāptir yasya yad-aṅga-saṅga-vidhinā kiṃ yan na nihnūyate antaḥ kiṃ ca sudhā-sapatnam aniśaṃ jāgarti yad-rāgiṇāṃ visrambhāspadam adbhutaṃ kim api tat-kānteti tattvāntaram // VidSrk_16.52*(435) kasyacit | (skmsa.u.ka. 584) tanvaṅgyāḥ stana-yugmena mukhaṃ na prakaṭīkṛtam hārāya guṇine sthānaṃ na dattam iti lajjayā // VidSrk_16.53*(436) bhojyadevasya -- hantu nāma jagat sarvam aviveki kuca-dvayam prāpra-śravaṇayor akṣṇor na muktaṃ jana-māraṇam // VidSrk_16.54*(437) dharmakīrteḥ -- tanvaṅgīnāṃ stanau dṛṣṭvā śiraḥ kampāyate yuvā tayor antara-saṃlagnāṃ dṛṣṭim utpāṭayann iva // VidSrk_16.55*(438) pāṇineḥ -- śikhariṇi kva nu nāma kiyac ciraṃ kim abhidhānam asāv akarot tapaḥ taruṇi yena tavādhara-pāṭalaṃ daśati bimba-phalaṃ śuka-śāvakaḥ // VidSrk_16.56*(439) dharma-kīrteḥ | (svsu.ā. 2030, sdsā.da. under 4.9, skmsa.u.ka. 951) yātā locana-gocaraṃ yadi vidher eṇekṣaṇā sundarī neyaṃ kuṅkuma-paṅka-piñjara-mukhī tenojjhitā syāt kṣaṇam nāpy āmīlita-locanasya racanād rūpaṃ bhaved īdṛśaṃ tasmāt sarvam akartṛkaṃ jagad idaṃ śreyo mataṃ saugatam // VidSrk_16.57*(440) dharma-kīrteḥ -- vyarthaṃ vilokya kusumeṣum asuvyaye 'pi gaurī-patīkṣaṇa-śikhi-jvalito manobhūḥ roṣād vaśīkaraṇam astram upādade yat sā subhruvāṃ vijayate jagati pratiṣṭhā // VidSrk_16.58*(441) manovinodasya | (skmsa.u.ka. 585) ārabdhe dayitā-mukha-pratisame nirmātum asmin api vyaktaṃ janma-samāna-kāla-militām aṃśu-cchaṭāṃ varṣati ātma-drohiṇi rohiṇī-parivṛḍhe paryaṅka-paṅkeruhaḥ saṃkocād atiduḥsthitasya na vidhes tac chilpam unmīlitam // VidSrk_16.59*(442) (spdśā.pa. 3325) anena rambhoru bhavan-mukhena tuṣāra-bhānos tulayā jitasya ūnasya nūnaṃ paripūraṇāya tārāḥ sphuranti pratimāna-khaṇḍāḥ // VidSrk_16.60*(443) (spdśā.pa. 3321) gotre sākṣād ajani bhagavān eṣa yat padmayoniḥ śayyotthāyaṃ yad akhila-mahaḥ prīṇayanti dvirephān ekāgrāṃ yad dadhati bhagavaty uṣṇa-bhānau ca bhaktiṃ tat prāpus te sutanu vadanaupamyam ambhoruhāṇi // VidSrk_16.61*(444) murārer amī (smvsū.mu. 74.12) -- koṣaḥ sphītataraḥ sthitāni paritaḥ patrāṇi durgaṃ jalaṃ maitraṃ maṇḍalam ujjvalaṃ ciram adho-nītās tathā kaṇṭakāḥ ity ākṛṣṭa-śilīmukhena racanāṃ kṛtvā tad atyadbhutaṃ yat-padmena jigīṣuṇāpi na jitaṃ mugdhe tvadīyaṃ mukham // VidSrk_16.62*(445) kasyacit | (skmsa.u.ka. 840, svsu.ā. 1523, spdśā.pa. 3322) sā rāmaṇīyaka-nidher adhidevatā vā saundarya-sāra-samudāya-niketanaṃ vā tasyāḥ sakhe niyatam indu-sudhāmṛṇālajyotsnādi kāraṇam abhūn madanaś ca vedhāḥ // VidSrk_16.63*(446) bhavabhūteḥ (mā.mā. 1.24) upaprākārāgraṃ prahiṇu nayane tarkaya manāg anākāśe ko 'yaṃ galita-hariṇaḥ śīta-kiraṇaḥ sudhā-baddha-grāsair upavana-cakorair anusṛtāṃ kiran jyotsnām acchāṃ nava-lavala-pāka-praṇayinīm // VidSrk_16.64*(447) rājaśekharasya -- candro jaḍaḥ kadala-kāṇḍam akāṇḍa-śītam indīvarāṇi ca visūtrita-vibhramāṇi yenākriyanta sutanoḥ sa kathaṃ vidhātā kiṃ candrikāṃ kvacid aśīta-ruciḥ prasūte // VidSrk_16.65*(448) ayam api tasyaiva -- alīka-vyāmukta-pracura-kabarī-bandhanam iṣād udañcad-dor-vallī-dvaya-dhṛta-parīveśa-nihitaḥ ayaṃ jṛmbhārambha-sphaṭika-śuci-dantāṃśu-nicayo mukhendur gaurāṅgyā galita-mṛga-lakṣmā vijayate // VidSrk_16.66*(449) rambhoru kṣipa locanārdham abhito bāṇān vṛthā manmathaḥ saṃdndhattāṃ dhanur ujjhatu kṣaṇam ito bhrū-vallim ullāsaya kiṃ cāntar nihitānurāga-madhurām avyakta-varṇa-kramāṃ mugdhe vācam udīrayāstu jagato vīṇāsu bherī-bhramaḥ // VidSrk_16.67*(450) bherī-bhramarasya | (srk sa.u.ka. 716) pāṇau padma-dhiyā madhūka-kusuma-bhrāntyā tathā gaṇḍayor nīlendīvara-śaṅkayā nayanayor bandhūka-buddhyādhare līyante kabarīṣu bāndhava-jana-vyāmoha-jāta-spṛhā durvārā madhupāḥ kiyanti taruṇi sthānāni rakṣiṣyasi // VidSrk_16.68*(451) pāṇineḥ | (skmsa.u.ka. 1081, smvsū.mu. 65.10) dṛṣṭāḥ śaivala-mañjarī-paricitāḥ sindhoś ciraṃ vīcayo ratnāny apy avalokitāni bahuśo yuktāni muktā-phalaiḥ yat tu projjhita-lāñchane hima-rucāv unnidram indīvaraṃ saṃsaktaṃ ca mitho rathāṅga-mithunaṃ tat kutra dṛṣṭaṃ punaḥ // VidSrk_16.69*(452) vikramādityasya (skmsa.u.ka. 493, rathāṅgasya) anyonyopamitaṃ yugaṃ nirupamaṃ te 'yugmam aṅgeṣu yat so 'yaṃ sikthakam āsya-kānti-madhunas tanvaṅgi candras tava tvad-vācāṃ svara-mātrikāṃ mada-kalaḥ puṃskokilo ghoṣayaty abhyāsasya kim asty agocaram iti pratyāśayā mohitaḥ // VidSrk_16.70*(453) lāvaṇya-draviṇa-vyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ svacchandaṃ vasato janasya hṛdaye cintā-jvaro nirmitaḥ eṣāpi sva-guṇānurūpa-ramaṇābhāvād varākī hatā ko 'rthaś cetasi vedhasā vinihitas tanvyās tanuṃ tanvatā // VidSrk_16.71*(454) dharma-kīrteḥ (kuvalkuval. ayāvalī 100, aucitya-vicāra-carcā 11, skmsa.u.ka. 814) kiṃ kaumudīḥ śaśikalāḥ sakalā vicūrṇya saṃyojya cāmṛta-rasena punaḥ prayatnāt kāmasya ghora-hara-hūṅkṛti-dagdha-mūrteḥ saṃjīvanauṣadhir iyaṃ vihitā vidhātrā // VidSrk_16.72*(455) bhaṭṭodbhaṭasya -- asyāḥ sarga-vidhau prajāpatir abhūc candro nu kānti-pradaḥ śṛṅgāraika-rasaḥ svayaṃ tu madano māsaḥ sa puṣpākaraḥ vedābhyāsa-jaḍaḥ kathaṃ nu viṣaya-vyāvṛtta-kautūhalo nirmātuṃ prabhaven manoharam idaṃ rūpaṃ purāṇo muniḥ // VidSrk_16.73*(456) kālidāsasya (vikramorvaśīya 1.8) tad-vaktraṃ yadi mudritā śaśikathā hā hema sā ced dyutis tac cakṣur yadi hāritaṃ kuvalayais tac cet smitaṃ kā sudhā dhik kandarpa-dhanur-bhruvau ca yadi te kiṃ vā bahu brūmahe yat satyaṃ punarukta-vastu-vimukhaḥ sarga-kramo vedhasaḥ // VidSrk_16.74*(457) rājaśekharasya | (brbā.rā. 2.17, sksa.ka.ā. 4.72, vsbvi.śā.bha. 1.14, sdsā.da. under 10.113, skmsa.u.ka. 966, spdśā.pa. 3373) tasyā mukhasyāyata-locanāyāḥ kartuṃ na śaktaḥ sadṛśaṃ priyāyāḥ itīva śīta-dyutir ātma-bimbaṃ nirmāya nirmāya punar bhinatti // VidSrk_16.75*(458) tulitas tvan-mukhenāyaṃ yad unnamati candramāḥ avanamra-mukhi vyaktam etenaivāsya lāghavam // VidSrk_16.76*(459) taspasyatīva candro 'yaṃ tvan-mukhendu-jigīṣayā kṛśaḥ śambhu-jaṭājūṭataṭinī-taṭam āśritaḥ // VidSrk_16.77*(460) kasyacit | (skmsa.u.ka. 838) tava tanvi stanav etau kurvāte vigrahaṃ gurum anyonya-maṇḍalākrāntau naṣṭa-sandhī nṛpāv iva // VidSrk_16.78*(461) prāyaḥ stana-taṭī-bhūmiḥ prakāma-phala-dāyinī yasyām agre karaṃ dattvā yojyate nakha-lāṅgalam // VidSrk_16.79*(462) amīṣāṃ maṇḍalābhogaḥ stanānām eva śobhate yeṣām upetya sotkampā rājāno 'pi kara-pradāḥ // VidSrk_16.80*(463) lakṣmīṃ vakṣasi kaustubha-stavakini premṇā karoty acyuto dehārdhe vahati tripiḍapa-gurur gaurīṃ svayaṃ śaṅkaraḥ śaṅke paṅkaja-saṃbhavas tu bhagavān adyāpi bālyāvadhiḥ sarvāṅga-praṇayāṃ priyāṃ kalayituṃ dīrghaṃ tapas tapyate // VidSrk_16.81*(464) || iti yuvati-varṇana-vrajyā || ||16|| 17. tato 'nurāga-vrajyā dattvā vāma-karaṃ nitamba-phalake līlāvalan-madhyayā vyāvṛtta-stanam aṅga-cumbi-cibukaṃ sthitvā tayā māṃ prati antar-visphurad-indranīla-maṇiman-muktāvalīm-āṃsalāḥ sa-prema prahitāḥ smara-jvara-muco dvitrāḥ kaṭākṣa-cchaṭāḥ // VidSrk_17.1*(465) ākarṇānta-visarpiṇaḥ kuvalaya-cchāyā-muṣaś cakṣuṣaḥ kṣepā eva tavāharanti hṛdayaṃ kiṃ saṃbhrameṇāmunā mugdhe kevalam etad āhita-nakhotkhātāṅkam utpāṃśulaṃ bāhvor mūlam alīka-mukta-kabarī-bandha-cchalād darśitam // VidSrk_17.2*(466) tarat-tāraṃ tāvat prathamam atha citrārpitam iva kramād evāpāṅge sahajam iva līlā-mukulitam tataḥ kiṃcit phullaṃ tad anu ghana-bāṣpāmbu-laharīparikṣāmaṃ cakṣuḥ patatu mayi tasyā mṛga-dṛśaḥ // VidSrk_17.3*(467) vīryamitrasya | (skmsa.u.ka. 939, smvsū.mu. 43.12) līlā-tāṇḍavita-bhru vibhrama-valad vaktraṃ kuraṅgīdṛśā sākūtaṃ ca sakautukaṃ ca suciraṃ nyastāḥ kilāsmān prati nīlābja-vyatimiśra-ketaka-dala-drāghīyasīnāṃ srajāṃ sodaryāḥ suhṛdaḥ smarasya sudhayā digdhāḥ kaṭākṣa-cchaṭāḥ // VidSrk_17.4*(468) rājaśekharasya -- dṛṣṭā dṛṣṭim adho dadāti kurute nālāpam ābhāṣitā śayyāyāṃ parivṛtya tiṣṭhati balād āliṅgitā vepate niryāntīṣu sakhīṣu vāsa-bhavanān nirgantum evehate jātā vāmatayaiva me 'dya sutarāṃ prītyai navoḍhā priyā // VidSrk_17.5*(469) śrī-harṣa-devasya | (nn nāgānanda 3.4, svsu.ā. 2072, skmsa.u.ka. 516, 1126, spdśā.pa. 3672, smvsū.mu. 77.2) tad-vrīḍābhara-bhugnam āsya-kamalaṃ vinyasya jānūpari prodyat-pakṣma-nirīkṣitaṃ vijayate sa-prema vāma-bhruvaḥ hāsya-śrī-lava-lāñchitā ca yad asāv asyāḥ kapola-sthalī lolal-locana-gocaraṃ vrajati sa svargād apūrvo vidhiḥ // VidSrk_17.6*(470) pradyumnasya | (skmsa.u.ka. 940) bisaka-valana-līlā-magna-pūrvārdha-kāyaṃ kamalam iti gṛhītaṃ haṃsam āśu tyajantyāḥ virata-carita-tāra-sphāra-netraṃ yad asyāś cakitam iha na dṛṣṭaṃ mūḍha tad vañcito 'si // VidSrk_17.7*(471) ayaṃ lolan-muktāvali-kiraṇa-mālā-parikaraḥ sphuṭasyendor lakṣmīṃ kṣapayitum alaṃ manmatha-suhṛt viśālaḥ śyāmāyāḥ skhalita-ghana-nīlāṃśuka-vṛtiḥ stanābhogaḥ snihyan-masṛṇa-ghusṛṇālepa-subhagaḥ // VidSrk_17.8*(472) manovinodasya | (skmsa.u.ka. 853) manye hīnaṃ stana-jaghanayor ekam āśaṅkya dhātrā prārabdho 'syāḥ parikalayituṃ pāṇinādāya madhyaḥ lāvaṇyārdre katham itarathā tatra tasyāṅgulīnāṃ āmagnānāṃ trivali-valaya-cchadmanā bhānti mudrāḥ // VidSrk_17.9*(473) yatraitan mṛganābhi-patra-tilakaṃ puṣṇāti lakṣma-śriyaṃ yasmin hāsa-mayo vilimpati diśo lāvaṇya-bālātapaḥ tan mitraṃ kusumāyudhasya dadhatī bālāndhakārāñcitā tāraikāvali-maṇḍaneyam anaghā śyāmā vadhūr dṛśyatām // VidSrk_17.10*(474) manovinodasyāmī -- vaktrāmbujaṃ bhuja-mṛṇāla-lataṃ priyāyā lāvaṇya-vāri vali-vīci vapus taḍāgam tat-prema-paṅka-patito na samujjihīte mac-citta-kuñjara-patiḥ parigāhamānaḥ // VidSrk_17.11*(475) kṛcchreṇoru-yugaṃ vyatītya suciraṃ bhrāntvā nitamba-sthale madhye 'syās trivalī-vibhaṅga-viṣame niṣpandatām āgatā mad-dṛṣṭis tṛṣiteva saṃprati śanair āruhya tuṅgau stanau sākāṅkṣaṃ muhur īkṣate jala-lava-prasyandinī locane // VidSrk_17.12*(476) śrīharṣa-devasya -- alam aticapalatvāt svapna-māyopamatvād pariṇati-virasatvāt saṃgamena priyāyāḥ iti yadi śatakṛtvas tattvam ālokayāmas tad api na hariṇākṣīṃ vismaraty antarātmā // VidSrk_17.13*(477) napuṃsakam iti jñātvā tāṃ prati prahitaṃ manaḥ ramate tac ca tatraiva hatāḥ pāṇininā vayam // VidSrk_17.14*(478) hāro 'yaṃ hariṇākṣīṇāṃ luṭhati stana-maṇḍale muktānām apy avastheyaṃ ke vayaṃ smara-kiṅkarāḥ // VidSrk_17.15*(479) dharmakīrter amī -- sā sundarīti taruṇīti tanūdarīti mugdheti mugdha-vadaneti muhur muhur me kāntām ayaṃ virahiṇīm anurantu-kāmaḥ kāmāturo japati mantram ivāntarātmā // VidSrk_17.16*(480) vīryamitrasya -- sā bālā vayam apragalbha-manasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimat payodhara-yugaṃ dhatte sakhedā vayam sākrāntā jaghana-sthalena guruṇā gantuṃ na śaktā vayaṃ doṣair anya-janāśritair apaṭavo jātāḥ sma ity adbhutam // VidSrk_17.17*(481) [amaru amaru 30, skmsa.u.ka. 872, sbhsu.ā. 1346, sk 3.42] alasa-valita-mugdha-snigdha-niṣpanda-mandair adhika-vikasad-antar-vismaya-smera-tāraiḥ hṛdayam aśaraṇaṃ me pakṣma-lākṣyāḥ kaṭākṣair apahṛtam apaviddhaṃ pītam unmūlitaṃ ca // VidSrk_17.18*(482) yāntyā muhur valita-kandharam ānanaṃ tad āvṛtta-vṛnta-śatapatra-nibhaṃ vahantyā digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ // VidSrk_17.19*(483) (mā.mā. 1.32) pariccheda-vyaktir bhavati na purasthe 'pi viṣaye bhavaty abhyaste 'pi smaraṇam atathābhāva-viramam na saṃtāpa-cchedo hima-sarasi vā candramasi vā mano niṣṭhā-śūnyaṃ bhramati ca kim apy ālikhati ca // VidSrk_17.20*(484) (mā.mā. 1.34) paricchedātītaḥ sakala-vacanānām aviṣayaḥ punar-janmany asmin anubhava-pathaṃ yo na gatavān viveka-pradhvaṃsād upacita-mahāmoha-gahano vikāraḥ ko 'py antar jaḍayati ca tāpaṃ ca kurute // VidSrk_17.21*(485) bhavabhūter amī (mā.mā. 1.33) gacchantyā muhur arpitaṃ mṛgadṛśā tāra-sphurad-vīkṣaṇaṃ prānta-bhrāmyad-asañjita-bhru yad idaṃ kiṃ tan na jānīmahe kvāpi sveda-samuccayaḥ snapayati kvāpi prakamodgamaḥ kvāpy aṅgeṣu tuṣānala-pratisamaḥ kandarpa-darpa-kramaḥ // VidSrk_17.22*(486) amṛta-siktam ivāṅgam idaṃ yadi bhavati tanvi tavādbhuta-vīkṣitaiḥ / adharam indukarād api śubhrayanty aruṇayanty aruṇād api kiṃ dṛśam // VidSrk_17.23*(487)* sā netrāñjanatāṃ punar vrajati me vācām ayaṃ vibhramaḥ pratyāsanna-kara-graheti ca karī hastodare śāyitaḥ etāvad bahu yad babhūva katham apy ekatra manvantare nirmāṇaṃ vapuṣo mamoru-tapasas tasyāś ca vāma-bhruvaḥ // VidSrk_17.24*(488) vallaṇasya -- nūnam ājñā-karas tasyāḥ subhruvo makara-dhvajaḥ yatas tan-netra-sañcārasūciteṣu pravartate // VidSrk_17.25*(489) ādau vismaya-nistaraṅgam anu ca preṅkholitaṃ sādhvasaiḥ vrīḍā-namram atha kṣaṇaṃ pravikasat-tāraṃ didṛkṣā-rasaiḥ ākṛṣṭaṃ sahajābhijātya-kalanāt premṇā puraḥ preritaṃ cakṣur bhūri kathaṃ kathaṃcid agamat preyāṃsam eṇīdṛśaḥ // VidSrk_17.26*(490) gacchati puraḥ śarīraṃ dhāvati paścād asaṃsthitaṃ cetaḥ / cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya // VidSrk_17.27*(491)* kālidāsasya (śākuntala 1.30) ayaṃ te vidruma-cchāyo maru-deśa ivādharaḥ karoti kasya no mugdhe pipāsā-taralaṃ manaḥ // VidSrk_17.28*(492) kasyacit | (skmsa.u.ka. 833) asyās tuṅgam iva stana-dvayam idaṃ nimneva nābhiḥ sthitā dṛśyante viṣamonnatāś ca valayo bhittau samāyām api aṅge ca pratibhāti mārdavam idaṃ snigdha-svabhāvaś ciraṃ premṇā man-mukha-candram īkṣita eva smereva vaktīti ca // VidSrk_17.29*(493) svacchandaṃ sva-gṛhāṅgaṇaṃ bhramati sā mad-darśanād līyate dhanyān paśyati locanena sakalenārdhena māṃ vīkṣate anyān mantrayate punar mayi gate maunaṃ samālambate nīto dūram ahaṃ tayā dayitayā sāmānya-lokād api // VidSrk_17.30*(494) sa khalu sukṛti-bhājām agraṇīḥ so 'tidhanyaḥ vinihita-kuca-kumbhā pṛṣṭhato yan mṛgākṣī bahalatara-nakhāgra-kṣoda-vinyasta-mārge śirasi ṭasiti likṣāṃ hanti hūṅkāra-garbham // VidSrk_17.31*(495) alasayati gātram adhikaṃ bhramayati cetas tanoti saṃtāpam / mohaṃ ca muhuḥ kurute viṣama-viṣaṃ vīkṣitaṃ tasyāḥ // VidSrk_17.32*(496)* mattebha-kumbha-pariṇāhini kuṅkumārdre kāntā-payodhara-yuge rati-kheda-khinnaḥ vakṣo nidhāya bhuja-pañjara-madhya-vartī dhanyaḥ kṣapāḥ kṣapayati kṣaṇa-labdha-nidraḥ // VidSrk_17.33*(497) dhik tasya mūḍha-manasaḥ kukaveḥ kavitvaṃ yaḥ strī-mukhaṃ ca śaśinaṃ ca samīkaroti bhrū-bhaṅga-vibhrama-vilāsa-nirīkṣitāni kopa-prasāda-hasitāni kutaḥ śaśāṅke // VidSrk_17.34*(498) tāvaj jarā-maraṇa-bandhu-viyoga-śokasaṃvega-bhinna-manasām apavarga-vāñchā yāvan na vakra-gatir añjana-nīla-rocir eṇīdṛśāṃ daśati locana-danta-śūkaḥ // VidSrk_17.35*(499) sā yair dṛṣṭā na vā dṛṣṭā muṣitāḥ samam eva te hṛtaṃ hṛdayam ekeṣām anyeṣāṃ cakṣuṣaḥ phalam // VidSrk_17.36*(500) kasyacit | (skmsa.u.ka. 969) sā bāleti mṛgekṣaṇeti vikasat-padmānaneti kramapronmīlat-kuca-kuḍmaleti hṛdaya tvāṃ dhig vṛthā śrāmyasi māyeyaṃ mṛgatṛṣṇikāsv api payaḥ pātuṃ samīhā tava tyaktavye pathi mā kṛthāḥ punar api prema-pramādāspadam // VidSrk_17.37*(501) dharmakīrteḥ -- avacanaṃ vacanaṃ priya-saṃnidhāvanavalokanam eva vilokanam avayavāvaraṇaṃ ca yad añcalavyatikareṇa tad-aṅga-samarpaṇam // VidSrk_17.38*(502) kālidāsasya | (skmsa.u.ka. 514, smvsū.mu. 88.18) alasa-valitaiḥ premārdrārdrair muhur mukulī-kṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣa-parāṅmukhaiḥ hṛdaya-nihitaṃ bhāvākūtaṃ vamadbhir ivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate // VidSrk_17.39*(503) amaroḥ (amaru 4; skmsa.u.ka. 658) yadi sarojam idaṃ kva niśi prabhā yadi niśāpatir ahni kuto nu saḥ racayatobhaya-dharmi tavānanaṃ prakaṭitaṃ vidhinā bahu naipuṇam // VidSrk_17.40*(504) abhimukhe mayi saṃvṛtam īkṣitaṃ hasitam anya-nimitta-kathodayam vinaya-vārita-vṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ // VidSrk_17.41*(505) ko 'sau kṛtī kathaya ko madanaika-bandhur udgrīvam arcayasi kasya mṛgākṣi mārgam nīlābja-karburita-madhya-vinidra-kundadāmābhirāma-rucibhis taralaiḥ kaṭākṣaiḥ // VidSrk_17.42*(506) guruṇā stana-bhāreṇa mukha-candreṇa bhāsvatā śanaiścarābhyāṃ pādābhyāṃ reje graha-mayīva sā // VidSrk_17.43*(507) sāvarṇeḥ (śṛṅgāra-śataka 17, sūktimuktāvalī) alasa-valitaiḥ premārdrārdrair nimeṣa-parāṅmukhaiḥ kṣaṇam abhimukhaṃ lajjā-lolair muhur mukulīkṛtaiḥ hṛdaya-nihitaṃ bhāvākūtaṃ vamadbhir ivekṣaṇaiḥ kathaya sukṛtī ko 'sau mugdhe tvayādya vilokyate // VidSrk_17.44*(508) śrīharṣasya -- upari kabarī-bandha-granther atha grathitāṅgurīn nija-bhuja-late tiryak tanvyā vitatya vivṛttayā vivṛta-vilasad-vāmāpāṅga-stanārdha-kapolayā kuvalaya-dala-srak-saṃdigdha-śriyaḥ prahitā dṛśaḥ // VidSrk_17.45*(509) parameśvarasya | (skmsa.u.ka. 1078) sākūtaṃ dayitena sā parijanābhyāśe samālokitā svākūta-pratipādanāya rabhasād āśvāsayantī priyam vaidarbhākṣara-garbhiṇīṃ giram udīryānyāpadeśād śiśuṃ prītyā karṣati cumbati tvarayati śliṣyaty asūyaty api // VidSrk_17.46*(510) vyāvṛttyā śithilīkaroti vasanaṃ jāgraty api vrīḍayā svapna-bhrānti-pariplutena manasā gāḍhaṃ samāliṅgati dattvāṅgaṃ svapiti priyasya rataye vyājena nidrāṃ gatā tanvy-aṅgyā viphalaṃ viceṣṭitam aho bhāvānabhijñe jane // VidSrk_17.47*(511) kasyacit | (skmsa.u.ka. 895, amaroḥ) āyāte dayite marusthala-bhuvām utprekṣya durlaṅghyatāṃ gehinyā paritoṣa-bāṣpa-taralām āsajya dṛṣṭiṃ mukhe dattvā pīlu-śamīkarīra-kavalān svenāñcalenādarādāmṛṣṭaṃ karabhasya kesara-saṭābhārāvalagnaṃ rajaḥ // VidSrk_17.48*(512) keśaṭasya | (sksa.ka.ā. 5.120, drda.rū. 4.14a, skmsa.u.ka. 771, svsu.ā. 2075, smvsū.mu. 54.4) darbhāṅkureṇa caraṇaḥ kṣata ity akāṇḍe tanvī sthitā katicid eva padāni gatvā āsīd vivṛtta-vadanā ca vimocayantī śākhāsu valkalam asaktam api drumāṇām // VidSrk_17.49*(513) kālidāsasya (śākuntala 2.12) dūrād eva kṛto 'ñjalir na sa punaḥ pānīya-pānocito rūpālokana-vismitena calitaṃ mūrdhnā na śāntyā tṛṣaḥ romāñco 'pi nirantaraṃ prakaṭitaḥ prītyā na śaityād apāṃ akṣuṇṇo vidhir adhvagena ghaṭito vīkṣya prapā-pālikām // VidSrk_17.50*(514) bāṇasya -- calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva mṛśasi mṛdu karṇāntika-gataḥ karaṃ vyādhunvatyāḥ pibasi rati-sarvasvam adharaṃ vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī // VidSrk_17.51*(515) [śaku. 1.20] snigdhaṃ vīkṣitam anyato 'pi nayane yat preṣayantyā tayā yātaṃ yac ca nirambayor gurutayā mandaṃ viṣādād iva mā gā ity uparuddhayā yad api tat sāsūyam uktā sakhī sarvaṃ tat kila mat-parāyaṇam aho kāmaḥ svatāṃ paśyati // VidSrk_17.52*(516) kālidāsasyaitau (śākuntala 2.2) vaktra-śrī-jita-lajjitendu-malinaṃ kṛtvā kare kandukaṃ krīḍā-kautuka-miśra-bhāvam anayā tāmraṃ vahanty ānanam bhṛṅgāgra-graha-kṛṣṭa-ketaka-dala-spardhāvatīnāṃ dṛśāṃ dīrghāpāṅga-taraṅgaṇaika-suhṛdām eṣo 'smi pātrīkṛtaḥ // VidSrk_17.53*(517) rājaśekharasya -- taraṅgaya dṛśo 'ṅgane patatu citram indīvaraṃ sphuṭīkuru rada-cchadaṃ vrajatu vidrumaḥ śvetatām manāg vapur apāvṛṇu spṛśatu kāñcanaṃ kālikāṃ udañcaya nijānanaṃ bhavatu ca dvi-candraṃ nabhaḥ // VidSrk_17.54*(518) eko jayati sad-vṛttaḥ kiṃ punar dvau susaṃhatau kiṃ citraṃ yadi tanvaṅgyāḥ stanābhyāṃ nirjitaṃ jagat // VidSrk_17.55*(519) praṇālī-dīrghasya pratikalam apāṅgasya suhṛdaḥ kaṭākṣa-vyākṣepāḥ śiśu-śaphara-phāla-pratibhuvaḥ dadhānāḥ sarvasvaṃ kusuma-dhanuṣo 'smān prati sakhe navaṃ netrādvaitaṃ kuvalaya-dṛśaḥ saṃnidadhati // VidSrk_17.56*(520) rājaśekharasya | (vsbvi.śā.bha. 4.18, skmsa.u.ka. 1076) bhavana-bhuvi sṛjantas tāra-hārāvatārān diśi diśi vikirantaḥ ketakānāṃ kuṭumbam viyati ca racayantaś candrikāṃ dugdha-mugdhāṃ pratinayana-nipātāḥ subhruvo vibhramanti // VidSrk_17.57*(521) rājaśekharasya | (vsbvi.śā.bha. 4.17, skmsa.u.ka. 938) yat paśyanti jhagity apāṅga-saraṇi-droṇī-juṣā cakṣuṣā viṅkhanti krama-dolitobhaya-bhujaṃ yan nāma vāma-bhruvaḥ bhāṣante ca yad uktibhiḥ stavakitaṃ vaidagdhya-mudrātmabhisḥ tad devasya rasāyanaṃ rasanidher manye manojanmanaḥ // VidSrk_17.58*(522) krama-saralita-kaṇṭha-prakramollāsitoras taralita-bali-rekhā-sūtra-sarvāṅgam asyāḥ sthita-mati-ciram uccair agrapādāṅgulībhiḥ kara-kalita-sakhīkaṃ māṃ didṛkṣoḥ smarāmi // VidSrk_17.59*(523) rājaśekharasya | (vsbvi.śā.bha. 3.3, skmsa.u.ka. 936, kālidāsasya) smara-śaradhi-sakāśaṃ karṇa-pāśaṃ kṛśāṅgī raya-vigalita-tāḍīpatra-tāḍaṅkam ekam vahati hṛdaya-coraṃ kuṅkuma-nyāsa-gauraṃ valayitam iva nālaṃ locanendīvarasya // VidSrk_17.60*(524) kasyacit || (skmsa.u.ka. 829) celāñcalena cala-hāra-latā-prakāṇḍair veṇī-guṇena ca balād valayī-kṛtena svecchāhita-bhramaraka-bhrami-maṇḍalībhir anyaṃ rasaṃ racayatīva ciraṃ nata-bhrūḥ // VidSrk_17.61*(525) rājaśekharasya | (vsbvi.śā.bha. 2.9, skmsa.u.ka. 868) amanda-maṇi-nūpura-kvaṇata-cāru-cārī-kramaṃ jhaṇaj-jhaṇita-mekhalā-skhalita-tāra-hāra-cchaṭam idaṃ tarala-kaṅkaṇāvali-viśeṣa-vācālitaṃ mano harati subhruvaḥ kim api kanduka-krīḍitam // VidSrk_17.62*(526) tasyaiva | (vsbvi.śā.bha. 2.6, skmsa.u.ka. 866, smvsū.mu. 66.6) sā dugdha-mugdha-madhura-cchavi-raṅga-yaṣṭis te locane taruṇa-ketaka-patra-dīrghe kambor viḍambana-karaś ca sa eva kaṇṭhaḥ saiveyam indu-vadanā madanāyudhāya // VidSrk_17.63*(527) kva pātavyā jyotsnāmṛta-bhavana-garbhāpi tṛṣitair mṛṇālī-tandūbhyaḥ sicaya-racanā kutra bhavatu kva vā pārīmeyo bata bakula-dāmnāṃ parimalaḥ kathaṃ svapnaḥ sākṣāt kuvalaya-dṛśaṃ kalpayatu tām // VidSrk_17.64*(528) [note: kva peyaṃ jyotsnāmbho vadata visavallī-saraṇibhir] rājaśekharasya | (sksa.ka.ā. 2.60, skmsa.u.ka. 949) rasavad amṛtaṃ kaḥ saṃdeho madhūny api nānyathā madhuram adhikaṃ cūtasyāpi prasanna-rasaṃ phalam sakṛd api punar madhyasthaḥ san rasāntara-vijjano vadatu yad ihānyat svādu syāt priyāradana-cchadāt // VidSrk_17.65*(529) kasyacit | (sksa.ka.ā. 1.110, svsu.ā. 1511, skmsa.u.ka. 1101, spdśā.pa. 3312, smvsū.mu. 53.21) kuvalaya-vanaṃ pratyākhyātaṃ navaṃ madhu ninditaṃ hasitam amṛtaṃ hanta svādoḥ paraṃ rasa-saṃpadaḥ viṣam upahitaṃ cintāvyājān manasy api kāmināṃ alasa-madhurair līlā-tantrais tayārdha-vilokitaiḥ // VidSrk_17.66*(530) cañcac-colāñcalāni pratisaraṇa-raya-vyasta-veṇīni bāhoḥ vikṣepād dakṣiṇasya pracalita-valayāsphāla-kolāhalāni śvāsa-truṭyad-vacāṃsi drutam itara-karotkṣipta-lolālakāni srasta-srañji pramodaṃ dadhati mṛgadṛśāṃ kanduka-krīḍitāni // VidSrk_17.67*(531) prahara-viratau madhye vāhnas tato 'pi pare 'thavā kim uta sakale jāte vāhni-priya tvam ihaiṣyasi iti dina-śata-prāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpa-galaj-jalaiḥ // VidSrk_17.68*(532) jhalajjhalasya (amaru 12; skmsa.u.ka. 921, sbhsu.ā. 1048, spdśā.pa. 3389, smvsū.mu. 37) kalyāṇaṃ parikalpyatāṃ pika-kule rohantu vāñcāptayoaḥ haṃsānām udayo 'stu pūrṇa-śaśinaḥ stād bhadram indīvare ity udbāṣpa-vadhū-giraḥ pratipadaṃ saṃpūrayanty āntike kāntaḥ prasthiti-kalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ // VidSrk_17.69*(533) śṛṅgārasya -- sāmānya-vāci padam apy abhidhīyamānaṃ māṃ prāpya jātam abhidheya-viśeṣa-niṣṭham strī kācid ity abhihite hi mano madīyaṃ tām eva vāma-nayanāṃ viṣayī-karoti // VidSrk_17.70*(534) || ity anurāga-vrajyā || ||17|| 18. dūtī-vacana-vrajyā lāvaṇyena pidhīyateṅgatanimā saṃdndhāryate jīvitaṃ tvad-dhyānaiḥ satataṃ kuraṅgaka-dṛśaḥ kintv etad āste navam niḥśvāsaiḥ kuca-kumbha-pīṭha-luṭhana-pratyudgamān māṃsalaiḥ śyāmībhūta-kapolam indur adhunā yat tan mukhaṃ spardhate // VidSrk_18.1*(535) śṛṅgārasya | (srk sa.u.ka. 617) sodvegā mṛga-lāñchane mukham api svaṃ nekṣate darpaṇe trastā kokila-kūjitād api giraṃ nonmudrayaty ātmanaḥ itthaṃ duḥsaha-dāha-dāyini dhṛta-dveṣāpi puṣpāyudhe mugdhā sā subhage tvayi pratimuhuḥ premādhikaṃ puṣyati // VidSrk_18.2*(536) tasyaiva | (skmsa.u.ka. 647) vilimpanty etasmin malaya-jarasārdreṇa mahasā diśaṃ cakraṃ candre sukṛtamaya tasyā mṛga-dṛśaḥ dṛśor bāṣpaḥ pāṇau vadanam asavaḥ kaṇṭha-kuhare hṛdi tvaṃ hrīḥ pṛṣṭhe vacasi ca guṇā eva bhavataḥ // VidSrk_18.3*(537) acala-siṃhasya | (skmsa.u.ka. 621, sksa.ka.ā.v 614, smvsū.mu. 44.7) ambhoruhaṃ vadanam ambakam indukāntaḥ pāthonidhiḥ kusuma-cāpa-bhṛto vikāraḥ prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍāla-candra-dhavalāsu niśāsu tasyāḥ // VidSrk_18.4*(538) caṇḍāla-candrasya | (skmsa.u.ka. 652) vaktrendor na haranti bāṣpa-payasāṃ dhārā-manojñāṃ śriyaṃ niḥśvāsā na kadarthayanti madhurāṃ bimbādharasya dyutim tasyās tvad-virahe vipakva-lavalī-lāvaṇya-saṃvādinī chāyā kāpi kapolayor anudinaṃ tasyāḥ paraṃ śuṣyati // VidSrk_18.5*(539) dharmakīrteḥ | (skmsa.u.ka. 616) tāpo 'mbhaḥ prasṛtiṃ pacaḥ pracayavān bāṣpaḥ praṇālocitaḥ śvāsānartita-dīpa-varti-latikāḥ pāṇḍimni magnaṃ vapuḥ kiṃ cānyat kathayāmi rātrim akhilāṃ tvad-vartma-vātāyane hasta-cchatra-niruddha-candra-mahasas tasyāḥ sthitir vartate // VidSrk_18.6*(540) rājaśekharasya | (vsbvi.śā.bha. 2.21, skmsa.u.ka. 653) candraṃ candana-kardamena likhitaṃ sā mārṣṭi daṣṭādharā vandyaṃ nindati yac ca manmatham asau bhaṅktvāgrahas tāṅgulīḥ kāmaḥ puṣpa-śaraḥ kileti sumano-vargaṃ lunīte ca yat tat kāṃ sā subhaga tvayā varat-tanur bātūlatāṃ lambhitā // VidSrk_18.7*(541) tasyaiva | (vsbvi.śā.bha. 2.20, skmsa.u.ka. 623, smvsū.mu. 44.9) vapuḥ śāraṅgākṣyās tad avirala-romāñca-nicayaṃ tvayi svapnāvāpte snapayati paraḥ kheda-visaraḥ balākarṣa-tryuṭyad-valayaja-kaḍatkāra-ninadair vinidrāyāḥ paścād anavarata-bāṣpāmbu-nivahāḥ // VidSrk_18.8*(542) vasukalpasya no śakyā gadituṃ smarānala-daśā yāsyās tvayi prasthite patraiḥ sāsra-sakhī-janoparacite talpe luṭhantyā muhuḥ yad liptaṃ kuca-candanena sutanor adyāpi candra-cchalāc chvāsoḍḍīna-viśuṣka-pāṇḍu-bisinī-patraṃ divi bhrāmyati // VidSrk_18.9*(543) rudrasya prakaṭayati kṣaṇa-bhaṅgaṃ paśyati sarvaṃ jagad gataṃ śūnyam / ācarati smṛti-bāhyaṃ jātā sā bauddha-buddhir iva // VidSrk_18.10*(544)* tvad-arthinī candana-bhasma-digdhā lalāṭa-lekhāśru-jalābhiṣiktā mṛṇāla-cīraṃ dadhatī stanābhyāṃ smaropadiṣṭaṃ carati vrataṃ sā // VidSrk_18.11*(545) kasyacit | (svsu.ā. 1393, skmsa.u.ka. 618) ye nirdahanti daśana-śvasitāvalokaiḥ krūraṃ dvi-jihva-kuṭilāḥ kva vilāsinas te bhīṣmoṣmabhiḥ smaraṇa-mātra-viṣais taveyam avyāla mārayati kāpi bhujaṅga-bhaṅgiḥ // VidSrk_18.12*(546) svedāpūra-vilupta-kuṅkuma-rasāśleṣāvila-pracchadāt talpād vyakta-manobhavānala-śikhālīḍhād ivāśaṅkitā sā bālā balavan-mṛgāṅka-kiraṇair utpāditāntar-jvarā tvat-saṃkalpa-jaḍe tva-aṅka-śayane nidrā-sukhaṃ vāñchati // VidSrk_18.13*(547) dhūmeneva hate dṛśau visṛjato bāṣpaṃ pravāha-kṣama kathotpheṇam ivātta-candana-rasaṃ svedaṃ vapur muñcati antaḥprajvalitasya kāma-śikhino dāhārjitair bhasmabhiḥ śvāsā-vega-vinirgatair iva tanoḥ pāṇḍutvam unmīlati // VidSrk_18.14*(548) manovinodasyaitau -- atraiva svayam eva citra-phalake kampa-skhalal-lekhayā saṃtāpārtivinodanāya katham apy ālikhya sakhyā bhavān bāṣpa-vyākulam īkṣitaḥ sapulakaṃ cūtāṅkurair arcito mūrdhnā ca praṇataḥ sakhīṣu madana-vyājena cāpahnutaḥ // VidSrk_18.15*(549) vākkūṭasya | (skmsa.u.ka. 634) sā sundarī tava viyoga-hutāśane 'sminn abhyukṣya bāṣpa-salilair nija-deha-havyam janmāntare viraha-duḥkha-vināśa-kāmā puṃskokilābhihiti-mantra-padair juhoti // VidSrk_18.16*(550) prabhākarasya -- subhaga sukṛta-prāpyo yadyapy asi tvam asāv api priya-sahacarī nādhanyānām upaiti vidheyatām tad alam adhunā nirbandhena prasīda parasparaṃ praṇaya-madhuraḥ sad-bhāvo vāṃ cirāya vivardhatām // VidSrk_18.17*(551) vākkūṭasya -- dolālolāḥ śvasana-marutaś cakṣuṣī nirjharābhe tasyāḥ śuṣyat-tagara-sumanaḥ-pāṇḍurā gaṇḍa-bhittiḥ tad-gātrāṇāṃ kim iva hi bahu brūmahe durbalatvaṃ yeṣām agre pratipad uditā candralekhāpy atanvī // VidSrk_18.18*(552) rājaśekharasya | (skmsa.u.ka. 641) asyās tāpam ahaṃ mukunda kathayāmy eṇīdṛśas te kathaṃ padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ satāpe hṛdi ādau śuṣyati saṃkucaty anu tataś cūrṇatvam āpadyate paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaḥ śikhī // VidSrk_18.19*(553) kasyacit | (smvsū.mu. 44.25 utpalarāja; skmsa.u.ka. 626 kasyacit; pvpadyā. 356 śāntikarasya) viṣaṃ candrālokaḥ kumuda-vana-vāto hutavahaḥ kṣata-kṣāro hāraḥ sa khalu puṭa-pāko malayajaḥ aye kiṃcid vakre tvayi subhaga sarve katham amī samaṃ jātās tasyām ahaha viparīta-prakṛtayaḥ // VidSrk_18.20*(554) acala-siṃhasya | (skmsa.u.ka. 648) tvāṃ cintā-parikalpitaṃ subhaga sā saṃbhāvya romāñcitā śūnyāliṅgana-saṃcalad-bhuja-yugenātmānam āliṅgati kiṃ cānyad-viraha-vyathā-praṇayiṇīṃ saṃprāpya mūrcchāṃ cirāt pratyujjīvati karṇa-mūla-paṭhitais tvan-nāma-mantrākṣaraiḥ // VidSrk_18.21*(555) kasyacit | (skmsa.u.ka. 631, spdśā.pa. 3487) gāḍhāv adhaḥ-kṛta-bali-tritayau susaṅga tuṅgau stanāv iti tayos talam ārtam āgāt / tasyāḥ sphuṭaṃ hṛdayam ity api na smareṣūnta rakṣataḥ praviśato vimukho 'tha vā kva // VidSrk_18.22*(556)* vallaṇasya -- mṛga-śiśu-dṛśas tasyās tāpaṃ kathaṃ kathayāmi te dahana-patitā dṛṣṭā mūrtir mayā na hi vaidhavī iti tu niyataṃ nārī-rūpaḥ sa loka-dṛśāṃ priyas tava śaṭhatayā śilpotkarṣo vidher vighaṭiṣyate // VidSrk_18.23*(557) vācaspateḥ | (drda.rū. 2.29, skmsa.u.ka. 637) punaruktāvadhi-vāsaram etasyāḥ kitava paśya gaṇayantyāḥ / iyam iva karajaḥ kṣīṇas tvam iva kaṭhorāṇi parvāṇi // VidSrk_18.24*(558)* dharaṇīdharasya (skmsa.u.ka. 633) || iti dūtīvacana-vrajyā || ||18|| 19. tataḥ saṃbhoga-vrajyā prauḍha-prema-rasān nitamba-phalakād viśraṃsite 'py aṃśuke kāñcī-dāma-maṇi-prabhābhir anu cārabdhe dukūlāntare kāntenāśu mudhā vilokitam atho tanvyā mudhā lajjitaṃ bhūyo 'nena mudhāvakṛṣṭam atha tat tanvyā mudhā saṃvṛtam // VidSrk_19.1*(559) rūḍhe rati-vyatikare karaṇīya-śeṣam āyāsa-bhāji dayite muhur āturāyāḥ pratyakṣaraṃ madana-mantharam arthayantyāḥ kiṃ kiṃ na hanta hṛdayaṅgamam aṅganāyāḥ // VidSrk_19.2*(560) ratānta-śrāntāyāḥ stana-jaghana-saṃdānita-dṛśi smarāveśa-vyagre davayati dukūlaṃ praṇayini kṣaṇaṃ śroṇau pāṇī kṣaṇam api kucāgre priya-dṛśoḥ kṣaṇaṃ vinyasyantyār jagad api na mūlyaṃ mṛgadṛśaḥ // VidSrk_19.3*(561) tais tair vijṛmbhita-śatair madanopadeśair mugdhā vidhāya laḍitāni ca tāni tāni aṅke nilīya kamituḥ śithilāṅga-mudrā nidrāti nālpa-tapasaḥ phala-saṃpad eṣā // VidSrk_19.4*(562) yad vrīḍā-bhara-bhugnam āsya-kamalaṃ yac cakṣur atyullasat-d pakṣma-śreṇi yad aṅgam aṅgaja-mano-rājya-śriyām āśrayaḥ yad vardhiṣṇu manobhava-pranayitā yan manda-manyu-grahasḥ tenaiveha mano haraty adharita-prauḍhā navoḍhā na kim // VidSrk_19.5*(563) sa svargād aparo vidhiḥ sa ca sudhāsekaḥ kṣaṇaṃ netrayos tat-sāmrājyam agañjitaṃ tad aparaṃ premṇaḥ pratiṣṭhāspadam yad bālā balavan manobhava-bhaya-bhraśyat-trapaṃ satrapā tat-kālocita-narma-karma dayitādamyāsyam abhyasyati // VidSrk_19.6*(564) kasyāpi | (skmsa.u.ka. 1167) samāliṅgaty aṅgair apasarati yat preyasi vapuḥ pidhātuṃ yad dṛśyaṃ ghaṭayati ghanāliṅganam api tapobhir bhūyobhiḥ kim u na kamanīyaṃ sukṛtinām idaṃ ramyaṃ vāmyaṃ madana-vivaśāyā mṛgadṛśaḥ // VidSrk_19.7*(565) kasyacit | (skmsa.u.ka. 1133) idam amṛtam ameyaṃ seyam ānanda-sindhur madhu-madhuram apīdaṃ kiṃcid antar dhunoti yad ayam udaya-līlā-lālasānāṃ vadhūnāṃ rati-vinimaya-bhājāṃ kelibhir yāti kālaḥ // VidSrk_19.8*(566) ko 'sau sundari puṣpa-sāyaka-sakhaḥ saubhāgya-vārāṃ-nidhaḥ ko 'sāv indumukhi prasanna-hṛdayaḥ kaḥ kumbhi-kumbha-stani yasmin vismayanīya-tapta-tapase svairaṃ samucchṛṅkhalā viśrāmyanti tava smara-jvara-harāḥ kandarpa-keli-śriyaḥ // VidSrk_19.9*(567) pradyumnasya -- ātte vāsasi roddhum akṣamatayā doḥ-kandalībhyāṃ stanau tasyoraḥ-sthalam uttarīya-viṣaye sadyo mayā sañjitam śroṇīṃ tasya kare 'dhirohati punar vrīḍāmbudhau mām atho majjantīm udatārayan manasijo devaḥ sa mūrcchā-guruḥ // VidSrk_19.10*(568) vallaṇasya (skmsa.u.ka. 1173) yad etad dhanyānām urasi yuvatī-saṅga-samaye samārūḍhaṃ kiṃcit pulakam idam āhuḥ kila janāḥ matis tv eṣāsmākaṃ kuca-yuga-taṭī-cumbaka-śilāniveśād ākṛṣṭaḥ smara-śara-śalākotkara iva // VidSrk_19.11*(569) saṃkarṣaṇasya -- aṃsākṛṣṭa-dukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv ākṛṣṭe jaghanāṃśuke kṛtam adhaḥ saṃsaktam ūru-dvayam nābhī-mūla-nibaddha-cakṣuṣi tayā brīḍānatāṅgyā priye dīpaḥ phūtkṛti-vāta-vepita-śikhaḥ karṇotphalenāhataḥ // VidSrk_19.12*(570) karṇotpalasya | (srk sa.u.ka. 570, spdśā.pa. 3674) jihremi jāgarti gṛhopakaṇṭhe sakhī-jano vallabha-kautukena tad-aṃśukā-kṣepam adhīra-pāṇe vimuñca kāñcī-maṇayo raṇanti // VidSrk_19.13*(571) mahodadheḥ -- kānte talpam upāgate vigalitā nīvī svayaṃ tat-kṣaṇāt tad-vāsaḥ ślatha-mekhalā-guṇa-dhṛtaṃ kiṃcin nitambe sthitam etāvat sakhi vedmi kevalam ahaṃ tasyāṅga-saṅge punaḥ ko 'sau kāsmi rataṃ tu kiṃ katham iti svalpāpi me na smṛtiḥ // VidSrk_19.14*(572) vikaṭa-nitambāyāḥ | (āmaruśataka 97, sksa.ka.ā. 5.44, drda.rū.. under 2.18, svsu.ā. 2147, spdśā.pa. 3747, smvsū.mu. 86.17, skmsa.u.ka. 1171) atiprauḍhā rātrir bahala-śikha-dīpaḥ prabhavati priyaḥ premārabdha-smara-vidhi-rasajñaḥ param asau sakhi svairaṃ svairaṃ suratam akarod vrīḍita-vapuḥ yataḥ paryaṅgo 'yaṃ ripur iva kaḍat-kāra-mukharaḥ // VidSrk_19.15*(573) dhanyāsi yat kathayasi priya-saṃgamena narma-smitaṃ ca vadanaṃ ca rasaṃ ca tasya nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcid api smarāmi // VidSrk_19.16*(574) vidyāyāḥ | (sdsā.da. under 3.73, spdśā.pa. 376, skmsa.u.ka. 1172) jayati samara-tāntān dolanā-pāṇḍa-gaṇḍasthala-kṛta-nija-vāsa-kheda-pūrānujanmā ślatha-tanu-bhuja-bandha-prāpra-dīrgha-prasāro mukha-parimala-mugdhaḥ kāntayoḥ śvāsavātaḥ // VidSrk_19.17*(575) manojanma-prauḍha-vyatikara-śatāyāsa-vidhiṣu priyaḥ prāyo mugdho jhagiti kṛta-ceto-bhava-vidhiḥ sahūṅkārojjṛmbhā smara-paravaśā kānta-vimukhaṃ mukhaṃ mugdhāpāṅgaṃ kṣipati virasaṃ prauḍha-yuvatī // VidSrk_19.18*(576) nava-nava-raho-līlābhyāsa-prapañcita-manmathavyatikara-kalā-kallolāntar-nimagna-manaskayoḥ api taruṇayoḥ kiṃ syāt tasyāṃ divi spṛhayālutāḥ mukulita-dṛśor udbhidyante na ced viraha-tviṣaḥ // VidSrk_19.19*(577) tasyāpāṅga-vilokitasya madhura-prollāsitārdha-bhruvas tasya smera-śuceḥ kramasya ca girāṃ mugdhākṣarāṇāṃ hriyā bhāvānām api tādṛśāṃ mṛgadṛśo hāvānugānām aho nādhanyaḥ kurute prarūḍha-pulakair ātithyam aṅgair janaḥ // VidSrk_19.20*(578) samākṛṣṭaṃ vāsaḥ katham api haṭhāt paśyati tadā kramād ūru-dvandvaṃ jaraṭha-śara-gauraṃ mṛga-dṛśaḥ tayā dṛṣṭiṃ dattvā mahati maṇi-dīpe nipuṇayā niruddhaṃ hastābhyāṃ jhagiti nija-netrotpala-yugam // VidSrk_19.21*(579) kasyacit | (spdśā.pa. 3677, smvsū.mu. 77.5, skmsa.u.ka. 1122) analpaṃ saṃtāpaṃ śamayati manojanma-janitaṃ tathā śītaṃ sphītaṃ himavati niśīthe glapayati tad evaṃ ko 'py ūṣmā ramaṇa-parirambhotsava-milatpurandhrī-nīrandhra-stana-kalaśa-janmā vijayate // VidSrk_19.22*(580) nādhanyānvi-parīta-mohana-rasa-preṅkhan-nitamba-sthalīlolad-bhūṣaṇa-kiṅkiṇī-kala-rava-vyāmiśra-kaṇṭha-svanam saṃrambha-ślatha-keśa-bandha-vigalan-muktā-kalāpa-drutachvāsa-ccheda-taraṅgita-stana-yugaṃ prīṇāti śṛṅgāriṇī // VidSrk_19.23*(581) sonnokasya | (skmsa.u.ka. 1142) sītkāravanti dara-mīlita-locanāni romāñca-muñci makara-ketu-niketanāni eṇī-dṛśāṃ makara-ketu-niketanāni vandāmahe surata-vibhrama-ceṣṭitāni // VidSrk_19.24*(582) kasyacit | (skmsa.u.ka. 1169) muhur vrīḍāvatyāḥ pratihasitavatyāḥ pratimuhur muhur viśrāntāyā muhur abhiniviṣṭa-vyavasiteḥ śramāmbhobhis tamyat-tilaka-malikā-ghūrṇa-dalakaṃ mukhaṃ līlāvatyā harati viparīta-vyatikare // VidSrk_19.25*(583) surabheḥ -- āstāṃ dūreṇa viśleṣaḥ priyām āliṅgato mama svedaḥ kiṃ na sarinnātho romāñcaḥ kiṃ na parvataḥ // VidSrk_19.26*(584) cirārūḍha-prema-praṇaya-parihāsena hṛtayā tad-ārabdhaṃ tanvyā na tu yad abalāyāḥ samucitam anirvyūḍhe tasmin prakṛti-sukumārāṅga-latayā punar lajjālolaṃ mayi vinihitaṃ locana-yugam // VidSrk_19.27*(585) koṅkasya | (skmsa.u.ka. 1150) nakha-daśana-nipāta-jarjarāṅgī rati-kalahe paripīḍitā prahāraiḥ sapadi maraṇam eva sā tu yāyād yadi na pibed adharāmṛtaṃ priyasya // VidSrk_19.28*(586) mugdhe tavāsmi dayitā dayito bhava tvam ity uktayā na hi na hīti śiro 'vadhūya svasmāt karān mama kare valayaṃ kṣipantyā vācaṃ vinābhyupagamaḥ kathito mṛgākṣyā // VidSrk_19.29*(587) patatu tavorasi satataṃ dayitā-dhammilla-mallikā-prakaraḥ / rati-rasa-rabhasa-kaca-graha-lulitālaka-vallarī-galitaḥ // VidSrk_19.30*(588)* bāṇasya -- āvṛṇvānā jhagiti jaghanaṃ mad-dukūlāñcalena preṅkhat-krīḍākulita-kabarī-bandhana-vyagra-pāṇiḥ ardhocchvāsa-sphuṭa-nakha-padālaṃkṛtābhyāṃ stanābhyāṃ dṛṣṭā dhārṣṭya-smṛti-nata-mukhī mohanānte mayā sā // VidSrk_19.31*(589) rājaśekharasya | (smvsū.mu. 80.5, skmsa.u.ka. 1151) harati rati-vimarde lupta-pātrāṅkuratvātd prakaṭa-nakha-padāṅkaḥ kiṃ ca romāñca-mudraḥ hariṇa-śiśu-dṛśo 'syā mugdha-mugdhaṃ hasantyāḥ pariṇata-śara-kāṇḍa-snigdha-pāṇḍuḥ kapolaḥ // VidSrk_19.32*(590) vīryamitrasya -- kara-kisalayaṃ dhūtvā dhūtvā vilambita-mekhalā kṣipati sumano-mālā-śeṣaṃ pradīpa-śikhāṃ prati sthagayati karaiḥ patyur netre vihasya samākulā surata-viratau ramyaṃ tanvī punaḥ punar īkṣitum // VidSrk_19.33*(591) kasyāpi | (svsu.ā. 2105, spdśā.pa. 3706, smvsū.mu. 80.3, skmsa.u.ka. 1152) viśrāntiṃ nūpure yāte śrūyate rasanā-dhvaniḥ prāyaḥ kānte rati-śrānte kāminī puruṣāyate // VidSrk_19.34*(592) bhāvodgāḍham upoḍha-kampa-pulakair aṅgaiḥ samāliṅgitaṃ rāgāc cumbitam apy upetya vadanaṃ pītaṃ ca vaktrāmṛtam jalpantyaiva muhur naneti nibhṛtaṃ pradhvasta-cāritrayā niḥśeṣeṇa samāpito rati-vidhir vācā tu nāṅgīkṛtaḥ // VidSrk_19.35*(593) kasyacit | (skmsa.u.ka. 1137) yat pīna-stana-bhāra-lālasa-lasad-vāsaḥ sphurad-gaṇḍayā tanvaṅgyā rabhasārpitaṃ sarabhasaṃ vaktraṃ muhuḥ pīyate tac chlāghyaṃ surataṃ ca tat tad amṛtaṃ tad vastu tad brahma tac ceto-hāri tad eva tat kim api tat tattvāntaraṃ sarvathā // VidSrk_19.36*(594) na bata vidhṛtaḥ kāñcī-sthāne karaḥ ślatha-vāsasi prahitam asakṛd dīpe cakṣur ghana-sthira-tejasi kuca-kalaśayor ūḍhaḥ kampas tayā mama saṃnidhau manasija-rujo bhāvair uktā vacobhir apahnutāḥ // VidSrk_19.37*(595) abhinandasya -- harṣāśru-dūṣita-vilocanayā mayādya kiṃ tasya tat sakhi nirūpitam aṅgam aṅgam romāñca-kañcuka-tiraskṛta-dehayā vā jñātāni tāni parirambha-sukhāni kiṃ vā // VidSrk_19.38*(596) acalasya | (srkm 1174, acala-dāsasya) sa kasmān me preyān sakhi katham ahaṃ tasya dayitā yato māṃ spṛṣṭvaiva snapayati karaṃ sveda-payasā vilokyāśleṣād apy avahita ivāmīlya nayane vyudañcad-romāñca-sthagita-vapur āliṅgati samām // VidSrk_19.39*(597) kim api kim api mandaṃ mandam āsatti-yogād avicalita-kapolaṃ jalpatoś ca krameṇa aśithila-parirambha-vyāpṛtaikaika-doṣṇor avidita-gata-yāmā rātrir eva vyaraṃsīt // VidSrk_19.40*(598) bhavabhūteḥ (u.rā.ca. 1.27) dākṣiṇyād abhimānato rasa-vaśād viśrāma-hetor mama prāgalbhyāt yad anuṣṭhitaṃ mṛgadṛśā śakyaṃ na tad yoṣitām nirvyūḍhaṃ na yadā tayā tad akhilaṃ khinnais tatas tārakaiḥ sa-vrīḍaiś ca vilokitair mayi punar nyastaḥ samasto vyayaḥ // VidSrk_19.41*(599) kasyacit | (skmsa.u.ka. 1149, mahākaveḥ) valita-manasor apy anyonyaṃ samāvṛta-bhāvayoḥ punar upacita-prāya-premṇoḥ punas trapa-māṇayoḥ iha hi niviḍa-vrīḍānaṅga-jvarātura-cetasor nava-taruṇayoḥ ko jānīte kim adya phaliṣyati // VidSrk_19.42*(600) lakṣmīdharasya -- draṣṭuṃ ketaka-patra-garbha-subhagām ūru-prabhām utsukas tat-saṃvāhana-līlayā ca śanakair utkṣipta-caṇḍātakaḥ lajjā-mugdha-vilocana-smita-sudhā-nirdhauta-bimbādharaṃ kampa-praślatha-bāhu-bandhanam asāv āliṅgito bālayā // VidSrk_19.43*(601) kasyacit | (skmsa.u.ka. 1098) nidrārtaṃ kila locanaṃ mṛgadṛśā viśleṣayantyā kathāṃ dīrghāpāṅga-sarit-taraṅga-taralaṃ śayyām anupreṣitam ujjṛmbhaḥ kila vallabho 'pi virate vastuny api prastute ghūrṇantī kila sāpi hūṅkṛtavatī śūnyaṃ sakhī dakṣiṇā // VidSrk_19.44*(602) dṛṣṭvaikāsana-saṃshtite priyatame paścād upetyādarād ekasyā nayane pidyāya vihita-krīḍānubandha-cchalaḥ īṣad-vakrima-kandharaḥ sa-pulakaḥ premollasan-mānasām antar-hāsa-lasat-kapola-phalakāṃ dhūrto 'parāṃ cumbati // VidSrk_19.45*(603) [amaru 16; skmsa.u.ka. 881, sv.su.ā. 2069, spdśā.pa. 3575] kucopāntaṃ kānte likhati nakharāgrair akalitaṃ tataḥ kiṃcit paścād valati ca mukhendau mṛgadṛśaḥ bahir vyājāmarṣa-prasara-paruṣāntar-gata-rasā nirīkṣyā re māyī kim idam iti pūrvā vijayate // VidSrk_19.46*(604) jīvacandrasya -- āśleṣaḥ prathamaṃ krameṇa vijite kṛtye dhanasyārpaṇaṃ keli-dyūta-vidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati antar-gūḍha-vigāḍha-saṃbhrama-rasa-sphārī-bhavad-gaṇḍayā tūṣṇīṃ śāri-visāraṇāya nihitaḥ khedāmbu-garbhaḥ karaḥ // VidSrk_19.47*(605) rājaśekharasya | (srk sa.u.ka. 1067 yogeśvarasya, spdśā.pa. 3664, smvsū.mu. 75.5) āśleṣa-cumbana-ratotsava-kautukāni krīḍā durotdara-paṇaḥ pratibhūr anaṅgaḥ bhogaḥ sa yadyapi jaye ca parājaye ca yūnor manas tad api vāñchati jetum eva // VidSrk_19.48*(606) murāreḥ | (ar 7.115, spdśā.pa. 3661, smvsū.mu. 75.7, skmsa.u.ka. 1066) kalaha-kalayā yat saṃvṛtyai trapāvanatānanā pihita-pulakodbhedaṃ subhrūś cakarṣa na kañcukam dayitam abhitas tām utkaṇṭhāṃ vivavrur anantaraṃ jhaṭiti jhaṭiti truṭyanto 'ntaḥ stanāṃśuka-sandhayaḥ // VidSrk_19.49*(607) rati-pati-dhanur-jyā-ṭaṅkāro mada-dvipa-ḍiṇḍimaḥ sa-pulaka-jala-prema-prāvṛṭ-payodhara-garjitam nidhuvana-yudhas tūryātodyaṃ jahāra nata-bhruvāṃ jaghana-sarasī-haṃsa-svānaḥ śrutiṃ rasanā-ravaḥ // VidSrk_19.50*(608) yugalam agalat tarṣotkarṣe tarūtpala-gaurayoḥ paṭu-vighaṭanād ūrvoḥ pūrvaṃ priye paripaśyati śruti-kuvalayaṃ dīpocchittyai nirāsa yad aṅganā jvalati rasanā-rocir dīpe tad āpa nirarthatām // VidSrk_19.51*(609) (kapphiṇābhyudaya 14.24) daśana-daśanair oṣṭho mamlau na pallava-komalo vyasahata nakha-cchedānaṅgaṃ śirīṣa-mṛdu-cchavi na bhuja-latikā-gāḍhāśleṣaiḥ śramaṃ lalitā yayur yuvatiṣu kim apy avyākhyeyaṃ smarasya vijṛmbhitam // VidSrk_19.52*(610) (kapphiṇābhyudaya 14.28) kim upagamitā bhartrā tapta-dviloha-vedakatāṃ uta ramayituḥ syūtāṅge 'ṅge śitaiḥ smara-sāyakaiḥ vilayanam atha prāptā rāgānaloṣmabhir ity aho na pati-bhujayor niṣyandāntaḥ priyā niravīyata // VidSrk_19.53*(611) kāśmīra-bhaṭṭa-śrī-śiva-svāminaś caite (kapphiṇābhyudaya 14.29) || iti saṃbhoga-vrajyā || ||19|| 20. tataḥ samāpta-nidhuvana-cihna-vrajyā rājanti kānta-nakhara-kṣatayo mṛgākṣyā lākṣā-rasa-drava-mucaḥ kucayor upānte antaḥ-pravṛddha-makara-dhvaja-pāvakasya śaṅke vibhidya hṛdayaṃ niraguḥ sphuliṅgāḥ // VidSrk_20.1*(612) rājaśekharasya | (skmsa.u.ka. 1111, kasyāpi) jayanti kāntā-stana-maṇḍaleṣu viṭārpitāny ārdra-nakha-kṣatāni lāvaṇya-saṃbhāra-nidhāna-kumbhe mudrākṣarāṇīva manobhavasya // VidSrk_20.2*(613) kasyacit | (svsu.ā. 1541, skmsa.u.ka. 1112) kvacit tāmbūlāṅkaḥ kvacid agaru-paṅkāṅka-malinaḥ kvacic cūrṇodgāraiḥ kvacid api ca sālaktaka-padaḥ valī-bhaṅgābhogeṣv alaka-patitākīrṇa-kusumaḥ striyāḥ sarvāvasthaṃ kathayati rataṃ pracchada-paṭaḥ // VidSrk_20.3*(614) pīna-tuṅga-kaṭhina-stanāntare kānta-dattam abalā nakha-kṣatam āvṛṇoti vivṛṇoti cekṣate labdha-ratnam iva duḥkhito janaḥ // VidSrk_20.4*(615) kasyacit | (skmsa.u.ka. 1113) uṣasi guru-samakṣaṃ lajjamānā mṛgākṣīr atirutam anukartuṃ rājakīre pravṛtte tirayati śiśu-līlānartana-cchadma-tālapracala-valaya-mālāsphāla-kolāhalena // VidSrk_20.5*(616) kasyacit (skmsa.u.ka. 1179, bhavabhūteḥ) pradoṣe dampatyor nija-ruci-vibhinne praṇayinor vibhinne saṃpanne ghana-timira-saṃketa-gahane ratautsukyāt tāmyat-tarala-manasoḥ paryavasite kṛtārthatve 'nyonyaṃ tad anu viditau kiṃ na kurutām // VidSrk_20.6*(617) paśyasi nakha-saṃbhūtāṃ rekhāṃ varatanu payodharopānte / kiṃ vāsasā stanāntaṃ ruṇatsi hima-ruci-kṛte vacmi // VidSrk_20.7*(618)* yad rātrau rahasi vyapeta-vinayaṃ dṛṣṭaṃ rasāt kāminor anyonyaṃ śayanīyam īhita-rasa-vyāpti-pravṛtta-spṛham tat sānanda-milad-dṛśoḥ katham api smṛtvā gurūṇāṃ puroaḥ hāsodbheda-nirodha-manthara-milat-tāraṃ kathaṃcit sthitam // VidSrk_20.8*(619) kiṃ bhūṣaṇena racitena hiraṇmayena kiṃ rocanādi-racitena viśeṣakeṇa ārdrāṇi kuṅkuma-rucīni vilāsinīnām aṅgeṣu kiṃ nakha-padāni na maṇḍalāni // VidSrk_20.9*(620) dampatyor niśi jalpator gṛha-śukenākarṇitaṃ yad-vacas tat prātar guru-sannidhau nigadatas tasyopahāraṃ vadhūḥ karṇālaṃkṛti-padma-rāga-śakalaṃ vinyasya cañcū-puṭe vrīḍārtā prakaroti dāḍima-phala-vyājena vāg-bandhanam // VidSrk_20.10*(621) [amaru 15, kuval 173, skmsa.u.ka. 1180, sbhsu.ā. 2214, spdśā.pa. 3743] prayacchāhāraṃ me yadi tava raho-vṛttam akhilaṃ mayā vācyaṃ noccair iti gṛha-śuke jalpati śanaiḥ vadhū-vaktraṃ vrīḍābhara-namitam antar vihasitaṃ haraty ardhonmīlan-nalina-malināvarjitam iva // VidSrk_20.11*(622) kasyacit (smvsū.mu. 77.12, skmsa.u.ka. 1176, ḍimbokasya) nakha-kṣataṃ yan nava-candra-sannibhaṃ sthitaṃ kṛśāṅgi stana-maṇḍale tava idaṃ tarītuṃ trivalī-taraṅgiṇīṃ virājate pañca-śarasya naur iva // VidSrk_20.12*(623) kasyacit | (skmsa.u.ka. 1114) haṃho kānta raho-gatena bhavatā yat-pūrvam āveditaṃ nirbhinnā tanur āvayor iti mayā taj-jātam adya sphuṭam kāminyā smara-vedanākula-dṛśā yaḥ keli-kāle kṛtaḥ so 'tyarthaṃ katham anyathā dahati mām eṣa tvad-oṣṭha-vraṇaḥ // VidSrk_20.13*(624) kasyacit | (skmsa.u.ka. 591) abhimukha-patayālubhir lalāṭa-śrama-salilair avidhauta-patra-lekhaḥ / kathayati puruṣāyitaṃ vadhūnāṃ mṛdita-hima-dyuti-durmanāḥ // VidSrk_20.14*(625)* murāreḥ | (anargha-rāghava.rā. 7.107) nakha-pada-valinābhīsandhi-bhāgeṣu lakṣyaḥ kṣatiṣu ca daśanānām aṅganāyāḥ sa-śeṣaḥ api rahasi kṛtānāṃ vāg-vihīno 'pi jātaḥ surata-vilasitānāṃ varṇako varṇako 'sau // VidSrk_20.15*(626) (śiśupālavadha 11.29) nava-nakha-padam aṅgaṃ gopayasy aṃśukena sthagayasi punar oṣṭhaṃ pāṇinā danda-daṣṭam pratidiśam apara-strī-saṃga-śaṃsī visarpan nava-parimala-gandhaḥ kena śakyo varītum // VidSrk_20.16*(627) māghasyaitau (śiśupālavadha 11.34) kāśmīra-paṅka-khacita-stana-pṛṣṭha-tāmrapaṭṭāvakīrṇa-dayitārdra-nakha-kṣatālī eṇīdṛśaḥ kusuma-cāpa-narendra-dattā jaitra-praśastir iva citra-lipir vibhāti // VidSrk_20.17*(628) dakṣasya | (skmsa.u.ka. 1115) adharaḥ padmarāgo 'yam anarghaḥ sa-vraṇo 'pi te mugdhe hastaḥ kim-artho 'yam apārtha iha dīyate // VidSrk_20.18*(629) dara-mlānaṃ vāso lulita-kusumālaṃkṛti śiraḥ ślathālokaṃ cakṣuḥ sarasa-nakha-lekhāṅkitam uraḥ lasat-kāñcī-granthi-sphurad-aruṇa-ratnāṃśu jaghanaṃ priyāṅgonmṛṣṭāṅgyā viṣam idam iyad bhāvaka-nṛṇām // VidSrk_20.19*(630) vallaṇasya -- pratyūṣe guru-sannidhau gṛha-śuke tat-tad-raho-jalpitaṃ prastotuṃ parihāsa-kāriṇi padair ardhoditair udyate krīḍā-śārikayā nilīya nibhṛtaṃ trotuṃ trapārtāṃ vadhūṃ prārabdhaḥ sahasaiva saṃbhrama-karo mārjāra-garjā-ravaḥ // VidSrk_20.20*(631) (skmsa.u.ka. 1177, mārjārasya) talpe campaka-kalpite sakhi gṛhodyāne 'dya suptāsi kiṃ tat-kiñjalka-cayaṃ na paśyasi kucopānte vimardāruṇam āḥ kiṃ chadma-vidagdha-mānini mayi brūṣe puro-bhāgini krūrair ullikhitāsmi tatra kusumāny uccinvatī kaṇṭakaiḥ // VidSrk_20.21*(632) sonnokasya -- itaḥ paurastyāyāṃ kakubhi vivṛṇoti krama-dalattamisrā-marmāṇaṃ kiraṇa-kaṇikām ambara-maṇiḥ ito niṣkrāmantī nava-rati-guroḥ proñchati vadhūḥ sva-kastūrī-patrāṅkura-makarikā-mudritam uraḥ // VidSrk_20.22*(633) (anargha-rāghava.rā. 4.3) prabhāte pṛcchantīr anurahasi-vṛttaṃ sahacarīr navoḍhā na vrīḍā-mukulita-mukhīyaṃ sukhayati likhantīnāṃ patrāṅkuram aniśam asyās tu kucayoś camatkāro gūḍhaṃ karaja-padam āsāṃ kathayati // VidSrk_20.23*(634) murārer etau (anargha-rāghava 4.6) murāreḥ |etau || iti samāpta-nidhuvana-cihna-vrajyā || ||20|| 21. atha māninī-vrajyā -- mānonnatety asahanety atipaṇḍiteti mayy eva dhik-kṛtir aneka-mukhī sakhīnām ākāra-mātra-masṛṇena viceṣṭitena dhūrtasya tasya hi guṇān upavarṇayanti // VidSrk_21.1*(635) lakṣmīdharasya -- valatu taralā dṛṣṭā dṛṣṭiḥ khalā sakhi mekhalā skhalatu kucayor utkampān me vidīryantu kañcukam tad api na mayā saṃbhāṣyo 'sau punar dayitaḥ śaṭhaḥ sphuṭati hṛdayaṃ maunenāntar na me yadi tat-kṣaṇāt // VidSrk_21.2*(636) amaroḥ | (skmsa.u.ka. 701) tad evājihmākṣaṃ mukham aviṣadās tā gira imāḥ sa evāṅgākṣepo mayi sarasam āśliṣyati tanum yad uktaṃ pratyuktaṃ tad apaṭu śiraḥ kampana-paraṃ priyā mānenāho punar api kṛtā me nava-vadhūḥ // VidSrk_21.3*(637) śambūkasya -- yadi vinihitā śūnyā dṛṣṭiḥ kim u sthira-kautukā yadi viracito maune yatnaḥ kim u sphurito 'dharaḥ yadi niyamitaṃ dhyāne cakṣuḥ kathaṃ pulakodgamaḥ kṛtam abhinayair dṛṣṭo mānaḥ prasīda kim ucyatām // VidSrk_21.4*(638) amaroḥ | (svsu.ā. 1625, skmsa.u.ka. 719) ekatrāsana-saṃsthitiḥ parihatā pratudgamād dūratas tāmbūlānayana-cchalena rabhasāśelṣo 'pi saṃvighnitaḥ ālāpo 'pi na miśritaḥ parijanaṃ vyāpārayanty āntike kāntaṃ pratyupacārataś caturayā kopaḥ kṛtārthīkṛtaḥ // VidSrk_21.5*(639) tasyaiva (amaru 17, skmsa.u.ka. 692, svsu.ā. 1583, spdśā.pa. 3534, smvsū.mu. 55.6, drda.rū. 2.19, rask 2.67g) tad-vaktrābhimukhaṃ mukhaṃ vinamitaṃ dṛṣṭiḥ kṛtā cānyatas tasyālāpa-kutūhalākulatare śrotre niruddhe mayā hastābhyām api vāritaḥ sapulakaḥ svedodgamo gaṇḍayoḥ sakhyaḥ kiṃ karavāṇi yānti sahasā yat kañcuke sandhayaḥ // VidSrk_21.6*(640) amaroḥ (amaru 11, svsu.ā. 1581, spdśā.pa. 3535, skmsa.u.ka. 704) dūrād utsukam āgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ saṃśliṣyaty aruṇaṃ gṛhīta-vasane kiṃcin nata-bhrū-latam māninyāś caraṇānati-vyatikare bāṣpāmbu-pūrṇekṣaṇaṃ cakṣur jātam aho prapañca-caturaṃ jātāgasi preyasi // VidSrk_21.7*(641) tasyaiva | (amaru 44, smvsū.mu. 55.3, skmsa.u.ka. 724) vaco-vṛtir mā bhūd valatu ca na vā vaktram abhito na nāma syād bāṣpāgamam aviṣadaṃ locana-yugam samāśvāsas tena praṇata-śirasaḥ patyur abhavat priyā prauḍha-krodhāpy apahṛtavatī yan na caraṇau // VidSrk_21.8*(642) bopālitasya -- kiṃ pādānte luṭhasi vimanāḥ svāmino hi svatantrāḥ kañcit kālaṃ kvacid abhiratas tatra kas te 'parādhaḥ āgaskāriṇy aham iha yayā jīvitaṃ tad-viyoge bhartṛ-prāṇāḥ striya iti nanu tvaṃ mamaivānuneyaḥ // VidSrk_21.9*(643) vākkūṭasya (skm sa.u.ka. 2.47.1706, bhāvadevyāḥ; skm padyā. 381 383 kasyacit; smvsū.mu. 57.14) yad gamyaṃ guru-gauravasya suhṛdo yasmin labhante 'ntaraṃ yad-dākṣiṇya-rasād bhiyā ca sahasā narmopacārāṇy api yal lajjā niruṇaddhi yatra śapathair utpādyate pratyayaḥ tat kiṃ prema sa ucyate paricayas tatrāpi kopena kim // VidSrk_21.10*(644) bhrū-bhedo racitaḥ ciraṃ nayanayor abhyastam āmīlanaṃ roddhuṃ śikṣitam ādareṇa hasitaṃ maune 'bhiyogaḥ kṛtaḥ dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathaṃcin mayā baddho māna-parigrahe parikaraḥ siddhis tu daiva-sthitā // VidSrk_21.11*(645) [amaru 92; skmsa.u.ka. 703, pvpadyā.. 231] tathābhūd asmākaṃ prathamam avibhinnā tanur iyaṃ tato nu tvaṃ preyān aham api hatāśā priyatamā idānīṃ nāthas tvaṃ vayam api kalatraṃ kim aparaṃ mayāptaṃ prāṇānāṃ kuliśa-kaṭhinānāṃ phalam idam // VidSrk_21.12*(646) amaroḥ | (amaru 66, svsu.ā. 1622, skmsa.u.ka. 707) yadā tvaṃ candro 'bhūr avikala-kalā-peśala-vapus tadāhaṃ jātā drāk śaśadhara-maṇīnāṃ pratikṛtiḥ idānīm arkas tvaṃ khara-ruci samutsārita-rasaḥ kirantī kopāgnīn aham api ravi-grāva-ghaṭitā // VidSrk_21.13*(647) acala-siṃhasya | (spdśā.pa. 3564, smvsū.mu. 57.20, skmsa.u.ka. 710) kopo yatra bhrū-kuṭi-racanā nigraho yatra maunaṃ yatrānyonya-smitam anunayo yatra dṛṣṭiḥ prasādaḥ tasya premṇas tad idam adhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyu-mokṣaḥ khalāyāḥ // VidSrk_21.14*(648) tasyaiva (amaru 34; drda.rū.. 2.19, svsu.ā. 1630, spdśā.pa. 3562, smvsū.mu. 84.7, skmsa.u.ka. 709) śaṭhānyasyāḥ kāñcī-maṇi-raṇitam ākarṇya sahasā samāśliṣyann eva praśithila-bhuja-granthir abhavaḥ tad etat kvācakṣe ghṛta-madhu-maya tvan-mṛdu-vacoviṣeṇāghūrṇantī kim api na sakhīyaṃ gaṇayati // VidSrk_21.15*(649) hiṅgokasya || mugdhāsi nāyam aparādhyati maivam āli keyaṃ ruṣā paruṣitā likhitāpy anena keli-skhalad-vasanam utpulakāṅga-bhaṅgam uttuṅga-pīna-kucam ālikhitā tvam eva // VidSrk_21.16*(650) vīrya-mitrasya || pāṇau śoṇatale tanūdari dara-kṣāmā kapola-sthalī vinyastāñjana-digdha-locana-jalaiḥ kiṃ mlānimānīyate mugdhe cumbatu nāma cañcalatayā bhṛṅgaḥ kvacit kandalīm unmīlan-nava-mālatī-parimalaḥ kiṃ tena vismaryate // VidSrk_21.17*(651) kasyacit | (skmsa.u.ka. 715) kopaḥ sakhi priyatame nanu vañcanaiva tan muñca mānini ruṣaṃ kriyatāṃ prasādaḥ prāṇeśvaraś caraṇayoḥ patitas tavāyaṃ saṃbhāṣyatāṃ vikasatā nayanotpalena // VidSrk_21.18*(652) bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo 'smāsu na me 'parādhyati bhavān sarve 'parādhā mayi tat kiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanv etan mama kā tavāsmi dayitā nāsmīty ato rudyate // VidSrk_21.19*(653) amaroḥ (amaru 53; drda.rū. 2.17; svsu.ā. 1614, spdśā.pa. 3554, smvsū.mu. 57.1, srk sa.u.ka. 691) gata-prāyā rātriḥ kṛśa-tanu śaśī śīryata iva pradīpo 'ya nidrā-vaśam upagato ghūrṇata iva praṇāmānto mānas tyajasi na tathāpi krudham aho kuca-pratyāsattyā hṛdayam api te caṇḍi kaṭhinam // VidSrk_21.20*(654) kasyacit -- gato dūraṃ candro jaṭhara-lavalī-pāṇḍara-vapur diśaḥ kiṃcit kiṃcit taraṇi-kiraṇair lohita-rucaḥ idaṃ nidrā-cchede rasati sarasaṃ sāra-sakulaṃ cakorākṣi kṣipraṃ jahihi jahihi prema-laḍitam // VidSrk_21.21*(655) kasyacit mayā tāvad-gotra-skhalita-hatakopāntaritayā na ruddho nirgacchann ayam iti vilakṣaḥ priyatamaḥ ayaṃ tvākūtajñaḥ pariṇati-parāmarśa-kuśalaḥ sakhī līko 'py āsīl likhita iva citreṇa kim idam // VidSrk_21.22*(656) bimbokasya | (smvsū.mu. 84.4, skmsa.u.ka. 672) bhavatu viditaṃ chadmālāpair alaṃ priya gamyatāṃ tanur api na te doṣo 'smākaṃ vidhis tu parāṅmukhaḥ tava yathā tathābhūtaṃ prema prapannam imāṃ daśāṃ prakṛti-capale kā naḥ pīḍā gate hata-jīvite // VidSrk_21.23*(657) dharmakīrteḥ (amaru 27; svsu.ā. 1617, smvsū.mu. 57.6, skmsa.u.ka. 708 bimbokasya, pvpadyā. 223) asad-vṛtto nāyaṃ na ca sakhi guṇair eṣa rahitaḥ priyo muktāhāras tava caraṇa-mūle nipatitaḥ gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭha-praṇayitām upāyo nāsty anyo hṛdaya-paritāpopaśamane // VidSrk_21.24*(658) bhaṭṭahareḥ | (smvsū.mu. 56.10, skmsa.u.ka. 712, bimbokasya) anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kim iti sarale preyasi kṛtaḥ samākṛṣṭā hy ete viraha-dahanodbhāsura-śikhāḥ sva-hastenāñgārās tad alam adhunāraṇya-ruditaiḥ // VidSrk_21.25*(659) vikaṭa-nitambāyāḥ (amaru 66; sbhsu.ā.v 1170; smvsū.mu. 56.9, skmsa.u.ka. 681) mā rodīḥ sakhi naśyad-andhatamasaṃ paśyāmbaraṃ jyotsnayā śītāṃśuḥ sudhayā vilimpati sakhā rājño manojanmanaḥ kaḥ kopāvasaraḥ prasīda rahasi svedāmbhasaṃ bindavo lumpantu stana-patra-bhaggam akarīḥ saudhā-guru-śyāmalāḥ // VidSrk_21.26*(660) kasyacit -- mā rodīḥ jara-pallava-praṇayinīṃ kṛtvā kapola-sthalīṃ mā bhaṅgīḥ parikheda-sākṣibhir iva śvāsair mukhendoḥ śriyam mugdhe dagdha-giraḥ skhalanti śataśaḥ kim kupyasi preyasi prāṇās tanvi mamāsi nocitam idaṃ tad vyartham uttāmyasi // VidSrk_21.27*(661) kasyacit -- yad etan netrāmbhaḥ patad api samāsādya taruṇīkapola-vyāsaṅgaṃ kuca-kalaśam asyāḥ kalayati tataḥ śroṇī-bimbaṃ vyavasita-vilāsaṃ tad ucitaṃ svabhāva-svacchānāṃ vipad api sukhaṃ nāntarayati // VidSrk_21.28*(662) kasyacit | (spdśā.pa. 1171, smk 38.19, srb 51, 234 any 144.27) pakṣmāntaḥ skhalitāḥ kapola-phalake lolaṃ luṭhantaḥ kṣaṇaṃ dhārālās taralocchalat-tanu-kaṇāḥ pīna-stanāsphālanāt kasmād brūhi tavādya kaṇṭha-vigalan-muktāvalī-vibhramaṃ bibhrāṇā nipatanti bāṣpa-payasāṃ prasyandino bindavaḥ // VidSrk_21.29*(663) rājaśekharasya | (skmsa.u.ka. 614) kapole patrālī karatala-nirodhena mṛditā nipīto niḥśvāsair ayam amṛta-hṛdyo 'dhara-rasaḥ muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stana-taṭaṃ priyo manyur jātas tava niranurodhe na tu vayam // VidSrk_21.30*(664) [amaru 67; skmsa.u.ka. 720, sksa.ka.ā.v 489, svsu.ā. 1627] dhik dhik tvām ayi kena durmukhi kṛtaṃ kiṃ kiṃ na kāya-vrataṃ dvitrāṇy atra dināni ko na kupitaḥ ko nābhavan mānuṣaḥ smaḥ kecin na vayaṃ yad ekam aparasyāpy uktam ākarṇyatāṃ atyunmāthini candane 'pi niyataṃ nāmāgnir uttiṣṭhati // VidSrk_21.31*(665) vallaṇasya -- sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karatu tanuṃ tanuṃ na sakhi caṭula-premṇā kāryaṃ punar dayitena me iti sarabhasaṃ mānāṭopād udīrya vacas tayā ramaṇa-padavī sāraṅgākṣyā sa-śaṅkitam īkṣitā // VidSrk_21.32*(666) [amaru 71 (61); skmsa.u.ka. 705, smvsū.mu. 55.1] ekasmin śayane parāṅ-mukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite 'py anunaye saṃrakṣator gauravam dampatyoḥ śanakair apāṅga-valanān miśrī-bhavac-cakṣuṣor bhagno mānakaliḥ sahāsa-rabhasaṃ vyāsakta-kaṇṭha-graham // VidSrk_21.33*(667) amaroḥ (amaru 19, svsu.ā. 2112, spdśā.pa. 3715, smvsū.mu. 81.8, skmsa.u.ka. 723) kandarpa-kandali salīka-dṛśā lunīhi kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām paśya prasīda caramācala-cūla-cumbi bimbaṃ vidhor lavala-pāṇḍu-rasas tam eti // VidSrk_21.34*(668) aho divyaṃ cakṣur vahasi tava sāpi praṇayinī parākṣṇām agrāhyaṃ yuvatiṣu vapuḥ saṃkramayati samānābhijñānaṃ katham itarathā paśyati puro bhavān ekas tasyāḥ pratikṛti-mayīr eva ramaṇīḥ // VidSrk_21.35*(669) manovinodasya priye maunaṃ muñca śrutir amṛta-dhārāṃ pibatu me dṛśāv unmīlyetāṃ bhavatu jagad indīvara-mayam prasīda premāpi praśamayatu niḥśeṣam adhṛtīr abhūmiḥ kopānāṃ nanu niraparādhaḥ parijanaḥ // VidSrk_21.36*(670) ḍimbokasya | (skmsa.u.ka. 718) kopas tvayā yadi kṛto mayi paṅkajākṣi so 'stu priyas tava kim asti vidheyam anyat āśleṣam arpaya mad-arpita-pūrvam uccair uccaiḥ samarpaya mad-arpita-cumbanaṃ ca // VidSrk_21.37*(671) śatānandasya -- sakhi kalitaḥ skhalito 'yaṃ heyo naiva praṇāma-mātreṇa / ciram anubhavatu bhavatyā bāhu-latā-bandhanaṃ dhūrtaḥ // VidSrk_21.38*(672)* gonandasya -- jāte keli-kalau kṛte kamitari vyarthānunītau cirānd māne mlāyati manmathe vikasati kṣīṇe kṣapānehasi māyā-svāpam upetya tan-nipuṇayā nidrāndhyam āceṣṭitaṃ māna-mlānir abhūn na yena ca na cāpy āsīd rahaḥk-haṇḍanam // VidSrk_21.39*(673) kathaṃcin naidāghe divasa iva kope vigalite prasattau prāptāyāṃ tad-anu ca niśāyām iva śanaiḥ smita-jyotsnārambha-kṣapita-viraha-dhvānta-nivahoaḥ mukhendur māninyāḥ sphurati kṛta-puṇyasya surate // VidSrk_21.40*(674) māna-vyādhi-nipīḍitāham adhunā śaknomi tasyāntikaṃ no gantuṃ na sakhī-jano 'sti caturo yo māṃ balān neṣyati mānī so 'pi jano na lāghava-bhayād abhyeti mātaḥ svayaṃ kālo yāti calaṃ ca jīvitam iti kṣuṇṇaṃ manaś cintayā // VidSrk_21.41*(675) yāvan no sakhi gocaraṃ nayanayor āyāti tāvad drutaṃ gatvā brūhi yathādya te dayitayā mānaḥ samālambitaḥ dṛṣṭe dhūrta-viceṣṭite tu dayite tasmin avaśyaṃ mama svedāmbhaḥ-pratirodhi-nirbharatara-smeraṃ mukhaṃ jāyate // VidSrk_21.42*(676) ((ṣsūktimuktāvalī 55.10, (vardhakasya) dṛṣṭā muṣṭibhir āhatā hṛdi nakhair ācoṭitā pārśvayor ākṛṣṭā kabarīṣu gāḍham adhare śītkurvatī khaṇḍitā tvat-kṛtyaṃ tvad-agocare 'pi hi kṛtaṃ sarvaṃ mayaivādhunā mām ājñāpaya kiṃ karomi sarale bhūyaḥ sapatnyās tava // VidSrk_21.43*(677) kasyacit | (skmsa.u.ka. 889) sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācit kopa evaṃ vidho 'bhūt iti nigadati nāthe tiryag-āmīlitākṣyā nayana-jalam analpaṃ muktam uktaṃ na kiṃcit // VidSrk_21.44*(678) tasyaiva (amaru 35, svsu.ā. 1600, spdśā.pa. 3577, smvsū.mu. 57.33, skmsa.u.ka. 725) cetasy aṅkuritaṃ visāriṇi dṛśor dvandve dvipatrāyitaṃ prāyaṃ pallavitaṃ vacasy upacitaṃ prauḍhaṃ kapola-sthale tat-tat-kopa-viceṣṭite kusumitaṃ pādānate tu priye māninyāṃ phalitaṃ tu māna-taruṇā paryanta-bandhyāyitam // VidSrk_21.45*(679) rājaśekharasya (skmsa.u.ka. 722) kiyan-mātraṃ gotra-skhalanam aparāddhaṃ caraṇayoś ciraṃ loṭhaty eṣa grahavati na mānād viramasi ruṣaṃ muñcāmuñca priyam anugṛhānāyatihitaṃ śṛṇu tvaṃ yad brūmaḥ priya-sakhi na māne kuru matim // VidSrk_21.46*(680) kasyacit | (skmsa.u.ka. 711) daivād ayaṃ yadi jano vidito 'parādhī dāsocitaiḥ paribhavair ayam eva śāsyaḥ eṣā kapola-phalake 'garu-patra-vallī kiṃ pīḍyate sutanu bāṣpa-jala-praṇālaiḥ // VidSrk_21.47*(681) kṛtvāgaḥ sa ca nāgato 'pi kim api vyaktaṃ mano manyate tat kvāse kam upaimi jaṅgama-vane ko mām ihāśvāsayet ity uktvāśru-galan-mukhī viṭa-sakhī dhvastā viśantī gṛhaṃ dhanyenādhim upāśruṇor asi kṛtātyantaṃ priyā roditā // VidSrk_21.48*(682) vallaṇasya -- kapolaṃ pakṣmabhyaḥ kalayati kapolān kuca-taṭaṃ kucān madhyaṃ madhyān nava-mudita-nābhī-sarasijam na jānīmaḥ kiṃ nu kva nu kiyad anena vyavasitaṃ yad asyāḥ pratyaṅgaṃ nayana-jala-bindur viharati // VidSrk_21.49*(683) kasyacit | (skmsa.u.ka. 615) vikira nayane manda-cchāyaṃ bhavatv asitotpalaṃ vitara dayite hāsa-jyotsnāṃ nimīlatu paṅkajam vada suvadane lajjā-mūkā bhavantu śikhaṇḍinaḥ paraparibhavo māna-sthānair na mānini sahyate // VidSrk_21.50*(684) ayaṃ dhūrto māyāvinayamadhurād asya vacasaḥ sakhi pratyeṣi tvaṃ prakṛti-sarale paśyasi na kim kapole yal-lākṣā-bahala-rasa-rāga-praṇayinīm imāṃ dhatte mudrām anaticira-vṛttānta-piśunām // VidSrk_21.51*(685) (skmsa.u.ka. 592, solhokasya) aprāpta-keli-sukhayor atimāna-ruddhasaṃdhānayo rahasi jāta-ruṣor akasmāt yūnor mitho 'bhilaṣatoḥ prathamānunītiṃ bhāvāḥ prasāda-piśunāḥ kṣapayanti nidrām // VidSrk_21.52*(686) sonnokasyaitau -- śravasi na kṛtāste tāvantaḥ sakhī-vacana-kramāś caraṇa-patitoṅguṣṭhāgreṇāpy ayaṃ na hato janaḥ kaṭhina-hṛdaye mithyā-mauna-vrata-vyasanād ayaṃ parijana-parityāgopāyo na māna-parigrahaḥ // VidSrk_21.53*(687) kasyacit | (skmsa.u.ka. 683) na mando vaktrenduḥ śrayati na lalāṭaṃ kuṭilatā na netrābjaṃ rajyaty anuṣajati na bhrūr api bhidām idaṃ tu preyasyāḥ prathayati ruṣo 'ntarvikasitāḥ śate 'pi praśnānāṃ yad abhidura-mudrodhara-puṭaḥ // VidSrk_21.54*(688) vaidyadhanyasya | (skmsa.u.ka. 696) tat tad vadaty api yathāvasaraṃ hasaty apy āliṅgane 'pi na niṣadhati cumbane 'pi kiṃ tu prasādana-bhayād atinihnutena kopena ko 'pi nihito 'dya rasāvatāraḥ // VidSrk_21.55*(689) mahāvratasya -- āśleṣeṇa payodhara-praṇiyinīṃ pratyādiśantyā dṛśaṃ dṛṣṭvā cādhara-baddha-tṛṣṇam adharaṃ nirbhartsayantyā mukham ūrvor gāḍha-nipīḍanena jaghane pāṇiṃ ca ruddhvānayā patyuḥ prema na khaṇḍitaṃ nipuṇayā māno 'pi naivojjhitaḥ // VidSrk_21.56*(690) dīrghocchvāsa-vikampitākula-śikhā yatra pradīpāḥ kule dṛṣṭir yatra ca dīrgha-jāgara-guruḥ kope madīye tava visrambhaika-rasa-prasāda-madhurā yatra pravṛttāḥ kathās tāny anyāni dināni muñca caraṇau saivāham anyo bhavān // VidSrk_21.57*(691) parīrambhārambhaḥ spṛśati param icchāṃ na tu bhujau bhajante vijñānaṃ na tu giram anūrodha-vidhayaḥ manasvinyāḥ svairaṃ prasarati niśā-sīma-samaye manaḥ pratyāvṛttaṃ kamitari kathaṃcin na tu vapuḥ // VidSrk_21.58*(692) cakrapāṇeḥ -- adyodyāna-gṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ protkṣipto 'yam aśoka-dohada-vidhau pādaḥ kvaṇan-nūpuraḥ tāvat kiṃ kathayāmi keli-paṭunā nirgatya kuñjodarād ajñātopanatena tena sahasā mūrdhnaiva saṃbhāvitaḥ // VidSrk_21.59*(693) madhukūṭasya -- sakhi sa subhago manda-sneho mayīti na me vyathā vidhi-pariṇataṃ yasmāt sarvo janaḥ sukham aśnute mama tu manasaḥ saṃtāpo 'yaṃ priye vimukho 'pi yat katham api hata-vrīḍaṃ ceto na yāti virāgitām // VidSrk_21.60*(694) kasyacit | (svsu.ā. 1118, skmsa.u.ka. 676, amaroḥ) bhrū-bhaṅge racite 'pi dṛṣṭir adhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite 'pi cetasi tanū-romāñcam ālambate ruddhāyām api vāci sasmitam idaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmin jane // VidSrk_21.61*(695) [amaru 24; skmsa.u.ka. 702, sbhsu.ā. 1580; un 5.25] preyān so 'yam apākṛtaḥ sa-śapathaṃ pādānataḥ kāntayā dvitrāṇy eva padāni vāsa-bhavanād yāvan na yāty ātmanā tāvat pratyuta pāṇi-saṃpuṭa-lasan-nīvī-nibandhaṃ dhṛto dhāvitv eva kṛta-praṇāmakam aho premṇo vicitrā gatiḥ // VidSrk_21.62*(696) kasyacit -- gate premā-bandhe praṇaya-bahu-māne vigalite nivṛtte sad-bhāve jana iva jane gacchati puraḥ tad utprekṣyotprekṣya priyasakhi gatāṃs tāṃś ca divasān na jāne ko hetur dalati śatadhā yan na hṛdayam // VidSrk_21.63*(697) [amaru 38, skmsa.u.ka. 1368, sbhsu.ā. 1141, spdśā.pa. 3545, smvsū.mu. 84.1, rask 2.263c] sutanu nitambas tava pṛthur akṣṇor api niyatam arjuno mahimā / madhyaḥ savalir idāniṃ māndhātā kuca-taṭaḥ kriyatām // VidSrk_21.64*(698)* dāmodarasya -- dṛṣṭe locanavan-manāṅ-mukulitaṃ pārśva-sthite vaktravan nyag-bhūtaṃ bahir āsthitaṃ pulakavat saṃsparśam ātanvati nīvī-bandhavadāgataṃ śithilatāṃ saṃbhāṣamāṇe tato mānenāpasṛtaṃ hriyeva sudṛśaḥ pāda-spṛśi preyasi // VidSrk_21.65*(699) kasyacit | (sksa.ka.ā.v 15.496, spdśā.pa. 3581, smvsū.mu. 58.2, skmsa.u.ka. 721) || iti māninī-vrajyā || ||21|| 22. tato virahiṇī-vrajyā tāpas tat-kṣaṇa-māhitāsu visinīṣv aṅgāra-kārāyate bāṣpaḥ pāṇḍu-kapolayor upari vai kulyāmbu-pūrāyate kiṃ cāsyā malaya-druma-drava-bharair limpāmi yāvat karaṃ tāvac chvāsa-samīraṇa-vyatikarair uddhūlitr āsīt karaḥ // VidSrk_22.1*(700) acyutasya -- devena prathamaṃ jito 'si śaśabhṛl-lekha-bhṛtānantaraṃ buddhenoddhata-buddhinā smara tataḥ kāntena pānthena me tvyaktvā tān bata haṃsi mām api kṛśāṃ bālām anāthāṃ striyaṃ dhik tvā dhik tava pauruṣaṃ dhig udayaṃ dhik kārmukaṃ dhik śarān // VidSrk_22.2*(701) śrī-rājyapālasya | (skmsa.u.ka. 987, vidyāyāḥ) karṇe yan na kṛtaṃ sakhījana-vaco yan nādṛtā bandhu-vāk yat-pāde nipatann api priyatamaḥ karṇotpalenāhṛtaḥ tenendur dahanāyate malayajālepaḥ sphuliṅgāyate rātriḥ kalpa-śatāyate visalatāhāro 'pi bhārāyate // VidSrk_22.3*(702) kasyacit | (skmsa.u.ka. 671) āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ vā viyoginy api // VidSrk_22.4*(703) rājaśekharasya (skm sa.u.ka. 597, pvpadyā. 238, srk 703 rajasekhara, un 13.75) vatse naite payodāḥ surapati-kariṇo no bakāḥ karṇa-śaṅkāḥ saudāminyo 'pi naitāḥ kanaka-mayam idaṃ bhūṣaṇaṃ kumbha-pīṭhe naitat toyaṃ nabhastaḥ patati mada-jalaṃ śvāsa-vātāvadhūtaṃ tat kiṃ mugdhe vṛthā tvaṃ malinayasi mukhaṃ prāvṛḍ ity aśru-pātaiḥ // VidSrk_22.5*(704) nākānokaha-saṃbhavaiḥ sakhi sudhācyotallavaiḥ pallavaiḥ palyaṅkaṃ kṣaṇa-mātram āstṛṇu vidhuṃ gaṇḍopadhānīkuru no cet sneha-rasāvaseka-vikasaj-jvālāvalī-dāruṇo dārūṇīva na me viraṃsyati dahann aṅgāny anaṅgānalaḥ // VidSrk_22.6*(705) cakrasya -- asau gataḥ saugata eva yasmāt kuryān nirālambanatāṃ mamaiva sakhi priyas te kṣaṇikaḥ kim anyan nirātmakaḥ śūnyatamaḥ sa vandyaḥ // VidSrk_22.7*(706) bhojadevasya -- pūrṇaṃ kapola-talam aśru-jalair yad asyā yad dhūsaraṃ vadana-paṅkajam āyatākṣyāḥ ardhāvadagdha-galad-aṅga-rasāvasiktam ardrendhanaṃ tad iva bhasma-kaṇānuyātam // VidSrk_22.8*(707) kasyacit -- ayaṃ dhārāvāhastaḍid iyam iyaṃ dagdha-karakā sa cāyaṃ nirghoṣaḥ sa ca rava-vaśo bheka-nicayaḥ itīva pratyaṅga-prathita-madanāgniṃ kṛśa-tanur ghana-śvāsotkṣepair jvalayati muhur mṛtyu-vaśinī // VidSrk_22.9*(708) kasyacit -- parimlānaṃ pīna-stana-jaghana-saṅgād ubhayatas tanor madhyasyāntaḥ parimalanam aprāpya haritam idaṃ vyasta-nyāsaṃ ślatha-bhuja-latākṣepa-valanaiḥ kṛśāṅgyāḥ saṃtāpaṃ vadati visinī-patra-śayanam // VidSrk_22.10*(709) kasyacit | (ratnāvalī 2.12, dhvanyāloka 1.14) mano-rāgas tīvraṃ vyathayati visarpann avirataṃ pramāthī nirdhūmaṃ jvalati vidhutaḥ pāvaka iva hinasti pratyaṅgaṃ jvara iva garīyān ita ito na māṃ trātuṃ tātaḥ prabhavati na cāmbā na bhavatī // VidSrk_22.11*(710) kasyacit -- etasyāḥ viraha-jvaraḥ karatala-sparśaiḥ parīkṣya na yaḥ snigdhenāpi janena dāha-bhayataḥ prasthaṃ pacaḥ pāthasām niḥśaktīkṛta-candanauṣadhi-vidhāv tasmiṃś camat-kāriṇo lāja-sphoṭam amī sphuṭanti maṇayo viśve 'pi hāra-srajām // VidSrk_22.12*(711) rājaśekharasya | (brbā.rā. 5.11, srk sa.u.ka. 638) yat tādī-dala-pāka-pāṇḍu vadanaṃ yan netrayor durdinaṃ gaṇḍaḥ pāṇiniṣevaṇāc ca yad ayaṃ saṃkrānta-pañcāṅguliḥ gaurī krudhyatu vartate yadi na te tat ko 'pi citte yuvā dhig dhik tvāṃ saha-pāṃśu-khelana-sakhī-loke 'pi yan nihnavaḥ // VidSrk_22.13*(712) rājaśekharasya | (vid. 2.14, srb 286.26; smk 39.2; śb sb 2.17, 4.555; srkm 598) keyūrīkṛta-kaṅkaṇāvalir asau karṇāntikottaṃsitavyālolālaka-paddhatiḥ pathi puro baddhāñjaliḥ pṛcchati yāvat kiṃcid udantam ātmakam itus tāvat sa evety atha vrīḍā-vakrita-kaṇṭha-nālam abalā kaiḥ kair na bhinnā rasaiḥ // VidSrk_22.14*(713) kasyacit | (smvsū.mu. 54.10, skmsa.u.ka. 772) priya-viraha-mahoṣmāmarmarām aṅga-lekhām api hataka-himāṃśo mā spṛśa krīḍayāpi iha hi tava luṭhantaḥ ploṣa-pīḍāṃ bhajante dara-jaṭhara-mṛṇālī-kāṇḍa-mugdhā mayūkhāḥ // VidSrk_22.15*(714) kasyacit | (vsbvi.śā.bha. 3.23, skmsa.u.ka. 982) yad daurbalyaṃ vapuṣi mahatī sarvataś cāspṛhā yan nāsālakṣyaṃ yad api nayanaṃ maunam ekāntato yat ekādhīnaṃ kathayati manas tāvad eṣā daśā te kosāv ekaḥ kathaya sumukhi brahma vā vallabho vā // VidSrk_22.16*(715) lakṣmīdharasya | (skmsa.u.ka. 600) nikāmaṃ kṣāmāṅgī sarasa-kadalī-garbha-subhagā kalāśeṣā mūrtiḥ śaśina iva netrotsava-karī avasthām āpannā madana-dahanoddāha-vidhurām iyaṃ naḥ kalyāṇī ramayati matiṃ kalpayati ca // VidSrk_22.17*(716) bhavabhūteḥ | (māl. 2.3) nidre bhadram avasthitāsi kuśalaṃ saṃvedane kiṃ tava kṣemaṃ te sakhi nirvṛte na tu samaṃ kāntena yūyaṃ gatāḥ kiṃ cānyat priya-saṃgame 'dya calito gacchan vipad-vatsalo mūrcchā-vismṛti-vedanā-parijano dṛṣṭo 'smadīyo na vā // VidSrk_22.18*(717) aravindasya | (skmsa.u.ka. 773) madhye sadma samudgatā tad anu ca dvārāntarālaṃ gatā niryātātha kathaṃcid aṅgaṇam api preyāṃs tu nālokitaḥ haṃho vāyasa rājahaṃsa śuka he he sārike kathyatāṃ kā vārteti mṛgīdṛśo vijayate bāṣpāntarāyaṃ vacaḥ // VidSrk_22.19*(718) citrāṅgasya | (skmsa.u.ka. 736, mahodadheḥ) dara-dalita-haridrā-granthi-gaure śarīre sphurati viraha-janmā ko 'py ayaṃ pāṇḍu-bhāvaḥ balavati sati yasmin sārdham āvartya hemnā rajatam iva mṛgākṣyāḥ kalpitāny aṅgakāni // VidSrk_22.20*(719) rājaśekharasya | (vid. 3.17, kkk ad. 5.1; srb 275.23) priye prayāte hṛdayaṃ prayātaṃ nidrā gatā cetanayā sahaiva nirlajjā he jīvita na śrutaṃ kiṃ mahājano yena gataḥ sa panthāḥ // VidSrk_22.21*(720) dharmakīrteḥ -- bāṣpaṃ cakṣuṣi nāñjanaṃ kara-tale vaktraṃ na līlāmbujaṃ gaṇḍe pāṇḍurimā na patra-makarī śvāsā mukhe na smitam itthaṃ yasya viyoga-yoga-vidhuraṃ mugdhe tavedaṃ vapur no jāne katamaḥ sa puṣpa-dhanuṣā nītaḥ prasāda-śriyam // VidSrk_22.22*(721) bhramara-devasya -- kasmād idaṃ nayanam astamitāñjana-śri viśrānta-patra-racanau ca kutaḥ kapolau śṛṅgāra-vāri-ruha-kānana-rāja-haṃsi kasmāt kṛśāsi virasāsi malīmasāsi // VidSrk_22.23*(722) viṣṇuhareḥ -- aratir iyam upaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān viramati rajanī na saṅgam āśā vrajati tanus tanutāṃ na cānurāgaḥ // VidSrk_22.24*(723) pravarasenasya | (pvpadyā. 214; spdśā.pa. 3427 bilhaṇasya, skmsa.u.ka. 660, srb su.ra.bhā. 284.17) asāv ahaṃ loha-mayī sa yasyāḥ krūraḥ sakhi prastara eṣa kāntaḥ ākarṣaka-drāvaka-cumbakeṣu naiko 'py asau bhrāmaka ity avaihi // VidSrk_22.25*(724) śabdārṇavasya -- nāvasthā vapuṣo mameyam avadher uktasya nātikramo nopālambha-padāni vāpy akaruṇe tatrābhidheyāni te praṣṭavyaḥ śivamāli kevalam asau kaccid bhavad-gocare nāyātaṃ malayānilair mukulitaṃ kaccin na cūtair iti // VidSrk_22.26*(725) vākkūṭasya | (skmsa.u.ka. 752) svapne 'pi priya-saṃgama-vyasaninī śete na nidrāgamaś citreṇālikhituṃ tam icchati yadi svedaḥ sapatnī-janaḥ mugdheyaṃ kurute 'tha tad-guṇa-kathāṃ manyur girām argalaḥ prāyaḥ puṇya-dinānubhāva-valanād āśaṃsitaṃ sidhyati // VidSrk_22.27*(726) taraṇi-nandanasya -- vyoma-śrī-hṛdayaika-mauktika-late mātar balākāvali brūyās taṃ janam ādaraḥ khalu mahān prāṇeṣu kāryas tvayā etāṃ mlānim upāgatāṃ srajam iva tyaktvā tanuṃ durvahām eṣāhaṃ sukhinī bhavāmi na sahe tīvrāṃ viyoga-vyathām // VidSrk_22.28*(727) kasyacit | (amaru 76, sbhsu.ā. 1056, srb 359.86, daś 2.27 ad, ssm 483) ādṛṣṭi-prasarāt priyasya padavīm udvīkṣya nirviṇṇayā viśrānteṣu pathiṣv ahaḥ-pariṇatau dhvānte samutsarpati yāntyaiva sva-niveśanaṃ pratipathaṃ pāntha-striyāsmin kṣaṇe mā bhūd āgata ity amanda-valitodgrīvaṃ muhur vīkṣitam // VidSrk_22.29*(728) siddhokasya | (amaru 64, drda.rū. 2.27a, svsu.ā. 1056, skmsa.u.ka. 765) śvāsās tāṇḍavitālakāḥ karatale suptā kapola-sthalī netre bāṣpa-taraṅginī pariṇataḥ kaṇṭhe kalaḥ pañcamaḥ aṅgeṣu prathama-prabuddha-phalinī lāvaṇya-saṃpādinī pāṇḍimnā virahocitena gamitā kāntiḥ kathā-gocaram // VidSrk_22.30*(729) śadhokasya | (skmsa.u.ka. 601) smita-jyotsnādānād upakuru cakora-praṇayinīr vidhehi bhrū-līlāṃ smaratu dhanuṣaḥ pañca-viśikhaḥ api stokonnidrair nayana-kumudair modaya diśoaḥ viśeṣās te mugdhe dadhatu kṛtināṃ cetasi padam // VidSrk_22.31*(730) aparājita-rakṣitasya -- kim iti kabarī yādṛk tādṛg dṛśau kim akajjale mṛgamada-masī-patra-nyāsaḥ sa kiṃ na kapolayoḥ ayam asamayaṃ kiṃ ca klāmyaty asaṃsmaraṇena te śaśimukhi sakhī-hasta-nyasto vilāsa-paricchadaḥ // VidSrk_22.32*(731) abhinandasya | (sksa.ka.ā. 4.193, skmsa.u.ka. 717) vāraṃ vāram alīka eva hi bhavān kiṃ vyāhṛtair gamyatām ity udgamya sumanda-bāhu-latikām utthāpayantyā ruṣā saṃkrāntair valayair alaṃkṛta-galo yuṣmad-viyogocitāṃ tanvaṅgyāḥ prakaṭīkarīti tanutām aṅge bhraman vāyasaḥ // VidSrk_22.33*(732) kasyacit | (skmsa.u.ka. 768) pakṣmāgra-grathitāśru-bindu-visarair muktā-phala-spardhibhiḥ kurvantyā hara-hāsa-hāri hṛdaye hārāvalī-bhūṣaṇam bāle bāla-mṛṇāla-nāla-valayālaṃkāra-kānte kare vinyasyānanam āyatākṣi sukṛtī ko 'yaṃ tvayā smaryate // VidSrk_22.34*(733) dahati viraheṣv aṅgān īrṣyāṃ karoti samāgame harati hṛdayaṃ dṛṣṭaḥ spṛṣṭaḥ karoty avaśāṃ tanum kṣaṇam api sukhaṃ yasmin prāpte gate ca na labhyate kim aparam ataś citraṃ yan me tathāpi sa vallabhaḥ // VidSrk_22.35*(734) kasyacit | (skmsa.u.ka. 675) ko 'sau dhanyaḥ kathaya subhage kasya gaṅgā-sarayvos toyāsphāla-vyatikara-khaṇat-kāri kaṅkālam āste yaṃ dhyāyantyāḥ sumukhi likhitaṃ kajjala-kleda-bhāñji vyālumpanti stana-kalasayoḥ patram aśrūṇy ajasram // VidSrk_22.36*(735) kasyacit (skmsa.u.ka. 612) tvac-cheṣeṇa cchurita-karayā kuṅkumenādadhatyā śoṇa-cchāyāṃ bhavana-bisinī-haṃsake kautukinyā koka-bhrānti-kṣaṇa-virahiṇīyan mayākāri haṃsī tasyaitan me phalam upanataṃ nātha yat te viyogaḥ // VidSrk_22.37*(736) śvāsotkampa-taraṅgiṇi stana-taṭe dhautāñjana-śyāmalāḥ kīryante kaṇaśaḥ kṛśāṅgi kim amī bāṣpāmbhasāṃ bindavaḥ kiṃ cākuñcita-kaṇṭha-rodha-kuṭilāḥ śrotrāmṛta-syandinoaḥ hūṅkārāḥ kala-pañcama-praṇayinas truṭyanti niryānti ca // VidSrk_22.38*(737) idānīṃ tīvrābhir dahana iva bhābhiḥ parigatoaḥ mamāścaryaṃ sūryaḥ kim u sakhi rajanyām udayate ayaṃ mugdhe candraḥ kim iti mayi tāpaṃ prakaṭayaty anāthānāṃ bāle kim iha viparītaṃ na bhavati // VidSrk_22.39*(738) mā muñcāgni-mucaḥ karān himakara prāṇāḥ kṣaṇaṃ sthīyatāṃ nidre mudraya locane rajani he dīrghātidīrghā bhava svapnāsādita-saṃgame priyatame sānandam āliṅgite svacchando bhavatāṃ bhaviṣyati punaḥ kaṣṭo viceṣṭā-rasaḥ // VidSrk_22.40*(739) diśatu sakhi sukhaṃ te pañcabāṇaḥ sa sākṣād anayana-patha-vartī yas tvayālekhi nāthaḥ taralita-kara-śākhā-mañjarīkaḥ śarīre dhanuṣi ca makare ca svastha-rekhā-niveśaḥ // VidSrk_22.41*(740) kasmān mlāyasi mālatīva mṛditety ālījane pṛcchati vyaktaṃ noditam ārtayāpi virahe śālīnayā bālayā akṣṇor bāṣpa-cayaṃ nigṛhya katham apy ālokitaḥ kevalaṃ kiṃcit-kuḍmala-koṭi-bhinna-śikharaś cūta-drumaḥ prāṅgaṇe // VidSrk_22.42*(741) vākkūṭasya | (skmsa.u.ka. 602 bāhvaṭasya) ucchūnāruṇam aśru-nirgama-vaśāc cakṣur manāṅ mantharaṃ soṣma-śvāsa-kadarthitādhara-rucir vyastālakā bhrū-bhuvaḥ āpāṇḍuḥ kara-pallave ca nibhṛtaṃ śete kapola-sthalī mugdhe kasya tapaḥ-phalaṃ pariṇataṃ yasmai taveyaṃ daśā // VidSrk_22.43*(742) yaśovarmaṇaḥ -- kena prāpto bhuvana-vijayaḥ kaḥ kṛtī kaḥ kalāvān kenāvyājaṃ smara-caraṇayor bhaktir āpāditā ca yaṃ dhyāyantī sutanu bahula-jvāla-kandarpa-vahniprodyad-bhasma-pracaya-racitāpāṇḍimānaṃ dadhāsi // VidSrk_22.44*(743) dagdhavyeyaṃ nava-kamalinī-pallavotsaṅga-śayyā taptāṅgara-prakara-vikaraiḥ kiṃ dhutais tāla-vṛntaiḥ tatraivāstāṃ dahati nayane candravac candanāmbhaḥ sakhyas toyendhana iva śikhī vipratīpo 'yam ādhiḥ // VidSrk_22.45*(744) abhinandasya -- saudhād udvijate tyajaty upavanaṃ dveṣṭi prabhām aindavīṃ dvārāt trasyati citra-keli-sadaso veśaṃ viṣaṃ manyate āste kevalam abjinī-kisalaya-prastāri-śayyā-tale saṃkalpopanata-tvad-ākṛtir asāyat tena cittena sā // VidSrk_22.46*(745) rājaśekharasya | (brbā.rā. 5.8, sksa.ka.