Viṣvaksenasaṃhitā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_viSvaksenasaMhitA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Viṣvaksenasaṃhitā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from visvaksu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Visvaksenasamhita Based on the ed. by Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) Input by members of the Sansknet project (sansknet.ac.in) [now defunct] This GRETIL version has been converted from a custom Devanagari encoding. Consequently, many word boundaries are not marked by spaces. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text om viṣvaksenasaṃhitā prathamo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi bhūparīkṣāvidhiṃ param / karṣayecchodhayedbhūmiṃ prāgudakpravaṇāṃ śubhām // vis_1.1 // asthikeśādirahitāṃ kapālāṅgaravarjitām / sarīsṛpādyā vyāghrādyā ye cānye duṣṭajantavaḥ // vis_1.2 // yasyāṃ bhūmau pradṛśyante tāṃ bhūmiṃ varjayet sadā / ārambhe śvaśṛgālaiśca saṃkīrṇā bandhunāśinī // vis_1.3 // purīṣabhūmiḥsarveṣāṃ karturduḥkhapradā sadā / tuṣabhasmāsthikeśaiśca kāṣṭhaloṣṭakapālakaiḥ // vis_1.4 // krimikīṭapataṅgaiśca śarkaraiśca samanvitā / aśubhāśrīkarī bhūmiḥ tasmādyatnāt parīkṣayet // vis_1.5 // evaṃ durlakṣaṇaiścānyairyuktāṃ yatnena varjayet / brāhmaṇasya sitā bhūmiḥ raktā vai kṣatriyasya tu // vis_1.6 // pītavarṇā tu vaiśyasya kṛṣṇā śūdrasya kīrtitā / brāhmaṇī ghṛtagandhā syāt kṣatriyā raktagandhinī // vis_1.7 // mūtragandhā tu yā veśyā śūdrā viṣṭhānugandhinī / madhurā brāhmaṇī proktā kaṣāyā kṣatriyā smṛtā // vis_1.8 // ri(ti?)ktā vaiśyā tu kaṭukā śūdrā ceti prakīrtitā / evaṃ parīkṣya yatnena varṇagandharasādibhiḥ // vis_1.9 // khātayedratnimātraṃ tu pāṃsumuddhṛtya pūrayet / pāṃsurapyadhiko yatra sā bhūmiḥ sarvakāmadā // vis_1.10 // uttamā yatra vai pāṃsuḥ samo hyardhaphalapradā / madhyā pāṃsuryatra nṛna sāriṣṭā phaladādhamā // vis_1.11 // tṛ(u?)ptāni sarvabījāni prarohanti hi yatra vai / trirātrābhyantareṇaiva sā bhūmiścottamā matā // vis_1.12 // madhyamā pañcarātreṇa adhamā saptarātrikā / yasyāṃ tu na prarohanti tāṃ prayatnena varjayet // vis_1.13 // sasyānāṃ phalakāle tu gavāṃ tṛptiṃ ca kārayet / tatastu lokapālāṃstu pūjayet sādhakottamaḥ // vis_1.14 // annairapūpairlājaistu madhyarātre śacīpate / evaṃ baliṃ prakurvīta pṛthagvā samayogataḥ // vis_1.15 // tatkṣetraṃ khātayetpaścāt caturaśraṃ samantataḥ / puruṣadvayaṃ khanitvā tu tadardhaṃ vāpi khātayet // vis_1.16 // puruṣārdhapramāṇaṃ vā khaḍgamānapramāṇataḥ / evaṃ kṣitiṃ khanitvā tu tanmadhye se ca(pūra?)yejjalam // vis_1.17 // tanmadhye tu vidhiṃ pūjya brahmabījena mantravit / gandhapuṣpairalaṃkṛtya ghaṇṭāśabdasamanvitam // vis_1.18 // śaṅkhādighoṣasaṃyuktaṃ vīṇāveṇusamanvitam / evaṃ vidhiṃ samabhyarcya adhivāsanamārabhet // vis_1.19 // tasya dakṣiṇapārśve tu paścime cottare 'pi vā / vasvādīnāṃ tu tanmadhye maṇḍapaṃ kalpya sādhakaḥ // vis_1.20 // pūrṇakumbhaṃ nyasenmadhye pakvabimbaphalākṛtim / droṇadvayena saṃpūrṇaṃ trisūtraiḥsamalaṃkṛtam // vis_1.21 // gandhatoyena saṃpūrya gandhapuṣpasamanvitam / droṇāṣṭaśālīnāstīrya padmamaṣṭadalaṃ likhat // vis_1.22 // karṇikāyāṃ nyasetkumbhaṃ vastrayugmena veṣṭitam / navaratnasamāyuktaṃ sauvarṇāyudhapañcayuk (?) // vis_1.23 // vāsudevasya mantreṇa sthāpayeddeśikottamḥ / sarvāyudhasamāyuktaṃ sarvadevāvṛtaṃ tataḥ // vis_1.24 // hiraṇyaṃ sarvabhūtajñaṃ sarvabhūtahṛdi sthitam / ātmānamantarātmānaṃ paramātmānamavyayam // vis_1.25 // nārāyaṇamaṇīyāṃsaṃ sṛṣṭisaṃhāravikramam (kāraṇam?) / evaṃ hi puruṣaṃ viṣṇuṃ dhyāyet kumbhodamadhyame // vis_1.26 // evaṃ dhyātvā samabhyarcya gandhādyaiḥ sumanoramaiḥ / pratyekaṃ droṇaśālyūrdhve vidyeśān parito nyaset // vis_1.27 // pūrvavaddravyasaṃyuktān ghaṭeṣvabhyarcya sādhakaḥ / svaiḥ svairmantraiśca gandhādyairupacārairmanoharaiḥ // vis_1.28 // evaṃ saṃpūjya vidyeśān homasaṃskāra(karma sa?)mārabhet / kumbhasya pūrvadigdeśe kuṇḍaṃ ca caturaśrakam // vis_1.29 // vṛttaṃ vā śilpinā kuryāt sthaṇḍile vā samācaret / prāsādārambhakāle tu madhyarātre śacīpate // vis_1.30 // śaṅkhatūryādisaṃyuktaṃ svastisūktasamanvitam / sarvavighnopaśamanaṃ pālāśaṃ gṛhya deśikaḥ // vis_1.31 // aṣṭottarasahasraṃ vā aṣṭottaraśataṃ tu vā / nārasiṃhena mantreṇa madhyame juhuyāt sakṛt // vis_1.32 // odumbarasamidbhirvā[pyaṭaṣṭāviṃśatisaṃkhyayā / pratyekaṃ mūlamantreṇa tathaivājyaṃ samācaret // vis_1.33 // caruṃ puruṣasūktena ṣoḍaśāhutimuttamām / juhuyāt kuṇḍamadhye tu sarvasaṃpatsukhāvaham // vis_1.34 // evaṃ kṛtvā vidhānena pūrṇāhutimathācaret / srucā mūlena mantrajño dvādaśākṣarasaṃjñayā // vis_1.35 // kuḍubaṃ vā tadardhaṃ vā tasyārdhaṃ vā śacīpate / kapilājyamathājyaṃ vā saṃgṛhya juhuyāt kriyām(kramāt?) // vis_1.36 // paridhiprabhṛtīn dagdhvā dakṣiṇāmādadettataḥ / dakṣiṇānte śacīnātha śaṅkhādyairghoṣayet kramāt // vis_1.37 // nṛttagītādisaṃyuktaṃ supuṇyāhapuraḥsaram / vedādhyayanasaṃyuktamadhivāsanamācaret // vis_1.38 // evaṃ samāpya homāntaṃ pūrvarātre 'dhivāsayet / prabhātāyāṃ tu śarvaryāṃ snātvācāryaḥ samāhitaḥ // vis_1.39 // pūrvavat pūjayet kumbhān prokṣayet kṣitimadhyame / svaiḥ svairmantraistu matimān sīmāyāṃ sarvadikṣu ca // vis_1.40 // bhūtakrūrabaliṃ dadyāt aṣṭadikṣu samantataḥ / digbandhaṃ kārayet paścāt astramantreṇa mantravit // vis_1.41 // kumbhodakādaśeṣaṃ tu kṣitimadhye nayet kramāt / tato 'vaṭaṃ kramāt pūrya mṛdbhiḥ sikatasaṃyutam // vis_1.42 // kārayenamudgaraiḥsamyak vaiṣṇavairvedapāragaiḥ / sūtraśaṅkūn khanitvā tu caitre māse śubhe dine // vis_1.43 // sūtreṇa sūtrayet paścācchilpinā kuśalena vai / prāsādaṃ kārayet paścāt ācāryaḥ śilpibhiḥ saha // vis_1.44 // sādhako mantrayogyastu sthapatiḥkarmayogyataḥ (kaḥ?) / yadidaṃ bhūmiśuddhyarthaṃ prokṣaṇaṃ paramaṃ śubham // vis_1.45 // evaṃ saṃkṣepataḥ proktaṃ prāsādārthaṃ śacīpate / anenaiva vidhānena yaḥ kuryāt puṇyakarmabhāk // vis_1.46 // sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim / rāṣṭravṛddhikaraṃ puṇyamāyurārogyavardhanam // vis_1.47 // dhanadhānyāni vardhante rājarāṣṭrādi vardhate / ācāryaṃ pūjayet paścāt vastrairābharaṇairapi // vis_1.48 // śilpinaṃ pūjayet tatra vastraiḥ kanakakuṇḍalaiḥ / daivajñaṃ pūjayet paścāt navavastrāṅgulīyakaiḥ // vis_1.49 // sadasyān pūjayet paścāt mukhavāsanapūrvakam / evaṃkrameṇa saṃpūjya vastrābharaṇasaṃyutam // vis_1.50 // tatastu kārayedgehaṃ śilpinā kuśalena tu / sumuhūrte sulagne tu bālasthānamathārabhet // vis_1.51 // bālasthānaṃ purākalpya paścānmūlālayaṃ kramāt / kārayettu viśeṣeṇa ratnanyāsasamanvitam // vis_1.52 // hastamātraṃ khanitvā tu brahmasthāne śacīpate / sahasraṃ śataniṣkaṃ vā tasyārdhaṃ vārdhameva ca // vis_1.53 // vinyaset kṣitimadhye tu taptakāñcanamuttamam / marakatādīni ratnāni saṃgṛhyāstreṇa sādhakaḥ // vis_1.54 // brahmādīśāvasānaṃ tu vinyaset svasvamantrataḥ / madhyarātre suguptena yajamānena saṃyutaḥ // vis_1.55 // śaṅkhādighāṣasaṃyuktaṃ garbhādhānaṃ samācaret / tāmreṇa phelakāṃ kṛtvāvaṭamācchādya pūrayet // vis_1.56 // śilābhiriṣṭakābhirvā tu pracchādyāvaṭaṃ kramāt / gandhapuṣpādinābhyarcya ghaṇṭāśabdasamanvitam // vis_1.57 // brahmabījena tatsarvaṃ sādhayet sādhakottamaḥ / paścāddevīṃ samabhyarcya śriyārthaṃ paramāṃ śubhām // vis_1.58 // vāsudevasya (vaṃ sva?) mantreṇa paścāt saṃpūjayet kramāt / evaṃ saṃkṣepataḥ proktā bhūparīkṣā hyanuttamā // vis_1.59 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ bhūparīkṣāvidhirnāma prathamo 'dhyāyaḥ || dvitīyo 'dhyāyaḥ dvitīyo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥsaṃpravakṣyāmi maṇḍapādikriyāṃ kramāta / maṇḍapaścaiva kuṇḍāni sruksruvaṃ(vau?)cāṣṭamaṅgalam // vis_2.1 // toraṇaṃ caiva tannāma teṣāṃ pūjāvidhiṃ kramāt / dvārapālapatākāśca teṣāṃ nyāsavidhiṃ kramāt // vis_2.2 // śacīpate viviktena guhyādguhyavidhiṃ kramāt / maṇḍapaṃ pūrvadigbhāge puṣṭiśrīvardhanaṃ bhavet // vis_2.3 // sarvavighnopaśamanaṃ yāmye caiva yaśaskaram / jayadaṃ vāruṇe bhāge dhanadaṃ cottare diśi // vis_2.4 // āgneye naiṛte vāpi vāyavyaiśā(śe?)śacīpate / kalpayenmaṇḍapaṃ caivaṃ pūrvapūrvā garīyasī // vis_2.5 // yajamānecchayā kuryāt anyadeśe na kārayet / maṇḍapaṃ trividhaṃ proktaṃ hīnaṃ madhyamamuttamam // vis_2.6 // hīne hīnaṃ tu kartavyaṃ madhyame madhyamaṃ punaḥ / uttame cottamaṃ caiva maṇḍapaṃ vidhinā punaḥ // vis_2.7 // pañcottaradaśaṃ(?)vāpi daśahastamathāpi vā / ṣoḍaśastaṃbhasaṃyuktaṃ maṇḍapaṃ kārayet kramāt // vis_2.8 // adhamaṃ tadvijānīyāt madhyamaṃ śṛṇu suvrata / ṣoḍaśaṃ dvādaśaṃ(?)vāpi madhyamaṃ maṇḍapaṃ viduḥ // vis_2.9 // caturviṃśatihastācca viṃśaddhastāntameva vā / uttamaṃ tadvijñānīyāt sūtrapātavidhiṃ śṛṇu // vis_2.10 // prāsādamaṇḍapādvāpi prākārāt pīṭhato 'pi vā / ekahastaṃ dvihastaṃ vā trihastaṃ vā śacīpate // vis_2.11 // visṛjya deśikaḥ kuryāt pratiṣṭhāmaṇḍapaṃ śubham / sarvalakṣaṇasaṃyuktaṃ ācāryecchānurūpataḥ // vis_2.12 // pātayedbrahmasūtraṃ tu yāvanmaṇḍapagocaram / tribhāgīkṛtya sūtreṇa rekhāścatvāri(?)kārayet // vis_2.13 // pūrvapaścimataścaiva tathā vai dakṣiṇottaram / trikūṭaṃ kārayitvā tu bhāgaṃ tatra tu kārayet // vis_2.14 // koṇeṣu caiva sarveṣu koṇastaṃbhān prakalpayet / sūtrasandhiṣu sarveṣu stambhānanyān prakalpayet // vis_2.15 // maṇḍapāṅgāni sarvāṇi cānyāni tu śacīpate / yuktyā yuktiviśeṣeṇa kārayettu yathāvidhi // vis_2.16 // caturdvārasamāyuktaṃ vitānādyairvibhūṣitam / evaṃ tu maṇḍapaṃ kṛtvā saptāhātpūrvameva tu // vis_2.17 // maṇḍapasyānurūpeṇa madhye vediṃ tu kārayet / āmeṣṭakābhiḥ pakvābhiḥ vedikāṃ kārayet kramāt // vis_2.18 // uttame 'pyuttamāṃ kuryānmadhyame madhyamāṃ kuru / adhame 'pyadhamāṃ kṛtvā tanmāne puṭamānataḥ(?) // vis_2.19 // dvitākocchrāyasaṃyuktāṃ darpaṇodarasaṃnibhām / vedikāṃ kramaśaḥ kṛtvā kuṇḍāni parikalpayet // vis_2.20 // tritālaṃ vedikāyāṃ tu dūrībhūtāni sarvaśaḥ / catustālaṃ dvitālaṃ vā visṛjya paritaḥ kramāt // vis_2.21 // (tritālaṃ vedikāyāstu visṛjya paritaḥ kramāt / catustālaṃ dvitālaṃ vā dūrībhūtāni savarśaḥ?) // vis_2.21* // kārayedvahnikuṇḍāni turyāśrādīni sādhakaḥ / prākpūrvaṃ..................pratyaksaṃsthitamantataḥ // vis_2.22 // tasyāmāsphālayet paścādāyataṃ dakṣiṇottaram / ekahastaṃ dvihastaṃ vā jñātvā mānaṃ tu lāñchayet // vis_2.23 // dvābhyāṃ dvābhyāmathaikaikaṃ lāñchayet koṇamatsyakam / diksūtrāṇi kramātteṣu prasāryāsphālya yatnataḥ // vis_2.24 // caturaśrīkṛtaṃ kṣetraṃ catuṣkoṇasamaṃ śubham / caturabhyadhikaṃ viṃśadaṅgulaṃ caturaśrakam // vis_2.25 // sūtreṇa sūtrayitvā tu kṣetraṃ tāvat khanet kṣitim / tasyārdhaṃ vā khanitvā tu śilpinā kuśalena tu // vis_2.26 // kārayeccaturaśrādikuṇḍāni vidhivat kramāt / tālamānena sarvatra kuṇḍāni paritaḥ kramāt // vis_2.27 // kārayeccaturaśrādi vistārāyāmatādṛśam (taḥ samam?) / sūtreṇa sūtrayitvā tu kṣetraṃ tāvat khanet kṣitima // vis_2.28 // khātasya mekhalāḥ kāryāḥtyaktvā caivāṅgulidvayam / prathamā sātvikī proktā dvitīyā rājasī matā // vis_2.29 // tṛtīyā tāmasī pūrvā dvādaśāṅgulamucchritā / aṣṭāṅgulā dvitīyā tu tṛtīyā caturaṅgulā // vis_2.30 // caturaṅgulavistārāḥ sarvāḥ kāryāstu santatam / yonirdaśāṅgulā ramyā ṣaṭcatudvaryaṅgulāgrakā // vis_2.31 // yoniryonirivā(samā?)kārā gajoṣṭhasadṛśāpi(śī tu?)vā / kramānnimnā tu kartavyā caturaṅgulamāyatā // vis_2.32 // mūlaṃ tu tryaṅgulaṃ jñeyamagraṃ tasya ṣaḍaṅgulam / ekahastādi(stasya?)kuṇḍasya lakṣaṇaṃ kathitaṃ tvidam // vis_2.33 // dvihaste dviguṇaṃ proktaṃ nābhiścaiva tu mekhalā / ekamekhalakaṃ vāpi kuṇḍaṃ saṃkṣepakarmaṇi // vis_2.34 // kuṇḍārdhaṃ koṇabhāgārdhaṃ diśi cottarato bahiḥ / pūrvapaścimato yatnāt lāñchayitvā tu madhyataḥ // vis_2.35 // sarvato bhrāmitaṃ kuṇḍamardhacandraṃ bhavet sphuṭam / tatkuṇḍaṃ sarvasiddhyarthaṃ sarvasaṃpadvivardhanam // vis_2.36 // sarvavighnopaśamanaṃ dakṣiṇe kārayeda budhaḥ / kuṇḍādyevaṃ(dyava?)sthitaṃ sūtraṃ koṇe yadatiricyate // vis_2.37 // tadarthaṃ diśi saṃsthāpya bhrāmitaṃ vartulaṃ bhavet / vṛttaṃ tu paramaṃ jñeyaṃ sarvaduḥkhanivāraṇam // vis_2.38 // anāvṛṣṭibhayaṃ nāsti ativṛṣṭibhayaṃ tathā / padmākāraṃ tu sarvatra mekhalāyāṃ tu vartulam // vis_2.39 // pratyekaikaṃ śacīnātha mekhalopari sādhakaḥ / dvādaśaṃ vā dalaṃ likhya cāṣṭapatraṃ sakarṇikam // vis_2.40 // tatkuṇḍaṃ padmamityuktaṃ sarvaśāstraviśāradaiḥ / brahmavṛddhikaraṃ jñeyaṃ yajñasvādhyāyavṛddhidam // vis_2.41 // tathaiva caturaśraṃ tu iti śāstrasya niścayaḥ / trikoṇaṃ vābjakuṇḍaṃ vā sādhakecchānurūpataḥ // vis_2.42 // some tu kārayeddhīmān sarvavighnopanāśanam / pañcatriṃśāṅgulaṃ vāpi dvādaśāṅgulameva vā // vis_2.43 // saṃgṛhyācāryataḥsūtraṃ prasāryāsphālya yatnataḥ / naiṛte hyanile caiva lāñchayet koṇamatsyakam // vis_2.44 // tathaiva lāñchayedaindre tattrikoṇaṃ bhavecchubham / kārayedavaṭaṃ dhīmān śilpinā kuśalena tu // vis_2.45 // tattudrūpeṇa kuṇḍeṣu mekhalāṃ paritaḥ kramāt / kārayettu śacīnātha sādhakaḥ paramārthavit // vis_2.46 // etattrikoṇamuddiṣṭaṃ śeṣaṃ sādhāraṇaṃ bhavet / kuṇḍapaṅktiḥ samākhyātā prakṛtistriguṇātmikā // vis_2.47 // sā yoniḥ sarvabhūtānāṃ siddhyarthaṃ tu śacīpate / vidyāmantragaṇānāṃ tu vimukteścaiva kāraṇam // vis_2.48 // prācyāṃ śiraḥsamākhyātaṃ bāhū koṇe vyavasthitau / aiśānyāgneyasaṃjñe tu yaṅghā vāyavyanaiṛte // vis_2.49 // udaraṃ kuṇḍamityuktaṃ yoniryonirvidhīyate / mekhalātritayaṃ caiva guṇatrayamudāhṛtam // vis_2.50 // evaṃ saṃkṣepataḥ proktaṃ kuṇḍānāṃ lakṣaṇaṃ kramāt / sruksruvau maṅgalāṃścaiva (lānyaṣṭau?)toraṇāni tathaiva ca // vis_2.51 // pravakṣyāmyadhunā caiva teṣāṃ lakṣaṇamucyate / aśvatthakhadirādyairvā caturviṃśadbhi (?)raṅgulaiḥ // vis_2.52 // pratiṣṭhādyutsave caiva homārthaṃ kārayet sruvam (cam?) / saptapañcāṅgulaṃ vāpi vistāraṃ caturaśrakam // vis_2.53 // tribhāgena bhavedgartaṃ madhye vṛttaṃ suśobhanam / tiryagūrdhvaṃ samaṃ vāpi tadardhaṃ vā khanet sruvam (cam?) // vis_2.54 // aṅgulasya caturthāṃśaṃ vyapohyānte 'vaṭasya tu / tasyānte mekhalāṃ samyak gartaṃ vai paritaḥ kramāt // vis_2.55 // kārayenmekhalāmekāmutsedhaṃ tu tathaiva ca / mekhalāyāstu paritaḥ likhedabjadalākṛtim // vis_2.56 // dvādaśāṣṭadalaṃ vāpi kārayenmekhalādhare / karṇikāṃ gartamadhye tu likhecchilpapramāṇataḥ // vis_2.57 // dalānte valayaṃ kuryāt caturaśraṃ samantataḥ / tadaṅgulārdhavistāraṃ kalābinduvibhūṣitam // vis_2.58 // sarvālaṃkārasaṃyuktaṃ dvirekhāyuksamācaret / dvādaśāṣṭakamevaṃ vā yathāruci lekhit kramāt // vis_2.59 // kaṇṭhaṃ tribhāgavistāraṃ sārdhāṅgulasamāyatam / dviraṅgulāyataṃ vāpi tadagre tu mukhaṃ bhavet // vis_2.60 // caturaṅgulavistāraṃ pañcāṅgulamathāpi vā / trikaṃ dvyaṅgulamātraṃ syānmadhye dhārāṃ suśobhanām // vis_2.61 // suṣiraṃ kaṇṭhadeśe syāt praviśecchibika(?) yathā / dhārāyā dakṣiṇe vāme mukhe vṛttaṃ samālikhet // vis_2.62 // kaṇṭhordhve tu likhedāsyaṃ suśobhanamataḥ param / nāsikāmukhamekaṃ vā varāhānanameva ca // vis_2.63 // vyāghragomukhameva syāt yathāruci samācaret / srukpṛṣṭhaṃ śodhayitvā tu parito 'ṣṭadalaṃ likhet // vis_2.64 // vṛttāpādaṃ tato bāhye nyaseddvyaṅgulameva tu / tathaiva daṇḍamūle tu padanyāsaṃ yathāvidhi // vis_2.65 // aṅguṣṭhāṅgulamānena tadvṛttāṅghriṃ samācaret / daṇḍadvitīyamadhyānte tṛtīyasyādhare 'mbujam // vis_2.66 // aṣṭapatrasamāyuktamālikhet phalakāyutam / ghṛtādimadhyame bhāge kārayet paritaḥ kramāt // vis_2.67 // daṇḍamūle 'bjamukulaṃ trilekhāyuksamācaret / caturabhyadhikaṃ viṃśadaṅgulaṃ tacchacīpate // vis_2.68 // sruvaṃ tu kārayetpaścāt ānanena samanvitam / cara(ṣa?)kaṃ dvyaṅgulaṃ vṛttaṃ kartavyaṃ tu suśobhanam // vis_2.69 // goṣpadaṃ tu yathāmagnamalpapaṅke tathā bhavet / sruva(sruco?) mūle mukhādye ca trirekhā yavamānataḥ // vis_2.70 // kārayettu śacīnātha sā ca sruk sarvasiddhidā / mukhāditryaṅgulaṃ hitvā tadante 'ṅghriṃ samācaret // vis_2.71 // vṛttaṃ suśobhanaṃ pṛṣṭhe taddehāṅgulamānataḥ / tathaiva sruvamūle 'ṅghriṃ vistārāyāmatādṛśam // vis_2.72 // padmasya mukulākāraṃ sruvamūle 'tha kārayet / parasyākṣyaṅghrihīnena(?) kārayedvātha sruksruvau // vis_2.73 // etat sruksruvamākhyātaṃ maṅgalāṣṭakamucyate / lohajānyeva kurvīta alābhe kāṣṭhajāni ca // vis_2.74 // aśvatthaṃ vā palāśaṃ vā khadiraṃ vaṭameva vā / pañcaviṃśāṅgulāyāmaṃ dvādaśāṅgulavistṛtam // vis_2.75 // dvyaṅgulaṃ tu ghanaṃ jñeyaṃ pīṭhaṃ tu caturaṅgulam / tasyopari likhetpadmamaṣṭapatraṃ sakarṇikam // vis_2.76 // śaṅkhaṃ cakraṃ patākaṃ ca śrīvatsaṃ darpaṇaṃ vṛṣam / matsyayugmaṃ ca kumbhaṃ ca maṅgalāṣṭakamiṣyate // vis_2.77 // dvādaśāṅgulamāyāmaṃ śaṅkhādīnāṃ pracakṣate / tattadrūpānusāreṇa vistāraṃ kārayedbudhaḥ // vis_2.78 // cāmare ca mahādīpe teṣāṃ pārśveṣu kalpayet / śaṅkhādimaṅgalānāṃ tu chatraṃ copari vinyaset // vis_2.79 // adhunā toraṇānāṃ tu vakṣyate lakṣaṇa kramāt / aśvatthatoraṇaṃ prācyāṃ ṛgvedaścaindradaivataḥ // vis_2.80 // audumbaraṃ tathā yāmye yajuśca yamadaivatam / nyagrodhaṃ tu pratīcyāṃ vai sāmaṃ(?)varuṇadaivatam // vis_2.81 // uttare somadaivatyaḥ plakṣaścātharvaṇo bhavet / aśvatthaṃ vāpyabhāve tu pūrvādi caturodiśi // vis_2.82 // kalpayet svasvanāmnā tu tattadvṛkṣasvarūpakam / saptahastasamāyuktaṃ pañcahastamathāpi vā // vis_2.83 // caturhastāyataṃ vāpi yathāruci samācaret / tadardhaṃ paṭṭikā tiryak tritriśūlasamanvitam // vis_2.84 // śūlāyāmaṃ dvitālaṃ vā pādonaṃ vā śacīpate / pādaśūlaṃ mayā proktaṃ nāhamekādaśāṅgulam // vis_2.85 // navāṅgulaṃ vā devendra yathāruci samācaret / pādau tau paṭṭikā tiryak dvābhyāṃ dvāviṃśadaṅgulam // vis_2.86 // vattaṃ vā caturaśraṃ vā yuktyā kuryādyathāvidhi / toraṇān sthāpayeddvāre svasthāne ca svavṛkṣajān // vis_2.87 // khātvā bhūmau dvitālaṃ tu maṇḍape mūlavidyayā / athaikatālamānaṃ vā khātayedavaṭaṃ dharām // vis_2.88 // tattadgarteṣu saṃsthāpya toraṇāni yathākramam / suśobhanaṃ tu pūrvaṃ syāt subhadraṃ nāma dakṣiṇe // vis_2.89 // subandhuṃ vāruṇe caiva suhotraṃ nāma cottare / etatsvanāmamantreṇa pūjayeddeśikottamaḥ // vis_2.90 // kumudaḥ kumudākṣaśca prācyāṃ dauvārikau smṛtau / dakṣiṇadvārapālākhyau puṇḍarīko 'tha vāmanaḥ // vis_2.91 // śaṅkukarṇaḥ sarpanetraḥ pratīcyāṃ dvārapālakau / uttaradvārapālau tu sumukhaḥ supratiṣṭhitaḥ // vis_2.92 // toraṇābhyantare sthāpya yathāṣṭau ca yathādiśi / rakte patāke pūrvasyāṃ dakṣiṇasyāṃ tu pītake // vis_2.93 // paścime 'ñjanasaṃkāśe śuklavarṇe tathottare / kumudādyāṃśca bhūteśān dhvajeṣu parikīrtitān // vis_2.94 // evaṃ saṃkṣepataḥ proktaṃ maṇḍapādi ca sruksruvam / patākāntaṃ śacīnātha dārusaṃgrahaṇaṃ śṛṇu // vis_2.95 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ maṇḍapādilakṣaṇavidhirnāma dvitīyo 'dhyāyaḥ tṛtīyo 'dhyāyaḥ tṛtīyo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi dārusaṃgrahaṇaṃ param / brāhmaṇān bhojayitvā tu ācāryaḥśuddhamānasaḥ // vis_3.1 // ācāryaḥsamalaṃkṛtya navavastrāṅgulīyakaiḥ / yajamānaḥ śacīnātha śuddhāntaḥkaraṇaḥśuciḥ // vis_3.2 // śilpinaṃ pūjayitvā tu gandhapuṣpāmbarādibhiḥ / vaiṣṇavān samalaṃkṛtya bhojanācchādanādibhiḥ // vis_3.3 // kuṭhārādīni saṃgṛhya vaiṣṇavaiḥsaha mantravit / śucirnavāmbaradharaḥ sottaryo(?)ṣṇīṣavān kramāt // vis_3.4 // nirgacchedvṛkṣamāsādya śilpibhiḥsaha sādhakaḥ / aṣṭākṣaraṃ mahāmantraṃ japtvā cāṣṭottaraṃ śatam // vis_3.5 // kuśahastaḥ praṇamyātha dāruṃ paśyet samāhitaḥ / śucau tale vivikte tu keśāṅgāravivarjite // vis_3.6 // sthāpitaṃ vṛkṣamudvīkṣya taṃ praṇamya hariṃ smaran / tadvṛkṣaṃ manasā gṛhya kaṇṭakaṃ parivarjayet // vis_3.7 // kārtikyādyaṣṭamāseṣu dārusaṃgrahamuttamam / uktakāle mahāprājño nirīkṣya śubhavṛkṣakam // vis_3.8 // kaṇṭakāt khadiraṃ grāhyamasāraṃ parivarjayet / vṛkṣānukramaṇaṃ vakṣye saṃkṣepāt sāramuttamam // vis_3.9 // khadiro devadāruśca badarī candanadvayam / śiṃśupā rājavṛkṣaśca bilvayūpavanastathā // vis_3.10 // madhuko lohitaścaiva svandanasvandakastathā / tumbakaṃ caiva śāmalyaṃ śālavṛkṣastathaiva ca // vis_3.11 // asano vakulaścaiva śirīṣāmalakastathā / sarve ca yājñikā vṛkṣāḥ pratimārthamudāhṛtāḥ // vis_3.12 // sāravantaśca ye cānye kṛmikīṭavivarjitāḥ / dagdho 'gninā svayaṃ śuṣkaḥ patitaśca svayaṃ tathā // vis_3.13 // tathā cāśaninār dadhaḥ sphuṭito bhinna eva ca / dakṣiṇapravaṇaścaiva varjitā anyadeśajāḥ // vis_3.14 // saṃkalpya pratimāmekāṃ śilāyāṃ vṛkṣa eva vā / krameṇa parigṛhṇīyāt kartavyaikaivamatra tu // vis_3.15 // nānyatra pratimāṃ kuryāt kriyā bhavati niṣphalā / śilādārvostu vakṣyāmi adhivāsabalikramam // vis_3.16 // tasyādhastāddharāṃ paścādāśāyāṃ maṇḍalaṃ kuru / saṃprokṣya gandhatoyena viṣṇugāyatriyā budhaḥ // vis_3.17 // tadvṛkṣamūle mantrajño parigṛhya navāmbaram / ācāryaśca caturdikṣu patākāstatra lambayet // vis_3.18 // tatra viṣṇuṃ samāvāhya ravimadhyagataṃ harim / sūktena puruṣeṇaiva pūjayet puruṣottamam // vis_3.19 // śilāgrahaṇadeśe 'pi gomayenānulepayet / pūrvavat samalaṃkṛtya chādayennavavastrakaiḥ // vis_3.20 // atra pūrvoktamārgeṇa pūjayeddharimavyayam / tatpūrvabhāge tantrajñaḥ sāyāhne cādhivāsayet // vis_3.21 // caturdikṣu mahādīpaṃ prajvālyākṣatadhūpakaiḥ / alaṃkṛtya janān sarvānūrdhvapuṇḍradharonmukhān // vis_3.22 // ācāryaḥ kumbhamādāya nirdeṣaṃ sūtraveṣṭitam / aśvatthapallavairyuktaṃ saratnaṃ toyasaṃyutam // vis_3.23 // vastrayugmena saṃveṣṭya dhānyarāśau vinikṣipet / tasmin brahmāṇamabhyarcya parito 'ṣṭaghaṭān nyaset // vis_3.24 // sāpidhānān savastrāṃśca dhānyarāśau pṛthaṅnyaset / indrādīśānaparyantaṃ dikpatīnarcayet kramāt // vis_3.25 // pūrvādisomaparyantaṃ homakarma samācaret / vāsudevādimūrtīnāṃ svanāmnā ca pṛthakpṛtham // vis_3.26 // samidājyacarūṃścaiva aṣṭāttaraśataṃ kramāt / juhuyādvahnijihvāyāṃ vāsudevādividyayā // vis_3.27 // pūrṇāhutiṃ tato hutvā śeṣamasminna vidyate / uttare 'sminmahāmantre(tantre?)vaiṣṇavīkaraṇaṃ kramāt // vis_3.28 // saṃproktaṃ nāradasyaiva tadvadutpādayediha / utpādya vaiṣṇavāgniṃ tu tadagnau homamācaret // vis_3.29 // athavā pūrvabhāge tu caturmūrtimanusmaran / kārayeddhomakarmāṇi pūrvāgnau pūrvavat kramāt // vis_3.30 // parito balidānaṃ tu bhūtakrūrabaliṃ kṣipet / pāyasānnaṃ guḍopetaṃ saghaṇṭāsvarasūkṣmayuk // vis_3.31 // puṇyāhaṃ vācayitvā tu ādāvante tu ca kramāt / kuṭhāraṃ navavastrādyairalaṃkṛtyādhivāsayet // vis_3.32 // droṇataṇḍulamadhye tu padmaṣṭadalaṃ likhet / tanmadhye śāyayedastramantreṇāṣṭākṣareṇa vā // vis_3.33 // navavastreṇa saṃchādya sādhako mantravittamaḥ / gandhapuṣpādinābhyarcya mantreṇāstreṇa mantravit // vis_3.34 // ācāryaḥ susthito bhūtvā imaṃ mantramudīrayet / oṃ namaḥ sarvalokāya viṣṇave prabhaviṣṇave // vis_3.35 // viśvāya viśvarūpāya svapnādhipataye namaḥ / rakṣaḥ piśācā nāgāśca ye 'tra tiṣṭhanti nityaśaḥ // vis_3.36 // vyapagacchantu te sarve sannidhattāṃ sadā hariḥ / hatyuktvā svapnamākāṅkṣan paścime śāyayenniśi // vis_3.37 // śubhāśubhaṃ nirīkṣyātra svapnādhyāye prakīrtitam / adarśane 'pi gṛhṇīyāt viparīte nivartayet // vis_3.38 // ācāryaḥ prātarutthāya vidhivat snānamācaret / vṛkṣamūle śilāyāṃ vā kumbhamādāya mantravit // vis_3.39 // abhiṣicyāstramantreṇa sudarśanamanuttamam / sahasrāreti saṃkīrtya huṃkāraṃ tadanantaram // vis_3.40 // phaṭkārāntaṃ mahāhetiṃ sudarśanamakhaṇḍitam / astrarājasya mantro 'yaṃ śrīkīrtijayadaṃ param // vis_3.41 // abhiṣicya trirācamya paridhāya(pya?) navāmbaraiḥ / arcayedgandhapuṣpādyaiḥ sāntvanaṃ tu samācaret // vis_3.42 // vṛkṣa lokasya śāntyarthaṃ gaccha devālayaṃ śubham / devatvaṃ yāsyate tatra dāhacchedavivarjitaḥ // vis_3.43 // jalapuṣpapradānena sudhūpairbalibhistathā / lokāstvāṃ pūjayiṣyanti tato yāsyasi nirvṛtim // vis_3.44 // evaṃ tu sāntvanaṃ kṛtvā vṛkṣamūlasthito mukhaḥ(?) / śilāyāmapi kartavyaṃ sāntvanaṃ tu śacīpate // vis_3.45 // śilānāma samuccārya sāntvanaṃ tu śilā bhavet (?) / kuṭhāraṃ tu namaskṛtya mantreṇāstreṇa sādhakaḥ // vis_3.46 // taṃ samādāya hastābhyāṃ vṛkṣaṃ chidya(tvā?)punaḥ punaḥ / evaṃ dārumayaṃ gṛhya vane vanacaraiḥ saha // vis_3.47 // śaṅkhatūryādinādaistu paṭahaistālanisvanaiḥ / geyanṛttasamāyuktamālayaṃ tu vrajet kramāt // vis_3.48 // yadā dārumayaṃ gṛhya tadā prabhṛti nityaśaḥ / pratimāṃ kārayettatra tatkarmāntaṃ haviṣyabhuk // vis_3.49 // karmāntaraṃ na kurvīta yajamānaḥsamāhitaḥ / śilpācāryasya vaṃśyaśca śāstraprāmāṇyakovidaḥ // vis_3.50 // sārāsāraṃ parīkṣyātra śilpinā kuśalena tu / tasyābhāve śacīnātha dārusaṃgrahaṇaṃ śṛṇu // vis_3.51 // brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā śūdra eva vā / tān samānīya mantrajño mūlavidyāḥ pradāpayet // vis_3.52 // taṃ gṛhītvā racīnātha vṛkṣārthaṃ tu vrajedvane / vaiṣṇavān bhagavadbhaktān balinaḥ karmatatparān // vis_3.53 // nirgacchedvanamāsādya chitvā vṛkṣaṃ hariṃ smaran / tadvṛkṣaṃ śirasi sthāpya smarannārāyaṇaṃ prabhum // vis_3.54 // tato yāgagṛhaṃ gacchecchaṅkhatūryādibhiḥ saha / mūlālayasya pūrve tu pūrṇakumbhaṃ nidhāpayet // vis_3.55 // aśvatthapallavairyuktaṃ sāpidhānaṃ savastrakam / satoyaṃ ratnasaṃyuktaṃ sthāpayeddhānyarāśiṣu // vis_3.56 // tatkumbhe cānayenmantrān mūlamantrādikān kramāt / nārāyaṇopaniṣadaṃ sṛṣṭyādipratipādikām // vis_3.57 // tathā puraṣasūktaṃ tu japedvai vaiṣṇavaiḥ saha / kumbhāntaragatāṃbhaḥsu viṣṇuṃ sakalamavyayam // vis_3.58 // dhyātvā gandhādinābhyarcya sūktena puruṣeṇa ca / kumbhasya pūrvabhāge tu gomayenānulepayet // vis_3.59 // droṇadvayaṃ tadardhaṃ vā vikirettaṇḍulān kramāt / tanmadhye 'ṣṭadalaṃ padmaṃ likhyānāmikayāpi ca // vis_3.60 // aṣṭākṣaraṃ mahāmantraṃ karṇikādiṣu yojayet / tatra madhye tu kuṃbhasya saṃprokṣyāstreṇa mantrataḥ // vis_3.61 // prokṣayenmūlamantreṇa kambūdarajalaiḥ punaḥ / punaḥ punastridhā prokṣya viṣṇurūpamanusmaran // vis_3.62 // pañcopaniṣadairmantraiḥ punaḥ prokṣya samāhitaḥ / saṃprokṣya mūlamantrābhyāṃ kumbhātoyena sādhakaḥ // vis_3.63 // pūrvādhivāsitairmantraiḥ snāpayeddārumuttamam / sudhūpagandhapuṣpādyairarcayet pūrvavat kramāt // vis_3.64 // navavastreṇa saṃchādya parito balimācaret / sudarśanena mantreṇa pūrvādikramayogataḥ // vis_3.65 // haviṣā balidānaṃ tu sarvaśāntyarthameva ca / tadbaliṃ śubhadaṃ ṛddhiṃ(viddhi?)sarvavighnanivāraṇam // vis_3.66 // tasmātsarvaprayatnena balimasmin samācaret / prabhātāyāṃ tu śarvaryāmālayaṃ tu paribhramet // vis_3.67 // śaṅkhatūryādisaṃyuktaṃ gṛhītvā vṛkṣamuttamam / vaiṣṇavaiḥsaha śiṣyaistu ācāryo mantravittamaḥ // vis_3.68 // garbhagehe tu saṃsthāpya kavāṭaṃ bandhayet punaḥ / trirātraṃ pañcarātraṃ vā saptarātramathāpi vā // vis_3.69 // navarātraṃ tu vā cāsmin kavāṭaṃ na vimocayet / aṅkurārpaṇamārabhya tadrātrau tu śacīpate // vis_3.70 // ālayeśānabhāge tu dakṣiṇe cottare 'tha vā / maṇḍapaṃ vātha kūṭaṃ vā prapāṃ vākalpya sādhakaḥ // vis_3.71 // vitānavastrasaṃchannamalaṃkārairalaṃkṛtam / muktādāmasamāyuktaṃ puṣpamālyairalaṃkṛtam // vis_3.72 // pālikā cāṅkuro(ṅkurako?)petamaṣṭadigdīpasaṃyutam / nālikerulairyuktaṃ cāmarairupaśobhitam // vis_3.73 // evaṃ lakṣaṇasaṃyuktaṃ maṇḍapaṃ cānayettarum / aparāhṇe śacīnātha vaiṣṇavaiḥsaha mantravit // vis_3.74 // śaṅkhatūryādisaṃyuktaṃ nṛttageyasamanvitam / garbhagehaṃ samāsādya kavāṭaṃ pravimocayet // vis_3.75 // dārumabhyarcya gandhādyaiḥ mūlamantramanusmaran / saṃprokṣya gandhatoyena puṇyāhaṃ kārayet sudhīḥ // vis_3.76 // maṇḍape madhyabhāge tu khānayevadavaṭaṃ kramāt / dvihastaṃ vā tadardhaṃ vā tasyārdhaṃ vā śacīpate // vis_3.77 // pradhānatarumādāya mantreṇāstreṇa sādhakaḥ / sthāpayenmūlamantreṇa dakṣiṇe tu śriyaṃ nyaset // vis_3.78 // uttare tu nyaset puṣṭiṃ tattanmūlaṃ yathākramam / saṃvatsarasahasrāyurgataṃ smṛtya taruṃ param // vis_3.79 // tanmūle salilaṃ nyasya puṇḍarīkākṣavidyayā / tattanmūlena vā paścājjaladānaṃ yathāruci // vis_3.80 // sitapuṣpaiḥ samārādhya tasmātsakalamavyayam / mantrahīnaṃ kriyāhīnaṃ sarvaṃ vai kṣantumarhasi // vis_3.81 // evamuktvā namaskṛtya dārumūlaṃ tu mantravit / evaṃ kṛtvā tato dārusaṃgrahaṃ punarārabhet // vis_3.82 // adhivāsādisarvāṇi cāsmin pūrvavadācaret / śilpinaṃ pūjayitvā tu dāruṃ chidya (tvā?) panuḥ punaḥ // vis_3.83 // tenaiva (taireva?) vaiṣṇavairyukto mūlamūrtimanusmaran / anyathā phalamāpnoti grāmanāśo dhanakṣayaḥ // vis_3.84 // sthānanāśo bhavettatra saṃbhavennātra saṃśayaḥ / evaṃ dārumayaṃ gṛhya punaḥsaṃskāravat kramāt // vis_3.85 // śilpaśāstrānusāreṇa kārayenmūlamuttamam / ācāryaṃ pūjayet paścāt hemavastrāṅgulīyakaiḥ // vis_3.86 // tathaiva śilpinaṃ pūjya śilāgrahaṇamārabhet // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ dārusaṃgrahaṇavidhirnāma tṛtīyo 'dhyāyaḥ || caturtho 'dhyāyaḥ caturtho 'dhyāyaḥ viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi śilāgrahaṇamuttamam / dvividhā tu śilā grāhyā parvateṣu dharāsu ca // vis_4.1 // parvatān prathamaṃ vakṣye yeṣu śaileṣu gṛhyate / trikūṭo hemakūṭaśca kailāso girisattamaḥ // vis_4.2// mandaro mālyavāṃścaiva niṣadho nīlaparvataḥ / meruḥ sahyaśca vindhyaśca kiṣkindho girisattamaḥ // vis_4.3 // veṅkaṭo dardaraścaiva śrīgiriścitrakūṭakaḥ / evaṃbhūtān samanvīkṣya purataḥ praṇamet sadā // vis_4.4 // patraṃ puṣpaṃ samādāya nikṣipedgirimūlake / namaskṛtya hariṃ dhyātvā parvataṃ pāpanāśanam // vis_4.5 // adhivāsanānisarvāṇi(karmāṇi?)asmin pūrvavadācaret / bhūgatā yāḥ śilāḥ proktāḥ tāsāṃ lakṣaṇamucyate // vis_4.6 // vāruṇī caiva māhendrī āgneyī vāyavī tathā / catura(catasra?)stu śilāḥ proktāḥ tāsāṃlakṣaṇamucyate // vis_4.7 // yā puṣpavanasaṃkīrṇā jalāśayasamāyu(vṛ?)tā / sā kṣitirvāruṇī jñeyā śilā tatra tu vāruṇī // vis_4.8 // yasyāścottarasaṃsthāyāḥ vrīhikṣetraṃ tu dakṣiṇe / paścime kṣīravṛkṣāśca sā māhendrī prakīrtitā // vis_4.9 // palāśāḥ khadirā vṛkṣāḥ kāśmaryaḥ puṣpar(-yaścaiva?)dakṣiṇe / tittiryaśca kapotāśca gṛdhrāścaiva vasāśanāḥ // vis_4.10 // bhramarāśca varāhāśca dṛśyante yatra santatamadm / toyamantargatāṃ(taṃ?)svalpāṃ(lpaṃ?)tāmāgneyīṃpracakṣate // vis_4.11 // bilvaśleṣmātakākīrṇā tathā snuhivibhītake / sṛgālā yatra dṛśyante tathaiva mṛgatṛṣṇikā // vis_4.12 // tṛṇodakavihīnā ca śarkaroṣarasaṃyutā / vāyavī sā kṣitiḥ proktā śilāṃ tatra tu varjayet // vis_4.13 // nadītīre hradataṭe lavaṇodapariplute / grāmamadhye śmaśāne ca tathā caiva catuṣpathe // vis_4.14 // amedhyabhūmau valmīke ūṣare śavadūṣite / vāyusūryāgnidagdhe ca na grāhyāstu śilāḥsadā // vis_4.15 // varjitābhiḥ śilābhiryaḥ pratimāṃ lobhamohitaḥ / kuryādvā kārayedvāpi tasya syādābhicārikam // vis_4.16 // pramimārthaṃ tu nirgacchedācāryaḥ śilpibhiḥsaha / brāhmaṇān bhojayitvādau taiḥ kṛtvā svastivācanam // vis_4.17 // ayaḥ kuṭhādisaṃgṛhya prāṅmukho vāpyudaṅmukhaḥ / nirgatastu śilāṃ paśyet tadā prabhṛti nityaśaḥ // vis_4.18 // pratimākarma kurvīta tatkarmāntaṃ haviṣyabhuk / dārusaṃgrahaṇādhyāye saṃproktaṃ cādhivāsanam // vis_4.19 // tasmin sarvaṃ prayoktavyaṃ viśeṣaṃ kathayāmi te / śilpibhiśca bhuvaṃ khātvā śilāṃ paśyet samāhitaḥ // vis_4.20 // dakṣiṇottaramāyāmaṃ tathā vai pūrvapaścimam / śāntidā dakṣiṇagrīvā pūrvagrīvājayapradā // vis_4.21 // śrīkarī paścimagrīvā karturbhavati nityadā / puṣṭidā cottaragrīvā koṇaṃ tu parivarjayet // vis_4.22 // utpāṭyamāne dṛśyante sphuliṅgā yatra cāgnivat / nādāśca kāṃsyaghaṇṭāvacchilāyāśca śiro matam // vis_4.23 // kāṃsyavanmadhyabhāge tu mūle vai kāṃsyatālavat / dhvaniryasyāḥ śilāyāstu sā pumāniti kīrtitā // vis_4.24 // tasmātkiñcidvihīnā tu chidrāyāśca dhvanirbhavet / sā śilā strīti vijñeyā taddhīnā syānnapuṃsakam // vis_4.25 // pulliṅge pratimā proktā strīliṅge pādapīṭhikā / ratnanyāsādadhastāttu napuṃsakamudāhṛtam // vis_4.26 // tatra garbhaṃ parīkṣeta chedane bhedane 'pi ca / maṇḍalā yatra dṛśyante tatra garbhaṃ vinirdiśet // vis_4.27 // māñjiṣṭhavarṇasadṛśe dardurastatra saṃbhave / pītake maṇḍale goṣṇā (godhā?)kṛṣṇe kṛṣṇāhireva ca // vis_4.28 // kapile mūṣikaḥ proktaḥ kṛkalāsastathāruṇe / gulavarṇe tu pāṣāṇaḥ karburegṛhagaulikā // vis_4.29 // ku(a?)mbhaḥ kṛpāṇasadṛśe vālukāḥ padmasaṃnibhe / vicitre vṛściko jñeyo nīlapīte pataṅgakaḥ // vis_4.30 // madhuvarṇe tu khadyotaḥ maṇḍale nirdiśedbudhaḥ / garbhadarśanadoṣāṃstu punarvakṣye yathātatham // vis_4.31 // dardure syādanārogyaṃ godhāyāṃ durgato(tiḥ?) bhavet / viṣeṇa mriyate sarpe anapatyastu mūṣike // vis_4.32 // kṛkalāse ya(ta?)thālpāyuḥ pāṣāṇe 'śaninā vadhaḥ / gaulikāyāṃ dhanāpāyo jale vai garbhanāśanam // vis_4.33 // sikātāsu jalābhāvo vṛścike kalahastathā / śalabhe rāṣṭranāśaḥ syāt khadyote ca kulakṣayaḥ // vis_4.34 // tasmādyatnāt parīkṣeta nityaṃ garbhamatandritaḥ / garbheṇa sahitāṃ lobhāt pratimāṃ kurute yadi // vis_4.35 // tanmaṇḍalādhipo rājā kārakaḥ sthāpakastathā / unmūmilā bhavantyete tasmādgarbhaṃ viśodhayet // vis_4.36 // maṇijā lohajāścaiva dārujā vā śacīpate / garbhāgarbhamavekṣeta nityaṃ vṛddhiśubhapradā // vis_4.37 // asmin tantrottare bhāge pramimālakṣaṇaṃ kramāt / nāradasya(dāya?)mayā proktaṃ guhyādguhyamanuttamam // vis_4.38 // tasmātpūrvottaraṃ jñātvā pramimāṃ kārayetkramāt / evaṃ śailavidhiḥ proktaḥ sārātsāra anuttamaḥ // vis_4.39 // iti śrīpāñcarātra viṣvaksenasaṃhitāyāṃ śilāsaṃgrahaṇavidhirnāma caturtho 'dhyāyaḥ || pañcamo 'dhyāyaḥ pañcamo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥsaṃpravakṣyāmi śūlasthāpanamuttamam / sthāpayet pratimāśūlaṃ ratnanyāsasya co(statho?)pari // vis_5.1 // khadirādīni gṛhṇīyāt yājñikāni viśeṣataḥ / tallakṣaṇaṃ pravakṣyāmi śṛṇu pūrvaṃ śacīpate // vis_5.2 // pañcottaradvipañcāśat sapādaṃ(aṅgulaṃ?)śūlamucpate / rahitaṃ vṛkṣadoṣaistu mitamaṅgulibhiḥ kramāt // vis_5.3 // dviṣaṭkadvyaṅgulayutaṃ mukhaṃ proktaṃ pramāṇataḥ / bhāgaḥ sapādakaṃ vā syādadhastāt saptaviṃśatiḥ // vis_5.4 // nābheradhomukhaṃ proktamardhāṅgulisamāyutam / ūrudaṇḍasya cāyāmaḥ pañcaviṃśāṅgulo bhavet // vis_5.5 // bhāgaḥsapādaṃ jānuḥ syāt jaṅghā corusamāyutā / golakadvayamuddiṣṭamadhastāddvyantaraṃ tathā // vis_5.6 // vakṣodaṇḍasya vistāraḥ pañcaviṃśāṅgulo bhavet / kaṭidaṇḍasya vistāraḥ ṣoḍaśāṅgula ucyate // vis_5.7 // āyāmo bāhudaṇḍasya pañcaviṃśāṅgulo bhavet / āyāmo 'parabāhvostu bhavet saptadaśāṅgulam // vis_5.8 // maṇibandhaḥ kalāyāmo bandhakān pratimaskaram / āyāmo madhyamāṅgulyāṃ pañcāṅgula iti smṛtaḥ // vis_5.9 // etatpramāṇaṃ śūlaṃ syāt uktamanyannirīkṣyate(tu?) / devīnāṃ tu śacīnātha śūlānuktān prayojayet // vis_5.10 // śilpaśāstrānusāreṇa kārayecchūlalakṣaṇam(muttamam?) / śūlamṛtpaṭarajvādijīrṇaṃ cettu śacīpate // vis_5.11 // punaranyat samutpādya pūrvoktenaiva kārayet / hīnādhikaṃ na kartavyaṃ jīrṇadaṇḍavadācaret // vis_5.12 // evametanmayā proktaṃ, jīrṇoddhāraṇakarmaṇi / yuktyā yuktiviśeṣeṇa kriyate 'sminnatandritaiḥ // vis_5.13 // śūlādhivāsanādīni pravakṣyāmi śacīpate / śṛṇuṣvaikāgracittena viviktena mayādhunā(?) // vis_5.14 // prāsādasyāgrataḥ kuryāt maṇḍapaṃ caturaśrakam / caturdvārasamāyuktaṃ catustoraṇabhūṣitam // vis_5.15 // vitānavastrasaṃchannamalaṃkārairalaṃkṛtam / pañcottaraśataṃ hastaṃ vistāraṃ tāvadeva tu // vis_5.16 // tanmadhye vedikāṃ kṛtvā daśatālapramāṇataḥ / daśahastaṃ bhavedvāpi dvādaśaṃ vā śacīpate // vis_5.17 // tanmaṇḍapaṃ(dvedikāṃ?)tridhā kṛtvā madhye vediṃ tu kārayet / daśatālavihīnena (pramāṇena) kārayedvedimuttamām // vis_5.18 // tāladvayocchritāṃ vediṃ darpaṇodarasaṃnibhām / vedikāṃ kramaśaḥ kṛtvā samyakkuṇḍāni kalpayet // vis_5.19 // catustālaṃ tritālaṃ vā dūrībhūtāni sarvaśaḥ / vedikāyāṃ tu paritaḥ caturaśrādi kalpayet // vis_5.20 // sthaṇḍile vā prakartavyaṃ śūlasthāpanakarmaṇi / kṛtvaivaṃ maṇḍapaṃ samyak prapāṃ vāsmin samācaret // vis_5.21 // aṅkurārpaṇapūrvaṃ tu sthāpayecchūlamuttamam / śulādi devadevītvāpyūhaṃ kṛtvā krameṇa tu // vis_5.22 // trirātramekarātraṃ vā jalavāsaṃ prakalpayet / jalādhivāsanaṃ guhyaṃ śṛṇu śakra śacīpate // vis_5.23 // nadyāṃ vātha taṭāke vā nirjhare vā śacīpate / samudragāminī nadyāṃ(?)jalavāsaṃ samācaret // vis_5.24 // tasminmanorame tīre saṃsthāpya harimavyayam / śūlamadhye hariṃ dhyātvā sādhakaḥ paramārthavit // vis_5.25 // kevalaṃ lohabimbaṃ vā sthāpayet sādhakottamaḥ / arghyapādyādinābhyarcya nyāsakarma samārabhet // vis_5.26 // aṣṭākṣaraṃ mahāmantraṃ jñātvā mantravicakṣaṇaḥ / nyāsaṃ kṛtvā svadehe tu paścāddeve nyaset kramāt // vis_5.27 // sṛṣṭinyāsaṃ nyasettasmin saṃhāraṃ na smarediha / ṣaḍakṣaraṃ nyaseddhīmān sthitinyāsaṃ nyaset kramāt // vis_5.28 // devāgre tu tato bhūmiṃ gomayenānulepayet / tanmadhye śālīnāstīrya cāṣṭapatrābjakaṃ likhet // vis_5.29 // pañcagavyaṃ nyasenmadhye karṇikāyāṃ śacīpate / pūrve gandhodakaṃ nyasya dakṣiṇe puṣpatoyakam // vis_5.30 // paścime nālikerāmbhaḥ cottare tu kuśodakam / āgneyyāṃ dadhi vinyasya naiṛte kṣīrameva ca // vis_5.31 // vāyavye maṅgalodaṃ tu aiśāne tu yavodakam / evaṃ tu navakaṃ cābjamadhye saṃsthāpayet kramāt // vis_5.32 // padmasya paritaścāṣṭau lokapālān prakalpayet / pratyekaṃ kalaśasyāntaḥ toyaṃ saṃsthāpayetkramāt // vis_5.33 // navavastraiśca saṃchādya kalaśānāṃ tathopari / pratyekaikaṃ tribhirvāpi navavastraṃ śacīpate // vis_5.34 // puṇyāhaṃ vācayitvā tu svastisūktaṃ tathoccaret / gandhapuṣpādinābhyarcya svanāmnā mantravittamaḥ // vis_5.35 // smaran nārāyaṇaṃ paścāt snāpayet kramayogataḥ / pañcagavyādikalaśān pūrvavat parameṣṭhinā // vis_5.36 // puṣpamālyairalaṃkṛtya citravastraistu veṣṭayet / gandhapuṣpādinābhyarcya smaran nārāyaṇaṃ prabhum // vis_5.37 // jalamadhye prapāṃ kṛtvā vitānairupaśobhitām / saptahastasamāṃ vāpi pañcahastasamāṃ tu vā // vis_5.38 // darbhasūtraistu saṃveṣṭya punarmālyaistu veṣṭayet / caturhastaṃ tu devendra vistārāyāmatādṛśam(taḥ samam?) // vis_5.39 // darbhamālāsamāyuktaṃ muktādāmairalaṃkṛtam(mabhiranvitam?) / puṣpamālyairalaṃkṛtya patākairupaśasobhitam // vis_5.40 // evaṃ prapāmalaṃkṛtya tanmadhye cāsanaṃ nyaset / catuṣpādasamāyuktaṃ kāṣṭhāsanamanuttamam // vis_5.41 // tanmadhye devamāvāhya kṣīrārṇavamanusmaran / śāyayettu śacīnātha mūrtimantreṇa mantravit // vis_5.42 // prākśīrṣaṃ vā[piṭadevendra dakṣiṇe vātha śāyayet / pañcopaniṣadaṃ jñātvā ācāryastantrapāragaḥ // vis_5.43 // puruṣeṇa tato gandhapuṣpādyairarcayeddharim / lokapālāṣṭakalaśān devasya parito nyaset // vis_5.44 // svanāmnā pūjayet sarvānindrādikramayogataḥ / praṇavādinamontena ghaṇṭāśabdasamanvitam // vis_5.45 // gandhā(arghyā?)didīpaparyantaṃ sādhakaḥ paramārthavit / tāṃ prapāṃ paritaścāṣṭadigbaliṃ kārayet kramāt // vis_5.46 // anena lokapālāṃstu smaraṃstantravidāṃ varaḥ / gandhapuṣpādinābhyarcya uktamanyena (nyacca?)kārayet // vis_5.47 // śacīpate mayā prokto jalavāsavidhiḥ kramāt / apare 'hani devendra aparāhṇe samāhitaḥ // vis_5.48 // jalāduttīrya tantrajñaḥ śaṅkhabheryādibhiḥ saha / saṃpūjayettayo devamalaṃkṛtya sragādibhiḥ // vis_5.49 // maṇḍapeśānabhāge tu sthāpayet snānamaṇḍape / snapanaṃ vidhivat kṛtvā gandhādyairarcayet kramāt // vis_5.50 // uttare 'smin mayā proktaṃ tantre tu snapanaṃ kramāt / tatkramaṃ snāpayitvā tu kalpayecchayanaṃ kramāt // vis_5.51 // śayanaṃ kalpayitvā tu śāyayecchūlasaṃcayam / tanmadhye devaśūlaṃ tu devīśūlaṃ tu pārśvayoḥ // vis_5.52 // vastraiḥ saṃchādayecchūlān gandhapuṣpaiḥ samarcayet / sūktena pu(pau?) ruṣeṇaiva sṛṣṭinyāsaṃ tato nyaset // vis_5.53 // saṃhāro neṣyate tasmin tatvāni viniyojaye / mūlaprakṛtimahadahaṅkārākāśavāyuvahṇivārivasundharāvākpāṇipādapāyūpasthaśrotratvakcakṣurjihvāghrāṇamanaḥprāṇāpānavyānodānasamānajīvāḥ pañcaviṃśatitattvāni | evaṃ tattvāni vinyasya tannāmāni niyojayet // vis_5.54 // tatastu vedikāyāṃ tu pūrvādikramayogataḥ / sthāpayet pūrṇakumbhāṃstu dhānyarāśau samāhitaḥ // vis_5.55 // varāhādīn samabhyarcya svanāmnāṣṭadale(ghaṭe) ṣu ca / neṣyate vedikāyāṃ tu brahmakumbhādhivāsanam // vis_5.56 // nyāsabhedāni sarvāṇi anuktaṃ na smarediha / arghyapādyādinābhyarcya smarannārāyaṇaṃ harim // vis_5.57 // vāsudevādimūrtīnāṃ pūrvādikramayogataḥ / kuṇḍe vā sthaṇḍile vāpi juhuyurmūrtipāḥ pṛthak // vis_5.58 // samidājyena caruṇā aṣṭottaraśataṃ kramāt / madhunā payasā dadhnā hūyatena (juhuyācca?) ghṛtena ca // vis_5.59 // sūktena pauruṣaṇaiva pūrvādikramayogataḥ / kuṇḍe kuṇḍe tu kartavyaṃ (kuryācca?) pratyekaṃ ṣoḍaśāhutīḥ // vis_5.60 // pūrṇāhutiṃ tato hutvā homamasmin samāpayet / pāyasaṃ kṛsaraṃ gauḷyaṃ deveśāya nivedayet // vis_5.61 // śaṅkhadundubhinirghoṣaṃ tasmin kāle niyojayet / rakṣārthaṃ haviṣāstreṇa cāṣṭadigbalimācaret // vis_5.62 // ghaṇṭāśabdasamopetaṃ śaṅkhadundubhi ghoṣayet / tatastu navavastraiśca veṣṭayedupari kramāt // vis_5.63 // gandhapuṣpaṃ vinikṣipya praṇamyāñjalimudrayā / rātriśeṣaṃ nayet geyanṛttavīṇādibhiḥ kramāt // vis_5.64 // prabhātāyāṃ tu śarvaryāmācāryaḥ snānamācaret / ūrdhvapuṇḍraṃ kramāt kṛtvā vastrālaṃkārabhūṣitaḥ // vis_5.65 // mūrtipaiḥsaha cotthāya śūlamūlamanusmaran / arghyapādyādinābhyarcya hāvirasminna (smaipra?) dāpeyat // vis_5.66 // veśvamapradakṣiṇaṃ kurvan garbhāgāraṃ praveśayet / ācāryaḥ sthāpayecchūlaṃ tatastu parameṣṭhinā // vis_5.67 // devīśūlaṃ tu saṃsthāpya svanāmnāsmin śriyādinā / vedān sasvaramuddhṛtya kāle tasmin samuccaret // vis_5.68 // vārāhādīni cāvāhya śūlāgre secayet kramāt / āsanaṃ ca tataḥ puṃsā viśvena śayanaṃ tataḥ // vis_5.69 // nivṛtyā yānakaṃ cāpi siñcettanmūrdhni(rti?) dhārakaḥ / mūrdhādipādaparyantaṃ vārāhādīnanukramāt // vis_5.70 // vinyasecchūla (laṃ?) dehe tu svanāmnā ca pṛthakpṛtham / sahaiva sthāpayecchūlaṃ śrīpuṣṭyordevapārśvayoḥ // vis_5.71 // citrārdhaṃ śeladārubhyāṃ sāṅgopāṅgasamāyutam / kārayet pratimāṃ tatra sthāpayecchūlavat purā // vis_5.72 // vastraṃ tatra navaṃ snigdhaṃ nīlaromādivarjitam / saṃgṛhya praṇavenaiva chādayet pratimopari // vis_5.73 // varṇaṃ tatkārayedvidvān yadyat pūrvānurūpataḥ / punaḥsaṃsthāpanaṃ kṛtvā sthāpanāśāstrataḥ kramāt // vis_5.74 // śūlamasthimavettasmin rajjustatra sirā bhavet / mṛṇmāsaṃ tvakpaṭaṃ tatra śarīravadidaṃ smṛtam // vis_5.75 // yathā śarīre saṃkalpya catuṣṣaṣṭi sirāstathā / nārikele(la?)tvacaḥsāraṃ gṛhṇīyādrajjukarmaṇi // vis_5.76 // śūle pāśāḥ prakartavyāḥ tatkarmakaśalaiḥ śubhaiḥ / evaṃ rajjumayaṃ kṛtvā sarvāṅgeṣu suveṣṭayet // vis_5.77 // saṃkṣepāt kathitaṃ rajjubandhanaṃ paramaṃ śubham / evaṃ kṛtvā yathānyāyaṃ śūlasthāpanamuttamam // vis_5.78 // ācāryaṃ pūjayet paścāt dhanaiḥkanakakuṇḍalaiḥ / śilpinaṃ pūjayet paścāt tathaiva navavastrakaiḥ // vis_5.79 // daivajñaṃ pūjayet pūrvaṃ vastrahemāṅgulīyakaiḥ / brāhmaṇān bhojayet paścāt vaiṣṇavān vedapāragān // vis_5.80 // evaṃ saṃsthāpanaṃ proktaṃ saṃkṣepācchūlamuttamam (?) // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ śūlasthāpana- vidhirnāma pañcamo 'dhyāyaḥ || ṣaṣṭho 'dhyāyaḥ ṣaṣṭho 'dhyāyaḥ viṣvaksenaḥ--- mṛtsaṃskāramatho vakṣye śṛṇuṣvaika manādhunā (!) / pakvāpakve(kvā?)dvidhā proktā bhūsurādīnanukramāt // vis_6.1 // sarvalokā na śaṃsanti pratimāṃ dagdhamṛṇmayīm / apakvā pratimā śastā saiva kāryā vicakṣaṇaiḥ // vis_6.2 // sudhayā naiva kuryādvā nāśmacūrṇaiḥ kadācana / mṛdaiva mṛṇmayaṃ kuryāt yathāvarṇānurūpataḥ // vis_6.3 // brāhmaṇasya sitā mṛdvai kṣatriyasyāruṇā smṛtā / viśāṃ pītā bhavenmṛdvai kṛṣṇā śūdrasya kīrtitā // vis_6.4 // mṛdaṃ varṇānupūrvyeṇa gṛhṇīyāt kṣetrasaṃbhavām / dadhisarpiḥpayobhiśca atasīsnehasaṃyutaiḥ // vis_6.5 // śarkarā(rāṃ?)lohapāṣāṇaiḥ cūrṇaṃ kṛtvā tu pūrvaśaḥ / samabhāgāni cūrṇāni mṛttikāyāṃ niyojayet // vis_6.6 // khādireṇa kaṣāyeṇa arjunena ca peṣayet / śrīveṣṭakaṃ sajjarasaṃ kuṅkumaṃ koṣṭhameva ca // vis_6.7 // kunduruśca rasā hyete sarve sarvarasānvitāḥ / nadīsaṅgamatīreṣu puṇyodyāneṣu vai punaḥ // vis_6.8 // ādāya mṛttikāṃ tatra snehacūrṇasamāyutām / māsaṃ paryuṣitaṃ kṛtvā kārayet pratimāṃ tataḥ // vis_6.9 // trirātraṃ peṣitā(coṣitā?)sā tu śilāmayasamā bhavet / mṛtsaṃskāraṃ mayā proktaṃ tenaiva pratimāṃ kramāt // vis_6.10 // kārayet sudṛḍhaṃ samyak śāstradṛṣṭyā ca śilpinā / sāṅgopāṅgasamāyuktāṃ pratimāṃ sumanoramām // vis_6.11 // navāmbaraṃ tu susnigdhaṃ pratimopari veṣṭayet / tasyopari likhet snigadhaṃ varṇānukramaṇena tu // vis_6.12 // atastatsaṃpravakṣyāmi varṇānukramaṇa kramāt / śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇameva ca // vis_6.13 // pañcavarṇā ime proktāḥ pṛthivyādyadhidevatāḥ / uttamā dhātujā proktā madhyamā vṛkṣasaṃbhavā // vis_6.14 // saṃyogajāvarā jñeyā trividho varṇasaṃgrahaḥ / varṇaṃ cāpyanuvarṇaṃ ca saṃkaraṃ ca tathaiva ca // vis_6.15 // trividho varṇasaṃyogaḥ śāstre 'sminnucyate mayā / varṇā ityucyate śuddhā rājavārtādinākarot(?) // vis_6.16 // anāka(kā?)reṣu ye varṇāḥ prāyaḥśuddhivivarjitāḥ / anuvarṇā ime proktāḥ saṃkarān kathayāmyaham // vis_6.17 // śuklo raktaśca kṛṣṇaśca nīlaśceti caturvidhaḥ / śaṅkhagokṣīravarṇābhaḥ śukla ityabhidhīyate // vis_6.18 // haritaścaiva pītaśca pītavarṇo dvidhā bhavet / manaḥśilā harītālo haritaḥ saṃprakīrtitaḥ // vis_6.19 // haridrākuṅkumābhastu pīta ityabhidhīyate / tatastu śyāmavarṇaśca kṛṣṇavarṇo dvidhā mataḥ // vis_6.20 // dūrvāmarakatābhastu indranīlanibho 'paraḥ / śuklena miśrito rakto harirityabhisaṃjñitaḥ // vis_6.21 // śuklena miśritaḥ pīto gaura ityabhidhīyate / raktena miśritamapi kapilaṃ paribhāśitam // vis_6.22 // śuklena miśritaḥ kṛṣṇo dhūmra ityabhisaṃjñitaḥ / pītena miritaḥ kṛṣṇa kāla ityabhisaṃjñitaḥ // vis_6.23 // pītakṛṣṇayutaḥśuklo gaura ityabhidhīyate / pītaraktayutaḥśuklaḥ karburaḥ samudāhṛtaḥ // vis_6.24 // pītakṛṣṇayuto varṇo harivarṇaḥ prakīrtitaḥ / evaṃ saṃkarato varṇaḥ tatkālaṃ sthīyate dṛḍham // vis_6.25 // yannibhā kathitā mūrtiḥ tannibhaṃ varṇayojanam / adṛṣṭadeśasaṃbhūtā madhyamā kālasaṃbhavā // vis_6.26 // evaṃ varṇavibhāgastu kramaśaḥ parikīrtitaḥ / vāsudevaṃ saṃkarṣaṇaṃ pradyumnaṃ caniruddhakam // vis_6.27 // kalau yuge śacīnātha śyāmavarṇena kārayet / tadbimbaṃ śubhadaṃ ṛddhiṃ(viddhi?)rājarāṣṭravivardhanam // vis_6.28 // tasmātsarvaprayatnena kalau śyāmena kāreyat / anyathāśubhamāpnoti rājarāṣṭravināśakṛt // vis_6.29 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ mṛtsaṃskāravidhirnāma ṣaṣṭho 'dhyāyaḥ saptamo 'dhyāyaḥ saptamo 'dhyāyaḥ viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi svapnādhyāyaṃ śacīpate / viviktena paraṃ guhyaṃ kramācchṛṇu śacīpate // vis_7.1 // svapnastu prathame yāme saṃvatsaravipākadaḥ / dvitīye cāṣṭamāse tu tribhirmāsaistriyāmake // vis_7.2 // aruṇodayavedālāyāṃ daśāhena phalaṃ bhavet / ata ūrdhvaṃ pravakṣyāmi puṇyāpuṇyaṃ tu vai śṛṇu // vis_7.3 // ārohaṇe govṛṣakuñjarāṇaṃ prāsādaśailāgravanaspatīnām / viṣṭānulepo kathitaḥ svapneṣvagamyāgamanaṃ praśastam // vis_7.4 // yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayam / suvarṇaṃ vṛṣabhaṃ gāvaṃ(gāṃ vā?)kuṭumbaṃ tasya vardhate // vis_7.5 // kṣīriṇaṃ phalinaṃ vṛkṣaṃ ekākī yo 'dhirohati / tatrastho yadi budhyeta dhanaṃ śīghramavāpnuyāt // vis_7.6 // prāsādastho 'pi yo bhuṅkte samudraṃ tarate tu yaḥ / api dāsakule jātaḥ so 'pi rājā bhaviṣyati // vis_7.7 // dīpamannaṃ phalaṃ padmaṃ kanyāṃ chatraṃ dhvajaṃ tathā / svapnānte yo labhenmantraṃ sa śriyaṃ yāyitaṃ dhruvam // vis_7.8 // mānuṣāṇi tu māṃsāni svapnānte yastu bhakṣayet / haritāni supakvāni śṛṇu vakṣyāmi tatphalam // vis_7.9 // pādabhakṣe śataṃ lābhaḥ sahasraṃ bāhubhakṣaṇe / rājyaṃ śatasahasraṃ vā śiraso bhakṣaṇe labhet // vis_7.10 // upānahau tu chatraṃ ca labdhvā yaḥ pratibudhyati / asiṃvānirmalaṃ tīkṣṇaṃ tasyādhvānaṃ(?)vinirdiśet // vis_7.11 // nāvamārohayedyastu nadīścāpi samuttaret / pravāsaṃ nirdiśettasya śīghraṃ ca punarāgamam // vis_7.12 // dantā yasya viśīryante svapnānte tu patanti vā / dhanāni nāśayettasya pīḍā vāpi śarai raṇe // vis_7.13 // abhyañjate yastailena payasā tu ghṛtena vā / snehena vā (yaḥ?)tathānyena vyādhiṃ tasya vinirdiśet // vis_7.14 // abhidravanti yaṃ svapne śṛṅgiṇo daṃṣṭriṇo 'pi vā / vānaro vā varāho vā bhavedrājakulādbhayam // vis_7.15 // raktāmbaradharā nārī raktagandhānulepanā / avagṛhṇanti(hṇāti?)yaṃ svapne brahmahatyāṃ vinirdiśet // vis_7.16 // śuklāmbaradharā nārī śuklagandhānulepanā / avagṛhṇanti(hṇati?)yaṃ svapne tasya śrīḥ sarvatomukhī // vis_7.17 // ādityamaṇḍalaṃ svapne candraṃ vā yadi paśyati / vyādhito mucyate rogādarogaḥ śriyamāpnuyāt // vis_7.18 // baḍabāṃ krakarīṃ krauñcīṃ labdhvā yaḥ pratibudhyati / krośādāhṛtya labhate bhāryāṃ sa