ā.v 208, vsbvi.śā.bha. 3.2, skmsa.u.ka. 646) antas tāraṃ taralita-talāḥ stokam utpīḍa-bhājaḥ pakṣāgreṣu grathita-pṛṣataḥ kīrṇa-dhārāḥ krameṇa cittātaṅkaṃ nija-garimataḥ samyag āsūtrayanto niryānty asyāḥ kuvalaya-dṛśo bāṣpa-vārāṃ pravāhāḥ // VidSrk_22.47*(746) muktvānaṅgaḥ kusumaviśikhān pañca kuṇṭhīkṛtāgrān manye mugdhāṃ praharati haṭhāt patriṇā vāruṇena vārāṃ pūraḥ katham aparathā sphāra-netra-praṇālīvaktrodvāntas trivali-vipine sāraṇī-sāmyam eti // VidSrk_22.48*(747) rājaśekharasyāmī (sa.u.ka. 613) unmīlyākṣi sakhīr na paśyasi na cāpy uktā dadāsy uttaraṃ no vetsīdṛśam atra nedṛśam imāṃ śūnyām avasthāṃ gatā talpādṛśya-karaṅka-pañjaram idaṃ jīvena liptaṃ manāṅ muñcantī kim u kartum icchasi kuru premānya-deśa-gate // VidSrk_22.49*(748) kiṃ vātena vilaṅghitā na na mahā-bhūtārditā kiṃ na na bhrāntā kiṃ na na saṃnnipāta-laharī-pracchāditā kiṃ na na tat kiṃ roditi muhyati śvasiti kiṃ smeraṃ ca dhatte mukhaṃ dṛṣṭaḥ kiṃ katham apy akāraṇa-ripuḥ śrī-bhojya-devo 'nayā // VidSrk_22.50*(749) chittapasya | (skmsa.u.ka. 1399) kucau dhattaḥ kampaṃ nipatati kapolaḥ karatale nikāmaṃ niḥśvāsaḥ sakalam alakaṃ tāṇḍavayati dṛśaḥ sāmarthyāni sthagayati muhur bāṣpa-salilaṃ prapañco 'yaṃ kiṃcit tava sakhi hṛdi-sthaṃ kathayati // VidSrk_22.51*(750) narasiṃhasya | (skmsa.u.ka. 596) tyajasi na śayanīyaṃ nekṣase svām avasthāṃ viśadayasi na keśān ākula-granthi-bandhān kim api sakhi kuru tvaṃ deha-yātrānurūpaṃ śatam iha virahiṇyo nedṛśaṃ kvāpi dṛṣṭam // VidSrk_22.52*(751) || iti virahiṇī-vrajyā || ||22|| 23. tato virahi-vrajyā gamanam alasaṃ śūnyā dṛṣṭiḥ śarīram asauṣṭhavaṃ śvasitam adhikaṃ kiṃ tv etat syāt kim anyad ato 'tha vā bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ lalita-madhurās te te bhāvāḥ kṣipanti ca dhīratām // VidSrk_23.1*(752) vāraṃ vāraṃ tirayati dṛśor udgamaṃ bāṣpa-pūras tat-saṃkalpopahati-jaḍima stambham abhyeti gātram sadyaḥ svidyann ayam aviratotkampa-lolāṅgulīkaḥ pāṇir lekhā-vidhiṣu nitarāṃ vartate kiṃ karomi // VidSrk_23.2*(753) unmīlan-mukula-karāla-kunda-koṣapraścyotad-ghana-makaranda-gandha-garbhaḥ tām īṣat-pracala-vilocanāṃ natāṅgīm āliṅgan pavana mama spṛśāṅgam aṅgam // VidSrk_23.3*(754) dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate vahati vikalaḥ kāyo mohaṃ na muñcate cetanām jvalati ca tanūm antar-dāhaḥ karoti na bhasmasāt praharati vidhir marma-cchedī na kṛntati jīvitam // VidSrk_23.4*(755) bhavabhūteḥ (mā.mā. 9.12 = u.rā.ca. 3.31) nādatse haritāṅkurān kvacid api sthairyaṃ na yad gāhase yat paryākula-locano 'si karuṇaṃ kūjan diśaḥ paśyasi daivenāntarita-priyo 'si hariṇa tvaṃ cāpi kiṃ yac ciraṃ pradadri pratikandaraṃ pratinadi prayūṣaraṃ bhrāmyasi // VidSrk_23.5*(756) muñjasya | (skmsa.u.ka. 1857, keśaṭasya) kasrāghātaiḥ surabhir abhitaḥ satvaraṃ tāḍanīyaḥ gāḍhāmreḍaṃ malaya-marutaḥ śṛṅkhalādāma datta kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ candraṃ cūrṇī-kuruta ca śilā-paṭṭake piṣṭa-peṣam // VidSrk_23.6*(757) hriyā saṃsaktāṅgaṃ tad-anu madanājñā-praśithilaṃ sanāthaṃ māñjiṣṭha-prasara-kṛśa-rekhair nakha-padaiḥ ghanoru-prāg-bhāraṃ nidhi-mukham ivāmudritam aho kadā nu drakṣyāmo vigalita-dukūlaṃ mṛga-dṛśaḥ // VidSrk_23.7*(758) ete cūta-mahīruho 'py aviralair dhūmāyitāḥ ṣaṭpadair ete prajvalitāḥ sphuṭat-kisalayodbhedair aśoka-drumāḥ ete kiṃśuka-śākhino 'pi malinair aṅgāritāḥ kuḍmalaiḥ kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ // VidSrk_23.8*(759) vākkūṭasya | (skmsa.u.ka. 973) savyādheḥ kṛśatā kṣatasya rudhiraṃ daṣṭasya lālā-sravaḥ sarvaṃ naitad ihāsti tat katham asau pānthas tapasvī mṛtaḥ ā jñātaṃ madhulampaṭair madhukarair ābaddha-kolāhale nūnaṃ sāhasikena cūta-mukule dṛṣṭiḥ samāropitā // VidSrk_23.9*(760) rājaśekharasya | (skmsa.u.ka. 905, spdśā.pa. 3822) manasiśaya kṛśāṅgyāḥ svāntam antar-niśātair iṣubhir aśani-kalpair mā vadhīs tvaṃ mameva api nanu śaśalakṣman mā mucas tvaṃ ca tasyāṃ akaruṇa-kiraṇolkāḥ kandalī-komalāyām // VidSrk_23.10*(761) rājaśekharasyaitau -- cakṣuś-cumaba-vighnitādhara-sudhā-pānaṃ mukhaṃ śuṣyati dveṣṭi svaṃ ca kaca-graha-vyavahita-śroṇī-vihāraḥ karaḥ nidre kiṃ viratāsi tāvad aghṛṇe yāvan na tasyāś cirāt krīḍanti kramaśaḥ kṛśīkṛta-ruṣaḥ pratyaṅgam aṅgāni me // VidSrk_23.11*(762) abhinandasya -- jāne sā gagana-prasūna-kali-kevātyantam evāsatī tat-saṃbhoga-rasāś ca tat-parimalollāsā ivāsattamāḥ svapnena dviṣatendra-jālam iva me saṃdarśitā kevalaṃ cetas tat-parirambhaṇāya tad api sphīta-spṛhaṃ tāmyati // VidSrk_23.12*(763) kasyacit || (skmsa.u.ka. 946) dyūte paṇaḥ praṇaya-keliṣu kaṇṭha-pāśaḥ krīḍā-pariśrama-haraṃ vyajanaṃ ratānte śayyā-niśītha-kalaheṣu mṛgekṣaṇāyāḥ prāptaṃ mayā vidhi-vaśād idam uttarīyam // VidSrk_23.13*(764) dhīranāgasya -- deśair antaritā śataiś ca saritām urvī-bhṛtāṃ kānanair yatnenāpi na yāti locana-pathaṃ kānteti jānann api udgrīvaś caraṇārdha-ruddha-vasudhaḥ kṛtvāśru-pūrṇāṃ dṛśaṃ tām āśāṃ pathikas tathāpi kim api dhyāyaṃś ciraṃ vīkṣate // VidSrk_23.14*(765) [amaru 93 (72); skmsa.u.ka. 901, spdśā.pa. 3445] prauḍhānaṅga-rasāvilākula-manāṅ nyañcat-tiro-ghūrṇitasnigdhāhlādi madāndham adhvani tayā yac cakṣur āndolitam tenāsmākam iyaṃ gatir matir iyaṃ saṃvṛttir evaṃvidhā tāpo 'yaṃ tanur īdṛśī sthitir iyaṃ tasyā apīti śrutiḥ // VidSrk_23.15*(766) vallaṇasya -- sa evāyaṃ deśaḥ sara iva vilūnāmbuja-vanaṃ tanoty antas tāpaṃ nabha iva vilīnāmṛta-ruci viyoge tanvaṅgyāḥ kalayati sa evāyam adhunā himartur naidāghīm ahaha viṣamāṃ tāpana-rujam // VidSrk_23.16*(767) sṛṣṭā vayaṃ yadi tataḥ kim iyaṃ mṛgākṣī seyaṃ vayaṃ yadi tataḥ kim ayaṃ vasantaḥ so 'py astu nāma jagataḥ pratipakṣa-bhūtaś cūta-drumaḥ kim iti nirmita eṣa dhātrā // VidSrk_23.17*(768) te bāṇāḥ kila cūta-kuḍmala-mayāḥ pauṣpaṃ dhanus tat kila kruddha-tryambaka-locanāgni-śikhayā kāmo 'pi dagdhaḥ kila kiṃ brūmo vayam apy anena hatakenāpuṅkha-magnaiḥ śarair viddhā eva na cedṛśaḥ parikarasyaivaṃ-vidhā vedanā // VidSrk_23.18*(769) vīryamitrasya -- raktas tvaṃ nava-pallavair aham api ślāghyaiḥ priyāyā guṇais tvām āyānti śilīmukhāḥ smara-dhanur-muktās tathā mām api kāntāpāda-talāhatis tava mude tadvan mamāpy āvayoḥ sarvaṃ tulyam aśoka kevalam ahaṃ dhātrā sa-śokaḥ kṛtaḥ // VidSrk_23.19*(770) (dhvanyāloka 2.18-19) āpuṅkhāgram amī śarā manasi me magnāḥ samaṃ pañca te nirdagdhaṃ virahāgninā vapur idaṃ tair eva sārdhaṃ mama kaṣṭaṃ kāma nirāyudho 'si bhavatā jetuṃ na śakyo jano duḥkhī syām aham eka eva sakalo lokaḥ sukhaṃ jīvatu // VidSrk_23.20*(771) rājaśekharasya | (skmsa.u.ka. 988) vilīyenduḥ sākṣād amṛta-rasavāpī yadi bhavet kalaṅgas tatratyo yadi ca vikacendīvara-vanam tataḥ snāna-krīḍā-janita-jaḍa-bhāvair avayavaiḥ kadācin muñceyaṃ madana-śikhi-pīḍā-paribhavam // VidSrk_23.21*(772) rājaśekharasyaitau -- yadi kṣāmā mūrtiḥ pratidivasam aśrūṇi dṛśi cet śrutau dūtī-vaktraṃ yadi mṛgadṛśo bhūṣaṇa-dhiyā idaṃ cāsmat-karṇe yadi bhavati kenāpi kathitaṃ tad icchāmaḥ saṅgād viraha-bharam ekatra vasatau // VidSrk_23.22*(773) vallaṇasya -- tava kusuma-śaratvaṃ śīta-raśmitvam indor dvayam idam ayathārthaṃ dṛśyate mad-vidheṣu visṛjati hima-garbhair agnim indur mayūkhais tvam api kusuma-bāṇān vajra-sārī-karoṣi // VidSrk_23.23*(774) kālidāsasya (śākuntala 3.3) saṃbhūyaiva sukhāni cetasi paraṃ bhūmānam ātanvate yatrāloka-pathāvatāriṇi ratiṃ prastauti netrotsavaḥ yad bālendu-kalodayād avacitaiḥ sārair ivotpāditaṃ tat paśyeyam anaṅga-maṅgala-gṛhaṃ bhūyo 'pi tasyā mukham // VidSrk_23.24*(775) bhavabhūteḥ | (mā.mā. 5.9) śarān muñcaty uccair manasija-dhanur makṣi-karavā rujantīme bhāsaḥ kirati dahanābhā himaruciḥ jitās tu bhrū-bhaṅgārcana-vadana-lāvaṇya-rucibhiḥ saroṣā no jāne mṛgadṛśi vidhāsyanti kim amī // VidSrk_23.25*(776) śāntākaraguptasya -- api sa divasaḥ kiṃ syād yatra priyā-mukha-paṅkaje madhu madhukarīvāsmad-dṛṣṭir vikāsini pāsyati tad anu ca mṛdu-snigdhālāpa-kramāhita-narmaṇaḥ surata-sacivair aṅgaiḥ saṅgo mamāpi bhaviṣyati // VidSrk_23.26*(777) (skmsa.u.ka. 933, vārtika-kārasya) sā lambālakam ānanaṃ namayati pradveṣṭy ayaṃ māṃ śaśī naivonmuñcati vācam añcita-kalā vighnanti māṃ kokilāḥ bhrū-bhaṅgaṃ kurute na sā dhṛta-dhanur mathnāti māṃ manmathaḥ ko vā tām abalāṃ vilokya sahasā nātropakṛcchro bhavet // VidSrk_23.27*(778) śṛṅgārasya -- bāṇān saṃhara muñca kārmuka-latāṃ lakṣyaṃ tava tryambakaḥ ke nāmātra vayaṃ śirīṣa-kalikā-kalpaṃ yadīyaṃ manaḥ tat-kāruṇya-parigrahāt kuru dayām asmin vidheye jane svāmin manmatha tādṛśaṃ punar api svapnādbhutaṃ darśaya // VidSrk_23.28*(779) vivekād asmābhiḥ parama-puruṣābhyāsa-rasikaiḥ kathaṃcin nīyante rati-ramaṇa-bāṇair api hataiḥ priyāyā bālatvād abhinava-viyogāt tava tanor na jānīmas tasyā bata katham amī yānti divasāḥ // VidSrk_23.29*(780) kasyacit | (skmsa.u.ka. 916) skhalal-līlālāpaṃ vinipatita-karṇotpala-dalaṃ śrama-sveda-klinnaṃ surata-virati-kṣāma-nayanam kacākarṣa-krīḍā-sarala-surala-śreṇī-subhagaṃ kadā tad draṣṭavyaṃ vadanam avadātaṃ mṛgadṛśaḥ // VidSrk_23.30*(781) kasyacit | (skmsa.u.ka. 935) aham iva śūnyam araṇyaṃ vayam iva tanutāṃ gatāni toyāni / asmākam ivocchvāsā divasā dīrghāś ca taptāś ca // VidSrk_23.31*(782)* līneva pratibimbiteva likhitevotkīrṇa-rūpeva ca pratyupteva ca vajra-lepa-ghaṭitevāntar-nikhāteva ca sā naś cetasi kīliteva viśikhaiś ceto-bhuvaḥ pañcabhiś cintā-saṃtati-tantu-jāla-niviḍasyūteva lagnā priyā // VidSrk_23.32*(783) netrendīvariṇī mukhāmbu-ruhiṇī bhrū-valli-kallolinī bāhu-dvandva-mṛṇālinī yadi vadhūr vāpī punaḥ sā bhavet tal-lāvaṇya-jalāvagāhana-jaḍair aṅgair anaṅgānalajvālā-jāla-mucas tyajeyam asamāḥ prāṇa-cchido vedanāḥ // VidSrk_23.33*(784) prahartā kvānaṅgaḥ sa ca kusuma-cāpo 'lpa-viśikhaś calaṃ sūkṣmaṃ lakṣyaṃ vyavahitam amūrtaṃ kva ca manaḥ itīmām udbhūtāṃ sphuṭam anupapattiṃ manasi me rudām āvirbhāvād anubhava-virodhaḥ śamayati // VidSrk_23.34*(785) mṛgarājasya | (skmsa.u.ka. 926) antar-nibaddha-guru-manyu-paramparābhir icchocitaṃ kim api vaktum aśaknuvatyāḥ avyakta-hūṅkṛti-calat-kuca-maṇḍalāyās tasyāḥ smarāmi muhur ardha-vilokitāni // VidSrk_23.35*(786) bhraśyad-vivakṣitam asaṃphalad-akṣarārtham utkampamāna-daśana-cchadam ucchvasantyā adya smarāmi parimṛjya paṭāñcalena netre tayā kim api yat punaruktam uktam // VidSrk_23.36*(787) sonnokasya | (skmsa.u.ka. 934, sollokasya) dagdha-prarūḍha-madana-druma-mañjarīti lāvaṇya-paṅka-paṭalodgata-padminīti śītāṃśu-bimba-galitāmṛta-nirmiteti bālām abāla-hariṇāṅka-mukhīṃ smarāmi // VidSrk_23.37*(788) madhūdgāra-smera-bhramara-bhara-hūṅkāra-mukharaṃ śaraṃ sākṣān mīna-dhvaja-vijaya-cāpa-cyutam iva nilīyānyonyasmin upari sahakārāṅkura-mayī samīkṣante pakṣmāntara-tarala-tārā virahiṇaḥ // VidSrk_23.38*(789) sā na cen mṛga-śāvākṣī kim anyāsāṃ kathāvyayaḥ kalā na yadi śītāṃśor ambare kati tārakāḥ // VidSrk_23.39*(790) upari ghanaṃ ghana-paṭalaṃ dūre kāntā tad etad āpatitam / himavati divyauṣadhayaḥ krodhāviṣṭaḥ phaṇī śirasi // VidSrk_23.40*(791)* sthagitaṃ navāmbuvāhair uttānāsyo vilokayan vyoma / saṃkramayatīva pathikas taj-jala-nivahaṃ sva-locanayoḥ // VidSrk_23.41*(792)* jayīkasya -- te jaṅghe jaghanaṃ ca tat tad udaraṃ tau ca stanau tat smitaṃ sūktiḥ sā ca tad īkṣaṇotpala-yugaṃ dhammilla-bhāraḥ sa ca lāvaṇyāmṛta-bindu-varṣi vadanaṃ tac caivam eṇīdṛśas tasyās tad vayam ekam evam asakṛd dhyāyanta evāsmahe // VidSrk_23.42*(793) narasiṃhasya -- yadi śaśadharas tvad-vaktreṇa prasahya tiraskṛtas tad ayam adayo mahyaṃ mugdhe kim evam asūyati yad amṛta-rasāsārasrudbhir dhinoty akhilaṃ jagaj jvalayati tu mām ebhir vahni-cchaṭā-kaṭubhiḥ karaiḥ // VidSrk_23.43*(794) parameśvarasya -- līlā-tāṇḍavita-bhruvaḥ smita-sudhā-prasyanda-bhājo dalannīlābja-dyuti-nirbharā dara-valat-pakṣmāvalī-cāravaḥ prāptās tasya viyoginaḥ smṛti-pathaṃ khedaṃ samātanvate premārdrāḥ sudṛśo vikuñcana-tati-preṅkhat-kaṭākṣā dṛśaḥ // VidSrk_23.44*(795) visphārāgrās tarala-taralair aṃśubhir visphurantas tāsāṃ tāsāṃ nayanam asakṛn naipuṇād vañcayitvā muktās tanvyā masṛṇa-paruṣās te kaṭākṣa-kṣuraprāś chinnaṃ chinnaṃ hṛdayam adayaiś chidyate 'dyāpi yair me // VidSrk_23.45*(796) parameśvarasya -- śyāmāṃ śyāmalimānam ānayata bhoḥ sāndrair masī-kūrcakais tantraṃ mantram atha prayujya harata śvetotpalānāṃ smitam candraṃ cūrṇayata kṣaṇāc ca kaṇaśaḥ kṛtvā śilā-paṭṭake yena draṣṭum ahaṃ kṣame daśa diśas tad vaktra-mudrāṅkitāḥ // VidSrk_23.46*(797) tasmin pañcaśare smare bhagavatā bhargeṇa bhasmīkṛte jānāmy akṣaya-sāyakaṃ kamala-bhūḥ kāmāntaraṃ nirmame yasyāmībhir itas tataś ca viśikhair āpuṅkha-magnātmabhir jātaṃ me vidalat-kadamba-mukula-spaṣṭopamānaṃ manaḥ // VidSrk_23.47*(798) sūtir dugdha-samudrato bhagavataḥ śrī-kaustubhau sodarau sauhārdaṃ kumudākareṣu kiraṇāḥ pīyūṣa-dhārā-kiraḥ spardhā te vadanāmbujair mṛga-dṛśāṃ tat-sthāṇu-cūḍāmaṇe haṃho candra kathaṃ nu muñcasi mayi jvālā-muco vedanāḥ // VidSrk_23.48*(799) rājaśekharasya | (vsbvi.śā.bha. 3.13, skmsa.u.ka. 983) tato virahi-vrajyā ayi pibata cakorāḥ kṛtsnam unnāmi-kaṇṭha-krama-saralita-cañcac-cañcavaś candrikāmbhaḥ / viraha-vidhuritānāṃ jīvita-trāṇa-hetor bhavati hariṇa-lakṣmā yena tejo-daridraḥ // VidSrk_23.49*(800)* (vsbvi.śā.bha. 3.15 = bā.rā. 5.73) rājaśekharasyaitau śītāṃśur viṣa-sodaraḥ phaṇa-bhṛtāṃ līlāspadaṃ candanaṃ hārāḥ kṣāra-payomucaḥ priya-suhṛt-paṅkeruhaṃ bhāsvataḥ ity eṣāṃ kim ivāstu hanta madana-jyotir-vighātāya yad bāhyākāra-paribhrameṇa tu vayaṃ tattva-tyajo vañcitāḥ // VidSrk_23.50*(801) (vsbvi.śā.bha. 3.19) vyajana-marutaḥ śvāsa-śreṇīm imām upacinvate malayaja-raso dhārā-bāṣpaṃ prapañcayituṃ prabhuḥ kusuma-śayanaṃ kāmāstrāṇāṃ karoti sahāyatāṃ dvi-guṇa-harimā māronmāthaḥ kathaṃ nu viraṃsyati // VidSrk_23.51*(802) rājaśekharasyaite (vsbvi.śā.bha. 3.20) hāro jalārdra-śayanaṃ nalinī-dalāni prāleya-śīkara-mucas tuhinādri-vātāḥ yasyendhanāni sarasāny api candanāni nirvāṇam eṣyati kathaṃ sa manobhavāgniḥ // VidSrk_23.52*(803) kasyacit | [amaru 134; sbhsu.ā. 1087 bāṇa-kaveḥ; auc. 14 bhaṭṭa-bāṇasya] mandādaraḥ kusuma-patriṣu pelaveṣu nūnaṃ bibharti madanaḥ pavanāstram adya hāra-prakāṇḍa-saralāḥ katham anyathāmī śvāsāḥ parvartita-dukūla-daśāḥ saranti // VidSrk_23.53*(804) kasyacit | [vid. 2.3] akṛta-premaiva varaṃ na punaḥ saṃjāta-vighaṭita-premā / uddhṛta-nayanas tāmyati yathā hi na tatheha jātāndhaḥ // VidSrk_23.54*(805)* kasyacit | [sbhsu.ā. 1389 raviguptasya] svapna prasīda bhagavan punar eka-vāraṃ saṃdarśaya priyatamāṃ kṣaṇa-mātram eva dṛṣṭvā satī niviḍa-bāhu-nabandha-lagnaṃ tatraiva māṃ nayati sā yadi vā na yāti // VidSrk_23.55*(806) kālidāsasya | (skmsa.u.ka. 948) || iti virahi-vrajyā || ||23|| 24. tato 'satī-vrajyā dṛṣṭiṃ he prativeśini kṣaṇam ihāpy asmin gṛhe dāsyasi prāyo naiva śiśoḥ pitādya virasāḥ kaupīrapaḥ pāsyati ekākiny api yāmi tad varam itaḥ srotas tamālākulaṃ nīrandhrās tanum ālikhantu jaṭhara-cchedānala-granthayaḥ // VidSrk_24.1*(807) vidyāyāḥ | (drda.rū. 2.21a, spdśā.pa. 3769, smvsū.mu. 87.7, skmsa.u.ka. 541) teṣāṃ gopa-vadhū-vilāsa-suhṛdāṃ rādha-rahaḥ-sākṣiṇāṃ kṣemaṃ bhadra kalinda-rāja-tanayā-tīre latā-veśmanām vicchinne smara-talpa-kalpana-vidhi-cchedopayoge 'dhunā te jāne jaraṭhī-bhavanti vigalan nīla-tviṣaḥ pallavāḥ // VidSrk_24.2*(808) vidyāyāḥ -- sika-tila-talāḥ sāndra-cchāyās taṭānta-vilambinaḥ śiśira-marutāṃ līlā-vāsāḥ kvaṇaj-jala-raṅkavaḥ avinayavatī-nirviccheda-smara-vyaya-dāyinaḥ kathaya murale kenāmī te kṛtā nicula-drumāḥ // VidSrk_24.3*(809) vidyāyāḥ | (skmsa.u.ka. 531) pāntha svaira-gatiṃ vihāya jhaṭiti prasthānam ārabhyatām atyantaṃ kari-śūkarāhit-gavayir bhīmaṃ puraḥ kānanam caṇḍāṃśor api raśmayaḥ pratidiśaṃ mlānās tvam eko yuvā sthānaṃ nāsti gṛhe mamāpi bhavato bālāham ekākinī // VidSrk_24.4*(810) (skmsa.u.ka. 550; slp 361) viṭapini śiśira-cchāye kṣaṇam iha viśramya gamyatāṃ pathikāḥ / ataru-ravārir ataḥ param asama-śilā-durgamo mārgaḥ // VidSrk_24.5*(811)* ambā śete 'tra vṛddhā pariṇata-vayasām agraṇīr atra tāto niḥśeṣāgāra-karma-śrama-śithila-tanur kubmha-dāsī tatheha asmin pāpāham ekā katipaya-divasa-proṣita-prāṇa-nāthā pānthāyetthaṃ yuvatyā kathitam abhimataṃ vyāhṛti-vyāja-pūrvam // VidSrk_24.6*(812) (skmsa.u.ka. 548, smvsū.mu. 87.12 rudrasya, sbhsu.ā. 2247, rasg, p. 262, citkh, p.32, dhv. ad 2.24) smara-vivaśayā kiṃcin mithyā-niṣedha-manojñayā diśi diśi bhayād bhūyo bhūyaḥ pravartita-netrayā kuvalaya-dṛśā śūnye daivād atarkita-labdhayā nibhṛta-nibhṛtaṃ ye cumbyante ta eva viduḥ sukham // VidSrk_24.7*(813) vyapeta-vyāhāraṃ gata-vividha-śilpa-vyatikaraṃ kara-sparśārambha-pragalita-dukūlānta-śayanam muhur baddhotkampaṃ diśi diśi muhuḥ-preṣita-dṛśor ahalyā-sutrāmṇoḥ kṣaṇikam iva tat-saṃgatam abhūt // VidSrk_24.8*(814) yogeśvarasya | (smvsū.mu. 87.10, sksa.ka.ā.b 5.276a, śṛṅgāra-prakāśa 3.178, 3.235, 3.308, 4.453, 4.514) yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās te conmīlita-mālatī-surabhayaḥ prauḍhāḥ kadambānilāḥ sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṭhate // VidSrk_24.9*(815) (skmsa.u.ka. 533; spdśā.pa. 3768; smvsū.mu. 87.9; sd 1.2, pvpadyā. 382, cc 2.1.58, 2.13.121, 3.1.78.) kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me ekākinī vada kathaṃ na bibheṣi bāle nanv asti puṅkhita-śaro madanaḥ sahāyaḥ // VidSrk_24.10*(816) (amaroḥ 71, sbhsu.ā. 1946, śp 3610, sksa.ka.ā.b 2.354, śb 2.287, 3.363, 4.475, 4.545, 4.843, sksa.ka.ā. 5.169, bps 63, sab 3.63, 21b, ssm 453) udeti yasyāṃ na niśākaro ripus tithir nu kā puṇyavatībhir āpyate itīva duṣṭyā paridevite muhuḥ kuhū kuhūr ity alam āha kokilaḥ // VidSrk_24.11*(817) mātar gehini yady ayaṃ hata-śukaḥ saṃvardhanīyas mayā lauhaṃ pañjaram asya durṇayavato gāḍhāṃ tadā kāraya adyainaṃ vadarī-nikuñja-kuhare līnam pracaṇḍorage karṣantyā mama tāvad aṅga-likhanair evāpad eṣā gatā // VidSrk_24.12*(818) (skmsa.u.ka. 545) dhvastaṃ kena vilepanaṃ kuca-yuge kenāñjanaṃ netrayo rāgaḥ kena tavādhare pramathitaḥ keśeṣu kena srajaḥ tenāśeṣa-janaugha-kalmaṣam uṣā nīlābja-bhāsā sakhi kiṃ kṛṣṇena na yāmunena payasā kṛṣṇānurāgas tava // VidSrk_24.13*(819) ākṛṣyādāv amanda-grahamalakacayaṃ vaktram āsajya vaktre kaṇṭhe lagnaḥ sukaṇṭhaḥ punar api kucayor datta-gāḍhāṅga-saṅgaḥ baddhāsaktir nitambe patati caraṇayor yaḥ sa tādṛk priyo me bāle lajjā praṇaṣṭā na hi na hi kuṭile colakaḥ kiṃ trapā-kṛt // VidSrk_24.14*(820) (sbhsu.ā. 1164) āmodinā samadhunā paridhūsareṇa savyākula-bhramavatā patatā purastāt āyāsitāsmi sakhi tena divāvasāne mattena kiṃ praṇayinā na hi kesareṇa // VidSrk_24.15*(821) pānthe padmasaro 'ntaśādvala-bhuvi nyasyāñcalaṃ śāyini tvaṃ śrāntāsyavahaṃ ca vartma vasati-grāmo na velāpy agāt uttāna-dviguṇāsamañjasa-milaj-jānūdarāstāṃśukastokonmīlad-asañjitoru vayam apy ekākinaḥ kiṃ tv idam // VidSrk_24.16*(822) vallaṇasya -- indur yatra na nindyate na madhuraṃ dūtī-vacaḥ śrūyate nālāpā nipatanti bāṣpa-kaluṣā nopaiti kārśyaṃ tanuḥ svādhīnāmanukūlinīṃ sva-gṛhiṇīm āliṅgya yat supyate tat kiṃ prema gṛhāśrama-vratam idaṃ kaṣṭaṃ samācaryate // VidSrk_24.17*(823) lakṣmīdharasya | (sbhsu.ā. 2398, śp 3782, smvsū.mu. 75.4, srb 353.49, sksa.ka.ā.b 5.192, śb 3.397, sab 4.148, sksa.ka.ā. 5.298, ssm 937) praṇaya-viśadāṃ vaktre dṛṣṭiṃ dadāti viśaṅkitā ghaṭayati ghanaṃ kaṇṭhāśleṣaṃ sakampa-payodharā vadati bahuśo gacchāmīti prayatna-dhṛtāpy aho ramayatitarāṃ saṃketasthā tathāpi hi kāminī // VidSrk_24.18*(824) śrī-harṣasya -- (ratnāvalī 3.9, sbhsu.ā. 2058, drda.rū. ad. 1.38; smvsū.mu. 70.10, nāṭ ad. 53) durdina-niśītha-pavane niḥsaṃcārāsu nagara-vīthīṣu / patyau videśayāte paraṃ sukhaṃ jaghana-capalāyāḥ // VidSrk_24.19*(825)* (sbhsu.ā. 1937, srb 352.4, shv d 24a; pvpadyā. 4.48 309, śp 3767, ssm 409) mārge paṅkini toyadāndha-tamase niḥśabda-saṃcārakaṃ gantavyā dayitasya me 'dya vasatir mugdheti kṛtvā matim ājānuūddhṛta-nūpurā karatalenācchādya netre bhṛśaṃ kṛcchrāl labdha-paristhitiḥ sva-bhavane panthānam abhyasyati // VidSrk_24.20*(826) (sbhsu.ā. 1948, sp 3614, smk 71.2, srb 357.32, sab 3.73, 4.148, ssm 454, sksa.ka.ā. 5.170) bibhrāṇārdra-nakha-kṣatāni jaghane nānyatra gātre bhayān netre cumbana-pāṭale ca dadhatī nidrālase nivraṇe svaṃ saṃketam adūram eva kamitur bhrū-saṃjñayā śaṃsatī siddhiṃ yāti viṭaika-kalpa-latikā raṇḍā na puṇyair vinā // VidSrk_24.21*(827) (sbhsu.ā. 2373) adya svāṃ jananīm akāraṇa-ruṣā prātaḥ sudūraṃ gatāṃ pratyānektum ito gato gṛha-patiḥ śrutvaiva madhyaṃ-dine paṅgutvena śarīra-jarjaratayā prāyaḥ sa lakṣyākṛtir dṛṣṭo 'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām // VidSrk_24.22*(828) vastra-prota-duranta-tanū purmukhāḥ saṃyamya nīvī-maṇīn udgāḍhāṃśuka-pallavena nibhṛtaṃ dattābhisāra-kramāḥ etāḥ kuntala-mallikā-parimala-vyālola-bhṛṅgāvalījhaṅkārair vikalīkṛtāḥ pathi bata vyaktaṃ kuraṅgī-dṛśaḥ // VidSrk_24.23*(829) (skmsa.u.ka. 785) patir durvañco 'yaṃ vidhuramalino vartma viṣamaṃ janaś chidrānveṣī praṇayi-vacanaṃ duṣpariharam ataḥ kācit tanvī rati-vidita-saṃketa-gataye gṛhād vāraṃ vāraṃ nirasarad atha prāviśad atha // VidSrk_24.24*(830) (skmsa.u.ka. 776) udeṣyat-pīyūṣa-dyuti-ruci-kaṇārdrāḥ śaśi-maṇisthalīnāṃ panthāno ghana-caraṇa-lākṣā-lipi-bhṛtaḥ cakorair uḍḍīnair jhaṭiti kṛta-śaṅkāḥ pratipadaṃ parāñcaḥ saṃcārāna-vinayavatīnāṃ vivṛṇute // VidSrk_24.25*(831) (anr 7.90) malayaja-paṅka-lipta-tanavo nava-hāra-latā-vibhūṣitāḥ sitatara-danta-patra-kṛta-vaktra-ruco rucirāmalāṃśukāḥ śaśabhṛti vitata-dhāmni dhavalayati dharām avibhāvyatāṃ gatāḥ priya-vasatiṃ vrajanti sukham eva mitho nirasta-bhiyo 'bhisārikāḥ // VidSrk_24.26*(832) bāṇasya | (skmsa.u.ka. 797; vām ad 4.310, ak p.396, as. ad 71, srb 299.23, kpd ad. 10.48) niśāndhakāre vihitābhisārāḥ sakhīḥ śapantīha nitānta-mugdhā / pathi skhalantī bata vāridhārām āliṅgituṃ vāñchanti vāri-dānām // VidSrk_24.27*(833)* puruṣottamasya -- kṛtvā nūpura-mūkatāṃ caraṇayoḥ saṃyamya nīvī-maṇīn uddāma-dhvani-piṇḍitān parijane kiṃcic ca nidrāyite kasmai kupyasi yāvad asmi calitā tāvad vidhi-preritaḥ kāśmīrī-kuca-kumbha-saṃbhrama-haraḥ śītāṃśur abhyudyataḥ // VidSrk_24.28*(834) kasyacit | (skmsa.u.ka. 899; smvsū.mu. 70.13, kāśmīra-bilhaṇasya) urasi nihitas tāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau priyamabhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase // VidSrk_24.29*(835) devaguptasya (amaru 28, drda.rū. 2.27b, svsu.ā. 1947, spdśā.pa. 3613, skmsa.u.ka. 783) anumatam ivānetuṃ joṣaṃ tamī-tamasāṃ kulaṃ diśi diśi dṛśo vinyasyantyaḥ śiryāṅkuritāñjanāḥ madana-huta-bhug-dhūma-cchāyaiḥ paṭair asitair vṛtāḥ prayayur arasad-bhūṣair aṅgaiḥ priyānabhisārikāḥ // VidSrk_24.30*(836) bhaṭṭa-śiva-svāminaḥ || ity asatī-vrajyā ||24|| 25. tato dūtikopālambha-vrajyā niḥśeṣa-cyuta-candanaḥ stana-taṭo niryāta-rāgo 'dharo netre dūram anañjane jala-lava-prasyandinī te tanuḥ āśā-cchedini dūti bāndhava-janasyājñāta-pīḍāgame vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam // VidSrk_25.1*(837) kasyacit | (sksa.ka.ā. 4.236, sd under 2.23, smvsū.mu. 48.2, skmsa.u.ka. 1036 suvibhokasya) kiṃ tvaṃ nigūhase dūti stanau vaktraṃ ca pāṇinā savraṇā eva śobhante śūrādhara-payodharāḥ // VidSrk_25.2*(838) (skmsa.u.ka. 1040) sādhu dūti punaḥ sādhu kartavyaṃ kim ataḥ param yan mad-arthe virugṇāsi dantair api nakhair api // VidSrk_25.3*(839) (skmsa.u.ka. 1039) vihāraḥ kaṇṭha-deśas te dūti pravrajitāsi kim adharo vīta-rāgas te kaṣāye tava locane // VidSrk_25.4*(840) (skmsa.u.ka. 1038) dūti kiṃ tena pāpena śāstrātikrama-kāriṇā pañca pañcanakhā bhakṣyāḥ ṣaṣṭhī tvaṃ yena khāditā // VidSrk_25.5*(841) nāyātaḥ sāmadānābhyām iti bhede 'pi darśite sādhu yad durvinītasya tvayā daṇḍo nipātitaḥ // VidSrk_25.6*(842) anena vīta-rāgeṇa buddhenevādhareṇa te dūti virvyājam ākhyātā sarva-vastuṣu śūnyatā // VidSrk_25.7*(843) pārśvānbhyāṃ sa-prahārābhyām adhare vraja-khaṇḍite dūti saṃgrāma-yogyāsi na yogyā dūta-karmaṇi // VidSrk_25.8*(844) tvayā dūti kṛtaṃ karma yat tad anyena duṣkaram śaraṇāgata-vidhvaṃsī chidrānveṣī nipātitaḥ // VidSrk_25.9*(845) (sbhsu.ā. 143) kṣāmā tanur gatiḥ khinnā netre vyālola-tārake vāg aspṛṣṭā ślathaṃ vāso dūti tvaṃ jvaritāsi kim // VidSrk_25.10*(846) rajanyām anyasyāṃ surata-parivartād anucitaṃ madīyaṃ yad vāsaḥ katham api hṛtaṃ tena suhṛdā tvayā prītyānītaṃ sva-nivasana-dānāt punar idaṃ kutas tvādṛg dūti skhalita-śamanopāya-nipuṇā // VidSrk_25.11*(847) (smvsū.mu. 48.7, śp 3509 bījākarasya; sbhsu.ā. 1437 bījakasya, ssm 497, sab 3.48 bījāṅkurasya; sg 64b) nāyāto yadi tādṛśaṃ sa śapathaṃ kṛtvāpi dūti priyas tat kiṃ kopanayā tvayā sva-daśanair agrādharaḥ khaṇḍitaḥ svedāmbhaḥ-kaṇa-dāyi vepanam idaṃ tyaktvā bhaja svasthatāṃ ko lokasya sakhi svabhāva-kuṭilasyāntargataṃ jñāsyati // VidSrk_25.12*(848) (smvsū.mu. 486, sbhsu.ā. 1438) romāñcaṃ vahasi śvasiṣy avirataṃ dhyānaṃ kim apy āśritā dṛṣṭis te bhramati prakampa-capale vyaktaṃ ca te śītkṛtam taṃ labdhvā khalu bandhakīva surata-vyāpāra-dakṣaṃ janaṃ kiṃ dūti jvaritāsi pāpam athavā spṛṣṭvā bhavanty āpadaḥ // VidSrk_25.13*(849) śvāsaḥ kiṃ tvaritā gatiḥ pulakitā kasmāt prasādyāgatā veṇī bhraśyati pādayor nipatanāt kṣāmā kim ity uktibhiḥ svedārdraṃ mukham ātapena galitā nīvī gamād āgamād dūti mlāna-saroruha-dyuti-muṣaḥ svauṣṭhasya kiṃ vakṣyasi // VidSrk_25.14*(850) (smv 48.5 śilābhaṭṭārikāyāḥ) adhareṇonnati-bhājā bhujaṅga-paripīḍitena te dūti / saṃkṣobhitaṃ mano me jalanidhir iva manda-rāgeṇa // VidSrk_25.15*(851)* sad-bhāvopagatā sama-praṇayinī dārāḥ parasyeti vā dūte rāga-parābhavaḥ kriyata ity etan na mīmāṃsitam yenāmbhoruha-saṃnibhasya vadanasyāpāṇḍutā te kṛtā dūti bhraṣṭa-guṇasya tasya nilayaṃ svapne 'pi mā gāḥ punaḥ // VidSrk_25.16*(852) sva-kārya-buddhyaiva sadā mad-arthe dūti pravṛttiṃ pratipālayantyā tvayā phalenaiva vibhāvito 'yaṃ mayā sahābhinna-śarīra-vādaḥ // VidSrk_25.17*(853) vittokasya | (skmsa.u.ka. 1037) || iti dūtikopālambha-vrajyā || ||25|| 26. tataḥ pradīpa-vrajyā ruddhe vāyau niṣiddhe tamasi śubha-vaśonmīlitāloka-śaktiḥ kasmān nirvāṇa-lābhī na bhavatu parama-brahmavad vīkṣya dīpaḥ nidrāṇa-strī-nitambāmbara-haraṇa-raṇan-mekhalārāva-dhāvatkandarpānaddha-bāṇa-vyatikara-taralaṃ kāminaṃ yāminīṣu // VidSrk_26.1*(854) atipītāṃ tamo-rājīṃ tanīyān soḍhum akṣamaḥ vamatīva śanair eṣa pradīpaḥ kajjala-cchalāt // VidSrk_26.2*(855) kasyacit | (skmsa.u.ka. 1215) nirvāṇa-gocara-gato 'pi muhur pradīpaḥ kiṃ vṛttakaṃ taruṇayoḥ suratāvasāne ity evam ākalayituṃ sakalaṅka-lajjadudgrīvikām iva dadāti rati-pradīpaḥ // VidSrk_26.3*(856) kasyacit | (skmsa.u.ka. 1212) bālāṃ kṛśāṅgīṃ suratānabhijñāṃ gāḍhaṃ navoḍhām upagūḍhavantam vilokya jāmātaram eṣa dīpo vātāyate kampam upaiti bhītaḥ // VidSrk_26.4*(857) kasyacit | (skmsa.u.ka. 1213) || iti pradīpa-vrajyā || ||26|| 27. tato 'parāhṇa-vrajyā nidrāndhānāṃ dinamaṇi-karāḥ kāntim ambhoruhāṇāṃ uccityaite bahu-guṇam ivābibhrataḥ śoṇimānam cakrāṅkāṇām avirala-jalair ārdra-viśleṣa-bhājāṃ vakṣaḥ-sparśair iva śiśiratāṃ yānti nirvāpyamāṇāḥ // VidSrk_27.1*(858) dāvāstra-śaktir ayam eti ca śīta-bhāvaṃ bhāsvān jvalanti hṛdayāni ca koka-yūnām kiṃ brūmahe 'bhyudayate ca jagat-pidhānaṃ dhvāntaṃ bhavanti ca viśuddha-dṛśo divāndhāḥ // VidSrk_27.2*(859) unmuktābhir divasam adhunā sarvatas tābhir eva svacchāyābhir niculitam iva prekṣyate viśvam etat paryanteṣu jvalati jaladhau ratnasānau ca madhye citrāṅgīyaṃ ramayati tamaḥ-stoma-līlā dharitrī // VidSrk_27.3*(860) cūḍā-ratnaiḥ sphuradbhir viṣadhara-vivarāṇy ujjvalāny ujjvalāni prekṣyante cakravākī-manasi niviśate sūrya-kāntāt kṛśānuḥ kiṃ cāmī śalyayantas timiram ubhayato nirbharāhas tamisrāsaṃghaṭṭotpiṣṭa-saṃdhyā-kaṇa-nikara-parispardhino bhānti dīpāḥ // VidSrk_27.4*(861) paṭu-kaṭu-koṣmabhiḥ kaṭaka-dhātu-rasasya gireḥ kuhara-kaṭāhakeṣu ravi-dhāmabhir utkvathataḥ upari-bharād ivotsalitayā chaṭayā gaganaṃ prati-nava-saṃdhyayā sapadi saṃvalitaṃ śuśubhe // VidSrk_27.5*(862) astaṃ bhāsvati loka-locana-kalāloke gate bhartari strī-lokocitam ācaranti sukṛtaṃ vahnau vilīya tviṣaḥ apy etās tu cikīrṣayeva tapasāṃ tārākṣa-mālā diśo manye khañjana-kaṇṭha-komala-tamaḥ-kṛṣṇājinaṃ bibhrati // VidSrk_27.6*(863) yāvad bhāskara-kesarī pravitata-jyotiḥ-saṭā-bhāsuro hatvā vāsara-vāraṇaṃ vana-darīm astācalasyāsthitaḥ tāvat saṃtama-sāccha-bhalla-pariṣat-saṃdhyāstram āpīyate kumbha-bhraṃśa-vikīrṇa-mauktika-ruco rājanty amūs tārakāḥ // VidSrk_27.7*(864) asta-vyāstān krama-tata-gatīn patri-mālā-taraṅgān veṇī-daṇḍān iva dhṛtavatī mukta-saṃdhyāṅga-rāgā dhvānta-mlānāṃśuka-paricaya-cchanna-lāvaṇya-śocyā dyauḥ pratyagra-dyumaṇi-virahād vāntam akṣṇor na yāti // VidSrk_27.8*(865) parāvṛttā gāvas taruṣu vayasāṃ kūjati kulaṃ piśācīnāṃ cetaḥ spṛśati gṛha-kṛtya-pravaṇatā ayaṃ nandī saṃdhyā-samaya-kṛta-kṛtya-vyavasitis tri-netrābhiprāya-pratisadṛśam unmārṣṭi murajān // VidSrk_27.9*(866) śitkaṇṭhasya -- utsarpad-dhūma-lekhā-tviṣi tamasi manāg visphuliṅgāyamānair udbhedais tārakāṇāṃ viyati parigate paścimāśām upetā khedenevānatāsu skhalad-ali-rasanāsv abjinī-preyasīṣu prāyaḥ saṃdhyātapāgniṃ viśati dinapatau dahyate vāsara-śrīḥ // VidSrk_27.10*(867) prārabdho maṇi-dīpa-yaṣṭiṣu vṛthā pātaḥ pataṅgair itoaḥ gandhāndhair abhito madhuvrata-kulair utpakṣmabhiḥ sthīyate vellad-bāhu-latā-viloka-valaya-svānair itaḥ sūcitavyāpārāś ca niyojayanti vividhān varāṅganā varṇakān // VidSrk_27.11*(868) vrajati kalita-stokāloko navīna-javāruṇacchavi-ravir asau svecchā-dṛśyau diśaṃ bhṛśam ap-pateḥ kakubhi kakubhi prāptāhārāḥ kulāyamahī-ruhāṃ śirasi śirasi svairaṃ svairaṃ patanti patattriṇaḥ // VidSrk_27.12*(869) kasyacit | (skmsa.u.ka. 1199) kāla-vyāla-hataṃ vīkṣya patantaṃ bhānum ambarāt oṣadhīśaṃ samādāya dhāvatīva pitṛ-prasūḥ // VidSrk_27.13*(870) jagan-netra-jyotiḥ pibati śanakair andha-tamasaṃ kulāyair ākṛṣṭāḥ kṣaṇa-virata-kūjā bali-bhujaḥ tatholūkaḥ stoka-vyapagata-bhayaḥ koṭara-mukhād vapur magna-grīvo ḍamaritaśirāḥ paśyati diśaḥ // VidSrk_27.14*(871) viddūkasya -- tārā-praroha-dhavalotkaṭa-danta-paṅkter dhvāntābhinīla-vapuṣo rajanī-piśācyāḥ jihveva sārdra-rudhirāruṇa-sūrya-māṃsagrāsārthinī nabhasi visphurati sma saṃdhyā // VidSrk_27.15*(872) snātīva mandara-nago 'stamite 'dy mitre sindhūdvṛtendu-kalaśa-skhalad-aṃśu-toyaiḥ etaj jagan-nayana-hāri ghanaṃ tamo 'sya pṛṣṭhe śriyaṃ vitata-kuntalavat tanoti // VidSrk_27.16*(873) pṛthu-gagana-kabandha-skandha-cakraṃ kim etat kim u rudhira-kapālaṃ kāla-kāpālikasya lalala-bharitam antaḥ kiṃ nu tārkṣyāṇḍa-khaṇḍaṃ janayati hi vitarkān sāndhyam arkasya bimbam // VidSrk_27.17*(874) yāte bhāsvati vṛddha-sārasa-śiraḥ-śoṇesta-śṛṅgāśrayaṃ vyāliptaṃ timiraiḥ kaṭhora-bali-bhuk-kaṇṭhābhinīlair nabhaḥ māhendrī dig api prasanna-nalinā candrodayākāṅkṣiṇī bhāty eṣā cira-viprayukta-śavarī-gaṇḍāvapāṇḍu-cchaviḥ // VidSrk_27.18*(875) acalasiṃhasya acala-siṃhasya | (skmsa.u.ka. 1196, malayarājasya) atiharita-patra-parikara-saṃpanna-spandanaika-viṭapasya / ghana-vāsanair mayūkhaiḥ kusumbha-kusumāyate taraṇiḥ // VidSrk_27.19*(876)* cakrapāṇeḥ -- dinamaṇir anargha-mūlyo dina-vaṇijārgha-prasārito jagati / anurūpārgham alabdhvā punar iva ratnākare nihitaḥ // VidSrk_27.20*(877)* śrī-dharmapālasya -- niryad-vāsara-jīva-piṇḍa-karaṇiṃ bibhrat kavoṣṇaiḥ karair māñjiṣṭhaṃ ravi-bimbam ambara-talād astācale luṇṭhati kiṃ ca stoka-tamaḥ-kalāpa-kalanā-śyāmāyamānaṃ manāg dhūma-dhyāma-purāṇa-citra-racanā-rūpaṃ jagaj jāyate // VidSrk_27.21*(878) rājaśekharasya -- gharma-tviṣi sphurita-ratna-śilā-krameṇa meror nitamba-kaṭakān avagāhamāne valgat-turaṅga-khura-cūrṇita-padma-rāgadhūlīva vāta-valitollasati sma saṃdhyā // VidSrk_27.22*(879) astādri-śiro-vinihita-ravi-maṇḍala-sarasa-yāva-ghaṭṭāṅkam / nayatīva kāla-kaulaḥ kvāpi nabhaḥ-sairibhaṃ siddhyai // VidSrk_27.23*(880)* prathamam alasaiḥ paryastāgraṃ sthitaṃ pṛthu-kesarair virala-viralair antaḥ-patrair manāṅ militaṃ tataḥ tad-anu valanā-mātraṃ kiṃcid vyadhāyi bahir dalair mukulana-vidhau vṛddhābjānāṃ babhūva kadarthanā // VidSrk_27.24*(881) dagdha-dhvānta-dinasya gharma-dina-kṛt-saṃvṛtta-saptārciṣā taptāṅgāra-gurūccaya-śriyam ayaṃ badhnāti saṃdhyā-tapaḥ nirvāṇāj jala-viprakīrṇa-nivaha-śyāmatvam ātanvate prāg-vipluṣṭa-tamo-guror abhinavās tasyās tamisra-tviṣaḥ // VidSrk_27.25*(882) buddhākarasya -- astopadhāna-vinihita-ravi-bimba-śiro-nikuñcita-dig-aṅgaḥ / vaste 'ndhakāra-kambalam amara-śayane dinādhvanyaḥ // VidSrk_27.26*(883)* malayavātasya -- nṛtya-śramāt kara-nakhodara-pītavāntaiḥ svedārdra-bhasma-maya-bindubhir indu-gauraiḥ saṃtyajya tārakitam etad iti pravādaṃ vyomāṅgaṇaṃ gaṇaya citritam īśvareṇa // VidSrk_27.27*(884) lakṣmīdharasya -- || ity aparāhṇa-vrajyā || ||27|| 28. tato 'ndhakāra-vrajyā kiṃ svarbhānur asau vilimpati jagad dehaprabhāvistaraiḥ tīvrāṃśoḥ patataḥ pataty atha karālambāvakṛṣṭaṃ nabhaḥ kiṃ sāmbhodhikulābalāṃ vasumatīṃ svasmin vidhatte hariḥ saṃkalpān iti māṃsalaṃ vitanute kādambanīlaṃ tamaḥ // VidSrk_28.1*(885) niṣyandasphuritābhir oṣadhirucāṃ śailāḥ śikhābhaktibhiḥ śabdaiḥ prāṇabhṛto gṛhītasumanovāsair marudbhir drumāḥ dhvānte limpati mattakokilavadhūkaṇṭhābhinīle jagad lakṣyante bhavanāni jālavivaroddhāntaiḥ pradīpāṃśubhiḥ // VidSrk_28.2*(886) manovinodasya -- drākparyastagabhastir astamayate māṇikyaśoṇo raviḥ sāndhyaṃ dhāma nabhoṅgaṇaṃ kulayati dvitrisphurattārakam śocyante vayasāṃ gaṇair ita itaḥ paryantacaityadrumāḥ kiṃ cābhyarṇaparākrameṇa tamasā prorṇūyate rodasī // VidSrk_28.3*(887) cakṣurlagnam ivātimāṃsalamasīvarṇāyate yan nabhaḥ pārśvasthā iva bhānti hanta kakubho niḥsandhiruddhāntarāḥ vinyastātmapadapramāṇakam idaṃ bhūmītalaṃ jñāyate kiṃ cānyat karasaṃgamaikagamakaḥ svāṅge 'pi saṃpratyayaḥ // VidSrk_28.4*(888) ghanatamatimiraghuṇotkarajagdhānām iva patanti kāṣṭhānām / chidrair amībhir uḍubhiḥ kiraṇavyājena cūrṇāni // VidSrk_28.5*(889)* (anargha-rāghava 2.53 murāreḥ | (a.rā. 2.53) rahaḥ-saṃketa-stho ghanatama-tamaḥ-puñja-pihitavṛthonmeṣaṃ cakṣur muhur upadadhānaḥ pathi pathi sa-ḍatkārād alpād api nibhṛta-saṃprāpta-ramaṇībhrama-bhrāmyad-bāhur dama-damikayottāmyati yuvā // VidSrk_28.6*(890) noḥ || hā kaṣṭaṃ ka iha kṣamaḥ pratikṛtau kasyaitad āvedyatāṃ grastaṃ hanta niśācarair iva tamaḥ-stobhaiḥ samastaṃ jagat kālaḥ so 'pi kim asti yatra bhagavān udgamya śīta-dyutir dhvāntaughād bhuvam uddhariṣyati hariḥ pātāla-garbhād iva // VidSrk_28.7*(891) vijayendrasya -- utsārito hasita-dīdhitibhiḥ kapolād ekāvalībhir avadhūta iva stanebhyaḥ aṅgeṣv alabdha-paribhoga-sukho 'ndhakāro gṛhṇāti keśa-racanāsu ruṣeva nārīḥ // VidSrk_28.8*(892) kasyacit | (skmsa.u.ka. 1207, gaṇapateḥ) vyomnas tāpiccha-gucchāvalibhir iva tamo-vallarībhir vriyante paryantāḥ prānta-vṛttyā payasi vasumatī nūtane majjatīva vātyāsaṃvega-viṣvag-vitata-valayita-sphīta-dhūmyāprakāśaṃ prārambhe 'pi triyāmā taruṇayati nijaṃ nīlimānaṃ vaneṣu // VidSrk_28.9*(893) atyutsārya bahir-viṭaṅga-vaḍabhī-gaṇḍa-sthala-śyāmikāṃ bhinnābhinna-gavākṣa-jāla-virala-cchidraiḥ pradīpāṃśavaḥ ārūḍhasya bhareṇa yauvanam iva dhvāntasya naktaṃ mukhe niryātāḥ kapilāḥ karāla-virala-śmaśrū-prarohā iva // VidSrk_28.10*(894) bhaṭṭa-gaṇapateḥ -- tanu-lagnā iva kakubhaḥ kṣmā-valayaṃ caraṇa-cāra-mātram iva / viyad iva cālika-daghnaṃ muṣṭi-grāhyaṃ tamaḥ kurute // VidSrk_28.11*(895)* (vsbvi.śā.bha. 3.6) uttaṃsaḥ keki-picchair marakata-valaya-śyāmale doḥ-prakāṇḍe hāraḥ sārendra-nīlair mṛgamada-racito vaktra-patra-prapañcaḥ nīlābjaiḥ śekhara-śrī-rasita-vasanatā cety abhīkābhisāre saṃpraty eṇekṣaṇānāṃ timira-bhara-sakhī vartate veśa-līlā // VidSrk_28.12*(896) rājaśekharasyaitau (vsbvi.śā.bha. 3.7) || ity andhakāra-vrajyā || ||28|| 29. tataś candra-vrajyā śṛṅgāre sūtradhāraḥ kusuma-śara-muner āśrame brahmacārī nārīṇām ādidevas tribhuvana-mahito rāga-rājye purodhāḥ jyotsnāsatraṃ dadhānaḥ pura-mathana-jaṭājūṭa-koṭīśayālur devaḥ kṣīroda-janmā jayati kumudinī-kāmukaḥ śveta-bhānuḥ // VidSrk_29.1*(897) vasukalpasya (skmsa.u.ka. 356) śaśadharaḥ kumudākara-bāndhavaḥ kamala-ṣaṇḍa-nimīlana-paṇḍitaḥ ayam udeti kareṇa dig-aṅganāḥ parimṛṣann iva kuṅkuma-kāntinā // VidSrk_29.2*(898) rājaśriyaḥ -- lokāḥ śokaṃ tyajata na cira-sthāyinī dhvānta-vṛttir bhadre yāyāḥ kumudini mudaṃ muñca mohaṃ cakora svaccha-jyotsnāmṛta-rasa-nadī-srotasām eka-śailaḥ so 'yaṃ śrīmān udayati śaśī viśva-sāmānya-dīpaḥ // VidSrk_29.3*(899) etau rājaśriyaḥ -- karpūraiḥ kim apūri kiṃ malayajair ālepi kiṃ pāradair akṣāli sphaṭikopalaiḥ kim aghaṭi dyāv-āpṛthivyor vapuḥ etat tarkaya kairava-klama-hare śṛṅgāra-dīkṣā-gurau dikkāntāmukure cakora-suhṛdi prauḍhe tuṣāra-tviṣi // VidSrk_29.4*(900) (spdśā.pa. 3639, skmsa.u.ka. 371, vasukalpasya) kalādhāro vakraḥ sphurad-adhara-rāgo nava-tanur galan-mānāveśās taruṇa-ramaṇīr nāgara iva ghana-śroṇī-bimbe nayana-mukule cādhara-dale kapole grīvāyāṃ kuca-kalaśayoś cumbati śaśī // VidSrk_29.5*(901) śrīkaṇṭhasya | (srkm 415) saṃbandhī raghu-bhūbhujāṃ manasija-vyāpāra-dīkṣā-gurur gaurāṅgī-vadanopamā-paricitas tārā-vadhū-vallabhaḥ candraḥ sundari dṛśyatām ayam itaś caṇḍīśa-cūḍāmaṇiḥ sadyo-mārjita-dākṣiṇātya-yuvatī-dantāvadāta-dyutiḥ // VidSrk_29.6*(902) lekhām anaṅga-puratoraṇa-kānti-bhājam indor vilokaya tanūdari nūtanasya deśāntara-praṇayinor api yatra yūnor nūnaṃ mithaḥ sakhi milanti vilokitāni // VidSrk_29.7*(903) rājaśekharasya | (skmsa.u.ka. 362, vasukalpasya) naitan nabho lavaṇa-toya-dhireṣa paśya chāyā-pathaś ca na bhavaty ayam asya setuḥ nāyaṃ śaśi niviḍa-piṇḍita-bhoga eṣa śeṣo na lāñchanam idaṃ harir eṣa suptaḥ // VidSrk_29.8*(904) kapāle mārjāraḥ paya iti karān leḍhi śaśinaḥ taru-cchidra-protān bisam iti karī saṃkalayati ratānte talpa-sthān harati vanitāpy aṃśukam iva prabhā-mattaś candro jagad idam aho viklavayati // VidSrk_29.9*(905) rājaśekharasya (kp 546, sv.su.ā. 1994, sksa.ka.