priyavādinīm // vis_7.19 // nigalairyastu mucyeta bāhupāśaistathaiva ca / putro vā jāyate tatra pratiṣṭhāṃ vā vinirdiśet // vis_7.20 // yastu śvetena sarpeṇa daśyate dakṣiṇe śubhe(kare?) / sahasraṃ labhate vittaṃ saṃpūrṇe daśame 'hani // vis_7.21 // antraistu veṣṭitaṃ svapne grāmaṃ nāgarameva vā / grāme maṇḍalarājendro nagare vādhipo bhavet // vis_7.22 // rudhiraṃ pibati svapne surāṃ vāpi kadācana / brāhmaṇo labhate vidyāmitaraśca(stu?)dhanaṃ labhet // vis_7.23 // kṣīraṃ ca pibati svapne saphenaṃ dohane gavām / somapānaṃ bhavettasya ante ca kratumedinīm(?) // vis_7.24 // dadhi dṛṣṭvā bhavetprītiḥ godhūmaṃ ca dhanāgamaḥ / yavairājyāgamaṃ vidyāt siddhārthakeṣu ca (tathā?) // vis_7.25 // yastu madhye taṭākasya bhuñjīta madhupāyasam / niṣaṇṇaṃ padminīpatre taṃ vidyāddharaṇīpatim // vis_7.26 // liṅgamabhyarcya taṃ(tad?)dṛṣṭvā devānapi viśeṣataḥ / vyavahāre jayastasya(jayaṃ caiva?)dhanaṃ ca vipulaṃ bhavet // vis_7.27 // puṣpite puṣpitaṃ vidyāt phalite buddhiruttamā / dhūmāyantamapāyaṃ taṃ prajvalantaṃ śriyāvaham (?) // vis_7.28 // āsane śayane yāne śarīre vāhane gṛhe / jvalamāne vibudhyeta tasya śrīḥ sarvatomukhī // vis_7.29 // devatāśca dvijā gāvaḥ pitaro liṅginastathā / yadvadanti naraṃ svapne tattathaiva vinirdiśet // vis_7.30 // sarvāṇi śuklānyabhinanditāni kārpāsabhasmāsthisa(ka?)takravarjam / sarvāṇi kṛṣṇāni na śobhanāni gohastidevadvijavājivarjam // vis_7.31 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ svapnavidhirnāma saptamo 'dhyāyaḥ || aṣṭamo 'dhyāyaḥ aṣṭamo 'dhyāyaḥ kṣīrābdheruttare pāre tapasyantaṃ hiraṇyamayam / nārado vāhinīnāthaṃ viṣṇorlīlācale muniḥ // vis_8.1 // dṛṣṭvā praṇamya saṃpūjya viṣṇubhaktibalātkṛtaḥ / papraccha bhagavān bhakteriva mūrtimavasthitam // vis_8.2 // pūrvaṃ tu paramātmādimūrtīnāṃ lakṣaṇaṃ tathā / mantrāṇāṃ lakṣaṇaṃ caiva chandāṃsi ca ṛṣīṃstathā // vis_8.3 // evamādīni cānyāni sadmādīni yathākramam / vaktumarhasi senāpa yadyanugrahabhāgaham // vis_8.4 // viṣvaksenaḥ--- śṛṇu devamuniśreṣṭha yat praṣṭu(pṛṣṭa?)makhilaṃ tvayā / vakṣyāmyahamaśeṣeṇa kramādavahito bhava // vis_8.5 // śrutimūlamidaṃ tantraṃ pramāṇaṃ kalpasūtravat / pramāṇamidamevaikamāgameṣvapyavasthitam // vis_8.6 // āyurārogyadaṃ nṝṇāṃ kīrtiśrīputra(ṣṭi?)vadhanam / pāpakṣayaṃ mahāpuṇyaṃ yogasādhanameva ca // vis_8.7 // tasmāttatrottaraṃ bhāgaṃ nityamṛddhiśubhapradam / ādyeṣṭakāvidhānādi sarvakāmapradaṃ sadā // vis_8.8 // athātaḥsaṃpravakṣyāmi iṣṭakālakṣṇaṃ param / karṣaṇaṃ ca gavāṃ vāsaṃ(so?)bhūmiśuddhistathaiva ca // vis_8.9 // pūrvameva mayā proktaṃ(ktāḥ)tantre 'smin pūrvabhāgake / aṅkurārpaṇapūrvaṃ tu pūrvarātre 'dhivāsayet // vis_8.10 // pūrvavanmaṇḍapaṃ kṛtvā gomayenānulepayet / aṣṭadroṇasamāyuktaṃ śālibhiḥsamalaṃkṛtam // vis_8.11 // sādhitāḥ pūrvarātre tu catasraḥ prathameṣṭakāḥ / śilāmayā mṛṇmayā vā kuryāllakṣaṇasaṃyutāḥ // vis_8.12 // śilā doṣavinirmuktāḥ vistāradviguṇāyatāḥ / suvistāreṣṭakāḥ proktāḥ ṣaṭpañcacaturaṅgulāḥ // vis_8.13 // uttamādikramādetāḥ vistāradviguṇāyatāḥ / vistārārdhadhanaṃ proktaṃ iṣṭakāstu pramāṇataḥ // vis_8.14 // pañcagavyena saṃprokṣya paristīrya kuśaistathā / puṇyāhaṃ vācayitvā tu prokṣayecca kuśāmbhasā // vis_8.15 // haimaiḥ kautukasūtraṃ tu bandhayenmūlavidyayā / vastraiḥ pratyekamācchādya tadagre sthāpayedbudhaḥ // vis_8.16 // kalaśān sthāpayet paścāt savastrān sāpidhānakān / madhyukumbhaṃ ca sudṛḍhaṃ pañcaratnasamanvitam // vis_8.17 // mūlamantreṇa kumbhaṃ tu sādhayet sādhakottamaḥ / vidyeśvarasamāyuktān pūrayet kalaśān kramāt // vis_8.18 // vārāhaṃ nārasiṃhaṃ ca śrīdharaṃ hayaśīrṣakam / jāmadagnyaṃ ca rāmaṃ ca vāmanaṃ vāsudevakam // vis_8.19 // evaṃ vidyeśvarān proktān kramāt kumbheṣu pūjayet / vārāhe muktakaṃ nyasya nārasiṃhe pravālakam // vis_8.20 // marakataṃ śrīdhare nyasya vaiḍūryaṃ hayaśīrṣake / indranīlaṃ nya sedrāme māṇikyaṃ vāmanaiṛte // vis_8.21 // vāmane puṣyarāgaṃ ca śaṅkhaṃ vai vāsudevake / eṣāmalābhe sauvarṇaṃ tadalābhe tu mauktikam // vis_8.22 // sakūrcaṃ sādhayedvidvān sarvālaṃkāraśobhitam / prabhāte pūjayitvātha sthapatiṃ takṣakaiḥ saha // vis_8.23 // sthāpako mantrayogyastu sthapatiḥ karmayogyakaḥ / sādhakaśceṣṭakāstatra snāpayenmūlavidyayā // vis_8.24 // tato gandhādinābhyarcya daivajñaṃ pūjayettataḥ / ācāryaṃ pūjayettatra hemavastrāṅgulīyakaiḥ // vis_8.25 // takṣakaṃ pūjayitvātha iṣṭakādhānamārabhet / dvārasya dakṣiṇe pārśve sthānametat pracakṣate // vis_8.26 // sumuhūrte nyasedvidvān iṣṭakāḥ paritaḥ kramāt / vinyasecca caturdikṣu vāsudevādividyayā // vis_8.27 // paścācchilpinamalaṃkṛtya vastrahemāṅgulīyakaiḥ / tenaiva saha saṃsthāpya iṣṭakāśca caturdiśi // vis_8.28 // teṣāṃ madhye tathā garte pūrayedudakena tu / śubhaṃ vai dakṣiṇāvartaṃ vāmāvartamaśobhanam // vis_8.29 // vāmāvarte tathā kuryāt mūlena śatamāhutīḥ / tadaiva navaratnāni vinyasedanupūrvaśaḥ // vis_8.30 // vajramauktikavaiḍūryaśaṅkhasphaṭikapuṣyakam / candrakāntaṃ mahānīlaṃ māṇikyaṃ ca kramānnyaset // vis_8.31 // gajadante 'thavā śaṅkhe valmīke karkaṭālaye / vṛṣaśṛṅge hrade nadyāṃ nīrthe vai parvate tathā // vis_8.32 // samudre ca mṛdaṃ gṛhya pūrayedavaṭaṃ tathā / puṇyāhaṃ vācayitvā tu brāhmaṇānatha bhojayet // vis_8.33 // etadvimāne prathame sarvametadatandritaḥ / maṇḍape ratnahīnaṃ syāt ratnahīnaṃ tu vaprake(?) // vis_8.34 // evaṃ kṛtaṃ cenmedhāvī(?) sarvasaṃpat samṛddhidam / yadyevaṃ na kṛtaṃ cettat piśācādi samāviśet // vis_8.35 // kartuḥ kārayituścāpi mahān doṣo bhaviṣyati / tasmāt sarvaprayatnena vidhānoktaṃ samācaret // vis_8.36 // yaḥ pūrvamārabhet karma takṣakaiḥ sthāpakaiḥ saha / yajamānumatyā ca karṣaṇādi mahāmune // vis_8.37 // jīrṇasyoddharaṇaṃ vāpi citrādikamathāpi vā / tenaiva kārayedvidvān nānyena tu kadācana // vis_8.38 // taikṣṇa(takṣṇā?)mānādi nirvṛttaṃ takṣṇaiva punaruddhṛtam (?) / takṣaṇai(takṣake?)naiva kāryaṃ syāditi śāstrasya niścayaḥ // vis_8.39 // tasmāt sarvaprayatnena sthāpakaistakṣakairnyaset / mohādvā yadi vā lobhāt sthāpakāttakṣakādṛte // vis_8.40 // yaḥ kārayīta kuryādvā rājarāṣṭraṃ vināśayet / evaṃ parīkṣya bahudhā matimān sādhakottamaḥ // vis_8.41 // praśāntamānaso bhūtvā kurvītādyeṣṭakāvidhim / prathameṣṭakāvasāne tu prāsādaṃ cārabhet kramāt // vis_8.42 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ prathameṣṭakāvidhirnāmāṣṭamo 'dhyāyaḥ navamo 'dhyāyaḥ navamo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi bālasyānavidhiṃ param / prathamaṃ ca dvitīyaṃ ca (?) saṃkṣepācchṛṇu nārada // vis_9.1 // mahāvimānābhimukhaṃ nātidūrasamīpagam / prāsādasyāgrataḥ kuryāt devasya taruṇālayam // vis_9.2 // mahāgehābhimukho (gehamukhaṃ yadvā?) pūrvadvāre tu kalpayet / prāsādābhimukhābhāve dakṣiṇe caiva kalpayet // vis_9.3 // uttare vā muniśreṣṭha someśānāntare 'tha vā / īśāne vāpyabhāve tu kalpayettaruṇālayam // vis_9.4 // rāṣṭravṛddhikaraṃ pūrve dhanadhānyasukhapradam / grāmarāṣṭrasya vṛddhiḥ syāddakṣiṇe munisattama // vis_9.5 // brahmaṛddhikaraṃ some putrapautrasukhāvaham / durbhikṣabhayanāśārthaṃ someśānāntare mune // vis_9.6 // īśāne tu bhavettasmin(ttacca?)grāmāyatanaṛddhikṛt / prāsāde paścimadvāre bālasthānaṃ tu paścime // vis_9.7 // dakṣiṇādikramaṃ tasmin (?) sarvaṃ pūrvavadācaret / mūlasthānasya deśaṃ ca gṛhītvā tadanantaram // vis_9.8 // prathamaṃ syānmuniśreṣṭha kalpayettaruṇālayam / iṣṭakābhirmṛdā vāpi kārayecchāstracoditam // vis_9.9 // ṣaṭpañcasaptahastaṃ vā navahastamathāpi vā / saṃjñātvā sādhakastasmin yajamānecchayā kuru (?) // vis_9.10 // garbhamānatribhāgaikaṃ dvāramāṃna praśasyate / dvāravistāramānasya dviguṇaṃ tu tathocchritam // vis_9.11 // kūṭākāraṃ tu vā kuryāt maṇḍapākārameva vā / kārayet bālagehaṃ tu ācāryaḥ śilpibhiḥ saha // vis_9.12 // ādyeṣṭakāvidhānādi kārayediha pūrvavat / maṇḍapaṃ cāgrataḥ kṛtvā saprākāraṃ surakṣitam // vis_9.13 // garbhanyāsaṃ tu kuryācca ratnanyāsaṃ tu neṣyate / pīṭhaṃ kṛtvā tu tanmadhye kāṣṭhairvā ceṣṭakai(?)stathā // vis_9.14 // mṛdā vā sudṛḍhaṃ snigdhaṃ kāṣṭhāsanasamanvitam / ekahastocchritāṃ vediṃ sāṣṭapatraṃ sakarṇikam // vis_9.15 // kṛtvaivaṃ bālagehaṃ tu sādhakecchānurūpataḥ / evaṃ kṛtvā vidhānena taruṇālayamuttamam // vis_9.16 // paramātmādimūrtīnāṃ lakṣaṇaṃ cādhunā śṛṇu // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ bālasthānavidhirnāma navamo 'dhyāyaḥ || daśamo 'dhyāyaḥ daśamo 'dhyāyaḥ nāradaḥ--- pratimālakṣaṇa kiṃ vā mūrtibhedasya lakṣaṇam kathaṃ vā / sūryavinyāso (?) vada me vadatāṃ vara // vis_10.1 // viṣvaksenaḥ--- sādhu sādhu mahāprājña praśnametajjagaddhitam (?) / ādarāt pratimāṃ yatnāt śṛṇuṣvāvahito bhavā // vis_10.2 // paramātmā bhavedādau (dyaḥ?) dvitīye (yo?) vāsudevakaḥ / saṃkarṣaṇastṛtīyaḥ syāt pradyumnastu caturthakaḥ // vis_10.3 // pañcamastvaniruddhastu etāścaivādimūrtayaḥ / catūrmūrtikramāccoktāḥ daśamūrtikramaṃ śṛṇu // vis_10.4 // matsyaḥ kūrmo varāhaśca nārasiṃho 'tha vāmanaḥ / jāmadagnyaśca rāmaśca balaḥ kṛṣṇaḥ surārcitaḥ // vis_10.5 // kalkirvi (lkī vi?) ṣṇuriti proktaḥ daśamūrtikramastava / bhedaṃ dvādaśamūrtīnāṃ kathayāmi tavānagha // vis_10.6 // keśavaḥ prathamasteṣāṃ mune nārāyaṇaḥ param / mādhavo 'nyo 'tha govindo viṣṇuḥ syānmadhusūdanaḥ // vis_10.7 // trivikramo bhavennāmnā vāmanaḥ śrīdharastathā / hṛṣīkeśo bhavedanyaḥ padmanābhastataḥ param // vis_10.8 // ataḥ smṛtaṃ(paraṃ?) bhavedbrahmamūrtirasmin mahāmune / dāmodara imaṃ tatvaṃ śrīmūrtiṃ vadataḥ śṛṇu // vis_10.9 // viśvarūpo bhavedeko yajñamūrtirdvitīyakaḥ / tṛtīyo vedamūrtiḥ syāditi mūrtitrayaṃ bhavet // vis_10.10 // śriyādimūrtibhedaṃ te vakṣyāmi munisattama / śrīmūrtiḥ prathamoddiṣṭā puṣṭimūrtistataḥ param // vis_10.11 // medhāsarasvatīdurgāvighneśāśca śriyādiṣaṭ / śriyādibhedamevaṃ syādvakṣyāmyaṅgulimānataḥ // vis_10.13 // tilāṣṭakaṃ yavaḥ prokto yavāṣṭāvaṅgulī smṛtā / vrīhitrayocchritaṃ vāpi yavāṣṭau tiryageva vā // vis_10.14 // athavāṅgulimānaṃ tu śṛṇu mattastapodhana / deśikāṅgulimadhyasya madhyarekhāsamā mune // vis_10.15 // madhyaṃ madhyakarasyātha karamadhyāṅgulestataḥ / madhyaparvasamāvṛttirmune mātrāṅgulaṃ ca tat // vis_10.16 // iti tridhā (?)ṅguliḥ proktā tāsviṣṭāṅgulinā mune / vimānasyāpi berasya mānaṃ kāryaṃ tathādhunā // vis_10.17 // athāṣṭamaṅgralānāṃ ca sruksruvayostoraṇasya vā / vedyāmaṇḍapakuṇḍasya vidhāne samidhaśca vai // vis_10.18 // snapanasya caivamādaitān vidhau deśikaḥ supari(?) / śuddhamātrāṅgulapramāṇairmedhā vidhinā prayatnato matimān (?) // vis_10.19 // athavā vai hi devarṣe mānamārgavidhānataḥ / aṣṭamaṅgalakādīnāṃ mānārthaṃ vadato mune(?) // vis_10.20 // ācāryahastasya kaniṣṭhikādyaiḥ caturbhirevāṅgulibhirmaharṣe / madhyamāṅgulermadhyamaparvabhāge tiryagvisarpadbhiriheva meyam // vis_10.21 // dvādaśāṅgulamānaṃ hi tālamityabhidhīyate / tāladvayaṃ bhaveddhastamiti mānavido viduḥ // vis_10.22 // ityuktaṃ trividhaṃ mānamaṅgulīnāṃ prabhedataḥ / pratimālakṣaṇaṃ vakṣye śṛṇuṣvāvahitaḥ sadā // vis_10.23 // beramānaṃ vimānādvā dvāramānena vā punaḥ / garbhamānena vā jñeyaṃ mūlaberapramāṇataḥ // vis_10.24 // mūlaprāsādavistāraṃ yadbāhyeṣu pramāṇataḥ / tasyārdhaṃ śreṣṭhamityuktaṃ tadardhaṃ madhyamaṃ smṛtam // vis_10.25 // tadardhamadhamaṃ prāhuḥ pratimotsedhamatra vai / evaṃ prāsādamānaṃ tu dvāramānamataḥ śṛṇu // vis_10.26 // dvārāt pādādhikaṃ śreṣṭhaṃ dvāramānaṃ tu madhyamam / dvārasya pādahīnaṃ yadadhamaṃ pratimocchrayam // vis_10.27 // garbhamānaṃ pravakṣyāmi śṛṇu nārada tattvataḥ / tripādadvayadīrgharṃ (ghā?)vā pratimā sottamā smṛtā // vis_10.28 // pañcabhāgasamottuṅgaṃ(ṅgā?) pratimā madhyamā tu sā / garbhagehārdhatuṅgā yā sāvarā pratimocchrayā // vis_10.29 // garbhamānamiti proktaṃ citraṃ cāpyardhacitrakam / citrābhāsavidhiśceti śṛṇu nārada sāṃpratam // vis_10.30 // kālayogapramāṇena kartavyā pratimā śubhā / citraṃ cāpyardhacitraṃ ca citrābhāsaṃ tathaiva ca // vis_10.31 // trividhaṃ pratimākarma śāstrajñāḥ saṃpracakṣate / dṛśyate 'vayavā yatra pratimāyāṃ samantataḥ // vis_10.32 // mānonmānapramāṇābhiḥ(dyaiḥ?)taccitramiti paṭhyate / śilāgatāyā yasyāstu pṛṣṭhabhāgo na dṛśyate // vis_10.33 // mānapramāṇasaṃyuktā sārdhacitramiti smṛtā / yā sthitālekhyarūpeṇa likhitāpi(caiva?)śilpibhiḥ // vis_10.34 // mānapramāṇasaṃyuktā sā citrābhāsa ucyate / uttamaṃ tu phalaṃ citraṃ madhyamaṃ cārdhacitrakam // vis_10.35 // ālekhyamadhamaṃ proktaṃ pratiṣṭhā(mā?)karmaṇi kramāt / ityuktaṃ pratimākarma śṛṇu pīṭhavidhiṃ mune // vis_10.36 // berocchrāyaṃ tridhā kṛtvā bhāgaikaṃ pīṭhikocchrayam / caturbhāgaikabhāgaṃ tu cāsane sthānakocchrayam // vis_10.37 // athavā pīṭhamevaṃ vā śṛṇu nārada sāṃpratam / pādapadmaṃ bhavetphullamaṣṭapatraṃ sakarṇikam // vis_10.38 // dvārāt pādāṃśavistāraṃ tāvadutsedhasaṃyutam / tasya nālaṃ bhavedvṛttaṃ caturaśraṃ tu vā punaḥ // vis_10.39 // vṛttaṃ śiva iti proktaṃ caturaśraṃ pitāmahaḥ / hastamātraṃ tadāyāmaṃ tanmānaṃ nāha ucyate // vis_10.40 // sthānakasyedamākhyātamāsanasyādhunocyate / garbhadvārayugāṃśaṃ tu pādapadmocchrayaṃ bhavet // vis_10.41 // tāvadāyāmavistāraḥ pūrvavaccheṣamucyate / etadyāne na śayane kāryaṃ naiva kadācana // vis_10.42 // ityuktaṃ mūlaberādibimbānāṃ lakṣaṇaṃ mune / lakṣaṇaṃ cāsanasyāpi tavedānīṃ pradarśitam // vis_10.43 // ata ūrdhvaṃ pravakṣyāmi karmārcāyāstu lakṣaṇam / mūlaberasya dīrghasya tribhāgaikaṃ tu kautukam // vis_10.44 // vedabhāgaikabhāgaṃ vā bhūtabhāgaikabhāgakam / śreṣṭhamadhyamahīnaṃ tu trividhaṃ kautukaṃ bhavet // vis_10.45 // vedabhāgaikabhāgaṃ vā bhūtabhāgaikabhāgakam / śreṣṭhamadhyamahīnaṃ tu trividhaṃ kautukaṃ bhavet // vis_10.45 // athavā kuru karmārcāṃ mūlaberasya sāṃpratam / mūlaberāyatārdhe tu bhūtabhāgaikabhāgakam // vis_10.46 // utsavapratimāyāmaṃ snapanasya tathā bhavet / tadguṇāṃśaikabhāgaṃ tu baliberocchrayaṃ bhavet // vis_10.47 // karmārcāyāḥ pramāṇaṃ vā kuryādvā lakṣaṇaṃ bhavet / uktairlohaiḥ kṛtā puṇyānuktairlohaiḥ kṛtāśubhā // vis_10.48 // triguṇāṣṭāṅgulotsedhamathavāṣṭadaśāṅgulam / ṣoḍaśāṅgulakaṃ vāpi dvādaśāṅgulameva vā // vis_10.49 // athavāṣṭāṅgulotsedhaṃ balibimbamathocyate / pādādhikadaśaikaṃ tu (?) [dviraṭa ṣṭāṅgulinā mune // vis_10.50 // balibimbocchrayaṃ kṛtvā cottamaṃ parikīrtitam / ekādaśāṅgulotsedhaṃ madhyamaṃ balikautukam // vis_10.51 // aṣṭāṅgulaṃ vā kurvīta balibimbādhamaṃ smṛtam / tīrthabimbaṃ tathaiva syāditi śāstrasya niścayaḥ // vis_10.52 // hīnamānaṃ na kartavyaṃ mūlabimbāt kadācana / ṣaḍaṅgulāyatā caiva naiva kāryā vijānatā // vis_10.53 // mūlaberatribhāgaikamutsavapratimā bhevat / utsavapratimāyāmāṃ snapanārcāṃ tu kārayet // vis_10.54 // iti karmārcanādīnāṃ vividhi mānamīritam / vidhyācāravidhānena yathāyogaṃ samācaret // vis_10.55 // ata ūrdhvaṃ pravakṣyāmi svārthārcāyāstu lakṣaṇam / lohajā maṇijā vāpi rājatā tāmranirmitā // vis_10.56 // etāḥ praśastā viprāṇāṃ kṣatriyasya suvarṇajā / rājatā vāpi vaiśyasya rājatā tāmrakā śubhā // vis_10.57 // śūdrasya tāmrakairvā syāt sarveṣāṃ vāpi tāmrajā / lohajāḥ pratimāḥ proktāḥ nirdeṣāḥ samudāhṛtāḥ // vis_10.58 // ratnajāstrividhāḥ proktāḥ saumyāgneyī sameti ca / śaśikāntamayī saumyā sūryakāntamayī parā // vis_10.59 // sphaṭiketi samā proktā pūrvā pūrvottamottamā / dvyaṅgulaṃ tu yadutsedhamathavā caturaṅgulam // vis_10.60 // aṅgulitrayamānena maṇibimbamihocyate / evamātmārthabimbānāṃ lakṣaṇaṃ viddhi pūrvakam // vis_10.61 // pūrvaṃ karmārcanādīnāmuttamāditri(vi?) bhedataḥ / uktaṃ hi lakṣaṇaṃ tena cātmārthe 'pi bhavedvidhiḥ // vis_10.62 // phalakāyāṃ paṭe kuḍye likhitānāṃ tu lakṣaṇam / karmārcālakṣaṇa yadvattadvaduktaṃ pramāṇakam // vis_10.63 // atra kiṃci(kaści?) dviśeṣo 'sti kramukādyena vā punaḥ / pālāśena tu bilvena khādireṇa tu vā punaḥ // vis_10.64 // udumbareṇa vā paścāt vakulena mahāmune / panasena drumeṣveṣu labdhena tu viśeṣataḥ // vis_10.65 // dvyaṅgulaṃ tu ghanaṃ caiva caturaṅgulamāyatam / caturaśraṃ tu vā vṛttaṃ mekhalātrayasaṃvṛ(yu?) tam // vis_10.66 // tasyo(?)pari likhedabjamaṣṭapatraṃ tu vā punaḥ / dalairdvādaśabhiryuktaṃ sarvaśobhāsamanvitam // vis_10.67 // karṇikāyāṃ nyaset tasya navaratnaṃ viśeṣataḥ / tasmin vā karṇikāgre vā phalakādiṣu karṇikām // vis_10.68 // āvāhya pūjayeddevamātmārthayajanaṃ prati / mūlaberādibimbānāṃ sthānabhedaṃ mune śṛṇu // vis_10.61 // prāsādasya tu garbhāṃśe saptabhāgaṃ gī?) kṛte mune / puṭā(padā?) nyekonapañcāśattanmadhyaṃ brāhmamucyate // vis_10.70 // tadbāhye devabhāgaḥ syāt (daivataṃ sthānaṃ?) tadbāhye mānuṣaṃ bhavet / paiśācaṃ tadbahirjñeyaṃ sthānabhedamudīritam // vis_10.71 // brāhme syādarcanaṃ pīṭhamiti beraṃ (mekabere?) tathā mune / bahuberapratiṣṭhā ca (ṣṭhāyāṃ?) pīṭhikā cāmarāṃśake // vis_10.72 // mānuṣe parivārāśca paiśāce hetayaḥ smṛtāḥ / āsane yadi kartavye mānuṣe (ṣaṃ?) kiṃcidāśrayet // vis_10.73 // daive ca mānuṣe caiva kurvīta śayanakriyām / uktasthānaṃ vinā tatra yadi kuryāt pramādataḥ // vis_10.74 // maṇḍaleśasya rājñaśca sthāpakaśca (sya) vipaddhruvam / na phalanti kriyāstatra nātra kāryā vicāraṇā // vis_10.75 // yajamānasya putro vā mriyate nātra saṃśayaḥ / durbhikṣaṃ jāyate ghoraṃ sarvaṃ rāṣṭraṃ vinaśyati // vis_10.76 // tasmāt sarvaprayatnena sthāpayet pratimādikam / nityotsavādibimbānāṃ sthānaṃ nārada kathyate // vis_10.77 // sthāpayedbalibimbaṃ tu karmārcādakṣiṇe sudhīḥ / snānabimbaṃ tu yatnena balibimbasya dakṣiṇe // vis_10.78 // utsavapratimāsthānaṃ karmārcāvāmapārśvataḥ / utsavapratimāvāme yātrā (tīrtha?) bimbasya caiva hi // vis_10.79 // saṃsthāpayet krameṇaiva deśikastantravittamaḥ / anyathāsthāpite kartā mahadbhayamavāpnuyāt // vis_10.80 // rājā kalahamāpnoti grāmaścāpi vinaśyati / iti nityotsavādyarcāsthānabhedaḥ pradarśitaḥ // vis_10.81 // atha vā mūlaberādibimbānāṃ lakṣaṇaṃ śṛṇu / mūlaberaṃ tu karmārcā nityotsavamataḥ param // vis_10.82 // mahotsavaṃ tu devarṣe snapanārcā tathaiva ca / taruṇālayamityuktaṃ pratimāṣaṭkamīritam // vis_10.83 // ityamīṣāṃ pramāṇāni śṛṇu nārada sāṃpratam / ṣaṇṇavatyaṅgulāyāmo uttamasyocchrayo bhavet // vis_10.84 // itaḥ pakṣāṅgulairhīno madhyamasyocchrayo bhavet / ekapañcāśadityuktaḥ adhamasyocchrayo bhavet // vis_10.85 // ityuktamādiberāṇāmutsedho trividhastviti / ekaberapratiṣṭhāyāmadhamaṃ beramucyate // vis_10.86 // karmārcā nottamaṃ mānamuktaṃ tanmānato bhavet (?) / iti śailamayī yatra sthāpyate pratimā mune // vis_10.87 // ekaberavidhānena tatrāyaṃ vidhirucayate / ityekabahuberāṇāmuktamutsedhalakṣaṇam // vis_10.88 // utsedhasyānurūpeṇa kāryaṃ vistārakaṃ mune / bahuberapratiṣṭhāyāṃ devīnāṃ lakṣaṇaṃ śṛṇu // vis_10.89 // devasya bāhumūlāntaṃ devīnāmiti cocchrayam / stanāntaṃ vā muniśreṣṭha cocchrayaṃ paripaṭhyate // vis_10.90 // devīnāṃ dakṣiṇe haste padmaṃ mukulakaṃ nyaset / padmaṃ tu vāmahaste syāt(cet?) mahadbhayamavāpnuyāt // vis_10.91 // rājā kalahamāpnoti tasmādyatnena varjayet / ita ūrdhvaṃ pravakṣyāmi karmārcāderathocchrayam // vis_10.92 // caturviṃśatimānaṃ tu (-rviṃśāṅgulāyāmaṃ?)uttamaṃ viddhi nārada / dvādaśāṅgulamāyāmaṃ madhyamaṃ berameva vai // vis_10.93 // aṣṭāṅgulāyataṃ yattadadhamaṃ parikīrtitam / nityotsavasya bimbasya dvādaśāṅgulamāyatam // vis_10.94 // aṣṭāṅgulamatho vāpi caturaṅgulameva vā / evaṃ jñātvā muniśreṣṭha kārayedbalikotukam // vis_10.95 // mahotsavasya dvāviṃśaccai(tye?)kaṃ vā dīrdha ucyate / adhyardhāṅgulahīnaṃ vā aṅguladvayahīnakam // vis_10.96 // trayāṅgulavi (aṅgulatraya?)hīnaṃ vā cotsavasya mahāmune / ita ūrdhvaṃ tu(na?) kartavyaṃ hīnādhikyaṃ tu nārada // vis_10.97 // tīrthārthaṃ snapanārthaṃ caivo (cāpyu?) tsavārthaṃ tathaiva ca / mūrtyabhāve muniśreṣṭha bimbenaikena cāpyalam // vis_10.98 // asya bimbasya vakṣyāmi lakṣaṇaṃ śṛṇu nārada / viṃśatyaṅgulamānaṃ yaduttamaṃ parikīrtitam // vis_10.99 // ṣoḍaśāṅgulamānaṃ yat madhyamaṃ saṃpracakṣate / dvādaśāṅgulamānaṃ yadadhamaṃ paricakṣate // vis_10.100 // ata ūrdhvaṃ śṛṇuṣvānyat taruṇālayamuttamam (berakam?) / ṣoḍaśāṅgulamānaṃ yaduttamaṃ beramucyate // vis_10.101 // dvādaśāṅgulamānaṃ yanmadhyamaṃ beramucyate / aṣṭasaptāṅgulirvāpi caturaṅgulireva vā // vis_10.102 // kārayellakṣaṇopetamadhamaṃ paricakṣate / ita ūrdhvaṃ pravakṣyāmi śṛṇu nārada sāṃpratam // vis_10.103 // mūlaberādibimbānāṃ svarūpaṃ munisattama / aṣṭabāhuṃ caturbāhuṃ dvibāhuṃ vātha nārada // vis_10.104 // yajamānecchayā kāryā mūlaberādayastviti / sthānayānāsanaṃ vāpi śayanaṃ vā prakalpayet // vis_10.105 // atra kaścidviśeṣo 'sti śayane munisattama / aniruddhaṃ tathā padmanābhamūrtimathāpi vā // vis_10.106 // saṃjñātvā lakṣaṇopetaṃ śāyayedvidhicoditam / yat kṛtvā mūlaberaṃ tu dvibhujaṃ ced dvijottama // vis_10.107 // karmārcanādibimbānāṃ lakṣaṇaṃ vā ca (syācca?) turbhujam / mūlaberaṃ tu (ca?) karmārcā dvibhujaṃ cenmunīśvara // vis_10.108 // bālādīnāṃ tu bimbānāṃ lakṣaṇaṃ vā ca (syācca?) turbhujam / mahotsavasya bimbasya dvibhujaṃ vā caturbhujam // vis_10.109 // śayanasya mayā prokto viśeṣo munisattama / evamuktaprakāreṇa pratimāṃ kārayet kramāt // vis_10.110 // mūlārcā cāṣṭabāhuścet karmārcādicaturbhujam / dvibhujaṃ yadi cettatra sarvasaṃhārakāraṇam // vis_10.111 // tasmāt sarvaprayatnena dvibhujaṃ na prakalpayet / aṣṭabāhvostu bimbasya śayanaṃ na prakalpayet // vis_10.112 // tathā matsyādimūrtīnāṃ śayanaṃ tu na kārayet / śriyādivighnaparyantamūrtīnāṃ ca tathāvidhi // vis_10.113 // idaṃ tu tava vakṣyāmi guhyādguhyataraṃ mune / yo 'sau nārāyaṇaḥ sākṣāt sa hi vighneśa ucyate // vis_10.114 // yo 'sau vighneśa ityuktaḥ so hi nārāyaṇaḥ smṛtaḥ / vāsudevamayatvācca hyāvṛtatvānmahāmune // vis_10.115 // naiva jānanti tadbhedaṃ munayastatvadarśinaḥ / idaṃ tu nāvamaṃ manye guhyādekaṃ tu nārada // vis_10.116 // devairabhihitajñānaṃ tava snehāt pradarśitam / tasmāt śriyaṃ ca durgāṃ ca vāṇīṃ vighneśameva ca // vis_10.117 // svātantryeṇārcayeddhīmān sarvakāmārthasiddhaye / śriyādīnāṃ tu boddhavyaṃ lakṣaṇaṃ tantravittamaiḥ // vis_10.118 // tasmācchriyādimūrtīnāṃ svātantrye tu parārthake / uktamātmārthapūjāyāṃ pūrvavallakṣaṇaṃ bhavet // vis_10.119 // mūlaberasya bāhvanta utsedho lakṣmaṇasya tu / bharatasya tathotsedha iti tantre vidurbudhāḥ // vis_10.120 // lakṣmaṇasyāpi bāhvantaḥ śatrughnasyocchrayo bhavet / ātmārthayajanaṃ vakṣye śṛṇu nārada tatvataḥ // vis_10.121 // ṣoḍaśāṅgulamu (ko?) tsedha uttamaṃ saṃpracakṣate / madhyamaṃ tu tadardhaṃ syāt dvyaṅgulaṃ tu kanīyasam // vis_10.122 // suvarṇādikṛtānāṃ ca (vā?) lekhyānāṃ phalakādiṣu / mānamevaṃ vijānīyādātmārthamiti kīrtitam // vis_10.123 // uktotsedhānurūpeṇa kāryaṃ vistāralakṣaṇam / suvarṇādīni vastūni śṛṇuṣvaiṣāṃ phalāni ca // vis_10.124 // hemarūpyaśca tāmraṃ ca rītiśailaṃ ca dhātavaḥ / dāruśca mṛtpraśstāni pratimāpratipādane // vis_10.125 // dadyāt suvarṇajāpyāsāṃ puṣṭikīrtisukhaṃ nṛṇām / raupyalohamayī sā tu sukhaṃ sarvatra yacchati // vis_10.126 // tāmrajā pratimā dadyāt putrapautradhanaṃ tu ve / rājatākhilapāpāni kleśaduḥkhāni nirdahet // vis_10.127 // śailajā pratimā sākṣāt saubhāgyāyuḥ sukhāni ca / dārujā pratimā dadyāt balārogyayaśāṃsi ca // vis_10.128 // mṛṇmayī sarvakāmānāṃ phaladātrī viśeṣataḥ / iti bhedāni vastūni phalānyeṣāṃ ca nārada // vis_10.129 // pratimākaraṇe proktaṃ (-ṇoktāni?) tava snehānmahāmune / ata ūrdhvaṃ pravakṣyāmi śilāsaṃgrahaṇaṃ tava // vis_10.130 // dārusaṃgrahaṇaṃ caiva śūlasya sthāpanaṃ mune / mṛtsaṃskārādi yatsarvamevamādyaṃ mahāmune // vis_10.131 // pūrvabhāge yathoddiṣṭaṃ tathā vai pañca(?) kārayet / athavā muniśārdūla śruṇuṣva pratimāvidhim // vis_10.132 // padmodbhavapurāṇoktavidhānena śilāgrahaḥ / śilāgrahaṇapūrvaṃ yat mṛtsaṃskārāntameva tat(ca) // vis_10.133 // viśvakarmavidhānoktaṃ śilpalakṣaṇalakṣitam / sādhakasyājñayā śilpī karma kuryāt samāhitaḥ // vis_10.134 // sarvalakṣaṇasaṃyuktaṃ sarvāvayavaśobhitam / sarvābharaṇasaṃyuktaṃ prabhāmaṇḍalamaṇḍitam // vis_10.135 // pādādyavayavasaṃyuktaṃ (-vairyuktaṃ?) bhūṣaṇairmakuṭena ca / virājamānaṃ kurvīta sādhakaḥ śilpinā saha // vis_10.136 // kriyate darśanārthaṃ yadbhaktānāṃ bimbamuttamam / tattasya lakṣaṇaṃ brūhi (vipra?) vaktuṃ sarvaṃ na śakyate // vis_10.137 // nāradaḥ--- devadeva jagannātha jñātaṃ sarvaṃ tvayoditam / chindhi saṃśayamadya tvaṃ yanme manasi vartate // vis_10.138 // ekatra sthāpitaṃ bimbaṃ kimanyatrocitaṃ na vā / etat kathaya me tena kṛtārthāḥ smo vayaṃ prabho // vis_10.139 // viṣvaksenaḥ--- śṛṇu nārada vakṣyāmi sādhūktaṃ yat tvayādhunā / guhyādguhyataraṃ caiva na prakāśyaṃ tapodhana // vis_10.140 // pañcarātreṇa yatpūrvaṃ (vidhinā?) vimāne (naṃ)yatpratiṣṭhitam / tatrārcā yārcanāhīnā sā syāttacchāstranirmite // vis_10.141 // ananyatra (anyatantra?)kṛte dhāmni tatrārcā mandirāntare / anyatantrakṛte na syāditi śāstrasya niścayaḥ // vis_10.142 // yatra yatra vimāne vai ekatantrapratiṣṭhite / tatra tatra bhavedarcā na tantrāntarasaṃbhavā // vis_10.143 // ekatantrārcite bimbe mandire vā kadācana / tantrāntarārcanā na syādyadi kuryānmahadbhayam // vis_10.144 // yatra yatra mune nātrā (cārcā?) tantrasaṃkarasaṃbhavā / tatra tatra mahān doṣo rājā rāṣṭraṃ ca naśyati // vis_10.145 // tasmāt sarvaprayatnena sarvalokahitaiṣiṇā / yena na syāttathā kuryāt tantradoṣasamudbhavaḥ // vis_10.146 // nāradaḥ--- etāni varjitaiḥ sarvaiḥ kṛtaṃ cet tatphalaṃ prabho / varjyabimbārciter (cane?) kiṃ vā vadasva vadatāṃ vara // vis_10.147 // viṣvaksenaḥ--- mohādvātha bhayāllobhāt varji(garhi?) tābhiḥ śilādibhiḥ / nirmitenaiva bimbādīn arcayennoditairapi // vis_10.148 // śilādyābhiḥ niṣiddhābhiḥ kuryādvā kārayedyadi / utsannaṃ yāti tadgrāmaṃ bimbaṃ tadyāvadāsthitam // vis_10.149 // rājye 'pi kalahaṃ brūyāt rājāpyatra vinaśyati / tasmāt sarvaprayatnena niṣiddhaṃ varjayet sudhīḥ // vis_10.150 // iti saṃkṣepataḥ proktaṃ pratimālakṣaṇaṃ tava / ata ūrghvaṃ pravakṣyāmi paramātmādibhedanam // vis_10.151 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ pratimālakṣaṇādividhirnāma daśamo 'dhyāyaḥ || ekādaśo 'dhyāyaḥ ekādaśo 'dhyāyaḥ viṣvaksenaḥ--- varṇādīṃścāyudhānāṃ tu vinyāsaṃ munisattama / paramātmātmabhāvārthaṃ prathamaṃ śṛṇu nārada // vis_11.1 // śvetaparvatasaṃnibhaṃ tridaśaṃ garutmati saṃsthitam sarvadevanamaskṛtaṃ kamalāsanādyabhipūjitam / sarvabhūṣaṇabhūṣitaṃ dvicaturbhujaṃ dvipadaṃ mune svātmadehavirājitaṃ kanakaprabhamaṃ(prabhāṃ?)baramādadhat // vis_11.2 // iti dhyāyenmuniśreṣṭha sarvadevamayaṃ tataḥ / dhyāyannutpadyate tasya samyagjñānaṃ tu nārada // vis_11.3 // iti te darśitaṃ sākṣāt mūrtaṃ tu paramātmanaḥ / asya mūrtasya vakṣyāmi vinyāsaṃ cāyudhasya ca // vis_11.4 // asya dakṣiṇahastāgre cakraṃ cādhaḥ sthitasya tu / svāgatāvasthito hasta padmaṃ vā hari nārada // vis_11.5 // adhaḥsthitasya hastāgre cākṣamālāṃ tu vinyaset / evaṃ dakṣiṇahastānāṃ vāmapārśvasya cocyate // vis_11.6 // vāmapārśvasya hastānāṃ cordhve śaṅkhaṃ varapradam / sagadākaṭihastaṃ syāt itthaṃ tu paramātmanaḥ // vis_11.7 // vāsudevasya vakṣyāmi rūpaṃ vai cāyudhāni te / gokṣīrasphaṭikākāraṃ śyāmākṛtimathāpi vā // vis_11.8 // pītavastradharaṃ vāpi raktāmbaradharaṃ tu vā / śaṅkhacakragadāhastaṃ sarvābharaṇabhūṣitam // vis_11.9 // sarvāvayavasaṃpūrṇaṃ caturbāhuvirājitam / sarvālaṃkārasaṃyuktaṃ vāsadevaṃ vicintayet // vis_11.10 // vakṣyāmyasya tu hetīnāṃ vinyāsaṃ te mahāmune / asya dakṣiṇahastāgre cakraṃ cādhaḥsthite 'mbujam // vis_11.11 // vāmordhve śaṅkhamanyasmin gadā cāsyāpyadhomukham / śriyaṃ tu dakṣiṇe pārśve vāme puṣṭiṃ tu vinyaset // vis_11.12 // tuṣṭiṃ vā vāmapārśve tu kārayenmunisattama / evaṃ janārdanasyāpi mūrtaṃ kartavyameva tu // vis_11.13 // ityuktaṃ vāsudevasya śṛṇu saṃkarṣaṇasya tu / bālasūryapratīkāśaḥ saṃkarṣaṇa iti smṛtaḥ // vis_11.14 // pītavastradharaḥ sākṣāt caturbāhuvirājitaḥ / sarvāvayavasaṃyuktaḥ sarvābharaṇabhūṣitaḥ // vis_11.15 // sarvālaṃkārasaṃyuktaḥ śaṅkhacakradharaḥ sadā / iti saṃkarṣaṇaṃ(ṇe?)rūpamasya vai dakṣiṇe kare // vis_11.16 // ūrdhve cakraṃ tvadho haste musalaṃ vinyaset sudhīḥ / vāmordhve śaṅkhamityuktaṃ puṇḍarīkaṃ tvadhaḥ kare // vis_11.17 // dakṣiṇe tu śriyaṃ vāme puṣṭiṃ saṃsthāpayedbudhaḥ / iti saṃkarṣaṇaścoktaḥ pradyumnaṃ śṛṇu nārada // vis_11.18 // pītāmbaraṃ caturbāhuṃ sarvāvayavasaṃyutam / śaṅkhacakragadāpāṇiṃ sarvābharaṇabhūṣitam // vis_11.19 // sarvālaṃkārasaṃyuktamitthaṃ pradyumnarūpakam / dakṣiṇordhvakare padmamadhaḥ kaumodakīṃ nyaset // vis_11.20 // vāmordhvādhaḥ sthite haste śaṅkhacakraṃ tu vinyaset / itthaṃ pradyumnamūrtaṃ te devarṣe varṇito 'dhunā (taṃ mayā?) // vis_11.21 // aniruddhaṃ vadāmo 'tra (myatra?) śṛṇu nārada tattvataḥ / nīlajīmūtasaṃkāśaṃ kālāñjanacayopamam // vis_11.22 // śaṅkhacakradharaṃ devaṃ pītavastraṃ caturbhujam / sarvābharaṇasaṃyuktaṃ sarvāvayavaśobhitam // vis_11.23 // sarvālaṃkārasaṃyuktamaniruddhamitīritam / asya vāmakare cordhve śaṅkhamanyakare gadām // vis_11.24 // dakṣiṇordhve nyaseccakramanyatrābhayamiṣyate / aniruddhaṃ jagannāthamanantopari śāyinam // vis_11.25 // śriyaṃ dakṣiṇataḥ pārśve puṣṭiṃ vāme 'sya vinyaset / śayane sati mūlārcā dvibhujaṃ vā caturbhujam // vis_11.26 // kalpayenmuniśārdūla sarvasaṃpat sukhāvaham / devasya pādapārśve tu śriyaṃ puṣṭiṃ tu vinyaset // vis_11.27 // atha vā kalpayeddevamaulipārśve śriyaṃ mune / citraṃ vāpyardhacitraṃ vā citrābhāsaṃ tu vā mune // vis_11.28 // yajamānecchayā kuryāt devīnāṃ lakṣaṇaṃ kramāt / itthaṃ śriyādimūrtīnāṃ pūrvapūrvā garīyasī // vis_11.29 // aniruddha iti prokto matsyādīn śṛṇu nārada / śatapatramayasyātha puṇḍarīkasya madhyame // vis_11.30 // padmāsanasthaṃ matsyāṣṭaparītaṃ kanakaprabham / triṇetraṃ dvibhujaṃ caiva prāṅmukhaṃ padmadhāriṇam // vis_11.31 // sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam / matsyābhimāninaṃ(no?)mūrrtiṃ(taṃ)itthamuktaṃ ca nārada // vis_11.32 // padmapūrvadale matsyaṃ sauvarṇaṃ vinyased budhaḥ / āgneyadigdale matsyaṃ rājataṃ cātha vinyaset // vis_11.33 // yāmyadigdalamadhye tu matsyaṃ tāmranibhaṃ nyaset / naiṛtyadigdale matsyaṃ kṛṣṇavarṇaṃ tu vinyaset // vis_11.34 // vāruṇe digdale matsyaṃ raktavarṇaṃ tu vinyaset / vāyavyadigdale matsyaṃ śyāmavarṇaṃ tu vinyaset // vis_11.35 // saumyadigdalamatsyaṃ tu dhūmravarṇaṃ tu vinyaset / īśānadigdale matsyamagnivarṇaṃ tu vinyaset // vis_11.36 // ityaṣṭadigdalasthaistu matsyairabhimṛkhīkṛtam / matsyābhimāninaṃ (no?) mūrtaṃ tava snehāt pradarśitam // vis_11.37 // asya dakṣiṇapārśve tu śriyaṃ puṣṭiṃ paratra ca / vinyasenmatsyarūpaṃ vai kūrmarūpaṃ tataḥ śṛṇu // vis_11.38 // kālāñjanagiriprakhyaṃ triṇetraṃ svāṅgaśobhitam / caturbāhuyutaṃ caiva sarvābharaṇabhūṣitam // vis_11.39 // añjanamṛtsaṃnibhamūrtiḥ dvādaśapatre vartitamabje / padmasamākhyasvāsanayuktaḥ kūrmaśarīrī viṣṇurihāste // vis_11.40 // prākkramato 'bjadvādaśapatrārūḍhaśarīrairdvādaśakūrmaiḥ / añjanavarṇaprakhyaśarīrerāvṛtamūrtiḥsvābhimukhasthaiḥ // vis_11.41 // śaṅkhacakradharaścaiva padmahastastathaiva ca / tato dvādaśakūrmā hi (kūrmairhi?) devo 'pyabhimukhīkṛtaḥ // vis_11.42 // asya dakṣiṇahastordhve cakrapadmo(cakraṃ padmaṃ?)karāntare / vāmordhve śaṅkhamityuktaṃ padmaṃ cādhaḥsthite kare // vis_11.43 // asya dakṣiṇapārśve tu śriyaṃ vinyasya buddhimān / puṣṭiṃ vāme nyasedevaṃ kūrmamūrtirudāhṛtā // vis_11.44 // vārāhaṃ śṛṇu vakṣyāmi rājāvartanibhaṃ mune / śaṅkhavarṇaṃ tu vā śyāmaṃ sarvalakṣaṇalakṣitam // vis_11.45 // navayauvanasaṃpūrṇāṃ sarvāvayavasundarīm / nārīṇāmuttamāṃ devīṃ sukeśāṃ paṅkajānanām // vis_11.46 // vidyullatāprabhāṃ vāpi śyāmāṃ vāpi kṛtāñjalim / sarvālaṃkārasaṃyuktāṃ nimagnāṃ jagatīṃ śubhām // vis_11.47 // vāmadoṣṇā samāliṅgya proddhṛtyāliṅgya susthitām / vāmena bāhunāśliṣya jighran devīmukhaṃ prabhuḥ // vis_11.48 // vāmenāliṅgya hastena tasyāḥ skandhaṃ taponidhe / gṛhītvoruṃ dṛḍhaṃ tasyāḥ dakṣiṇena kareṇa ca // vis_11.49 // sūkarāṅgaṃ caturbāhuṃ śaṅkhacakradharaṃ prabhum / dakṣiṇe tu nyaset cakraṃ vāme śaṅkhaṃ tu vinyaset // vis_11.50 // itthaṃ varāharūpaṃ te prathamaṃ paripaṭhyate / atha vā kroḍavaktraṃ ca mahākāyaṃ sudaṃṣṭrakam // vis_11.51 // sarvalakṣaṇasaṃpannaṃ śrīvatsāṅkitavakṣasam / tiryaksaṃsthitasūtraṃ ca rūpaṃ vai yanmahātmanaḥ // vis_11.52 // vārāhaṃ madhyamaṃ proktaṃ saṃkṣepāttu taponidhe / atha vā śṛṇu vakṣyāmi rūpaṃ vārāharūpiṇaḥ // vis_11.53 // uddhṛtya nāsikātulyaṃ vāmahastasya ko(kūr?)param / vāmapārśvārdhabhāge tu nirīkṣan ko(kūr?)paraṃ sadā // vis_11.54 // kaṭipradeśamālambya pāṇinā dakṣiṇena tu / evaṃ rūpaṃ mahāviṣṇoḥ śaṅkhacakradharasya ca // vis_11.55 // asya dakṣiṇahastāgre cakraṃ śaṅkhaṃ pare ca hi / iti vārāhamūrtasya tridhā rūpaṃ tu darśitam // vis_11.56 // evamuktasya rūpasya tridhākārasya nārada / itthaṃ rūpaṃ tu kartavyaṃ nṛsiṃhasya tataḥ śṛṇu // vis_11.57 // galādadhastānnararūpadhārī paratra siṃhānanabhṛtsvarūpaḥ / bibharti netrāṇi hutāśanārkaprabhā- ñcitānyeva vibhīṣaṇāni // vis_11.58 // śaṅkhacakradharaścaiva sarvābharaṇabhūṣitaḥ / sarvāvayavasaṃpūrṇaḥ sarvasiddhikaraḥśubhaḥ // vis_11.59 // cakraṃ ca dakṣiṇe haste śaṅkhaṃ vāme nyasedbudhaḥ / śvetaparvatasaṃkāśaṃ sarvaduḥkhavināśanam // vis_11.60 // raktacandanadigdhāṅgaṃ kālābhroddāmaniḥ svanam / śaradindukalādaṃṣṭraṃ kruddhaṃ hāṭakatāṭakam // vis_11.61 // suphullavadanaṃ śaśvat duṣṭānāmatibhīṣaṇam / evaṃ rūpaṃ nṛsiṃhasya kṛtvā pūrvaṃ mṛdā (mudā?) mune // vis_11.62 // paryaṅkakalpitaṃ kṛtvā āsīnaṃ viṣṭare śubhe / hastayoḥko(kūr?)pare tasya jānvorupari vinyaset // vis_11.63 // itthaṃ nṛsiṃharūpaṃ te varṇitaṃ vaṇatocitam(?) / vāmanasya vadāmo 'tra (myatra?) rūpaṃ śruṇu mahāmune // vis_11.64 // susmitaṃ padmanābhena(?)vāmanaṃ vāmanākṛtim / bālakuñjarasaṃkāśaṃ bṛhatskandhaṃ mahābhujam // vis_11.65 // śyāmalaṃ nīrajākṣaṃ tu āyatāmalalocanam / kṣoṇītalaṃ padanyāsaiḥ ḍolayanniva nārada // vis_11.66 // jaṭāṭavīsamāyuktaṃ sarveṣāṃ ca manoharam / dvibhujaṃ savyahastena muṣṭinā daṇḍadhāriṇam // vis_11.67 // ākuñcitaṃ vāmapādaṃ svāgataṃ dakṣiṇaṃ bhujam(?) / hārakuṇḍalakeyūrabhūṣaṇairbhūṣitaṃ mune // vis_11.68 // lambayajñopavītena mekhalānāṃ trayeṇa ca / saṃyuktaṃ yuktarūpaṃ tu kāśyapaṃ brahmacāriṇam // vis_11.69 // kaupīnadhāriṇaṃ vāpi pītavāsasameva ca / rakṣārthaṃ viṣṭāpānāṃ tu vāmanatvamupāgatam // vis_11.70 // evaṃ sulakṣaṇopetaṃ rūpaṃ kāryaṃ mahāmune / jāmadagnyasya rāmasya rūpaṃ vakṣyāmyataḥ param // vis_11.71 // tasya varṇaṃ suvarṇābhaṃ dvibhujaṃ śvetaraktakam / āsīnaṃ tu prasannāsyaṃ brahmalakṣmīsamāvṛtam // vis_11.72 // sarvalakṣaṇasaṃpūrṇaṃ sarvābharaṇabhūṣitam / sarvālaṃkārasaṃyuktaṃ jaṭāmaṇḍalamaṇḍitam // vis_11.73 // paraśuṃ dakṣiṇe haste vāme cāpaṃ sapatriṇam / vāme kamaṇḍaluṃ vāpi cākṣasūtraṃ tu dakṣiṇe // vis_11.74 // itthaṃ rūpaṃ mune tubhyaṃ jāmadagnyasya varṇitam / rāmasyātha vadāmo 'tra(myatra?)rūpaṃ dāśarathestava // vis_11.75 // atīvarūpasaṃpannau nīlavellitamūrdhajau / vyūḍhoraskau natāṃsau ca keyūrāṅgadacitritau // vis_11.76 // dīrghabāhū śriyopetau saumyau prahasitānanau / karṇāntalocanau sākṣāt prathame vayasi sthitau // vis_11.77 // saundaryāmṛtatoyaiśca siñcantāviva viśvataḥ / khaṅgahastau dhanuṣpāṇī bhujavikhyātavikramau // vis_11.78 // baddhagodhāṅgulitrāṇau mune vaiśravaṇopamau / audāryarūpasaṃpadbhiḥ nṛṇāṃ cittāpahāriṇau // vis_11.79 // kausalyāyāḥ sumitrāyāḥ prītidau vīryavattarau / rākṣasadhvāntatigmāṃśū śūrau daśarathātmajau // vis_11.80 // naranārāyaṇākhyātau tāvubhau raghunandanau / jagatāṃ pālanārthāya manuṣyatvamupāgatau // vis_11.81 // puṇḍarīkaviśālākṣau tāvubhau pītavāsasau / bhujānte baddhatūṇīrau bāṇapāṇī mahāmune // vis_11.82 // nivasantau śriyā sākaṃ vālmīkeḥ kavi(kāvya?)sāgare / rakṣasāṃ mṛtyusaṃkāśau rāvaṇasyātirāvaṇau // vis_11.83 // nṛpasūnū raghuśreṣṭhau bhrātarau rāmalakṣmaṇau / sarvaiśca lakṣaṇairyuktau sthāpayettantravittamaiḥ // vis_11.84 // samastalakṣaṇopetāṃ sītāṃ rāmasya vallabhām / naiṛtānāṃ vināśāya jātāṃ śuddhāmayonijām // vis_11.85 // triguṇātmamayīṃ māyāṃ mūlaprakṛtisaṃsthitām / vyaktarūpeṇa saṃjñāpi sākṣādavyaktarūpiṇīm // vis_11.86 // pativratāṃ mahābhāgāṃ strīṇāmapyuttamāṃ śriyam / raktapadmakarāṃ devīṃ padmāṃ padmopamānanām // vis_11.87 // yauvanoddāmadivyāṅgīṃ sītāṃ janakanandinīm / pātivratyaguṇopetāṃ sītāṃ rāmasya vallabhām // vis_11.88 // sarvālaṃkārasaṃyuktāṃ nīlālakaśiroruhām / mālānibaddhadhammillāṃ madavibhrāntalocanām // vis_11.89 // kālapītāmbaradharā sthāpayedrāmapārśvataḥ / savyamuṣṭiṃ(ṣṭau?) lalāṭāntaṃ kṛtordhvamukhamantaram // vis_11.90 // tasmin tryavanataṃ cāpaṃ bāṇaughajadhanaṃ(?)dṛḍham / vāsavāstraṃ vāmabāhau kārayenamunisattama // vis_11.91 // sāyakaṃ kaṭisūtre tu vāmapāṇiṃ(?)tu dakṣiṇe / kālāgnisadṛśaṃ bāṇaṃ paulastyāntakaraṃ dṛḍham // vis_11.92 // antare 'sya mukhaṃ kṛtvā golakaṃ colbaṇaṃ bhavet (?) / mardantaṃ rāvaṇapuraṃ svabalaṃ (sabalaṃ?) cāyuṣaṃ tathā // vis_11.93 // nihatya rāmahastasthaṃ (?) sthāpayeddakṣiṇe kare / vasutālena vā vidvān navatālakrameṇa vā // vis_11.94 // berasya cānurūpeṇa caret sarvāyudhāni vai / kuñcitaṃ vāmapādaṃ tu susthitaṃ dakṣiṇaṃ padam // vis_11.95 // kaniṣṭhikāṅkitasthāne tvaṅguṣṭhasya sthitirbhavet / stokakuñcitajānuśca pādo vāmasthito bhavet // vis_11.96 // mukhe śarīre kaṭyāṃ ca triṣvaṅgeṣveṣu nārada / tribhaṅgitvānmuniśreṣṭha tribhaṅgīti prapaṭhyate // vis_11.97 // mukhaṃ dakṣiṇato bhaṅgaṃ tanumadhyaṃ tu vāmataḥ / dakṣiṇe kaṭibhaṅgastu bhaṅgatrayamudāhṛtam // vis_11.98 // vāmahastaḥ sacāpaḥ syāddakṣiṇaḥsaśilīmukhaḥ / lakṣmaṇasya bhavedevaṃ lakṣaṇaṃ bharatasya tu // vis_11.99 // śatrughnasyāpyathaivaṃ syāditi tantreṣu niścitam / saṃsthāpya madhyame rāmaṃ vāmapārśve 'sya lakṣmaṇam // vis_11.100 // dakṣiṇe sthāpayeddevīṃ sītāṃ janakanandinīm / śatrughnabharatau kāryāvuttare dakṣiṇe kramāt // vis_11.101 // cāmarāsaktabāhū tau parivāravidhāvapi / iti svatantre nirdiṣṭaṃ paratantre vadāmyaham // vis_11.102 // lohaiśca nirmite bere cottamādikramairmune / lalāṭapaṭṭaparyantaṃ pādāṅguṣṭhāt samucchrayam // vis_11.103 // dvātriṃśadaṅgulaṃ viddhi uttamaṃ kautukaṃ dvija / asmāt saptāṅgulairhīnaṃ madhyamaṃ beramucchrayam // vis_11.104 // asmāt navāṅgulairhīnamadhamaṃ parikīrtitam / iti dāśarathermūrtamutsedhaṃ munisattama // vis_11.105 // sītālakṣmaṇayoścāpi bharatasyāpi sāmpratam / śatrughnasyāpi devarṣe vadāmyāyāmamadya te // vis_11.106 // devasya bāhumūlāntaṃ devyutsedhaṃ pracakṣate / lakṣmaṇasyocchrayaścāpi rāmasyāsyāntamīritam // vis_11.107 // lakṣmaṇasya bhujāntaṃ syāt śatrughnasyocchrayo bhavet / iti dīrghapramāṇoktaṃ śeṣaṃ pūrvavadācaret // vis_11.108 // svatantre paratantre ca lakṣaṇaṃ tava bhāṣitam / balarāmasya vakṣyāmi śṛṇu nārada lakṣaṇam // vis_11.109 // balabhadraḥ nibhā (sitā?) bhikhyaḥ kundendudhavalaprabhaḥ / paṅkajākṣo 'ṅganāvaktraḥ sarvāvayavaśobhitaḥ // vis_11.110 // sarvālaṃkārasaṃyuktaḥ sarvābharaṇabhūṣitaḥ / sarvāvayavasaṃpūrṇaḥ prabhāmaṇḍalamaṇḍitaḥ // vis_11.111 // asya dakṣiṇabāhau tu musalaṃ vāmake kare / halaṃ tu vinyaseddhīmān balarāmasya mantravit // vis_11.112 // dakṣiṇe tu śriyaṃ devīṃ saumye tu garuḍaṃ nyaset / pītaṃ kṛtāñjaliṃ tvevaṃ balarāmastvatheritaḥ // vis_11.113 // ataḥ paraṃ pravakṣyāmi kṛṣṇaṃ kṛṣṇāñjanaprabham / sthāpanaṃ kāryamasyaiva sthānakaṃ tu viśeṣataḥ // vis_11.114 // tribhaṅgyā saṃmitaṃ taṃ tu sthitaṃ pīṭhe mahāmune / krīḍāyaṣṭisamāyuktaṃ devyā ca paramaṃ harim // vis_11.115 // sthāpayeddaivike sthāne sarvajñaṃ sarvakāraṇam / evaṃ saṃkṣepataḥ proktaṃ viviktenādhunā mune // vis_11.116 // ataḥ(?)śyāmanibhaṃ vāpi pītāmbarasamanvitam / vāsudevaṃ guḍākeśaṃ sarvābharaṇabhūṣitam // vis_11.117 // krīḍāyaṣṭidharaṃ devaṃ tribhaṅgasthitisaṃyutam / susthitaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam // vis_11.118 // vāmapādatalaṃ tiryak krameṇaiva tu kārayet / tatkaniṣṭhāṅgulisthāne cāṅguṣṭhasthitimācaret // vis_11.119 // kiñcitkuñcitajānuśca vāmapādasthitirbhavet / vaktre caiva tathā gātre kaṭiyantre tathaiva ca // vis_11.120 // triṣu mārgeṣu(bhāgeṣu?)bhaṅgitvāt tribhaṅgitvaṃ vidhīyate / vaktraṃ dakṣiṇato bhaṅge madhyakāyaṃ tu vāmataḥ // vis_11.121 // kaṭidakṣiṇato bhaṅge bhaṅgatrayamudāhṛtam / kārayeddakṣiṇaṃ hastaṃ suyaṣṭiṃ kaṭakānvitam // vis_11.122 // vāmaṃ devībhujāsaktaṃ vāmahastamadhomukham / vāmaṃ karatalaṃ caiva nābhisūtreṇa yojayet // vis_11.123 // dakṣiṇaṃ kaṭihastaṃ tu vaktrasūtreṇa yojayet / tribhāgamānamāyāmaṃ mukhaṃ mūrdhni trigolakam // vis_11.124 // hanugrīvaṃ trimātrārdhamardhamātraṃ galaṃ smṛtam / hikkānābhimukhe caiva madhyakāyaṃ pratiṣṭhitam // vis_11.125 // meḍhraṃ nābhimukhaṃ nāhastasmādūrūmukhadvayam / mānaṃ saṃkṣepataḥ proktaṃ śeṣaṃ sādhāraṇaṃ smṛtam // vis_11.126 // devyau tatpārśvayoścaiva sthāpayet kramayogataḥ / devasya dakṣiṇe kuryāt rukmiṇoṃ rukmasaṃnibhām // vis_11.127 // satyabhāmāṃ ca vāme tu kārayecchyāmasaṃnibhām / pūrvavat kamalaṃ gṛhyaṃ sātvikena samāyutam // vis_11.128 // svatantre caivamuktaṃ tu paratantre vadāmi te / lohena muniśārdūla uttamādikrameṇa tu // vis_11.129 // saṃproktaṃ rāghavasyaivaṃ tadvadutpādayediha / lakṣaṇaṃ yādavendrasya utsedhādikramaṃ mune // vis_11.130 // navanītārthanṛttaṃ ca sarpanṛttamathāpi vā / ityevamādi mūrtīnāṃ lakṣaṇaṃ munisattama // vis_11.131 // yajamānecchayā tasmin kārayet svasvalīlayā / yuktyā yuktiviśeṣeṇa pratimāṃ kārayet kramāt // vis_11.132 // iti yādavasiṃhasya lakṣaṇaṃ parikīrtitam / saṃkṣepeṇa muniśreṣṭha kalki(lkī?)viṣṇorataḥ śṛṇu // vis_11.133 // atiśoṇava(ṇita?) saṃkāśo triṇetro bhīmarūpavān / śaṅkhacakragadāpāṇiścaturbāhuḥ kirīṭadhṛk // vis_11.134 // vanamālāsamāyuktaḥ sarvābharaṇabhūṣitaḥ / sarvālaṃkārasaṃyuktaḥ pītavastrasamanvitaḥ // vis_11.135 // evaṃ kalkirmayā prokto hetinyāsaṃ vadāmi te / dakṣiṇorghvakare cakraṃ vāmordhve śaṅkhameva tu // vis_11.136 // vāmasyādharahaste tu pāśaṃ kṛṣṇanibhaṃ nyaset / kārayeddakṣiṇe haste kāladaṇḍaṃ tvadhomukham // vis_11.137 // śriyaṃ dakṣiṇapārśve tu vāme puṣṭiṃ nyasedbudhaḥ / dbitīyāvaraṇe cāṣṭaparivārasamanvitam // vis_11.138 // evaṃ saṃcintya kalkiṃ tu pūjayettu vidhānataḥ / kalau yuge viśeṣeṇa kalkiṃ saṃpūjayed dvija // vis_11.139 // nṛpo vā nṛpamātro vā pūjayettu dine dine / sarvān kāmānavāpnoti jayalakṣmīṃ sa gacchati // vis_11.140 // viśeṣaṃ cā(ṣaścā?)tra saṃproktaṃ(ktaḥ?)śeṣaṃ sādhāraṇaṃ smṛtam / evaṃ kalkermayā proktaṃ lakṣaṇaṃ sarvasiddhidam // vis_11.141 // mūrtīnāṃ lakṣaṇaṃ vakṣye śāstrabhedena cihnitam / adimūrtiḥ paro devo vāsudevaḥ sanātanaḥ // vis_11.142 // dvitīyā tu parā mūrtiḥ saṃkarṣaṇa iti smṛtaḥ / pradyumnākhyā tṛtīyā tu mūrtireṣā sanātanī // vis_11.143 // caturthī tu bhavenmūrtiḥ aniruddhetisaṃjñitā / catasro mūrtayastvetāḥ pratiṣṭhāyāḥ pṛthak pṛthak // vis_11.144 // vāsudevaḥ parā mūrtiḥ sthāpanīyā dvijottamaiḥ / dvitīyā sthāpyate mūrtiḥ kṣatriyairmokṣakāṃkṣibhiḥ // vis_11.145 // pradyumnākhyā tu viprendra vaiśyaiḥ sthāpyā mumukṣubhiḥ / śūdraiḥ saṃsthāpyate mūrtiraniruddho jagadguruḥ // vis_11.146 // bhedaistribhistribhirvipra ekaikā bhidyate punaḥ / varṇāstranyāsabhedena bhedāśca parikīrtitāḥ // vis_11.147 // mūrtīnāṃ keśavādīnāṃ viviktena śṛṇu kramāt / śaṅkhakundanibhaṃ vāpi hyathavā śyāmameva ca // vis_11.148 // śaṅkhacakragadāpāṇiṃ śrīvatsāṅkitavakṣasam / sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam // vis_11.149 // pītāmbarasamāyuktaṃ caturbāhuṃ kirīṭinam / evaṃ dhyāyenmuniśreṣṭha bhuktimuktipradaṃ harim // vis_11.150 // astravinyāsabhedaṃ ca pravakṣyāmi śṛṇu kramāt / dakṣiṇordhvakare cakraṃ vāmordhve śaṅkhamudvahan // vis_11.151 // gadāṃ vāmādhare haste nīrajaṃ dakṣiṇādhare / ādimūrtestu bhedo 'yaṃ keśavākhyaṃ mune śṛṇu // vis_11.152 // nārāyaṇamatho vakṣye śṛṇu nārada sattama / kundapuṣpanibhaṃ vāpi śyāmaṃ vā raktameva vā // vis_11.153 // śaṅkhacakragadāpāṇiṃ caturbāhuṃ kirīṭinam / pītāmbarasamāyuktaṃ sarvābharaṇabhūṣitam // vis_11.154 // sarvāvayavasaṃyuktaṃ sarvālaṃkāraśobhitam / sarvadevamayaṃ sūkṣmaṃ trailokyādhipatiṃ harim // vis_11.155 // evaṃ rūpaṃ tu saṃcintya hetinyāsamatho śṛṇu / dakṣiṇe tu kare cordhve padmaṃ mukulakaṃ nyaset // vis_11.156 // asyādhare tu cakraṃ syāt kālāgnisadṛśaṃ mune / vāmordhve tu gadāṃ nyasya hyadhohaste 'mbujaṃ nyaset // vis_11.157 // evaṃ cāyudhavinyāso mādhavaṃ cādhunā śṛṇu / śaṅkhapuṣpadalaprakhyaṃ śaṅkhacakragadādharam // vis_11.158 // sarvāvayavasaṃpūrṇaṃ sarvālaṃkāraśobhitam / sarvābharaṇasaṃpūrṇaṃ caturbāhuṃ kirīṭinam // vis_11.159 // mādhavastvadhunā proktaḥ madhukaiṭabhanāśanaḥ / astravinyāsabhedaṃ tu śṛṇu cāsya mahāmune // vis_11.160 // vāmapārśvordhvahaste tu śaṅkhaṃ dhavalakaṃ nyaset / adhohaste nyasedraktaṃ padmaṃ ca daśapatrakam // vis_11.161 // dakṣiṇordhvakare cakramadhastāllakuṭaṃ nyaset / tṛtīyā tu bhavenmūrtiḥ mādhavākhyā tu nārada // vis_11.162 // vāsudevasya bhedo 'yaṃ vakṣye saṃkarṣaṇasya te / taruṇārkanibhaṃ vāpi śyāmaṃ vābhranibhaṃ tu vā // vis_11.163 // pītavastraṃ caturbāhuṃ sarvābharaṇabhūṣitam / sarvāvayavasaṃyuktaṃ govindaṃ gokulālamay // vis_11.164 // evaṃ dhyāyenmuniśreṣṭha sarvakāmapradaṃ harim / asyāstranyāsabhedaṃ tu śruṇu nārada sattama // vis_11.165 // dakṣiṇordhvakare tasya gadāṃ cakramadho nyaset / vāmapārśvordhvahaste 'bjaṃ śaṅkhamanye tu vinyaset // vis_11.166 // govinda evaṃ saṃproktaḥ viṣṇvākhyamadhunā śṛṇu / raktapadmadalaprakhyaṃ śyāmaṃ vā raktameva vā // vis_11.167 // kṛṣṇaṃ vā muniśārdūla sarvalakṣaṇasaṃyutam / sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam // vis_11.168 // śaṅkhacakragadāpāṇiṃ pītavastraṃ caturbhujam / sarvālaṃkārasaṃyuktaṃ dhyāyedviṣṇuṃ sanātanam // vis_11.169 // prathame tu kare padmaṃ hyadhastāt kārayedgadām / vāme śaṅkhaṃ nyasettasya hyadhaścakraṃ virājitam // vis_11.170 // atha vā muniśārdūla śṛṇu viṣṇuṃ sanātanam / ṛjusthitaṃ susaumyaṃ yatkaṭihastasamanvitam // vis_11.171 // śaṅkhacakrābhayopetaṃ pītāmbarasamanvitam / sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam // vis_11.172 // sarvālaṃkārasaṃyuktaṃ dhyāyedviṣṇumanuttamam / dviprakāraṃ mayā proktaṃ viṣṇuṃ sakalamavyayam // vis_11.173 // evaṃ dhyāyenmuniśreṣṭha karturicchāvaśāt kuru / raktotpaladalaprakhyaṃ pītavastraṃ caturbhujam // vis_11.174 // śaṅkhacakragadāpāṇiṃ sarvāvayavaśobhitam / sarvālaṃkārasaṃyuktaṃ sarvābharaṇabhūṣitam // vis_11.175 // sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam / sarvālaṃkārasaṃyuktaṃ sarvasiddhipradaṃ param // vis_11.176 // prathame tu kare śaṅgamadhastāccakrakaṃ nyaset / padmaṃ vāmordhvahaste tu gadāṃ cādhaḥ kare nyaset // vis_11.177 // madhusūdanamūrtasya lakṣaṇaṃ viddhi nārada / saṃkarṣaṇasya bhedo 'yaṃ trivikramamatha śṛṇu // vis_11.178 // taptahāṭakasaṃkāśaṃ śyāmaṃ vagninibhaṃ tu vā / sarvālaṃkārasaṃyuktaṃ sarvāvayavaśobhitam // vis_11.179 // sarvābharaṇasaṃyuktaṃ pītavastraṃ caturbhujam / śaṅkhacakragadāpāṇiṃ sarvadevaiḥ namaskṛtam // vis_11.180 // trivikramasya saṃproktaṃ lakṣaṇaṃ ca samṛddhidam / gadāṃ prathamahaste tu hyadhastāccakramudvahan // vis_11.181 // vāme padmamadhaḥśaṅkhaṃ dṛśyate yatra kutracit / yathākāmaṃ tu vā cāstravinyāsaṃ munisattama // vis_11.182 // evaṃ cāyudhavinyāso prokto vāmana ucyate / karṇikāradalaprakhyaṃ raktavarṇaṃ caturbhujam // vis_11.183 // sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam / sarvālaṃkārasaṃyuktaṃ sarvasiddhipradaṃ param // vis_11.184 // prathame tu kare cakraṃ adhaḥśaṅkhaśca dṛśyate / gadā ca vāmahaste tu hyadhaḥ padmaṃ ca śobhate // vis_11.185 // vāmanākhyastu viprendra vijñeyaḥśubhalakṣaṇaḥ / taptajāmbūnadaprakhyaṃ śrīvatsāṅkitavakṣasam // vis_11.186 // sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam / pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam // vis_11.187 // śrīdharasya mayā proktaṃ lakṣaṇaṃ bhuktimuktidam / ūrdhve cakramadhaḥ padmaṃ dakṣiṇe tu kare nyaset // vis_11.188 // vāme caiva gadā jñeyā hyadhaḥśaṅkhaṃ virājitam / tathā śrīdharamūrtistu vijñeyā deśikottamaiḥ // vis_11.189 // evaṃ pradyumnabhedastu aniruddhākhya ucyate / nīlotpaladalaprakhyaṃ caturbāhuṃ kirīṭinam // vis_11.190 // śaṅkhacakragadāpāṇiṃ sarvābharaṇabhūṣitam / śrīvatsavakṣasopetaṃ hṛṣīkeśaṃ sanātanam // vis_11.191 // dakṣiṇe 'sya mahācakra gadāṃ ca tadadhaḥsthitām / vāmahaste mahāpadmamadhastācchaṅkhameva ca // vis_11.192 // sā mūrtistu tadā jñeyā hṛṣīkeśeti(śasya?)nārada / padmanābhasya vakṣye 'haṃ lakṣaṇaṃ bhuktimuktidam // vis_11.193 // nīlavarṇanibhaṃ vātha śyāmaṃ vā munisattama / saṃjñātvā lakṣaṇaṃ tatra sarvajñaṃ sarvakāraṇam // vis_11.194 // kārayenmuniśārdūla śilpibhiḥ saha sādhakaḥ / sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam // vis_11.195 // sarvāvayavasaṃpūrṇaṃ caturbāhuṃ kirīṭinam / śaṅkhacakragadāpāṇiṃ pītāmbarasamanvitam // vis_11.196 // śrīvatsavakṣasopetaṃ padmanābhamavai(ve?) hi tam / prathame 'sya kare padmamadhastācchaṅkha eva tu // vis_11.197 // vāme ca dṛśyate cakraṃ gadā ca tadadhaḥ sthitā / sā mūrtiḥ padmanābheti namaskāryā vicakṣaṇaiḥ // vis_11.198 // vinyasedvā yathākāmaṃ śastravinyāsamatra tu / atha vā padmanābhasya lakṣaṇaṃ śṛṇu suvrata // vis_11.199 // dvibhujaṃ paṅkajākṣaṃ tu śyāmaṃ vāgninibhaṃ tu vā / dhyāyettasmin muniśreṣṭha kārayellakṣaṇairyutam // vis_11.200 // śayane sati saṃproktaṃ padmanābhasya nārada / atra karmārcanādīnāṃ lakṣaṇaṃ vakṣyate 'dhunā // vis_11.201 // yogamudrāsamāyuktaṃ śaṅkhacakrasamanvitam / kārayettu muniśreṣṭha karmārcāṃ pūrvavattu vā // vis_11.202 // ityevaṃ padmanābhasya lakṣaṇaṃ parikīrtitam / bhittipārśve 'sya nābhyūrdhve raktapadmaṃ sunālakam // vis_11.203 // kārayet sumanoramyaṃ śatapatraṃ sakarṇikam / tadardhaṃ vārdhakaṃ vāpi dalaṃ padmasya nārada // vis_11.204 // karṇikāgre vidhiṃ dhyāyet lakṣaṇaiḥsaha nārada / tallakṣaṇaṃ pravakṣyāmi śṛṇu bhuktiśubhapradam // vis_11.205 // padmāsanasamāyuktaṃ vidhiṃ kanakasaṃnibham / caturbhujaṃ samāsīnaṃ caturvaktraṃ sanātanam // vis_11.206 // sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam / sarvadevamayaṃ sūkṣmaṃ sṛṣṭisthitilayātmakam // vis_11.207 // evaṃ rūpaṃ tato dhyāyet brahmāṇaṃ kamalodbhavam / brahmaṇo dakṣiṇe haste sruksruvākṣāṃśca vinyaset // vis_11.208 // vāmahaste nyaset padmaṃ ūrdhve caiva kamaṇḍalum / abhayaṃ varadaṃ vāpi vāmahastādharaṃ mune // vis_11.209 // evaṃ rūpaṃ tu saṃcintya brahmāṇaṃ kamalāsanam / atha vā kārayennyāsaṃ śṛṇu guhyopari kramāt // vis_11.210 // viparītena hastābhyāmūrumūle tu saṃspṛśet / aṅgulyagre muniśreṣṭha yogamudre 'yamucyate // vis_11.211 // yogamudrā mayā proktā sarvayogeṣu yojayet / asya dakṣiṇapārśve tu medhāṃ vāme sarasvatīm // vis_11.212 // vinyasecca svatantre tu paratantre tayorvinā / evaṃ kṛtvā vidhānena brahmāṇaṃ kamalāsanam // vis_11.213 // padmanābhasya mūrtāṅgaṃ paratantramiti (?)smṛtam / svatantre muniśārdūla śilpibhiḥ saha mantravit // vis_11.214 // kalpayedvidhivat padmaṃ saṃsthāpya kamalāsanam / brahmasthāne 'thavā pūrve dakṣiṇe paścime 'tha vā // vis_11.215 // grāmasyottarapārśve vā kalpayedāspadaṃ kramāt / nadītīre taṭākasya tīre vā munisattama // vis_11.216 // yajamānecchayā kalpyo prāsādo vidhivat kramāt / tadbrāhme daivike vāpi kārayet kamalāsanam // vis_11.217 // ṣaṅberaṃ vā triberaṃ vā sthāpayettu vidhānataḥ / saṃpūjayettato bhaktyā vaiṣṇavairvedapāragaiḥ // vis_11.218 // pañcarātrasamāyuktairūhāpohasamarthakaiḥ / svatantreṇaiva vā tatra brahmasūktena vā mune // vis_11.219 // puruṣa(nara?)sūktena vā brahman pūjayettu vidhānataḥ / evaṃ saṃpūjayettatra śeṣaṃ sādhāraṇaṃ smṛtam // vis_11.220 // brahmaṇo 'gre vimāne ca haṃsaṃ tasya pade mune / kārayedvāhanārthaṃ vā yathākāmaṃ vicitritam // vis_11.221 // garbhāgāre pravakṣyāmi parivāraviśeṣakam / paiśāce dvāradeśe ca śṛṇu guhyamanuttamam // vis_11.222 // kapilaḥ kāśyapo dakṣo dakṣiṇaṃ pakṣamāśritaḥ / rudro vahnirmaruccāpi vāmapārśvaṃ samāśritāḥ // vis_11.223 // bhṛguśca nāradaścāpi vimānadvārapālakau / candrādityau muniśreṣṭha dvitīyadvārapālakau // vis_11.224 // śaṅkhapadmanidhī caiva tṛtīyadvārapālakau / tatpūjā muniśārdūla yajñasvādhyāyakarmakṛt // vis_11.225 // brahmaṛddhikaraṃ puṃsāṃ sarvasaṃpatsukhāvaham / sarvaduḥkhavināśaṃ tat rājarāṣṭavivṛddhidam // vis_11.226 // tasmātsarvaprayatnena vidhiṃ vidhivadarcayet / viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ smṛtam // vis_11.227 // evaṃ saṃkṣepataḥ proktaṃ svatantrārcāvidhānakam / brahmaṇo muniśārdūla dāmodaramatho śṛṇu // vis_11.228 // nīlajīmūtasaṃkāśaṃ pītavastraṃ caturbhujam / sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam // vis_11.229 // sarvālaṃkārasaṃyuktaṃ śrīvatsāṅkitavakṣasam / śaṅkhacakragadāpāṇiṃ vanamālāvirājitam // vis_11.230 // evaṃ dhyāyet svarūpaṃ tu domodaramanāmayam / prathame 'sya kare śaṅkha adhastāt padmameva hi // vis_11.231 // vāme caiva gadā tasya hyadhastāccakrameva hi / aniruddhasya bhedo 'yaṃ dāmodara iti smṛtaḥ // vis_11.232 // catasṛṇāṃ ca mūrtīnāṃ bhedāḥ saṃparikīrtitāḥ / ādimūrti pratiṣṭhākhyā nityamarcā yuge yuge // vis_11.233 // tretāyāṃ tu dvitīyā tu tṛtīyā dvāpare tathā / kalau yuge 'niruddhastu sarve sarveṣu vā punaḥ // vis_11.234 // parameṣṭhyādimantraistu sthāpayettu yathākramam / evaṃ dvādaśamūrtīnāṃ lakṣaṇaṃ paripaṭhyate // vis_11.235 // kiṃśukāraṃ(?) samaprakhyaṃ triṇetraṃ bhīmarūpiṇam / sahasraṃ vā tadardhaṃ vā hyaṣṭottaraśataṃ tu vā // vis_11.236 // atha vāṣṭabhujaṃ vāpi kārayetsumanoramam / pītāmbarasamāyuktaṃ sarvābharaṇabhūṣitam // vis_11.237 // sarvālaṃkārasaṃyuktaṃ sarvapraharaṇānvitam / evaṃ rūpaṃ tu saṃcintya viśvarūpamayaṃ harim // vis_11.238 // dakṣiṇordhvakare cakraṃ musalaṃ cāpare bhuje(kare?) / tasyādhare tu pāśaḥsyāt aṅkuśaṃ cāpare nyaset // vis_11.239 // cakraṃ vāmādhare haste tasyordhve lakuṭaṃ nyaset / lakuṭasyordhvahaste tu śaṅkhaṃ gokṣīrasaṃnibham // vis_11.240 // śaṅkhordhve saśaraṃ cāpamevaṃ praharaṇaṃ nyaset / śeṣāṇyastrāṇi sarvāṇi yathākāmaṃ nyaset kare // vis_11.241 // viśvarūpasya saṃproktaṃ lakṣaṇaṃ jayavṛddhidam / śuddhasphaṭikasaṃkāśaṃ tripādaṃ saptahastakam // vis_11.242 // vedaśṛṅgaṃ dvivadanaṃ triṇetraṃ pītavāsasam / śaṅkhacakragadāpāṇiṃ sarvābharaṇabhūṣitam // vis_11.243 // sarvāvayavasaṃpūrṇaṃ sarvālaṃkāraśobhitam / evaṃ saṃkṣepato proktaṃ yajñeśaṃ cāghanāśanam // vis_11.244 // dakṣiṇe 'sya kare cordhve cakraṃ kālāgnisaṃnibham / lakuṭaṃ cāpare nyasya vāmordhve śaṅkhamudvahan // vis_11.245 // asyādhare 'bhayaṃ hastaṃ varadaṃ vā smarenmune / havirbhāgagrahītāraṃ trihastena samāhitam // vis_11.246 // evaṃ dhyāyetattrisandhyāyāṃ yajñeśaṃ paramaṃ harim / trisandhyamekasandhyaṃ vā yajñeśaṃ pūjayed dvijaḥ // vis_11.247 // sarvān kāmānavāpnoti sarvayajñaphalaṃ labhet / dhyānenotpadyamānena samyagjñānamavāpyate // vis_11.248 // tasmātsarvaprayatnena yajñeśaṃ pūjayed dvijaḥ / yajñeśastvadhunā prokto vedamūrtimatho śṛṇu // vis_11.249 // śyāmaṃ parvatasaṃkāśaṃ caturbāhuṃ kirīṭinam / sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam // vis_11.250 // śaṅkhacakragadāpāṇiṃ triṇetraṃ bhīmarūpiṇam / pītāmbarasamāyuktaṃ sarvāpalaṃkārasaṃyutam // vis_11.251 // sarvavedamayaṃ sūkṣmaṃ guhyādguhyamanuttamam / vedamūrtirmayā proktā hetinyāsamatho śṛṇu // vis_11.252 // asya dakṣiṇahastordhve cakraṃ kālānalaprabham / cāpaṃ cādharahaste tu vinyasettu mahāmune // vis_11.253 // savyapārśvordhvahaste tu pāñcajanyamadho gadām / evaṃ cāyudhavinyāsaṃ śriyādīnāmatha śṛṇu // vis_11.254 // taptajāmbūnadamayīṃ caturhastasamanvitām / sarvāvayavasaṃpūrṇāṃ sarvābharaṇabhūṣitām // vis_11.255 // sarvaśaktisamopetāṃ makuṭādivirājitām / sarvālaṃkārasaṃyuktāṃ sarvaratnavirājitām // vis_11.256 // raktapadmadharāṃ devīṃ raktāmbarasamanvitām / padmāsanasamāyuktāṃ sākṣāddevīṃ haripriyām // vis_11.257 // sarvālaṃkārasaṃyuktāṃ sarvaratnavirājitām / śaṅkhacakrāmbujadharāṃ lakṣmīmevaṃ tu cintayet // vis_11.258 // dakṣiṇordhvakare cakramadhaḥ padmaṃ virājitam / vāme śaṅkhamadhaḥ padmaṃ varadaṃ vābhayaṃ tu vā // vis_11.259 // evaṃ dhyāyenmuniśreṣṭha svatantrārcāvidhānake / paratantre tu vakṣyāmi lakṣaṇaṃ puṣṭisaṃyutam // vis_11.260 // śaṅkhacakraṃ vyapohyaiva śriyaṃ puṣṭiṃ tu kalpayet / dvibhujāṃ kanakābhāsāṃ śriyaṃ vinyasya dakṣiṇe // vis_11.261 // puṣṭiṃ vāme nyasettasyāḥ lakṣaṇaṃ śṛṇu nārada / dūrvāśyāmāṃ suraktāṃ vā dvibhujāṃ paṅkajānanām // vis_11.262 // sarvāvayavasaṃpūrṇāṃ makuṭādivirājitām / raktapadmordhvagāṃ devīṃ sarvābharaṇabhūṣitām // vis_11.263 // divyamālyāmbaradharāṃ divyaratnavirājitām / raktapadmakarāṃ devīṃ dhyāyet puṣṭiṃ haripriyām // vis_11.264 // evaṃ dhyātvā muniśreṣṭha kārayet sumanoramām / evaṃ puṣṭiṃ tu saṃcintya sarvaduḥkhāghanāśinīm // vis_11.265 // medhāmūrtimatho vakṣye sarvavidyāpradāyinīm / raktapadmadalaprakhyāṃ padmāsanagatāṃ śubhām // vis_11.266 // sarvalakṣaṇasaṃpannāṃ sarvābharaṇabhūṣitām / dvibhujāṃ dvidṛśāṃ(śaṃ?) devīṃ medhāṃ makuṭadhāriṇīm // vis_11.267 // medhā caiva mayā proktā vāgdevīmadhunā śṛṇu / śuddhasphaṭikasaṃkāśāṃ śvetapadmagatāṃ śubhām // vis_11.268 // padmāsanasamopetāṃ caturhastasamanvitām / śvetāmbarasamāyuktāṃ muktābharaṇabhūṣitām // vis_11.269 // tridṛśāṃ(śaṃ?)dvidṛśāṃ(śaṃ?) vāpi hyakṣamālādharāṃ śubhām / vyākhyānapustakāyuktāṃ vāgdevīṃ makuṭānvitām // vis_11.270 // evaṃ sarasvatīṃ dhyāyet sarvadevīmayīṃ parām / paratantravidhānaṃ cet pravakṣyāmi sarasvatīm // vis_11.271 // sarvalakṣaṇasaṃpannāṃ sarvāvayavaśābhitām / sarvābharaṇasaṃyuktāṃ dvibhujāṃ dvidṛśāṃ(śaṃ?) parām // vis_11.272 // viśeṣaścātra saṃproktaḥ śeṣaṃ pūrvavadācaret / ityevaṃ paratantre tu lakṣaṇaṃ paripaṭhyate // vis_11.273 // gaṇanāvalayaṃ cordhve vāmasyordhve kamaṇḍalum / pustakaṃ cādhare haste sarvavidyārṇavāmṛtam // vis_11.274 // pratipādanamudrāṃ ca dakṣiṇādharahastake / paratantre muniśreṣṭa padmahastāṃ śubhānanām // vis_11.275 // aṅghripārśveṃ'śukaṃ gṛhya evaṃ vāṇīṃ prakalpayet / evaṃ saṃkṣepataḥ proktaṃ durgāmūrtimatho śṛṇu // vis_11.276 // śyāmādriśikharākārāṃ triṇetrāṃ paṅkajānanām / dvinetrāṃ vā muniśreṣṭha caturhastāṣṭakaṃ tu vā // vis_11.277 // sarvāvayavasaṃpūrṇāṃ makuṭādivirājitām / śaṅkhacakrābhayabhujāṃ(karāṃ?)padmasyopari saṃsthitām // vis_11.278 // durgāṃ caivaṃ mayā proktāṃ hetinyāsamatho śṛṇu / dakṣiṇordhvakare cakramabhayaṃ cāpare kare // vis_11.279 // vāmordhve kambu vinyasya hyadhastāt kaṭihastakam / evaṃ caturbhuje prokta aṣṭahaste tvatho śṛṇu // vis_11.280 // tasya dakṣiṇahastordhve cakraṃ kālāgnisaṃnibham / asyādhare tu śaṅkhaḥ syāt khaṅgaṃ cādharadoṣṇi tu // vis_11.281 // sa(tri?) śūlaṃ vidrumaprakhyaṃ vinyasedapare śubhe(kare?) / evaṃ dakṣiṇapārśve tu proktaṃ vāme tvatha śṛṇu // vis_11.282 // cāpo vāmordhvahaste syāt hyadhastācchaṅkha eva tu / parighopyadhare haste gadā caivāpare kare // vis_11.283 // evaṃ saṃkṣepataḥ proktāṃ mahiṣāntakarī śubhā / atra kaścidviśeṣo 'sti durgāpūjāvidhikrame // vis_11.284 // saṃhitāṃ tu kare gṛhya pūjayedvidhicoditam / viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ smṛtam // vis_11.285 // vighneśaṃ vaiṣṇavaṃ vakṣye sarvavighnopanāśanam / utpattilakṣaṇaṃ cāsya saṃkṣepācchṛṇu nārada // vis_11.286 // nārāyaṇāṃśakaṃ sākṣādākāśātmakamavyayam / hastivaktrasamāyuktaṃ līlayāgnau samudbhavam // vis_11.287 // duṣṭapradhvaṃsanārthāya yāgāgnau paramaṃ harima(?) / atastallakṣaṇaṃ vakṣye viviktena śṛṇu kramāt // vis_11.288 // śvetaṃ kṛṣṇaṃ tathā śyāmaṃ raktaṃ vā munisattama / saṃjñātvā lakṣaṇopetaṃ kārayeddhastivaktrakam // vis_11.289 // sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam / caturbāhuṃ dvinetraṃ ca triṇetraṃ vātra kārayet // vis_11.290 // nāgayajñopavītāṅgaṃ śvetāmbarasamanvitam / śaṅkhacakrasamāyuktaṃ varadaṃ raśanāṅkuśam(?) // vis_11.291 // vinyasenmuniśārdūla karturicchāvaśāt kramāt / kārayedyāgavighnasya nāśārthaṃ vighnanāyakam // vis_11.292 // dakṣiṇe 'sya nyaseccakramabhayaṃ tvapare bhuje(kare?) / vāme śaṅkhaṃ nyasedūrdhve hyadhastāllakuṭaṃ nyaset // vis_11.293 // evaṃ cakrādisaṃproktamaparaṃ cādhunā śṛṇu / dakṣiṇe paraśuṃ nyasya hyadhaḥ pāśāṅkuśaṃ nyaset // vis_11.294 // akṣamālāṃ nyasedvāme pāśaṃ cādharadoṣaṇi / vinyasenmuniśārdūla hastivaktrāgrake phalam // vis_11.295 // dviprakāraṃ mayā proktaṃ vighneśāyudhakaṃ bhavet / vinyasenmuniśārdūla sādhakecchānurūpataḥ // vis_11.296 // svatantre paratantre ca rūpamevaṃ tu cintayet / ākhustadvāhanaṃ proktaṃ garuḍaṃ vāgrataḥ smaret // vis_11.297 // nārāyaṇāṃśakatvācca proktastatra khageśvaraḥ / gaṇānāṃ tu tryṛcā tatra vighneśaṃ yor'cayed dvijaḥ // vis_11.298 // sarvān kāmānavāpnoti rājñastu vijayo bhavet / atra kaścidviśeṣo 'sti śṛṇu tvaṃ munipuṅgava // vis_11.299 // vimānalakṣaṇaṃ caiva pratimādravyameva ca / pratimālakṣaṇaṃ caiva parivārasya lakṣaṇam // vis_11.300 // pūjanādīni sarvāṇi mūrtīnāṃ munipuṅgava / sādhāraṇakramaṃ jñātvā ādimūrtivadācaret // vis_11.301 // paramātmādimūrtīnāṃ vighneśāntaṃ mahāmune / svatantre paratantre ca pūjayet svasvavidyayā // vis_11.302 // vāmanaṃ vighnarājaṃ ca svatantraṃ cenmunīśvara / ś ekaberaṃ tu saṃsthāpya pūjayettu dine dine // vis_11.303 // ṣaṅberaṃ vā triberaṃ vā saṃsthāpya vidhinā mune / neṣyante 'tra śriyādīni śaktisthāpanakaṃ param // vis_11.304 // viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ bhavet / lakṣmīṃ puṣṭiṃ ca vāgdevīṃ medhāṃ durgāṃ ca tatra vai(?) // vis_11.305 // svatantre paratantre ca pūjayet svasvavidyayā / viśeṣaścātra saṃproktaḥ pūjābhedamataḥ śṛṇu // vis_11.306 // mūrtīnāṃ tu pravakṣyāmi prāsādādīni pūrvavat / paramātmādimūrtīnāṃ pūjābhedaviśeṣakam // vis_11.307 // śayane sati mūlārcā karmārcā cāsanaṃ bhavet / sthānakaṃ vāpi kurvīta tadberaṃ tu caturbhujam // vis_11.308 // baliberaṃ tathā kuryādutsave(vaṃ?) snapane(naṃ?) tathā / sthānakasyaivameva syāt yānakaṃ vāpi kārayet // vis_11.309 // āsīne tu mahābere sarvamāsīnameva vā / sthānakaṃ vāpi kurvīta sarvamevaṃ caturbhujam // vis_11.310 // matsyādidaśamūrtīnāṃ pūjābimbaṃ caturbhujam / mūlabere tu yat(yathā?) proktaṃ tathaiva munisattama // vis_11.311 // avatāre 'tha vā kuryādarcanāberamatra vai / atra kaścidviśeṣo 'sti matsyādīnāṃ tu nārada // vis_11.312 // pravakṣyāmi muniśreṣṭha śṛṇu matsyādikān kramāt / bahirāvaraṇe kuryāt avatārālayaṃ budhaḥ // vis_11.313 // maṇḍape gopure vāpi prākāre vā svatantrake / sarvakāmapradaṃ puṇyamāyurārogyavardhanam // vis_11.314 // jayalakṣmīvivṛddhyarthaṃ svatantraparatantrayoḥ / avatārārcanaphalaṃ lokeṣu paripaṭhyate // vis_11.315 // parvate vā vane vāpi grāme vā nagare 'pi vā / kārayellakṣaṇopetān yathāvattatkramānmune // vis_11.316 // svatantreṇaiva vā cāsmin paratantreṇa vā mune / kārayet pratimāṃ tatra pūrvoktadravyasaṃyutam // vis_11.317 // saṃsthāpya vidhivatteṣāṃ(ttāśca?) pūjayettu dine dine / svatantrārcāvidhāne tu mūrtibhedavidhiṃ śṛṇu // vis_11.318 // balibimbotsavādīṃśca vāsudevādikān nayet (nyaset?) / mūlamūrtyanusāraṃ tu na kuryādvāvatārake // vis_11.319 // yajamānecchayā cāsmin yathākāmaṃ samācaret / parivārāṇi sarvāṇi pūrvavat kramayogataḥ // vis_11.320 // kalpayedavatārāṇaṃ svatantrārcāvidhānake / dvārādyāvaraṇān sarvān kuryāccaiva svatantrake // vis_11.321 // yuktyā yuktiviśeṣeṇa kriyate(kuryādvai?) cātra buddhimān / evamuktaprakāreṇa pratimāṃ kurute yadi // vis_11.322 // sarvān kāmānavāpnoti viṣṇulokaṃ sa gacchati // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [varṇāyudhavinyāsavidhirnāma] ekādeśo 'dhyāyaḥ dvādaśo 'dhyāyaḥ dvādaśo 'dhyāyaḥ viṣvaksenaḥ--- śṛṇu devamuniśreṣṭha mantrānukramaṇaṃ param / soddhāraṇaṃ ṛṣiśchando daivaṃ varṇādimeva ca // vis_12.1 // saṃkṣepeṇa pravakṣyāmi yathāmati mahāmune / anyaṃ tathāgatādyaṃ syādagnimāyudhasaṃhṛtiḥ // vis_12.2 // paramātmā dvitīyaṃ tu tṛtīyaṃ vāsudevakam / saṃkarṣaṇaṃ tato mantraṃ pradyumnasya tathaiva ca // vis_12.3 // aniruddhasya vidyā ca matsyamantramanantaram / kūrmavidyā tataḥ kroḍaṃ daśamaṃ nārasiṃhakam // vis_12.4 // paścādvāmanamantraṃ ca jāmadagnyamataḥ param / vidyā dāśaratherūrdhvaṃ balarāmamanantaram // vis_12.5 // kṛṣṇaṃ ca kalkīviṣṇośca keśavasya punaḥ punaḥ / nārāyaṇasya vidyāṃ tāṃ mādhavasya punaḥ kramāt // vis_12.6 // govindasyāpi viṣṇośca madhusūdanavidyayā / traivikramaṃ vāmanaṃ ca śrīdharākhyamatho mune // vis_12.7 // hṛṣīkeśaṃ ca mantraṃ ca padmanābhamataḥ param / brahmamantraṃ tathā caiva dāmodaramanukramāt // vis_12.8 // viśvarūpasya mantraṃ ca yajñamūrterataḥ param / vedamūrteratho mudrāmantraṃ śrīmantrameva ca // vis_12.9 // puṣṭividyā tathā medhāvidyā sarasvatī tathā / durgāvighneśayoścāpi vidyā yā parameṣṭhinaḥ // vis_12.10 // puruṣasya ca vidyā ca viśvamantramataḥ param / nivṛttisarvaiśvaryayormantraṃ mantravidāṃ vara // vis_12.11 // yathoktamuddhariṣyāmi bhaktānāṃ hitakāmyayā / mantroddhāraṃ pravakṣyāmi yathāvadanupūrvaśaḥ // vis_12.12 // śṛṇuṣvāvahito bhūtvā guhyādguhyataraṃ mune / viṣṇupañcakamuddhṛtya bhānumantamataḥ param // vis_12.13 // yajuṣāmāntalāntaṃ ca sāntamāntena yojayet / praṇavena puṭīkṛtya dvitīyaṃ bindunā yutam // vis_12.14 // namasā bhagavānekādaśayuktaṃ paraḥ param / ṇāntamāntātmane viśveśāntaṇāntaṃ salāntakam // vis_12.15 // ekādaśadvitīyena vāsudevāt samuddharet / senāyutādyalāntena yanāṃghrimaneryutām // vis_12.16 // mantrādyāmuddharedvidvān guhyaṃ guhyārthasādhakam / ādyantaṃ praṇavaṃ kṛtvā namaḥ śabdamanantaram // vis_12.17 // prathamāntaṃ tathā mādi makārāntaṃ kalāntakam / turīyādi sahaihāraṃ sacūḍāmaṇiṣāntakam // vis_12.18 // vargādimanyakāreṇa śāntaṇonantaraṃ tathā / māntamāntaṃ tathākāramuddharet sādhakottamaḥ // vis_12.19 // amityādyuparataṃ me kuryānnamaḥ śabdamanantaram / bhagavantaṃ caturthyantaṃ pañcamānilamātiyuk // vis_12.20 // caturthasya tṛtīyena vāyupañcamabheditam / pañcamāntaṃ caturthyantaṃ dvikalaṃ vāyumādinā // vis_12.21 // savisargamakāraṃ ca praṇavaṃ ca namastathā / pañcamaṃ ca caturthaṃ ca prathamasya tṛtīyakam // vis_12.22 // lāntaṃ tu turyapūrvā ca svaraikādaśasaṃyutam / viṣṇuṃ ca turyavargāntaṃ tṛtīyaṃ svarabhūṣitam // vis_12.23 // pañcamasvarayuktyā tu turīyaṃ tricaturthakam / āntāntamanilaṃ paścāt ṣoḍaśasvaramuddharet // vis_12.24 // anilādimathāddhṛtyānalamaukārameva ca / pibantaṃ tu namaḥ śabdaṃ svaiḥ pūrvaiḥ samasvaram // vis_12.25 // kāntāntalāntatevī ca yaṣathādicaturthakam / ekādaśaṃ dvitīyena lāntaṃ pañcamayojitam // vis_12.26 // vāntadevāyamatpūrvaṃ ṣāntavāyuṃ tathāyakaḥ / tato vāyuṃ ca rūpāya mantrādīṃśca tatoddharet // vis_12.27 // dvitīyaṃ binduśīrṣeṇa lānto nāthopari nyaset / namasā bhagavacchabdaṃ viṣṇuśabdaṃ ca pūrvavat // vis_12.28 // ṣaṭśikhaṃ kaṃ ca vahniṃ ca makāreṇātha kūrparam / ṣaṣṭhasvaraṃ ca pānteyamuddharenmantravittamaḥ // vis_12.29 // nikāmādibakārāntaṃ ṣaṣṭhasvaravibhūṣitam / savisargaṃ namaḥ śabdaṃ bhagavacchabdamuddharet // vis_12.30 // ekārāntaṃ śakārādi makārāntaṃ ca yāntakam / sāntaṃ dvitīyasaṃyuktaṃ vāyumāntaṃ ca bhūriti // vis_12.31 // āntāyaṃ mukhamuddhṛtya lāntaṃ binducaturdaśaiḥ / yathāmatau tathāntepi namo bhagavate tathā // vis_12.32 // prathamena tu yāntāni viyadādīni binduyuk / dvitīyena viyaccāpi vāyusādimatho 'mbare // vis_12.33 // analādi turīyāntaṃ bindunādavibhūṣitam / trayodaśāntaṃ svāntādi vāntaṃ gavamataḥ param // vis_12.34 // ekādaśe ca ṇāntaṃ ca ṇāntaṃ śāntaṃ ca vai param / ekādaśadvitīyena lāntaṃ bhāntamanantaram // vis_12.35 // nāntaṃ māntaṃ samuddhṛtya carame prathamaṃ likhet / mantrasyāsya muniśreṣṭha jāmadagnyamatho śṛṇu // vis_12.36 // yāntamīśvarabindū ca ādāvante namastathā / bhagavadviṣṇuśabdau ca turyāntau[tu]punaḥ punaḥ // vis_12.37 // vāntaṃ bhūtalakāyuktamanalaṃ bhāskaraṃ tathā / dvitīyayā prathamayā kalayā vāyumuddharet // vis_12.38 // pañcamāntena sahitaṃ rāntaṃ samaṇiyojitam / pāde ca śikhare caiva namaśca sakalaṃ tathā // vis_12.39 // lokāya śriyā rāmamanilānalalāntakān / prathamadvitīyavādyena ṇāntaṃ kāntayakaṃ tathā // vis_12.40 // rakṣātmajāyāṃ sarvaṃ ca rakṣoghnāyetyanantaram / tasya saṃdhāya viśvāpi śāṇāntena ve prabhāt // vis_12.41 // parato viṣatāṃghraśca sahaikādaśakalaṃ tathā / lāntaṃ nyasenmuniśreṣṭha balavidyoddhṛtiṃ śṛṇu // vis_12.42 // oṃ padaṃ prathamaṃ kṛtvā vidhāya tacchriyā punaḥ / vābhraṃ tayādāvante ca namo bhagavate punaḥ // vis_12.43 // gānādyaṃ tu nādyena vahimānaṃ ca vāyuyuk / uddharet kṛṣṇavidyāyā saṃśṛṇutaḥ param // vis_12.44 // niya............................................. | oṃ āṃ oṃ namo bhagavate paramātmane viṣṇave vāsudevāya sarvātmane oṃ om | aṃ oṃ namo bhagavate vāsudevāya | vis_12.44,3 | oṃ āṃ oṃ namo bhagavate saṃkarṣaṇāya| āṃ om | vis_12.44,4 | oṃ namo bhagavate pradyumnāya | vis_12.44,5 |āṃ oṃ oṃ namo bhagavate aniruddhāya | vis_12.44,6 | aṃ oṃ kaiṃ namo bhagavate vāsudevāya matsyāya matsya--- rūpāya krenda om | vis_12.44,7 |oṃ namo bhagavate viṣṇave kūrmarūpāya vāṃ om | vis_12.44,8 |oṃ namo bhagavate varāhāya | vis_12.44,9 |oṃ kṣaiṃ namo bhagavate nārasiṃhāya kṣaiṃ om | vis_12.44,10 |oṃ īṣinamo bhagavate vāmanāya dhī om | vis_12.44,11 |riṃ namo bhagavate viṣṇave paraśurāmāya rīṃ om | vis_12.44,12 |oṃ lūṃ nāmaḥ sakalalokāya śrīrāmāya rāvaṇāntakāya daśarathātmajāya sarvarakṣoghnāyaya satyasandhāya viṣṇave prabhaviṣṇave | vis_12.44,13 |oṃ hrīṃ namo bhagavate balīrāmāya hrīṃ om | vis_12.44,14 | oṃ kṛtaṃ namo bhagavate viṣṇave vāsudevāya devakīputrāya kuṃ om| trāyakaṃ om | vis_12.44,15 | oṃ gaiṃ namaḥ puruṣottamā viṣṇave vāsudevāya kalkī--- viṣṇave namaḥ hrāṃ om | vis_12.44,16 | oṃ oṃ namo bhagavate keśavāya| āṃ om | vis_12.44,17 | oṃ namo bhagavate nārāyaṇāya om | vis_12.44,18 |oṃ namaḥ puruṣāya mādhavāya viṣṇave vāsudevāya kṣuṃ om | vis_12.44,19 |āṃ oṃ namo bhagavate govindāya āṃ om | vis_12.44,20 |namo bhagavate viṣṇave bhūṃ om | vis_12.44,21 |āṃ oṃ namo bhagavate madhusūdanāya āṃ om | vis_12.44,22 |oṃ aṃ namo bhagavate...devāya itīda uparivratāya trivikramāya aṃ nama om | vis_12.44,23 |oṃ aṃ namo bhagavate viṣṇave vāmanāya aṃ om | vis_12.44,24 |oṃ aṃ bhagavate viṣṇave vāsudevāya śrīdharāya aṃ om | vis_12.44,25 |oṃ aḥ oṃ namo bhagavate viṣṇave hṛṣīkeśāya aṃ om | vis_12.44,26 |oṃ namo bhagavate viṣṇave padmanābhāya padmahastāya oṃ ām | vis_12.44,27 |aḥ oṃ namo bhagavate dāmodarāya aṃ om | vis_12.44,28 |oṃ tatsat namo brahmaṇe tatsa om | vis_12.44,29 |oṃ khaṃ namo bhagavate viṣṇave vāsudevāya viśvarūpāya sarvāya sarva ane sarvabhūtavyavasthitāya om |30|oṃ oṃ namo bhagavate viṣṇave vāsudevāya yajñāya yajñanetrāya yajñabhoktre namo namaḥ | vis_12.44,31 | oṃ namastvanantāya sahasramūrtaye viṣṇave vāsudevāya vedāya mūrtaye namaḥ| om | vis_12.44,32 | oṃ namaḥ sarvamudrābhyaḥ | vis_12.44,33 |oṃ kamalavāsinyai namaḥ | vis_12.44,34 |oṃ bhuṃ puṣṭyai namaḥ | vis_12.44,35 |oṃ hrīṃ medhāyai namaḥ hrīṃ om | vis_12.44,36 |oṃ saṃ sarasvatyai namaḥ saṃ om | vis_12.44,37 | oṃ hrīṃ hrīṃ saṃ oṃ hrīṃ durgāyai namaḥ| oṃ hrīṃ oṃ hrīṃ sande namaḥ om | vis_12.44,38 |oṃ gaṇapataye vighnanāyakāya namaḥ om | vis_12.44,39 |oṃ kṣaiṃ namaḥ parāya parameṣṭhyātmane namaḥ | vis_12.44,40 |oṃ yāṃ namaḥ parāya puruṣātmena namaḥ | vis_12.44,41 |oṃ rāṃ namaḥ parāya viśvātmena namaḥ | vis_12.44,42 |oṃ vāṃ namaḥ parāya nivṛtyātmane namaḥ | vis_12.44,43 |oṃ lāṃ namaḥ parāya sarvātmane namaḥ | vis_12.44,44 | iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [mantrānukramaṇavidhirnāma] dvādaśo 'dhyāyaḥ || trayodaśo 'dhyāyaḥ viṣvaksenaḥ--- mantrāṇāṃ praṇavādīnāṃ sarvavidyāvidhānakam (kān?) / ṛṣichandādi(?)vakṣyāmi sarvameva yathātatham // vis_13.1 // antaryāmī muniśchando devīgāyatrameva ca / paramātmāmaro varṇaḥ vedādyāsvasmitaṃ smṛtaḥ // vis_13.2 // viśvāmitramunirviṣṇuḥ devatā paramātmanaḥ / paramātmaiva chandastu varṇastasya sitaḥ smṛtaḥ // vis_13.3 // jāmadagnyamuniśchando vāsudevaśca devatā / anuṣṭub vāsudevasya sitavarṇa udāhṛtaḥ // vis_13.4 // chando 'nuṣṭup bharadvājo muniḥ saṃkarṣaṇo mataḥ / saṃkarṣaṇasya vidyāyā rakto varṇa ihocyate // vis_13.5 // pradyumnasya muniśchando gautamaḥ paṅktireva ca / pradyumno devatā varṇaḥ kanakābha iti smṛtaḥ // vis_13.6 // aniruddhasya vidyāyā muniśchando 'trireva ca / triṣṭup devo 'niruddhastu nīlajīmūtavarṇakaḥ // vis_13.7 // vasiṣṭho matsyamantrasya chandastu jagatī smṛtā / vāsudevastu devaḥ syāt nīlo varṇa ihocyate // vis_13.8 // kūrmasya kāśyapaṃ vidyānmuniṃ cchando virājate / devo nārāyaṇaḥ śyāmaḥ vidyāyā varṇa ucyate // vis_13.9 // agastyo vārāhavidyāyā devīgāyatramucyate / muniśchando 'maro viṣṇuḥ śyāmavarṇaṃ nigadyate // vis_13.10 // nārado nārasiṃhasya vidyāyāstu hariḥ(?) smṛtaḥ / ṛṣiśchando nṛsiṃhastu devatā sitavarṇa[kaḥ?] // vis_13.11 // ...mane maṃkaṇaṃ vidyāt ṛṣiśchando munistathā (?) / mantre 'smin vāmanaṃ daivaṃ añjanaṃ varṇa ucyate // vis_13.12 // bhārgave bhārgavaṃ vidyāt...daivastu kathyate / muniṃ tu bhārgavaṃ devaṃ pītābho varṇa ucyate // vis_13.13 // vālmīkīṃ rāmavidyāyāḥ nijhrcṛtṭagāyatramucyate / muniśchandastu devastu paramātmā payonibhaḥ // vis_13.14 // bṛhaspatiḥ balaṃ(le?) vidyāt supratiṣṭhāmuniḥ smṛtaḥ / chandastu vāyudevasya devaḥ kanakavarṇakaḥ // vis_13.15 // bhṛguḥ kṛṣṇasya vidyāyā muniśchandastu daivatam / paramātmā pratiṣṭhā tu rajato varṇa ucyate // vis_13.16 // kalkiviṣṇostu munī yo yājñavalkyo muniḥsmṛtaḥ / chando devaṃ tu gāyatraṃ viṣṇostābhrastu varṇakam // vis_13.17 // śātātapo muniḥ paṅktiśchandaḥ keśavadaivatam / keśavasya tu vidyāyā rītikā varṇa ucyate // vis_13.18 // nārāyaṇasya mantrasya devīgāyatramucyate / antaryāminaḥ svātmā varṇe marakato bhavet // vis_13.19 // mādhavasya tu saṃvarto mādhavo devatā smṛtaḥ / muniśchandastu jagatī varṇaḥ sphaṭikasaṃnibhaḥ // vis_13.20 // govindasya munirvyāso virāṭchandaśca daivatam / govinda eva varṇastu vajrasaṃnibha ucyate // vis_13.21 // muniḥ sanatkumāraḥ syādviṣṇumantrasya devatā / viṣṇureva virāṭchandaḥ padmarāgastu varṇakaḥ // vis_13.22 // madhusūdanavidyāyā munirdakṣastu daivatam / madhusūdanastvanuṣṭhupchando varṇaḥ pravālakaḥ // vis_13.23 // trivikramasya māṇikyaṃ(?) saṃvarto munirucyate / chandastu bṛhatī varṇaṃ(?) devatā tu trivikramaḥ // vis_13.24 // parāśaro vāmanasya muniḥ triṣṭubiti smṛtam / chandastu vāmano devo muktābho varṇa ucyate // vis_13.25 // śrīdharasya muniḥ kaṇvaḥ chandastūṣṇigijhrtī?