ā. 3.114, skmsa.u.ka. 382) bhavati bhaviṣyati kim idaṃ nipatiṣyati bimbam ambarād śaśinaḥ / aham api candana-paṅkair aṅkam anaṅkaṃ kariṣyāmi // VidSrk_29.10*(906)* bhikṣusumateḥ -- citācakraṃ candraḥ kusuma-dhanuṣo dagdha-vapuṣaḥ kalaṅkas tatratyo vahati malināṅgāra-tulanām idaṃ tv asya jyotir dara-dalita-karpūra-dhavalaṃ marudbhir bhasmeva prasarati vikīrṇaṃ diśi diśi // VidSrk_29.11*(907) (skmsa.u.ka. 419, rājaśekharasya) sadyaḥ kuṅkuma-paṅka-picchilam iva vyomāṅgaṇaṃ kalpayan paśyairāvata-kānta-danta-musala-cchedopameyākṛtiḥ udgacchaty ayam accha-mauktika-maṇi-prālamba-lambaiḥ karair mugdhānāṃ smara-lekha-vācana-kalā-keli-pradīpaḥ śaśī // VidSrk_29.12*(908) rājaśekharasya | (skmsa.u.ka. 377) asāv eka-dvi-tri-prabhṛti-paripāṭyā prakaṭayan kalāḥ svairaṃ svairaṃ nava-kamala-kandāṅkura-rucaḥ purandhrīṇāṃ preyo-viraha-dahanoddīpita-dṛśāṃ kaṭākṣebhyo bibhyan nibhṛtam iva candro 'bhyudayate // VidSrk_29.13*(909) kasyacit | (skmsa.u.ka. 1218, rājaśekharasya) unmīlanti mṛṇāla-komala-ruco rājīva-saṃvartikāsaṃvarta-vrata-vṛttayaḥ katipaye pīyūṣa-bhānoḥ karāḥ apy usrair dhavalī-bhavatsu giriṣu kṣubdho 'yam unmajjatā viśveneva tamo-mayo nidhir apām ahnāya phenāyate // VidSrk_29.14*(910) (anargha-rāghava 2.70) kāśmīreṇa dihānam ambara-talaṃ vāma-bhruvām ānanadvairājyaṃ vidadhānam indu-dṛṣadāṃ bhindānam ambhaḥ-śirāḥ pratyudyat-puruhūta-pattana-vadhū-dattārgha-dūrvāṅkurakṣīvotsaṅga-kuraṅgam aindavam idaṃ tad bimbam ujjṛmbhate // VidSrk_29.15*(911) (anargha-rāghava 2.72) naivāyaṃ bhagavān udañcati śaśī gavyūti-mātrīm api dyām adyāpi tamas tu kaurava-kula-śrī-cāṭu-kārāḥ karāḥ mathnanti sthala-sīmni śaila-gahanotsaṅgeṣu saṃrundhate jīva-grāham iva kvacit kvacid api cchāyāsu gṛhṇanti ca // VidSrk_29.16*(912) (anargha-rāghava 2.74) kiṃ nu dhvānta-payodhir eṣa kataka-kṣodair ivendoḥ karair atyaccho 'yam adhaś ca paṅkam akhilaṃ chāyāpadeśād abhūt kiṃ vā tat-kara-kartarībhir abhito nistakṣaṇād ujjvalaṃ vyomaivedam itas tataś ca patitāś chāyā-chalena tvacaḥ // VidSrk_29.17*(913) (anargha-rāghava 2.75) dala-vitati-bhṛtāṃ tale tarūṇāṃ iha tila-taṇḍulitaṃ mṛgāṅka-rociḥ mada-capala-cakora-cañcu-koṭīkavalana-tuccham ivāntarāntar ābhūt // VidSrk_29.18*(914) (anargha-rāghava 2.76) tathā paurastyāyāṃ diśi kumuda-kedāra-kalikākapāṭaghnīm induḥ kiraṇa-laharīm ullalayati samantād unmīlad-bahu-jala-bindustabakino yathā puñjāyante prati-guṇa-kameṇāṅka-maṇayaḥ // VidSrk_29.19*(915) murāreḥ | (ar 2.78, skmsa.u.ka. 407) bhūyas tarāṇi yad amūni tamasvinīṣu jyotsnīṣu ca praviralāni tataḥ pratīmaḥ saṃdhyānalena bhṛśam ambara-mūṣikāyām āvartitair uḍubhir eva bhṛto 'yam induḥ // VidSrk_29.20*(916) (anargha-rāghava 2.81) yaṃ prāk pratyag avāg udañci kakubhāṃ nāmāni saṃbibhrataṃ jyotsnā-jāla-jhala-jjhalābhir abhito lumpantam andhaṃ tamaḥ prācīnād acalād itas tri-jagatām āloka-bījād bahir niryāntaṃ hariṇāṅkam aṅkuram iva draṣṭuṃ jano jīvati // VidSrk_29.21*(917) (anargha-rāghava 7.60) prācīnācala-cūla-candra-maṇibhir nirvyūḍha-pādyaṃ nijair niryāsair uḍubhir nijena vapuṣā dattārghalājāñjali antaḥ-prauḍha-kalaṅka-tuccham abhitaḥ sāndraṃ paristīryate bimbād aṅkura-bhagna-naiśika-tamaḥ-saṃdoham indor mahaḥ // VidSrk_29.22*(918) murārer amī (anargha-rāghava 7.72) śaśinam asūta prācī nṛtyati madano hasanti kakubho 'pi / kumuda-rajaḥ-paṭa-vāsaṃ vikirati gaganāṅgane pavanaḥ // VidSrk_29.23*(919)* dharma-kīrteḥ | (skmsa.u.ka. 406) kahlāra-sparśi-garbhaiḥ śiśira-parigamāt kāntimadbhiḥ karāgraiś candreṇāliṅgitāyās timira-nivasane sraṃsamāne rajanyāḥ anyonyālokanībhiḥ paricaya-janita-prema-nisyandinībhir dūrārūḍhe pramode hasitam iva parispaṣṭam āśā-vadhūbhiḥ // VidSrk_29.24*(920) pāṇineḥ || (skmsa.u.ka. 411) adyāpi stana-śaila-durga-viṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhig iti krodhād ivālohitaḥ udyad-dūratara-prasārita-karaḥ karṣaty asau tat-kṣaṇāt phullat-kairava-kośa-niḥsara-dali-śreṇī-kṛpāṇaṃ śaśī // VidSrk_29.25*(921) vasukalpasya | (mn 2.41, skmsa.u.ka. 376, spdśā.pa. 3636, sdsā.da. under 7.4, kp 237) yātasyāstam anantaraṃ dina-kṛto veśena rāgānvitaḥ svairaṃ śītakaraḥ karaṃ kamalinīm āliṅgituṃ yojayan śīta-sparśam avāpya saṃprati tathā gupte mukhāmbhoruhe hāseneva kumudvatī-vanitayā vailakṣya-pāṇḍū-kṛtaḥ // VidSrk_29.26*(922) vasukalpasya | (skmsa.u.ka. 413, mn 2.42) tathoddāmair indoḥ sarasa-visa-daṇḍa-dyuti-dharair mayūkhair vikrāntaṃ sapadi paritaḥ pīta-timiraiḥ dinaṃ-manyā rātriś cakita-cakitaṃ kauśika-kulaṃ praphullaṃ nidrāṇaiḥ katham api yathāmbhoruha-vanaiḥ // VidSrk_29.27*(923) dhoyīkasya (skmsa.u.ka. 420, yogeśvarasya) uddarpa-hūṇa-taruṇī-ramaṇopamardabhugnonnata-stana-niveśa-nibhaṃ himāṃśoḥ bimbaṃ kaṭhora-visakāṇḍa-kaḍāra-gaurair viṣṇoḥ padaṃ prathamam agrakarair vyanakti // VidSrk_29.28*(924) aparājita-rakṣitasya | (skmsa.u.ka. 367) tamobhir dikkālair viyad api vilaṅghya kva nu gataṃ gatā drāṅmudrāpi kva nu kumuda-koṣasya sarasaḥ kva dhairyaṃ tac cābdher viditam udayādreḥ pratisarasthalī-madhyāsīne śaśini jagad apy ākulam idam // VidSrk_29.29*(925) aparājitsya | (skmsa.u.ka. 434, aparājita-rakṣitasya) prathamam aruṇa-cchāyas tāvat tataḥ kanaka-prabhas tad anu virahottāmyat-tanvī-kapola-tala-dyutiḥ prasarati punar dhvānta-dhvaṃsa-kṣamaḥ kṣaṇadāmukhe sarasa-bisinī-kanda-ccheda-cchavir mṛga-lāñchanaḥ // VidSrk_29.30*(926) kasyacit | (kp 139, svsu.ā. 2004, smvsū.mu. 72.4, skmsa.u.ka. 396, rājaśekharasya) candraḥ kṣīram iva kṣaraty avirataṃ dhārā-sahasrotkarair udgrīvais tṛṣitair ivādya kumudair jyotsnā-payaḥ pīyate kṣīrodāmbhasi majjatīva divasa-vyāpāra-khinnaṃ jagat tat kṣobhāj jala-budbudā iva tarantyālohitās tārakāḥ // VidSrk_29.31*(927) caturṇām | (skmsa.u.ka. 390, vikramāditya-caṇḍāla-vidyā-kāli-dāsānām) sphaṭikāla-vāla-lakṣmīṃ pravahati śaśi-bimbam ambarodyāne / kiraṇa-jala-sikta-lāñchana-bāla-tamālaika-viṭapasya // VidSrk_29.32*(928)* kasyacit | (skmsa.u.ka. 394, rājaśekharasya) iha bahalitam indor dīdhitīnāṃ prabhābhir mada-vikala-cakorī-cañcu-mudrāṅkitābhiḥ rati-bhara-parikheda-srastarārthaṃ vadhūnāṃ kara-kisalaya-līlā-bhañjana-vyañjikābhiḥ // VidSrk_29.33*(929) rajani-purandhri-rodhra-tilakas timira-dvipa-yūtha-kesarī rajata-mayo 'bhiṣeka-kalaśaḥ kusumāyudha-medinī-pateḥ ayam udayācalaika-cūḍāmaṇir abhinava-darpaṇo diśāṃ udayati gagana-sarasi haṃsasya hasann iva vibhramaṃ śaśī // VidSrk_29.34*(930) bāṇasya -- eṣa sāndra-timire gaganānte vāriṇīva maline yamunāyāḥ bhāti pakṣa-puṭa-gopita-cañcū rāja-haṃsa iva śīta-mayūkhaḥ // VidSrk_29.35*(931) gagana-tala-taḍāga-prānta-sīmni pradoṣaprabalatara-varāhotkhanyamānaś cakāsti parikalita-kalaṅkaḥ stoka-paṅkānulepo nija-kiraṇa-mṛṇālī-mūla-kando 'yam induḥ // VidSrk_29.36*(932) (srkm 932418) pariṇata-lavalī-phalābhipāṇḍus tanur abhavan malinodarā himāṃśoḥ jana-hṛdaya-vibheda-kuṇṭhiteṣor viśikha-niśāta-śileva manmathasya // VidSrk_29.37*(933) labdhodaye suhṛdi candramasi sva-vṛddhir āsādya bhinna-samayas tridaśoddhṛtāni ratnāni lipsur iva dig-bhuvanāntarāle jyotsnā-chalena dhavalo jaladhir jagāha // VidSrk_29.38*(934) gaṇapateḥ -- pinaṣṭīva taraṅgāgrair arṇavaḥ phena-candanam tad ādāya karair indur limpatīva dig-aṅganām // VidSrk_29.39*(935) sarvasvaṃ gagana-śriyā rati-pater viśvāsa-pātraṃ sakhā vāstavyo hara-mūrdhni sarva-bhuvana-dhvāntaugha-muṣṭindhayaḥ kṣīrāmbhodhi-rasāyanaṃ kamalinī-nidrauṣadhī-pallavo devaḥ kānti-mahā-dhano vijayate dākṣāyaṇī-vallabhaḥ // VidSrk_29.40*(936) karpūra-dravaśīkarotkara-mahā-nīhāra-magnām iva pratyagrāmṛta-phena-paṅka-paṭalī-lepopadigdhām iva svacchaika-sphaṭikāśma-veśma-jaṭhara-kṣiptām iva kṣmām imāṃ kurvan pārvaṇa-śarvarī-patir asāv uddāmam uddyotate // VidSrk_29.41*(937) (skmsa.u.ka. 388, parameśvarasya) asau bibhrat-tāmra-tviṣam udaya-śailasya śirasi skhalan prāleyāṃśur yadi bhavati matto haladharaḥ tadānīm etat tu pratinava-tamāla-dyuti-haraṃ tamo 'pi vyālolaṃ vigalati tadīyaṃ nivasanam // VidSrk_29.42*(938) yogeśvarasya -- yathāyaṃ bhāty aṃśūn diśi diśi kiran kunda-viśadān śaśāṅkaḥ kāśmīrī-kuca-kalaśa-lāvaṇya-laḍitaḥ tathāyaṃ kastūrī-mada-likhita-patrāvali-tulāṃ navāmbhoda-ccheda-cchavir api samārohati mṛgaḥ // VidSrk_29.43*(939) śarvasya | (skmsa.u.ka. 395) yathaivaiṣa śrīmāṃś carama-giri-vaprānta-jaladhau sudhā-sūtiś cetaḥ kanaka-kamalā-śaṅki kurute tathāyaṃ lāvaṇya-prasara-makaranda-drava-tṛṣāpatad-bhṛṅga-śreṇi-śriyam api kalaṅkaḥ kalayati // VidSrk_29.44*(940) (skmsa.u.ka. 426) sphuṭa-kokanadāruṇaṃ purastād atha jāmbūnada-patra-piñjarābham krama-laṅghita-mugdha-bhāvam indoḥ sphaṭika-ccheda-nibhaṃ vibhāti bimbam // VidSrk_29.45*(941) bhagīrathasya | (skmsa.u.ka. 368) viyati visarpatīva kumudeṣu bahūbhavatīva yoṣitāṃ pratiphalatīva jaṭharaśarakāṇḍavipāṇḍuṣu gaṇḍabhittiṣu ambhasi vikasatīva hasatīva sudhādhavaleṣu dhāmasu dhvajapaṭapallaveṣu lalatīva samīracaleṣu candrikā // VidSrk_29.46*(942) analasa-javā-puṣpotpīḍa-cchavi prathamaṃ tataḥ samadaya-vanī-gaṇḍa-cchāyaṃ punar madhu-piṅgalam tad anu ca nava-svarṇāmbhoja-prabhaṃ śaśinas tatas taruṇi tagarākāraṃ bimbaṃ vibhāti nabhas-tale // VidSrk_29.47*(943) kasyacit | (skmsa.u.ka. 366) raktaḥ karaṃ kirati pāṇḍu-payodharāgre candro vidhūya timirāvaraṇaṃ niśāyāḥ dig-yoṣitas tad avalokya kutūhalinyo hrīṇāś ca sa-smitam ivāpasaranti dūram // VidSrk_29.48*(944) go-rocanārucaka-bhaṅga-piśaṅgitāṅgas tārāpatir masṛṇam ākramate krameṇa gobhir navīna-bisa-tantu-vitāna-gaurair āḍhyambhaviṣṇur ayam ambaram āvṛṇoti // VidSrk_29.49*(945) kasyacit | (skmsa.u.ka. 379) asau samālokita-kānanāntare vikīrṇa-vispaṣṭa-marīci-kesaraḥ vinirgataḥ siṃha ivodayācalād gṛhīta-niṣpanda-mṛgo niśākaraḥ // VidSrk_29.50*(946) pāṇineḥ -- indum indra-dig asūta sarasvān uttaraṅga-bhuja-rājir anṛtyan ujjaharṣa jhaṣa-ketur avāpuḥ ṣaṭpadāḥ kumuda-bandhana-mokṣam // VidSrk_29.51*(947) abhinandasya mṛgendrasyeva candrasya mayūkhair nakharair iva pāṭita-dhvānta-mātaṅgamuktābhā bhānti tārakāḥ // VidSrk_29.52*(948) (skmsa.u.ka. 401) gaura-tviṣāṃ kuca-taṭeṣu kapola-pīṭheṣv eṇīdṛśāṃ rabhasa-hāsam ivārabhante tanvanti vellana-vilāsam ivāmalāsu muktāvalīṣu viśadāḥ śaśino mayūkhāḥ // VidSrk_29.53*(949) kara-mūla-baddha-pannaga-viṣāgni-dhūma-hata-madhyam / aiśānam iva kapālaṃ sphuṭa-lakṣma sphurati śaśibimbam // VidSrk_29.54*(950)* dakṣasya (skmsa.u.ka. 369, jh 7.17) gate jyotsnāsita-vyomaprāsādād dṛg-atulyatām himāṃśu-maṇḍale lakṣma nīla-pārāvatāyate // VidSrk_29.55*(951) sadyaḥ-pāṭita-ketakodara-dala-śreṇī-śriyaṃ bibhratī yeyaṃ mauktika-dāma-gumphana-vidhau yogya-cchaviḥ prāg abhūt unmeyākulaśībhir añjali-puṭair grāhyā mṛṇālāṅkuraiḥ pātavyā ca śaśiny-amugdha-vibhave sā vartate candrikā // VidSrk_29.56*(952) rājaśekharasya | (sa.u.ka. 389, spdśā.pa. 3638, smvsū.mu. 72.15, skm 389) ye pūrvaṃ yava-śūca-sūtra-suhṛdo ye ketakāgra-cchadacchāyā-dhāma-bhṛto mṛṇāla-latikā lāvaṇya-bhājo 'tra ye ye dhārāmbu-viḍambinaḥ kṣaṇam atho ye tāra-hāra-śriyas te 'mī sphāṭika-daṇḍa-ḍambara-jito jātāḥ sudhāṃśoḥ karāḥ // VidSrk_29.57*(953) rājaśekharasya | (vsbvi.śā.bha. 3.10, skmsa.u.ka. 381) triyāmāv āmāyāḥ kamala-mṛdu-gaṇḍa-sthala-dhṛtipragalbho gaṇḍālī na vidhur ayam akṣuṇṇa-kiraṇaḥ tad akṣaṇaḥ sīmneyaṃ yad-urasi manāg añjana-mayī mṛga-cchāyā daivād aghaṭi na kalaṅkaḥ punar ayam // VidSrk_29.58*(954) jyotsnā-mugdha-vadhū-vilāsa-bhavanaṃ pīyūṣa-vīci-saraḥ kṣīrābdher navanīta-kūṭam avanītāpārtitoyopalaḥ yāminyās tilakaḥ kalā mṛga-dṛśāṃ prema-vrataikāśramaḥ krāmaty eṣa cakorayācaka-mahaḥ-karpūra-varṣaḥ śaśī // VidSrk_29.59*(955) (skmsa.u.ka. 432) tārā-kora-karāji-bhāji gaganodyāne tamo-makṣikāḥ saṃdhyā-pallava-pātinīḥ kavalayann ekāntatas tarkaya etasminn udayāsta-bhūdhara-taru-dvandvāntarāle tatair ebhir bhāti gabhasti-tantu-paṭalaiḥ śvetorṇa-nābhaḥ śaśī // VidSrk_29.60*(956) vasukalpasya (skmsa.u.ka. 404, hareḥ) || iti candra-vrajyā || ||29|| 30. tataḥ pratyūṣa-vrajyā madhye vyoma-kaṭi-bhramās tu kitava-prāg-bhāra-kopa-kramakṣipra-kṣipta-kaparda-muṣṭi-kalanāṃ kurvanty amūs tārakāḥ kiṃ cāyaṃ rajanī-patiḥ pravigalal-lāvaṇya-lakṣmīr itaḥ paryanta-sthita-cāru-vṛtta-kaṭhinī-khaṇḍa-cchaviṃ vāñchati // VidSrk_30.1*(957) kvaimallasya -- tamobhiḥ pīyante gata-vayasi pīyūṣa-vapuṣi jvaliṣyan mārtaṇḍopala-paṭala-dhūmair iva diśaḥ sarojānāṃ karṣann ali-mayam ayaskānta-maṇivatd kṣaṇād antaḥ-śalyaṃ tapati patir adyāpi na rucām // VidSrk_30.2*(958) jātāḥ pakva-palāṇḍu-pāṇḍa-madhura-cchāyā-kiras tārakāḥ prācīm aṅkurayanti kiṃcana ruco rājīva-jīvātavaḥ lūtātantu-vitāna-vartulam ito bimbaṃ dadhac cumbati prātaḥ proṣita-rocir ambara-talād astācalaṃ candramāḥ // VidSrk_30.3*(959) prācī-vibhrama-karṇikā-kamalinī-saṃvartikāḥ saṃprati dve tisro ramaṇīyam ambara-maṇer dyām uccarante rucaḥ sūkṣmocchvāsam apīdam utsukatayā saṃbhūya koṣād bahir niṣkrāmad-bhramaraugha-saṃbhrama-bharād ambhojam ujjṛmbhate // VidSrk_30.4*(960) (anargha-rāghava 2.4) eka-dvi-prabhṛti-krameṇa gaṇanām eṣām ivāstaṃ yatāṃ kurvāṇā samakocaya-dṛśa-śatāny ambhoja-saṃvartikāḥ bhūyo 'pi kramaśaḥ prasārayati tāḥ saṃpraty amūn udyataḥ saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān // VidSrk_30.5*(961) (anargha-rāghava 2.5) pītvā bhṛśaṃ kamala-kuḍmala-śukti-koṣā doṣātanī-timira-vṛṣṭim atha sphuṭantaḥ niryan-madhuvrata-kadamba-miṣād vamanti bibhranti kāraṇa-guṇān iva mauktikāni // VidSrk_30.6*(962) (anargha-rāghava 2.11 amī murāreḥ (a.rā. 2.11) | tārāṇāṃ tagara-tviṣāṃ parikaraḥ saṃkhyeya-śeṣaḥ sthitaḥ spardhante 'sta-rucaḥ pradīpaka-śikhāḥ sārdhaṃ haridrāṅkuraiḥ tatra stambhita-pārada-drava-jaḍo jātaḥ prage candramāḥ paurastyaṃ ca purāṇa-sīdhu-madhura-cchāyaṃ nabho vartate // VidSrk_30.7*(963) dvitrair vyomni purāṇa-mauktika-maṇi-cchāyaiḥ sthitaṃ tārakair jyotsnā-pāna-bharālasena vapuṣā suptāś cakorāṅganāḥ yāto 'stācala-cūlam udvasa-madhu-cchatra-cchaviś candramāḥ prācī bāla-biḍālalocanarucāṃ yātā ca pātraṃ kakup // VidSrk_30.8 *(964) kṣīṇāny eva tamāṃsi kintu dadhati prauḍhi na samyag-dṛśor vāsaḥ saṃvṛttam eva kintu jahati prāṇeśvaraṃ nābalāḥ pārāvāra-gataiś ca koka-mithunair ānandato gadgadaṃ sākūtaṃ rutam eva kintu bahalaṃ sātkṛtya noḍḍīyate // VidSrk_30.9.*(965) kasyacit | (skmsa.u.ka. 1181, vasukalpasya) parisphurata tārakāś carata caura-cakrāṇy alaṃ prasarpata tamāṃsi re samaya eṣa yuṣmādṛśām na yāvad udayācaloddhata-rajāḥ samākrāmati prabhā-paṭala-pāṭalī-kṛta-nabho 'ntarālo raviḥ // VidSrk_30.10*(966) prātaḥ kopa-vilohitena raviṇā dhvastaṃ tamaḥ sarvato bhṛṅgāḥ padma-puṭeṣu varṇa-sadṛśās tasyeti kṛṣṭāḥ karaiḥ hā kaṣṭaṃ timira-tviṣo vayam api vyaktaṃ hatā ity amī kākāḥ saṃprati ghoṣayanti sabhayāḥ kāketi nāmnātmanaḥ // VidSrk_30.11*(967) śakyārcanaḥ sucir amīkṣaṇa-paṅkajena kāśmīra-piṇḍa-paripāṭala-maṇḍala-śrīḥ dhvāntaṃ harann amara-nāyaka-pālitāyāṃ devo 'bhyudeti diśi vāsara-bīja-koṣaḥ // VidSrk_30.12*(968) viṣṇu-hareḥ | (skmsa.u.ka. 1187) kuntala ivāvaśiṣṭaḥ smarasya candana-saro-nimagnasya / pratibhāti yatra hariṇaḥ sa hariṇa-lakṣmā gato 'sta-mayam // VidSrk_30.13*(969)* dakṣasya -- patyau yāte kalānāṃ vrajati gati-vaśād astam indau krameṇa krandantī patri-rāvair vigalita-timira-stoma-dhammilla-bhārā prabhraṃśi-sthūla-muktāphala-nikara-parispardhitārāśru-binduḥ pronmīlat-pūrva-saṃdhyāhuta-bhuji rajanī paśya dehaṃ juhoti // VidSrk_30.14*(970) kasyacit | (smvsū.mu. 82.3, skmsa.u.ka. 1182, yogeśvarasya) so 'haṃ sudūram agamaṃ dvija-rāja-rūḍhiṃ gāḍha-prasaktir abhavaṃ bata vāruṇītaḥ ity ākalayya niyataṃ śaśabhṛt samastam astād dadau jhagiti jhampa-mayaṃ payodhau // VidSrk_30.15*(971) narasiṃhasya -- stoka-stokam abhūmir ambara-tale tārābhir astaṃ gataṃ gacchanty asta-gireḥ śiras tad-anu ca cchāyā-daridraḥ śaśī pratyāsannatarodaya-stha-taraṇer bimbāruṇimnā tato mañjiṣṭhā-rasa-lohinī dig api ca prācī samunmīlati // VidSrk_30.16*(972) lakṣmīdharasya -- muṣita-muṣitālokās tārās tuṣāra-kaṇa-tviṣaḥ savitur api ca prācī-mūle milanti marīcayaḥ śrayati śithila-cchāyābhogas taṭīm aparāmbudher jaraṭha-lavalī-lāvaṇyāccha-cchavir mṛga-lāñchanaḥ // VidSrk_30.17*(973) śarvasya | (skmsa.u.ka. 428) vrajaty apara-vāridhiṃ rajata-piṇḍa-pāṇḍuḥ śaśī namanti jala-budbudha-dyuti-sapaṅktayas tārakāḥ kuruṇṭaka-vipāṇḍuraṃ dadhati dhāma dīpāṅkurāśḥ cakora-nayanāruṇā bhavati dic ca sautrāmaṇī // VidSrk_30.18*(974) rājaśekharasya -- labdhvā bodhaṃ divasa-kariṇaḥ kīrṇa-nakṣatra-mālaṃ dīrghād asmād gagana-śayanād ujjihānasya darpāt sajjad-dānodaka-tanu-malo jarjarābhīṣu-rajjur bhraśyaty eṣa praśithila iva śrotra-śaṅkhaḥ śaśāṅkaḥ // VidSrk_30.19*(975) (kapphiṇābhyudaya kapphiṇābhyudaya 15.10) tejo-rāśau bhuvana-jaladheḥ plāvitāśā-taṭāntaṃ bhānau kumbhodbhava iva pibaty andhakārotkarāmbhaḥ sadyo mādyan-makara-kamaṭha-sthūla-matsyā ivaite yānty antasthāḥ kulaśikhariṇo vyakti-vartma krameṇa // VidSrk_30.20*(976) kasyacit | (skmsa.u.ka. 1188, śikha-svāminaḥ) āmudrantas tama iva saraḥ-sīmni saṃbhūya paṅkaṃ tārā-sārthair iva pati-śucā phenakaiḥ śliṣṭa-pādāḥ bhrāntyādaṣṭa-sphuṭa-bisalatā-cuñcubhiś cañcu-cakraiś cakrā bandīkṛta-viraha-kṛc-candralekhā ivaite // VidSrk_30.21*(977) (kapphiṇābhyudaya 15.37 bhaṭṭa-śiva-svāminaḥ (kapphiṇābhyudaya 15.37) kṛta-pāda-nigūhanovasīdann adhika-śyāma-kalaṅka-paṅka-lekhaḥ gaganodadhi-paścimānta-lagno vidhur uttāna ivāsti kūrma-rājaḥ // VidSrk_30.22*(978) śatānandasya | (skmsa.u.ka. 427) ayam udayati mudrā-bhañjanaḥ padminīnām udaya-giri-vanālī-bāla-mandāra-puṣpam viraha-vidhura-koka-dvandva-bandhur vibhindan kupitakapi-kapola-kroḍa-tāmras-tamāṃsi // VidSrk_30.23*(979) yogeśvarasya | (sksa.ka.ā. 1.100, sdsā.da. under 9.6, skmsa.u.ka. 1186) rathyā-kārpaṭikaiḥ paṭac-cara-śata-syūtoru-kanthābalapratyādiṣṭa-himāgamārti-viśada-prasnigdha-kaṇṭhodaraiḥ gīyante nagareṣu nāgara-jana-pratyūṣa-nidrānudo rādhā-mādhavayoḥ paraspara-rahaḥ-prastāvanā-gītayaḥ // VidSrk_30.24*(980) ḍimbokasya -- || iti pratyūṣa-vrajyā || ||30|| 31. tato madhyāhna-vrajyā madhyāhne paripuñjitais tarutala-cchāyā mṛgaiḥ sevyate kāsāre sphuṭitodare sunibhṛtaṃ kīṭair ahar nīyate utsaṅga-ślatha-mukta-hasta-yugala-nyastānanaḥ kānane jhillī-toya-kaṇābhiṣeka-sukhito nidrāyate vānaraḥ // VidSrk_31.1*(981) etasmin divasasya madhya-samaye vāto 'pi caṇḍātapatrāseneva na saṃcaraty ahima-gor-bimbe lalāṭaṃtape kiṃ cānyat-paritapta-dhūli-luṭhana-ploṣāsahatvād iva cchāyā dūra-gatāpi bhūruha-tale vyāvartya saṃlīyate // VidSrk_31.2*(982) malaya-rājasya | (skmsa.u.ka. 1191) ādau māna-parigraheṇa guruṇā dūraṃ samāropitā paścāt tāpa-bhareṇa tānava-kṛtā nītā paraṃ lāghavam utsaṅgāntara-vartinām anugamāt saṃpīḍitā gām imāṃ sarvāṅga-praṇaya-priyām iva taru-cchāyā samālambate // VidSrk_31.3*(983) (ṭāpasavatsarāja 3.17 malayarājasyaite (tāpasa-vatsarāja 3.17) kirati mihire viṣvadrīcaḥ karānati-vāmanī sthala-kamaṭhavad deha-cchāyā janasya viceṣṭate gajapati-mukhodgīrṇair āpyair api trasareṇubhiḥ śiśira-madhurām eṇāḥ kaccha-sthalīm adhiśerate // VidSrk_31.4*(984) (anargha-rāghava 1.54) uddāma-dyumaṇi-dyuti-vyatikara-prakrīḍad-arkopalajvālā-jālakaṭāla-jāṅgala-taṭī-niṣkūjakoyaṣṭayaḥ bhaumoṣma-plavamāna-sūra-kiraṇa-krūra-prakāśā dṛśor āyuḥ karma samāpayanti dhig amūr madhye 'hni śūnyā diśaḥ // VidSrk_31.5*(985) murārer etau (anargha-rāghava 2.30) murāreḥ |etau rathyā-garbheṣu khelā-rasika-śiśu-guṇaṃ tyājayed pūrvakelīr uddaṇḍābja-cchadālī-talam upagamayed rājahaṃsī-kulāni adhyetṝṇāṃ dadhānaṃ bhṛśam ala-sadṛśāṃ kiṃcid aṅgāvasādaṃ devasyaitat samantād bhavatu samucita-śreyase madhyam ahnaḥ // VidSrk_31.6*(986) puruṣottamadevasya -- kāśmaryāḥ kṛta-mālam udgata-dalaṃ koyaṣṭikaṣṭīkate nīrāśmantaka-śimbi-cumbana-mukhā dhāvanty apaḥ-pūrṇikāḥ dātyūhais tiniśasya koṭaravati skandhe nilīya sthitaṃ vīrun-nīḍa-kapota-kūjitam anukrandanty adhaḥ kukkubhāḥ // VidSrk_31.7*(987) (ma.a.mi. 9.7) uddāma-jvalad-aṃśu-māli-kiraṇa-vyarthātirekād iva cchāyāḥ saṃprati yānti piṇḍa-padavīṃ mūleṣu bhūmīruhām kiṃ caitad-danujādhirāja-yuvatī-vargāvagāhotsaratkṣobhoḍḍīna-vihaṅga-maṇḍala-kṛtālīkātapatraṃ saraḥ // VidSrk_31.8*(988) dharmāśokasya -- dhatte padma-latā-dalepsur upari khaṃ karṇatālaṃ dvipaḥ śaṣpa-stamba-rasān niyacchati śikhī madhye śikhaṇḍaṃ śiraḥ mithyā leḍhi mṛṇāla-koṭi-rabhasād daṃṣṭrāṅkuraṃ śūkaro madhyāhne mahiṣaś ca vāñchati nija-cchāyā-mahā-kardamam // VidSrk_31.9*(989) kasyacit | (vsbvi.śā.bha. 1.43, skmsa.u.ka. 1192, rājaśekharasya) viśantīnāṃ snātuṃ jaghana-pariveśair mṛgadṛśāṃ yad ambhaḥ saṃprāptaṃ pramada-vana-vāpyās taṭa-bhuvam gabhīre tan nābhī-kuhara-pariṇāhe 'dhvani sakṛt kuhuṅkāra-sphāraṃ racayati ca nādaṃ namati ca // VidSrk_31.10*(990) rājaśekharasya (viddhaśālabhañjikā vi.śā.bha. 1.44) rājaśekharasya viṣvaṅ murmura-narma bibhrati pathāṃ garbheṣv adabhrāḥ paṭujyotir mukta-nirabhra-dīdhiti-ghaṭā-nirdhūpitā dhūlayaḥ megha-cchāya-dhiyābhidhāvati puro nirdagdha-dūrvāvanaṃ pānthaḥ kiṃ ca marīci-vīciṣu payaḥ-pūra-bhramaḥ klāmati // VidSrk_31.11*(991) dhvāntānīla-vanādri-koṭara-gṛheṣv adhyāsate kokilāḥ pānthāḥ potavad āpibanti kaluṣaṃ dhānyāḥ prataptaṃ payaḥ tallāmbho vana-tāmasolla-nivahasyāśakta-sūrya-srutivrāta-sphīta-varāhasairi-bhasa-bhāsva-sthaiṇa-yūthāc cyutam // VidSrk_31.12*(992) dhūmo 'ṭann aṭavīṣu cāṭu-paṭalānāṭīkayaty ucchalatpāṃśu-prāṃśu-bharābhir ābhir abhito vātormibhir vartmanaḥ utsarpad-dava-dhūma-vibhrama-bharaḥ kiṃ ca pratīcīr apaḥ kurvanty accha-marīci-vīci-nicaya-bhrāntyā hradānte mṛgāḥ // VidSrk_31.13*(993) buddhākaraguptasya -- madhyāhne parinirmaleṣu śakulaḥ śaivālamālāmbuṣu sthūlatvāj jala-raṅgu-nirjita-bhayaḥ pucchāgra-romāvalīḥ līlā-tāṇḍava-ḍambarair avakiran pānīya-pūrṇodarasḥ tuṇḍāgrāt kṣaṇa-pīta-vāri-guḍikām udgīrya saṃlīyate // VidSrk_31.14*(994) iti madhyāhna-vrajyā ||31|| 32. tato yaśo-vrajyā deva svasti vayaṃ dvijās tata itas tīrtheṣu sisnāsavaḥ kālindī-sura-sindhu-saṅga-payasi snātuṃ samīhāmahe tad yācemahi sapta-piṣṭapa-śucībhāvaikatāna-vrataṃ saṃyaccha svayaśaḥ sitāsita-payo-bhedād viveko 'stu naḥ // VidSrk_32.1*(995) kasyacit | (skmsa.u.ka. 1605, rathāṅgasya) kiṃ vṛttāntaiḥ para-gṛha-gataiḥ kiṃtu nāhaṃ samarthas tūṣṇīṃ sthātuṃ prakṛti-mukharo dākṣiṇātya-svabhāvaḥ deśe deśe vipaṇiṣu tathā catvare pāna-goṣṭhyām unmatteva bhramati bhavato vallabhā hanta kīrtiḥ // VidSrk_32.2*(996) tutātitasya | (svsu.ā. 2544, skmsa.u.ka. 1618, spdśā.pa. 1227) sā candrād api candanād api dara-vyākoṣa-kundād api kṣīrābdher api śeṣato 'pi phaṇinaś caṇḍīśa-hāsād api karṇātī-sita-danta-patra-mahaso 'py atyantam uddyotinī kīrtis te bhuja-vīrya-nirjita-ripor loka-trayaṃ bhrāmyati // VidSrk_32.3*(997) vārtika-kārasya | (skmsa.u.ka. 1625, rājaśekharasya) tvad-yaśo-rāja-haṃsasya pañjaraṃ bhuvana-trayam amī pānaka-raṅkābhāḥ saptāpi jala-rāśayaḥ // VidSrk_32.4*(998) bimbokasya -- yat kṣāraṃ ca malīmasaṃ ca jaladher ambhas tad ambhodharaiḥ kṛtvā svādu ca nirmalaṃ ca nihitaṃ yatnena śuktau tathā yenānarghatayā ca sundaratayā cedaṃ yaśobhis tava spardhām etya virājate nanu pariṇāmo 'dbhuto bhautikaḥ // VidSrk_32.5*(999) acalasiṃhasya -- dṛṣṭaṃ saṃgara-sākṣibhir nigaditaṃ vaitālika-śreṇibhir nyastaṃ cetasi khañjanaiḥ sukavibhiḥ kāvyeṣu saṃcāritam utkīrṇaṃ kuśalaiḥ praśastiṣu sadā gītaṃ ca nākeṣadāṃ dārer ujjayinī-bhujaṅga bhavataś candrāvadātaṃ yaśaḥ // VidSrk_32.6*(1000) kasyacit | (skmsa.u.ka. 1609, rājaśekharasya) utkallolasya lakṣmīṃ lavaṇa-jalanidhir lambhitaḥ kṣīra-sindhoḥ ko vindhyaḥ kaś ca gaurī-gurur iti marutām abhyudasto vivekaḥ nītāḥ karkatvam arka-pravahaṇa-harayo hāritotsaṅga-lakṣmā rājann uddāma-gaurair ajani ca rajanī-vallabhas tvad-yaśo bhoḥ // VidSrk_32.7*(1001) abhinandasya nirmukta-śeṣa-dhavalair acalendra-manthasaṃkṣubdha-dugdha-maya-sāgara-garbha-gauraiḥ rājann idaṃ bahula-pakṣa-dalan-mṛgāṅkacchedojjvalais tava yaśobhir aśobhi viśvam // VidSrk_32.8*(1002) svasti kṣīrābdhi-madhyān nija-dayita-bhujābhyantara-sthābja-hastā kṣmāyām akṣāma-kīrtiṃ kuśalayati mahā-bhūbhujaṃ bhojya-devam kṣemaṃ me 'nyad yugāntāvadhi tapatu bhavān yad-yaśo-ghoṣaṇābhiḥ devo nidrā-daridraḥ saphalayati harir yauvana-rddhiṃ mameti // VidSrk_32.9*(1003) tvat-kīrtir jāta-jāḍyeva saptāmbhonidhi-majjanāt pratāpāya jagannātha yātā mārtaṇḍa-maṇḍalam // VidSrk_32.10*(1004) kā tvaṃ, kuntala-malla-kīrtir, ahaha kvāsi sthitā, na kvacit sakhyas tās tava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ vāg yātā caturānanasya vadanaṃ lakṣmīr murārer uraḥ kāntir maṇḍalam aindavaṃ mama punar nādyāpi viśrāma-bhūḥ // VidSrk_32.11*(1005) kasyacit | (skmsa.u.ka. 1616, chittapasya) āsīd uptaṃ yad etad raṇa-bhuvi bhavatā vairi-mātaṅga-kumbhān muktā-bījaṃ tad etat trijagati janayāmāsa kīrti-drumaṃ te śeṣo mūlaṃ prakāṇḍaṃ hima-girir udadhir dugdha-pūrālavālaṃ jyotsnā śākhā-pratānaḥ kusumam uḍu-cayo yasya candraḥ phalaṃ ca // VidSrk_32.12*(1006) kasyacit | (skmsa.u.ka. 1623, hareḥ) adya svarga-vadhū-gaṇe guṇamaya tvat-kīrtim indūjjvalām uccair gāyati niṣkalaṅkima-daśām ādāsyate candramāḥ gītā-karṇana-moda-mukta-yavasa-grāsābhilāṣo vada svāminn aṅka-mṛgaḥ kiyanti hi dināny etasya vartiṣyate // VidSrk_32.13*(1007) | (skmsa.u.ka. 1634, murāreḥ) abhayam abhayaṃ deva brūmas tavāsilatāvadhūḥ kuvalayadalaśyāmā śatror uraḥsthalaśāyinī samayasulabhāṃ kīrtiṃ bhavyām asūta sutām asāv api ramayituṃ rāgāndheva bhramaty akhilaṃ jagat // VidSrk_32.14*(1008) amara-siṃhasya -- dyām āvṛṇoti dharaṇī-talam ātanoti pātāla-mūla-timirāṇi tiraskaroti hārāvalī-hariṇa-lakṣma-harāṭṭa-hāsaheramba-danta-hari-śaṅkha-nibhaṃ yaśas te // VidSrk_32.15*(1009) deva tvad-yaśasi prasarpati śanair lakṣmī-sudhoccaiḥ-śravaś candrairāvata-kaustubhāḥ sthitim ivāmanyanta dugdhodadhau kiṃ tv ekaḥ param asti dūṣaṇa-kaṇo yan nopayāti bhramāt kṛṣṇaṃ śrīḥ śiti-kaṇṭham adri-tanayā nīlāmbaraṃ revatī // VidSrk_32.16*(1010) airāvaṇanti kariṇaḥ phaṇino 'py aśeṣāḥ śeṣanti hanta vihagā api haṃsitāraḥ nīlotpalāni kumudanti ca sarva-śailāḥ kailāsituṃ vyavasitā bhavato yaśobhiḥ // VidSrk_32.17*(1011) kasyacit (skmsa.u.ka. 1604, mahāśakteḥ) rāmaḥ sainya-samanvitaḥ kṛta-śilā-setur yad ambhonidheḥ pāraṃ laṅghitavān purā tad adhunā nāścaryam utpādayet ekākiny api setu-bandha-rahitān saptāpi vārāṃ nidhīn helābhis tava deva kīrti-vanitā yasmāt samullaṅghati // VidSrk_32.18*(1012) tasyaiva | (skmsa.u.ka. 1617) na tac citraṃ yat te vitata-karavālogra-rasano mahī-bhāraṃ voḍhuṃ bhuja-bhujaga-rājaḥ prabhavati yad udbhūtenedaṃ nava-visalatā-tantu-śucinā yaśo-nrimokeṇa sthagitam avanī-maṇḍalam abhūt // VidSrk_32.19*(1013) saṅgha-śriyaḥ | (skmsa.u.ka. 1606) śrīkhaṇḍa-pāṇḍima-rucaḥ sphuṭa-puṇḍarīkaṣaṇḍa-prabhā-paribhava-prabhavās tudanti tvat-kīrtayo gagana-dig-valayaṃ tad-antaḥpiṇḍībhavan-niviḍa-mūrti-paramparābhiḥ // VidSrk_32.20*(1014) buddhākara-guptasya -- apanaya mahā-mohaṃ rājann anena tavāsinā kathaya kuhaka-krīḍāścaryaṃ kathaṃ kva ca śikṣitam yad ari-rudhiraṃ pāyaṃ pāyaṃ kusumbha-rasāruṇaṃ jhagiti vamati kṣīrāmbhodhi-pravāhasitaṃ yaśaḥ // VidSrk_32.21*(1015) dakṣasya | (skmsa.u.ka. 1513) tvaṃ kāmboja virājase bhuvi bhavat-tāto divi bhrājate tat-tātas tu vibhūṣaṇaḥ sa kim api brahmaukasi dyotate yuṣmābhis tribhir ebhir arpita-tanus tvat-kīrtir ujjṛmbhiṇī māṇikya-stavaka-traya-praṇayinīṃ hārasya dhatte śriyam // VidSrk_32.22*(1016) vasukalpasya -- janānurāga-miśreṇa yaśasā tava sarpatā dig-vadhūnāṃ mukhe jātam akasmād ardha-kuṅkumam // VidSrk_32.23*(1017) indor lakṣma tripura-jayinaḥ kaṇṭha-mūlaṃ murārir dig-nāgānāṃ mada-jalam asībhāñji gaṇḍa-sthalāni adyāpy urvī-valaya-tilaka śyāmalimnāvaliptāny ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ // VidSrk_32.24*(1018) || iti yaśo-vrajyā || ||32|| 33. tato 'nyāpadeśa-vrajyā ||33 aye muktā-ratna prasara bahir uddyotaya gṛhān api kṣoṇīndrāṇāṃ kuru phalavataḥ svān api guṇān kim atraivātmānaṃ jarayasi mudhā śukti-kuhare mahā-gambhīro 'yaṃ jaladhir iha kas tvāṃ gaṇayati // VidSrk_33.1*(1019) murāreḥ | (skmsa.u.ka. 1730) apratyākalita-prabhāva-vibhave sarvāśrayāmbhonidhau vāso nālpa-tapaḥ-phalaṃ yad aparaṃ doṣo 'yam eko mahān śambūko 'pi yad atra durlabhatarair ratnair anarghaiḥ saha spardhām eka-nivāsa-kāraṇa-vaśād ekāntato vāñchati // VidSrk_33.2*(1020) padmākaraḥ parimito 'pi varaṃ sa eva yasya sva-kāma-vaśataḥ paribhujyate śrīḥ kiṃ tena nīra-nidhinā mahatā taṭe 'pi yasyormayaḥ prakupitā galahastayanti // VidSrk_33.3*(1021) dāmodarasya -- nīre 'smin amṛtāṃśum utsukatayā kartuṃ kare kautukin mā nimne 'vatarārjavād iyam adhas tasya praticchāyikā martye 'sya grahaṇaṃ kva darśana-sudhāpy unmukta-netra-śriyāṃ svar-loke 'pi lavaḥ śaveśvara-jaṭā-jūṭaika-cūḍāmaṇiḥ // VidSrk_33.4*(1022) vallaṇasya -- kenāsīnaḥ sukham akaruṇenākarād uddhṛtas tvaṃ vikretuṃ vā tvam abhilaṣitaḥ kena deśāntare 'smin yasmin vitta-vyaya-bhara-saho grāhakas tāvad āstāṃ nāsti bhrātar marakata-maṇe tvat-parīkṣākṣamo 'pi // VidSrk_33.5*(1023) kasyacit | (spdśā.pa. 1110, smvsū.mu. 28.11, skmsa.u.ka. 1725, maṅgalasya) mūrdhāropaṇa-satkṛtair diśi diśi kṣudrair vihaṅgair gataṃ chāyā-dāna-nirākṛta-śrama-bharair naṣṭaṃ mṛgair bhīrubhiḥ hā kaṣṭaṃ phala-lolupair apasṛtaṃ śākhāmṛgaiś cañcalair ekenaiva davānala-vyatikaraḥ soḍhaḥ paraṃ śākhinā // VidSrk_33.6*(1024) kasyacit | (skmsa.u.ka. 1882) ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇā-taralita-manobhir jalanidhiḥ ka evaṃ jānīte nija-kara-puṭī-koṭara-gataṃ kṣaṇādenaṃ tāmyat-timi-makaram āpāsyati muniḥ // VidSrk_33.7*(1025) kavinandasya | (kuval, p. 108, smvsū.mu. 27.18, skmsa.u.ka. 1683, vidyāpateḥ) janma vyoma-saraḥ-saroja-kuhare mitrāṇi kalpa-drumāḥ krīḍā svarga-purandhribhiḥ paricitāḥ sauvarṇa-vallī-srajaḥ apy asmād avatāra eva bhavato nonmāda-bherī-ravaḥ samyaṅ mūrchiti-kelayaḥ punar ime bhṛṅga dvir abhyāhatiḥ // VidSrk_33.8*(1026) aṅgenāṅgam anupraviśya milato hastāvalepādibhiḥ kā vārtā yudhi gandha-sindhura-pateḥgr gandho 'pi cet ke dvipāḥ jetavyo 'sti hareḥ sa lāñchanam ato vandāmahe tām abhūd yad-garbhe śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ // VidSrk_33.9*(1027) vallaṇasyaitau -- ājanma-sthitayo mahī-ruha ime kūle samunmūlitāḥ kallolāḥ kṣaṇa-bhaṅgurāḥ punar amī nītāḥ parām unnatim antaḥ prastara-saṃgraho bahir api bhraśyanti gandha-drumā bhrātaḥ śoṇa na so 'sti yo na hasati tvat-saṃpadāṃ viplave // VidSrk_33.10*(1028) kasyacit | (spdśā.pa. 1122, smvsū.mu. 30.5, skmsa.u.ka. 1737, amara-siṃhasya) amuṃ kāla-kṣepaṃ tyaja jalada gambhīra-madhuraiḥ kim ebhir nirghoṣaiḥ sṛja jhaṭiti jhātkāri salilam aye paśyāvasthām akaruṇa-samīra-vyatikarasphurad-dāva-jvālāvali-jaṭila-mūrter viṭapinaḥ // VidSrk_33.11*(1029) kasyacit | (skmsa.u.ka. 1940) yuktaṃ tyajanti madhupāḥ sumano-vināśakāle yad enam avanī-ruham etad astu etat tv adṛṣṭa-caram aśruta-vārtam etāḥ śākhā-tvaco 'pi tanu-kāṇḍa-samās tyajanti // VidSrk_33.12*(1030) sa vandyaḥ pāthodaḥ sa khalu nayanānanda-jananaḥ parārthe nīce 'pi vrajati laghutāṃ yo 'rthi-subhagām kathāpi śrotavyā bhavati hata-ketor na ca punar janānāṃ dhvaṃsāya prabhavati hi yasyodgatir api // VidSrk_33.13*(1031) udañcad-dharmāṃśu-dyuti-paricayonnidra-bisinīghanāmodāhūta-bhramara-bhara-jhaṅkāra-madhurām apaśyat kāsāra-śriyam amṛta-varti-praṇayinīṃ sukhaṃ jīvaty andhūdaravivaravarti plava-kulam // VidSrk_33.14*(1032) maitrīśriyaḥ -- suvarṇakāra śravaṇocitāni vastūni vikretum ihāgatas tvam kuto 'pi nāśrāvi yad atra pallyāṃ pallīpatir yāvad aviddha-karṇaḥ // VidSrk_33.15*(1033) yasyāvandhya-ruṣaḥ pratāpa-vasater nādena dhairya-druhāṃ śuṣyanti sma mada-pravāha-saritaḥ sadyo 'pi dig-dantinām daivāt kaṣṭa-daśā-vaśaṃ gatavataḥ siṃhasya tasyādhunā karṣaty eṣa kareṇa keśara-saṭābhāraṃ jarat-kuñjaraḥ // VidSrk_33.16*(1034) utkrāntaṃ giri-kūṭa-laṅghana-sahaṃ te vajra-sārā nakhās tat-tejaś ca tad ūrjitaṃ sa ca nagonmāthī ninādo mahān ālasyād avimuñcatā giri-guhāṃ siṃhena nidrālunā sarvaṃ viśva-jayaika-sādhanam idaṃ labdhaṃ na kiṃcit kṛtam // VidSrk_33.17*(1035) kasyacit | (skmsa.u.ka. 1818) haṃho janāḥ pratipathaṃ pratikānanaṃ ca tiṣṭhantu nāma taravaḥ phalitā natāś ca anyaiva sā sthitir aho malaya-drumasya yad gandha-mātram api tāpam apākaroti // VidSrk_33.18*(1036) yan nīḍa-prabhavo yad añjana-rucir yat khecaro yad dvijas tena tvaṃ svajanaḥ kileti karaṭair yat tair upabrūyase tatrātīndriya-modi-māṃsala-rasodgāras tavaiṣa dhvanir doṣo 'bhūt kalakaṇṭha-nāyaka nijas teṣāṃ svabhāvo hi saḥ // VidSrk_33.19*(1037) vallaṇasya -- kiṃ te namratayā kim unnatatayā kiṃ te ghana-cchāyayā kiṃ te pallava-līlayā kim anayā cāśoka puṣpa-śriyā yat tvan-mūla-niṣaṇṇa-svinna-pathika-stomaḥ stuvann anv aho na svādūni mṛdūni khādati phalāny ākaṇṭham utkaṇṭhitaḥ // VidSrk_33.20*(1038) kasyacit | (spdśā.pa. 1004, smvsū.mu. 33.32, śrī-bhojadevasya; skmsa.u.ka. 1910, kavirāja-śrī-nārāyaṇasya) kalyāṇaṃ naḥ kim adhikam ito vartanārthaṃ yad asmāl lūtvā vṛkṣān ahaha dahasi mrāta-raṅgāra-kāra kiṃ tv etasminn aśani-piśunair ātapair ākulānām adhvanyānām aśaraṇa-maru-prāntare ko 'bhyupāyaḥ // VidSrk_33.21*(1039) gadādharasya | (spdśā.pa. 1183, smvsū.mu. 33.6, skmsa.u.ka. 1925) rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa pāśair mahī hutavaha-jvalitā vanāntāḥ vyādhāḥ padāny anusaranti gṛhīta-cāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām // VidSrk_33.22*(1040) ādāya vāri paritaḥ saritāṃ śatebhyaḥ kiṃ nāma sādhitam anena mahārṇavena kṣārīkṛtaṃ ca vaḍavā-dahane hutaṃ ca pātāla-kukṣi-kuhare viniveśitaṃ ca // VidSrk_33.23*(1041) soḍha-prauḍha-hima-klamāni śanakaiḥ patrāṇy adhaḥ kurvate saṃbhāvya-cchada-vāñchayaiva taravaḥ kecit kṛtaghna-vratāḥ nāmany anta tadātanīm api nija-cchāyākṣitiṃ taiḥ punas teṣām eva tale kṛtajña-caritaiḥ śuṣyadbhir apy āsyate // VidSrk_33.24*(1042) kasyacit | (smvsū.mu. 33.8, bilhaṇasya; skmsa.u.ka. 1885, acala-siṃhasya) madoṣmā-saṃtāpād vana-kari-ghaṭā yatra vimale mamajjur niḥśeṣaṃ taṭa-nikaṭa evonnata-karāḥ gate daivād śoṣaṃ vara-sarasi tatraiva taralā baka-grāsa-trāsād viśati śapharī paṅkam adhunā // VidSrk_33.25*(1043) kasyacit | (skmsa.u.ka. 1750, madhura-śīlasya) yad vīcībhiḥ spṛśasi gaganaṃ yac ca pātāla-mūlaṃ ratnair udyotayasi payasā yat dharitrīṃ pidhatse dhik tat sarvaṃ tava jalanidhe yad vimucyāśru-dhārās tīre nīra-grahaṇa-vimukhair adhvagair ujjhito 'si // VidSrk_33.26*(1044) kasyacit | (spdśā.pa. 1090, smvsū.mu. 27.14, skmsa.u.ka. 1693, śubhāṅkarasya) lolā śrīḥ śaśa-bhṛt-kalaṅka-malinaḥ krūro maṇi-grāmaṇīr mādyaty atrabhramu-vallabho 'pi satataṃ tat kālakūṭaṃ viṣam ity antaḥ-sva-kuṭumba-durnaya-parāmarśāgninā dahyate bāḍhaṃ vāḍava-nāmadheya-dahana-vyājena vārāṃ nidhiḥ // VidSrk_33.27*(1045) kasyacit | (skmsa.u.ka. 1696, vāṇī-kuṭila-lakṣmī-dharasya) yan mārgoddhura-gandha-vāta-kaṇikātaṅkārti-nānā-darīkoṇodañcad-uro-nigūhita-śiraḥ-pucchā harīṇāṃ gaṇāḥ dṛpyad-durdama-gandha-sindhura-jayotkhāto 'pi kāmaṃ stutiḥ smero 'yaṃ śarabhaḥ parāṃ hṛdi ghṛṇām āyāti jāti-smaraḥ // VidSrk_33.28*(1046) kasyacit | (skmsa.u.ka. 1812, vallaṇasya) ekenāpi payodhinā jalamucas te pūritāḥ koṭiśo jāto nāsya kuśāgra-līna-tuhina-ślakṣṇo 'pi toya-vyayaḥ āho śuṣyati daiva-dṛṣṭi-valanād ambhobhir ambho-mucaḥ saṃbhūyāpi vidhātum asya rajasi staimityam apy akṣamāḥ // VidSrk_33.29*(1047) kasyacit | (skmsa.u.ka. 1677, śabdārṇavasya) maryādā-bhaṅga-bhīter amita-rasatayā dhairya-gāmbhīrya-yogān na kṣubhyanty eva tāvan niyamita-salilāḥ sarvadaite samudrāḥ āho kṣobhaṃ vrajeyuḥ kvacid api samaye daiva-yogāt tadānīṃ na kṣoṇī nādri-vargā na ca ravi-śaśinau sarvam ekārṇavaṃ syāt // VidSrk_33.30*(1048) kasyacit | (srkm 1680, suvarṇa-rekhasya) śrutaṃ dūre ratnākara iti paraṃ nāma jaladher na cāsmābhir dṛṣṭā nayana-patha-gamyasya maṇayaḥ puro naḥ saṃprāptās taṭa-bhuvi salipsaṃ tu vasatām udagrāḥ kallolāḥ sphuṭa-vikaṭa-daṃṣṭrāś ca makarāḥ // VidSrk_33.31*(1049) succhāyaṃ phala-bhāra-namra-śikharaṃ sarvārti-śānti-pradaṃ tvām ālokya mahīruhaṃ vayam amī mārgaṃ vihāyāgatāḥ antas te yadi koṭarodara-calad-vyālāvalī-visphuradvaktodvānta-viṣānalātibhayadaṃ vandyas tadānīṃ bhavān // VidSrk_33.32*(1050) kasyacit | (skmsa.u.ka. 1883, vidyāyāḥ) parabhṛta-śiśo maunaṃ tāvan vidhehi nabhastalotpatana-vidhaye pakṣau syātāṃ na yāvad imau kṣamau dhruvam itarathā draṣṭavyo 'si svajāti-vilakṣaṇadhvanita-kupita-dhvāṅkṣa-troṭī-puṭāhati-jarjaraḥ // VidSrk_33.33*(1051) kasyacit | (smvsū.mu. 14.9, skmsa.u.ka. 1985, acala-siṃhasya) majjat-koṭhara-nakhara-kṣata-kṛtti-kṛttarakta-cchaṭāchurita-kesara-bhāra-kāyaḥ siṃho 'py alaṅghya-mahimā harinām adheyaṃ dhatte jarat-kapir apīti kim atra vācyam // VidSrk_33.34*(1052) kva malaya-taṭī janma-sthānaṃ kva te ca vanecarāḥ kva khalu paraśu-cchedaḥ kvāsau dig-antara-saṃgatiḥ kva ca khara-śilā-paṭṭe ghṛṣṭiḥ kva paṅka-sarūpatā malayaja sakhe mā gāḥ khedaṃ guṇās tava dūṣaṇam // VidSrk_33.35*(1053) kasyacit | (skmsa.u.ka. 1895, malayajasya) vadata vidata-jambūdvīpa-saṃvṛtta-vārtāṃ katham api yadi dṛṣṭaṃ vārivāhaṃ vihāya sariti sarasi sindhau cātakenārpito 'sāv api vahala-pipāsā-pāṃśulaḥ kaṇṭha-nālaḥ // VidSrk_33.36*(1054) lakṣmīdharasya | (skmsa.u.ka. 1962) uccair unmathitasya tena balinā daivena dhik-karmaṇā lakṣmīm asya nirasyato jalanidher jātaṃ kim etāvatā gāmbhīryaṃ kim ayaṃ jahāti kim ayaṃ puṣṇāti nāmbhodharān maryādāṃ kim ayaṃ bhinatti kim ayaṃ na trāyate vāḍavam // VidSrk_33.37*(1055) kasyacit | (skmsa.u.ka. 1673, lakṣmīdharasya) unmukta-krama-hāri-meru-śikharāt krāmantam anyo dharaḥ ko 'tra tvāṃ śarabhī-kiśora-pariṣad-dhaureya dhartuṃ kṣamaḥ tasmād durgam aśṛṅgala ghana-kalā-durlālitātman vraja tvad-vāsāya sa eva kīrṇa-kanaka-jyotsno girīṇāṃ patiḥ // VidSrk_33.38*(1056) vallaṇasya (skmsa.u.ka. 1811) durdināni praśāntāni dṛṣṭas tvaṃ tejasāṃ nidhiḥ athāśāḥ pūrayann eva kiṃ meghair vyavadhīyate // VidSrk_33.39*(1057) vyāpyāśāḥ śayitasya vīci-śikharair ullikhya khaṃ preṅkhataḥ sindhor locana-gocarasya mahimā teṣāṃ tanoty adbhutam saṃśliṣṭāṅguli-randhra-līna-makara-grāhāvalir nīravo yair nāyaṃ kara-śuktikodara-laghur dṛṣṭo muner añjalau // VidSrk_33.40*(1058) abhinandasya | (skmsa.u.ka. 1681) bhekaiḥ koṭara-śāyibhir mṛtam iva kṣmāntargataṃ kacchapaiḥ pāṭhīnais pṛthu-paṅkapīṭha-luṭhanād asmin muhur mūrcchitam tasminn eva sarasy akāla-jaladenāgatya tac ceṣṭitaṃ yenākumbha-nimagna-vanya-kariṇāṃ yūthaiḥ payaḥ pīyate // VidSrk_33.41*(1059) dvandūkasya | (bp 201, svsu.ā. 843, dakṣiṇātyasya; spdśā.pa. 777, akālajaladasya; skmsa.u.ka. 1755, chittapasya) haṃho siṃha-kiśoraka tyajasi cet kopaṃ vadāmas tadā hatvainaṃ kariṇāṃ sahasram akhilaṃ kiṃ labdham āyuṣmatā evaṃ kartum ahaṃ samartha iti ced dhiṅ mūrkha kiṃ sarvato nālaṃ plāvayituṃ jagaj-jala-nidhir dhairyam yad ālambate // VidSrk_33.42*(1060) kasyacit | (skmsa.u.ka. 1825, vīrya-mitrasya) satyaṃ pippala-pādapottama ghana-cchāyonnatena tvayā san-mārgo 'yam alaṃkṛtaḥ kim aparaṃ tvaṃ mūrti-bhedo hareḥ kiṃ cānyat-phala-bhoga-kṛṣṭa-mukharās tvām āśritāḥ patriṇo yat-puṃskokila-kūjitaṃ vidadhate tan nānurūpaṃ param // VidSrk_33.43*(1061) kasyacit | (skmsa.u.ka. 1897, śālika-nāthasya) nyagrodhe phala-śālini sphuṭa-rasaṃ kiṃcit phalaṃ pacyate bījāny aṅkura-gocarāṇi katicit sidhyanti tatrāpi ca ekas tatra sa kaścid aṅkura-varo badhnāti tām unnatiṃ yām adhyan yajanaḥ svamātaram iva klānti-cchide dhāvati // VidSrk_33.44*(1062) śālikanāthasya | (skmsa.u.ka. 1926, śālikasya) etasmin kusume svabhāva-mahati prāyo garīyaḥ phalaṃ ramyaṃ svādu sugandhi śītalam alaṃ prāptavyam ity āśayā śālmalyāḥ paripāka-kāla-kalanā-rodhena kīraḥ sthito yāvat tat-puṭa-sandhi-nirgata-patat-tūlaṃ phalāt paśyati // VidSrk_33.45*(1063) śālika-nāthasya | (skmsa.u.ka. 1915) mādhuryād atiśaityataḥ śucitayā saṃtāpa-śāntyā dvayoḥ sthāne maitryam idaṃ payaḥ paya iti kṣīrasya nīrasya ca tatrāpy arṇasi varṇanā sphurati me yat-saṃgatau vardhate dugdhaṃ yena puraiva cāsya suhṛdaḥ kvāthe svayaṃ kṣīyate // VidSrk_33.46*(1064) dāraiḥ krīḍitam unmadaiḥ sura-guros tenaiva naivāmunā bhagnaṃ bhūri surāsura-vyatikare tenaiva naivāmunā naivāyaṃ sa imaṃ nṛjaḥ sa iva vā naivaiṣa doṣākaraḥ ko 'yaṃ bhoḥ śaśinīva locanavatām arke kalaṅkaḥ samaḥ // VidSrk_33.47*(1065) madhukūṭasya -- āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti / vidmo na hanta divasāḥ kasya kim ete kariṣyanti // VidSrk_33.48*(1066)* upālabhyo nāyaṃ sakala-bhuvanāścarya-mahimā harer nābhī-padmaḥ prabhavati hi sarvatra niyatiḥ yad atraiva brahmā pibati nijam āyur madhu punar vilumpanti svedādhikam amṛta-hṛdyaṃ madhulihaḥ // VidSrk_33.49*(1067) yadā hatvā kṛtsnāṃ timira-paṭalīṃ jāta-mahimā jagan-netraṃ mitraḥ prabhavati gato 'sāv avasaraḥ idānīm astādriṃ śrayati galitāloka-vibhavaḥ piśācā valgantu sthagayatu tamisraṃ ca kakubhaḥ // VidSrk_33.50*(1068) kuśalanāthasya -- upādhvaṃ tat pānthāḥ punar api saro mārga-tilakaṃ yad āsādya svecchaṃ viharatha vinīta-klama-bharāḥ itas tu kṣārābdher jaraṭha-makara-kṣuṇṇa-payaso nivṛttiḥ kalyāṇī na punar avatāraḥ katham api // VidSrk_33.51*(1069) (sksa.ka.ā. 4.97, smvsū.mu. 31.12, skmsa.u.ka. 1692, pāpākasya) sa-līlaṃ haṃsānāṃ pibati nivaho yatra vimalaṃ jalaṃ tasmin mohāt sarasi rucire cātaka-yuvā svabhāvād garvād vā na pibati payas tasya śakunaiḥ kim etenoccais tvaṃ bhavati laghimā vāpi sarasaḥ // VidSrk_33.52*(1070) kasyacit | (skmsa.u.ka. 1745, śakaṭī-yaśa-varasya) prasīda prārambhād virama vinayethāḥ krudham imāṃ hare jīmūtānāṃ dhvanir ayam udīrṇo na kariṇām asaṃjñāḥ khalv ete jala-śikhi-maruddhūsa-nicayāḥ prakṛtyā garjanti tvayi tu bhuvanaṃ nirmadam idam // VidSrk_33.53*(1071) amara-siṃhasya | (skmsa.u.ka. 1820) akasmād unmatta praharasi kim adhva-kṣiti-ruhaṃ hradaṃ hastāghātair vidalasi kim utphulla-nalinam tadā jānīmas te karivara balodgāram asamaṃ saṭāṃ suptasyāpi spṛśasi yadi pañcānana-śiśoḥ // VidSrk_33.54*(1072) nārāyaṇasya | (skmsa.u.ka. 1831) samudreṇāntasthas taṭa-bhuvi taraṅgair akaruṇaiḥ samutkṣipto 'smīti tvam iha paritāpaṃ tyaja maṇe avaśyaṃ ko 'pi tvad-guṇa-paricayākṛṣṭa-hṛdayo narendras tvāṃ kuryān mukuṭa-makarī-cumbita-rucim // VidSrk_33.55*(1073) kasyacit | (skmsa.u.ka. 1718) aśoke śokārtaḥ kim asi bakule 'py ākula-manāḥ nirānandaḥ kunde saha ca sahakārair na ramase kusumbhe viśrambhaṃ yad iha bhajase kaṇṭaka-śatair asaṃdigdhaṃ dagdha-bhramara bhavitāsi kṣata-vapuḥ // VidSrk_33.56*(1074) pātaḥ pūṣṇo bhavati mahate naiva khedāya yasmāt kālenāstaṃ ka iha na gatā yānti yāsyanti cānye etāvat tu vyathayati yadāloka-bāhyais tamobhis tasmin eva prakṛti-mahati vyomni labdho 'vakāśaḥ // VidSrk_33.57*(1075) kaścit kaṣṭaṃ kirati karakā-jālam eko 'timātraṃ garjaty eva kṣipati viṣamaṃ vaidyutaṃ vahnim anyaḥ sūte vātaṃ javanam aparas tena jānīhi tāvat kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe // VidSrk_33.58*(1076) mā sañcaiṣīḥ phala-samudayaṃ mā ca patraiḥ pidhās tvaṃ rodhaḥ-śākhin vitara tad idaṃ dānam evānukūlam nūnaṃ prāvṛt-samaya-kaluṣair ūrmibhis tāla-tuṅgair adya śvo vā sarid akaruṇā tvāṃ śriyā pātayitrī // VidSrk_33.59*(1077) āmodais te diśi diśi gatair dūram ākṛṣyamāṇāḥ sākṣāl lakṣmyās tava malayaja draṣṭum abhyāgatāḥ smaḥ paśyāmaḥ kiṃ subhaga bhavataḥ krīḍati kroḍa eva vyāḍas tubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhayāmaḥ // VidSrk_33.60*(1078) kasyacit (spdśā.pa. 998, smvsū.mu. 33.24, skmsa.u.ka. 1892, acala-siṃhasya) aṇur api nanu naiva kroḍa-bhūṣāsya kācid paribhajasi yad etat tad-vibhūtis tathaiva iha sarasi manojñe saṃtataṃ pātum ambhaḥ śrama-paribhava-magnāḥ ke na magnāḥ karīndrāḥ // VidSrk_33.61*(1079) śrī-dharmakarasya -- nabhasi niravalambe sīdatā dīrgha-kālaṃ tvad-abhimukha-niviṣṭottāna-cañcu-puṭena jaladhara-jala-dhārā dūratas tāvad āstāṃ dhvanir api madhuras te na śrutaś cātakena // VidSrk_33.62*(1080) acala-siṃhasya | (bp 208, smvsū.mu. 13.2, skmsa.u.ka. 1952) śrama-parigatair vistīrṇa-śrīr asīti payaḥ paraṃ katipayam api tvatto 'smābhiḥ samudra samīhitam kim asi nitarām uktṣubhormiḥ prasīda namo 'stu te pathi pathi śivāḥ santy asmākaṃ śataṃ kamalākarāḥ // VidSrk_33.63*(1081) acalasya | (skmsa.u.ka. 1690, kamala-guptasya) kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ malayajasamo dṛṣṭo 'smābhirna ko 'pi mahīruhaḥ upacitaraso dāhe cchede śilātalagharṣaṇe 'py adhikam adhikaṃ yat saurabhyaṃ tanoti manoharam // VidSrk_33.64*(1082) taraṇi-nandinaḥ (skmsa.u.ka. 1894) abhipatati ghanaṃ śṛṇoti garjāḥ sahati śilāḥ sahate taḍit-taraṅgān visahati garutaṃ rutaṃ vidhatte jala-pṛṣate kiyate 'pi cātako 'yam // VidSrk_33.65*(1083) acalasya (skmsa.u.ka. 1953, acala-siṃhasya) baddho 'si viddhi tāvan madhu-rasana vyasanam īdṛg etad iti / anavahita-kamala-mīlana madhukara kiṃ viphalam utphalasi // VidSrk_33.66*(1084)* tasyaiva -- hṛtvāpi vasu-sarvasvam amī te jaladāḥ sakhi / mitrāpy apakurvanti vipriyāṇāṃ tu kā kathā // VidSrk_33.67*(1085)* śrī-phalenāmunaivāyaṃ kurute kiṃ na vānaraḥ hasaty ullasati preṅkhaty adhastād īkṣate janam // VidSrk_33.68*(1086) taraṇi-nandinaḥ -- anyo 'pi candana-taror mahanīya-mūrteḥ sekārtham utsahati tad-guṇa-baddha-tṛṣṇaḥ śākhoṭakasya punar asya mahāśayo 'yam ambhoda eva śaraṇaṃ yadi nirguṇasya // VidSrk_33.69*(1087) tvaṃ garja nāma visṛjāmbuda nāmbu nāma vidyul-latābhir abhitarjaya nāma bhūyaḥ prācīna-karma-paratantra-nija-pravṛtter etasya paśya vihagasya gatis tvam eva // VidSrk_33.70*(1088) kasyacit | (skmsa.u.ka. 1963) āmanthinī-kalaśa eṣa sa-dugdha-sindhur vetraṃ ca vāsukir ayaṃ girir eṣa manthaḥ saṃpraty upoḍha-mada-manthara-bāhu-daṇḍakaṇḍūyanāvasara eva surāsurāṇām // VidSrk_33.71*(1089) bhaṭṭa-gaṇapateḥ -- vyākurmahe bahu kim asya taroḥ sadaiva naisargiko 'yam upakāra-rasaḥ pareṣu unmūlito 'pi marutā bata vāri-durgamārge yad atra jana-saṃkramatām upetaḥ // VidSrk_33.72*(1090) kasyacit | (skmsa.u.ka. 1884) visraṃ vapuḥ para-vadha-pravaṇaṃ ca karam tiryaktayaiva kathitaḥ sad-asad-vivekaḥ itthaṃ na kiṃcid api cāru mṛgādhipasya tejas tu tat kim api yena jagad-varākam // VidSrk_33.73*(1091) kasyacit | (skmsa.u.ka. 1819, vasundharasya) kasya tṛṣaṃ na kṣapayasi na payasi tava kathaya ke nimajjanti / yadi san-mārga-jalāśaya nakro na kroḍam adhivasati // VidSrk_33.74*(1092)* vīrasya -- na sphūrjati na ca garjati na ca karakāḥ kirati sṛjati na ca taḍitaḥ / na ca vinimuñcati vātyāṃ varṣati nibhṛtaṃ mahā-meghaḥ // VidSrk_33.75*(1093)* na bhavatu kathaṃ kadambaḥ pratipratīka-prarūḍha-ghana-pulakaḥ / viśvaṃ dhinoti jaladaḥ pratyupakāra-spṛhā-rahitaḥ // VidSrk_33.76*(1094)* acala-siṃhasya -- karaṃ prasārya sūryeṇa dakṣiṇāśāvalambinā na kevalam anenātmā divaso 'pi laghūkṛtaḥ // VidSrk_33.77*(1095) na śakyaṃ sneha-pātrāṇāṃ vitānaṃ ca virūkṣaṇam dahyamānāny api snehavyaktiṃ kṛtvā sphuṭanti yat // VidSrk_33.78*(1096) nālambanāya dharaṇir na tṛṣārti-śāntyai saptāpi vāri-nidhayo na dhanāya meruḥ pūrvārjitāśubha-vaśīkṛta-pauruṣasya kalpa-drumo 'pi na samīhitam ātanoti // VidSrk_33.79*(1097) āśvāsya parvata-kulaṃ tapanoṣṇa-taptam uddāma-dāva-vidhurāṇi ca kānanāni nānā-nadīnada-śatāni ca pūrayitvā rikto 'si yaj jalada saiva tavonnatā śrīḥ // VidSrk_33.80*(1098) kasyacit | (spdśā.pa. 778, skmsa.u.ka. 1941) ye pūrvaṃ paripālitāḥ phala-dala-cchāyādibhiḥ patriṇo viśrāma-drumaṃ kathyatāṃ tava vipat-kāle kva te sāmpratam etāḥ saṃnidhi-mātra-kalpita-puraskārās tu dhanyās tvaco yāsāṃ chedanam antareṇa patito nāyaṃ kuṭhāras tvayi // VidSrk_33.81*(1099) vittokasya | (spdśā.pa. 985, skmsa.u.ka. 1919) dūraṃ yadi kṣipasi bhīma-javair marudbhiḥ sañcūrṇayasy api dṛḍhaṃ yadi vā śilābhiḥ saudāminībhir asakṛd yadi haṃsi cakṣur nānyā gatis tad api vārida cātakasya // VidSrk_33.82*(1100) yasyodare bahu-manoratha-manthareṇa saṃcintitaṃ kim api cetasi cātakena hā kaṣṭa miṣṭa-phaladāna-vidhāna-hetor ambhodharāt patati saṃprati vajrapātaḥ // VidSrk_33.83*(1101) laḍaha-candrasya | (skmsa.u.ka. 1957) deve kāla-vaśaṃ gate savitari prāpyāntarā-saṃgatiṃ hanta dhvānta kim edhase diśi diśi vyomnaḥ pratispardhayā tasyaivāstam upeyuṣaḥ kara-śatāny ādāya vidhvaṃsayann eṣa tvāṃ kalitaḥ kalābhir udayaty agre śaśī pārvaṇaḥ // VidSrk_33.84*(1102) dhanyas tvaṃ sahakāra saṃprati phalaiḥ kākān śukān pūrayan pūrvaṃ tu tvayi mukta-mañjari-bharonnidre ya indindaraḥ ākrīḍan nimiṣaṃ sa naiti phalitaṃ yat tvāṃ vikaśaika-mut tad-dharmo 'sya phalāśayā paricayaḥ kalpa-drume 'py asti kim // VidSrk_33.85*(1103) vallabhasya | (skmsa.u.ka. 1791) yaḥ pūrvaṃ sphuṭad-asthi-saṃpuṭa-mukhe niryat-pravālāṅkuro prāyaḥ sa dvidalādika-krama-vaśād ārabdha-śākā-śataḥ snigdhaṃ pallavito ghanaṃ mukulitaḥ sphāra-cchaṭaṃ puṣpitaḥ sotkarṣaṃ phalito bhṛśaṃ ca vinataḥ ko 'py eṣa cūta-drumaḥ // VidSrk_33.86*(1104) kasyacit | (spdśā.pa. 1019, hetukasya; smvsū.mu. 33.17, harṣasya; skmsa.u.ka. 1904) jāyante bahavo 'tra kacchapa-kule kiṃ tu kvacit kacchapī naikāpy ekam asūta nāpi ca punaḥ sūtena vā soṣyate ākalpaṃ dharaṇī-dharodvahanataḥ saṃkoca-khinnātmano yaḥ kūrmasya dināni nāma katicid viśrāma-dāna-kṣamaḥ // VidSrk_33.87*(1105) hanūmataḥ | (skmsa.u.ka. 1643, śatānandasya) bhava-kāṣṭha-mayī nāma nauke hṛdayavaty asi parakīyair aparathā katham ākṛṣyase guṇaiḥ // VidSrk_33.88*(1106) bhagavati yāmini vande tvayi bhuvi dṛṣṭaḥ pativratā-dharmaḥ / gatavati rajanī-nāthe kajjala-malinaṃ vapur vahasi // VidSrk_33.89*(1107)* dhig etad gāmbhīryaṃ dhig amṛtamayatvaṃ ca jaladher dhig etāṃ drāghīyaḥ-pracalatara-kallola-bhujatām yad etasyaivāgre kavalita-tanur dāva-dahanair na tīrāraṇyānī salila-culukenāpy upakṛtā // VidSrk_33.90*(1108) kaṇikākārasya | (skmsa.u.ka. 1695, kapāleśvarasya) ambhonidher anavagīta-guṇaika-rāśer uccaiḥśrava-prabhṛtiṣu prasabhaṃ hṛteṣu āśvāsanaṃ yad avakṛṣṭam abhūn maharṣe toyaṃ tvayā tad api niṣkaruṇena pītam // VidSrk_33.91*(1109) vanārohasya -- katipaya-divasa-sthāyini mada-kāriṇi yauvane durātmānaḥ / vidadhati tathāparādhaṃ janmaiva yathā vṛthā bhavati // VidSrk_33.92*(1110)* kasyacit | (spdśā.pa. 1124, smvsū.mu. 30.2; skmsa.u.ka. 1738, bhojadevasya) praśāntāḥ kallolāḥ stimita-masṛṇaṃ vāri vimalaṃ vinīto 'yaṃ veśaḥ śamam iva nadīnāṃ kathayati tathāpy āsāṃ tais tais tarubhir abhitas tīra-patitaiḥ sa evāgre buddhau pariṇamati ruddho 'py avinayaḥ // VidSrk_33.93*(1111) śabdārṇavasya | (smvsū.mu. 30.4, skmsa.u.ka. 1740, kasyacit) satataṃ yā madhyasthā prathayati yaṣṭiḥ pratiṣṭhitāsīti / puṣkariṇi kim idam ucitaṃ tāṃ cedānīm adho nayasi // VidSrk_33.94*(1112)* kuśalanāthasya -- kṛtam idam asādhu hariṇaiḥ śirasi tarūṇāṃ davānale jvalati / ājanma keli-bhavanaṃ yad bhītair ujjhitaṃ vipinam // VidSrk_33.95*(1113)* khadirasya -- vidhvastā mṛga-pakṣiṇo vivaśatāṃ nītāḥ sthalī-devatā dhūmair antaritāḥ svabhāva-malinair āśā mahī-tāpitāḥ bhasmīkṛtya sa-puṣpa-pallava-phalāṃs tāṃs tān mahā-pādapān nirvṛttena davānalena vihitaṃ valmīka-śeṣaṃ vanam // VidSrk_33.96*(1114) kasyacit (spdśā.pa. 1159, smvsū.mu. 34.5 both anonymous, skmsa.u.ka. 1271 yogeśvarasya) karṇāhati-vyatikaraṃ kariṇāṃ vipakṣadānaṃ vyavasyati madhuvrata eṣa tiktam smartavyatām upagateṣu saroruheṣu dhik jīvita-vyasanam asya malīmasasya // VidSrk_33.97*(1115) citraṃ tad eva mahad aśmasu tāpaneṣu yad nodgiranty analam indukarābhimṛṣṭāḥ saṃbhāvyate 'pi kim idaṃ nu yathendukāntās te pāvanaṃ ca śiśiraṃ ca rasaṃ sṛjanti // VidSrk_33.98*(1116) dāha-ccheda-nikāṣair ati pariśuddhasya te vṛthā garimā / yad asi tulām adhirūḍhaṃ kāṃcana guñjāphalaiḥ sārdham // VidSrk_33.99*(1117)* surabheḥ | (skmsa.u.ka. 1734, bāṇasya) sindhor uccaiḥ pavana-calanād utsaladbhis taraṅgais kūlaṃ nīto hṛta-vidhi-vaśād dakṣiṇāvarta-śaṅkhaḥ dagdhaḥ kiṃ vā na bhavati masī ceti saṃdehinībhiḥ śāmbūkābhiḥ saha paricito nīyate pāmarībhiḥ // VidSrk_33.100*(1118) sucaritasya | (skmsa.u.ka. 1715, anurāga-devasya) chidraṃ maṇer guṇārthaṃ nāyaka-pada-hetur asya tāralyam / katham anyatheśvarāṇāṃ viluṭhati hṛdaye ca maulau ca // VidSrk_33.101*(1119)* pariṇati-sukumāra svādu-mākanda nindāṃ katham iva tava bhṛṣṭo rājakīraḥ karotu anavadhi-kaṭhinatvaṃ nārikerasya yasmin vaśika-hṛdaya-vṛtter lupta-sāra-śriyaś ca // VidSrk_33.102*(1120) kiṃpāka pāke bahir eva rakta tiktāsitāntar dṛśi kāntim eṣi / etāvatā kākam apāsya kasya hṛt-prīti-bhittis tvam idaṃ na jāne // VidSrk_33.103*(1121)* buddhākaraguptasya vigarjām unmuñca tyaja taralatām arṇava manāg ahaṅkāraḥ ko 'yaṃ katipaya-maṇi-grāva-guḍakaiḥ dṛśaṃ merau dadyāḥ sa hi maṇimaya-prastha-mahito mahā-maunaḥ sthairyād atha bhuvanam eva sthirayati // VidSrk_33.104*(1122) kasyacit | (skmsa.u.ka. 1688, śatānandasya) ājñām eva muner nidhāya śirasā vindhyācala sthīyatām atyuccaiḥ padam icchatā punar iyaṃ no laṅghanīyā tvayā mainākādi-mahīdhra-labdha-vasatiṃ yaḥ pītavān ambudhiṃ tasya tvāṃ gilataḥ kapola-milana-kleśo 'pi kiṃ jāyate // VidSrk_33.105*(1123) kasyacit | (skmsa.u.ka. 1703, śālūkasya) abhyudyat-kavala-graha-praṇayinas te śallakī-pallavās tac cāsphāla-sahaṃ saraḥ kṣiti-bhṛtām ity asti ko nihnute danta-stambha-niṣaṇṇa-niḥsaha-karaḥ śvāsair atiprāṃśubhir yenāyaṃ virahī tu vāraṇa-patiḥ svāmin sa vindhyo bhavān // VidSrk_33.106*(1124) || ity anyāpadeśa-vrajyā || ||33|| 34. tato vāta-vrajyā uddāma-dviradāvalūna-bisinī-saurabhya-saṃbhāvitavyomānaḥ kalahaṃsa-kampita-garut-pālī-marun-māṃsalāḥ dūrottāna-taraṅga-laṅghana-jalā-jaṅghāla-garva-spṛśaḥ karpūra-drava-śīkarair iva diśo limpanti pampānilāḥ // VidSrk_34.1*(1125) andhrī-nīrandhra-pīna-stana-taṭa-luṭhanāyāsamanda-pracārāś cārūnnullāsayanto draviḍa-vara-vadhū-hāri-dhammilla-bhārān jighrantaḥ siṃhalīnāṃ mukha-kamala-malaṃ keralīnāṃ kapolaṃ cumbanto vānti mandaṃ malaya-parimalā vāyavo dākṣiṇātyāḥ // VidSrk_34.2*(1126) vasukalpasya (skmsa.u.ka. 443) latāṃ puṣpavatīṃ spṛṣṭvā kṛta-snāno jalāśaye punas tat-saṅga-śaṅkīva vāti vātaḥ śanaiḥ śanaiḥ // VidSrk_34.3*(1127) vinaya-devasya -- kāntā-karṣaṇa-lola-kerala-vadhū-dhamilla-mallī-rajaś caurāś coḍa-nitambinī-stana-taṭe niṣpandatām āgatāḥ revā-śīkara-dhāriṇo 'ndhra-murala-strī-māna-mudrābhidoaḥ vātā vānti navīna-kokila-vadhū-hūṅkāra-vācālitāḥ // VidSrk_34.4*(1128) śrīkaṇṭhasya -- dhunānaḥ kāverī-parisara-bhuvaś campaka-tarūn marun mandaṃ kunda-prakara-makarandān avakiran priya-premākarṣa-cyuta-racanam āmūla-saralaṃ lalāṭe lāṭīnāṃ luṭhitam alakaṃ tāṇḍavayati // VidSrk_34.5*(1129) (skmsa.u.ka. 447) vahati lalita-mandaḥ kāminī-māna-bandhaṃ ślathayitum ayam eko dakṣiṇo dākṣiṇātyaḥ vitarati ghana-sārāmodam antar-dhunāno jaladhi-jala-taraṅgān khelayan gandha-vāhaḥ // VidSrk_34.6*(1130) bhuktvā ciraṃ dakṣiṇa-dig-vadhūm imāṃ vihāya tasyā bhayataḥ śanaiḥ śanaiḥ sa-gandha-sārādi-kṛtāṅga-bhūṣaṇaḥ prayāty udīcīṃ dayitām ivānilaḥ // VidSrk_34.7*(1131) vāti vyasta-lavaṅga-lodhra-lavalī-kuñjaḥ karañja-drumān ādhunvann upabhuktam uktamuralātoyormi-mālā-jaḍaḥ svairaṃ dakṣiṇa-sindhu-kūla-kadalī-kacchopakaṇṭhodbhavaḥ kāverī-taṭa-tāḍi-tāḍana-taṭatkārottaro mārutaḥ // VidSrk_34.8*(1132) cumbann ānanam āluṭhan stana-taṭīm āndolayan kuntalaṃ vyasyann aṃśuka-pallavaṃ manasija-krīḍāṃ samullāsayan aṅgaṃ vihvalayan mano vikalayan mānaṃ samunmūlayan nārīṇāṃ malayānilaḥ priya iva pratyaṅgam āliṅgati // VidSrk_34.9*(1133) (skmsa.u.ka. 441) alīnāṃ mālābhir viracita-jaṭā-bhāra-mahimā parāgaiḥ puṣpāṇām uparacita-bhasma-vyatikaraḥ vanānām ābhoge kusumavati puṣpoccaya-paro marun mandaṃ mandaṃ vicarati parivrājaka iva // VidSrk_34.10*(1134) (skmsa.u.ka. 437) śaṣpa-śyāmalitāla-vāla-nipatat-kulyājala-plāvitakrīḍodyāna-niketanājira-juṣām aspṛṣṭa-bhū-reṇavaḥ suptaṃ saṃprati bodhayanti śanakaiś ceto-bhuvaṃ kāmināṃ pratyagra-sphuṭa-mallikā-surabhayaḥ sāyanṃtanā vāyavaḥ // VidSrk_34.11*(1135) acala-siṃhasya -- adyābhogini gāḍha-marma-nivahe harmāgra-vedī-juṣāṃ sadyaś candana-śoṣiṇi stana-taṭe saṅge kuraṅgī-dṛśām prāyaḥ praślathayanti puṣpa-dhanuṣaḥ puṣpākare niṣṭhite nirvedaṃ nava-mallikā-surabhayaḥ sāyaṃ nayā vāyavaḥ // VidSrk_34.12*(1136) śatānandasya -- śiśira-śīkara-vāhini mārute carati śīta-bhayād iva satvaraḥ manasijaḥ praviveśa viyoginīhṛdayam āhita-śoka-hutāśanaḥ // VidSrk_34.13*(1137) kumāradāsasya -- dīrghān muktaḥ sapadi malayādhitya-kāyāḥ prasaṅgād āviṣkurvan praṇaya-piśunaṃ saurabhaṃ candanasya mandaṃ mandaṃ nipatati cirād āgato mādhavīṣu vyākurvāṇo bhayam iva paraṃ dākṣiṇo gandhavāhaḥ // VidSrk_34.14*(1138) madhuśīlasya -- prabhāte sannaddha-stanita-mahimānaṃ jaladharaṃ spṛśantaḥ sarvatra sphuṭita-vana-mallī-surabhayaḥ amī mandaṃ mandaṃ surata-samara-śrānta-taruṇīlalāṭa-svedāmbhaḥ-kaṇa-parimuṣo vānti marutaḥ // VidSrk_34.15*(1139) (skmsa.u.ka. 457) surata-bhara-khinna-pannaga-vilāsinī-pāna-keli-jarjaritaḥ / punar iha virahi-śvāsair malaya-marun māṃsalī-bhavati // VidSrk_34.16*(1140)* ete pallī-parivṛḍha-vadhū-prauḍha-kandarpa-kelikliṣṭāpīta-stana-parisara-sveda-saṃpad-vipakṣāḥ vānti svairaṃ sarasi sarasi kroḍa-daṃṣṭrā-vimardatruṭyad-gundrā-parimala-guṇa-grāhiṇo gandhavāhāḥ // VidSrk_34.17*(1141) (skmsa.u.ka. 440) nādhanyaiḥ śaṅkha-pāṇeḥ kṣaṇa-dhṛta-gatayaḥ prāṃśubhiś candrakāntaprāsādair dvārakāyāṃ taralita-caramāmbhodhi-nīrāḥ samīrāḥ sevyante nitya-mādyat-kari-kāṭhina-karā-sphāla-kāla-prabuddhakrudhyat-pañcānanāgra-dhvani-bhara-vigalad-guggulūdgāra-garbhāḥ // VidSrk_34.18*(1142) hima-sparśād aṅge ghana-pulaka-jālaṃ vidadhataḥ pika-troṭī-truṭyad-vikaca-sahakārāṅkura-lihaḥ amī svairaṃ svairaṃ malaya-maruto vānti dinajaṃ dināpāye cakṣuḥ-klamam apaharanto mṛgadṛśām // VidSrk_34.19*(1143) ayam uṣasi vinidra-drāviḍī-tuṅga-pīnastana-parisara-sāndra-sveda-bindūpamardī sruta-malayaja-vṛkṣa-kṣīra-saurabhya-sabhyo vahati sakhi bhujaṅgī-bhukta-śesaḥ samīraḥ // VidSrk_34.20*(1144) kasyacit | (sa.u.ka. 456) ye dolākelikārāḥ kim api mṛga-dṛśāṃ manyu-tantu-cchido ye sadyaḥ śṛṅgāra-dīkṣā-vyatikara-guravo ye ca loka-traye 'pi te kaṇṭhe loṭhayantaḥ para-bhṛta-vayasāṃ pañcamaṃ rāga-rājaṃ vānti svairaṃ samīrāḥ smara-vijaya-mahā-sākṣiṇo dākṣiṇātyāḥ // VidSrk_34.21*(1145) rājaśekharasya | (vsbvi.śā.bha. 1.27, spdśā.pa. 3816, smvsū.mu. 59.29, skmsa.u.ka. 444) daronmīlac-cūḍa-prakara-mukulodgāra-surabhiḥ latālāsya-krīḍā-vidhi-niviḍa-dīkṣā-paricayaḥ vibhindann udyānāny atanu-makaranda-drava-hara śrama-svairo vāyur manasija-śarair jarjarayati // VidSrk_34.22*(1146) śrāntāś cūta-vanāni kuñja-paṭala-preṅkholanād unmiṣanmallī-kuḍmala-sāndra-saurabha-sarit-saṃsyanda-śṛṅgāriṇaḥ ete saṃvasathopakaṇṭha-vilasad-vṛṣṭy-ambu-vīcī-cayonmīlad-bāla-tuṣāra-śīkara-kirau krīḍanti jhañjhānilāḥ // VidSrk_34.23*(1147) buddhākara-guptasya -- || iti vāta-vrajyā || ||34|| 35. tato jāti-vrajyā ajājī-jambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvād uṣṇatvāj janita-rasanauṣṭha-vyatikarāḥ anirvāṇotthena prabalatara-tailākta-tanavo mayā sadyo bhṛṣṭāḥ katipaya-kavayyaḥ kavalitāḥ // VidSrk_35.1*(1148) grīvābhaṅābhirāmaṃ muhur anupatati syandane datta-dṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatana-bhayād bhūyasā pūrva-kāyam śaṣpair ardhāvalīḍhaiḥ śrama-vivṛta-mukha-bhraṃśibhiḥ kīrṇa-vartmā paśyodagra-plutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // VidSrk_35.2*(1149) kālidāsasya | (śak. 1.7 han. 4.3, smk 93.1, pmt 177, ssm 993, kvv 32, ipk 42, kpd, 83, aś p.74 ad. 20.23, ekāvalī p.101, ak, p. 327, amd 127, vyk 2.120, srb 207.7) svairaṃ cakrānuvṛttyā muhur upari paribhramya samyak kṛtāsthaḥ kṣiptādho-dṛṣṭi-lakṣyī-kṛta-pala-śakalaḥ pakkaṇa-prāṅgaṇeṣu tīvrādhaḥ-pāta-puñjī-kṛta-vitata-calat-pakṣa-pālī-viśālaś cillaś cāṇḍāla-pallī-piṭhara-jaṭharataḥ proddharaty ardha-dagdham // VidSrk_35.3*(1150) kasyacit -- udgrīvā vivṛtāruṇāsya-kuharās tṛṣṇācalat-tālavaḥ pakṣā-saṃbhava-vepamāna-tanavaḥ proḍḍīya kiṃcin muhuḥ anyonyākṣamiṇaḥ śarāri-śiśavaḥ prātar nadī-rodhasi prāleyāmbu pibanti vīraṇa-dala-droṇī praṇālī-srutam // VidSrk_35.4*(1151) kasyacit | (srkm 1330) rajju-kseparayonnamad-bhuja-latā-vyaktaika-pārśva-stanī sūtra-ccheda-vilola-śaṅkha-valaya-śreṇī-jhaṇat-kāriṇī tiryag-vistṛta-pīvaroru-yugalā pṛṣṭhān ativyākṛtābhoga-śroṇir udasyati pratimuhuḥ kūpād apaḥ pāmarī // VidSrk_35.5*(1152) kasyacit | (skmsa.u.ka. 2004, śaraṇasya) pakṣābhyāṃ sahitau prasārya caraṇāv ekaikaśaḥ pārśvayor ekīkṛtya śirodharopari śanaiḥ pāṇḍūdare pakṣatī nidrāśeṣa-viśeṣa-rakta-nayano niryāya nīḍodarād āsṛkkānta-vidāritānana-puṭaḥ pārāvato jṛmbhate // VidSrk_35.6*(1153) bhṛṅgārasya | (skmsa.u.ka. 2025) prātar vāra-vilāsinī-jana-raṇan mañjīra-mañju-svanair udbuddhaḥ paridhūya pakṣati-puṭaṃ pārāvataḥ sa-spṛham kiṃcit kuñcita-locanāṃ sahacarīṃ saṃcumbya cañcvā ciraṃ manāndolita-kaṇṭha-kuṇṭhita-galaḥ sotkaṇṭham utkūjati // VidSrk_35.7*(1154) vikramāditya-tapasvinoḥ | (skmsa.u.ka. 2024, vikramādityasya) utplutya dūraṃ paridhūya pakṣāvadho nirīkṣya kṣaṇa-baddha-lakṣyaḥ madhye-jalaṃ buḍḍati datta-jhampaḥ samatsyam utsarpati matsya-raṅkaḥ // VidSrk_35.8*(1155) vākpati-rājasya | (skmsa.u.ka. 2031, kasyacit) nīḍād apakramya vidhūya pakṣau vṛkṣāgram āruhya tataḥ krameṇa udgrīvam utpuccham udeka-pādam uccūḍam ukūjati tāmra-cūḍaḥ // VidSrk_35.9*(1156) madhoḥ | (skmsa.u.ka. 2032 kasyacit) aṅguṣṭhākrama-yantritāṅgulir adhaḥ pādārdha-nīruddha-bhūr pārśvodvega-kṛto nihatya kaphaṇi-dvandvena daṃśān muhuḥ nyag-jānu-dvaya-yantra-yantrita-ghaṭī-vaktrāntarāla-skhaladdhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ // VidSrk_35.10*(1157) upādhyāya-dāmodarasya || (pvpadyā. 262; skmsa.u.ka. 2001, smvsū.mu. 96.14) karṇāgranthita-kiṃ-tanur nata-śirā bibhraj-jarā-jarjarasphik-sandhi-praviveśita-pravicalal-laṅgūla-nālaḥ kṣaṇam ārād vīkṣya vipakva-sākrama-kṛta-krodha-sphurat-kandharaṃ śvā mallīkalikā-vikāśi-daśanaū kiṃcit kvaṇan gacchati // VidSrk_35.11*(1158) kasyacit -- tundī cet paricumbati priyatamāṃ svārthāt tato bhraśyati svārthaṃ cet kurute priyādhara-rasāsvādaṃ na vindaty asau taṃ cemaṃ ca karoti mūḍha-jaḍa-dhīḥ kāmāndha-mugdho yatas tundau tundita-vigrahasya surate naiko bhaven nāparaḥ // VidSrk_35.12*(1159) kasyacit -- naśyad-vakrima-kuntalāntalulita-svacchāmbu-bindūtkarā hasta-svastika-saṃyame nava-kuca-prāg-bhāram ātanvatī pīnorudvaya-līna-cīna-vasanā stokāvanamrā jalāt tīrodde`ca-nimeṣa-lola-nayanā bāleyam uttiṣṭhati // VidSrk_35.13*(1160) bhojya-devasya -- ambhomucāṃ salilam udgiratāṃ niśīthe tādī-vaneṣu nibhṛta-sthita-karṇa-tālāḥ ākarṇayanti kariṇo 'rdha-nimīlitākṣā dhārā-ravaṃ daśana-koṭi-niṣaṇṇa-hastāḥ // VidSrk_35.14*(1161) hastipakasya | (spdśā.pa. 593, sbhsu.ā. 2413, srb 207.6) halāgrotkīrṇāyāṃ parisara-bhuvi grāma-caṭakā luṭhanti svacchandaṃ nakhara-śikharāc chotita-mṛdaḥ calat-pakṣa-dvandva-prabhava-marud-uttambhita-rajaḥkaṇāśleṣa-bhrāmad-ruta-mukulitonmīlita-dṛśaḥ // VidSrk_35.15*(1162) kasyacit -- ākubjī-kṛta-pṛṣṭham unnata-valad-vaktrāgra-pucchaṃ bhayād antar-veśma-niveśitaika-nayanaṃ niṣkampa-karṇa-dvayam lālā-kīrṇa-vidīrṇa-sṛkka-vikacad-daṃṣṭrākarālānanaḥ śvā niḥśvāsa-nirodha-pīvara-galo mārjāram āskandati // VidSrk_35.16*(1163) kasyacit (skmsa.u.ka. 2018 yogeśvarasya) payasi sarasaḥ svacche matsyāñjighṛkṣur itas tato valita-nayano mandaṃ mandaṃ padaṃ nidadhad bakaḥ viyati vidhṛtaikāṅghris tirag vivartita-kandharo dalam api calat sa-pratyāśaṃ muhur muhur īkṣate // VidSrk_35.17*(1164) kasyacit | (skmsa.u.ka. 2030, yogeśvarasya) mukteṣu raśmiṣu nirāyata-pūrvakāyā niṣkampa-cāmara-śikhā nibhṛtordhva-karṇāḥ ātmoddhatair api rajobhir alaṅghanīyā dhāvanty amī mṛga-javākṣamayeva rathyāḥ // VidSrk_35.18*(1165) kasyacit -- paścād aṅghrī prasārya tri-kanati-vitataṃ drāghayitvāṅgam uccair āsajyābhugna-kaṇṭho mukham urasi saṭāṃ ghūli-dhūmrāṃ vidhūya ghāsa-grāsābhilāṣād anavarata-calat-protha-tuṇḍas turaṅgo mandaṃ śabdāyamāno vilikhati śayanād utthitaḥ kṣmāṃ khureṇa // VidSrk_35.19*(1166) kasyacit || (bhaṭṭa-bāṇasya; hc 3.5, svsu.ā. 2420, smvsū.mu. 102.4, skmsa.u.ka. 2009) āghrāta-kṣoṇi-pīṭhaḥ khura-śikhara-samākṛṣṭa-reṇus turaṅgaḥ puñjī-kṛtyākhilāṅghrīn krama-vaśa-vinamaj-jānur-unmukta-kāyaḥ pṛṣṭhāntaḥ pārśva-kaṇḍū-vyapa-nayana-rasād dvis-trir-udvartitāṅgaḥ protthāya drāṅ nirīhaḥ kṣaṇam atha vapur āsyānupūrvyāṃ dhunoti // VidSrk_35.20*(1167) vikramādityasya | (skmsa.u.ka. 2008) ādau vitatya caraṇo vinamayya kaṇṭham utthāpya vaktram abhihatya muhuś ca vatsāḥ mātrā pravartita-mukhaṃ mukha-lihyamānapaścārdha-sustha-manasaḥ stanam utpibanti // VidSrk_35.21*(1168) (skmsa.u.ka. 2012, cakrapāṇeḥ) priyāyāṃ svairāyām atikaṭhina-garbhālasatayā kirāte cākarṇī dhṛta-dhanuṣi dhāvaty anupadam priyā-prema-prāṇa-pratibhaya-vaśākṛta-vikalo mṛtgaḥ paścād ālokayati ca muhur yāti ca muhuḥ // VidSrk_35.22*(1169) kasyacit | (skmsa.u.ka. 1863, kālidāsasya) śīrṇa-kṣudrātapatrī jaṭhara-valayitāneka-mātrā-prapañcaśḥ cūḍā-nirvyūḍha-bilva-cchada udara-darī-bhīṣaṇo jīrṇa-kaṇṭhaḥ dūrādhva-bhrānti-khinnaḥ katham api śanakair aṅghri-pīḍāṃ niyamya svairendha-sphoṭanāya dvija-bhavanam anu snātakaḥ sāyam eti // VidSrk_35.23*(1170) cañcac-cañcala-cañcu-vañcita-calac-cūḍāgram ugraṃ pataccakrākāra-karāla-kesara-saṭāsphāra-sphurat-kandharam vāraṃ vāram udaṅghri-laṅghana-ghana-preṅkhan-nakha-kṣuṇṇayoḥ kāmaṃ kukkuṭayor dvayaṃ druta-pada-krūra-kramaṃ yudhyati // VidSrk_35.24*(1171) kasyacit | (spdśā.pa. 572, skmsa.u.ka. 2034) ete jīrṇa-kulāya-kāla-jaṭilāḥ pāṃsūtkarākarṣiṇaḥ śākhā-kampa-vihasta-duḥstha-vihagān ākampayantas tarūn helāndolita-nartitojjhita-hata-vyāghaṭṭitonmūlitaprotkṣipta-bhramitaiḥ prapā-paṭalakaiḥ krīḍanti jhañjhānilāḥ // VidSrk_35.25*(1172) ete saṃtata-bhṛjyamāna-caṇakāmoda-pradhānā manaḥ karṣanty ūṣara-saṃniveśa-jaraṭha-cchāyāḥ sthalī-grāmakāḥ tāruṇyātiśayāgra-pāmara-vadhū-sollāsa-hasta-grahabhrāmyat-pīvara-yantraka-dhvanir asad-gambhīra-gehodarāḥ // VidSrk_35.26*(1173) asminn īṣad vitata-valita-stoka-vicchinna-bhugnaḥ kiṃcil-līlopacita-vinataḥ puñjitaś cotthitaś ca dhūmodgāras taruṇa-mahiṣa-skandho 'nīlo davāgneḥ svairaṃ sarpan sṛjati gagane gatvarān patra-bhaṅgān // VidSrk_35.27*(1174) kasyacit (sksa.ka.ā. 1.85, skmsa.u.ka. 1272 bāṇasya) kaiścid vīta-dayena bhoga-patinā niṣkāraṇopaplutaprakṣīṇair nija-vaṃśa-bhūr iti mitair atyajyamānāḥ kulaiḥ grāmā nistṛṇa-jīrṇa-kuḍya-bahulāḥ svairaṃ bhramad-babhravaḥ prāyaḥ pāṇḍu-kapota-kaṇṭha-mukharārāme na yānty utkatām // VidSrk_35.28*(1175) durupahita-haleṣāsārgala-dvāram ārād pt paricakita-purandhrī-pātitābhyarṇa-bhāṇḍam pavana-raya-tiraścīs toya-dhārāḥ pratīcchan viśati valita-śṛṅgaḥ pāmarāgāram ukṣā // VidSrk_35.29*(1176) utplutyā gṛha-koṇataḥ pracalitāḥ stokāgrahaṅghaṃ tato vaktra-svaira-pada-kramair upagatāḥ kiṃcic calanto gale bhekāḥ pūtini-pātino micimicīty unmīlitārrdhekṣaṇāḥ nakrākāra-vidāritānana-puṭair nirmakṣikaṃ kurvate // VidSrk_35.30*(1177) vilāsa-masṛṇolasan musala-lola-doḥ-kandalīḥ paraspara-pariskhalad-valaya-niḥsvano danturāḥ calanti kala-duṅkṛti-prasabha-kampitoraḥ-sthalatruṭad-gamaka-saṃkulāḥ kalama-kaṇḍanī-gītayaḥ // VidSrk_35.31*(1178) kasyacit | (spdśā.pa. 582, skmsa.u.ka. 1063) vikāsayati locane spṛśati pāṇinā kuñcite vidūram avalokayaty atisamīpa-saṃsthaṃ punaḥ bahir vrajati sātape smarati netra-varteḥ pumān jarā-pramukha-saṃsthitaḥ samavalokayan pustakam // VidSrk_35.32*(1179) varāhasya | (skmsa.u.ka. 2260, kasyacit) prāyo rathyā-sthala-bhuvi rajaḥ-prāya-dūrvā-latāyāṃ jālmaiḥ pṛṣṭhāpahṛta-salavāḥ sakṣudho mām ahokṣāḥ svairaṃ śvāsānila-taralitodbhūta-dhūlī-praveśapluṣṭa-prāṇā vihita-vidhuta-grāsa-vighnaṃ caranti // VidSrk_35.33*(1180) sīmani laghu-paṅkāyām aṅkura-gaurāṇi cañcitoraskāḥ / laghutaram utplavamānāś caranti bījānti kalaviṅkāḥ // VidSrk_35.34*(1181)* kvaṇad-valaya-saṃtati-kṣaṇam udañci-doṣkandalī galat-paṭa-samunmiṣat-kuca-taṭī-nakhāṅkāvalī karāmbuja-dhṛtollasan-muśalam unnamantī muhuḥ pralambi-maṇi-mālinī kalam akaṇḍanī rājate // VidSrk_35.35*(1182) vāgurasya -- utpucchaḥ pramadocchvasad vapur adho-visraṃsi-pakṣa-dvayaḥ svairotphāla-gati-krameṇa parito bhrāntvā salīlaṃ muhuḥ utkaṇṭhālasa-kūjitaḥ kala-rutāṃ bhūyo riraṃsā-rasanyag-bhūtāṃ caṭakaḥ priyām abhisaraty udvepamānaḥ kṣaṇam // VidSrk_35.36*(1183) sonnokasya | (skmsa.u.ka. 2035, sohlokasya) siddhārtha-yaṣṭiṣu yathottara-hīyamānasaṃsthāna-baddha-phala-sūcita-paramparāsu vicchidyamāna-kusumāsu jani-krameṇa pāka-kramaḥ kapiśimānam upādadhāti // VidSrk_35.37*(1184) kasyacit (skmsa.u.ka. 1359 lakṣmīdharasya) bakoṭāḥ pānthānāṃ śiśira-sarasī-sīmni saratām amī netrānandaṃ dadati caraṇācoṭita-mukhāḥ dhunānā mūrdhānaṃ gala-bila-galat-sphāra-śapharasphurat-pucchānaccha-vyatikara-sa-bāṣpākula-dṛśaḥ // VidSrk_35.38*(1185) kasyacit | (skmsa.u.ka. 2027, madhukaṇṭhasya) tiryak-tīkṣṇa-viṣāṇa-yugma-calana-vyānamra-kaṇṭhānanaḥ kiṃcit-kuñcita-locanaḥ khura-puṭenācoṭayan bhūtalam niśvāsair atisaṃtatair buṣa-kaṇā-jālaṃ khale vikṣipann ukṣā goṣṭha-taṭīṣu labdha-vijayo go-vṛndam āskandati // VidSrk_35.39*(1186) acalasya -- arcir-mālā-karālād divam abhilihato dāva-vahner adūrād uḍḍīyoḍḍīya kiṃcic-chalabha-kavalanānanda-manda-pracārāḥ agre 'gre saṃraṭantaḥ pracuratara-masīpāta-durlakṣa-dhūmrāḥ dhūmyāṭāḥ paryaṭanti prativiṭapam amī niṣṭhurāḥ sva-sthalīṣu // VidSrk_35.40*(1187) madhukaṇṭhasya -- nīvāraudana-maṇḍam uṣṇa-madhuraṃ sadyaḥ-prasūta-priyāpītād apy adhikaṃ tapo-vana-mṛgaḥ paryāptam ācāmati gandhena sphuratā manāg anusṛto bhaktasya sarpiṣmataḥ karkandhū-phala-miśra-śāka-pacanāmodaḥ paristīryate // VidSrk_35.41*(1188) (u.rā.ca. 4.1 bhavabhūteḥ | (u.rā.ca. 4.1) madhuram iva vadantaḥ svāgataṃ bhṛṅga-śabdair natim iva phala-namraiḥ kurvate 'mī śirobhiḥ mama dadata ivārghaṃ puṣpa-vṛṣṭiṃ kirantaḥ kathaya nati-saparyāṃ śikṣitāḥ śākhino 'pi // VidSrk_35.42*(1189) (ṇāgānanda 1.11 śrīharṣasya (nāgānanda 1.11) asmin vṛddha-vanecarī-karatalair dattāḥ sapañcāṅgulāḥ . . . . . . . . śikharibhiḥ śṛṅgaiḥ karālodarāḥ dvāropānta-paśūkṛtārpya-puruṣa-kṣubdhāsthi-kirmīritāḥkirmīritāś cittotkampam ivānayanti gahanāḥ kāntāra . . . . // VidSrk_35.43*(1190) tais tair jīvopahārair iha kuhara-śilāsaṃśrayām arcayitvā devīṃ kāntāra-durgāṃ rudhiram upataru-kṣetra-pālāya dattvā tumbī-vīnā-vinoda-vyavahita-sarakām ahni jīrṇe purāṇīṃ hālāṃ mālūra-koṣair yuvati-sahacarā barbarāḥ śīlayanti // VidSrk_35.44*(1191) yogeśvarasya | (skmsa.u.ka. 2002, kasyacit) abhinava-mukha-mudraṃ kṣudra-kūpopavītaṃ praśithila-vipulatvaṃ jvālakocchvāsi-pālam pariṇati-paripāṭi-vyākṛtenāruṇimnā hata-haritim aśeṣaṃ nāga-raṅgaṃ cakāsti // VidSrk_35.45*(1192) abhinandasya -- || iti jāti-vrajyā || ||35|| 36. tato māhātmya-vrajyā 36 tad-brahmāṇḍam iha kvacit kvacid api kṣoṇī kvacin nīradās te dvīpāntara-śālino jaladhayaḥ kvāpi kvacit bhūbhṛtaḥ āścaryaṃ gaganasya ko 'pi mahimā sarvair amībhiḥ sthitair dūre pūraṇam asya śūnyam iti yan-nāmāpi nācchāditam // VidSrk_36.1*(1193) keśarasya | (skmsa.u.ka. 1999) āpīyamānam asakṛd bhramarāyamāṇair ambhodharaiḥ sphurita-vīci-sahasra-patram kṣīrāmbu-rāśim avalokaya śeṣa-nālam ekaṃ jagat-traya-saraḥ-pṛthu-puṇḍarīkam // VidSrk_36.2*(1194) viṣṇur babhāra bhagavān akhilāṃ dharitrīṃ taṃ pannagas tam api tat-sahitaṃ payodhiḥ kumbhodbhavas tu tam apīyata helayaiva satyaṃ na kaścid avadhir mahatāṃ mahimnaḥ // VidSrk_36.3*(1195) kiṃ brūmo jaladheḥ śriyaṃ sa hi khalu śrī-janma-bhūmiḥ svayaṃ vācyaḥ kiṃ mahimāpi yasya hi nava-dvīpaṃ mahīti śrutiḥ tyāgaḥ ko 'pi sa tasya bibhrati jaganty asyārthino 'py ambudāḥ śakteḥ kaiva kathāpi yasya bhavati kṣobheṇa kalpāntaram // VidSrk_36.4*(1196) vācaspateḥ | (skmsa.u.ka. 1678, śabdārṇavasya; smvsū.mu. 104.10) etasmāj jaladher jalasya kaṇikāḥ kāścid gṛhītvā tataḥ pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ asmān mandara-kūṭa-koṭi-ghaṭanā-bhīti-bhramat tārakāṃ prāpyaikāṃ jala-mānuṣīṃ tri-bhuvane śrīmān abhūd acyutaḥ // VidSrk_36.5*(1197) muñja-rājasya | (skmsa.u.ka. 1679, hareḥ; smvsū.mu. 104.9, jalamānuṣī-rudrasya) āścaryaṃ vaḍavānalaḥ sa bhagavān āścaryam ambhonidhir yat-karmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate ekasyāśraya-ghasmarasya pibatas tṛptir na jātā jalair anyasyāpi mahātmano na vapuṣi svalpo 'pi toya-vyayaḥ // VidSrk_36.6*(1198) (skmsa.u.ka. 1699, keśaṭasya; svsu.ā. 884) nipīto yenāyaṃ taṭam adhivasaty asya sa munir dadhāno 'ntardāhaṃ sraja iva sa cāurvo 'sti dahanaḥ tathā sarvasvārthe bahu-vimathito yena sa hariḥ svapity aṅke śrīmān ahaha mahimā ko 'pi jaladheḥ // VidSrk_36.7*(1199) dharādharasya -- anyaḥ ko 'pi sa kumbha-saṃbhava-muner āstāṃ śikhī jāṭharo yaṃ sañcintya dukūla-vahni-sadṛśaḥ saṃlakṣyate vāḍavaḥ vandyaṃ taj-jaṭharaṃ sa mīna-makara-grāhāvalis toyadhiḥ paścād pt pārśvam apūritāntara-viyad yatra svanan bhrāmyati // VidSrk_36.8*(1200) vāśaṭasya -- śvāsonmūlita-merur ambara-tala-vyāpī nimajjan muhur yatrāsīc chiśumāra-vibhrama-karaḥ krīḍāvarāho hariḥ sīmā sarva-mahādbhuteṣu sa tathā vārāṃ patiḥ pīyate pītaḥ so 'pi na pūritaṃ ca jaṭharaṃ tasmai namo 'gastaye // VidSrk_36.9*(1201) vācaspateḥ || (skmsa.u.ka. 1701, śabdārṇava-vācaspateḥ) udyantu nāma subahūni mahā-mahāṃsi candro 'py alaṃ bhuvana-maṇḍala-maṇḍanāya sūryād ṛte na tad udeti na cāstam eti yenoditena dinam astam itena rātriḥ // VidSrk_36.10*(1202) kasyacit | (skmsa.u.ka. 1656, ānanda-vardhanasya) utpattir jamadagnitaḥ sa bhagavān devaḥ pinākī gurus tyāgaḥ sapta-samudra-mudrita-mahī-nirvyāja-dānāvadhiḥ śauryaṃ yac ca na tad-girāṃ pathi nanu vyaktaṃ hi tat karmabhiḥ satyaṃ brahma-tapo-nidher bhagavataḥ kiṃ nāma lokāntaram // VidSrk_36.11*(1203) ito vasati keśavaḥ puram itaś ca tad-vidviṣāṃ itaś ca śaraṇāgatāḥ śikhari-pakṣiṇaḥ śerate itaś ca vaḍavānalaḥ saha samasta-saṃvartakair aho vitatam ūrjitaṃ bharasahaṃ ca sindhor vapuḥ // VidSrk_36.12*(1204) tat tāvad eva śaśinaḥ sphuritaṃ mahīyo yāvan na tigma-ruci-maṇḍalam abhyudeti abhyudgate sakala-dhāma-nidhau tu tasminn indoḥ sitābhra-paṭalasya ca ko viśeṣaḥ // VidSrk_36.13*(1205) madhukūṭasya | (sksa.ka.ā. 2.87, svsu.