ṭaṣyate / devatā śrīdharastajjñaiḥ varṇo vaiḍūryasaṃnibhaḥ // vis_13.26 // aṅgirāstu hṛṣīkeśe muniśca jagatī smṛtā / chandaḥ kaukiśi(?)nīlābho hṛṣīkeśastu daivatam // vis_13.27 // padmanābhasya tu muniḥ vaiśampāyana ucyate / chandaḥ triṣṭubiti jñeyaṃ varṇo rājatasaṃnibhaḥ // vis_13.28 // śukaśca brahmavidyāyā bṛhatī munirucyate / chando brahmādhidaivaṃ tu varṇa indusamaprabhaḥ // vis_13.29 // dāmodarasya vidyāyā mārkaṇḍeyo munirbhavet / anuṣṭup padmasaṃkāśo varṇo dāmodaro 'maraḥ // vis_13.30 // viśvarūpasya varṇastu cyavano ravisaṃnibhaḥ / tisṛgāyatrika(?)cchando vāsudevo 'maro muniḥ // vis_13.31 // yajñamūrteḥ pulastyaḥ syāt tisraḥ cchando 'dhidaivatam / pītavarṇastu vidyāyā muniḥ saṃkarṣaṇaḥ smṛtaḥ // vis_13.32 // aitareyo munirvedamūrteśchando virāṭ smṛtam / śātakumbhanibho varṇaḥ pradyumno 'mara ucyate // vis_13.33 // pippalādo munirmudrāvidyāyāśchanda ucyate / pratiṣṭhā agnivarṇaḥ syādaniruddho 'dhidaivatam // vis_13.34 // ṛṣirdakṣo virāṭchandaḥ kamalā devatā smṛtā / varṇo dīpanibhaḥ padmavidyāyā munisattama // vis_13.35 // kaṇvastu puṣṭividyāyāḥ chando gāyatramiṣyate / devatā puṣṭiruktā syāt munirvarṇaḥ sitaḥ smṛtaḥ // vis_13.36 // medhāmantrasya saṃvartamuniḥ triṣṭubudīritam / chando medhādhidevaṃ tu śaṅkhavarṇa ihocyate // vis_13.37 // maitreyastu sarasvatyā vidyāyā jagatī smṛtā / chandaḥ sarasvatī daivaṃ varṇo gokṣīrasaṃnibhaḥ // vis_13.38 // kāśyapastu muniśchandaḥ triṣṭub durgaiva daivatam / varṇastu śyāmalaḥproktaḥ vighneśasya tataḥ śṛṇu // vis_13.39 // gāṇakastu muniśchandaḥ triṣṭub gaṇapatiḥ smṛtaḥ / devatā dhavalo varṇaḥ vidyāyā gaṇapatestathā // vis_13.40 // āditaḥ(tyaḥ?)syādṛṣiḥ nīlo varṇaḥ gāyatramucyate / sadāviṣṇustathā daivaṃ chandastu parameṣṭhinaḥ // vis_13.41 // puruṣasya muniḥ sūtaḥ śveto varṇaśca daivatam / vāsudevastathā chando gāyatramiti kathyate // vis_13.42 // ravirmuniḥ syādviśvasya taruṇārkanibhastathā / saṃkarṣaṇastathā daivaṃ uṣṇik chando nigadyate // vis_13.43 // nivṛtte rājato varṇaḥ pradyumno 'mara ucyate / munistathānumān chando gāyatramiti paṭhyate // vis_13.44 // mārtaṇḍaḥ sarvavidyāyā muniḥ nā(nī?)radavarṇakaḥ / uṣṇik chando 'niruddhaśca devatetyabhibhāṣyate // vis_13.45 // yeṣāmanuktamantre 'smin ṛṣyādi munisattama / teṣāṃ sāmānyato vidyāt ṛṣirāditya eva ca // vis_13.46 // gāyatrameva chandaḥ syāt sadāviṣṇuśca daivatam / bījānāṃ bījavarṇaṃ ca chando daivatameva ca // vis_13.47 // muniṃ cājānatārcāyāṃ sā (cet?) kṛtāpyakṛtā bhavet / tasmāt krameṇa vijñāya vidyādīn sādhakottamaḥ // vis_13.48 // yathoktamarcayennityaṃ labdhavidyaḥ śucirmune / anyathārcati yo mohādagha(-ddhana?)nāśaṃ kulakṣayam // vis_13.49 // kurute nṛpanāśaṃ ca nātra kāryā vicāraṇā / ataḥkleśena vijñāya mantrādīnarcayedbudhaḥ // vis_13.50 // vidyānāmatiguhyānāṃ sarvavratavivṛddhaye / ataḥparaṃ pravakṣyāmi sūktasya puruṣasya ca // vis_13.51 // anuṣṭubasya sūktasya triṣṭubantasya(?)devatā / chando munyādi saṃkṣepācchṛṇu nārada sattama // vis_13.52 // puruṣo yo jagadbījaṃ ṛṣirnārāyaṇaḥ smṛtaḥ / uktaṃ hi samudāyasya pratyṛcaṃ śṛṇu nārada // vis_13.53 // prathamasya munirvāsudevo uṣṇik chanda ucyate / paramātmāmaro varṇaṃ śuklamityabhidhīyate // vis_13.54 // saṃkarṣaṇo muniśchando 'nuṣṭup devo 'sya matsyakaḥ / dvitīyasya muniśreṣṭha varṇo dhūmra udāhṛtaḥ // vis_13.55 // tṛtīyo devīgāyatraṃ chando varṇaḥsmṛtoruṇaḥ / pradyumna ṛṣirityāhuḥ devatā kūrma ucyate // vis_13.56 // atiruddhasturīyasya muniśchando virāḍiti / devatāsya tu vārāho nīlo varṇa udāhṛtaḥ // vis_13.57 // pañcamasya muniśchandaḥ uṣṇik keśava ucyate / devatā narasiṃhastu varṇo gokṣīrasaṃnibhaḥ // vis_13.58 // nārāyaṇo ṛṣiśchando nicṛtgāyatra ucyate / devatā māna(-dha?)vo vidyāt ṣaṣṭhasyaiva tu dhūmrakaḥ // vis_13.59 // saptamasya munirvarṇaḥ mādhavo 'sya sitaḥsmṛtaḥ / rāmaṃ taddaivataṃ vidyāt uṣṇik chanda udāhṛtaḥ // vis_13.60 // govindaścāṣṭamasyaiva ṛṣiśchandoṣṇigeva(?) ca / daivaṃ dāśarathī rāmo varṇaḥ kālāgnisaṃnibhaḥ // vis_13.61 // navamasya munirviṣṇa1ḥ balarāmo 'sya daivatam / gāyatrīchandaso(?)varṇaḥ gokṣīrākṛtirucyate // vis_13.62 // madhusūdano muniḥsyāddevīgāyatra ucyate / daśamasyādhidaivaṃ tat (tu?) kalkiragninibho bhavet // vis_13.63 // trivikramo muniśchando virāḍagninibho bhavet / daivataṃ viśvarūpo 'yaṃ ekāntaṃ daśamasya tu // vis_13.64 // dvādaśasya muniṃ vidyāt vāmanaṃ vahnisaṃnibham / virāṭ chando 'maro yajñamūrtistu paripaṭhyate // vis_13.65 // trayodaśasyoṣṇik chandaḥ śrīdharo munireva ca / vaikuṇṭho daivataṃ varṇaḥ taptahāṭakasaṃnibhaḥ // vis_13.66 // caturdaśasya gāyatrī devīpūrvāñjanākṛtiḥ / hṛṣīkeśo munirdevo mahāviṣṇuriti smṛtaḥ // vis_13.67 // pañcottaradaśasyaiva padmanābho muniḥ smṛtaḥ / vedamūrtyadhidaivaṃ tu uṣṇikchando sitaḥ smṛtaḥ // vis_13.68 // ṣoḍaśasya ṛṣiścaiva dāmodara iti smṛtaḥ / hayagrīvo maharṣiśca chando 'gnirdevasaṃnibhaḥ (?) // vis_13.69 // evaṃ puruṣasūktasya ṛṣyādi parikīrtitam / ṛcāṃ ṛṣiṃ ca varṇaṃ ca daivataṃ chanda eva ca // vis_13.70 // ajñānādarcayenmohāt sukṛto 'pyakṛto bhavet / tasmātsarvaprayatnena ṛṣyādīn jñāpayet kramāt // vis_13.71 // atharvaṇasya sūktasya sṛṣṭyādipratipādakam / nārāyaṇa ṛṣiśchando devīgāyatrameva ca // vis_13.72 // paramātmāmarovarṇaḥ śukla ityabhidhīyate / yeṣāmanuktamantre 'smin ṛṣyādi munisattama // vis_13.73 // teṣāṃ sāmānyato vidyāt ṛṣirnārāyaṇaḥ smṛtaḥ / gāyatrameva chandaḥ syāt paramātmādhidaivatam // vis_13.74 // pīto varṇa ṛcāṃ caivametadguhyaṃ mayoditam / ṛcāmevamunaktānāṃ ṛṣyādi parikīrtitam // vis_13.75 // saṃkṣepāt kathitaṃ guhyaṃ sādhakānāṃ hitāya vai // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ jhrmantrāṇāṃ ṛṣichanda- devatādikathanaṃ nāmaṭa trayodaśo 'dhyāyaḥ || caturdaśo 'dhyāyaḥ caturdaśo 'dhyāyaḥ viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi carupākavidhiṃ param / śṛṇu nārada sarvajña vrīhikṣetrādikān kramāt // vis_14.1 // na coṣaradharāyāṃ ca caṇḍālādigṛhāntike / na śmaśānāntike bhūmyāṃ dhānyasaṃgrahaṇaṃ bhavet // vis_14.2 // śubhakṣetrodbhavaṃ dhānyaṃ tryahābdaṃ (tryabdaṃ vā?) vatsaraṃ tu vā / ṣaṇmāsaṃ vā trimāsaṃ vā samyak paryuṣitaṃ śubham // vis_14.3 // raktaśāliṃ tato (tu vā?) śvetaṃ kṛṣṇaśāliṃ tathaiva ca / saṃgrahe 'smin muniśreṣṭha taṇḍulaṃ śvetamuttamam // vis_14.4 // kundendumuktāsaṃkāśaiḥ tatkṛtaiḥ (?) śālitaṇḍulaiḥ / pācayeddhariveśmasya (-gehasya?) āgneyyāṃ pacanālaye // vis_14.5 // mantrajño vaṃśasaṃpannaḥ prātaḥsnānaparāyaṇaḥ / haviṣāṃ pākayogyastu balavān karmatatparaḥ // vis_14.6 // mānādi cādhunā vakṣye śṛṇu guhyamanuttamam / dviśataiḥ pañcaviṃśadbhiḥ vrīhibhiścaiva pūritam // vis_14.7 // śuktimātramiti khyātaṃ mānaṃ tenaiva kalpayet / taddvayaṃ talamityuktaṃ prakubjaṃ (-ñcaḥ?)syāttaladvayam // vis_14.8 // taddvayaṃ prasṛtiḥ proktā kuḍumbaṃ(-baṃ?)prasṛtidvayam / añjalistaddvayaṃ proktaṃ prasthaḥ syādañjalidvayam // vis_14.9 // pātraṃ prasthadvayaṃ proktamāḍhakaṃ taddvayaṃ bhavet / taddvayaṃ śivamityuktaṃ droṇaṃ vidyācchivadvayam // vis_14.10 // droṇadvayaṃ bhavet khārī bhāraṃ khāritrayaṃ bhavet / mānamevaṃ mayā proktaṃ pātraśuddhimatho śṛṇu // vis_14.11 // carupātradvayaṃ proktaṃ tāmraṃ mṛṇmayameva vā / tāmrābhāve muniśreṣṭha mṛṇmayaṃ vātha kārayet // vis_14.12 // dine dine navaṃ gṛhyaṃ sādhayet sādhakottamaḥ / pātrāṇi ca śarāvāṇi saṃgṛhya paricārakaḥ // vis_14.13 // śuddhatoyena saṃkṣālya viṣṇugāyatriyā punaḥ / prokṣayedgandhatoyena pañcopaniṣadaiḥ kramāt // vis_14.14 // (...) pātraśuddhiriha proktā haviḥsaṃkhyā(?)pracakṣate / uttamottamamityuktamaṣṭadroṇaistu pūritam // vis_14.16 // ṣaḍdroṇaistaṇḍulaiḥsiddhaṃ bhaveduttamamadhyamam / droṇahīnaṃ bhavettatra uttamādhamamucyate // vis_14.17 // madhyamottamamityuktaṃ khāridvayasamanvitam / droṇadvayena naivedyaṃ bhavenmadhyamamadhyamam // vis_14.18 // madhyamādhamamityuktaṃ droṇadvayasamadvayam (?) / droṇaṃ caiva tadardhaṃ ca tasyārdhamadhamatrayam // vis_14.19 // taṇḍulairāḍhakairhīnaṃ naivedyaṃ na prakalpayet / caruḥprasthadvayaḥ proktaḥ havirāḍhakamucyate // vis_14.20 // tasmin (tattu?)śriyādidevīnāmāḍhakaṃ vārdhameva vā / nivedayenmuniśreṣṭha taṇḍulānāṃ vidhiṃ śṛṇu // vis_14.21 // dvitīyāvaraṇe caiva tṛtīyāvaraṇe 'pi vā / kuryāddhānyāvaghātasya śālāmīśānagocare // vis_14.22 // dakṣiṇe vātha vāyavye nairṛte vāntare tathā / śālāṃ ca bhūṣayitvā tu vitānādyairmanoharaiḥ // vis_14.23 // gomayena samālipya śālipiṣṭairvicitrayet / brāhmaṇī tu suśīlā ca brāhmaṇyena samanvitā // vis_14.24 // dhānyāvaghātaṃ tatraiva kuryādāmamanuttamam / ulūkhalādi saṃprokṣya harirityuccaran kramāt // vis_14.25 // ghātayet sarvadhānyāni paścāttaṇḍulameva ca / āmaṃ vāpyathavā pakvamevameva dine dine // vis_14.26 // saṃskṛtya taṇḍulān sarvān saṃgṛhya praṇavena tu / nirīkṣya taṇḍulān paścāt śarkarādīni sarvaśaḥ // vis_14.27 // harismṛtyā krameṇaiva śucirbhūtvā samahitaḥ (tā?) / parārthe viṣṇupūjāyāṃ sacchūdro vaiṣṇavo mune // vis_14.28 // na spṛśet pakvamāmaṃ...kuryādyathāruci / tadabhāve muniśreṣṭha vaiṣṇavānāṃ gṛhe gṛhe // vis_14.29 // dine dine tu kartavyāstaṇḍulāḥ śūdrakairvinā / asmin (yastu?)śudragṛhe mohāllebhādvā munisattama // vis_14.30 // taṇḍulaṃ kurute pūjā niṣphalā sā bhaviṣyati / sarvanāśamavāpnoti tasmādyatnena varjayet // vis_14.31 // svārthārcane yathākāmaṃ bhaktyā devāya dāpayet / abhinnāstaṇḍulā grāhyā akhinnāśca tathaiva ca // vis_14.32 // atuṣāścāpyapāṣāṇāḥ kṛmikīṭavivarjitāḥ / akaṇāśca rajopetāḥ pāṃsusparśanavarjitā (?) // vis_14.33 // apakvāstaṇḍulāścānyāḥ na nivedyāḥ kathaṃcana / pakvameva caruṃ dadyāt apakvaṃ tu vivarjayet // vis_14.34 // varjitaṃ ca caruṃ mohāt nivedayati cenmune / rākṣasāśca piśācāśca hṛṣṭā gṛhṇānti taccarum // vis_14.35 // kupyate(?)tu hariścāpi nātra kāryā vicāraṇā / tasmāt sarvaprayatnena varjitaṃ varjayet sadā // vis_14.36 // uddharet sarvapātrāṇi praṇavena mahāmune / purā pātrāṇi prakṣālya pūrvoktena vidhānataḥ // vis_14.37 // aṣṭākṣareṇa mantreṇa ājyenaiva tu lepayet / spṛśecca taṇḍulān paścāt dvādaśākṣaravidyayā // vis_14.38 // kṣipeddvādaśamuṣṭiṃ tu kramāddvādaśanāmabhiḥ / namaskārāntasaṃyuktaṃ dhyātvā tu hṛdaye harim // vis_14.39 // tataśca caturo muṣṭīn prakṣipenmūrtināmabhiḥ / ṣaḍbhiḥ(?)prakṣālanaṃ kṛtvā bījena parameṣṭhinā // vis_14.40 // culyāmāropayet paścādbījena puruṣātmanā / agniṃ samedhayet paścādviśvabījena sādhakaḥ // vis_14.41 // nivṛtyā abhighāryātha sarveṇaivāvatārayet / mūrtimantreṇa vā sarvān mūlamantreṇa vā mune // vis_14.42 // kārayenmuniśārdūla nitye naimittike kramāt / carupākavidhāne 'smin mantrān sarvāna mahāmune // vis_14.43 // namaskāravihīnena(-nāṃstu?) yojayenmantravittamaḥ / havirādiṣu vakṣyāmi varjyāvarjyavidhiṃ kramāt // vis_14.44 // nīlitaṃ varjayeddhavyamatipakvaṃ tathaiva ca / tathāpyapākasaṃpūrṇamardhataṇḍulameva ca // vis_14.45 // varṇāntaragataṃ caiva gandhaduṣṭaṃ ca dhūpitam / dvipakvaṃ sthāpitaṃ caivāghrātaṃ niṣvitanakam(?) // vis_14.46 // apakṣutaṃ śvāsahataṃ mukhavāyuhataṃ tathā / paraspṛṣṭaṃ śunādṛṣṭamadīkṣitanirīkṣitam // vis_14.47 // svedabinduhataṃ cāpi dhāmahastagataṃ (vāmahastahataṃ?) tathā / laṅghitaṃ śītamatyuṣṇaṃ bhinnapātragataṃ tathā // vis_14.48 // kṛmikeśādisahitaṃ koṣṭha(kāṣṭha?)loṣṭhādipāti(saṃyu)tam / mantrahīnaṃ kriyāhīnaṃ bhaktihīnamatoṣitam (?) // vis_14.49 // arkapātragataṃ cāpi varjayedyatnataścarum / phalāni yatnapakvāni varjanīyāni sarvaśaḥ // vis_14.50 // kadalīphalamekaṃ tu yatnapakveṣu gṛhyate / apakvama(-kvaṃ tva?)gnināśastaṃ phalamatra nivedayet // vis_14.51 // evamuktaṃ tu śuddhānnaṃ pāyasaṃ tvadhunocyate / yajamānecchayā tasmiṃstaṇḍulaṃ gṛhya sādhakaḥ // vis_14.52 // taṇḍuladviguṇaṃ kṣīraṃ mudgasāraḥ samo bhavet / pācitaṃ pāyasaṃ proktaṃ śeṣaṃ pūrvavadācaret // vis_14.53 // taṇḍulasya caturthāṃśāṃstilān prakṣipya cūrṇitān / taccaturthaṃ ghṛtaṃ kṣiptvā pācayitvā yathāvidhi // vis_14.54 // kṛsarānnamiti proktaṃ gaulyānnaṃ tvadhunā śṛṇu / pāyasaṃ pūrvavat kṛtvā taṇḍulena samaṃ gulam // vis_14.55 // gulārdhaṃ prakṣipedājyaṃ kadalyādiphalaṃ kṣipet / gulānnamiti saṃproktaṃ mudgānnamadhunocyate // vis_14.56 // taṇḍulena samaṃ mudgaṃ nālikerulānvitam / mudgānnamiti saṃproktaṃ haridrānnamihocyate // vis_14.57 // marīcirajanīyuktaṃ jīrakaiḥ sarṣapairyutam / ucyate pācitaṃ hyetat haridrānnaṃ yathāvidhi // vis_14.58 // tadvidhiṃ cādhunā vakṣye śṛṇu bhāgottaraṃ (pākakramaṃ?) mune / droṇataṇḍulamādāya kundendudhavalaprabham // vis_14.59 // pūrvavat pācayitvā tu marīcyādīni vinyaset / marīcaṃ prasthapādaṃ ca triguṇaṃ(ṇāṃ?) rajanīṃ kṣipet // vis_14.60 // sarṣapaṃ dviguṇaṃ caiva tadardhaṃ jīrakaṃ kṣipet / droṇasyaivaṃ mayā proktaṃ śeṣaṃ yuktyā prayojayet // vis_14.61 // iti bhāgottaraṃ proktaṃ haridrānnasya te mayā / upadaṃśān pravakṣyāmi śṛṇuṣva munisattama // vis_14.62 // gandhavarṇarasopetaṃ vastrapūtaṃ ghṛtaṃ navam / dvātriṃśadaṃśamājyaṃ syāt gṛhṇīyādatra goghṛtam // vis_14.63 // ṣoḍaśāṃśaṃ tu gulmāṣaṃ tadardhaṃ gulamiṣyate / pakvayukphalamūlaṃ ca sarvaṃ lavaṇamiśritam // vis_14.64 // ghṛtena pācayet samyak taptakāñcanavanmune / marīcai rajanīmiśraiḥ sarṣapaiśca mahāmune // vis_14.65 // pācayitvopadaṃśāni deveśāya nivedayet / śeṣāṇiṃ copadaṃśāni yajamānecchayā pacet // vis_14.66 // dadhikhaṇḍarasairyuktamaṣṭāṃśakamudāhṛtam / sūpaṃ caiva tathā kuryāt yathāvittānusārataḥ(?) // vis_14.67 // atastat parimāṇaṃ tu vakṣyāmi munisattama / yajamānecchayā tasmin godadhi gṛhya sādhakaḥ // vis_14.68 // tadardhaṃ tu gulaṃ kṣiptvā tathā khaṇḍarasaṃ kṣipet / tasyābhāve tu sarpiḥ syāt marīcaṃ niśi(?)cūrṇakam // vis_14.69 // vinyaset pācitaṃ hyetat sūpaṃ tatra yathāvidhi / kadalīpanasāmrāṇāṃ paripakvaphalāni ca // vis_14.70 // āmraṃ caivopadaṃśaṃ syāt śṛṇu pakvopadaṃśakān / kadalīpanasaṃ caiva kāravallīdvayaṃ tathā // vis_14.71 // karkavallīdvayaṃ caiva kūṣmāṇḍorvārukaṃ tathā / bṛhatīṃ kṛṣṇabṛhatīṃ karavartaṃ tathaiva ca // vis_14.72 // karkarīṃ kṣudrabṛhatīmalasantīdvayaṃ tathā / tathā kṛṣṇālasantī ca grāhyāṇi madhurāṇi ca // vis_14.73 // madhureṣu ca sarveṣu tālamekaṃ tu varjayet / kadalīpanasādyeṣu(-dyānāṃ?)sāramuddhṛtya nārada // vis_14.74 // pātre nikṣipya devāya dadyāccarmādi varjayet / varjitaṃ varjayedyatnānnivedayati cenmune // vis_14.75 // tatpūjā niṣphalā yāti sarvarogavivṛddhikṛt / tasmāccarmādi yatnena varjayedvarjitaṃ sadā // vis_14.76 // kulutthamāṣaniṣpāvaṃ varjayeddve(-ddvi?) daleṣu ca / mudgadvayaṃ ca śībaṃ ca tathā kṛṣṇālasanti ca (-kām?) // vis_14.77 // śarkarādvayasaṃyuktaṃ samyakpakvaṃ suśītalam / annopari vinikṣipya devadevaṃ nivedayet // vis_14.78 // kośātakīmalābuṃ ca patrajātīśca varjayet / phalāni kathitānyatra mūlāni śṛṇu tatparam // vis_14.79 // vallī caiva mahāvallī vanavallī tathaiva ca / piṇḍā caiva mahāpiṇḍā kṣudrapiṇḍā tathaiva ca // vis_14.80 // sugandhotpalakandaṃ ca deveśasya priyaṃ śubham / grāhyāṇi mūlānyetāni devadevaṃ nivedayet // vis_14.81 // alābhe śeṣa (sarva?) mūlāni (-nāṃ?) varjayedvanasūraṇam / tathaiva nityapūjāyāṃ sūraṇaṃ munisattama // vis_14.82 // lobhānmohānnivedyaṃ cet (?) tatpūjā niṣphalā bhavet / tasmāt prayatnato varjyaṃ sūraṇaṃ parivarjayet // vis_14.83 // kāmye mahotsave caiva mahānne tu mahāmune / yajamānecchayā tasmin (?) sūraṇaṃ tu nivedayet // vis_14.84 // viṣṇuścaiva mahāviṣṇustathaiva ca mahāmune / tṛpyatva(ntya?)tra mahānnena hṛṣṭā gṛhṇanti taccarum // vis_14.85 // kaṭukāśca tathāmlāśca tiktāśceti viśeṣataḥ / yathālābhopadaṃśena pācayellakṣaṇairyutam // vis_14.86 // marīciṃ niśicūrṇaṃ ca tanmadhye kuḍubaṃ kṣipet / āmlopadaṃśamityāhuḥ sarvasaṃpat sukhāvaham // vis_14.87 // kathitāni nivedyāni nānyāni tu kathaṃcana / pātrāṇi ca śarāvāṇi bāhyaśuddhiśca kārayet // vis_14.88 // sarvapātreṣu bāhyeṣu ūrdhvapuṇḍraṃ ca bhasmanā / kārayenmūrtimantreṇa pūrvādiṣu yathākramam // vis_14.89 // śarāve viṣṇumantreṇa pūrvapātre (-bhāge?) tu lācchayet / mahānasaṃ samārabhya garbhagehāvasānakam // vis_14.90 // prathamena jalaiḥ prokṣya bhāṇḍānutthāpayet kramāt / tena mantreṇa matimān sarvānutthāpayet kramāt // vis_14.91 // etasminneva kāle tu śaṅkhaṃ dadhmu (?) stribhiḥ pṛthak / dvārasyottarapārśve tu nyaset pātrāṇi sarvaśaḥ // vis_14.92 // sauvarṇaṃ rājataṃ tāmramathavā kadalīdalam / śuddhakāṃsyena vā kuryāt pātraṃ śatapalena tu // vis_14.93 // tadardhaṃ vā muniśreṣṭha dvātriṃśat palena (-lakena?) vā / yathāvittānusāreṇa (?) pātraṃ saṃgṛhya sādhakaḥ // vis_14.94 // darvīghanaṃ (?) samādāya ājyenaivābhighārayet / annena pūrayet pātraṃ gulmāṣeṇa guḍena ca // vis_14.95 // palenājyena dadhnā ca sopadaṃśaṃ nivedayet / caturdhāsmin vibhajyaikaṃ bhāgaṃ devāya kalpayet // vis_14.96 // devārthaṃ kalpitaṃ bhāgaṃ deveśāya nivedayet / nivedya kāle tantrajñaḥ arghyapādyādikaṃ dadet // vis_14.97 // puṣpaṃ datvā namaskṛtya hareḥ pādau tu sādhakaḥ / hastaprakṣālanaṃ kṛtvā devasyāstreṇa mantravit // vis_14.98 // pariṣekaṃ tataḥ kṛtvā pūrvavat sādhakottamaḥ / kṛtvā su(sva?)pāṇī prakṣālya mūlamantreṇa saṃspṛśet // vis_14.99 // śeṣaṃ tu pūrvavat kṛtvā havirādyaṃ mahāmune / svastikāsanasaṃyukte deśikopendrato mukhaḥ // vis_14.100 // dakṣiṇe karaśākhāsu pañcopaniṣadaṃ nyaset / nivedayeddhavistasmin pañcadhā parameṣṭhinā // vis_14.101 // namaskṛtya japet paścāt pañcopaniṣadā mune / pāṇiṃ prakṣālya yatnena pṛthak pātre nivedayet // vis_14.102 // śaṅkhadundubhisuyaṃktaṃ nṛttageyasamanvitam / devadevasya devarṣe nitye naimittike punaḥ // vis_14.103 // dhūpaṃ sudhūpitaṃ bhaktyā punardadhi nivedayet / pānīyaṃ ca punardatvā kelipātre 'male śubhe // vis_14.104 // tarpaṇaṃ punarācāmaṃ datvā tattatpratigrahe / gandhapiṣṭaiḥsamudvartya pāṇiṃ suśvetavāsasā // vis_14.105 // ācchādya gandhakalkena punarācamanaṃ dadet / mukhavāsaṃ tato datvā vidhivat sādhakottamaḥ // vis_14.106 // punardvitīyabhāgena haviṣā mūlavidyayā / juhuyādagnikuṇḍe tu samidājyapuraḥsaram // vis_14.107 // tṛtīyena baliṃ dadyāt prāḍmukho vāpyudaṅmukhaḥ / punardatvā jalaṃ samyak namaskṛtya pradakṣiṇam // vis_14.108 // datvā tadbaliśeṣaṃ tu balipīṭhe vinikṣipet / turyabhāgaṃ tu saṃgṛhya ācāryo mantravittamaḥ // vis_14.109 // prāśayet prāṅmukho bhūtvā pātraśeṣamanuttamam / taccheṣaṃ sarvapāpaghnaṃ sarvaroganikṛntanam // vis_14.110 // sarvatīrthapradaṃ tasmādbhakṣayecchedaṣamuttamam / ālayasyottare vāpi nairṛte vāpi mantravit // vis_14.111 // bhuktvā caiva muniśreṣṭha śeṣaṃ pūrvavadācaret / nityapūjāvidhau brahman carupākavidhau kramāt // vis_14.112 // evamuktaprakāreṇa kārayettu dine dine / mahāhavirvidhiṃ vakṣye hyaṣṭadroṇaṃ kanīyasam // vis_14.113 // dviguṇaṃ madhyamaṃ proktaṃ triguṇaṃ cādhamottamam / catuḥ pañcaguṇaṃ ṣaṭkaṃ madhyamasya trayaṃ viduḥ // vis_14.114 // saptāṣṭanavamaṃ proktamuttamasya trayaṃ viduḥ / pūrvavat pācayitvā tu sarvānutthāpayet pṛthak // vis_14.115 // maṇḍapasyottare bhāge nyasedbhāṇḍānyatha kramāt / nairṛte vāruṇe vāpi vinyasecca mahāhaviḥ // vis_14.116 // maṇḍapaṃ caturaśraṃ tu kṛtvālaṃkṛtya cākṣataiḥ / piṣṭacūrṇairalaṃkṛtya padmaṃ kuryāt sakarṇikam // vis_14.117 // paṭenācchādya bhūmiṃ tu rambhāpatrāṇi copari / snānādidevakarmāṇi pūrvavat kārayet kramāt // vis_14.118 // devasnaya purataḥ kṛtvā kāryaṃ vijñāpayecchanaiḥ / pīṭhādutthāpya deveśaṃ pādukābhyāmupāsakaḥ // vis_14.119 // śaṅkhadhvanisamāyuktamānayedbhojanāsanam / pādyārghyācamanaṃ datvā gandhapuṣpaiḥ prapūjayet // vis_14.120 // prokṣayitvābhighāryātha carupātrāṇi caiva hi / pāyasaṃ kṛsaraṃ gaulyaṃ mudgānnaṃ ca yathākramam // vis_14.121 // śuddhānnaṃ caiva sūpānnaṃ da(dā?)dhikaṃ ca mahāhaviḥ / ājyaṃ ca guḍakhaṇḍaṃ ca kadalyādiphalatrayam // vis_14.122 // ājyapakvopadaṃśaṃ ca pātre sarvaṃ nivedayet / pariṣekaṃ tataḥ kṛtvā hyannasūktena saṃspṛśet // vis_14.123 // dadyāttaddakṣiṇe haste haviḥ prāśanamudrayā / sugandhaṃ svādutoyaṃ ca datvā pānīyamuttamam // vis_14.124 // punarācamanaṃ datvā vastreṇa pramṛjet karau / gandhakalkena saṃmṛjya tataḥ pīṭhāntaraṃ nayet // vis_14.125 // pūrvamālāṃ vimuktvā tu (-cyātha?)veṣṭayenmālayā punaḥ / punarācamanaṃ datvā hastau saṃśodhya vāsasā // vis_14.126 // pṛthukānyupahārāṇi apūpāntaṃ nivedayet / nālikeraphalaṃ datvā pānīyācamanaṃ tataḥ // vis_14.127 // punarācamanaṃ datvā mukhavāsaṃ nivedayet / kramukastu phalaṃ bhinnamapakvaṃ pakvameva vā // vis_14.128 // karpūratailaiḥ saṃsiktamasiktaṃ vā munīśvara / tāmbūlavallīpatraiśca sahitaṃ kṣālitaṃ kramāt // vis_14.129 // elākakkolajātīśca karpūrasahitaṃ kramāt / mātuluṅgaphalairyuktaṃ nālikerulānvitam // vis_14.130 // śilā(sitā?)cūrṇena saṃyuktaṃ karpūrasahitena ca / saṃskṛtaṃ praṇavenaiva mukhavāsaṃ nivedayet // vis_14.131 // datvā ca rājavat samyak pitṛvat pūjayeddharim / pīṭhādutthāpnaya deveśaṃ prāsādaṃ tu paribhramet // vis_14.132 // śaṅkhadundubhisaṃyuktaṃ svastisūktasamanvitam / prāsādaṃ tu paribhrāmya garbhāgāraṃ praveśayet // vis_14.133 // mahāhavirvidhiḥ proktaḥ saṃkṣepeṇa mahāmune / viśeṣataḥ pravakṣyāmi mahānnasya vidhiṃ kramāt // vis_14.134 // guhyādguhyaṃ muniśreṣṭha śṛṇu nārada sattama / carupākavidhānoktaiḥ pūrvoktairhavyavṛddhidānaiśca // vis_14.135 // samupetaṃ śālīnāṃ daśaśatakaistaṇḍulaprasthaiḥ / siddhaṃ mahāhaviḥ syāttu tadardhaṃ madhyamaṃ smṛtam // vis_14.136 // tasyāpyardhakṛtaṃ yattadadhamamuktaṃ mahāhavisatajjñaiḥ / dugdhānāṃ tu gavāṃ syādāḍhakaṣaṭakaṃ guṇaṃ catuṣṣaṣṭi // vis_14.137 // phalaṃ sarpistathāḍhakaṃ syātpañcaprasthamudgānnam / (palasarpirāḍhakaṃ syāt pañcaprasthaṃ ca mudgānnam?) / dalitānāṃ śuddhānāṃ toyaṃ syādāḍhakadvitayam // vis_14.138 // kaṃsadvitayaṃ (?) śālyāstaṇḍulamiṣṭaṃ payogulānnavidhau / etadvaramasyārdhaṃ madhyamamasyārdhamadhamaṃ syāt // vis_14.139 // pāyasametadvidhinā gulasarpibhyāṃ vinā pakvam / samudgasārapakvaṃ śālyannaṃ mudgasārānnasamam // vis_14.140 // gulapiṣṭaṃ siddhaṃ sarpibhyāmapūpamuddiṣṭam / kakkolairjātiphalaiḥ pūgaphalaiḥ śvetabhujagapatraiḥ // vis_14.141 // pāṣāṇacūrṇamiśraṃ samātuluṅgadalanālikeraphalam / karpūratailamiśraṃ saṃsvaṅgaṃ kathyate mukhavāsasam // vis_14.142 // elācampakaketakyā vāsitaṃ tu pānīyam / kathitaṃ yattridaśamune mahānivedyādi tannikhilam // vis_14.143 // siddhaṃ devagṛhe vā tatpārśve vā[pi]mantrayogyaṃ syāt / yo mohādanyagṛhe siddhaṃ devāya mantreṇa // vis_14.144 // havirādyaṃ tu hi dadyāt sa kilbiṣī rāṣṭranāśī syāt / bhaktairanyatrāpi kvāpi pakvaṃ samāgataṃ yadyat // vis_14.145 // bimbasyāgre tattat pradarśya dadyāddhi pakvebhyaḥ / etat kṛtvā samyaṅmahāhaviḥ priyatamaṃ tu hareḥ // vis_14.146 // bhaktaḥsāmīpyaṃ madhyamakṛt ......... / sārūpyaṃ cādhamaṃ ca sālokyaṃ paramam // vis_14.147 // payodigulānnaṃ nivedya bhaktyā haraiti śāntim (?) / paramāṃśaśca madhyamaṃ hyeti sarvakāmāni (?) // vis_14.148 // viśeṣaścātra saṃproktaḥ mahānnādividhau mune / śeṣaṃ sādhāraṇaṃ kuryā(vidyā?)diti śāstrasya niścayaḥ // vis_14.149 // mahāhavividhau cātra dvividhaṃ mānamīritam / dviprakāraṃ tu tantrajño yathāyogaṃ samācaret // vis_14.150 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ carupākavidhirnāma caturdaśo 'dhyāyaḥ || pañcadaśo 'dhyāyaḥ nāradaḥ--- brūhi me hariseneśa mūlamantreṇa vistarāt / homakramaṃ kṛpādhāra śuśrūṣorbhaktavatsala // vis_15.1 // viṣvaksenaḥ--- śṛṇu nārada tattvena pūrvabhāge yathāmune / kuṇḍāni sruksruvaṃ (vau?)caiva praspaṣṭaṃ proktavānaham // vis_15.2 // tatkrameṇa vinā vāpi saha vā mūlavidyayā / homaṃ kuryādyathāśakti siddhaṃ(ddhiṃ?)vindeta sarvathā // vis_15.3 // vaiṣṇavaiḥ karaṇairyuktamatastaṃ prathamaṃ śṛṇu / pippalaṃ ca śamīgarbhamaraṇiṃ parikalpayet // vis_15.4 // mathitvā vaiṣṇavairagnimathavā ratnasaṃbhavam / laukikaṃ vā samānīya prokṣayeddvādaśākṣaraiḥ // vis_15.5 // ācāryo 'gniṃ samādāya svātmanyevopasaṃharet / tena bījena matimān tarjanyaṅguṣṭhayā mune // vis_15.6 // añjalimudrayā cāgniṃ namaskṛtya punaḥ punaḥ / kuṇḍaṃ vā sthaṇḍilaṃ vāpi caturaśraṃ tu kārayet // vis_15.7 // vaiṣṇavīkaraṇārthāya agnerhasta(?)matandritaḥ / caturaṅgulamānena khānayedavaṭaṃ dharām // vis_15.8 // khātāddhi dvyaṅgulaṃ hitvā mekhalāṃ parikalpayet / caturaṅgulavistāramutsedhaṃ tu tathaiva ca // vis_15.9 // kāreyantamuniśārdūlada mekhalaikā samantataḥ / ityekamekhalākuṇḍaṃ tantre 'smin parikīrtitam // vis_15.10 // vaiṣṇavānalakuṇḍasya valayaṃ yonikalpanam / yathākāmaṃ prakartavyā yoniḥ pippalapatravat // vis_15.11 // karṣaṇādiṣu sarvāsu kriyāsu munisattama / vaiṣṇavīkaraṇārthāya saṃproktaṃ kuṇḍalakṣaṇam // vis_15.12 // saṃprokṣyābhyukṣma śā(cā?) streṇa sādhako munasittama / upalipyollikhedrekhāmargalāṃ(?) yajñanāmikām // vis_15.13 // saumyāgrāṃ prathamāṃ tasyā rekhe pūrvāgrike tayoḥ / madhye tisrastathārūpāḥ dakṣiṇādikrameṇa tu // vis_15.14 // evamullikhya cābhyukṣya praṇavenaiva mantravit / śayyāṃ tu cintayet pūrvaṃ kuṇḍamadhye tu deśikaḥ // vis_15.15 // dharmādipādaṃ(dān?)vinyasya tathādharmādikatrayam / anantaṃ vinyasenmadhye tataḥ pāśāstrayo guṇāḥ // vis_15.16 // tataḥ proktavidhānena mūlamantreṇa sādhakaḥ / pṛthivyādīni bhūtāni karaṇādīni kartṛke(?) // vis_15.17 // paristaraṇasaṃchannāṃ dhūpāmodasudhūpitām (?) / dhyāyecca lakṣmīṃ tanmadhye prakṛtiṃ triguṇātmikām // vis_15.18 // tasmin śayanamadhye tu saṃprāptanavayauvanām / atīva rūpasaṃmpannāṃ madaghūrṇitalocanām // vis_15.19 // sargaśaktisamopetāṃ vaiṣṇavīṃ śubhavigrahām / divyamālyāmbaradharāṃ divyaratnavirājitām // vis_15.20 // divyagandhānuliptāṅgīṃ divyābharaṇabhūṣitām / sābhilāṣāmṛtusnātāṃ prārthayantīṃ hariṃ prati // vis_15.21 // evaṃ rūpāṃ ca saṃcintya devīṃ paṅkajadhāriṇīm / gandhamālyodakādīni mukhavāsāntakāni ca // vis_15.22 // yāni krīḍopacārāṇi tāni dhyātvā samantataḥ / atīva rūpasampannaṃ prathame vayasi sthitam // vis_15.23 // makuṭāṅgadacitrāṅgaṃ nīlakuñcitamūrdhajam / divyamālyāmbaradharaṃ divyaratnavirājitam // vis_15.24 // śrīvatsenāṅkitoraskaṃ vanamālāvirājitam / sarvaratnaprabhājālakaustubhena virājitam // vis_15.25 // annatāṃsaṃ mahoraskaṃ karṇāntāyatalocanam / ājānubāhuṃ śrīmantaṃ saumyaṃ prahasitānanam // vis_15.26 // lāvaṇyāmṛtatoyena siñcantamiva sarvataḥ / caturbhujamanudhyāyet śaṅkhacakragadādharam // vis_15.27 // evaṃ rūpaṃ tato dhyātvā devīṃ devaṃ tathaiva ca / arcayedgandhapuṣpādyairupacārairmanoramaiḥ // vis_15.28 // saṃpūjayettato bhaktyā svayaṃ tu vigataspṛhaḥ / ekaśayyāgatau dhyātvā samāliṅgya vyavasthitau // vis_15.29 // paścāttu grāmyadharmeṇa paraṃ harṣamupāgatau / devasya śuklamadhyasthaṃ vahnibījaṃ tu sādhakaḥ // vis_15.30 // tena bījena matimān nyasedagnimanuttamam / garbhaśayyāṃ pratiṣṭhāpya tadratnena samanvitam // vis_15.31 // devaṃ visarjayet paścāt garbhādhāne kṛte sati / agniṃ samedhayet paścāt śuṣkakāṣṭhairanantaram // vis_15.32 // prādeśamātrāḥsamidhaḥ kṛtvādhānaṃ tataḥ punaḥ / parisamūhya tato darbhaiḥ paristīrya tridhā tridhā // vis_15.33 // agrairācchādayedyadvat mūlaṃ pūrvāditaḥ kramāt / pātrāṇyāsādayettasmin idhmabarhidvayaṃ tathā // vis_15.34 // sruksruvau ca praṇītena(ca?)kṣa(sthā?) payitvātra sādhakaḥ / prokṣaṇī ca praṇīte dve ājyasthālīmukhaṃ(dvayaṃ) tathā // vis_15.35 // yugmaṃ yugmaṃ vyavasthāpya anyadapyupayogi yat / tatsarvaṃ prokṣāyitvā tu gṛhītvā prokṣaṇīṃ tataḥ // vis_15.36 // adbhiḥ saṃpūrya cotpūya pavitrāntarhite kare / avasthāpya ca tattoyaṃ prokṣayitvātra sādhakaḥ // vis_15.37 // prokṣaṇyāmeva tatkṛtvā dhyātvā jyotiṣamavyayam / pūrvavat sthāpayedagneḥ(gniṃ?) saṃskṛtyāntarjalena tu // vis_15.38 // triḥsaṃprokṣya tataḥsarvaṃ idhmaṃ visrasya sādhakaḥ / gandhapuṣpākṣatayutāṃ pavitrāntarjalena tu // vis_15.39 // praṇītāmagrataḥ kṛtvā tasyāṃ sāṅgaṃ nyaseddharim / gandhādibhiḥsamabhyarcya sarvarakṣākaraṃ prabhum // vis_15.40 // dhyātvā nītvottare bhāge sthāpayitvārcayed budhaḥ / ājyasthālīmathājyena saṃpūryāgre nidhāya tu // vis_15.41 // saṃplavotplavanābhyāṃ tu kuryādājyasya saṃskṛtim / ākhaṇḍitāgrau nihatau kuśau prādeśamātrakau // vis_15.42 // tābhyāmuttānapāṇibhyāmaṅguṣṭhānāmikena tu / tānantayostu saṃgṛhya trirnītvā trirathānayet // vis_15.43 // sruksruvau cāpi saṃmṛjya punaḥ prakṣālya caiva hi / niṣṭapya sthāpayitvā tu praṇavenaiva sādhakaḥ // vis_15.44 // tena bījena matimān garbhādhānādi homayet / garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā // vis_15.45 // jātakarmanāmakaraṇānnaprāśanameva ca / caulaṃ tathopanayanaṃ prājāpatyaṃ tu somakam // vis_15.46 // vaiśvadevaṃ ca śukriyaṃ samāvartanameva ca / vivāha iti vijñeyo mune 'taḥ parameva hi // vis_15.47 // saṃskārānukramaḥ proktastatkriyā vakṣyate 'dhunā / agniṃ samarcya gandhādyaiḥ garbhādhānādi homayet // vis_15.48 // ācāryo 'nalajihvāsu saptasvevārabhenmune / anyathākṛtatulyaṃ syāt viparītaphalapradam // vis_15.49 // nāradaḥ--- brūhi yatkathitaṃ pūrvaṃ śravaṇīyaṃ mayā yadi / jihvā sapteti kiṃ nāma kiṃ padaṃ kiṃ guṇaṃ mune // vis_15.50 // viṣvaksenaḥ--- śṛṇu vakṣyāmyahaṃ samyak rahasyaṃ paramaṃ mune / jihvākhyāṃ sthānarūpe ca viniyogamataḥ param // vis_15.51 // jihvāgneḥ prathamā kālī karālī tadanantarā / manojavā yā tṛtīyā tu turyā lohitā bhavet // vis_15.52 // sudhūmrā pañcamī ṣaṣṭha sphaliṅginyabhiśabditā / saptamī viśvarūpākhyā saptajihvāḥ prakīrtitāḥ // vis_15.53 // kālyāstu madhyamaṃ sthānaṃ karālyāḥ pūrvadig bhavet / manojavāyāḥ kīnāśaṃ vāruṇī(-ṇaṃ?) lohitāpadam // vis_15.54 // sūdhūmrā somanīlāya (-nilayā?)sphuliṅginyanalālayā / viśvarūpī(-pe?)śavasatirevaṃ sthānaṃ kramānmune // vis_15.55 // āsāṃ kālyāṃ vivāhāntaṃ garbhādhānādi kārayet / vaiṣṇavānalarūpe tu praṇevana huned ghṛtam // vis_15.56 // ekaikamaṣṭāhutibhiḥ saṃskārāṇi viśeṣataḥ / smaraṃstattadbhāvanayā sādhakaḥ prauḍhamānasaḥ // vis_15.57 // ṣoḍaśedhmān samādāya sakṛt praṇavamuccaran / juhuyāt kuṇḍamadhye tu kālyāṃ cānnāvasānake(kam?) // vis_15.58 // punarājyāhutiṃ hutvā praṇavenāṣṭadhātra tu / caruṃ hutvākṣamātreṇa pratyekaikāhutiṃ kramāt // vis_15.59 // aṣṭākṣareṇa mantreṇa a(-ṇāpya?)ṣṭāviṃśatisaṃkhyayā / pūrṇāhutiṃ tato hutvā srucā mūlena sādhakaḥ // vis_15.60 // vauṣaḍantena mantreṇa plutaṃ praṇavamuccaret / gandhapuṣpādinābhyarcya namaskṛtyāgnimantrataḥ // vis_15.61 // kuṇḍādagniṃ samādāya pūrvakuṇḍe niyojayet / tatastu dakṣiṇe nyasya paścime tadanantaram // vis_15.62 // uttare 'gniṃ vinikṣipya mūlamantreṇa sādhakaḥ / athavātra muniśreṣṭha sarvaṃ vai prathamena tu // vis_15.63 // kuṇḍe kuṇḍe vinikṣipya pāvakaṃ paramārthavit / evaṃ saṃskṛtya vidhinā pāvakaṃ pāvanaṃ hareḥ // vis_15.64 // evaṃ tathāgnisaṃskāraṃ sarvayāgeṣu kīrtitam / vaiṣṇavīkaraṇe caivaṃ vaiṣṇavāgnistato bhavet // vis_15.65 // paridhiprabhṛtīn dagdhvā praṇavena tu sādhakaḥ / etatkrameṇa cotpādya vaiṣṇavāgniṃ tu nārada // vis_15.66 // kārayedvidhivat sarvaṃ karṣaṇādikriyādiṣu / athavā muniśārdūla pūrvakuṇḍe tu kārayet // vis_15.67 // vaiṣṇavīkaraṇaṃ sarvaṃ śeṣaṃ sādhāraṇaṃ bhavet / kuṇḍe vā sthaṇḍile vāpi vaiṣṇavīkaraṇaṃ kura1 // vis_15.68 // anyadeśe tu yo mohādagnimutpādayedyadi / tatkriyā niṣphalā jñeyā sasyādinidhanaṃ bhavet // vis_15.69 // tasmāt sarvaprayatnena kārayedvidhicoditam / caturaśrādikuṇḍāni saṃprokṣyāstreṇa mantrataḥ // vis_15.70 // vinyasennyāsamārgeṇa śaśāṅkādyakṣaraiḥ kramāt / tatra nyāsakramaṃ vakṣye śṛṇu kuṇḍeṣu nārada // vis_15.71 // kuṇḍe vā sthaṇḍile vāpi praṇavābhyukṣaṇe kṛte / prokṣayedvasusūtreṇa dakṣiṇādyuttarāntakam // vis_15.72 // paścimādīndraparyantaṃ koṣṭhaṃ kṛtvā vibhajya ca / tanmadhyakoṣṭhaṃ prastīrya śālinā kuḍubena ca // vis_15.73 // taṇḍulenākṣatenātra candramaṇḍalamālikhet / tanmadhye bījamālikhya pūrvādaṣṭākṣaraṃ likhet // vis_15.74 // tadbahirvasukoṣṭheṣu āṛkārāntamālikhet / indrādīśānaparyantaṃ tadbahiḥ svarakoṣṭhake (?) // vis_15.75 // pūrvādīndreśaparyantaṃ jāntaraprabhṛtīn nyaset / tadbahistattvakoṣṭheṣu jhādisāntamatho likhet // vis_15.76 // pūrvādyuttarapūrvāntaṃ tato vai mekhalāsu ca / pūrvādisomaparyantaṃ paṭhantaṃ ca sudarśanam // vis_15.77 // yonimadhye tu viprendra viṣṇubījamanuttamam / vinyaset pañcadhā tasminnanāmikyā tu sādhakaḥ // vis_15.78 // evaṃ nyāsaṃ kramāt kṛtvā sādhakānāṃ hitāya tu / nyāsahīne 'gnikāryaṃ syāt tatkriyā niṣphalā bhavet // vis_15.79 // tadgrāmo nidhanaṃ yāti tatsthānāṃ nidhanaṃ bhavet / tasmāt sarvaprayatnena nyāsaṃ kuryādvicakṣaṇaḥ // vis_15.80 // kuṇḍe kuṇḍe muniśreṣṭha sthaṇḍile vāpyatandritaḥ / gandhādidīpaparyantamabhyarcyāñjalimudrikām // vis_15.81 // darśayitvā yathānyāyaṃ kuryāt pañcaśataṃ (?) kramāt / tathaiva mekhalāyāṃ tu pūjayedyonimeva ca // vis_15.82 // ataḥ paraṃ pravakṣyāmi homānukramamuttamam / karṣaṇādiṣu sarvāsu kriyāsu munisattama // vis_15.83 // ācāryaḥ prakrameddhomaṃ barhiṃṣi samidhastathā / paridhisruksruvānnaṃ cāpyājyaṃ lājaṃ tilaṃ tathā // vis_15.84 // tadindhanabalidravyaṃ gandhaṃ puṣpaṃ sudhūpakam / dīpaṃ vardhanīṃ gandhodaṃ prokṣaṇīpātrakaṃ tathā // vis_15.85 // praṇītājyamathānyacca hastamutsṛjya vinyaset / uttareṇānilasthānāt yugmaṃ yugmena sādhakaḥ // vis_15.86 // prokṣaṇyāṃ vardhanīnīramāsicya prokṣya vidyayā / mūlayā sādhanadravyamāhūyāgniṃ tato mune // vis_15.87 // analaṃ pūrvavat prokṣya a(cā?)gnimūrtimanusmaret / agniṃ prokṣyāvaṭasthaṃ taṃ sānusvāre tu bījake // vis_15.88 // hastābhyāmanalaṃ sthāpya pūrvoktena vidhānataḥ / edhāṃsi jvālayitvokṣya paristīryāgnimadhyame // vis_15.89 // padmamaṣṭadalaṃ dhyātvā tatra vai mūlaberataḥ / āvāhayitvā deveśamarcayedvidhicoditam // vis_15.90 // atra kaścidviśeṣo 'sti homakarmaṇi nārada / devaṃ śvetādrisaṃkāśaṃ tripādaṃ saptabāhukam // vis_15.91 // vedaśṛṅgaṃ dvivadanaṃ pītāmbaradharaṃ harim / śaṅkhacakragadāpāṇiṃ saptajihvaṃ subhūṣaṇam // vis_15.92 // saumyaṃ[ca] sarvābharaṇairdivyaiḥ parivṛtaṃ budhaḥ / agnau vahnisvarūpeṇa sthitamarcāmukhaṃ smaret // vis_15.93 // tasmādardhyādi datvā ca dakṣiṇe 'gnervidhiṃ nyaset / taṃ pūjya vidhivat paścāt homadravyāṇi madhyame // vis_15.94 // praṇītābhājanaṃ nyasya tatra sāṅgaṃ nyaseddharim / devamabhyarcya gandhādyaiḥ homakarma samācaret // vis_15.95 // nitye naimittike kāmye samidājyairyathākramam / samit(?) pālāśakhadirabilvodumbarapippalāḥ // vis_15.96 // sadvṛkṣā viduṣā grāhyāstanmānaṃ dvādaśāṅgulam / kaniṣṭhikāghanā vakragrandhinyāsānyavṛttataḥ // vis_15.97 // paridhirhastamātraḥsyāt sthaṇḍile kuṇḍa eva vā / madhyamekhalayā tulyamaṅguṣṭhānāṃ ghanaṃ viduḥ(?) // vis_15.98 // devānāṃ paridhīn dikṣu catasṛṣvapi kārayet / viṣṇuyāge viśeṣeṇa dvijānāmagnikarmaṇi // vis_15.99 // triṣveva tu mune buddhi homāntaṃ paścimādikam(?) / viṣṇormakhe mahendrādidarbhān sarvāsu cobhayoḥ // vis_15.100 // niśācarāṇāṃ rakṣāyai viśeṣaṃ munisattama / mahendraprabhṛtīnāṃ tu homadravyāpahāriṇām // vis_15.101 // evaṃ jñātvā muniśreṣṭha idhmādyairhemamācaret / karālyāṃ samidho hutvā mūlamantreṇa mantravit // vis_15.102 // manojavāyāmājyena vedādyenaiva deśikaḥ / lohitāyāṃ tathānnena juhuyānmūrtimantrataḥ // vis_15.103 // sudhūmrāyāṃ tathā lājān vidhāyātha dvitīyayā / tṛtīyena tu mantreṇa sphuliṅginyāṃ tilaṃ tathā // vis_15.104 // viśvarūpyāṃ caturthena tattaddravyaṃ dine dine / adhomukhāṅguṣṭhasahitānāmikā sahamadhyamā // vis_15.105 // āmadhyaparva gṛhṇāti kriyāṃ tenaiva kārayet / homadravyeṇa homaṃ tu sarpiṣā śuktikāhutim // vis_15.106 // prāyaścittāhutiṃ pūrṇāṃ paridhyādi tathā (tataḥ?) param / anuktasthānakaṃ sarvaṃ kālyāṃ tu juhuyāt punaḥ // vis_15.107 // samidāditilāntaṃ ca dravyamaṣṭottaraṃ śatam / prāyaścittāhutiṃ kuryādekāṃ mūlena vidyayā // vis_15.108 // pūrṇāhutiṃ tato hutvā srucā mūlena sādhakaḥ / vauṣaḍantena mantreṇa dvādaśākṣarasaṃjñayā // vis_15.109 // paridhiprabhṛtīn sarvān vauṣaḍantaṃ tathā hunet / svāhāntaṃ mūlamantreṇa muṣṭyājyena ca pūraṇam // vis_15.110 // āhutīśca yathāśāstraṃ juhuyāt sādhakottamaḥ / pūrṇāhutyavasāne tu mūlenāṣṭottaraṃ japet // vis_15.111 // paridhīnutsavānte ca dāhayedutsave mune / nityāgnau ca yathākāmaṃ sarvaṃ naimittikaṃ tathā // vis_15.112 // utsavānutsavāgnau vā kuryānnaimittikaṃ budhaḥ / ācāryebhyo yathākāmaṃ dakṣiṇāmādadettataḥ // vis_15.113 // dakṣiṇāhīnametaccet sarvaṃ niṣphalameva hi / tasmādācāryatṛptyarthaṃ rājarāṣṭravivṛddhaye // vis_15.114 // ācāryaṃ pūjayecchiṣyaṃ bhūṣaṇācchādanairapi / dhānyaiścaiva dhanaiścaiva yajamānena satkṛtaḥ // vis_15.115 // dakṣiṇāṃ gurave dadyāt yajamāno yathābalam / anyathākṛtametaccet sarvaṃ rāṣṭraṃ vinaśyati // vis_15.116 // tasmāt sarvaprayatnena vidhānoktaṃ samācaret / kuṇḍastha pūjayeddevamupacāreṇa yatnataḥ // vis_15.117 // anantaraṃ praviśyātha mudrāmañjalisaṃjñitām / udvāsayettataḥ kuṇḍāt mūlabere vidhānavit // vis_15.118 // karṣaṇādyutsave kāle nityotsavavidhāvapi / evamuktaprakāreṇa homaṃ kuryādvicakṣaṇaḥ // vis_15.119 // hareratipriyāśeṣalokān samavikārayet (?) / nityahome tu paridhīn barhīṃṣi ca na dāhayet // vis_15.120 // etadrahasyaṃ kathitaṃ mune homavidhikramam / hareratipriyakaraṃ yaḥ kuryāt kārayedapi // vis_15.121 // bhaktyā guroraśeṣaṃ (?) syāt sa harirnātra saṃśayaḥ // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ jhrhomavidhirnāmaṭa pañcadaśo 'dhyāyaḥ || ṣoḍaśo 'dhyāyaḥ viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi pratiṣṭhālakṣaṇaṃ param / sarvalakṣaṇasaṃyuktamalpakāyaṃ caturbhujam // vis_16.1 // tattanmūrtyanusāreṇa kārayet sumanoharam / prathamaṃ ca dvitīyaṃ ca saṃkṣepācchṛṇu suvrata // vis_16.2 // pratiṣṭhāyāḥ kramaṃ cāsmin sādhakānāṃ hitāya tu / kṛtvāṅkurārpaṇaṃ samyak pañcasaptadināt purā // vis_16.3 // jalādhivāsanaṃ kṛtvā yathā vai tatra coditam / pūrvoktamaṇḍape madhye vediṃ kṛtvā yathāvidhi // vis_16.4 // kārayet sarvakarmāṇi śāstradṛṣṭyā samāhitaḥ / tadalābhe muniśreṣṭha śṛṇu maṇḍapalakṣaṇam // vis_16.5 // pañcottaraśataṃ(?)vāpi hastadvādaśakaṃ tu vā / caturdvārasamāyuktaṃ catustoraṇabhūṣitam // vis_16.6 // vitānavastrasaṃchannamalaṃkārairalaṃkṛtam / kārpāsakairnavairvastraiḥ stambhān saṃpariveṣṭayet // vis_16.7 // toraṇān kalaśāṃścāpi madhye vediṃ tu kārayet / daśatālastu vistāra ekahastasamucchrayaḥ // vis_16.8 // vedikāyāstu (-yāṃ tu?)paritaḥ caturdikṣu yathāvidhi / kārayedagnikuṇḍāni caturaśrādi nārada // vis_16.9 // sthaṇḍile vāpyabhāve tu kārayet taruṇālaye / jalādhivāsādutthāpya maṇḍape cānayeddharim // vis_16.10 // suvarṇasūcyā tatraiva netronmīlanamācaret / taccakṣuriti vāmaṃ ca citraṃ deveti dakṣiṇam // vis_16.11 // dhenudvayaṃ darśayitvā tataḥ snapanamācaret / ekāśītikrameṇaiva snapanaṃ tvadhamottamam // vis_16.12 // kalaśaiḥ pañcaviṃśairvā tataḥsaptadaśaistu vā / dvādaśairnavakairvāpi yathāsaṃbhavamācaret // vis_16.13 // puṇyāhaṃ vācayitvaiva śayanaṃ kalpayettataḥ / pañcabhārapramāṇaiśca śālīṃstatraiva vikṣipet // vis_16.14 // tadardhaṃ taṇḍulaṃ caiva śālyopari vinikṣipet / tasyopari likhet padmamaṣṭapatraṃ sakarṇikam // vis_16.15 // tasya madhye tu tantrajñaḥ chādayet kambalena tu / śayanaṃ trividhaṃ proktaṃ kṣaumaṃ kārpāsakaṃ tu vā // vis_16.16 // ūrṇāmayaṃ ca tatsarvaṃ vyāghracarmottaracchadam / citravastratrayaṃ vāpi navavastratrayaṃ tu vā // vis_16.17 // yathāvittānusāreṇa(?)mārgeṇaikena kalpayet / śiropadhānasaṃyuktaṃ pādagaṇḍūlasaṃyutam // vis_16.18 // vāmadakṣiṇabhāgābhyāṃ sukapolasthaladvayam / śayanaṃ kalpayitvaivaṃ gandhapuṣpaiḥsamarcitam // vis_16.19 // vastrairābharaṇairmālyairalaṃkṛtya janārdanam / ācāryo mūrtipaiḥsārdhaṃ svastivākyasamanvitam // vis_16.20 // chatracāmarasaṃyuktaṃ śayane saṃniveśayet / dvādaśākṣaramantreṇa śāyayeddakṣiṇāśiraḥ // vis_16.21 // vaiṣṇavīkaraṇaṃ kuryāt pūrvaṃ mūrtidharo mune / mantranyāsaṃ tataḥ kuryāt mūrtimantreṇa sādhakaḥ // vis_16.22 // nṛttagītasamāyuktaṃ vedādhyayanasaṃyutam / prāṅmukhodaṅmukho bhūtvā vedikopari dakṣiṇe // vis_16.23 // prāṇāyāmān kramāt kṛtvā praṇavenaiva deśikaḥ / sṛṣṭinyāsaṃ sthitinyāsaṃ saṃhṛtinyāsameva ca // vis_16.24 // tadbimbe muniśārdūla yathātathyena vinyaset / pañcaviṃśatitattvāni pratimāyāṃ nyasettataḥ // vis_16.25 // pañcopaniṣadairnyasya praṇavaiḥsaha mantravit / athavā devadevasya mantranyāsaṃ śṛṇu kramāt // vis_16.26 // caturabhyadhikaṃ viṃśat sūktaṃ nārāyaṇaṃ kramāt / devasya pādau saṃspṛṣṭvā ācāryaḥ sūktamuccaran // vis_16.27 // tasyānte pauruṣaṃ brahman ṣoḍaṣaṃ sūktamuccaret / tatastvatharvavede ca sṛṣṭyādipratipādakam // vis_16.28 // nārāyaṇopaniṣadaṃ triḥ paṭhet padasaṃspṛśet / ātmā yādi(?) namontaṃ yanmantramaṣṭaśataṃ japet // vis_16.29 // pūjāyāmadhivāse ca pratiṣṭhāyāṃ ṣaḍakṣaram / nyāsameṣu prakurvīta tadbimbahṛdi deśikaḥ // vis_16.30 // anyathā niṣphalaṃ sarvaṃ nātra kāryā vicāraṇā / tasmāt sarvaprayatnena ṣaḍakṣarajapāntara(-ka?)m // vis_16.31 // yadyat proktaṃ muniśreṣṭha tattat kurvīta buddhimān / evaṃ nyāsaṃ kramāt kṛtvā veṣṭayennavavastrakaiḥ // vis_16.32 // puṣpāñjalirnamaskṛtya pūjayet puruṣottamam / śaṅkhadundubhinirghoṣaiḥ nṛttageyaiśca pūjayet // vis_16.33 // āvāhayet tato devaṃ mūrdhni mūlena mantravit / śaṅkhacakragadāpāṇiṃ pītāmbaravibhūṣitam // vis_16.34 // tattanmūrtyanusāreṇa dhyāyeddevaṃ sanātanam / pādyārghyācamanīyaṃ ca gandhapuṣpādibhiḥ kramāt // vis_16.35 // gaulyaṃ pāyasamudgānnaṃ sopadaṃśaṃ ghṛtāplutam / nivedayitvāṃ devasya dādhikaṃ tu nivedayet // vis_16.36 // pānīyācamanīyaṃ ca mukhavāsaṃ nivedayet / tatastu śāyayeddevaṃ namaskṛtya tu deśikaḥ // vis_16.37 // gandhatoyena saṃpūrṇān sūtratrayasuveṣṭitān / aśvatthapallavairyuktān droṇena paripūritān // vis_16.38 // pakvabimbaphalākārān mṛdghaṭān lakṣaṇānvitān / pañcaratnasamāyuktān hemapañcāyudhānvitān // vis_16.39 // sauvarṇaṃ cāpi śrīvatsaṃ sauvarṇagaruḍānvitam / śaṅkhaṃ cakraṃ ca kūrmaṃ ca saṃsmarenmūlavidyayā // vis_16.40 // sakūrcaṃ sāpidhānaṃ ca vastrayugmena veṣṭitam / devasya dakṣiṇe pārśve vinyaseddhānyarāśiṣu // vis_16.41 // pradhānakumbhamādāya prāṅmukho vāpyudaṅmukhaḥ / pañcamūrtimanudhyāyet tatkumbhe 'vāhya nārada // vis_16.42 // brahmabījena tatkumbhaṃ gandhapuṣpaiḥ samarcayet / karmārcā cotsavaṃ snānaṃ baliryātrā ca pañcamam // vis_16.43 // snāne pratiṣṭhādhivāse kālamekaṃ(?)tu kārayet / devena saha saṃyojya devīnāṃ munisattama // vis_16.44 // vidyaśvarāṣṭakuṃbhāṃśca aṣṭadikṣvatha vinyaset / hemaratnayutāṃścaiva vastrasaṃveṣṭitān śubhān // vis_16.45 // indrādīśānaparyantaṃ vārāhādīṃśca vinyaset / svanāmnā pūjayettāṃśca śaṅkhādīn maṅgalān(?)nyaset // vis_16.46 // gandhapuṣpākṣatāṃścaiva vastreṇa pariveṣṭitān / evaṃ kṛtvā vidhānena mūrtihomaṃ samācaret // vis_16.47 // ṛgādivedasaṃyuktaṃ dikṣu pūrvādiṣu dvija / śaṅkhādighoṣasaṃyuktaṃ nṛttagītasamanvitam // vis_16.48 // vīṇāveṇusamāyuktaṃ homakarma samācaret / vaiṣṇavāgniṃ samādāya kuṇḍeṣvagniṃ nidhāpayet // vis_16.49 // pālaśākhādiraṃ caiva bilvamaudumbaraṃ tathā / samidaṣṭaśataṃ proktaṃ pṛthak pūrvādi kalpayet // vis_16.50 // pālāśakhādirābhāve bilvaireva tu kārayet / bilvābhāve muniśreṣṭha audumbaramathācaret // vis_16.51 // pūrvādi cāgnikuṇḍeṣu samidhaḥ parikīrtitāḥ / ājyaṃ caruvaduddiṣṭaṃ tatsaṃkhyā ca pṛthakpṛthak // vis_16.52 // agnimadhye tathā padmaṃ dhyāyet kesarapatrakam / tatrasthā devatā dhyātvā homaṃ kuryādvicakṣaṇaḥ // vis_16.53 // juhuyuḥ prāṅmukhāḥ sarve sottarīyāḥ svalaṃkṛtāḥ / bhojayedbrāhmaṇān rātrau bhaktān dvādaśa pāyasam // vis_16.54 // vedādhyayanamevātra caturdikṣu ca kārayet / pāyasaṃ kṛsaraṃ gaulyaṃ haridrānnaṃ caturvidham // vis_16.55 // pūrvādi cottarāntaṃ tu yathāsaṃravyaṃ prakalpayet / śāntihomaṃ tataḥ kṛtvā homānte ca yathākramam // vis_16.56 // madhunā payasā dadhnā hūyatena (juhuyācca?) ghṛtena ca / pauruṣeṇa ca sūktena pratyekaṃ ṣoḍaśāhutīḥ // vis_16.57 // pūrvādi cottarāntaṃ tu kuṇḍe caiva yathākramam / hutvā hutvā spṛśeyuste pratimāṃ mūlavidyayā // vis_16.58 // madhu hutvā spṛśet pādaṃ kṣīraṃ hutvodaraṃ spṛśet / dadhi hutvā ca vadanaṃ hutvājyaṃ śirasi spṛśet // vis_16.59 // palāśaśākhayā prācyāṃ siñcettanmūrtidhārakaḥ / dakṣiṇasyāṃ tataḥ siñcet khādirasya tu śākhayā // vis_16.60 // siñcettanmūrtidhārastu pratīcyāṃ bilvaśākhayā / udumbareṇa codīcyāṃ siñcettanmūrtidhārakaḥ // vis_16.61 // ācāryaḥ koṇadeśe tu siñcedvetasaśākhayā / puṣpāñjaliṃ(-liḥ?)namaskṛtya ācāryo mūlavidyayā // vis_16.62 // uttarāgnau tu juhuyāt ācāryo madhuratrayam / gulājyamadhusaṃmiśraṃ madhuratrayamucyate // vis_16.63 // mūlamantreṇa juhuyāt pratyekāṣṭāhutīḥ kramāt / nṛttageyaiśca vādyaiśca vedādhyayanasatkathām (-saṃyutaiḥ) // vis_16.64 // anirvāṇapradīpaiśca rātriśeṣaṃ samāpayet / prabhātāyāṃ tu śarvaryāṃ snātvācāryaḥ prayatnavān // vis_16.65 // dvārasya dakṣiṇe pārśve sthaṇḍile caturaśrake / kārayedvāstuhomaṃ tu samidājyacarūnapi // vis_16.66 // apāmārgasya samidhaḥ śamyāśca khadirasya ca / yakṣarakṣaḥ piśācānāṃ śāntyarthaṃ juhuyāt pṛthak // vis_16.67 // praṇavādisvamantraiśca juhuyānmantravittamaḥ / diśāhomāṃśca kurvīta prāsādasya samantataḥ // vis_16.68 // sthaṇḍileṣvevamevāgniṃ juhuyāddikpatīn kramāt / dhyātvā dhyātvā svamantreṇa samidādi yathākramam // vis_16.69 // palāśakhadirāśvatthaplakṣanyagrodhabilvajāḥ / udumbaraśca kāśmaryaḥ samidho 'ṣṭau prakīrtitāḥ // vis_16.70 // aindrādīśānaparyantaṃ samidājyacarūnapi / evaṃ samāpya vidhivat vāstuhomādikān kramāt // vis_16.71 // kārayenmuniśārdvala paścāt pūrṇāhutiṃ hunet / vauṣaḍantena mantreṇa ācāryaḥ paścime 'nale // vis_16.72 // dvādaśākṣaramantreṇa srucā pūrṇāhutiṃ hunet / gandhapuṣpādinābhyarcya ghaṇṭāśabdasamanvitam // vis_16.73 // pūrṇāhutiṃ kramāt kṛtvā tridhā mantramanusmaran / gomayena samālipya bālasthānaṃ samantataḥ // vis_16.74 // mūlasthānaṃ tu vā tatra mūlamantreṇa mantravit / aṣṭadikṣu yathānyāyaṃ kārayedyatnato dhvajān // vis_16.75 // toraṇān śāstravihitān caturdikṣu niveśayet / darbhamālādisaṃyuktaṃ muktādāmaira (-mādya?) laṃkṛtam // vis_16.76 // sarvālaṃkārasaṃyuktaṃ puṣpamālāvibhūṣitam / puṇyāhaṃ vācayitvā tu pūjanīyāṃśca pūjayet // vis_16.77 // vastrābharaṇakaṃ samyagācāryaya