ā. 555, skmsa.u.ka. 1669) apatyāni prāyo daśa daśa varāhī janayati kṣamābhāre dhuryaḥ sa punar iha nāsīn na bhavitā padaṃ kṛtvā yaḥ svaṃ phaṇi-pati-phaṇā-cakra-valaye nimajjantīm antarjaladhi vasudhām uttulayati // VidSrk_36.14*(1206) varāhasya | (skmsa.u.ka. 1645) teṣāṃ tṛṣaḥ pariṇamanti na yatra tatra nānyasya vāri-vibhavo 'pi ca tādṛg asti viśvopakāra-jananī-vyavasāya-siddhim ambhomucāṃ jaladhayo yadi pūrayanti // VidSrk_36.15*(1207) kiṃ vācyo mahimā mahā-jalanidher yatrendra-vajrāhatitrasto bhūbhṛd amajjad ambu-vicalat-kaulīla-potākṛtiḥ maināko 'pi gabhīra-nīra-viluṭhat-pāṭhīna-pṛṣṭhollasacchevālāṅkura-koṭi-koṭara-kuṭī-kuḍyāntare nirvṛtaḥ // VidSrk_36.16*(1208) vallaṇasya -- kiṃ brūmo harim asya viśvam udare kiṃ vā phaṇāṃ bhoginaḥ śete yatra hariḥ svayaṃ jalanidheḥ so 'py ekadeśe sthitaḥ āścaryaṃ kalasodbhavo sa jaladhir yasyaika-hastodare gaṇḍūṣīyati paṅkajīyati phaṇī bhṛṅgīyati śrīpatiḥ // VidSrk_36.17*(1209) kasyacit | (spdśā.pa. 4025, smvsū.mu. 109.49, skmsa.u.ka. 1702) vistāro yadi nedṛśo na yadi tad-gāmbhīryam ambhonidher na syād vā yadi sarva-sattva-viṣayas tādṛg-kṛpānugrahaḥ antaḥ prajvalatā payāṃsi dahatā jvālāvalīr muñcatā ke na syur vaḍavānalena balinā bhasmāvaśeṣīkṛtāḥ // VidSrk_36.18*(1210) keśaṭasya | (smvsū.mu. 27.17, skmsa.u.ka. 1697) uddīptāgnir asau munir vijayate yasyodare jīryataḥ pāthoder avaśiṣṭam ambu katham apy udgīrṇam anto 'rṇavam kiṃ cāsmāj jaṭharānalād iva navas tat-kālavānti-kramād niryātaḥ sa puno yamāya payasām antargato vāḍavaḥ // VidSrk_36.19*(1211) śrī-daśarathasya -- yasmin āpas tad-adhikaraṇasyāsya vahner nivṛttiḥ saṃvāsānte vrajati jalade vaikṛtas tābhir eva asty anyo 'pi pralaya-rajanī-saṃnipāte 'py anidro yaḥ sāmudrīr aviratam imās tejasi sve juhoti // VidSrk_36.20*(1212) keśaṭasya -- iti māhātmya-vrajyā ||36|| 37. tataḥ sad-vrajyā asanto nābhyarthyāḥ suhṛd api na yācyas tanu-dhanaḥ priyā vṛttir nyāyyā caritam asubhaṅge 'py amalinam vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asi-dhārā-vratam idam // VidSrk_37.1*(1213) dharmakīrteḥ -- priya-prāyā vṛttir vinaya-madhuro vāci niyamaḥ prakṛtyā kalyāṇī matir anavagītaḥ paricayaḥ puro vā paścād vā tad idam aviparyāsita-rasaṃ rahasyaṃ sādhūnām anupadi viśuddhaṃ vijayate // VidSrk_37.2*(1214) nindantu nīti-nipuṇā yadi vā stuvantu lakṣmīḥ parāpatatu gacchatu vā yatheṣṭam adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ // VidSrk_37.3*(1215) bhartṛhareḥ (nītiśataka 74) nirmalānāṃ kuto randhraṃ kathaṃcid apavidhyate vidhīyate guṇair eva tac ca muktā-maṇer iva // VidSrk_37.4*(1216) tryambakasya -- yadā kiṃcij-jño 'haṃ gaja iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ yadā kiṃcit kiṃcid budha-jana-sakāśād adhigataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ // VidSrk_37.5*(1217) kālidāsasya (nītiśataka 8) anuharataḥ khala-sujanāv agrima-pāścātya-bhāgayoḥ sūcyoḥ / ekaḥ kurute cchidraṃ guṇavān anyaḥ prapūrayati // VidSrk_37.6*(1218)* gobhaṭṭasya -- puṇḍrekṣu-kāṇḍa-suhṛdo madhurāmbu-bhāvāḥ santaḥ svayaṃ yadi namanti namanti kāmam āndolitās tu namana-spṛhayā pareṇa bhajyanta eva śatadhā na punar namanti // VidSrk_37.7*(1219) jatupaṅkāyate doṣaḥ praviśyaivāsatāṃ hṛdi satāṃ tu na viśaty eva yadi vā pāradāyate // VidSrk_37.8*(1220) kusuma-stavakasyeva dvayī vṛttir manasvinaḥ sarva-lokasya vā mūrdhni śīryate vana eva vā // VidSrk_37.9*(1221) vyāsasya (nītiśataka 25) rājā tvaṃ vayam apy upāsita-guru-prajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ itthaṃ mānada nātidūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ // VidSrk_37.10*(1222) bhartṛhareḥ -- udanvacchinnā bhūḥ sa ca nidhirapāṃ yojana-śataṃ sadā pānthaḥ pūṣā gagana-parimāṇaṃ kalayati iti prāyo bhāvāḥ sphurad-avadhi-mudrā-mukulitāḥ satāṃ prajñonmeṣaḥ punar ayam asīmā vijayate // VidSrk_37.11*(1223) rājaśekharasya | (brbā.rā. 1.8, svsu.ā. 322, sdsā.da. under 7.4, skmsa.u.ka. 2123) sat-pakṣāsṛjavaḥ śuddhāḥ saphalā guṇa-sevinaḥ tulyair api guṇaiś citraṃ santaḥ santaḥ śarāḥ śarāḥ // VidSrk_37.12*(1224) vipadi dhairyam athābhyudaye kṣamā sadasi vāk-paṭutā yudhi vikramaḥ yaśasi cābhiratir vyasanaṃ śrutau prakṛti-siddham idaṃ hi mahātmanām // VidSrk_37.13*(1225) sa sādhur yo vipannānāṃ sāhāyyam adhigacchati na tu durvihitātītavastu-pālana-paṇḍitaḥ // VidSrk_37.14*(1226) satyaṃ guṇā guṇavatāṃ vidhi-vaiparītyād yatnārjitā api kalau viphalā bhavanti sāphalyam asti sutarām idam eva teṣāṃ yat tāpayanti hṛdayāni punaḥ khalānām // VidSrk_37.15*(1227) apūrvaḥ ko 'pi kopāgniḥ sajjanasya khalasya ca ekasya śāmyati snehād vardhate 'nyasya vāritaḥ // VidSrk_37.16*(1228) chāyāṃ kurvanti cānyasya tāpaṃ tiṣṭhanti vātape phalanti ca parārthāya pādapā iva sajjanāḥ // VidSrk_37.17*(1229) apekṣante na ca snehaṃ na pātraṃ na daśāntaram sadā lokahite saktā ratna-dīpā ivottamāḥ // VidSrk_37.18*(1230) lakṣmīṃ tṛṇāya manyante tad-bhareṇa namanti ca aho kim api citrāṇi caritrāṇi mahātmanām // VidSrk_37.19*(1231) añjali-sthāni puṣpāṇi vāsayanti kara-dvayam aho sumanasāṃ vṛttir vāma-dakṣiṇayoḥ samā // VidSrk_37.20*(1232) para-guṇa-tattva-grahaṇaṃ sva-guṇāvaraṇaṃ para-vyasana-maunam / madhuram aśaṭhaṃ ca vākyaṃ kenāpy upadiṣṭam āryāṇām // VidSrk_37.21*(1233)* vicintyamāno hi karoti vismayaṃ visāriṇā sac-caritena sajjanaḥ yadā tu cakṣuḥ-patham eti dehināṃ tadāmṛteneva manāṃsi siñcati // VidSrk_37.22*(1234) saṃparkeṇa tamo-bhidāṃ jagad-agha-pradhvaṃsināṃ dhīmatāṃ krūro 'pi prakṛtaṃ vihāya malinām ālambate bhadratām yat tṛṣṇā-glapito 'pi necchati janaḥ pātuṃ tad eva kṣaṇād ujjhaty ambudharodara-sthitam apāṃ patyuḥ payaḥ kṣāratām // VidSrk_37.23*(1235) kvākarāṇāruṣāṃ saṃkhyā saṃkhyātāḥ kāraṇa-krudhaḥ kāraṇe 'pi na kupyanti ye te jagati pañcaṣāḥ // VidSrk_37.24*(1236) sujanāḥ paruṣābhidhāyino yadi kaḥ syād aparo 'pi mañju-vāk / yadi candra-karāḥ sa-vahnayo nanu jāyeta sudhā kṛto 'nyataḥ // VidSrk_37.25*(1237)* maṅgalasya || ye dīneṣu kṛpālavaḥ spṛśati yān alpo 'pi na śrīmadaḥ śrāntā ye ca paropakāra-karaṇe hṛṣyanti ye yācitāḥ svasthāḥ saty api yauvanodaya-mahā-vyādhi-prakope 'pi ye te bhū-maṇḍala-maṇḍanaika-tilakāḥ santaḥ kiyanto janāḥ // VidSrk_37.26*(1238) yaśo rakṣanti na prāṇān pāpād bibhati na dviṣaḥ anviṣyanty arthino nārthān nisargo 'yaṃ mahātmanām // VidSrk_37.27*(1239) yathā yathā parāṃ koṭir guṇaḥ samadhirohati santaḥ kodaṇḍa-dharmāṇo viramanti tathā tathā // VidSrk_37.28*(1240) ayaṃ nijaḥ paro veti gaṇanā laghu-cetasām udāra-caritānāṃ tu vasudhaiva kuṭumbakam // VidSrk_37.29*(1241) ye prāpte vyasane 'py anākula-dhiyaḥ saṃpatsu naivonnatāḥ prāpte naiva parāṅ-mukhāḥ praṇayini prāṇopayogair api hrīmantaḥ sva-guṇa-praśaṃsana-vidhāv anya-stutau paṇḍitā dhig dhātrā kṛpaṇena yena na kṛtāḥ kalpānta-dīrghāyuṣaḥ // VidSrk_37.30*(1242) kare ślāghyas tyāgaḥ śirasi guru-pāda-praṇayitā mukhe satyā vāṇī śrutam anavagītaṃ śravaṇayoḥ hṛdi svacchā vṛttir vijayi-bhujayor vīryam atulaṃ vināpy aiśvaryeṇa sphurati mahatāṃ maṇḍanam idam // VidSrk_37.31*(1243) (nītiśataka 53) vajrād api kaṭhorāṇi mṛdūni kusumād api lokottarāṇāṃ cetāṃsi ko hi vijñātum arhati // VidSrk_37.32*(1244) bhavabhūteḥ (u.rā.ca. 2.7) ā paritoṣād viduṣāṃ na sādhu manye prayoga-vijñānam / balavad api śikṣitānām ātmany apratyayaṃ cetaḥ // VidSrk_37.33*(1245)* (śākuntala 1.2) purāṇam ity eva na sādhu sarvaṃ na cāpi kāvyaṃ navam ity avadyam santaḥ parīkṣyānyatarad bhajante mūḍhaḥ para-pratyaya-hārya-buddhiḥ // VidSrk_37.34*(1246) kālidāsasyaitau (ma.a.mi. 1.2) -- guhya-pidhānaika-paraḥ sujano vastrāyate sadā piśunam / bhavatām ayaṃ viḍambo yad idaṃ chidrair visūtrayatu // VidSrk_37.35*(1247)* brūta nūtana-kūṣmāṇḍaphalānāṃ ke bhavanty amī aṅgulī-kathanād eva yan na jīvanti māninaḥ // VidSrk_37.36*(1248) yan netrais tribhir īkṣate na giriśo nāṣṭābhir apy abja-bhūḥ sakndo dvādaśabhis na vā na maghavā cakṣuḥ-sahasreṇa vā saṃbhūyāpi jagat-trayasya nayanair draṣṭuṃ na yat śakyate pratyādiśya dṛśau samāhita-dhiyaḥ paśyanti tat-paṇḍitāḥ // VidSrk_37.37*(1249) kasyacit | (skmsa.u.ka. 2122, śālika-nāthasya) nīrasāny api rocante karpāsasya phalāni naḥ yeṣāṃ guṇamayaṃ janma pareṣāṃ guhya-guptaye // VidSrk_37.38*(1250) guṇavat-pātra mātraikahārya-niryāsam āśayan ātmanāvaiti te lokaḥ sva-bandhur iti dhāvati // VidSrk_37.39*(1251) satatam asatyād bibhyati mā bhaiṣīr iti vadanti bhīteṣu / atithi-jana-śeṣam aśnati sajjana-jihve kṛtāthāsi // VidSrk_37.40*(1252)* yady api daivāt sneho naśyati sādhos tathāpi sattveṣu / ghaṇṭā-dhvaner ivāntaś ciram anubadhnāti saṃskāraḥ // VidSrk_37.41*(1253)* raviguptasya -- || iti sad-vrajyā || ||37|| 38. tato 'sad-vrajyā atimaline kartavye bhavati khalānām atīva nipuṇā dhīḥ / timire hi kauśikānāṃ rūpaṃ pratipadyante dṛṣṭiḥ // VidSrk_38.1*(1254)* sad-guṇālaṃkṛte kāvye doṣān mṛgayate khalaḥ vane puṣpa-kalākīrṇaḥ karabhaḥ kaṇṭakān iva // VidSrk_38.2*(1255) mukharasyāprasannasya mitra-kārya-vighātinaḥ nirmāṇam āśā-nāśāya durjanasya ghanasya ca // VidSrk_38.3*(1256) nirvāte vyajanaṃ madāndha-kariṇāṃ darpopaśāntau śṛṇiḥ poto dustara-vāri-rāśi-taraṇe dīpo 'ndhakārāgame itthaṃ tad bhuvi nāsti yatra vidhinā nopāya-cintā kṛtā manye durjana-citta-vṛtti-haraṇe dhātāpi bhagnodyamaḥ // VidSrk_38.4*(1257) akāraṇāviṣkṛta-vaira-dāruṇād asajjanāt kasya bhayaṃ na jāyate viṣaṃ mahāher iva yasya durvacaḥ suduḥsahaṃ saṃnihitaṃ sadā mukhe // VidSrk_38.5*(1258) khala-vṛndaṃ śmaśānaṃ ca bhavaty apacitaṃ yadā dhruvaṃ tadaiva lokānāṃ kalyāṇam avagamyate // VidSrk_38.6*(1259) antar-malina-dehena bahir āhlāda-kāriṇā mahā-kāla-phaleneva kaḥ khalena na vañcitaḥ // VidSrk_38.7*(1260) sarvatraiva khalo janaḥ saralatā-sad-bhāva-niḥsaṅgināṃ sādhūnāṃ pada-bandhanāya piśuna-prauḍhābhimānodyamaḥ sūtraṃ kiṃcid apūrvam eva jaṭharād utpādya sadyaḥ svayaṃ lūtā-tantu-vitāna-jāla-kuṭilaṃ cakraṃ karoty adbhutam // VidSrk_38.8*(1261) devānām api paśyantāṃ sa śriyā medhyate khalu vāsasāpi na yogo 'sti niścakrasya pinākinaḥ // VidSrk_38.9*(1262) stokenonnatim āyāti stokenāyāty adhogatim aho na sadṛśī vṛttis tulākoṭeḥ khalasya ca // VidSrk_38.10*(1263) ākhubhyaḥ kiṃ khalair jñātaṃ khalebhyaḥ kim athākhubhiḥ / anyad pt para-gṛhotkhātāt karma yeṣāṃ na vidyate // VidSrk_38.11*(1264)* durjana-dūṣita-manasāṃ puṃsāṃ svajane 'pi nāsti viśvāsaḥ / bālaḥ pāyasa-dagdho dadhy api phūtkṛtya bhakṣayati // VidSrk_38.12*(1265)* guṇotkarṣa-dveṣād pt prakṛti-mahatām apy asadṛśaṃ khalaḥ kiṃcid vākyaṃ racayati ca vistārayati ca na ced evaṃ tādṛk kamala-kalikārdha-pratinidhau muneḥgr gaṇḍūṣe 'bdhiḥ sthita iti kuto 'yaṃ kalakalaḥ // VidSrk_38.13*(1266) priya-sakhi vipad-daṇḍa-prānta-prapāta-paramparāparicaya-cale cintā-cakre nidhāya vidhiḥ khalaḥ mṛdam iva balāt piṇḍīkṛtya pragalbha-kulākavad bhramayati mano no jānīmaḥ kim atra vidhāsyati // VidSrk_38.14*(1267) pādāhato 'tha dhṛta-daṇḍa-vighaṭṭito vā yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ ko 'py anya eṣa piśuno 'tra bhujaṅga-dharmā karṇe paraṃ spṛśati hanty aparaṃ sa-mūlam // VidSrk_38.15*(1268) pariśuddhām api vṛttiṃ samāśrito durjanaḥ parān vyathate / pavanāśino 'pi bhujagāḥ paropaghātaṃ na muñcanti // VidSrk_38.16*(1269)* raviguptasya -- agamyo mantrāṇāṃ prakṛti-bhiṣajām apy aviṣayaḥ sudhā-sārāsādhyo visadṛśa-tarārambha-gahanaḥ jagad bhrāmī-kartuṃ pariṇata-dhiyānena vidhinā sphuṭaṃ sṛṣṭo vyādhiḥ prakṛti-viṣamo durjana-janaḥ // VidSrk_38.17*(1270) yaḥ svān api prathamam asta-samasta-sādhuvṛttir guṇān khalatayā malinī-karoti tasyāsya bhogina ivogra-ruṣaḥ khalasya dākṣiṇyam asti katham anya-guṇopamarde // VidSrk_38.18*(1271) randhrānveṣiṇi duṣṭa-dṛṣṭi-viṣiṇi svacchāśayad-veṣiṇi kṣipre roṣiṇi śarma-śoṣiṇe vinā hetuṃ jagat-ploṣiṇi svārthārthaṃ mṛdu-bhāṣiṇīṣṭa-vihatav ekāntatas toṣiṇi śreyaḥ kruddha-bhujaṅga-bhoga-viṣame saṃvidyate kiṃ khale // VidSrk_38.19*(1272) guṇākarasya śleṣa-ślokau -- jāḍyaṃ hrīmati gaṇyate vrata-rucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatārjave vimatinā dainyaṃ priyālāpini tejasviny avaliptatā mukharatā vaktary aśaktiḥ sthire tat ko nāma bhaved guṇaḥ sa guṇināṃ yo durjane nāṅkitaḥ // VidSrk_38.20*(1273) vandyān nindati duḥkhitān upahasaty ābādhate bāndhavān śūrān dveṣṭi dhana-cyutān paribhavaty ājñāpayaty āśritān guhyāni prakaṭī-karoti ghaṭayaty anyonya-vairāśrayān brūte śīghram avācyam ujjhita-guṇo gṛhṇāti doṣān khalaḥ // VidSrk_38.21*(1274) yad yad iṣṭataraṃ tat tad deyaṃ guṇavate kila ata eva khalo doṣān sādhubhyaḥ saṃprayacchati // VidSrk_38.22*(1275) karuṇā-dravam eva durjanaḥ sutarāṃ sat-puruṣaṃ prabādhate / mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka iva jāyate // VidSrk_38.23*(1276)* ārambha-gurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt dinasya pūrvārdha-parārdha-bhinnā chāyeva maitrī khala-sajjanānām // VidSrk_38.24*(1277) khalānāṃ kharjūra-kṣitiruha-kaṭhoraṃ kva ca manaḥ kva conmīlan-mallī-kusuma-sukumārāḥ kavi-giraḥ itīmaṃ vyāmohaṃ parihara vicitrāḥ śṛṇu kathā yathāyaṃ pīyūṣa-dyutir upala-khaṇḍaṃ dravayati // VidSrk_38.25*(1278) upakāriṇi śuddha-matau vārjane yaḥ samācarati pāpam / taṃ janam asatya-saṃdhaṃ bhagavati vasudhe kathaṃ vahasi // VidSrk_38.26*(1279)* mukhe nīcasya patitā aher iva payaḥ-kaṇāḥ kṣaṇena viṣatāṃ yānti sūkta-pīyūṣa-bindavaḥ // VidSrk_38.27*(1280) muṇḍā-priyād āyati-duḥkha-dāyino vasantam utsārya vijṛmbhita-śriyaḥ na kaḥ khalāt tāpita-mitra-maṇḍalād upaiti pāpaṃ tapa-vāsarād iva // VidSrk_38.28*(1281) nara-dattasya -- tulyotpattī prakṛti-dhavalāv apy amū śaṅkha-somau tatra sthāṇur vidhum asadṛśenottamāṅgena dhatte śaṅkhas tāpa-krakaca-nicayair bhidyate śaṅkha-kāraiḥ ko nāmāntaḥ-prakṛti-kuṭilo durgatiṃ nābhiyāti // VidSrk_38.29*(1282) akalita-nija-para-rūpaḥ svakam api doṣaṃ para-sthitaṃ vetti / nāvāsthitas taṭasthān acalān api vicalitān manute // VidSrk_38.30*(1283)* āśrayāśaḥ kṛṣṇavartmā dahanaś caiṣa durjanaḥ agnir eva tathāpy asmin syād bhasmani hutaṃ hutam // VidSrk_38.31*(1284) varam ākṣīṇataivāstu śaśino durjanasya ca na pravṛddhis tu vistārilāñchana-pratipādinī // VidSrk_38.32*(1285) sarvatra mukhara-capalāḥ prabhavanti na loka-saṃmatā guṇinaḥ / tiṣṭhanti vāri-rāśeḥur upari taraṅgās tale maṇayaḥ // VidSrk_38.33*(1286)* ārambha-ramaṇīyāni vimarde virasāni ca prāyo vairāvasānāni saṃgatāni khalaiḥ saha // VidSrk_38.34*(1287) guṇa-kaṇikān api sujanaḥ śaśilekhām iva śivaḥ śirasi kurute / candra iva padma-lakṣmīṃ na kṣamate para-guṇaṃ piśunaḥ // VidSrk_38.35*(1288)* bibhīmo vayam atyantaṃ cākrikasya guṇād api niṣpannam api yaḥ pātraṃ guṇenaiva nikṛntati // VidSrk_38.36*(1289) para-saṃtāpana-hetur yatrāhani na prayāti niṣpattim / antar-manā asādhur gaṇayati na tad-āyuṣo madhye // VidSrk_38.37*(1290)* divasān tān abhinandati bahu-manute teṣu janmano lābham / ye yānti duṣṭa-buddheḥ paropatāpābhiyogena // VidSrk_38.38*(1291)* dayā-mṛduṣu durjanaḥ paṭutarāvalepoddhavaḥ parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati yatas tu bhaya-śaṅkayā sukṛśayāpi saṃspṛśyate vinīta iva nīcakaiś carati tatra śāntoddhavaḥ // VidSrk_38.39*(1292) śūrasya -- asajjanāś cen madhurair vacobhiḥ śakyanta eva pratikartum āryaiḥ tat ketakī-reṇubhir amburāśer bandha-kriyāyām api kaḥ prayāsaḥ // VidSrk_38.40*(1293) nūnaṃ darpāt tuhina-rucinā durjanasya pramārṣṭuṃ nītaṃ ceto na ca dhavalitaṃ helayā nārpitaṃ ca yenedānīṃ malina-hṛdayo lakṣyate śīta-raśmir yasmāc cāyaṃ hṛdaya-rahito durvidhaḥ sarvadaiva // VidSrk_38.41*(1294) niryantraṇaṃ yatra na vartitavyaṃ na moditavyaṃ praṇayātivāde viśaṅkitānyonya-bhayaṃ sudūrān namaskriyām arhati sauhṛdaṃ tat // VidSrk_38.42*(1295) abhinandasya -- ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam / siddhārthānām eṣāṃ sneho 'py aśrūṇi pātayati // VidSrk_38.43*(1296)* vṛthā-jvalita-kopāgneḥ paruṣākṣara-vādinaḥ durjanasyāuṣadhaṃ nāsti kiṃcid anyad anuttarāt // VidSrk_38.44*(1297) cakra-saṃbhāriṇi krūre para-cchidrānusāriṇi dvijihve dṛṣṭa-mātre cet kasya na syāc camatkṛtiḥ // VidSrk_38.45*(1298) cakṣur āśrayate kāmaḥ kāmukasya daridrataḥ krūrasya cāprabhavataḥ para-drohaḥ sarasvatīm // VidSrk_38.46*(1299) śatānandasya -- khalaṃ dṛṣṭvaiva sādhūnāṃ hṛdayaṃ kāṣṭhavad bhavet tatas tad dārayaty asya vācaḥ krakaca-karkaśāḥ // VidSrk_38.47*(1300) hetor vinopakārī yadi nāma śateṣu kaścid ekaḥ syāt / tatrāpi kliṣṭa-dhiyāṃ doṣaṃ vakṣyaty atikhalatvam // VidSrk_38.48*(1301)* ākrānteva mahopalena muninā śapteva durvāsasā sātatyaṃ bata mudriteva jatunā nīteva mūrchāṃ viṣaiḥ baddhevātanu-rajjubhiḥ para-guṇān vaktuṃ na śaktā satī jihvā loha-śalākayā khala-mukhe viddheva saṃlakṣyate // VidSrk_38.49*(1302) śrīdharmadāsasya -- prakṛtir iha khalānāṃ doṣa-cittaṃ guṇajñe vinaya-lalita-bhāve dveṣa-raktā ca buddhiḥ ubhayam idam avaśyaṃ jāyate sarva-vāraṃ paṭur api niyatātmā kīrtim evābhidhatte // VidSrk_38.50*(1303) || ity asad-vrajyā || ||38|| 39. tato dīna-vrajyā prātar bāṣpāmbu-bindu-vyatikara-vigalat-klinna-sṛkkaḥ kathaṃcit kiṃcit saṃkubja-jaṅghā-janita-jaḍa-javo jīrṇa-jānur jarārtaḥ muṣṭy-āvaṣṭabhya yaṣṭiṃ kaṭi-puṭa-vicaṭat-karpaṭaḥ pluṣṭa-kanthaḥ kunthann utthāya pānthaḥ pathi paruṣa-marun-mūrcchyamānaḥ prayāti // VidSrk_39.1*(1304) puṇyānau pūrṇa-vāñchaḥ prathamam agaṇita-ploṣa-doṣaḥ pradoṣe pānthas taptvā prasuptaḥ pratata-tanu-tṛṇe dhāmani grāma-devyāḥ utkampī karpaṭārghe jarati pada-hati-cchidrite cchinna-nidro vāte vāti prakamaṃ hima-kaṇini kaṇan koṇataḥ koṇam eti // VidSrk_39.2*(1305) bāṇasya (svsu.ā. 1857, spdśā.pa. 3946, smvsū.mu. 64.12, skmsa.u.ka. 1344) potān etān api gṛhavati grīṣma-māsāvasānaṃ yāvan nirvāhayati bhavatī yena vā kenacid vā paścād ambhodhara-jala-parīpātam āsādya tumbī kūṣmāṇḍī ca prabhavati tadā bhūbhujaḥ ke vayaṃ ke // VidSrk_39.3*(1306) dharaṇīdharasya -- kṣut-kṣāmāḥ śiśavaḥ śavā iva tanur mandādaro bāndhavo liptā jarjara-karkarī-jala-lavair no māṃ tathā bādhate gehinyāḥ sphuṭitāṃśukaṃ ghaṭayituṃ kṛtvā sakāku-smitaṃ kupyantī prativeśinī pratidinaṃ sūcīṃ yathā yācitā // VidSrk_39.4*(1307) kasyacit | (skmsa.u.ka. 2238) sākrandāḥ śiśavaḥ sa-patra-puṭakā vaptuḥ puro-vartinaḥ pracchanne ca vadhūr vibhāga-kuśalā madhye sthitā gehinī kaṭyācchādana-bandhakena katham apy āsāditenāndhasā sindūrāruṇa-maṇḍale savitari prāṇāhutir dīyate // VidSrk_39.5*(1308) ete daridra-śiśavas tanu-jīrṇa-kanthāṃ skandhe nidhāya malināṃ pulakākulāṅgāḥ sūrya-sphurat-kara-karambita-bhitti-deśa -lābhāya śīta-samaye kalim ācaranti // VidSrk_39.6*(1309) tasminn eva gṛhodare rasavatī tatraiva sā kaṇḍanī tatropaskaraṇāni tatra śiśavas tatraiva vāsaḥ svayam etat soḍhavato 'pi duḥstha-gṛhiṇaḥ kiṃ brūmahe durdaśām adya śvo vijaniṣyamāṇa-gṛhiṇī tatraiva yat kunthati // VidSrk_39.7*(1310) kasyacit | (skmsa.u.ka. 2239, vainateyasya) adyāśanaṃ śiśu-janasya balena jātaṃ śvo vā kathaṃ nu bhaviteti vicintayantī ity aśru-pāta-malinī-kṛta-gaṇḍa-deśā necched daridra-gṛhiṇī rajanī-virāmam // VidSrk_39.8*(1311) kasyacit | (skmsa.u.ka. 2241) saktūñ śocati saṃplutān pratikaroty ākrandato bālakān pratyutsiñcati karpareṇa salilaṃ śayyā-tṛṇaṃ rakṣati dattvā mūrdhani śīrṇaṃ śūrpa-śakalaṃ jīrṇe gṛhe vyākulā kiṃ tad yan na karoti duḥstha-gṛhiṇī deve bhṛśaṃ varṣati // VidSrk_39.9*(1312) yogeśvarasya | (skmsa.u.ka. 2245, laṅga-dattasya; svsu.ā. 3201) jarad-ambara-saṃvaraṇa-granthi-vidhau grantha-kāra eko 'ham / parimita-kadanna-baṇṭana-vidyā-pāraṃ-gatā gṛhiṇī // VidSrk_39.10*(1313)* vīrasya | (skmsa.u.ka. 2230, bhānoḥ) mā rodīś ciram ehi vatsa viphalaṃ dṛṣṭvādya putrān imān āyāto bhavato 'pi dāsyati pitā graiveyakaṃ vāsasī śrutvaivaṃ gṛhiṇī-vacāṃsi nikaṭe kuḍyasya niṣkiṃcano niśvasyāśru-jala-phutānata-mukhaḥ pānthaḥ punaḥ proṣitaḥ // VidSrk_39.11*(1314) kūṣmāṇḍī-viṭapaḥ phalaty avirataṃ siktaḥ suvarṇāmbunā bhūyobhir gaditaṃ hitaiṣibhir itīvāsmābhir aṅgīkṛtam tat saṃyācya kutaścid īśvara-gṛhād ānīyamānaṃ śanaiḥ adhvany eva hi bindubhir vigalitaṃ śrāṇe śarāvodare // VidSrk_39.12*(1315) mātar dharma-pare dayāṃ kuru mayi śrānte ca vaideśike dvārālindaka-koṇakeṣu nibhṛtaṃ sthitvā kṣipāmi kṣapām ity evaṃ gṛhiṇī-pracaṇḍa-vadanā-vākyena nirbhartsito hasta-nyasta-palāla-muṣṭi-vibhavaḥ pānthaḥ śanair gacchati // VidSrk_39.13*(1316) kasyacit (svsu.ā. 2416, ant spd śā.pa. 580 ravidattasya, smvsū.mu. 96.3 raviguptasya, skmsa.u.ka. 1341 śatānandasya) lagnaḥ śṛṅga-yuge gṛhī satanayo vṛddhau gurū pārśvayoḥ pucchāgre gṛhiṇī khureṣu śiśavo lagnā vadhūḥ kambale ekaḥ śīrṇa-jarad-gavo vidhivaśāt sarvasva-bhūto gṛhe sarveṇaiva kuṭumbakena rudatā suptaḥ samutthāpyate // VidSrk_39.14*(1317) kasyacit | (skmsa.u.ka. 2226) śīta-vāta-samudbhinnapulakāṅkura-śālinī mamāmbara-vihīnasya tvag eva paṭikāyate // VidSrk_39.15*(1318) sadyo vibhidyate nūnaṃ daridra-tanu-pañjaram yadi na syān manorājyarajjubhir dṛḍha-saṃyatam // VidSrk_39.16*(1319) prāyo daridra-śiśavaḥ para-mandirāṇāṃ dvāreṣu datta-kara-pallava-līna-dehāḥ lajjā-nigūḍha-vacaso bata bhoktu-kāmā bhoktāram ardha-nayanena vilokayanti // VidSrk_39.17*(1320) kasyacit | (skmsa.u.ka. 2227) adhva-śramāya caraṇau virahāya dārā abhyarthanāya vacanaṃ ca vapur jarāyai etāni me vidadhatas tava sarvadaiva dhātas trapā yadi na kiṃ na pariśramo 'pi // VidSrk_39.18*(1321) vardhana-mukhāsikāyām udara-piśācaḥ kim icchakām icchan / paryākulayati gṛhiṇīm akiṃcanaḥ kṛpaṇa-saṃvāsaḥ // VidSrk_39.19*(1322)* varaṃ mṛto na tu kṣudras tathāpi mahad antaram ekasya bandhuḥnr nādatte nāmāny asyākhilo janaḥ // VidSrk_39.20*(1323) kṛpaṇasyāstu dāridryaṃ kārpaṇyāvṛti-kārakam vibhavas tasya tad-doṣaghoṣaṇā-paṭu-ḍiṇḍimaḥ // VidSrk_39.21*(1324) vyāsasya -- jīvatāpi śavenāpi kṛpaṇena na dīyate māṃsaṃ vardhayatānena kākasyopakṛtiḥ kṛtā // VidSrk_39.22*(1325) kavirājasya -- śrīphalaṃ yan na tad dīrgham iti tāvad vyavasthitam / tatraikānta-dhṛtir yasya manyate mugdha eva saḥ // VidSrk_39.23*(1326)* risūkasya -- dṛḍhatara-nibaddha-muṣṭeḥ koṣa-niṣaṇṇasya sahaja-malinasya / kṛpaṇasya kṛpāṇasya ca kevalam ākārato bhedaḥ // VidSrk_39.24*(1327)* gobhaṭṭasya -- pathika he vijahīhi vṛthārthitāṃ na khalu vetsi navas tvam ihāgataḥ idam ahi-bhramitaṃ paca-mandiraṃ balibhujo 'pi na yānti yad-antikam // VidSrk_39.25*(1328) raver astamaye yena nidrā netreṣu nirmitā tena kiṃ na kṛto mṛtyur martyānāṃ vibhava-kṣaye // VidSrk_39.26*(1329) yenaivāmbara-khaṇḍena divā sañcarate raviḥ tenaiva niśi śītāṃśur aho daurgatyam etayoḥ // VidSrk_39.27*(1330) malīmasena dehena pratigeham upasthitāḥ ātmanaivātma-kathakā vayaṃ vāyasa-vṛttayaḥ // VidSrk_39.28*(1331) bhūyād ato bahu-vrīhiśāsanāśā mudhaiva me pūrvāparāparāmarśād vimūḍhasyeva me matiḥ // VidSrk_39.29*(1332) || iti dīna-vrajyā || ||39|| 40. tato 'rthāntaranyāsa-vrajyā kālindyā dalitendra-nīla-śakala-śyāmāmbhaso 'ntarjale magnasyāñjana-puñja-sañcaya-nibhasyāheḥ kuto 'nveṣaṇā tārābhāḥ phaṇa-cakravāla-maṇayo na syur yadi dyotino yair evonnatim āpnuvanti guṇinas tair eva yānty āpadam // VidSrk_40.1*(1333) bhagnāśasya karaṇḍa-piṇḍita-tanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ tṛptas tat-piśitena satvaram asau tenaiva yātaḥ pathā svasthās tiṣṭhata daivam eva jagataḥ śāntau kṣaye cākulam // VidSrk_40.2*(1334) yasyāḥ kṛte nṛpatayas tṛṇavat tyajanti prāṇān priyān api paraspara-baddha-vairāḥ teṣām asṛk pibati saiva mahī hatānāṃ śrīḥ prāyaśo vikṛtim eti bahūpabhuktā // VidSrk_40.3*(1335) rathasyaikaṃ cakraṃ bhujaga-yamitāḥ sapta turagāḥ nirālambo mārgaś caraṇa-rahitaḥ sārathir api ravir yāty evāntaṃ pratidinam apārasya nabhasaḥ kriyā-siddhiḥ sattve bhavati mahatāṃ nopakaraṇe // VidSrk_40.4*(1336) vāgīśvarasya -- paulastyaḥ katham anya-dāra-haraṇe doṣaṃ na vijñātavān kākutsthena kathaṃ na hema-hariṇasyāsaṃbhavo lakṣitaḥ akṣāṇāṃ ca yudhiṣṭhireṇa mahatā jñāto na doṣaḥ kathaṃ pratyāsanna-vipatti-mūḍha-manasāṃ prāyo matiḥ kṣīyate // VidSrk_40.5*(1337) akārye tathyo vā bhavati vitathaḥ kāmam athavā tathāpy uccair dhāmnāṃ harati mahimānaṃ jana-ravaḥ tulottīrṇasyāpi prakaṭa-nihatāśeṣa-tamasoaḥ raves tādṛk tejo na hi bhavati kanyāṃ gata iti // VidSrk_40.6*(1338) kṛto yad ahnas tanimā himāgame laghīyasī yac ca nidāgha-śarvarī anena dṛṣṭānta-yugena gamyate sad-artha-saṃkoca-samudyato vidhiḥ // VidSrk_40.7*(1339) pītāmbarāya tanayāṃ pradadau payodhis tat-kālakūṭa-garalaṃ ca digambarāya tatrānayor vadata kasya guṇātirekaḥ prāyaḥ paricchada-kṛtādara eva lokaḥ // VidSrk_40.8*(1340) kiṃ janmanā jagati kasyacid īkṣitena śaktyaiva yāti nijayā puruṣaḥ pratiṣṭhām śaktā hi kūpam api śoṣayituṃ na kumbhāḥ kumbhodbhavena punar ambudhir eva pītaḥ // VidSrk_40.9*(1341) puṃsaḥ svarūpa-vinirūpaṇam eva kāryaṃ taj-janma-bhūmi-guṇa-doṣa-kathā vṛthaiva kaḥ kālakūṭam abhinandati sāgarotthaṃ ko vāravindam abhinindati paṅkajātam // VidSrk_40.10*(1342) khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāpito mūrdhani chāyām ātapa-vairiṇīm anusaran bilvasya mūlaṃ gataḥ tatrāpy āśu kadācid eva patatā bilvena bhagnaṃ śiraḥ prāyo gacchati yatra bhāgya-rahitas tatrāpadāṃ bhājanam // VidSrk_40.11*(1343) alaṃkāraḥ śaṅkākara-naraka-pālaḥ parikaraḥ praśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahu-vayāḥ avastheyaṃ sthāṇor api bhavati yatrāmara-guror vidhau vakre mūrdhni sthitavati vayaṃ ke punar amī // VidSrk_40.12*(1344) na saṃbandopādhiṃ dadhata iha dākṣiṇya-nidhayaḥ prahṛṣṭa-premāṇāṃ sa hi sahaja eṣām udayate ka ete saṃbandhān malaya-marutaś cūta-taravo yad etān ālabhya pratiparurudānaṃ janayati // VidSrk_40.13*(1345) lokottaraṃ caritam arpayati pratiṣṭhāṃ puṃsaḥ kulaṃ na hi nimittam udāttatāyāḥ vātāpitāpana-muneḥ kalaśāt prasūtir līlāyitaṃ punar amuṣya samudra-pānam // VidSrk_40.14*(1346) sthalīnāṃ dagdhānām upari mṛgatṛṣṇānusaraṇāt tṛṣārtaḥ śāraṅgo viramati na khinne 'pi vapuṣi ajānānas tattvaṃ na sa mṛgayate 'nyāṃ ca sarasīm abhūmau pratyāśā na hi phalati vighnaṃ ca kurute // VidSrk_40.15*(1347) kiṃ kūrmasya bhara-vyathā na vapuṣi kṣmāṃ na kṣipaty eṣa yat kiṃ vā nāsti pariśramo dina-karasyāste na yan niścalaḥ kiṃ tv aṅgīkṛtam utsṛjan kṛpaṇavad ślāghyo jano lajjate nirvyūḍhiḥ pratipanna-vastuṣu satām ekaṃ batāho vratam // VidSrk_40.16*(1348) svacchāśayo bhavati ko 'pi janaḥ prakṛtyā saṅgaḥ satām abhijanaś ca na hetur atra dugdhābdhi-labdha-janano hara-kandharā-sthaḥ svāṃ kālatāṃ tyajati jātu na kālakūṭaḥ // VidSrk_40.17*(1349) vāsaś carma vibhūṣaṇaṃ śava-śiro bhikṣāṇatenāśanaṃ gaur ekaḥ sa ca lāṅgale 'py akuśalas tan-mātra-sāraṃ dhanam śarvasyety avagamya yāti vimukhī ratnālayaṃ jāhnavī kaṣṭaṃ durgatikasya jīvitam aho dārair api tyajyate // VidSrk_40.18*(1350) kaivarta-karkaśa-kara-grahaṇa-cyuto 'pi jāle punar nipatitaḥ śapharo varākaḥ daivāt tato 'pi galito gilito bakena vāme vidhau vada kathaṃ vyasanasya śāntiḥ // VidSrk_40.19*(1351) khanati na khuraiḥ kṣoṇī-pṛṣṭhaṃ na nardati sādaraṃ prakṛti-puruṣaṃ dṛṣṭvaivāgre na kupyati gām api vahati tu dhuraṃ dhuryo dhairyād anuddhata-kandharo jagati kṛtinaḥ kāryaudāryād pt parān atiśerate // VidSrk_40.20*(1352) śiraḥ śārvaṃ svargād pt paśupati-śirastaḥ kṣiti-bhṛtaṃ mahīdhrād uttuṅgād avani-talam asmāc ca jaladhim adho 'dho gaṅgāvad vayam upagatā dūram athavā pada-bhraṃśetānāṃ bhavati vinipātaḥ śatamukhaḥ // VidSrk_40.21*(1353) kvāpi kasya ca kuto 'pi kāraṇāc citta-vṛttir iha kiṃ guṇāguṇaiḥ unnataṃ yad avadhīrya bhūdharaṃ nīcam abdhim abhiyāti jāhnavī // VidSrk_40.22*(1354) sarasi bahuśas tārā-cchāyāṃ daśan parivañcitaḥ kumuda-viṭapānveṣī haṃso niśāsu vicakṣaṇaḥ na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhaka-cakito lokaḥ satye 'py apāyam avekṣate // VidSrk_40.23*(1355) asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān / bālād anyaḥ ko 'mbhasi jighṛkṣatīndoḥ sphurad-bimbam // VidSrk_40.24*(1356)* nirguṇam apy anuraktaṃ prāyo na samāśritaṃ jahati santaḥ / saha-vṛddhi-kṣaya-bhājaṃ vahati śaśāṅkaḥ kalaṅkam api // VidSrk_40.25*(1357)* avikāriṇam api sajjanam aniśam anāryaḥ prabādhate 'tyartham / kamalinyā kim apakṛtaṃ himasya yas tāṃ sadā dahati // VidSrk_40.26*(1358)* bhayaṃ yad dhanur īśvarasya śiśinā yaj jāmadagnyo hatas tyaktā yena guror girā vasumatī baddho yad ambhonidhiḥ ekaikaṃ daśakandhara-kṣaya-kṛto rāmasya kiṃ varṇyate daivaṃ varṇaya yena so 'pi sahasā nītaḥ kathā-śeṣatām // VidSrk_40.27*(1359) śaśinam uditaṃ lekhā-mātraṃ namanti na cetaraṃ gagana-saritaṃ dhatte mūrdhnā haro na nagātmajām tribhuvana-patir lakṣmīṃ tyaktvā hariḥ priya-gopikaḥ paricita-guṇa-dveṣī loko navaṃ navam icchati // VidSrk_40.28*(1360) upaśama-phalād vidyā-bījād pt phalaṃ dhanam icchatāṃ bhavati viphalaḥ prārambho yat tad atra kim adbhutam niyata-viṣayāḥ sarve bhāvā na yānti hi vikriyāṃ janayitum alaṃ śāler bījaṃ na jātu javāṅkuram // VidSrk_40.29*(1361) tṛṣārtaiḥ sāraṅgaiḥ prati-jaladharaṃ bhūri virutaṃ ghanair muktā dhārāḥ sapadi payasas tān prati muhuḥ khagānāṃ ke meghāḥ ka iha vihagā vā jala-mucām ayācyo nārtānām anupakaraṇīyo na mahatām // VidSrk_40.30*(1362) bhartṛhareḥ | (spdśā.pa. 1205, skmsa.u.ka. 1951) payas tejo vāyur gaganam avanir viśvam api vā svayaṃ viṣṇus tasya tridaśa-jayinaḥ kiṃ na sukaram chalān nīto 'dhastād balir aṇuka-rūpeṇa tad api svabhāvāc cakrī yaḥ praguṇam api cakreṇa sṛjati // VidSrk_40.31*(1363) muṣṭikara-guhasya -- kiṃ nojjvalaḥ kim u kalāḥ sakalā na dhatte datte na kiṃ nayanayor mudam unmayūkhaḥ rāhos tu cakra-patito 'stamito 'yam induḥ satyaṃ satām ahṛdayeṣu guṇās tṛṇāni // VidSrk_40.32*(1364) atulasya -- lūnās tilās tad-anu śoṣam upāgatās te śoṣād hi śuddhim atha tāpam upetavantaḥ tāpāt kaṭhoratara-yantra-nipīḍanāni sneho nimittam iti duḥkha-paraṃmparāyāḥ // VidSrk_40.33*(1365) dugdha mugdham asti yas tvayā dhṛtaḥ sneha eṣa vipad-eka-kāraṇam / yat-kṛte tvam apavāsitaṃ punaś chinnam unmathitam agni-sātkṛtam // VidSrk_40.34*(1366)* mūrdhenduḥ parameśvareṇa vidhṛto vakro jaḍātmā kṣayī karṇānte ca parāpakāra-caturo nyasto dvijihvādhipaḥ nandī dvāri bahiṣkṛto guṇanidhiḥ kaṣṭaṃ kim atrocyatāṃ pātrāpātra-vicāraṇāsv anipuṇaḥ prāyo bhaved īśvaraḥ // VidSrk_40.35*(1367) kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi kvāmbhodhiḥ kva ca setubandha-ghaṭanā kvottīrya laṅkājayaḥ pārthasyāpi parābhavaṃ yadi ripuḥnr nādāt kva tādṛk tapo nīyante ripubhiḥ samunnati-padaṃ prāyaḥ paraṃ māninaḥ // VidSrk_40.36*(1368) śambūkāḥ kila nirgatār jalanidhes tīreṣu dāvāgninā dahyante maṇayo vaṇik-kara-talair āyānti rājñāṃ śiraḥ sthāna-pracyutir alpakasya vipade santas tu deśāntaraṃ yānto yānti sadā samarpita-guṇāḥ ślāghyāḥ parām unnatim // VidSrk_40.37*(1369) ya eko lokānāṃ parama-suhṛd ānanda-janakaḥ kalā-śālī śrīmān nidhuvana-vidhau maṅgala-ghaṭaḥ sudhā-sūtiḥ so 'yaṃ tripura-hara-cūḍāmaṇiraho prayāty astaṃ hanta prakṛti-viṣamā daiva-gatayaḥ // VidSrk_40.38*(1370) apetāḥ śatrubhyo vayam iti viṣādo 'yam aphalaḥ pratīkāras tv eṣām aniśam anusaṃdhātum ucitaḥ jarāsaṃdhād bhagnaḥ saha halabhṛtā dānava-ripur jaghānainaṃ paścān na kim anila-sūnuḥ priya-sakhaḥ // VidSrk_40.39*(1371) candraḥ kṣayī prakṛti-vakra-tanur jaḍātmā doṣākāraḥ sphurati mitra-vipatti-kāle mūrdhnā tathāpi vidhṛtaḥ parameśvareṇa naivāśriteṣu mahatāṃ guṇa-doṣa-cintā // VidSrk_40.40*(1372) śuklīkaroti malināni digantarāṇi candro na śuklayati cātma-gataṃ kalaṅkam nityaṃ yathārtha-ghaṭanāhita-mānasānāṃ svārthodyamo bhavati no mahatāṃ kadācit // VidSrk_40.41*(1373) gṛhṇāti yuktam itarac ca jahāti dhīmān eṣa svabhāva-janito mahatāṃ vivekaḥ anyonya-miśritam api vyatiricya śuddhaṃ dugdhaṃ pibaty udakam ujjhati rājahaṃsaḥ // VidSrk_40.42*(1374) prāyo bhavaty anucita-sthiti-deśa-bhājaḥ śreyaḥ sva-jīva-paripālana-mātram eva antaḥ-pratapta-maru-saikata-dahyamānamūlasya campaka-taroḥ ka vikāśa-cintā // VidSrk_40.43*(1375) vidyāyāḥ -- graha-parikavalita-tanur api ravir iha bodhayati padma-ṣaṇḍāni / bhavati vipady api mahatām aṅgīkṛta-vastu-nirvāhaḥ // VidSrk_40.44*(1376)* praṇatyā bahu-lābho 'pi na sukhāya manīṣiṇaḥ cātakaḥ svalpam apy ambu gṛhṇāty ananta-kandharaḥ // VidSrk_40.45*(1377) kasyopayoga-mātreṇa dhanena ramate manaḥ pada-pramāṇam ādhāram ārūḍhaḥ ko na kampate // VidSrk_40.46*(1378) upaiti kṣārābdhiṃ sahati bahu-vāta-vyatikaraṃ puro nānā-bhaṅgān anubhavati paśyaiṣa jaladaḥ kathaṃcil labdhāni pravitarati toyāni jagate guṇaṃ vā doṣaṃ vā gaṇayati na dāna-vyasanitā // VidSrk_40.47*(1379) vallaṇasya | (srkm 1943) sudhā-dhāmnaḥ kāntiṃ glapayati vilumpaty uḍu-gaṇaṃ kiraty uṣṇaṃ tejaḥ kumuda-vana-lakṣmīḥ śamayati ravir jānāty eva pratidivasam astādri-patanaṃ tathāpi pratyagrābhyudaya-taralaḥ kiṃ na kurute // VidSrk_40.48*(1380) kavirājasya -- || ity arthāntaranyāsa-vrajyā || ||40|| 41. tataś cāṭu-vrajyā deva tvad-vijaya-prayāṇa-samaye kāmboja-vāhāvalīviṅkhollelkha-visarpiṇi kṣiti-rajaḥ-pūre viyac cumbati bhānor vājibhir aṅga-karṣaṇa-rasāsvādaḥ samāsādito labdhaḥ kiṃ ca nabhas-talāmara-dhunī-paṅkeruhair anvayaḥ // VidSrk_41.1*(1381) kasyacit | (skmsa.u.ka. 1546, vasukalpasya) tvad-yantrāṇāṃ prayāṇeṣv anavarata-valat-karṇa-tāla-prakīrṇair ākīrṇe vyomni sarpa-samadagaja-ghaṭā-kumbha-sindūra-pūraiḥ bibhrāṇāḥ pāri-bhadra-druma-kusuma-ruco raśmayaḥ patyur ahnāṃ madhyāhne 'py asta-saṃdhyā-bhrama-cakita-dṛśaś cakrire cakravākān // VidSrk_41.2*(1382) sphīto dhāmnā samara-vijayī śrī-kaṭākṣa-pradīrghaḥ snigdha-śyāmaḥ kuvalaya-rucir yuddha-malla tvadīyaḥ varṣe 'muṣmin pratinṛpa-yaśaḥ-pūra-gaure parīkṣākṣīra-nyastaṃ tulayati mahā-nīla-ratnaṃ kṛpāṇaḥ // VidSrk_41.3*(1383) dig-dantinaḥ sva-kara-puṣkara-lekhanībhir gaṇḍa-sthalān madamasiṃ muhur ādadānāḥ / śrī-candra-deva tava toya-nidhi-tīra-tāḍī-patrodareṣu vijaya-stutim ālikhanti // VidSrk_41.4*(1384)* abhinandasya -- satsu rakto dviṣāṃ kālaḥ pītaḥ strīṇāṃ vilocanaiḥ śubhra-kīrtyāsi tat satyaṃ catur-varṇāśramo bhavān // VidSrk_41.5*(1385) acalasya -- na janayasi kaṃsa-harṣaṃ vahasi śarīraṃ yaśodayā juṣṭam / tyajasi na satyonmukhatām iti satyaṃ vāsudevo 'si // VidSrk_41.6*(1386)* bhadrasya -- na lopo varṇānāṃ na khalu parataḥ pratyaya-vidhir vikāro nāsty eva kvacid api na bhagnāḥ prakṛtayaḥ guṇo vā vṛddhir vā satatam upakārāya jagatāṃ muner dākṣī-putrād api tava samarthaḥ pada-vidhiḥ // VidSrk_41.7*(1387) pāṇineḥ | (skmsa.u.ka. 1378, śabdārṇavasya) satyaṃ tvad-guṇa-kīrtanena sukhayaty ākhaṇḍalaṃ nāradaḥ kiṃ tu śrotra-kaṭu kvaṇanti madhupās tat-pārijāta-srajām vāryante yadi cāpsaraḥ-pariṣadā te cāmarāḍambarair udvellad-bhuja-valli-kaṅkaṇa-jhaṇat-kāras tadā duḥsahaḥ // VidSrk_41.8*(1388) madhukūṭasya -- yasya dvīpaṃ dharitrī sa ca jaladhir abhūd yasya gaṇḍūṣa-toyaṃ tasyāścaryaika-mūrter api nabhasi vapur yatra durlakṣyam āsīt tat-pītaṃ tvad-yaśobhis tribhuvanam abhajaṃs tāni viśrāma-hetos tac cāntaḥ kaiṭabhāreḥ sa ca tava hṛdaye vandanīyas tvam ekaḥ // VidSrk_41.9*(1389) tathāgata-dāsasya | (skmsa.u.ka. 1377) karpāsāsthi-pracaya-nicitā nirdhana-śrotriyāṇāṃ yeṣāṃ vātyāpravitata-kuṭī-prāṅgaṇāntā babhūvuḥ tat-saudhānāṃ parisara-bhuvi tvat-prasādād idānīṃ krīḍā-yuddha-cchidura-yuvatī-hāra-muktāḥ patanti // VidSrk_41.10*(1390) śubhāṅkasya | (skmsa.u.ka. 1452) lakṣmī-vaśīkaraṇa-cūrṇa-sahodarāṇi tvat-pāda-paṅkaja-rajāṃsi ciraṃ jayanti yāni praṇāma-militāni nṛṇāṃ lalāṭe lumpanti daiva-likhitāni durakṣarāṇi // VidSrk_41.11*(1391) abhinandasya | (sksa.ka.ā. 5.467, skmsa.u.ka. 1416) tvaṃ cen nātha kalā-nidhiḥ śaśadharas tat toyanāthā vayaṃ maryādā-nidhir ambhasāṃ patir atha tvaṃ ced vayaṃ vāridāḥ sarvāśā-paripūrako jaladharas tvaṃ ced vayaṃ bhūruhaḥ san-mārga-sthiti-sundaras tvam iti cec chākhī vayaṃ cādhvagāḥ // VidSrk_41.12*(1392) dakṣasya | (skmsa.u.ka. 1437, kasyacit) pada-hīnān bila-vasatīn bhujagān iva jāta-bhoga-saṃkocān / vyathayati mantrākṣaram iva nāma tavārīn vanecarair gītam // VidSrk_41.13*(1393)* tasyaiva | (skmsa.u.ka. 1575, daṅkasya) yeṣāṃ veśmasu kambu-karpara-calat-tarku-dhvanir duḥśravaḥ prāg āsīn naranātha saṃprati punas teṣāṃ tavānugrahāt ṣaḍ-jādi-krama-raṅgad-aṅguli-calat-pāṇi-skhalat-kaṅkaṇaśreṇī-nisvana-māṃsalaḥ kala-girāṃ vīṇā-ravaḥ śrūyate // VidSrk_41.14*(1394) kasyacit | (skmsa.u.ka. 1451, bhāsokasya) nātha tvām anuyāce prasīda vijahīhi saṃgarārambham / unnati-bhājaḥ saṃprati santi vipakṣāḥ paraṃ girayaḥ // VidSrk_41.15*(1395)* devaḥ sva-stutir astu nāma hṛdi naḥ sarve vasanty āgamās tīrthaṃ na kvacid īdṛg atra bhavati tvat-khaḍga-dhārā yathā yām ekaḥ sva-śarīra-śuddhi-rasiko mūrdhnā pratīcchan ripur dvaividhyād anu pañcatāṃ tad anu ca traidaśyam āpa kṣaṇāt // VidSrk_41.16*(1396) rathāṅgasya | (smvsū.mu. 97.68, skmsa.u.ka. 1511) mat-paryanta-vasundharā-vijayine muktādi-ratnaṃ mayāt tavyaṃ ḍhaukitam eva tubhyam adhunā jāto 'smi niṣkiṃcanaḥ ity ullāsita-vīci-bāhur udayān mārtaṇḍa-bimba-cchalāt prātas tapta-kuṭhāram eṣa vahate deva tvad-agre 'mbudhiḥ // VidSrk_41.17*(1397) vasukalpasya | (skmsa.u.ka. 1462, kasyāpi) saṃdndiṣṭaṃ marubhūmi-bhūruha-cayair bhūpāla bhūyād bhavān nirjetā nava-khaṇḍa-maṇḍala-bhuvo yat tvat-prasādād vayam pratyāsanna-vipanna-vāraḍa-vadhū-netra-praṇālī-galadbāṣpāmbhaḥ-plava-paṅka-picchila-talāḥ śrī-muñja modāmahe // VidSrk_41.18*(1398) kasyacit | (skmsa.u.ka. 1587) tanvīm ujjhita-bhūṣaṇāṃ kala-giraṃ sītkāram ātanvatīṃ vepantīṃ vraṇitādharāṃ vivasanāṃ romodgamaṃ bibhratīm hemante hima-śīta-māruta-bhayād āśliṣya dorbhyāṃ tanuṃ svāṃ mūrtiṃ dayitām ivātirasikāṃ tvad-vidviṣaḥ śerate // VidSrk_41.19*(1399) bhū-saṃparka-rajo-nipāta-malināḥ svasmād gṛhād pt pracyutāḥ sāmānyair api jantubhiḥ karatalair niḥśaṅkam āliṅgitāḥ nirlagnāḥ kvacid ekatām upagatā baddhāḥ kvacin mocitāḥ akṣāṇām iva śārayaḥ pratigṛhaṃ bhrāntās tavāri-striyaḥ // VidSrk_41.20*(1400) varṣā-saṃbhṛta-pīti-sāram avaśaṃ stabdhāṅghri-hasta-dvayaṃ bhekaṃ mūrdhni nigṛhya kajjala-rajaḥ-śyāmaṃ bhujaṅgaṃ sthitam mugdhā-vyādha-vadhūs tavāri-nagare śūnye cirāt saṃprati svarṇopaskṛti-muṣṭi-sāyaka-dhiyā sākūtam āditsati // VidSrk_41.21*(1401) kasyacit | (skmsa.u.ka. 1593, chittapasya) paryaṅkaḥ śithilīkṛto na bhavatā siṃhāsanān notthitaṃ na krodhānala-dhūma-rājir iva ca bhrū-vallir ullāsitā rājñāṃ tvac-caraṇāravindam atha ca śrīcandra puṣpanty amūś cañcac-cāru-marīci-sañcaya-mucāṃ cūḍāmaṇīnāṃ rucaḥ // VidSrk_41.22*(1402) suvinītasya -- dvāraṃ khaḍgibhir āvṛtaṃ bahir api prasivnna-gaṇḍair gajair antaḥ kañcukibhiḥ sphūran maṇidharair adhyāsitā bhūmayaḥ ākrāntaṃ mahiṣībhir eva śayanaṃ tvad-vidviṣāṃ mandire rājan saiva cirantana-praṇayinī-śūnye 'pi rājya-sthitiḥ // VidSrk_41.23*(1403) vijaya-pālasya | (skmsa.u.ka. 1596, yogeśvarasya; svsu.ā. 2569, smvsū.mu. 97.78, kuval, p. 161) atyuktau yadi na prakupyasi mṛṣā-vādaṃ na cen manyase tad brūmo 'dbhuta-kīrtaneṣu rasanā keṣāṃ na kaṇḍūyate deva tvad-vijaya-pratāpa-dahana-jvālāvalī-śoṣitāḥ sarve vāridhayas tato ripu-vadhū-bāṣpāmbubhiḥ pūritāḥ // VidSrk_41.24*(1404) tāḍītāḍaṅka-mātrābharaṇa-pariṇatīny ullasat-sindu-vārasrag-dāmāni dviṣāṃ vo ghana-jaghana-jarad-bhūri-bhūrjāṃśukāni vindhya-skandheṣu dhātu-drava-racita-kuca-prānta-patrāṅkurāṇi krīḍanti kroḍa-lagnaiḥ kapi-śiśubhir aviśrāntam antaḥ-purāṇi // VidSrk_41.25*(1405) tvan-nāsīra-visāri-vāraṇa-bhara-bhraśyan-mahī-yantraṇād antaḥ-khinna-bhujaṅga-bhogavigalal-lālābhir āsīn nadī kiṃ cāsyāṃ jalakeli-lālasa-valan-nāgāṅganānāṃ phaṇaśreṇībhir maṇi-keśarābhir abhavat saṃbhūtir ambhoruhām // VidSrk_41.26*(1406) gaṅgādharasya -- saṃgrāmāṅgaṇa-saṃgatena bhavatā cāpe samāropite devākarṇaya yena yena mahasā yad-yat-samāsāditam kodaṇḍena śarāḥ śarai ripuśiras tenāpi bhū-maṇḍalaṃ tena tvaṃ bhavatā ca kīrtir anaghā kīrtyā ca loka-trayam // VidSrk_41.27*(1407) saṃgrāmāṅgaṇasya | (sksa.ka.ā. 1.115, skmsa.u.ka. 1557, karka-rājasya) śarair vyarthaṃ nātha tribhuvana-jayārambha-caturais tava jyā-nirghoṣaṃ nṛpatir iha ko nāma sahate yam uccair ākarṇya tridaśa-patir apy āhava-bhiyā hriyā pārśvaṃ paśyan nibhṛta-nibhṛtaṃ muñcati dhanuḥ // VidSrk_41.28*(1408) nāhillasya -- ṛkṣasya kroḍa-sandhi-prahita-mukhatayā maṇḍalī-bhūta-mūrter ārāt suptasya vīra tvad-ari-vara-pura-dvāri nīhāra-kāle prātar nidrā-vinoda-krama-janita-mukhonmīlitaṃ cakṣur ekaṃ vyādhāḥ pālāla-bhasma-sthita-dahana-kaṇākāram ālokayanti // VidSrk_41.29*(1409) te kaupīna-dhanās ta eva hi paraṃ dhātrī-phalaṃ bhuñjate teṣāṃ dvāri nadanti vāji-nivahās tair eva labdhā kṣitiḥ tair etat samalaṃkṛtaṃ nija-kulaṃ kiṃ vā bahu brūmahe ye dṛṣṭāḥ parameśvareṇa bhavatā tuṣṭena ruṣṭena vā // VidSrk_41.30*(1410) jayādityasya | (skmsa.u.ka. 1404, spdśā.pa. 1224) dattendrābhaya-vibhramādbhuta-bhujā-saṃbhāra-gambhīrayā tvad-vṛttyā śithilī-kṛtas tribhuvana-trāṇāya nārāyaṇaḥ antas-toṣa-tuṣāra-saurabha-maya-śvāsānilāpūraṇaprāṇottuṅga-bhujaṅga-talpam adhunā bhadreṇa nidrāyate // VidSrk_41.31*(1411) vatse mādhavi tāta campaka śiśo mākanda konti priye hā mātar madayanti hā kuravaka bhrātaḥ khasar mālati ity evaṃ ripu-mandireṣu bhavataḥ śṛṇvanti naktaṃcarā golāṅgūla-vimarda-saṃbhrama-vaśād udyāna-devī-giraḥ // VidSrk_41.32*(1412) śubhāṅkasya | (skmsa.u.ka. 1599) vajrin vajram idaṃ jahīhi bhagavan īśa triśūlena kiṃ viṣṇo tvaṃ ca vimuñca cakram amarāḥ sarve tyajantv āyudham adyāyaṃ para-cakra-bhūma-nṛpater voḍhuṃ trilokī-dhuraṃ prauḍhārāti-ghaṭā-vighaṭṭana-paṭur dordaṇḍa evodyataḥ // VidSrk_41.33*(1413) bāṇās te para-cakra-vikrama-kalā-vailakṣya-dīkṣā-guroḥ vīkṣante mihirāṃśu-māṃsala-rucaḥ kṣiptāḥ prati-dveṣiṇaḥ hastāhallita-hāra-valli-taralā yuddhāṅgaṇālokanakrīḍālola-dig-aṅganā-samudayonmuktāḥ kaṭākṣā iva // VidSrk_41.34*(1414) mañjuśrīmitrasya -- mandodvṛntaiḥ śirobhir maṇi-bhara-gurubhiḥ prauḍha-romāñca-daṇḍasphāyan-nirmoka-sandhi-prasarad-avigalat-saṃmada-sveda-pūrāḥ jihvā-yugmābhipūrṇānanda-viṣama-samudgīrṇa-varṇābhirāmaṃ velā-śailāṅka-bhājo bhujaga-yuvatayas tvad-guṇān udgṛṇanti // VidSrk_41.35*(1415) (anargha-rāghava 1.56 murāreḥ | (a.rā. 1.56) jīyāsuḥ kalikāla-karṇaka-jagad dāridrya-dārūdaravyāghūrṇad-dhūṇa-cūrṇa-laṅgima-juṣas tvat-pādayoḥ pāṃśavaḥ lakṣmī-sadma-saroja-reṇu-suhṛdaḥ sevāvanamrī-bhavadbhūmīpāla-kirīṭa-ratna-kiraṇa-jyotsnā-nadī-bālikāḥ // VidSrk_41.36*(1416) vallaṇasya | (skmsa.u.ka. 1417) pṛthur asi guṇaiḥ kīrtyā rāmo nalo bharato bhavān mahati samare śatrughnas tvaṃ sadaiva yudhiṣṭhiraḥ iti sucaritair bibhrad rūpaṃ cirantana-bhūbhujāṃ katham asi na māndhātā deva triloka-vidhāyy api // VidSrk_41.37*(1417) kasyacit | (svsu.ā. 2502, skmsa.u.ka. 1436, vīrya-mitrasya) prabhur asi vayaṃ mālākāra-vrata-vyavasāyino vacana-kusumaṃ tenāsmābhis tavādara-ḍhaukitam yadi tad aguṇaṃ kaṇṭhe mā dhās tathorasi mā kṛthā navam iti kiyat karṇe dhehi kṣaṇaṃ phalatu śramaḥ // VidSrk_41.38*(1418) vīrya-mitrasya | (skmsa.u.ka. 1638) bhayam ekam anekebhyaḥ śatrubhyo yugapat sadā dadāti tac ca tenāsti rājan citram idaṃ mahat // VidSrk_41.39*(1419) sarvadā sarvado 'sīti mithyā saṃstūyase budhaiḥ nārayo lebhire pṛṣṭhaṃ na vakṣaḥ para-yoṣitaḥ // VidSrk_41.40*(1420) apūrveyaṃ dhanur-vidyā bhavatā śikṣitā kutaḥ mārgaṇaughaḥ samāyāti guṇo yāti dig-antaram // VidSrk_41.41*(1421) sālakānana-yoge 'pi sālakānana-varjitā hārāvaruddha-kaṇṭhāpi vihārāri-vadhūs tava // VidSrk_41.42*(1422) amī vīryamitrasya -- karṣadbhiḥ sicayāñcalān atirasāt kurvadbhir āliṅganam gṛhṇānaiḥ kacam ālikhadbhir adharaṃ vidrāvayadbhiḥ kucau pratyakṣe 'pi kaliṅga-maṇḍala-pater antaḥ-purāṇām aho dhik kaṣṭaṃ viṭapair viṭair iva vane kiṃ nāma nāceṣṭitam // VidSrk_41.43*(1423) vasukalpasya -- gambhīra-nīra-sarasīr api paṅkaśeṣāḥ kurvanti ye dinakarasya karās ta eva tvad-vairi-vīra-vanitānayanāmbu-leśaśoṣe kathaṃ pratihatā iti me vitarkaḥ // VidSrk_41.44*(1424) kasyacit | (skmsa.u.ka. 1589, kalpa-dattasya) tvat-sainya-glapitasya pannaga-pater acchinna-dhārā-kramaṃ visphārāyata-śālini pratiphaṇaṃ phenāmbhasi bhraśyati deva kṣmāvalaya-prabho phaṇi-kulaiḥ pravyaktam ekottarasthūla-stambha-sahasra-dhāritam iva kṣmā-cakram ālokyate // VidSrk_41.45*(1425) kasyacit | (skmsa.u.ka. 1503, vasukalpasya) śeṣaṃ kleśayituṃ diśaḥ sthagayituṃ peṣṭuṃ dharitrī-bhṛtaḥ sindhūn dhūli-bhareṇa kardamayituṃ tair eva roddhuṃ nabhaḥ nāsīre ca muhur muhuś calacalety ālāpa-kolāhalān kartuṃ nātha varuthinīyam avanīṃ jetuṃ punas tvad-bhujau // VidSrk_41.46*(1426) kasyacit | (skmsa.u.ka. 1504, vasukalpasya) deva tvat-sainya-bhārād avanim avanatāṃ dhartum uttabdha-dehaḥ sphūtkāra-kṣveḍa-mīlat-phaṇa-śata-nipatat-pīna-lālā-pravāhaḥ dṛṣṭaḥ prāroha-śālī vaṭa iva phalito rakta-mūrdhanya-ratnaḥ kūrmeṇoddhṛtya kaṇṭhaṃ nija-vipula-vapuś catvare sarparājaḥ // VidSrk_41.47*(1427) ambhaḥ kardamatām upaiti sahasā paṅka-dravaḥ pāṃśutāṃ pāṃśur vāraṇa-karṇa-tāla-pavanair dik-prānta-nīhāratām nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ jana-sthānakaṃ niryāte tvayi rājya-pāla bhavati tyakta-svabhāvaṃ jagat // VidSrk_41.48*(1428) mahodadheḥ | (skmsa.u.ka. 1530) asindūreṇa sīmanto mā bhūn no yoṣitām iti ataḥ pariharanty ājāvasiṃ dūreṇa te 'rayaḥ // VidSrk_41.49*(1429) deva tvaṃ kila kuntala-graha-ruciḥ kāñcīm apāsārayan kṣiptaḥ kṣipta-kara-tataḥ prahaṇanaṃ prārabdham aṅgeṣv api ity ākūta-juṣas tava stava-kṛtā vaitālikenodite lajjante pramadāḥ parasparam abhiprekṣyārayo bibhyati // VidSrk_41.50*(1430) kasyacit | (skmsa.u.ka. 1443) bhīme prasthāna-bhāji sphurad-asi-jaladāpahnuta-dveṣi-vahnau gṛhṇītāhnāya sarve bhuvi bhuvana-bhujaś cāmaraṃ vā diśo vā naivaṃ ced vas tadānīṃ pradhana-dhṛta-dhanur mukta-rāvarṇa-viddhaṃ gṛdhrā mūrdhānam ūrdhvaṃ nabhasi rabhasino lāghavenoddharanti // VidSrk_41.51*(1431) vasukalpasya -- bhavān īhita-kṛn nityaṃ tvaṃ himānī-giri-sthitaḥ / ataḥ śaṅkara evāsi sadā skandaḥ paraṃ na te // VidSrk_41.52*(1432)* ābālyādhigamān mayaiva gamitaḥ koṭiṃ parām unnater asmat-saṃkathanena pārthiva-sutaḥ saṃpraty asau lajjate itthaṃ khinna ivātyayena yaśasā datto 'valambo 'mbudher yātas tīra-tapo-vanāni bhavato vṛddho guṇānāṃ gaṇaḥ // VidSrk_41.53*(1433) kasyacit | (skmsa.u.ka. 1386, śrī-hanūmataḥ; smvsū.mu. 97.14) stana-yugam aśru-snātaṃ samīpatara-varti-hṛdaya-śokāgneḥ / carati vimuktāhāraṃ vratam iva bhavato ripu-strīṇām // VidSrk_41.54*(1434)* saṃkalpe 'ṅkuritaṃ dvipatritam atha prasthāna-velāgame mārge pallavitaṃ puraṃ praviśataḥ śākhā-śatair udgatam prātar bhāvini darśane mukulitaṃ dṛṣṭe tu deva tvayi protphullaṃ phalitaṃ ca saṃprati manorājya-drumeṇādya me // VidSrk_41.55*(1435) kasyacit | (skmsa.u.ka. 1423, chittapasya) bhūti-vibhūṣita-dehāḥ kāntā-rāgeṇa labdha-mahimānaḥ / trikaliṅga-nyasta-karā bhavad-arayas tvat-samār jātāḥ // VidSrk_41.56*(1436)* jāne vikrama-vardhana tvayi dhanaṃ viśrāṇayaty arthināṃ bhāvī śoṇa ivopalair upacito ratnair agādho 'mbudhiḥ tat paśyāmi ca rohaṇo maṇi-bharair ādhmāya-mānodaraḥ pākotpīḍita-dāḍimī-phala-dṛśāṃ kaiścid dinair yāsyati // VidSrk_41.57*(1437) kasyacit | (skmsa.u.ka. 1458, ḍimbokasya) ekas tridhā hṛdi sadā vasasi sma citraṃ yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca tāpaṃ ca saṃmada-rasaṃ ca ratiṃ ca tanvan śauryoṣmaṇā ca vinayena ca līlayā ca // VidSrk_41.58*(1438) śrī-hanūmataḥ | (skmsa.u.ka. 1433) deva tvām aham arthaye ciram asau varṣāgamo nirgatas tīrthaṃ tīrtham itas tato vicarituṃ ceto 'dhunā dhāvati tad viśrāmaya vīra vīrya-niviḍa-jyā-bandhanāt kārmukaṃ mā bhūd vairi-vadhū-vilocana-jalair mārga-kramo durgamaḥ // VidSrk_41.59*(1439) dvirūpā samare rājann ekaivāsi-latā-vadhūḥ dārikāri-karīndrāṇāṃ subhaṭānāṃ ca kuṭṭanī // VidSrk_41.60*(1440) āmṛśya stana-maṇḍalaṃ pratimuhuḥ sañcumbya gaṇḍa-sthalīṃ grīvāṃ pratyavalambya saṃbhrama-balair āhanyamānaḥ karaiḥ suptasyādri-nadi-nikuñja-gahane mattaḥ payodānilaiḥ karṇānte maśakaḥ kim apy ari-vadhū-sārthasya te jalpati // VidSrk_41.61*(1441) lambamāna-nayanāmbu-bindavaḥ kandarāsu gahanāsu bhūbhṛtām / ākapola-tala-lola-kuntalāḥ sañcaranti tava vairi-yoṣitaḥ // VidSrk_41.62*(1442)* mā te bhavatu śatrūṇāṃ yā śrutiḥ śrūyate kvipaḥ sārdhaṃ bandhubhir aṅgasya yā parasmaipade sici // VidSrk_41.63*(1443) tat kalpa-druma-puṣpa-saṃstari-rajas tat kāma-dhenoḥ payasḥ taṃ ca tryambaka-netra-dagdha-vapuṣaḥ puṣpāyudhasyānalam padmāyāḥ śvasitānilāni ca śarat-kālasya tac ca sphuṭaṃ vyomādāya vinirmito 'si vidhinā kāmboja tubhyaṃ namaḥ // VidSrk_41.64*(1444) vasukalpasya -- dviṣo bhavanti vīrendra mukhe na tava saṃmukhāḥ bhavad-bhuja-bala-prauḍhiparityājita-hetayaḥ // VidSrk_41.65*(1445) kṣiptaḥ kṣīra-gṛhe na dugdha-jaladhiḥ koṣe na hemācalo dikpālā api pāli-pālana-vidhāv ānīya nāropitāḥ no vā dikkariṇaḥ kvaṇan madhulihaḥ paryāya-paryāṇanakrīḍāyāṃ viniyojitā vada kṛtaṃ kiṃ kiṃ tvayā dig-jaye // VidSrk_41.66*(1446) dakṣasya | (skmsa.u.ka. 1566, kasyacit) vāha-vyūha-khurāgra-ṭaṅka-vihati-kṣuṇṇakṣamā-janmābhir dhūlibhiḥ pihite vihāyasi bhavat-prasthāna-kālotsave diṅ-mohākula-sūra-sūta-vipatha-bhrāmyat-turaṅgāvalīdīrghāyuḥ kutavāsaraṃ pratidiśaṃ vyasto ravir tāmyati // VidSrk_41.67*(1447) kasyacit | (skmsa.u.ka. 1548, mahodadheḥ) dātaiṣa viśva-viditaḥ kim ayaṃ dadāti sarvāhitāni jagate nanu vārtam etat asyodayāt prabhṛti vāñchati dāna-pātraṃ cintāmaṇir yadi dadāti dadātu tāvat // VidSrk_41.68*(1448) aṅkokasya pūrṇo 'gre kalaso vilāsa-vanitāḥ smerānanāḥ kanyakā dāna-klinna-kapola-paddhatir ibho gaura-dyutir gaur vṛṣaḥ kṣīra-kṣmāruhi vāyaso madhura-vāg-vāmā śiveti dhruvaṃ tvāṃ pratyuccalatāṃ narendra-tilaka prādurbhavanty arthinām // VidSrk_41.69*(1449) kasyacit | (srksa.u.ka. 14471447, parameśvarasya) yato yato nṛpa-vara padma-pāṭalaṃ vilocanaṃ calati tava prasīdataḥ tatas tato nalina-vanādhivāsinī tad-īpsayā kila kamalānudhāvati // VidSrk_41.70*(1450) kasyacit | (skmsa.u.ka. 1403) ruditaṃ vanecarair api vindhyādri-nivāsibhis tavāri-śiśau / vana-mānuṣīṣu hastaṃ phala-hastāsu prasārayati // VidSrk_41.71*(1451)* ābaddha-bhīma-bhṛkuṭī-sthapuṭaṃ lalāṭaṃ bibhrat parāṅmukha-ripor vidhutādharoṣṭhaḥ ātmaiva saṃgara-mukhe nija-maṇḍalāgracchāyā-chalād abhimukhas tava deva jātaḥ // VidSrk_41.72*(1452) nija-gṛha-mayūra-nāmabhir āhūtānāgateṣu vana-śikhiṣu / bāla-tanayena rudatā tvad-ari-vadhū roditā dīrgham // VidSrk_41.73*(1453)* yogeśvarasya -- ye tṛṣṇārtair adhikam aniśaṃ bhujyamānāḥ prasannāḥ antarbhūtār jhaṭiti guṇino yatra pūrṇā bhavanti namrī-bhūtaiḥ phalam abhinavaṃ prāpyate yady avaśyaṃ tat kiṃ kūpāḥ sukṛta-ghaṭitās tvādṛśā vā pumāṃsaḥ // VidSrk_41.74*(1454) amara-dattasya -- bhrāntaṃ yena caturbhir eva caraṇaiḥ satyābhidhāne yuge tretāyāṃ tribhir aṅghribhiḥ katham api dvābhyāṃ tato dvāpare na syās tvaṃ yadi deva paṅgula-guṅdaḥ kāle kalāv utkale so 'yaṃ paṅgur avasthitaika-caraṇo dharmaḥ kathaṃ bhrāmyati // VidSrk_41.75*(1455) cittūkasya | (skmsa.u.ka. 1391) tvaṃ dharma-bhūs tvam iha saṃgara-mūrdhni bhīmaḥ kīrtyārjuno 'si nakulena tavopamāsti tulyas tvayā yadi paraṃ sahadeva eva duḥśāsanas tava punar nanu ko 'pi śatruḥ // VidSrk_41.76*(1456) halāyudhasya -- kūrmaḥ pādo 'tra yaṣṭir bhujaga-patir asau bhājanaṃ bhūta-dhātrī tailotpūraḥ samudraḥ kanaka-girir ayaṃ vṛtta-varti-prarohaḥ arciś tigmāṃśu-rocir gagana-malinimā kajjalaṃ dahyamānā śatru-śreṇī pataṅgā jvalati narapate tvat-pratāpa-pradīpaḥ // VidSrk_41.77*(1457) śrī-hanūmataḥ | (spdśā.pa. 1248, smvsū.mu. 97.47, skmsa.u.ka. 1476) antaḥ-khedam ivodvahan yad aniśaṃ ratnākaro ghūrṇate yac ca dhyānam ivāsthito na kanaka-kṣoṇī-dharaḥ syandate jāne dāna-vilāsa dāna-rabhasaṃ śauryaṃ ca te śuśruvān eko mantha-vighaṭṭanās tad-aparaṣ ṭaṅkā-hatīḥ śaṅkate // VidSrk_41.78*(1458) vākkūṭasya -- mayā tāvad dṛṣṭo na khalu kali-kandarpa-nṛpater guṇais tulyaḥ ko 'pi kvacid api kim aśrāvi bhavatā iti praśna-śraddhākulitam iva karṇāntikam agān mṛgākṣīṇāṃ cakṣuś caṭulatara-tārānta-taralam // VidSrk_41.79*(1459) vasukalpasya na dīnas tvaṃ puṇya-prabha-vara-maṇīnāṃ vilasitair virājac-chuddhāntas tvam ahima-kara-prauḍha-mahimā kvacin na krodhas te svapada-jita-devas tvam udadher abhinno 'pi svāmin na kim asi samudraḥ sva-viṣaye // VidSrk_41.80*(1460) iti cāṭu-vrajyā samāptā ||41|| 42. tato nirveda-vrajyā dhanyānāṃ giri-kandarodara-bhuvi jyotiḥ paraṃ dhyāyatām ānandāśru-jalaṃ pibanti śakunā niḥśaṅkam aṅke sthitāḥ asmākaṃ tu manorathoparacita-prāsāda-vāpī-taṭakrīḍā-kānana-keli-mandira-sadām āyuḥ paraṃ sīdati // VidSrk_42.1*(1461) kasyacit | (vais 196, ss 1.5, spdśā.pa. 4155, smvsū.mu. 126.9, skmsa.u.ka. 2288, satyabodhasya) āsvādya svayam eva vacmi mahatīḥmr marma-cchido vedanāḥ mā bhūt kasyacid apy ayaṃ paribhavo yāñcheti saṃsāriṇaḥ paśya bhrātar iyaṃ hi gaurava-jarā-dhikkāra-keli-sthalī māna-mlānimasī guṇa-vyatikara-prāgalbhya-garbha-cyutiḥ // VidSrk_42.2*(1462) paśya gobhaṭa kiṃ kurmaḥ karmaṇāṃ gatir īdṛśī duṣer dhātor ivāsmākaṃ doṣa-niṣpattaye guṇaḥ // VidSrk_42.3*(1463) anādṛtyāucityaṃ hriyam avigaṇayyātimahatīṃ yad etasyāpy arthe dhana-lava-durāśā-taralitāḥ alīkāhaṅkāra-jvara-kuṭilita-bhrūṇi dhanināṃ mukhāni prekṣyante dhig idam atiduṣpūram udaram // VidSrk_42.4*(1464) jātir yātu rasātalaṃ guṇa-gaṇas tasyāpy adho gacchatu śīlaṃ śaila-taṭāt patāv abhijanaḥ saṃdahyatāṃ vahninā śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇās tṛṇa-lava-prāyāḥ samastā ime // VidSrk_42.5*(1465) niṣkandāḥ kim u kandarodara-bhuvaḥ kṣīṇās tarūṇāṃ tvacaḥ kiṃ śuṣkāḥ saritaḥ sphurad-giri-guru-grāva-skhalad-vīcayaḥ pratyutthānam itas tataḥ pratidinaṃ kurvadbhīr udgītibhir yad dhārārpita-dṛṣṭibhiḥ kṣiti-bhujāṃ vidvadbhir apy āsyate // VidSrk_42.6*(1466) amīṣāṃ prāṇānāṃ tulita-bisinī-patra-payasāṃ kṛte kiṃ nāsmābhir vigalita-vivekair vyavasitam yad īśānām agre draviṇa-kaṇa-mohāndha-manasāṃ kṛtaṃ vīta-vrīḍair nija-guṇa-kathā-pātakam api // VidSrk_42.7*(1467) yad ete sādhūnām upari vimukhāḥ santi dhaninoaḥ na caiṣāvajñaiṣām api tu nija-vitta-vyaya-bhayam ataḥ khedo nāsmin aparam anukampaiva bhavati sva-māṃsa-trastebhyaḥ ka iva hariṇebhyaḥ paribhavaḥ // VidSrk_42.8*(1468) no baddhaṃ śarad-indu-dhāma-dhavalaṃ pāṇau muhuḥ kaṅkaṇaṃ vrīḍā-manthara-komalaṃ nava-vadhū-vaktraṃ ca nāsvāditam nītaṃ naiva yaśaḥ surendra-bhavanaṃ śastreṇa śāstreṇa vā kālo jīrṇa-maṭheṣu dhṛṣṭa-piśunaiś chātraiḥ saha preritaḥ // VidSrk_42.9*(1469) vayam akuśalāḥ karṇopānte niveśayituṃ mukhaṃ kṛtaka-caritair bhartuś ceto na vañcayituṃ kṣamāḥ priyam api vaco mithyā vaktuṃ jaḍair na ca śikṣitaṃ ka iva hi guṇo yo 'smān kuryān nareśvara-vallabhān // VidSrk_42.10*(1470) khalollāpāḥ soḍhāḥ katham api parārādhana-parair nigṛhyāntar duḥkhaṃ hasitam api śūnyena manasā kṛto vitta-stambha-pratihata-dhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām // VidSrk_42.11*(1471) jana-sthāne bhrāntaṃ kanaka-mṛga-tṛṣṇānvita-dhiyā vaco vaidehīti pratidiśam udaśru pralapitam kṛtā laṅkā-bhartur vadana-paripāṭīṣu ghaṭanā mayāptaṃ rāmatvaṃ kuśala-vasutā na tv adhigatā // VidSrk_42.12*(1472) abhinandasya | (svsu.ā. 3264, kasyacit; sdsā.da. under 4.17; smvsū.mu. 127.5, bhaṭṭa-vācaspateḥ; skmsa.u.ka. 2265, śūlapāṇeḥ) sṛjati tāvad aśeṣa-guṇālayaṃ puruṣa-ratnam alaṃkaraṇaṃ bhuvaḥ tad anu tat-kṣaṇa-bhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ // VidSrk_42.13*(1473) (nītiśataka 86) sat-puruṣa-pakṣa-pātini bhagavati bhavitavyate namas tubhyam / yā tvaṃ svayam akṛtajñaṃ jaḍam akulīnaṃ na saṃspṛśati // VidSrk_42.14*(1474)* dātā baliḥ prārthayitā ca viṣṇur dānaṃ mahī vāji-makhasya kālaḥ namo 'stu tasyai bhavitavyatāyai yasyāḥ phalaṃ bandhanam eva jātam // VidSrk_42.15*(1475) priyā duhitaro dhātur vipadaḥ pratibhānti naḥ guṇavatyaḥ kulīnebhyo dīyante katham anyathā // VidSrk_42.16*(1476) bhadre vāṇi vidhehi tāvad amalāṃ varṇānupūrvīṃ mukhe cetaḥ svāsthyam upehi gaccha gurute yatra sthitā māninaḥ lajje tiṣṭha parāṅ-mukhī kṣaṇam itas tṛṣṇu puraḥ sthīyatāṃ pāpo yāvad ahaṃ bravīmi dhanine dehīti dīnaṃ vacaḥ // VidSrk_42.17*(1477) priyāṃ hitvā bālām abhinava-visāla-vyasaninīṃ adhīte bhikṣā-bhug-bhuvam adhiśayānaś cirataram api jñātvā śāstraṃ kaṭakam aṭato jīryati vapus tato re pāṇḍityaṃ yad iha na sukhaṃ no 'pi ca tapaḥ // VidSrk_42.18*(1478) vidyā-late tapasvini vikasita-sita-kusuma-vākya-saṃpanne / virama varaṃ bhramarahite na phalasi bhuktiṃ ca muktiṃ ca // VidSrk_42.19*(1479)* unmāda-gadgada-giro mada-vihvalākṣyā bhraśyan-nija-prakṛtayaḥ kṛtam asmarantaḥ aiśvarya-sīdhu-rasa-pāna-vighūrṇamānāḥ ke nāma na pratipadaṃ puruṣāḥ skhalanti // VidSrk_42.20*(1480) svalpa-draviṇa-kaṇā vayam amī ca guṇino daridrati sahasram / dāna-vyasana-lavo hṛdi dhig dhātaḥ kiṃ viḍambayasi // VidSrk_42.21*(1481)* vidyāvān api janmavān api tathā yukto 'pi cānyair guṇair yan nāpnoti manaḥ samīhita-phalaṃ daivasya sā vācyatā etāvat tu hṛdi vyathāṃ vitanute yat-prāktanaiḥ karmabhir lakṣmīṃ prāpya jaḍo 'py asādhur api ca svāṃ yogyatāṃ manyate // VidSrk_42.22*(1482) kasyacit | (skmsa.u.ka. 2225) īśvara-gṛham idam atra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate / yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā // VidSrk_42.23*(1483)* kāma-ghnād viṣa-sadṛśo bhūty-avaliptād bhujaṅga-saṅga-ruceḥ / ko bhṛṅgīva na śuṣyati vāñcha na phalam īśvarād aguṇāt // VidSrk_42.24*(1484)* api vajreṇa saṃgharṣam api padbhyāṃ parābhavam sahante guṇalobhena ta eva maṇayo yadi // VidSrk_42.25*(1485) labhante katham utthānam asthānaṃ guṇino gatāḥ dṛṣṭaḥ kiṃ kvāpi kenāpi kardamāt kandukodgamaḥ // VidSrk_42.26*(1486) hṛt-paṭṭake yad yad ahaṃ likhāmi tat tad vidhir lumpati sāvadhānaḥ / bhūyo vilopān masṛṇe tv idānīṃ rekhāpi nodeti manorathasya // VidSrk_42.27*(1487)* kuryān na kiṃ dhanavataḥ svajanasya vārtā kiṃ tat-kriyā nayanayor na dhṛtiṃ vidadhyāt mām eṣa yācitum upāgata ity asatyasaṃbhāvanā-vikalam asya na cen manaḥ syāt // VidSrk_42.28*(1488) asmādṛśāṃ nūnam apuṇya-bhājāṃ na svopayogī na paropayogī sann apy asad-rūpatayaiva vedyo dāridrya-mudro guṇa-ratna-koṣaḥ // VidSrk_42.29*(1489) tāvat kathaṃ kathaya yāsi gṛhaṃ parasya tatrāpi cāṭu-śatam ārabhase kathaṃ ca svaṃ varṇayasy atha kathaṃ kula-putra mānī hā mugdha dagdha-jaṭhareṇa viḍambito 'si // VidSrk_42.30*(1490) sārasavattā vihatā na bakā vilasanti carati no kaṅkaḥ / sarasīva kīrti-śeṣaṃ gatavati bhuvi vikramāditye // VidSrk_42.31*(1491)* subandhoḥ (vāsavadattā vāsavadattā 10 ṇb in a also divide sā rasavattā !) -- ucita-karma tanoti na saṃpadām itarad apy asad eva vivekinām iti nirasta-samasta-sukhānvayaḥ katham ato na viṣīdatu paṇḍitaḥ // VidSrk_42.32*(1492) (skmsa.u.ka. 1717, vācaspateḥ) chittvā pāśam apāsya kūṭa-racanāṃ bhittvā balād vāgurāṃ paryantāgni-kalāpa-jāla-kuṭilān nirgatya dūraṃ vanāt vyādhānāṃ śara-gocarād atijavenotplutya gacchan mṛgaḥ kūpāntaḥ-patitaḥ karotu viguṇe kiṃ vā vidhau pauruṣam // VidSrk_42.33*(1493) kasyacit | (svsu.ā. 655, muktāpīḍasya; spdśā.pa. 940, skmsa.u.ka. 1862, kasyacit) kāmaṃ vaneṣu hariṇās tṛṇena jīvanty ayatna-sulabhena / vidadhati dhaniṣu na daintyaṃ te kila paśavo vayaṃ sudhiyaḥ // VidSrk_42.34*(1494)* vasumati vasumati bandhau dhana-lava-lobhena ye niṣīdanti / tān ca tṛṇān iva dadhatī kalayasi vada gauravaṃ kasya // VidSrk_42.35*(1495)* kapolebhyo baddhaḥ katham akhila-viśva-prabhur asāv anāryair asmābhiḥ param iyam apūrvaiva racanā yad indoḥ pīyūṣa-drava-maya-mayūkhotkara-kiraḥ kalaṅko ratnaṃ tu pratiphaṇam anarghaṃ viṣa-bhṛtām // VidSrk_42.36*(1496) vittokasya -- sarvaḥ prāṇa-vināśa-saṃśaya-karīṃ prāpyāpadaṃ dustarāṃ pratyāsanna-bhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya cāyam adhiyām anyonya-hetuḥ paṇaḥ // VidSrk_42.37*(1497) no meghāyitam artha-vāri-viraha-kliṣṭe 'rthi-śasye mayā noddhṛtta-pratipakṣa-parvata-kule nirghāta-vātāyitam no vā vāma-vilocanāmala-mukhāmbhojeṣu bhṛṅgāyitaṃ mātuḥ kevalam eva yauvana-vana-cchede kuṭhārāyitam // VidSrk_42.38*(1498) bhartṛ-hareḥ | (skmsa.u.ka. 2269) ye kāruṇya-parigrahād apaṇita-svārthāḥ parārthān prati prāṇair apy upakurvate vyasaninas te sādhavo dūrataḥ vidveṣānugamād anarjita-kṛpo rūkṣo jano vartate cakṣuḥ saṃhara bāṣpa-vegam adhunā kasyāgrato rudyate // VidSrk_42.39*(1499) mātṛguptasya -- narendraiḥ śrī-candra-prabhṛtibhir atītaṃ sahṛdayair atikrāntaṃ tais taiḥ kavibhir abhinandādibhir api idānīṃ vāk tūṣṇīṃ bhava kim u mudhaiva pralapasi kva pūjā-saṃbhāraḥ kva ca tava guṇollāsa-rabhasaḥ // VidSrk_42.40*(1500) vākkūṭasya -- sudhā-sūtiḥ kṣīṇo gaṇapatir asav eka-daśanaḥ pada-bhraṣṭā devī sarid api surāṇāṃ bhagavatī dvi-jihvād anyeṣāṃ kva nanu guṇinām īśvara-juṣāṃ tvayā dṛṣṭo bhogaḥ kim iha viphalaṃ kliśyasi manaḥ // VidSrk_42.41*(1501) gaccha trape virama dhairya dhiyaḥ kim atra mithyā viḍambayasi kiṃ puruṣābhimāna pradhvasta-sarva-guṇam arjita-doṣa-sainyaṃ dainyaṃ yad ādiśati tad vayam ācarāmaḥ // VidSrk_42.42*(1502) nirānandā dārā vyasana-vidhuro bāndhava-janoaḥ janī-bhūtaṃ mitraṃ dhana-viraha-dīnaḥ parijanaḥ asaṃtuṣṭaṃ cetaḥ kuliśa-kaṭhinaṃ jīvitam idaṃ vidhir vāmārambhas tad api ca mano vāñchati sukham // VidSrk_42.43*(1503) durvāso malināṅga-yaṣṭir abalā dṛṣṭo janaḥ sve gṛhe nīcāt karṇa-kaṭu śrutaṃ dhanam adād āruḍha-garvaṃ vacaḥ anyo mandiram āgataḥ paricayād aprāpta-kāmo gataḥ khinnāḥ smaḥ sva-paropakāra-karaṇa-klībāṃ vahantas tanum // VidSrk_42.44*(1504) kva paṅkaḥ kvāmbhojaṃ kvaṇad-ali-kulālāpa-madhuraṃ śiro raudraṃ kvāheḥ sphurad-uru-mayūkhaḥ kva ca maṇiḥ kaliḥ kvāyaṃ pāpaḥ kva ca guṇa-nidher janma bhavato vidhiḥ satyaṃ satyaṃ sadṛśa-viniyogeṣv akuśalaḥ // VidSrk_42.45*(1505) namasyaḥ prajñāvān parikalita-loka-traya-gatiḥ sukhī mūrkhaḥ so 'pi sva-gata-mahimādvaita-hṛdayaḥ ayaṃ mā bhūt kaścit pratanu-mati-kirmīrita-manaḥsamādhānonmīlat-sada-sad-iti-saṃdeha-vidhuraḥ // VidSrk_42.46*(1506) vallaṇasya -- asmābhiś caturambu-rāśi-raśanāvacchedinīṃ medinīṃ bhrāmyadbhir na sa ko 'pi nistuṣa-guṇo dṛṣṭo viśiṣṭo janaḥ yasyāgre cira-sañcitāni hṛdaye duḥkhāni saukhyāni vā saṃjalpya kṣaṇam ekam ardham athavā niḥśvasya viśrāmyate // VidSrk_42.47*(1507) ito dāva-jvālaḥ sthala-bhuva ito jāla-jaṭilā ito vyādho dhāvaty ayam anupadaṃ vakrita-dhanuḥ ito 'py agre tiṣṭhaty ayam ajagaro vistṛta-mukhaḥ kva yāyāt kiṃ kuryān mṛga-śiśur ayaṃ daiva-vaśagaḥ // VidSrk_42.48*(1508) kasyacit | (skmsa.u.ka. 1869) keneyaṃ śrī-vyasana-rucinā śoṇa viśrāṇitā te jāne jānu-dvaya-sajala evābhirāmas tvam āsīḥ vega-bhraśyat-taṭaruhavano dustarāvarta-vīciḥ kasyedānīṃ kaluṣa-salilaḥ kūlabhedī priyo 'si // VidSrk_42.49*(1509) śatānandasya | (skmsa.u.ka. 1736) sindhor arṇaḥ sthagita-gaganābhoga-pātāla-kukṣaḥ potopāyā iha hi bahavo laṅghanāya kṣamante āho riktaḥ katham api bhaved eṣa daivāt tadānīṃ ko nāma syād ataṭa-kuharālokanair yasya kalpaḥ // VidSrk_42.50*(1510) keśaṭasya -- daive samarpya cira-sañcita-moha-bhāraṃ svasthāḥ sukhaṃ vasata kiṃ parayācanābhiḥ meruṃ pradakṣiṇayato 'pi divākarasya te tasya sapta turagā na kadācid aṣṭau // VidSrk_42.51*(1511) artho na saṃbhṛtaḥ kaścin na vidyā kācid arjitā na tapaḥ sañcitaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ // VidSrk_42.52*(1512) ājanmānugate 'py asmin nāle vimukham ambujam prāyeṇa guṇa-pūrṇeṣu rītir lakṣmīvatām iyam // VidSrk_42.53*(1513) sarokasya dṛṣṭā sātha kupīṭa-yoni-mahasā lelihyamānākṛtiḥ puṣponmeṣavatī ca kiṃśuka-latā nītāvanīṃ vāyunā rambhe nopari padmayoḥbr bisalate nāgra-sphurat-pallave sauvarṇau na ghaṭau na nūtana-ghanāsannaḥ śaśī pārvaṇaḥ // VidSrk_42.54*(1514) śaśīkarasya -- toyaṃ nirmathitaṃ ghṛtāya madhune niṣpīḍitaḥ prastaraḥ snānārthaṃ mṛgatṛṣṇikormi-taralā bhūmiḥ samālokitā dugdhā seyam acetanena jaratī dugdhasyatā gardabhī kaṣṭaṃ yat khalu dīrghayā dhana-tṛṣā nīco janaḥ sevitaḥ // VidSrk_42.55*(1515) joyīkasya -- ratnākaras tava pitā sthitir ambujeṣu bhrātā sudhārasa-mayaḥ patir ādya-devaḥ kenāpareṇa kamale bata śikṣitāsi sāraṅga-śṛṅga-kuṭilāni viceṣṭitāni // VidSrk_42.56*(1516) kasyacit | (skmsa.u.ka. 347) arthābhāve mṛdutā kāṭhinyaṃ bhavati cārtha-bāhulye / naikatrārtha-mṛdutve prāyaḥ śloke ca loke ca // VidSrk_42.57*(1517)* || iti nirveda-vrajyā || ||42|| 43. tato vārdhakya-vrajyā anaṅga palitaṃ mūrdhni paśyaitad vijaya-dhvajam idānīṃ jitam asmābhis tavākiṃcit-karāḥ śarāḥ // VidSrk_43.1*(1518) dharmakīrteḥ -- anucitam idam akramaś ca puṃsāṃ yad iha jarāsv api mānmathā vikārāḥ yad api ca na kṛtaṃ nitambinīnāṃ stana-patanāvadhi jīvitaṃ rataṃ vā // VidSrk_43.2*(1519) vidyākālidāsayoḥ -- prāyaścittaṃ na gṛhṇītaḥ kāntāyāḥ patitau stanau ata eva tayoḥ sparśe loko 'yaṃ śithilādaraḥ // VidSrk_43.3*(1520) dhig vṛddhatāṃ viṣalatām iva dhik tathāpi vāma-bhruvām upari sa-spṛhatām atanvīm ko 'trāparādhyati vidhiś ca śaṭhaḥ kuṭhārayogyaḥ kaṭhora-hṛdayaḥ kusumāyudhaś ca // VidSrk_43.4*(1521) svasti sukhebhyaḥ saṃprati salilāñjalir eṣa manmatha-kathāyāḥ / tā api mām ativayasaṃ tarala-dṛśaḥ saralam īkṣante // VidSrk_43.5*(1522)* kasyacit | (svsu.ā. 3395, skmsa.u.ka. 2256, śatānandasya) kṣaṇāt prabodham āyāti laṅghyate tamasā punaḥ nirvāsyataḥ pradīpasya śikheva jaratāṃ matiḥ // VidSrk_43.6*(1523) paliteṣv api dṛṣṭeṣu puṃsaḥ kā nāma kāmitā bhaiṣajyam iva manyante yad anyamanasaḥ striyaḥ // VidSrk_43.7*(1524) eka-garbhoṣitāḥ snigdhā mūrdhnā sat-kṛtya dhāritāḥ keśā api virajyante jarayā kim utāṅganāḥ // VidSrk_43.8*(1525) kasyacit | (skmsa.u.ka. 2251, śrī-vyāsa-pādānām) gātrair girā ca vikalaś caṭum īśvarāṇāṃ kurvann ayaṃ prahasanasya naṭaḥ kṛto 'smi no vedmi māṃ palita-varṇaka-bhājam etaṃ nāṭyena kena naṭayiṣyati dīrgham āyuḥ // VidSrk_43.9*(1526) aviviktāv atistabdhau stanav āḍhyāv ivādṛtau viviktav ānatav eva daridrāv iva garhitau // VidSrk_43.10*(1527) nirdayasya -- || iti vārdhakya-vrajyā || ||43|| 44. tataḥ śmaśāna-vrajyā cañcat-pakṣābhidhāta-glapita-hutabhujaḥ prauḍha-dhāmnaś citāyāḥ krodha ākṛṣṭa-mūrter aham ahamikayā caṇḍa-cañcu-graheṇa sadyas taptaṃ śavasya jvalad iva piśitaṃ bhūri jagdhvārdha-dagdhaṃ paśyāntaḥ pluṣyamāṇaḥ praviśati salilaṃ satvaraṃ gṛdhra-saṅghaḥ // VidSrk_44.1*(1528) kasyacit | (smvsū.mu. 94.6, skmsa.u.ka. 2365, pāṇineḥ) udbuddhebhyaḥ sudūraṃ ghana-rajani-tamaḥ-pūriteṣu drumeṣu prodgrīvaṃ paśya pāda-dvitaya-dhṛta-bhuvaḥ śreṇayaḥ pheravāṇām ulkālokaiḥ sphuradbhirnija-vadana-guhotsarpibhir vīkṣitebhyaś cyotat-sāndraṃ vasāmbhaḥ kvathita-śava-vapur-maṇḍalebhyaḥ pibanti // VidSrk_44.2*(1529) pāṇineḥ | (skmsa.u.ka. 2364) utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchopha-bhūyāṃso māṃsāny aṅga-sphik-pṛṣṭha-piṇḍādy-avayava-sulabhāny agra-pūtīni jagdhvā ātta-srnāyvyv-antra-netraḥ prakaṭita-daśanaḥ preta-raṅgaḥ karaṅkād aṅka-sthād asthi-saṃstha-sthapuṭa-gatam api kravyam avyagram atti // VidSrk_44.3*(1530) (mā.mā. 5.16) karṇābhyarṇa-vidīrṇa-sṛk-kavi-kaṭa-vyādāna-dīptāgnibhir daṃṣṭrā-koṭi-visaṃkaṭair ita ito dhāvadbhir ākīrtyate vidyut-puñja-nikāśa-keśa-nayana-bhrū-śmaśru-jālair nabho lakṣyālakṣya-viśuṣka-dīrgha-vapuṣām ulkā-mukhānāṃ mukhaiḥ // VidSrk_44.4*(1531) (mā.mā. 5.13) antraiḥ kalpita-maṅgala-pratisarāḥ strī-hasta-raktotpalavyaktottaṃsa-bhṛtaḥ pinahya sahasā hṛt-puṇḍarīka-srajaḥ etāḥ śoṇita-paṅka-kuṅkuma-kuṣaḥ saṃbhūya kāntaiḥ pibanty asthi-sneha-surāḥ kapāla-caṣakaiḥ prītāḥ piśācāṅganāḥ // VidSrk_44.5*(1532) (mā.mā. 5.18) etat pūtana-cakram akrama-kṛta-śvāsārdha-muktair vṛkān utpuṣṇad utpuṣṇat parito nṛ-māṃsa-vighasair ādardaraṃ krandataḥ kharjūra-druma-dadhna-jaṅghama-sita-tvaṅ-naddha-viṣvaktatasnāyu-granthi-ghanāsthi-pañjara-jarat-kaṅkālam ālokyate // VidSrk_44.6*(1533) (mā.mā. 5.14) guñjat-kuñja-kuṭīra-kauśika-ghaṭā-ghūtkāra-saṃvallitakrandat-pherava-caṇḍa-hātkṛti-bhṛti-prāg-bhāra-bhīmais taṭaiḥ antaḥ-śīrṇa-karaṅka-karkara-tarat-saṃrodhi-kūlaṅkaṣasroto-nirgama-ghora-gharghara-ravā pāre-śmaśānaṃ sarit // VidSrk_44.7*(1534) bhavabhūter amī (mā.mā. 5.19) bhavabhūter amī atrāsthaḥ piśitaṃ śavasya kaṭhinair utkṛtya kṛtsnaṃ nakhair nagna-snāyu-karāla-ghora-kuharair mastiṣka-digdhāṅguliḥ saṃdaśyauṣṭha-piṭena bhugna-vadanaḥ pretaś citāgni-drutaṃ sūtkārair nalakāsthi-koṭara-gataṃ majjānam ākarṣati // VidSrk_44.8*(1535) jayādityasya -- cañcac-cañcūdvṛtārdha-cyuta-piśita-lava-grāsa-saṃvṛddha-gardhair gṛdhrair ārabdha-pakṣa-dvitaya-vidhutibhir baddha-sāndrāndhakāre vaktrodvāntāḥ patantyaś chimiti-śikhi-śikhā-śreṇayo 'smin śivānāṃ asra-srotasy ajasra-sruta-bahala-vasā vāsa-visre svananti // VidSrk_44.9*(1536) (ṇāgānanda 4.18 śrīharṣadevasya (nāgānanda 4.18) vidūrād abhyastair viyati bahuśo maṇḍala-śataiḥ udañcat-pucchāgra-stimita-vitataiḥ pakṣati-puṭaiḥ patanty ete gṛdhrāḥ śava-piśita-lolānana-guhāgalal-lālā-kleda-snapita-nija-cañcū-bhaya-puṭāḥ // VidSrk_44.10*(1537) (caṇḍakauśikacaṇḍakauśika 4.7) pibaty eko 'nyasmād ghana-rudhiram āchidya caṣakaṃ lalaj-jihvo vaktrād galitam aparo leḍhu pibataḥ tataḥ styānāḥ kaścid bhuvi nipatitāḥ śoṇita-kaṇāḥ kṣaṇād ucca-grīvo rasayati lasad-dirgha-rasanaḥ // VidSrk_44.11*(1538) (caṇḍakauśikacaṇḍakauśika 4.17) citāgner ākṛṣṭaṃ nalaka-śikhara-protam asakṛtd sphuradbhir nirvāpya prabala-pavanaiḥ sphūtkṛta-śataiḥ śiro nāraṃ pretaḥ kavalayati tṛṣṇā-vaśa-valatkarālāsyaḥ pluṣyad-vadana-kuharas tūdgirati ca // VidSrk_44.12*(1539) (caṇḍakauśika 4.19 amī śrī-kṣemīśvarasya (caṇḍakauśika 4.19) anyādānākulāntaḥ-karaṇa-vaśa-vipad-bādhita-preta-raṅkaṃ grāsa-bhraśyat-karāla-ślatha-piśita-śavāgra-grahe muktanādam sarvaiḥ krāmadbhir ulkānana-kavala-rasa-vyātta-vaktra-prabhābhir vyaktais taiḥ saṃvaladbhiḥ kṣaṇam aparam iva vyomni vṛttaṃ śmaśānam // VidSrk_44.13*(1540) vallaṇasya -- netrākuñcana-sāraṇa-krama-kṛta-pravyakta-naktandino dik-cakrānta-visarpi-sallarisaṭā-bhārāvaruddhāmbaraḥ hasta-nyasta-kapāla-kandara-darī-muktābhra-dhārāḥ pibann unmukta-dhvani-bhinna-karṇa-kuharaḥ kravyād ayaṃ nṛtyati // VidSrk_44.14*(1541) || iti śmaśāna-vrajyā || ||44|| 45. tato vīra-vrajyā ||45 śrutvā dāśarathī suvela-kaṭake sānandam ardhe dhanuṣṭaṅkāraiḥ paripūrayanti kakubhaḥ proñchanti kaukṣeyakān abhyasyanti tathaiva citra-phalake laṅkā-pates tat punar vaidehī-kuca-patra-valli-valanā-vaidagdhyam ardhe karāḥ // VidSrk_45.1*(1542) saṃtuṣṭe tisṛṇāṃ purām api ripau kaṇḍūla-dor-maṇḍalakrīḍā-kṛtta-punaḥ-prarūḍha-śiraso vīrasya lipsor varam yācñā-dainya-parāñci yasya kalahāyante mithas tvaṃ vṛṇu tvaṃ vṛṇv ity abhito mukhāni sa daśagrīvaḥ kathaṃ kathyate // VidSrk_45.2*(1543) eko bhavān mama samaṃ daśa vā namanti jyā-ghoṣa-pūrita-viyanti śarāsanāni tal loka-pāla-sahitaḥ saha lakṣmaṇena cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇam astu yuddham // VidSrk_45.3*(1544) re vṛddha-gṛdhra kim akāṇḍam iha pravīra dāvānale śalabhatāṃ labhase pramatta lakpāvasāna-pavanollasitasya sindhor ambho ruṇaddhi kim u saikata-setubandhaḥ // VidSrk_45.4*(1545) etau saṅghaśriyaḥ || āskandhāvadhi kaṇṭha-kāṇḍa-vipine drāc candrahāsāsinā chettuṃ prakramite mayaiva tarasā truṭyac-chirāsaṃtatau asmeraṃ galitāśru-gadgada-padaṃ bhinna-bhruvā yady abhūd vaktreṣv ekam api svayaṃ sa bhagavān tan me pramāṇaṃ śivaḥ // VidSrk_45.5*(1546) devo yady api te guruḥ sa bhagavān ardhendu-cūḍāmaṇiḥ kṣoṇī-maṇḍalam ekaviṃśatim idaṃ vārān jitaṃ yady api draṣṭavyo 'sy amum eva bhārgava-baṭaḥ kaṇṭhe kuṭhāraṃ vahan paulastyasya puraḥ praṇāma-racita-pratyagra-sevāñjaliḥ // VidSrk_45.6*(1547) rudrādes tulanaṃ svakaṇṭha-vipina-cchedo harer vāsanaṃ kārāveśmani puṣpakasya ca jayo yasyedṛśaḥ kelayaḥ so 'haṃ durjaya-bāhu-daṇḍa-sacivo laṅkeśvaras tasya me kā ślāghā ghuṇa-jarjareṇa dhanuṣā kṛṣṭena bhagnena vā // VidSrk_45.7*(1548) kasyacit | (skmsa.u.ka. 2103, brbā.rā. 1.51) (bābā.rā. 1.51; ab = vakroktijīvita 1.21ab) vīra-prasūr jayati bhārgava-reṇukaiva yat tvāṃ triloka-tilakaṃ sutam abhyasūta śakrebha-kumbha-taṭa-khaṇḍana-caṇḍa-dhāmā yenaiṣa me na gaṇito yudhi candrahāsaḥ // VidSrk_45.8*(1549) (bābā.rā. 2.29) rāme rudra-śarāsanaṃ tulayati smitvā sthitaṃ pārthivaiḥ śiñjā-sañjana-tatpare 'vahasitaṃ dattvā mithas tālikāḥ āropya pracalāṅgulī-kisalaye mlānaṃ guṇāsphālane sphārākarṣaṇa-bhagna-parvaṇi punaḥ siṃhāsane mūrcchitam // VidSrk_45.9*(1550) rājaśekharasya | (bā.rā. 3.75; ha.nā. 1.31; skmsa.u.ka. 2091) pṛthvi sthirā bhava bhujaṅgama dhārayaināṃ tvaṃ kūrmarāja tad idaṃ dvitayaṃ dadhīthāḥ dik-kuñjarāḥ kuruta tat-tritaye didhīrṣāṃ rāmaḥ karotu hara-kārmukam ātatajyam // VidSrk_45.10*(1551) (bālarāmāyaṇa 1.48 rājaśekharasyāmī (bā.rā. 1.48) lāṅgūlena gabhastimān valayitaḥ protaḥ śaśī maulinā jīmūtā vidhutāḥ śaṭābhir uḍavo daṃṣṭrābhir āsāditāḥ uttīrṇo 'mbu-nidhir dṛśaiva viṣadais tenāṭṭahāsormibhir laṅkeśasya ca laṅghito diśi diśi krūraḥ pratāpānalaḥ // VidSrk_45.11*(1552) (ṛāmacarita 15.64 abhinandasya (rāmacarita 15.64) yo yaḥ kṛtto daśamukha-bhujas tasya tasyaiva vīryaṃ labdhvā dṛpyanty adhikam adhikaṃ bāhavaḥ śiṣyamāṇāḥ yady acchinnaṃ daśamukha-śiras tasya tasyaiva kāntau saṃkrāmantyām atiśayavatī śeṣa-vaktreṣu lakṣmīḥ // VidSrk_45.12*(1553) (anargha-rāghava 6.76 murāreḥ | (a.rā. 6.76) bhagnaṃ deva samasta-vānara-bhaṭair naṣṭaṃ ca yūthādhipaiḥ kiṃ dhairyeṇa puro vilokaya daśagrīvo 'yam ārād abhūt itthaṃ jalpati saṃbhramolbaṇa-mukhe sugrīva-rāje muhus tenākekaram īkṣitaṃ daśa śanair bāṇān ṛjūkurvatā // VidSrk_45.13*(1554) bhramaṇa-java-samīraiḥ śerate śāla-ṣaṇḍā mama nakha-kuliśāgrair grāva-garbhāḥ sphuṭanti ajagaram api cāhaṃ muṣṭi-niṣpiṣṭa-vaktraṃ nija-bhuja-taru-mūlasyālavālaṃ karomi // VidSrk_45.14*(1555) kṛṣṭā yena śiroruheṣu rudatī pāñcāla-rājātmajā yenāsyāḥ paridhānam apy apahṛtaṃ rājñāṃ gurūṇāṃ puraḥ yasyoraḥ-sthala-śoṇitāsavam ahaṃ pātuṃ pratijñātavān so 'yaṃ mad-bhuja-pañjare nipatitaḥ saṃrakṣyatāṃ kauravāḥ // VidSrk_45.15*(1556) (veṇīsaṃhārave.saṃ. 3.47) kapole jānakyāḥ kari-kalabha-danta-dyuti-muṣi smara-smeraṃ gaṇḍoḍḍamara-pulakaṃ vaktra-kamalam muhuḥ paśyan śrutvā rajani-cara-senā-kalakalaṃ jaṭā-jūṭa-granthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ // VidSrk_45.16*(1557) harir alasa-vilocanaḥ sagarvaṃ balam avalokya punar jagāma nidrām / adhigata-pati-vikramāsta-bhītis tu dayitāpi vilokayāñcakāra // VidSrk_45.17*(1558)* meṭhasya -- bhūyaḥ kāñcana-kenipāta-nikara-protkṣipta-dūrodgatair yat saṃkhyeṣu cakāra śīkara-kaṇair eva dviṣāṃ durdinam kiṃ cākāṇḍa-kṛtodyamas tripathagāsañcārinaukā-gaṇoaḥ gīrvāṇendra-phaṇīndrayor api dadau śaṅkāṃ viśaṅko 'pi yaḥ // VidSrk_45.18*(1559) narasiṃhasya -- mainākaḥ kim ayaṃ ruṇaddhi gagane man-mārgam avyāhataṃ śaktis tasya kutaḥ sa vajra-patanād bhīto mahendrād api tārkṣyaḥ so 'pi samaṃ nijena vibhunā jānāti māṃ rāvaṇaṃ vijñātaṃ sa jaṭāyur eṣa jarasā kliṣṭo vadhaṃ vāñchati // VidSrk_45.19*(1560) putras tvaṃ tripura-druhaḥ punar ahaṃ śiṣyaḥ kim etāvatā tulyaḥ so 'pi kṛtas tavāyam adhikaḥ kodaṇḍa-dīkṣā-vidhiḥ tatrādhāra-nibandhano yadi bhaved ādheya-dharmodayasḥ tad bhoḥ skanda gṛhāṇa kārmukam idaṃ nirṇīyatām antaram // VidSrk_45.20*(1561) drāṅ niṣpeṣa-viśīrṇa-vajra-śakala-pratyupta-rūḍha-vraṇagranthy-udbhāsini bhaṅgaṃ ogham aghavan mātaṅga-dantodyame bhartuḥnr nandana-devatā-viracita-srag-dāmni bhūmeḥ sutā vīra-śrīr iva yasya vakṣasi jagad-vīrasya viśrāmyatu // VidSrk_45.21*(1562) (ma.vī.ca. 1.34 bhavabhūteḥ || (ma.vī.ca. 1.34) || iti vīra-vrajyā || ||45|| 46. tataḥ praśasti-vrajyā ||46 yad-vargyābhir jagrāhe pṛthu-śakula-kulāsphālana-trāsa-hāsavyastoru-stambhikābhir diśi diśi saritāṃ dig-jaya-prakrameṣu ambho gambhīra-nābhī-kuhara-kavalanomukta-paryasta-lolatkallolābaddha-mugdha-dhvani-cakita-kaṇat-kukkubhaṃ kāminībhiḥ // VidSrk_46.1*(1563) majjaty āmajja-majjan-maṇi-masṛṇa-phaṇā-cakravāle phaṇīndre yat senoddāma-helā-bhara-calita-mahā-śaila-kīlāṃ babhāra kṛcchrāt pātāla-mūlāvila-bahula-nirālamba-jambāla-niṣṭhaḥ pṛṣṭhāṣṭhīla-pratiṣṭhām avanim avanamat karparaḥ kūrmarājaḥ // VidSrk_46.2*(1564) yasyodyoge balānāṃ sakṛd api calatām ujjihānai rajobhir jambāliny ambarasya sravad-amara-sarit-toya-pūreṇa mārge saṃsīdac-cakra-śalyākula-taraṇikarot pīḍitāśvīya-dattadvitrāvaskanda-mandaḥ katham api calati syandano bhānavīyaḥ // VidSrk_46.3*(1565) bhava-bhūteḥ | (skmsa.u.ka. 1541, bāṇasya) deve diśāṃ vijaya-kautuka-suprayāte niryantraṇa-prasara-sainya-bhareṇa yatra pratyūpyamāna-maṇi-kīlaka-gāḍha-bandhaprāṇaḥ . . phaṇapatir vasudhāṃ dadhāti // VidSrk_46.4*(1566) murāreḥ -- guñjat-kuñja-kuṭīra-kuñjara-ghaṭā-vistīrṇa-karṇa-jvarāḥ prāk-pratyag-dharaṇīndra-kandara-darī-pārīndra-nidrā-druhaḥ laṅkāṅka trikakut-pratidhvani-ghanāḥ paryanta-yātrā-jaye yasya bhremuramandamandara-ravair āśā-rudho ghoṣaṇāḥ // VidSrk_46.5*(1567) kasyacit | (srkm 1538, jayadevasya) tvaṃ sarvadā nṛpati-candra jaya-śriyo 'rthī svapne 'pi na praṇayinī bhavato 'ham āsam itthaṃ śriyā kupitayeva ripūn vrajantyā saṃjaghnire samara-keli-sukhāni yasya // VidSrk_46.6*(1568) te pīyūṣa-mayūkha-śekhara-śiraḥ-saṃdāna-mandākinīkallola-pratimalla-kīrti-laharī-lāvaṇya-liptāmbarāḥ sarva-kṣatra-bhujoṣma-śātana-kalā-duḥśīla-doḥ-śālino vaṃśe tasya babhūvur adbhuta-guṇā dhārā-dharitrī-bhujaḥ // VidSrk_46.7*(1569) yan nistriṃśa-hatodgatair ari-śiraś cakrair babhūva kṣaṇaṃ loke cāndramase vidhuṃtuda-ghaṭāvaskanda-kolāhalaḥ kiṃ cāmībhir api sphuran-maṇitayā caṇḍāṃśukoṭi-bhramaṃ bibhrāṇair udapādi rāhu-bhuvane bhūyān subhikṣotsavaḥ // VidSrk_46.8*(1570) kasyacit | (skmsa.u.ka. 1560, murāreḥ) tenedaṃ sura-mandiraṃ ghaṭayatā ṭaṅkāvalī-nirdalatpāṣāṇa-prakaraḥ kṛto 'yam akhilaḥ kṣīṇo girīṇāṃ gaṇaḥ arthibhyo vasu varṣatā punar asau saṃrūḍha-ratnāṅkuraśreṇi-smera-śiraḥ-sahasra-śikharaḥ saṃvardhito rohaṇaḥ // VidSrk_46.9*(1571) surāṇāṃ pātāsau sa punar atipuṇyaika-hṛdayo grahas tasyāsthāne gurur ucita-mārge sa nirataḥ karas tasyātyarthaṃ vahati śatakoṭi-praṇayitāṃ sa sarvasvaṃ dātā tṛṇam iva sureśaṃ vijayate // VidSrk_46.10*(1572) jīvākṛṣṭiṃ sa cakre mṛdha-bhuvi dhanuṣaḥ śatrur āsīd gatāsur lakṣāptir mārgaṇānām abhavad ari-bale tad-yaśas tena labdham muktā tena kṣameti tvaritam ari-gaṇair uttamāṅgaiḥ pratīṣṭhā pañcatvaṃ dveṣi-sainye sthitam avani-patir nāpa saṃkhyāntaraṃ saḥ // VidSrk_46.11*(1573) yeṣāṃ kalpa-mahīruhāṃ marakata-vyājena tair arthibhir vyakrīyante śalāṭavo 'pi maṇayas te padmarāgādayaḥ teṣu prauḍha-phalopamardavi-namac-chākhā-mukhārohibhis tyāgādvaitam aharniśaṃ sukṛtino yasyāmarair gīyate // VidSrk_46.12*(1574) yo maurvīkiṇa-kaitavena sakala-kṣmāpāla-lakṣmī-balātkāropagraha-vācyatāmakinitau bibhrad bhujau bhūpatiḥ lokān vācayati sma vikrama-mayim ākhyāyikām ātmanaḥ kvāpi kvāpy anugacchad-arjuna-kathā-saṃbhāra-lambhāvatīm // VidSrk_46.13*(1575) murāreḥ |r etau -- krudhyad-gandha-karīndra-danta-muṣala-preṅkhola-dīptānalajvālā-pātita-kumbha-mauktika-phala-vyutpanna-lājāñjalau hastenāsima-yūkha-darbha-latikā-baddhena yuddhotsavaiḥ rājñā yena salīlam utkala-pater lakṣmīḥ punar-bhūḥ kṛtā // VidSrk_46.14*(1576) vasukalpasya -- || iti praśasti-vrajyā || ||46|| 47. tataḥ parvata-vrajyā guñjat-kuñja-kuṭīra-kauśika-ghaṭā-ghūtkāravat-kīcakastambāḍambara-mūka-maukuli-kulaḥ krauñcāvato 'yaṃ giriḥ etasmin pracalākināṃ pracalatām udvejitāḥ kūjitair udvellanti purāṇa-rohaṇa-taru-skandheṣu kumbhī-nasāḥ // VidSrk_47.1*(1577) ete candra-śilā-samuccaya-mayāś candrātapa-prasphurat-d sarvāṅgīṇa-payaḥ-pravṛtta-sarito jhātkurvate parvatāḥ yeṣām unmada-jāgarūka-śikhini prasthe nameru-sthitāḥ śyāmām eva gabhīra-gadgada-giraḥ skandanti koyaṣṭayaḥ // VidSrk_47.2*(1578) ādhatte danu-sūnu-sūdana-bhujā-keyūra-vajrāṅkuravyūhollekha-padāvalī-vali-mayai ratnair mudaṃ mandaraḥ ādhārīkṛta-kūrma-pṛṣṭha-kaṣaṇa-kṣīṇoru-mūlo 'dhunā jānīmaḥ parataḥ payodhi-mathanād uccaistaro 'yaṃ giriḥ // VidSrk_47.3*(1579) tat tādṛk phaṇirāja-rajju-kaṣaṇaṃ saṃrūḍha-pakṣa-cchidāghātāruntudam apy aho katham ayaṃ manthācalaḥ soḍhavān etenaiva durātmanā jalanidher utthāpya pāpām imāṃ lakṣmīm īśvara-durgata-vyavahṛti-vyastaṃ jagan nirmitam // VidSrk_47.4*(1580) so 'yaṃ kailāsa-śailaḥ sphaṭika-maṇi-bhuvām aṃśu-jālair jvaladbhiśḥ chāyā pītāpi yatra pratikṛtibhir upasthāpyate pādapānām yasyopāntopasarpat-tapana-kara-dhṛtasyāpi padmasya mudrāṃ uddāmāno diśanti tripura-hara-śiraś-candralekhā-mayūkhāḥ // VidSrk_47.5*(1581) giriḥ kailāso 'yaṃ daśa-vadana-keyūra-vilasanmaṇi-śreṇī-patrāṅkura-makara-mudrāṅkita-śilaḥ amuṣmin āruhya sphaṭika-maya-sarvāṅga-subhage nirīkṣante yakṣāḥ phaṇi-pati-purasyāpi caritam // VidSrk_47.6*(1582) daśamukha-bhuja-daṇḍa-maṇḍalīnāṃ dṛḍha-paripīḍana-pīta-mekhalo 'yam jala-gṛhaka-vitardikāsukhāni sphaṭika-girir giriśasya nirmimīte // VidSrk_47.7*(1583) kailāsādri-taṭīṣu dhūrjaṭi-jaṭālaṃkāra-candrāṅkura jyotsnā-kandalitābhir indu-dṛṣadām adbhir nadī-mātṛkāḥ gaurī-hasta-guṇa-pravṛddha-vapuṣaḥ puṣyanti dhātreyakabhrātṛ-sneha-sahoḍha-ṣaṇmukha-śiśu-krīḍā-sukhāḥ śākhinaḥ // VidSrk_47.8*(1584) naktaṃ ratna-mayūkha-pāṭava-milat-kākola-kolāhalatrasyat-kauśika-bhukta-kandara-tamāḥ so 'yaṃ giriḥ smaryate yatrākṛṣṭa-kucāṃśuke mayi ruṣā vastrāya patrāṇi te cinvatyo vana-devatās taru-latām uccair vyadhuḥ kautukāt // VidSrk_47.9*(1585) ete 'kṣṇor janayanti kāma-virujaṃ sītā-viyoge ghanāḥ vātāḥ śīkariṇo 'pi lakṣmaṇa dṛḍhaṃ saṃtāpayanty eva mām itthaṃ vṛddha-paramparā-pariṇatair yasmin vacobhir munīn adyāpy unmanayanti kānana-śukāḥ so 'yaṃ girir mālyavān // VidSrk_47.10*(1586) kari-kavalana-śiṣṭaiḥ śākhi-śākhāgra-patrair aruṇa-saraṇayo 'mī sarvato bhīṣayante 'grakuñjaiḥ / calita-śabara-senā-datta-go-śṛṅga-caṇḍa-dhvani-cakita-varāha-vyākulā vindhya-pādāḥ // VidSrk_47.11*(1587)* kamalāyudhasya | (sksa.ka.ā. 2.30, smvsū.mu. 103.14, skmsa.u.ka. 2040) imās tā vindhyādreḥ śuka-harita-vaṃśī-vana-ghanā bhuvaḥ krīḍālolad-virada-daśanābhugna-taravaḥ latā-kuñje yāsām upanadi rata-klānta-śabarīkapola-svedāmbhaḥ-kaṇa-caya-nudo vānti marutaḥ // VidSrk_47.12*(1588) dakṣasya | (sksa.ka.ā. 3.9, skmsa.u.ka. 2039, yogeśvarasya) snigdha-śyāmāḥ kvacid aparato bhīṣaṇābhoga-rūkṣāḥ sthāne sthāne mukhara-kakubho jhātkṛtair nirjharāṇām ete tīrthāśrama-giri-sarid-garta-kāntāra-miśrāḥ saṃdṛśyante paricaya-bhuvo daṇḍakāvindhya-pādāḥ // VidSrk_47.13*(1589) bhavabhūteḥ | (u.rā.ca. 2.14) niṣkūja-stimitāḥ kvacit kvacid api proccaṇḍa-sattva-svanāḥ svecchā-supta-gabhīra-ghora-duragāśvāsa-pradīptāgnayaḥ sīmānaḥ pradarodareṣu vivareṣv alpāmbhaso yāsv ayaṃ tṛṣyadbhiḥ pratisūryakair ajagara-sveda-dravaḥ pīyate // VidSrk_47.14*(1590) (u.rā.ca. 2.16) dadhati kuhara-bhājām atra bhallūka-yūnām anurasita-gurūṇi styānam ambūkṛtāni śiśira-kaṭu-kaṣāyaḥ styāyate śallakīnām ibha-dalita-vikīrṇa-granthi-niṣyanda-gandhaḥ // VidSrk_47.15*(1591) bhavabhūter etau (u.rā.ca. 2.21 = ma.a.mi. 9.6 = ma.vī.ca. 5.41) iha sama-daśa-kuntākrānta-vānīra-muktaprasava-surabhi-śīta-svaccha-toyā bhavanti phala-bhara-pariṇāma-śyāma-jambū-nikuñjaskhalana-mukhara-bhūri-srotaso nirjhariṇyaḥ // VidSrk_47.16*(1592) etāḥ sthāna-parigraheṇa śivayor atyanta-kānta-śriyaḥ prāleyācala-mekhalā-vana-bhuvaḥ puṣṇanti netrotsavam vyāvalgad-bala-vairi-vāraṇa-vara-pratyagra-dantāhatiśvabhra-prasravad-abhra-sindhu-savana-prasnigdha-deva-drumāḥ // VidSrk_47.17*(1593) kasyacit | (skmsa.u.ka. 2037) || iti parvata-vrajyā || ||47|| 48. tataḥ śānti-vrajyā yad etat svacchandaṃ virahaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaika-śrama-phalam mano manda-spandaṃ viharati cirāyābhivimṛśan na jāne kasyaiṣā pariṇatir udārasya tapasaḥ // VidSrk_48.1*(1594) hariṇa-caraṇa-kṣuṇṇopāntāḥ sa-śādvala-nirjharāḥ kusuma-śabalair viṣvag-vātais taraṅgita-pādapāḥ mudita-vihaga-śreṇī-citra-dhvani-pratināditā manasi na mudaṃ kasyā dadhyuḥ śivā vana-bhūmayaḥ // VidSrk_48.2*(1595) guṇākara-bhadrasya -- pūrayitvārthinām āśāṃ priyaṃ kṛtvā dviṣām api pāraṃ gatvā śrutaughasya dhanyā vanam upāsate // VidSrk_48.3*(1596) te tīkṣṇa-durjana-nikāra-śarair na bhinnā dhīrās ta eva śama-saukhya-bhujas ta eva sīmantinī-viṣa-latā-gahanaṃ vyudasya ye 'vasthitāḥ śama-phaleṣu tapo-vaneṣu // VidSrk_48.4*(1597) vāso valkalamāstaraḥ kisalayānyokas tarūṇāṃ talaṃ mūlāni kṣataye kṣudhāṃ giri-nadī-toyaṃ tṛṣā-śāntaye krīḍā mugdha-mṛgair vayāṃsi suhṛdo naktaṃ pradīpaḥ śaśī svādhīne 'pi dhane tathāpi kṛpaṇā yācanta ity adbhutam // VidSrk_48.5*(1598) kasyacit | (skmsa.u.ka. 2316, ss 2.20) gataḥ kālo yatra priya sakhi mayi prema-kuṭilaḥ kaṭākṣaḥ kālindī-laghu-lahari-vṛttiḥ prabhavati idānīm asmākaṃ jaraṭha-kamaṭhī-pṛṣṭha-kaṭhinā mano-vṛttis tat kiṃ vyasanini mudhaiva kṣapayasi // VidSrk_48.6*(1599) kasyacit | (ss 4.13, smvsū.mu. 131.33, skmsa.u.ka. 2315, vallaṇasya) mātar jare maraṇam antikam ānayantyāpy antas tvayā vayam amī paritoṣitāḥ smaḥ / nānā-sukha-vyasana-bhaṅgura-parva-pūrvaṃ dhig yauvanaṃ yad apanīya tavāvatāraḥ // VidSrk_48.7*(1600)* ekaṃ vā kupita-priyā-praṇayinīṃ kṛtvā mano-nirvṛtiṃ tiṣṭhāmo nija-cāru-pīvara-kuca-krīḍā-rasāsvādane anyad vā sura-sindhu-saikata-taṭī-darbhāṣṭaka-srastarasthāne brahma-padaṃ samāhita-dhiyo dhyāyanta evāsmahe // VidSrk_48.8*(1601) jñānānantasya -- yad vaktraṃ muhur īkṣase na dhanināṃ brūṣe na cāṭuṃ mṛṣā naiṣāṃ garva-giraḥ śṛṇoṣi na punaḥ pratyāśayā dhāvasi kāle bāla-tṛṇāni khādasi sukhaṃ nidrāsi nidrāgame tan me brūhi kuraṅga kutra bhavatā kiṃ nāma taptaṃ tapaḥ // VidSrk_48.9*(1602) kvacid vīṇā-goṣṭhī kvacid amṛta-kīrṇāḥ kavi-giraḥ kvacid vyādhi-kleśaḥ kvacid api viyogaś ca suhṛdām iti dhyātvā hṛṣyan kṣaṇam atha vighūrṇan kṣaṇam aho na jāne saṃsāraḥ kim amṛta-mayaḥ kiṃ viṣamayaḥ // VidSrk_48.10*(1603) ātma-jñāna-viveka-nirmala-dhiyaḥ kurvanty aho duṣkaraṃ yan muñcanty upabhoga-bhāñjy api dhanāny ekāntato niḥspṛhāḥ na prāptāni purā na saṃprati na ca prāptau dṛḍha-pratyayoaḥ vāñchā-mātra-parigrahāṇy api vayaṃ tyaktuṃ na tāni kṣamāḥ // VidSrk_48.11*(1604) agre gītaṃ sarasa-kavayaḥ pārśvayor dākṣiṇātyāḥ paścāl līlāvalaya-raṇitaṃ cāmara-grāhiṇīnām yady asty evaṃ kuru bhava-rase lampaṭatvaṃ tadānīṃ no cec cetaḥ praviśa sahasā nirvikalpe samādhau // VidSrk_48.12*(1605) utpala-rājasya | (skmsa.u.ka. 2290, svsu.ā. 3467, spdśā.pa. 4167, vais 183) āstāṃ sa-kaṇṭakam idaṃ vasudhādhipatyaṃ trailokya-rājyam api deva tṛṣṇāya manye niḥśaṅka-supta-hariṇī-kula-saṃkulāsu cetaḥ paraṃ valati śaila-vana-sthalīṣu // VidSrk_48.13*(1606) dadāti tāvad amī viṣayāḥ sukhaṃ sphurati yāvad iyaṃ hṛdi mūḍhatā manasi tattva-vidāṃ tu vivecake kva viṣayāḥ kva sukhaṃ kva parigrahaḥ // VidSrk_48.14*(1607) kasyacit | (skmsa.u.ka. 2271) satyaṃ manoharā rāmāḥ satyaṃ ramyā vibhūtayaḥ kiṃ tu mattāṅganāpāṅgabhaṅgi-lokaṃ hi jīvitam // VidSrk_48.15*(1608) dhig dhik tān kṛmi-nirviśeṣa-vapuṣaḥ sphūrjan-mahā-siddhayo niṣkandī-kṛta-śānti ye 'pi ca tapaḥ-kārā gṛheṣv āsane taṃ vidvāṃsam iha stumaḥ kara-puṭībhikṣālpa-śāke 'pi vā mugdhāvaktra-mṛṇālinī-madhuni vā yasyāviśeṣo rasaḥ // VidSrk_48.16*(1609) vallaṇasya | (ss 4.10, skmsa.u.ka. 2332) bībhatsā viṣayā jugupsitatamaḥ kāyo vayo gatvaraṃ prāyo bandhubhir adhvanīva pathikair saṅgo viyogāvahaḥ hātavyo 'yam asaṃstavāya visaraḥ saṃsāra ity ādikaṃ sarvasyaiva hi vāci cetasi punaḥ puṇyātmanaḥ kasyacit // VidSrk_48.17*(1610) silhaṇasya | (ss 1.20, skmsa.u.ka. 2276) yad āsīd ajñānaṃ smara-timira-saṃskāra-janitaṃ tadā dṛṣṭaṃ nārī-mayam idam aśeṣaṃ jagad api idānīm asmākaṃ paṭutara-vivekāñjana-juṣāṃ samībhūtā dṛṣṭis tribhuvanam api brahma manute // VidSrk_48.18*(1611) kasyacit | (ss 4.14, sksa.ka.ā. 5.115; skmsa.u.ka. 2313) mātar lakṣmi bhajasva kañcid aparaṃ mat-kāṅkṣiṇī mā sma bhūr bhogebhyaḥ spṛhayālavas tava vaśāḥ kā niḥspṛhāṇām asi sadyaḥ-syūta-palāśa-patra-puṭikā-pātrī-pavitrī-kṛtaiḥ bhikṣā-saktubhir eva saṃprati vayaṃ vṛttiṃ samīhāmahe // VidSrk_48.19*(1612) dharmasyotsava-vaijayanti-mukuṭa-srag-veṇi-gaurīpates tvāṃ ratnākara-patni jahnu-tanaye bhāgīrathi prārthaye tvattoyānta-śilā-niṣaṇṇa-vapuṣas tvad-vīcibhiḥ preṅkhatas tvan-nāma smaratas tad-arpita-dṛśaḥ prāṇāḥ prayāsyanti me // VidSrk_48.20*(1613) vākkūṭasya | (skmsa.u.ka. 176, lakṣmīdharasya; sksa.ka.ā. 4.183) taḍin-mālāloklaṃ prativirati-dattāndha-tamasaṃ bhavat-saukhyaṃ hitvā śama-sukham upādeyam anagham iti vyaktodgāraṃ caṭula-vacasaḥ śūnya-manaso vayaṃ vīta-vrīḍāḥ śuka iva paṭhāmaḥ param amī // VidSrk_48.21*(1614) kasyacit | (ss 1.21, skmsa.u.ka. 2277, silhaṇasya) viṣaya-saritas tīrṇāḥ kāmaṃ rujo 'py avadhīritā viṣaya-viraha-glāniḥ śāntā gatā malinātha dhīḥ iti cira-sukha-prāptaḥ kiṃcin-nimīlita-locano vrajati nitarāṃ tuṣṭiṃ puṣṭaḥ śmaśāna-gataḥ śavaḥ // VidSrk_48.22*(1615) kāmaṃ śīrṇa-palāśa-saṃhati-kṛtāṃ kanthāṃ vasāno vane kuryām ambubhir apy ayācita-sukhaiḥ prāṇāvabandha-sthitim sāṅga-glāni sa-vepitaṃ sa-cakitaṃ sāntar-nidāgha-jvaraṃ vaktuṃ na tv aham utsaheya kṛpaṇaṃ dehīty avadyaṃ vacaḥ // VidSrk_48.23*(1616) avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam amūn vrajantaḥ svātantryād atula-paritāpāya manasaḥ svayaṃ tyaktā hy ete śama-sukham anantaṃ vidadhati // VidSrk_48.24*(1617) kasyacit | (ss 3.3; svsu.ā. 3386; skmsa.u.ka. 2310, hareḥ; vais 157) bhāgyaṃ naḥ kva nu tādṛg alpa-tapasāṃ yenāṭavī-maṇḍanāḥ syāmaḥ kṣoṇiruho dahaty avirataṃ yān eva dāvānalaḥ yeṣāṃ dhūma-samūha-baddha-vapuṣaḥ sindhor amī bandhavo nirvyājaṃ paripālayanti jagatīr ambhobhir ambhomucaḥ // VidSrk_48.25*(1618) etat tad vaktram atra kva tad adhara-madhu kvāyātās te kaṭākṣāḥ kvālāpāḥ komalās te kva sa madana-dhanur-bhaṅguro bhrū-vilāsaḥ itthaṃ khaṭvāṅga-koṭau prakaṭita-daśanaṃ mañju-guñjat-samīraṃ rāgāndhānām ivoccair upahasitam aho moha-jālaṃ kapālam // VidSrk_48.26*(1619) iyaṃ bālā māṃ praty anavaratam indīvara-dala prabhā-cauraṃ cakṣuḥ kṣipati kim abhipretam anayā gato moho 'smākaṃ smara-śabara-bāṇa-vyatikarajvara-jvālā śāntā tad api na varākī viramati // VidSrk_48.27*(1620) jñāna-śivasya | (skmsa.u.ka. 2312) śiśutvaṃ tāruṇyaṃ tad-anu ca dadhānāḥ pariṇatiṃ gatāḥ pāṃśu-krīḍāṃ viṣaya-paripāṭīm upaśamam lasanto 'ṅke mātuḥ kuvalaya-dṛśāṃ puṇya-saritāṃ pibanti svacchandaṃ stanam adharam ambhaḥ sukṛtinaḥ // VidSrk_48.28*(1621) vahati nikaṭe kāla-srotaḥ samasta-bhayāvahaṃ divasa-rajanī-kula-cchedaiḥ patadbhir anāratam iha hi patatāṃ nāsty ālambo na vāpi nivartanaṃ tad api mahatāṃ ko 'yaṃ moho yad evam anākulāḥ // VidSrk_48.29*(1622) bhāryā me putro me dravyaṃ sakalaṃ ca bandhu-vargo me / iti me me kurvantaṃ paśum iva baddhvā nayati kālaḥ // VidSrk_48.30*(1623)* diśo vāsaḥ pātraṃ kara-kuharam eṇāḥ praṇayinaḥ samādhānaṃ nidrā śayanam avanī mūlam aśanam kadaitat saṃpūrṇaṃ mama hṛdaya-vṛtter abhimataṃ bhaviṣyaty atyugraṃ parama-paritoṣopacitaye // VidSrk_48.31*(1624) śarad-ambudhara-cchāyāgatvaryo yauvana-śriyaḥ āpāta-ramyā viṣayāḥ paryanta-paritāpinaḥ // VidSrk_48.32*(1625) kuraṅgāḥ kalyāṇaṃ prati-viṭapam ārogyam aṭavi sravanti kṣemaṃ te pulina kuśalaṃ bhadram upalāḥ niśāntād asvantāt katham api viniṣkrānta-madhunā mano 'smākaṃ dīrghām abhilaṣati yuṣmat-paricitim // VidSrk_48.33*(1626) man-nindayā yadi janaḥ paritoṣam eti nanv aprayatna-janito 'yam anugraho me śreyārthino hi puruṣāḥ para-tuṣṭi-hetor duḥkhārjitāny api dhanāni parityajanti // VidSrk_48.34*(1627) kṛmi-kula-citaṃ lālā-klinnaṃ vigandhi jugupsitaṃ nirupama-rasa-prītyā khādan narāsthi nirāmiṣam sura-patim api śvā pārśva-sthaṃ sa-śaṅkitam īkṣate gaṇayati na hi kṣudro lokaḥ parigraha-phalgutām // VidSrk_48.35*(1628) (nīti-śataka 9) vivekaḥ kiṃ so 'pi svarasa-valitā yatra na kṛpā sa kiṃ yogo yasmin bhavati na parānugraha-rasaḥ sa kiṃ dharmo yatra sphurati na para-droha-viratiḥ śrutaṃ tat kiṃ sākṣād upaśama-padaṃ yan na nayati // VidSrk_48.36*(1629) kasyacit | (skmsa.u.ka. 2339, ss 2.25) gaṅgā-tīre hima-giri-śilā-baddha-padmāsanasya brahma-dhyānābhyasana-vidhinā yoga-nidrāṃ gatasya kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ saṃprāpsyante jaraṭha-hariṇāḥ śṛṅga-kaṇḍū-vinodam // VidSrk_48.37*(1630) premṇā purā parigṛhitam idaṃ kuṭumbaṃ cel lālitaṃ tad-anupālitam adya yāvan saṃpraty apistimita-vastram ivāṅga-lagnam etaj jihāsur api hātum anīśvaro 'smi // VidSrk_48.38*(1631) kasyacit | (skmsa.u.ka. 2281) kṣāntaṃ na kṣamayā gṛhocita-sukhaṃ tyaktaṃ na saṃtoṣataḥ soḍhā duḥsaha-śīta-vāta-tapana-kleśā na taptaṃ tapaḥ dhyātaṃ vittam aharniśaṃ na ca punas tattvāntaraṃ śāśvataṃ tat tat karma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitam // VidSrk_48.39*(1632) kasyacit | (ss 1.9: svsu.ā. 3178, spdśā.pa. 4153; skmsa.u.ka. 2261, bhartṛhareḥ) bhikṣāśanaṃ bhavanam āyatanaika-deśaḥ śayyā bhuvaḥ parijano nija-deha-bhāraḥ vāsaś ca kīrṇa-paṭa-khaṇḍa-nibaddha-kanthā hā hā tathāpi viṣayān na jahāti cetaḥ // VidSrk_48.40*(1633) kasyacit | (skmsa.u.ka. 2282, silhaṇasya) retaḥ-śoṇitayor iyaṃ pariṇatir yad varṣma tac cābhavan mṛtyor āmiṣam āspadaṃ guru-śucāṃ rogasya viśrāma-bhūḥ jānann apy avaśo viveka-virahān majjann avidyāmbudhau śṛṅgārīyati putra-kāmyati bata kṣetrīyati strīyati // VidSrk_48.41*(1634) kasyacit | (ss 1.26, skmsa.u.ka. 2278, silhaṇasya) yadā pūrvaṃ nāsīd upari ca yadā naiva bhavitā tadā madhyāvasthā-tanu-paricayo bhūta-nicayaḥ ataḥ saṃyoge 'smin paravati viyoge ca sahaje kim ādhāraḥ premā kim adhikaraṇāḥ santu ca śucaḥ // VidSrk_48.42*(1635) bhartṛhareḥ -- gomāyavaḥ śakunayaś ca śunāṃ gaṇo 'yaṃ lumpanti kīṭa-kṛmayaḥ paritas tathaiva svāṃ saṃpadaṃ sakala-sattva-kṛtopakārān no dṛṣṭavān yad asi tac chava vañcito 'si // VidSrk_48.43*(1636) keśaṭasya -- dhūrtair indriya-nāmabhiḥ praṇayitām āpādayadbhiḥ svayaṃ saṃbhoktuṃ viṣayānayaṃ kila pumān saukhyāśayā vañcitaḥ taiḥ śeṣe kṛta-kṛtyatām upagatair audāsyam ālambitaṃ saṃpraty eṣa vidher niyoga-vaśagaḥ karmāntarair badhyate // VidSrk_48.44*(1637) daśarathasya -- || iti śānti-vrajyā || ||48|| 49. tataḥ saṃkīrṇa-vrajyā tuṣāra-śailāñjana-śaila-kalpayor abheda-bhāg īśvara-viśva-rūpayoḥ śarat-payoda-stha-sitārdha-tārakāpatha-pratispārdhi vapur dhinotu vaḥ // VidSrk_49.1*(1638) yad baddhordhva-jaṭaṃ yad-asthi-mukuṭaṃ yac-candra-mandārayor dhatte dhāma ca dāma ca smita-lasat-kundendra-nīla-śriyoḥ tat khaṭvāṅga-rathāṅga-saṅga-vikaṭaṃ śrī-kaṇṭha-vaikuṇṭhayor vande nandimahokṣatārkṣya-pariṣan-nānāṅkam ekaṃ vapuḥ // VidSrk_49.2*(1639) kasyacit | (skmsa.u.ka. 161, rājaśekharasya) mā garvam udvaha kapola-tale cakāsti kānta-sva-hasta-likhitā mama mañjarīti anyāpi kiṃ na sakhi bhājanam īdṛśīnāṃ vairī na ced bhavati vepathur antarāyaḥ // VidSrk_49.3*(1640) keśaṭasya | (amaru 55; skmsa.u.ka. 1175; smvsū.mu. 86.14; daśarūpakada.rū. 2.22, rasārṇava-sudhākara.su. 2.191; padyāvalīpadyā. 302; bha.ra.si. 2.4.165) cetaḥ kātaratāṃ vimuñca jhaṭiti svāsthyaṃ samālaṃvyatā prāptāsau smara-mārgaṇa-vraṇa-paritrāṇauṣadhiḥ preyasī yasyāḥ śvāsa-samīra-saurabha-patad-bhṛṅgāvalī-vāraṇakrīḍā-pāṇi-vidhūti-kaṅkaṇa-raṇatkāro muhur mūrcchati // VidSrk_49.4*(1641) kasyacit | (smvsū.mu. 70.8, skmsa.u.ka. 1045) kathābhir deśānāṃ katham api ca kālena bahunā samāyāte kānte sakhi rajanir ardhaṃ gatavatī tato yāval-līlā-kalaha-kupitāsmi priyatame sapatnīva prācī dig iyam abhavat tāvad aruṇā // VidSrk_49.5*(1642) kasyacit | (skmsa.u.ka. 680) vitata-kare 'py anurāgiṇi mitre koṣaṃ sadaiva mudrayataḥ / ucitānabhijña-kairava kairava-hasitaṃ na te caritam // VidSrk_49.6*(1643)* pṛthukārta-svara-pātraṃ bhūṣita-niḥśeṣa-parijanaṃ deva / vilasat-kareṇu-gahanaṃ saṃprati samam āvayor bhavanam // VidSrk_49.7*(1644)* (sa.u.ka. 2248, sā.da. 7.20, 10.13) gurur api galati vivekaḥ skhalati ca cittaṃ vinaśyati prajñā / patati puruṣasya dhairyaṃ viṣaya-viṣāghūrṇite manasi // VidSrk_49.8*(1645)* rājani vidvan-madhye vara-surata-samāgame vara-strīṇām / sādhvasa-dūṣita-hṛdayo vāk-paṭur api kātarī-bhavati // VidSrk_49.9*(1646)* kiṃśuke kiṃ śukaḥ kuryāt phalite 'pi bubhukṣitaḥ adātari samṛddhe 'pi kiṃ kuryur anujīvinaḥ // VidSrk_49.10*(1647) aham iha sthitavaty api tāvakī tvam api tatra vasann api māmakaḥ hṛdaya-saṃgatam eva susaṃgataṃ na tanu-saṃgatam ārya susaṃgatam // VidSrk_49.11*(1648) dyām ālokayatāṃ kalāḥ kalayatāṃ chāyāḥ samācinvatāṃ kleśaḥ kevalam aṅgulīr dalayatāṃ mauhūrtikānām ayam dhanyā sā rajanī tad eva sudinaṃ dhanyaḥ sa eva kṣaṇo yatrājhāta-caraś-cirān nayanayoḥ sīmānam eti priyaḥ // VidSrk_49.12*(1649) kasyacit | (skmsa.u.ka. 2116, vasudharasya) teṣāṃ tvaṃ nidhir āgasām asahanā mānonnatā sāpy ato gantavyaṃ bhavayā na tad gṛham iti tvaṃ vāryase yāsi cet gāḍhaṃ mekhalayā balān niyamitaḥ karṇotpalais tāḍitaḥ kṣiptaḥ pāda-tale tad-eka-śaraṇo manye ciraṃ sthāsyasi // VidSrk_49.13*(1650) jāne sāsahanā sa cāham apakṛn mayy aṅgaṇa-sthe punas tasyāḥ saṃbhavitā sa sādhvasa-bharaḥ ko 'pi prakopāpahaḥ yenodyat-pulakaiḥ prakampa-vikalair aṅgaiḥ kva karṇotpalaṃ kutrātmā kva ca mekhaleti galati prāyaḥ sa māna-grahaḥ // VidSrk_49.14*(1651) turuṣka-bhojadevayoḥ | (skmsa.u.ka. 2118, vasundharasya) jātānantaram eva yasya madhurāṃ mūrti-śriyaṃ paśyataḥ sadyaḥ putra-mahotsavāgata-vadhū-vargasya śṛṅgāriṇaḥ unnīyānya-yuvāsya-kālima-karīṃ tāruṇya-ramyām imāṃ dhanyaṃ janma sahāmunaika-samayaṃ na prāpya taptaṃ hṛdā // VidSrk_49.15*(1652) vallaṇasya -- sītkāraṃ śikṣayati vraṇayaty adharaṃ tanoti romāñcam / nāgarakaḥ kim u milito na hi na hi sakhi haimanaḥ pavanaḥ // VidSrk_49.16*(1653)* sa-vrīḍārdha-nirīkṣaṇaṃ yad ubhayor yad dūtikā-preṣaṇaṃ cādya-śvo bhavitā samāgama iti prītyā pramodaś vā yaḥ prāpte caiva samāgame sarabhasaṃ yac cumbanāliṅganāny etat-kāma-phalaṃ tad eva surataṃ śeṣaḥ paśūnām iva // VidSrk_49.17*(1654) kasyāpi | (svsu.ā. 2237, spdśā.pa. 3780, skmsa.u.ka. 1168) paśyodañcad avāñcad añcita-vapuḥ paścārdha-pūrvārdha-bhāk stabdhottānita-pṛṣṭha-niṣṭhita-manāg-bhugnāgra-lāṅgūla-bhṛt daṃṣṭrā-koṭi-visaṃkaṭāsya-kuharaḥ kurvan saṭām utkaṭāṃ utkarṇaḥ kurute kramaṃ kari-patau krūrākṛtiḥ keśarī // VidSrk_49.18*(1655) ete mekala-kanyakā-praṇayinaḥ pātāla-mūla-spṛśaḥ saṃtrāsaṃ janayanti vindhya-bhidurā vārāṃ pravāhāḥ puraḥ līlonmūlita-nartita-pratihata-vyāvartita-preritatyakta-svīkṛta-nihnuta-pracalita-proddhūta-tīra-drumāḥ // VidSrk_49.19*(1656) kasyāpi | (skmsa.u.ka. 2052) vātaiḥ śīkara-bandhubhiḥ śruti-sukhair haṃsāvalī-nisvanair protphullaiḥ kamalaiḥ payobhir amalair nītvā parāṃ nirvṛtim paścāt kṣīṇa-dhanāṃ bahir nija-daśāṃ dṛṣṭvā mṛṇāla-cchalād arthibhyaḥ pradadau navendu-viśadāny asthīni padmākaraḥ // VidSrk_49.20*(1657) kasyacit | (skmsa.u.ka. 1749, bhavyasya) vidyate sa na hi kaścid upāyaḥ sarva-loka-paritoṣa-karo yaḥ sarvathā svahitam ācaraṇīyaṃ kiṃ kariṣyati jano bahu-jalpaḥ // VidSrk_49.21*(1658) cāpasyaiva paraṃ koṭivibhavatvaṃ virājate yasmāl labhante lakṣāṇi nirguṇā api mārgaṇāḥ // VidSrk_49.22*(1659) kṛtvāpi koṣa-pānaṃ bhramara-yuvā purata eva kamalinyāḥ / abhilaṣati bakula-kalikāṃ madhulihi maline kutaḥ satyam // VidSrk_49.23*(1660)* grāme 'smin pathikāya naiva vasatiḥ pānthādhunā dīyate rātrāv atra vivāha-maṇḍapa-tale pānthaḥ prasupto yuvā tenodgīya khalena garjati ghane smṛtvā priyā yat-kṛtaṃ tenādyāpi karaṅka-daṇḍa-patanāśaṅkī janas tiṣṭhati // VidSrk_49.24*(1661) kasyacit | (spdśā.pa. 3893, skmsa.u.ka. 910) ātape dhṛtimatā saha vadhvā yāminī-virahiṇā vihagena / sehire na kiraṇā hima-raśmer duḥkhite manasi sarvam asahyam // VidSrk_49.25*(1662)* unmudrī-kṛta-viśva-vismaya-bharais tat tan mahārghair guṇair durgādhe hṛdayāmbudhau tava bhaven naḥ sūkti-gaṅgā yadi viśva-śvitra-mataṅginī-ghana-rasa-syandiny amanda-dhvanir gaṅgā-sāgara-saṃgamaḥ punar ivāpūrvaḥ samunmīlati // VidSrk_49.26*(1663) etan manda-vipakva-tinduka-phala-śyāmodarāpāṇḍuraprāntaṃ hanta pulinda-sundara-kara-sparśa-kṣamaṃ lakṣyate tat-pallī-pati-putri kuñjara-kulaṃ jīvābhayābhyarthanā dīnaṃ tvām anunāthati stana-yugaṃ patrāvṛtaṃ mā kṛthāḥ // VidSrk_49.27*(1664) vallaṇasya | (skmsa.u.ka. 851, kp 142) hriyā sarvasyāsau harati viditāsmīti vadanaṃ dvayor dṛṣṭvālāpaṃ kalayati kathām ātma-viṣayām sakhīṣu smerāsu prakaṭayati vailakṣyam adhikaṃ priyā prāyeṇāste hṛdaya-nihitātaṅka-vidhurā // VidSrk_49.28*(1665) guṇavad aguṇavad vā kurvatā karma-jātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena atirabhasa-kṛtānāṃ karmaṇām ā vipatter bhavati hṛdaya-dāhī śalya-tulyo vipākaḥ // VidSrk_49.29*(1666) varṣāḥ kardama-hetavaḥ pratidinaṃ tāpasya mūlaṃ śarad hemante jaḍatā tathaiva śiśire 'py āyāsyate vāyunā cittonmāda-karo vasanta-samayo grīṣmo 'pi caṇḍātapaḥ kālaḥ kāla iti prahṛṣyati janaḥ kālasya kā ramyatā // VidSrk_49.30*(1667) dṛṣṭi-rodha-karaṃ yūnāṃ yauvana-prabhavaṃ tamaḥ aratnāloka-saṃhāryam avāryaṃ sūrya-raśmibhiḥ // VidSrk_49.31*(1668) āpāta-mātra-rasike sarasīruhasya kiṃ bījam arpayitum icchasi vāpikāyām kālaḥ kalir jagad idaṃ na kṛtajñam ajñe sthitvā haniṣyati tavaiva mukhasya śobhām // VidSrk_49.32*(1669) apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ dagdha-mandira-sāre 'pi kasya vahnāv anādaraḥ // VidSrk_49.33*(1670) ayaṃ kāṇaḥ śukro viṣama-caraṇaḥ sūrya-tanayaḥ kṣatāṅgo 'yaṃ rāhur vikala-mahimā śīta-kiraṇaḥ ajānānas teṣām api niyata-karma svaka-phalaṃ graha-grāma-grastā vayam iti jano 'yaṃ pralapati // VidSrk_49.34*(1671) kanaka-bhūṣaṇa-saṃgrahaṇocito yadi maṇis trapuṇi pratibadhyate na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā // VidSrk_49.35*(1672) (svsu.ā. 898, skmsa.u.ka. 1716, acalasya) namasyāmo devān nanu hata-vidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyata-karmaika-phaladaḥ phalaṃ karmāyattaṃ yadi kim aparaiḥ kiṃ ca vidhinā namaḥ sat-karmabhyo vidhir api na yebhyaḥ prabhavati // VidSrk_49.36*(1673) bhartṛhareḥ (nītiśataka 92) yadā vigṛhṇāti tadā hataṃ yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ sthitaḥ samīkṣyobhayatā parīkṣakaḥ karoty avajñopahataṃ pṛthag janam // VidSrk_49.37*(1674) tṛṣṇe devi namas tubhyaṃ kṛta-kṛtyāsi sāmpratam ananta-nāma yad rūpaṃ tat tvayā vāmanī-kṛtam // VidSrk_49.38*(1675) purā yātāḥ kecit tad anu calitāḥ kecid apare viṣādaḥ ko 'smākaṃ na hi na vayam apy atra gaminaḥ manaḥ-khedas tv evaṃ katham akṛta-saṃketa-vidhayo mahā-mārge 'smin no nayana-patham eṣyanti suhṛdaḥ // VidSrk_49.39*(1676) san-mārge tāvad āste prabhavati puruṣas tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva bhrū-cāpākṛṣṭa-muktāḥ śravaṇa-patha-gatā nīla-pakṣmāṇa ete yāval līlāvatīnāṃ na hṛdi dhṛti-muṣo dṛṣṭi-bāṇāḥ patanti // VidSrk_49.40*(1677) (śṛṅgāra-śataka 74) adhvany asya vadhūr viyoga-vidhurā bhartuḥ smarantī yadi prāṇān ujjhati kasya tan mahad aho saṃjāyate kilbiṣam ity evaṃ pathikaḥ karoti hṛdaye yāvat taror mūrdhani prodghuṣṭaṃ para-puṣṭayā tava tavety uccair vaco 'nekaśaḥ // VidSrk_49.41*(1678) adrākṣīd apanidra-koraka-bhara-vyānamra-vallī-skhaladdhūlī-durdina-sūditāmbaram asāv udyānam urvīpatiḥ āsthānī-bhavanaṃ vasanta-nṛpater devasya ceto-bhuvaḥ satrāgāram anuttaraṃ madhulihām ekaṃ prapā-maṇḍapam // VidSrk_49.42*(1679) madana-jvaram apanetuṃ kuru saṃprati satatam auṣadha-dvitayam / bālā-dhara-madhu-pānaṃ kuca-pīḍana-muṣṭi-yogaṃ ca // VidSrk_49.43*(1680)* upacāra-vidhijño 'pi nirdhanaḥ kiṃ kariṣyati niraṅkuśa ivārūḍho matta-dvirada-mūrdhani // VidSrk_49.44*(1681) kasyā nāma kim atra nāsti viditaṃ yad vīkṣyamāṇo 'py ayaṃ loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate śakyaṃ darśayituṃ na pūga-phalavat kṛtvā dvidhedaṃ vapur yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī // VidSrk_49.45*(1682) khurāghātaiḥ śṛṅgaiḥ pratidinam alaṃ hanti pathikān bhṛśaṃ śasyotsādaiḥ sakala-nagarākhyāta-paṭimā yugaṃ naiva skandhe vahati nitarāṃ yāti dharaṇīṃ varaṃ śūnyā śālā na ca punar ayaṃ duṣṭa-vṛṣabhaḥ // VidSrk_49.46*(1683) pūrotpīḍe taḍāgasya parīvāhaḥ pratikriyā śoka-kṣobhe ca hṛdayaṃ pralāpair avadhāryate // VidSrk_49.47*(1684) (uttararāmacarita 3.29) dhik candanaṃ kaiva sudhā varākī kim indunā hāritam abja-kandaiḥ na vedmi tad vastu yad atra loke sutāṅga-dhūler upamāna-pātram // VidSrk_49.48*(1685) yauvanaṃ calam apāyi śarīraṃ gatvaraṃ vasu vimṛśya viśiṣṭaḥ nānya-janma-gata-tikta-vipākaṃ dṛṣṭa-saukhyam api karma vidhatte // VidSrk_49.49*(1686) adho 'dhaḥ paśyataḥ kasya mahimā nopajāyate upary upari paśyantaḥ sarva eva daridrati // VidSrk_49.50*(1687) timiram idam indu-bimbāt pūtir gandho 'yam amburahakoṣāt amburuha-koṣāt / ninditam abhijāta-mukhād yad alīkaṃ vacanam uccarati // VidSrk_49.51*(1688)* yo nīvāra-tṛṇāgra-muṣṭi-kavalaiḥ saṃvardhitaḥ śaiśave pītaṃ yena sarojinī-dala-puṭe homāvaśiṣṭaṃ payaḥ tad dānāsava-pāna-matta-madhupa vyālola-gaṇḍaṃ gajaṃ sotkaṇṭhaṃ sabhayaṃ ca paśyati śanair dūre sthitas tāpasaḥ // VidSrk_49.52*(1689) kasyacit | (svsu.ā. 637, spdśā.pa. 918, skmsa.u.ka. 1843, manokasya) pāṇi-preṅkhaṇato viśīrṇa-śirasaḥ svedāvarugṇa-śriyas tā kṛtyākṛti-leśato manasi naḥ kiṃcit pratītaṃ gatāḥ vaicitryāpunar ukta-lāñchana-bhṛtaḥ khaṇḍena vākyena vā vyākṣepaṃ kathayanti pakṣmala-dṛśo lekhākṣara-śreṇayaḥ // VidSrk_49.53*(1690) rājaśekharasya (vsbvi.śā.bha. 3.22, skmsa.u.ka. 1002) tāḍīdalaṃ yad akaṭhoram idaṃ yad atra mudrā stanāṅka-ghana-candana-paṅka-mūrtiḥ yad bandhanaṃ bisalatātanutantavaś ca kasyāścid eṣa galitas tad anaṅga-lekhaḥ // VidSrk_49.54*(1691) rājaśekharasya | (vsbvi.śā.bha. 3.21, srk sa.u.ka. 1001) mṛṇālam etad valayī-kṛtaṃ tayā tadīya evaiṣa vataṃsa-pallavaḥ / idaṃ ca tasyāḥ kadalī-dalāṃśukaṃ yad atra saṃkrānta iva smara-jvaraḥ // VidSrk_49.55*(1692)* rājaśekharasyāmī -- madhur māso ramyo vipinam ajanaṃ tvaṃ ca taruṇī sphurat-kāmāveśe vayasi vayam apy āhita-bharāḥ vrajatv ambā mugdhe kṣaṇam iha vilambasva yadi vā sphuṭas tāvaj jātaḥ piśuna-vacasām eṣa viṣayaḥ // VidSrk_49.56*(1693) vallaṇasya -- munīndor vāg-binduḥ pravitata-sudhā-pūra-paramo na cec cintā-pātre milati katham apy asya manasaḥ kutaḥ prāpya prītiṃ tuhina-giri-garbha-sthiti-juṣo 'py asahyaḥ sahyeta priya-viraha-dāha-vyatikaraḥ // VidSrk_49.57*(1694) dharmakīrteḥ -- sarvasyaiva hi lokasya bahumānaṃ yad ātmani viṣṇor māyā-sahasrasya iyam ekā garīyasī // VidSrk_49.58*(1695) kṛśaḥ kāṇaḥ khañjaḥ śravaṇa-vikalaḥ puccha-rahitaḥ kṣudhā-kṣāmo jīrṇaḥ piṭharaka-kapālārpita-galaḥ vraṇaiḥ pūya-klinnaiḥ krimi-kula-citair ācita-tanuḥ śunīm abhyeti śvā hatam api nihanty eva madanaḥ // VidSrk_49.59*(1696) taranto dṛśyante bahava iha gambhīra-sarasi svasārābhyām ābhyāṃ hṛdi vidadhataḥ kautuka-śatam praviśyāntarlīnaṃ kim api suvivecyoddharati yaś ciraṃ ruddha-śvāsaḥ sa khalu punar eteṣu viralaḥ // VidSrk_49.60*(1697) paṇḍita-jñāna-śriyaḥ -- || iti saṃkīrṇa-vrajyā || ||49|| 50. tataḥ kavi-stuti-vrajyā subandhau bhaktir naḥ ka iha raghukāre na ramate dhṛtir dākṣī-putre harati haricandro 'pi hṛdayam viśuddhoktiḥ śūraḥ prakṛti-subhagā bhāva-vigiras tathāpy antar modaṃ kam api bhavabhūtir vitanute // VidSrk_50.1*(1698) kasyacit | (skmsa.u.ka. 2130) tātaḥ sṛṣṭim apūrva-vastu-viṣayām eko 'tra nirvyūḍhavān niṣṇātaḥ kavi-kuñjarendra-carite mārge girāṃ vāguraḥ revā vindhya-pulīndra-pāmara-vadhū-jhañjhānila-preṣitaprāye 'rthe vacanāni pallavayituṃ jānāti yogeśvaraḥ // VidSrk_50.2*(1699) abhinandasya | (skmsa.u.ka. 2126, bhavānandasya) pātu karṇa-rasāyanaṃ racayituṃ vācaḥ satāṃ saṃmatāṃ vyutpattiṃ paramām avāptum avadhiṃ labdhuṃ rasa-srotasaḥ bhoktuṃ svādu phalaṃ ca jīvita-taror yady asti te kautukaṃ tad bhrātaḥ śṛṇu rājaśekhara-kaveḥ sūktīḥ sudhā-syandanīḥ // VidSrk_50.3*(1700) śaṅkara-varmaṇaḥ | (brbā.rā. 1.17, vsbvi.śā.bha. 1.17, srk sa.u.ka. 2133) devīṃ vācam upāsate hi bahavaḥ sāraṃ tu sārasvataṃ jānīte nitarām asau gurukula-kliṣṭo murāriḥ kaviḥ ābdhar laṅghita eva vānara-bhaṭaiḥ kiṃ tv asya gambhīratām āpātāla-vilagna-pīvara-vapur jānāti manthācalaḥ // VidSrk_50.4*(1701) murāreḥ | (kuvalayāvalī, 52; skmsa.u.ka. 2135) tat tādṛg-ujjvala-kakutstha-kula-praśastisaurabhya-nirbhara-gabhīra-mano-harāṇi vālmīki-vāg-amṛta-kūpa-nipāta-lakṣmīm etāni bibhrati murāri-kaver vacāṃsi // VidSrk_50.5*(1702) murārer etau (anargha-rāghava 1.12) dhig dhik tān samayān pariśrama-rujo dhik tā giro niṣphalā yatrāmūr nibhavanti vallaṇa-guṇotkhātāmṛta-prītayaḥ romṇāṃ nṛtya-bhuvo vilocana-payaḥ-pūrābdhi-candrodayāḥ sāhitya-pratigaṇḍa-garva-galanaṃ glāni-kriyā-hetavaḥ // VidSrk_50.6*(1703) vallaṇasya | (srksa.u.ka. 2134) uttānollapita-pratārita-nava-śrotraiḥ kathaṃ bhāvyatāṃ vāk-pratyaṃśa-niveśitākhila-jagat-tattvā kavīnāṃ kalā rathyā-garta-vigāhanādbhuta-kṛtair gāhyaḥ kva ratnākaro yasyāntaḥ-śapharāvamānana-taṭī-majjad-girīndrāḥ śriyaḥ // VidSrk_50.7*(1704) anudghuṣṭaḥ śabdair atha ca ghaṭanātaḥ sphuṭa-rasaḥ padānām arthātmā ramayati na tūttānita-rasaḥ yathā kiṃcit kiṃcit pavana-cala-cīnāṃśukatayā stanābhogaḥ strīṇāṃ harati na tathonmudrita-tanuḥ // VidSrk_50.8*(1705) vallaṇasyaite -- astaṃgata-bhāra-viravi kāla-vaśāt kāli-dāsa-vidhu-vidhuram / nirvāṇa-bāṇa-dīpaṃ jagad idam adyoti ratnena // VidSrk_50.9*(1706)* kasyacit | (skmsa.u.ka. 2127, bhojadevasya) jānakī-haraṇaṃ kartuṃ raghuvaṃśe puraḥ-sthite kaviḥ kumāra-dāso vā rāvaṇo vā yadi kṣamaḥ // VidSrk_50.10*(1707) śabdās te na tathā-vidhāḥ pathi dhiyāṃ lokasya ye nāsate nārthātmāpi sa ko 'pi dhāvati girāṃ bhūpāla-mārge na yaḥ asty anyas tu sa saṃniveśa-śiśiraḥ śabdārthayoḥ saṃgamo yenāmī sva-vaśena dagdha-kavayo mathnanti cetāṃsi naḥ // VidSrk_50.11*(1708) jayati kavi-kaṇṭha-haraḥ śrī-raghu-kāraḥ prameya-kedāre / yan-mati-dātra-vilūne śiloñcham iva kurvate kavayaḥ // VidSrk_50.12*(1709)* kavīnām agalad darpo nūnaṃ vāsava-dattayā śaktyeva pāṇḍu-putrāṇāṃ gatayā karṇa-gocaram // VidSrk_50.13*(1710) (harṣacarita 1.11) kīrtiḥ pravara-senasya prayātā kusumojjvalā samudrasya paraṃ pāraṃ kapiseneva setunā // VidSrk_50.14*(1711) (harṣacarita 1.14) santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe utpādakā na bahavaḥ kavayaḥ śarabhā iva // VidSrk_50.15*(1712) bāṇasyāmī (harṣacarita 1.5) kavayaḥ kāli-dāsādyāḥ kavayo vayam apy amī parvate paramāṇau ca vastutvam ubhayor api // VidSrk_50.16*(1713) saujanyāṅkura-kanda-sundara-kathā-sarvasva sīmantinīcittākarṣaṇa-mantra-manmatha-sarit-kallola-vāg-vallabha saubhāgyaika-niveśa peśala-girām ādhāra dhairyāmbudhe dharmādri-druma rājaśekhara-sakhe dṛṣṭo 'si yāmo vayam // VidSrk_50.17*(1714) kasyacit | (skmsa.u.ka. 1422, abhinandasya) yad etad vāg-artha-vyatikara-mayaṃ kiṃcid amṛtaṃ pramoda-prasyandaiḥ sahṛdaya-manāṃsi snapayati idaṃ kāvyaṃ tattvaṃ sphurati tu yad atrāṇu paramaṃ tad antar-buddhīnāṃ sphuṭam atha ca vācām aviṣayaḥ // VidSrk_50.18*(1715) suvarṇālaṃkārā prakaṭitarasāśleṣa-nipuṇā sphurad-vaidarbhoktir lalita-pada-bandha-krama-gatiḥ lasad bhūyo bhāvā mṛdur api vimardocita-tanuḥ kavīndra tvad-vāṇī harati hariṇākṣīva hṛdayam // VidSrk_50.19*(1716) kasyacit | (skmsa.u.ka. 2151, sākokasya) ambā yena sarasvatī sutavatī tasyārpayantī rasān nānā-cāṭu-mukhī sa durlaḍitavān khelābhir ucchṛṅkhalaḥ jihvā-durvyasanair upadrava-rujaḥ kurvanti ye duḥsutāḥ tān dṛṣṭvārtham itas tato nikhanati svaṃ niḥsvam ātanvatī // VidSrk_50.20*(1717) vallaṇasya -- avidita-guṇāpi sat-kavi-bhaṇitiḥ karṇeṣu vamati madhu-dhārām / anadhigata-parimalāpi hi harati dṛśaṃ mālatī-mālā // VidSrk_50.21*(1718)* subandhoḥ (vāsavadattā 11) babhūva valmīka-bhavaḥ purā kavis tataḥ prapede bhuvi bhartṛ-meṭhatām punaḥ sthito yo bhava-bhūti-rekhayā sa vartate saṃprati rājaśekharaḥ // VidSrk_50.22*(1719) ucchvāso 'pi na niryāti bāṇe hṛdaya-vartini kiṃ punar vikaṭāṭopapada-bandhā sarasvatī // VidSrk_50.23*(1720) yal lagnaṃ hṛdi puṃsāṃ bhūyo bhūyaḥ śiro na ghūrṇayati / tad api kaveḥ kim u kāvyaṃ kāṇḍo vā dhanvināṃ kim asau // VidSrk_50.24*(1721)* tāmarasasya -- kathaṃcit kālidāsasya kālena bahunā mayā avagāḍheva gambhīramasṛṇaughā sarasvatī // VidSrk_50.25*(1722) kaścid vācaṃ racayitum alaṃ śrotum evāparas tāṃ kalyāṇī te matur ubhayato vismayaṃ nas tanoti na hy ekasmin atiśayavatāṃ saṃnipāto guṇānāṃ ekaḥ sūte kanakam upalas tat-parīkṣā-kṣamo 'nyaḥ // VidSrk_50.26*(1723) kālidāsya -- prayoga-vyutpattau pratipada-viśeṣārtha-kathane prasattau gāmbhīrye rasavati ca vākyārtha-ghaṭane agamyāyām anyair diśi pariṇateś cārtha-vacasor mataṃ ced asmākaṃ kavir amara-siṃho vijayate // VidSrk_50.27*(1724) śālikasya | (skmsa.u.ka. 2132, śālikanāthasya) iyaṃ gaur uddāmā tava niviḍa-bandhāpi hi kathaṃ na vaidarbhād anyat carati sulabhatve 'pi hi katham avandhyā ca khyātā bhuvi katham agamyā kavi-vṛṣaiḥ kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ // VidSrk_50.28*(1725) śabdārṇavasya | (skmsa.u.ka. 2155) śailair bandhayati sma vānara-hṛtair vālmīkir ambhonidhiṃ vyāsaḥ pārtha-śarais tathāpi na tayor atyuktir udbhāvyate vāg arthau ca tulādhṛtāv iva tathāpy asman-nibandhānayaṃ loko dūṣayituṃ prasārita-mukhas tubhyaṃ pratiṣṭhe namaḥ // VidSrk_50.29*(1726) dharmakīrteḥ | (skmsa.u.ka. 2374) hā kaṣṭaṃ kavi-cakra-mauli-maṇinā dakṣeṇa yan nekṣitaḥ śrīmān utpala-rāja-deva-nṛpatir vidyā-vadhū-vallabhaḥ tasyāpy arthi-janaikarohaṇa-girer lakṣmīr vṛthaivābhavad dakṣasyāsya na yena sundara-giraḥ karṇāvataṃsī-kṛtāḥ // VidSrk_50.30*(1727) dakṣasya -- yasya yathā vijñānaṃ tādṛk tasyeha hṛdaya-sad-bhāvaḥ / unmīlati kavi-puṅga-vacane ca purāṇa-puruṣe ca // VidSrk_50.31*(1728)* vahati na puraḥ kaścit paścān na ko 'py anuyāti māṃ na ca nava-pada-kṣuṇṇo mārgaḥ kathaṃ nv aham ekakaḥ bhavati viditaṃ pūrva-vyūḍho 'dhunā khilatāṃ gataḥ sa khalu bahulo vāmaḥ panthā mayā sphuṭam urjitaḥ // VidSrk_50.32*(1729) dharmakīrti-padānām -- vidyā-vadhūm apariṇīya kulānurūpāṃ ślāghyāṃ sutām iva tataḥ śriyam aprasūya tāṃ cārthine praṇaya-peśalam apradāya dhik taṃ manuṣya-padam ātmani yaḥ prayuṅkte // VidSrk_50.33*(1730) bhartṛhareḥ -- ye nāma kecid iha naḥ prathayanty avajñāṃ jānanti te kim api tān prati naiṣa yatnaḥ utpatsyate tu mama ko 'pi samāna-dharmā kālo hy ayaṃ niravadhir vipulā ca lakṣmīḥ // VidSrk_50.34*(1731) bhavabhūteḥ (mā.mā. 1.8) nidhānaṃ vidyānāṃ kula-gṛham apārasya yaśasaḥ śuci kṣmā-pālānāṃ sucarita-kathā-darpaṇa-talam kalā-saṃpad-ratna-vratati-viṭapānāṃ sura-taruḥ prakṛtyā gambhīraḥ kavir iha sa-śabdo vijayate // VidSrk_50.35*(1732) unnīto bhava-bhūtinā pratipadaṃ bāṇe gate yaḥ purā yaś cīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ yaḥ śrī-vākpatirāja-pāda-rajasāṃ saṃparka-pūtaś ciraṃ diṣṭyā ślāghya-guṇasya kasyacid asau mārgaḥ samunmīlati // VidSrk_50.36*(1733) yogeśvarasya (skmsa.u.ka. 2129, abhinandasya) paramādbhuta-rasa-dhāmany utsalite jagati vallanāmbhodhau / viśrānto rasa-bhāgas timitayati yathā gabhīrimā ko 'pi // VidSrk_50.37*(1734)* vallaṇasya -- āḍhya-rāja-kṛtārambhair hṛdayasthaiḥ smṛtair api jihvāntaḥ kṛṣyamāṇeva na kavitve pragalbhate // VidSrk_50.38*(1735) bāṇasya -- vālmīker mukulīkṛtaiva kavitā kaḥ stotum asty ādaro vaiyāsāni vacāṃsi bhāravi-girāṃ bhūtaiva nirbhartsanā kāvyaṃ ced avataṃsa-bhūpam abhajad dharmāyaṇaṃ karṇayos tātaḥ kiṃ bahu varṇyate sa bhagavān vaidarbha-garbheśvaraḥ // VidSrk_50.39*(1736) dharmāśokasya -- vāmāṅgaṃ pṛthula-stana-stavakitaṃ yāvad bhavānī-pater lakṣmī-kaṇṭha-haṭha-graha-vyasanitā yāvac ca doṣṇāṃ hareḥ yāvac ca prati-sāma-sāraṇa-vidhi-vyagrau karau brahmaṇaḥ stheyāsuḥ śruti-śukti-lehya-madhavas tāvat satāṃ sūktayaḥ // VidSrk_50.40*(1737) kīrtyā samaṃ tridiva-vāsam upasthitānāṃ martyāvatīrṇa-marutām api sat-kavīnām jagrantha durlabha-subhāṣita-ratna-koṣaṃ vidyākaraḥ sukṛti-kaṇṭha-vibhūṣaṇāya // VidSrk_50.41*(1738) || iti kavi-varṇana-vrajyā samāptā || ||50|| samāpto 'yaṃ subhāṣita-ratna-koṣa iti || paṇḍita-śrī-bhīmārjuna-somasya ||