pradāpayet / ācāryamanasaḥ prītiratisaṃpattikāriṇī // vis_16.78 // sauvarṇaṃ brahmasūtraṃ tu sauvarṇaṃ karṇabhūṣaṇam / aṅgulīvalayaṃ caiva prakoṣṭhavalayaṃ tathā // vis_16.79 // alaṃkṛtyaivamācāryaṃ dakṣiṇāṃ tasya dāpayet / pañcaviṃśatiniṣkaṃ tu suvarṇaṃ dakṣiṇottamam // vis_16.80 // tadardhaṃ madhyamaṃ caiva tadardhamadhamaṃ bhavet / evameva tu kartavya utsave dakṣiṇākramaḥ // vis_16.81 // uttamādikramāt proktā dakṣiṇā munisattama / yathā (-dvai?)vittānusāreṇa dadyādvā(-dvai?)dakṣiṇāṃ mune // vis_16.82 // atropayuktaṃ yaddravyaṃ devatālaṃkṛtiṃ vinā / ācāryāya pradātavyaṃ vastravrīhyādikaṃ tathā // vis_16.83 // ācāryadakṣiṇārdhāṃśatulyā sthāpakadakṣiṇā / tadardhaṃ mūrtipānāṃ tu vāstuśāntikṛtastathā // vis_16.84 // hotṝṇāṃ dakṣiṇārdhaṃ syād adhyetṝṇāṃ tu dakṣiṇā / sarveṣāṃ caiva dātavyaṃ vastrayugmaṃ navaṃ śubham // vis_16.85 // daivajñaṃ pūjayet paścāt sumuhūrtaprado hi saḥ / geyanṛttakarāṃścaiva pūjayedvaiṣṇavāṃstataḥ // vis_16.86 // mūhūrte śobhane prāpte brāhmaṇānāmanujñayā / sūryamaṇḍalamadhyasthaṃ devaṃ nārāyaṇaṃ prabhum // vis_16.87 // kumbhe pañcapratīke ca āvāhya praṇavena tu / arghyapādyāpadinābhyarcya ekamūrtimanusmaret // vis_16.88 // pūjayitvā muniśreṣṭha svayaṃ tu vigataspṛhaḥ / śriyaṃ puṣṭiṃ tathā kumbhamadhye saṃpūjayettataḥ // vis_16.89 // praṇavādi svanāmnā tu sādhako mantravittamaḥ / tatkumbhāntargataṃ devaṃ sthāpayet sādhakottamaḥ // vis_16.90 // sthāpakaścoddharet kumbhamācāryo vā munīśvara / uttaryoṣṇīṣasaṃyuktamuddharet kumbhamuttamam // vis_16.91 // tathaiva samalaṃkṛtya sthāpakaṃ munisattama / ācāryo mūrtipairyuktaḥ pratimāmuddharet kramāt // vis_16.92 // maṅgalānu(-nyu?)ddhareyuśca diśāhomakarāstathā / śaṅkhadundubhighoṣaiśca svastivācanasaṃyutam // vis_16.93 // nṛttageyasamāyuktaṃ dhūpadīpasamanvitam / puṣpavṛṣṭisamāyuktaṃ vitānadhvajasaṃyutam // vis_16.94 // tatastu samalaṃkṛtya devāgre vaiṣṇavān śubhān / gandhatoyena saṃpūrṇān sūtratrayasuveṣṭitān // vis_16.95 // aśvatthapallavairyuktān droṇena paripūritān / vardhanīṃ gṛhya tantrajño devāgre 'cchinnadhārayā // vis_16.96 // gehaṃ pradakṣiṇaṃ kṛtvā bālasthānaṃ praveśayet / pratimāṃ mūrtimantreṇa sthāpayenmantravittamaḥ // vis_16.97 // tataśca pañcamantrāṇāṃ (-ntrāṃśca?) sthāpayedvihitena ca / tasyāgre sthāpayet kumbhamācāryastantravittamaḥ // vis_16.98 // tattoyaṃ pratimāmūrdhni mūlamantreṇa secayet / śriyādīnāṃ(?)svamantraistu secayeddevavat kramāt // vis_16.99 // karmārcanādi mūrtīnāṃ(?) secayenmūlaberavat / kumbhāccheṣodakaṃ gṛhya taccharāve niṣicya ca // vis_16.100 // śalākamātrayā caiva dhārayācchinnayā punaḥ / paritaḥ pariṣekaṃ ca kuryānmūlena mantravit // vis_16.101 // añjaliṃ darśayitvā tu sarvamantrāṃśca(-mantraṃ ca?)saṃsmaret / dvārasyottarapārśve tu nyāsahomaṃ svamantrataḥ // vis_16.102 // sthaṇḍile muniśārdūla pañcarātraviśāradaiḥ / kārayet samidādyaistu pratyekaikāhutiṃ kramāt // vis_16.103 // mantranyāsaṃ tataḥ kuryāt pūrvavat sādhakottamaḥ / tathaiva kārayettasmin sthāpako nyāsamuttamam // vis_16.104 // paścāddevaṃ samālambya pūjayet sādhakottamaḥ / gandhapuṣpādinābhyarcya praṇamya ca janārdanam // vis_16.105 // saṃnidhānaṃ kuruṣveti praṇamet daṇḍavat kṣitau / tasmin kāle mahāprājño vedādhyayanamācaret // vis_16.106 // puṣpāñjalirnamaskṛtya ācāryo mantramuccaret / sarvaṃ nyūnātiriktaṃ ca mayā pūrvaṃ ca yatkṛtam // vis_16.107 // tatsarvaṃ devadeveśa kṣantumarhasi me prabho / tatastu muniśārdūla prāsādaṃ prokṣayedbudhaḥ // vis_16.108 // kumbhodakādaśeṣaṃ tu bahirantaśca sarvaśaḥ / pauruṣeṇaiva sūktena prokṣaṇādeva śuddhyati // vis_16.109 // pāyasaṃ kṛsaraṃ gaulyaṃ mudgānnaṃ ca nivedayet / tāmbūlaṃ mukhavāsaṃ ca parivārāṃśca(?)kalpayet // vis_16.110 // homapūrveṇa mantrajño hyantarbahiranukramāt / lokapālān muniśreṣṭha kalpayettu yathākramam // vis_16.111 // anyāvaraṇadevāṃśca bālagehe na kalpayet / dine dine tu kartavyo homūparvo balikramaḥ // vis_16.112 // caṇḍādīśāvasānaṃ tu baliṃ dadyāt pṛthakpṛthak / mahāpīṭhārdhamānaṃ tu vistarāyāmatādṛśam // vis_16.113 // bālagehasya pūrve tu kalpayet pīṭhamuttamam / pīṭhopari mune padmamaṣṭapatraṃ sakarṇikam // vis_16.114 // pūrvavat pārṣadān sarvān tiṣṭhantau(-to?)balipīṭhakau(-ke?) / baliśeṣaṃ nyaseddhīmān pūrvavanmantrasaṃyutam // vis_16.115 // utsavasnapanādīni kārayecchāstracoditam / śeṣaṃ sādhāraṇaṃ kuryāt bālasthāne munīśvara // vis_16.116 // bālasthānaṃ vinā pūrvaṃ mūlasthānaṃ na kārayet / yadi kuryānmahādoṣaḥ kartṛdeśavināśanaḥ // vis_16.117 // bālagehārcanābimbaṃ mūlāgāre na pūjayet / pūjayedyadi tadbimbaṃ kartā rāṣṭraṃ ca naśyati // vis_16.118 // tasmāt sarvaprayatnena mūlāgāre na pūjayet / pratiṣṭhānte muniśreṣṭha utsavaṃ kārayet kramāt // vis_16.119 // pañcasaptanavāhaṃ vā yathāvittānusārataḥ(?) / dhvajaṃ caivotsavāraṃbhe sadyaḥ kuryāttu taddine // vis_16.120 // tīrthānte snapanaṃ kuryāt pūrvoktena vidhānataḥ / puṣpayāgavidhānaṃ tu neṣyate 'smin mahāmune // vis_16.121 // iti saṃkṣepataḥ prokto bālasthānavidhirmune / evameva dvitīyasya pratiṣṭhālakṣaṇaṃ param // vis_16.122 // viśeṣaṃ cātra vakṣyābhi dvitīyasya muhāmune / pratiṣṭhārkṣasya pūrvedyuḥ madhyarātre 'lpagehake // vis_16.123 // sthaṇḍilaṃ caturaśraṃ ca hastamātraṃ samantataḥ / kārayitvā muniśreṣṭha paścāddevaṃ nayedbudhaḥ // vis_16.124 // bimbāgre sthaṇḍile madhye mūlamantramanusmaran / kumbhaṃ saṃsthāpya vidhivat tatkumbhe kalpayeddharim // vis_16.125 // ānayenmūrtimantreṇa gandhapuṣpādinārcayet / kumbhasyāntargataṃ devaṃ ravimadhye nayet kṣaṇāt // vis_16.126 // paścāddevaṃ samāvāhya mahākumbhe mahāmune / tatkumbhāntargataṃ devaṃ mūlabere nyedbudhaḥ // vis_16.127 // pūrvavat prokṣayenmūlasthānaṃ tantravicakṣaṇaḥ / parivārānaśeṣāṃstu kalpayecchāstracoditam // vis_16.128 // digdevān vidhivat sthāpya pūjayettaddine dine / viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ bhavet // vis_16.129 // yuktyā yuktiviśeṣeṇa kārayediha nārada / prathame ca dvitīye ca kriyāsu munisattama // vis_16.130 // evaṃ kṛte tu vidhivat tadrājño rāṣṭravāsinām / kartuḥ kārayituścaiva āyuḥ śrīścāpi vardhate // vis_16.131 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ pratiṣṭhāvidhirnāma ṣoḍaśo 'dhyāyaḥ || saptadaśo 'dhyāyaḥ saptadaśo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi jaṅgamasthāpanaṃ param / apradhānaṃ ca bimbaṃ tu jaṅgamaṃ bimbamuttamam // vis_17.1 // pṛthak cet sarvakarmāṇi bimbaśuddhyarthameva ca / kārayenmuniśārdūla snānādipratimākriyām // vis_17.2 // snānotsavādikāryārthaṃ kāle 'smin vartate sati (?) / jalavāsaṃ kramāt kṛtvā maṇḍape cādhivāsanam // vis_17.3 // kṛtvā tu pūrvavaddhomaṃ tilahomaṃ vinā dvija / snapanaṃ vidhivat kṛtvā ratnanyāsaṃ vinā mune // vis_17.4 // mantranyāsaṃ vinā tasmin tattvanyāsaṃ samācaret / madhyasūtraṃ parityajya prāsāde parameṣṭhinā // vis_17.5 // pauruṣaṃ sūktamuccārya sthāpayenmatimān pṛthak / mūrtīnāṃ sthānabhedastu bimbādhyāye pradarśitaḥ // vis_17.6 // tattatsthāne svamantreṇa saṃsthāpyārcādi nārada / yadrupaṃ mūlaberasya yaccihnaiścihnitaṃ purā // vis_17.7 // yā mūrtiḥ sthāpitā pūrvaṃ mūlārceti mahātmabhiḥ / yathā cāyudhavinyāsaḥ kathaṃ(kṛto?)buddhimatāṃ varaiḥ // vis_17.8 // karmārcādiṣu bereṣu tatsarvaṃ kārayettathā / na vidhiḥ śayitasyaiṣaḥ sthāpanādi prakīrtitam // vis_17.9 // śayitasya tu karmārcā sthānakaṃ tvāsanaṃ tu vā / saṃsthāpya vāsudevākhyaṃ na saṃkarṣaṇamiṣyate // vis_17.10 // tathā saṃkarṣaṇaṃ sthāpya pradyumnaṃ nārcayet sudhīḥ / pradyumnasthāpanārcāyāṃ karmārcā nāniruddhakā // vis_17.11 // karmārcā sarvathā kāryā mūlabimbānusāriṇī / viśeṣaścātra saṃproktaḥ śeṣaṃ pūrvavadācaret // vis_17.12 // evaṃ saṃkṣepataḥ proktaṃ jaṅgamasthāpanaṃ mune / dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaphalapradam // vis_17.13 // sthāpanaṃ saṃpravakṣyāmi citrābhāsārdhacitrake / ābhāsaṃ trividhaṃ proktaṃ bhittau ca phalake paṭe // vis_17.14 // ardhacitraṃ tathā bhittau śilāyāṃ dāruke 'pi ca(?) / vidyate yadi karmārcāpyeteṣāṃ(syādeṣāṃ?)lohajākṛtiḥ // vis_17.15 // karmārcāyāṃ tu sakalāṃ kriyāṃ kṛtvā tu pūrvavat / mūlārcāyāṃ tu kartavyo mantranyāso dvijottama // vis_17.16 // adhivāsanakumbhasthatoyena prokṣayedbudhaḥ / tataḥ puruṣasūktena pañcopaniṣadairapi // vis_17.17 // atraiva ṣoḍaśanyāso neṣyate tantrapāragaiḥ / phalake ca paṭe caiva viśeṣaṃ kathayāmyaham // vis_17.18 // maṇḍapaṃ pūrvavat kṛtvā vediṃ kṛtvā tu pūrvavat / kṛtvā sulocane divye śayane saṃniveśayet // vis_17.19 // jalādhivāsanaṃ caiva neṣyate snapanaṃ budhaiḥ / mūrtihomaṃ tataḥ kṛtvā diśāhomavivarjitam // vis_17.20 // vidyeśānapi saṃpūjya vedikākalaśeṣvatha / pralayaṃ ca nisargaṃ ca kramāt kṛtvā tu deśikaḥ // vis_17.21 // prokṣayet svena mantreṇa brahmakumbhasthavāriṇā / yuktyā yuktiviśeṣeṇa śeṣaṃ pūrvavadācaret // vis_17.22 // bhittisthapratimāyāṃ tu sthānaṃ kathayāmyaham / bhittau samyakpaṭe citre varṇālaṃkārabhūṣite // vis_17.23 // ābhāse cārdhacitre vā paṭe samyaksulocane (?) / devasya purataḥ kṛtvā maṇḍapaṃ saparicchadam // vis_17.24 // vedikāṃ tatra kurvīta pūrvoktena vidhānataḥ / dvikarāṃ trikarāṃ vāpi śilpinā kuśalena tu // vis_17.25 // tatastu vedikāmadhye vinyasecchālisaṃcayam / śālimadhye likhet padmamaṣṭapatraṃ sakarṇikam // vis_17.26 // tatastu droṇasaṃpūrṇaṃ brahmakumbhaṃ suvarcasam / vastrapūtairjalaiḥ pūrṇaṃ sakūrcaṃ sāpidhānakam // vis_17.27 // sasūtraṃ vastrayugmena veṣṭitaṃ ratnasaṃyutam / aṣṭaśaktisamopetaṃ sauvarṇāyudhapañcayuk // vis_17.28 // aśvatthapallavairyuktaṃ gandhapuṣpākṣatārcitam / tatkumbhaṃ praṇavenaiva padmamadhye tu vinyaset // vis_17.29 // tataḥ padmadaleṣvaṣṭaghaṭāṃstu parito nyaset / pūrvavattoyasaṃpūrṇān sahiraṇyān savastrakān // vis_17.30 // sapidhānān sakūrcāṃstu mukhe cāśvatthapallavān / arcayedgandhapuṣpaiśca dīpairanyairvicitrakaiḥ // vis_17.31 // arcayenmūlamantreṇa nārāyaṇamanāmayam / viśṇumakliṣṭakarmāṇaṃ paramaṃ madhyame ghaṭe // vis_17.32 // vāsudevaṃ nyaset pūrve saṃkarṣaṇaṃ tu dakṣiṇe / pradyumnaṃ paścime nyasya aniruddhaṃ tu cottare // vis_17.33 // āgneyyāṃ vinyasellakṣmīṃ nairṛtyāṃ tu sarasvatīm / vāyavye tu ratiṃ nyasya śāntimīśānagocare // vis_17.34 // evaṃ nyasya vidhānena gandhapuṣpādibhiryajet / athavātra muniśreṣṭha paritaḥ kalaśān nyaset // vis_17.35 // tanmadhye cānayedaṣṭavidyeśān sādhakottamaḥ / vārāhaṃ pūrvabhāge tu nārasiṃhaṃ tu dakṣiṇe // vis_17.36 // śrīdharaṃ paścime deśe uttare hayaśīrṣakam / āgneye bhārgavaṃ rāmaṃ nairṛtyāṃ rāmameva ca // vis_17.37 // vāmanaṃ cāpi vāyavye vāsudevaṃ tatheśake / svanāmnā pūjayitvaitān kalaśeṣu pṛthak pṛthak // vis_17.38 // evaṃ saṃpūjayitvā tu homakarma samācaret / pūrvādi cottarāntaṃ tu kuṇḍāni parikalpayet // vis_17.39 // vāsudevaṃ yajet pūrvaṃ kuṇḍe tu caturaśrake / ardhacandrāgniduṇḍe tu yāmya saṃkarṣaṇaṃ yajet // vis_17.40 // vāruṇe vṛttakuṇḍe tu pradyumnaṃ tu yajedbudhaḥ / uttare padmakuṇḍe tu aniruddhamatho yajet // vis_17.41 // pālāśaṃ khādiraṃ caiva bailavamaudumbaraṃ tathā / aṣṭottaraśata hutvā pūrvādi ca pṛthak kramāt // vis_17.42 // samidājyacarūn lājān juhuyurmūrtipāḥ kramāt / athavātra muniśreṣṭha pūrvāgnau sādhakāttamaḥ // vis_17.43 // samidājyena caruṇā homamekena(?)cāpyalam / kuṇḍe vā sthaṇḍile vāpi ācāryo juhuyādbudhaḥ // vis_17.44 // rātrau homaḥ prakartavyaḥ jalasaṃprokṣaṇaṃ divā / na kuryāt prokṣaṇaṃ rātrau na divā homamācaret // vis_17.45 // tasmāt sarvaprayatnena rātrau homaṃ tu kārayet / muhūrte samanuprāpte brāhmaṇānāmanujñayā // vis_17.46 // kumbhasthitena toyena prokṣayet parameṣṭhinā / āvāhayettato devaṃ nārāyaṇamanāmayam // vis_17.47 // śaṅkhacakradharaṃ devaṃ pītāmbaradharaṃ harim / yadrupaṃ cintitaṃ bhittau tathā dhyāyejjagadgurum // vis_17.48 // evaṃ kṛtvā mahāviṣṇuṃ prokṣayedgandhavāriṇā / tataḥ puruṣasūktena prokṣayet pratimāṃ punaḥ // vis_17.49 // pūjayedarghyapādyaiśca carubhirvividhairapi / yathāvittānusāreṇa(?) dadyādācāryadakṣiṇām // vis_17.50 // evaṃ saṃkṣepataḥ proktaṃ sthāpanaṃ bhittisaṃśritam / tataḥsupīṭhikāṃ kṛtvā pīṭhasya(pīṭhaṃ ca?)paritaḥkramāt // vis_17.51 // saṃkalpya parivārāṃśca tatrāvāhya tu pūjayet / dine dine muniśreṣṭha trisandhyaikamathāpi vā // vis_17.52 // evaṃ saṃkṣepataḥ prokto (ktā?) bhittibimbasya saṃsthitiḥ // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ (jaṅgamabimbādisthāpanavidhirnāma) saptadaśo 'dhyāyaḥ || aṣṭādaśo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi devīnāṃ sthāpanaṃ param / tayorvivāhaṃ homaṃ ca śṛṇu guhyamanukramāt // vis_18.1 // devaṃ pūrvaṃ pratiṣṭhāpya tatkāle prokṣayenmune / śriyādīnāṃ(?)svamantreṇa mahākumbhasthavāriṇā // vis_18.2 // pṛthak cenmuniśārdūla devīsthāpanamācaret / maṇḍapaṃ pūrvavat kṛtvā daśahastasamanvitam // vis_18.3 // vedikāṃ pūrvavat kṛtvā maṇḍapasthānurūpataḥ / hastamātraṃ tadardhaṃ vā kuṇḍāni paritaḥ kramāt // vis_18.4 // kārayettadvidhānena śilpibhiḥ saha sādhakaḥ / caturaśrāṇi sarvāṇi kīrtitāni śriyaḥ kramāt // vis_18.5 // bhūmervṛtāni(?)kuṇḍāni tadaṅgānāṃ tathaiva ca / śāntiṃ lakṣmīṃ ca vāgdevīṃ ratiṃ pūrvādi cāgniṣu // vis_18.6 // śvetāṃ padmotpalaśyāmāṃ dhyātvā tu juhuyāt kramāt / lakṣmīṃ sarasvatī caiva ratiḥ prītisthathaiva ca // vis_18.7 // kīrtiḥ śāntistathā tuṣṭiḥ puṣṭiścaiva yathādiśam / pūrvādikalaśānāṃ tu vedikāyāṃ tu devatāḥ // vis_18.8 // mahāmumbhaṃ tu saṃsthāpya tacchaktiṃ madhyame nayet / sarvaśaktisamopetāṃ sarvāṅgāṃ sarvakāriṇīm // vis_18.9 // saṃpūjayet svamantreṇa gandhādyaiḥsumanoramaiḥ / dhvajānāṃ toraṇānāṃ ca kalaśānāṃ ca devatāḥ // vis_18.10 // pūrvoktāḥ pūjanīyāśca krameṇaivātra caiva hi / toraṇadvārakalaśān vedikākalaśānapi // vis_18.11 // pālikāvedikāyāṃ tu tathā caivāṣṭamaṅgalān(?) / vastraiḥ krameṇa saṃchādya gandhapuṣpaiśca pūjayet // vis_18.12 // tattatsvarūpaṃ sauvarṇaṃ kalaśeṣu vinikṣipet / snapanaṃ śayanaṃ caiva adhivāsanameva ca // vis_18.13 // pūrvoktaṃ sakalaṃ kuryāddevīmāvāhya yatnataḥ / pūjāṃ ca mahatīṃ kuryāt kāle prāpte suśobhane // vis_18.14 // viśeṣamatra vakṣyāmi sarvalokaśubhapradam / sarveṣāṃ bhaktijananamāyuḥśrīkīrtivadhanam // vis_18.15 // kartṝṇāṃ puṣṭijananaṃ grāmasyaiva viśeṣataḥ / sarvaduḥkhaharaṃ puṃsāṃ sarvakāmaphalapradam // vis_18.16 // kramādvaivāhikaṃ homaṃ kārayettantrapāragaḥ / vaiṣṇavyaḥ śaktayaḥ proktā mānuṣyo yāśca śaktayaḥ // vis_18.17 // tāsāṃ vai yatra śaktīnāṃ pūrvā lakṣmyāḥparā kṣitiḥ(teḥ?) / bhūmeraṃśāvatāraṃ tat(-rastu?)puṣṭirnāma mahāmune // vis_18.18 // kṣitiṃ vāpyathavā puṣṭiṃ savyapārśve tu yojayet / devyorvivāhamekasmin kāle tu samupasthite // vis_18.19 // lakṣmyāḥ pūrvaṃ tato bhūmeḥ kārayitvā vicakṣaṇaḥ / lagnasyātikrame kṛtvā jaladānaṃ yathāvidhi // vis_18.20 // tasmin krameṇa śeṣaṃ tu sādhakaḥ sādhayet punaḥ / kārayet kramayogena caikasmin sthaṇḍile punaḥ // vis_18.21 // vastrayugmena deveśaṃ devīṃ caiva yathākramam / bhūṣaṇaiścaiva vividhairalaṃkṛtya prayatnataḥ // vis_18.22 // devīṃ devāsane nītvā homakarma samārabhet / puṇyāhaṃ kārayitvā tu brāhmaṇaiḥ svastisaṃyutam // vis_18.23 // sarvopacārasaṃyuktaṃ jaladānaṃ tu kārayet / sthaṇḍilaṃ purataḥ kṛtvā devasya purataḥ sthitaḥ // vis_18.24 // vijñāpyaivaṃ kṛtānujño homaṃ kuryādvicakṣaṇaḥ / pañcaviṃśatimādāya samidho 'ktāstu sarpiṣā // vis_18.25 // aṣṭākṣareṇa mantreṇa svāhāntena sakṛt kṣipet / ājyāhutiśataṃ hutvā gāyatryā viṣṇusaṃjñayā // vis_18.26 // ācāryo 'gniṃ parikramya yathā rājñāṃ purohitaḥ / tathā lājaistu juhuyāt praṇavenāhutitrayam // vis_18.27 // madhye madhye parikramya pāvakaṃ pāvanaṃ hareḥ / śāntihomaṃ tu kurvīta sarpiṣāṃ praṇavena tu // vis_18.28 // pratyekaikaṃ muniśreṣṭha ṣoḍaśāhutimuttamam / homaṃ samāpya vidhivat nṛttageyādi kārayet // vis_18.29 // evaṃ vaivāhikaṃ kṛtvā pūjayet puruṣottamam / anenaiva vidhānena pratiṣṭhāmātrayā(?)pi vā // vis_18.30 // devena saha saṃyojya pūjayet tantravittamaḥ / lohabimbasya devīnāṃ saṃproktaṃ munisattama // vis_18.31 // lakṣmyādikramayogena pūjayettu dine dine / sarvāsāmeva devīnāṃ eṣa eva vidhirbhavet // vis_18.32 // mūlaberasya devīnāṃ pratiṣṭhāmātrayā(-ma?) pyalam / vivāhādikramastatra neṣyate munisattama // vis_18.33 // svabījaireva kartavyaṃ sthāpanaṃ munisattama / medhā sarasvatīdurgetyevamādiṣu mūrtiṣu // vis_18.34 // evamāduṣu kartavyaḥ pratiṣṭhādikramo mune / prokṣayet svasvamantraistu brahmakumbhasthavāriṇā // vis_18.35 // svaiḥ svairmantraistu saṃsthāpya pūjayettu vidhānataḥ / evaṃ saṃkṣepataḥ proktaḥ devīnāṃ sthāpanakramaḥ // vis_18.36 // evaṃ yaḥ kārayedbhaktyā śaktīnāṃ sthāpanaṃ param / āyuraiśvaryaputrādīn sarvān kāmānavāpnuyāt // vis_18.37 // iha loke sukhaṃ labdhvā paraloke tathaiva ca / rājyalakṣmīṃ parāṃ prāpya punaḥ prājño bhaviṣyati // vis_18.38 // atra kaścidviśeṣo 'sti śrīvatsasya haripriyam / lakṣaṇaṃ sthānabhedaṃ ca mantramārādhanaṃ tathā // vis_18.39 // evamādīni cānyāni viśeṣāṇi(!)mahāmune / saṃkṣepataḥ pravakṣyāmi śṛṇu guhyamanuttamam // vis_18.40 // sarvasaṃpatsamṛddhyarthaṃ sarvakāmaśubhapradam / suvarṇarajatenāpi tathā tāmramayena tu // vis_18.41 // uttamadikrameṇaiva kārayet phalakāspadam / ṣaḍaṅgulaṃ tathāyāmaṃ tasya vistārameva ca // vis_18.42 // pañcāṅgulāyataṃ vāpi tanmadhye tatsamaṃ bhavet / dvyaṅgulaṃ tasya vistāraṃ maulerekāṅgulaṃ tu vā // vis_18.43 // evaṃ jñātvā muniśreṣṭha kuryādāspadamuttamam / evaṃ hi lakṣaṇaṃ proktaṃ uttamaṃ phalakākṛteḥ // vis_18.44 // ekāṅgulavihīnaṃ tu madhyamaṃ paripaṭhyate / dvyaṅgulaṃ tadvihīnaṃ tu kanīyasamudāhṛtam // vis_18.45 // tryaṅgula(-lena?)vihīnaṃ tat kuryāttasyādhamādhamam / madhyamādhamakārye 'smin adhamādhamameva ca // vis_18.46 // tasyānurūpataḥ kuryāt vistāraṃ munisattama / tanmadhye cintacitvā tu sādhakaḥ paramārthavit // vis_18.47 // sādhayet kamalāṃ devīṃ taptakāñcanasaṃnibhām / sarvalakṣaṇasaṃyuktāṃ padmāsanasamanvitām // vis_18.48 // padmahastāṃ śriyaṃ devīṃ padmanābhapriyāṃ śubhām / maṇimauktikasaṃyuktāṃ sarvābharaṇabhūṣitām // vis_18.49 // evaṃ saṃcintya tāṃ devīṃ śriyaṃ trailokyanāyakīm / harervakṣasi pārśve tu dakṣiṇe munisattama // vis_18.50 // sthāpayettāṃ śriyaṃ devīṃ jagatsaṃrakṣaṇārthakam / sarvasaṃpatsamṛddhyarthamiti śāstrasya niścayaḥ // vis_18.51 // jalādhivāsane cāsmin viśeṣaṃ kathayāmi te / bhāradvayena saṃpūrṇaṃ jalabhājanamuttamam // vis_18.52 // saṃgṛhya muniśārdūla tasmin pātre 'dhivāsayet / pūrvoktajalamānīya pūrayitvā tu bhājanam // vis_18.53 // gandhapuṣpaistu saṃpūjya saṃsmaredamṛtārṇavam / tanmadhye pūrvavat kuryāt jalavāsaṃ vidhānataḥ // vis_18.54 // etat krameṇa vā kuryāt acyutasya mahāmune / darpaṇe saṃsthite bere citrādīnāṃ viśeṣataḥ // vis_18.55 // hrastaṃ lohajabimbasya mune svārthaparārthayoḥ / kārayejjalavāsaṃ tat kanīyasamudāhṛtam // vis_18.56 // jalādhivāsane prokto viśeṣo munisattama / dviprakāraṃ mayā proktaṃ yathāyogaṃ samācaret // vis_18.57 // mūlaberāttu tāṃ devīmāvāhyātraiva yojayet / mūlamantreṇa matimān kumbhatoyena hastayoḥ // vis_18.58 // saṃyojyātraiva mantreṇa sādhakaḥ paramārthavit / mantrakośe mayā proktastantre 'smin munisattama // vis_18.59 // saṃproktaṃ paramaṃ mantraṃ guhyadguhyaṃ varapradam / tenaiva prokṣayeddevīṃ mahākumbhasthavāriṇā // vis_18.60 // taddehe nyāsamārgeṇa vinyasettantravittamaḥ / pañcaviṃśatitattvāni tatpañcākṣarameva ca // vis_18.61 // śaṅkhacakrābjamudrāṃ tu darśayettantravittamaḥ / tatastvārādhayeddevīmardhyādyaṣṭopacārakaiḥ // vis_18.62 // arghyaṃ pādyaṃ tathācāmaṃ gandhapuṣpaṃ tathaiva ca / dhūpadīpaṃ nivedyaṃ ca pāyasaṃ gulasaṃyutam // vis_18.63 // evamuktaprakāreṇa ghaṇṭādundubhisaṃyutam / kārayed balidānaṃ tu sarvakāmapradaṃ śubham // vis_18.64 // bilvapatrākṣatairyuktaṃ padmaṃ pālāśamutpalam / karavīrādisaṃyuktaṃ pūjayet kamalālayām // vis_18.65 // dine dine muniśreṣṭha evameva samarcayet / pāyasānnaṃga gulopetaṃ bilvapatrāṅkurairyutam // vis_18.66 // candanodakasaṃyuktaṃ balidravyamihocyate / evamuktaprakāreṇa ghaṇṭādundubhisaṃyutam // vis_18.67 // kārayedbalidānaṃ tu sarvakarma(-kāma ?) pradaṃ śubham / bilvamūlasya pālāśaṃ mūlāśvatthasya vā mune // vis_18.68 // caturaśraṃ tu vṛttaṃ vā pīṭhaṃ kṛtvā tu mantravit / tanmadhye pūjayellakṣmīṃ lakṣmayai nama iti bruvan // vis_18.69 // praṇavādisamāyuktaṃ pañcākṣaramiti smṛtam / tasyāgre tu baliṃ kuryāt pūvoktena vidhānataḥ // vis_18.70 // gandhapuṣpasamāyuktaṃ dhūpadīpasamanvitam / evaṃ saṃpūjayitvā tu mukhavāsaṃ pradāpeyat // vis_18.71 // balyante tu muniśreṣṭha śrīsūktaṃ tu paṭhet tridhā / śrīmantraṃ tatstutiṃ vāpi paṭhettantravicakṣaṇaḥ // vis_18.72 // tataḥ pañcamahāśabdaṃ ghoṣayecca punaḥ punaḥ / pūrvavat pūjayeddevīṃ sāyāhne munisattama // vis_18.73 // pūjānte kārayeddhomaṃ samidājyacarūnapi / bilvādyanyatamasyātha padmakuṇḍe yathecchayā // vis_18.74 // saṃkalpyaikaṃ muniśreṣṭha tanmadhye homamācaret / bilvapālāśasamidhaḥ pratyekaṃ ṣoḍaśāhutīḥ // vis_18.75 // juhuyānmūlamantreṇa kapilājyena homayet / tathaiva pāyasaṃ brahman juhuyāt ṣoḍaśāhutīḥ // vis_18.76 // tathaiva bilvapatraiśca padmairekadalairapi / sākṣataiḥ karavīraistu juhuyāttu punaḥ punaḥ // vis_18.77 // homaṃ kṛtvā tu vidhivat kuṇḍāddevīṃ samuddharet / taddhomaḥ paramo guhyaḥ grāmarājñorvivṛddhikṛt // vis_18.78 // sarvarogavinirmuktarṃ(-moktā?)sarvakāmapradaḥ śubhaḥ / tasmāt sarvaprayatnena rātrau homaṃ samācaret // vis_18.79 // homānte dakṣiṇāṃ dadyāt yathāvittāmusārataḥ(?) / ācāryaṃ pūjayet paścāddhemavastrāṅgulīyakaiḥ // vis_18.80 // brāhmaṇān pūjayet paścāddaivajñamanupūjayet / uktalakṣaṇahīnena yadi kuryāt pramādataḥ // vis_18.81 // grāmarājñośca rāṣṭrasya yajamānasya nāśanam / na phalanti kriyāstatra nātra kāryā vicāraṇā // vis_18.82 // tasmāt sarvaprayatnena kārayedvidhicoditam / iti saṃkṣepataḥ proktamātmārthasya parasya ca // vis_18.83 // viśeṣaścātra saṃproktaḥ śeṣaṃ pūrvāvadācaret // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [devīsthāpanādividhirnāmaṭa aṣṭādaśo 'dhyāyaḥ || ekonaviṃśo 'dhyāyaḥ viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi cāṅganyāsādilakṣaṇam / śṛṇu guhyamanā bhūtvā sādhakānāṃ hitāya vai // vis_19.1 // aṅganyāsakramaṃ caiva mudrāyā lakṣaṇaṃ tathā / phalāni vividhānyatra sarvavidyāprakāśakam (?) // vis_19.2 // ācāryaḥ prayato bhūtvā prāṅmukho vāpyudaṅmukhaḥ / paṅkajaṃ vāsanaṃ baddhvā svastikaṃ vā yathecchayā // vis_19.3 // pūjārambhe 'ñjaliṃ kṛtvā namaskṛtya yathāvidhi / uttāne vāmahastāgre tiryagdakṣiṇamañjasā // vis_19.4 // maṇḍalākṛti saṃspṛśya(?)vāmāntamitareṇa tu / vāmāṅguṣṭhaṃ tato baddhvā muṣṭyordhvāṅguṣṭhayā mune // vis_19.5 // muṣṭiṃ kṛtvā gato dhāma dhyātvā mantraṃ samāhitaḥ / saṃspṛśya hṛdayaṃ devaṃ trimātre śirasā tathā // vis_19.6 // praṇamya pāṇivyatyāsaṃ baddhvā mudrāṃ tathā punaḥ / praviśyāñjalimudrāṃ tu pūjāmantreṇa mantravit // vis_19.7 // namo 'ntaṃ hṛdayaṃ mūrdhni śikhāyāṃ kavace tathā / astre netre tato dhyātvā taccihnena nyasedbudhaḥ // vis_19.8 // mudrāyā lakṣaṇaṃ cāpi niruktaṃ ca tataḥ śṛṇu / labdhayā tu yayā yasmāt sādhako devavairiṇām // vis_19.9 // drāvayīta mudaṃ tasmāt mudrā tallakṣaṇaṃ śṛṇu / baddhāyāstu bahirmuṣṭyā ṛjumaṅguṣṭhamāyatam // vis_19.10 // kṛtvāto madhyamāyāṃ tu tanmūlaṃ hṛdaye spṛśet / āhṛtya tarjanīṃ samyak baddhvāṅguṣṭhena muṣṭikam // vis_19.11 // athāṅguṣṭhalalāṭānte śikhordhvamahatīṃ tathā (?) / bṛhadagradvayenaiva kṣudramudrasya(?) bandhanam // vis_19.12 // hastābhyāmūrdhvamāyamya kṛtvā cānābhimaṇḍalam / kavacasya dhiyā nyasya kavacasya tu mudrikā // vis_19.13 // aparāstrasya mudraiṣā kathyate dakṣiṇāgrakam / muṣṭiṃ baddhvā tatastarjanyagramaṅguṣṭharekhayā // vis_19.14 // spṛṣṭvā sphoṭamudakṣepaḥ pūrvādi daśadikṣvapi / kaniṣṭhānāmike baddhvā nahatā talamadhyage // vis_19.15 // tarjanīmadhyamāgrābhyāṃ netrayornetramudrikā / madhyamutthāpitaṃ kṛtvā hastaṃ saṃkocya yatnataḥ // vis_19.16 // kanīyasaṃ tu saṃhṛtya śeṣayorubhayorapi / atho vaktramukhāṃ śeṣāṅgulinā vāmakena tu (?) // vis_19.17 // kareṇa dakṣiṇaṃ spṛṣṭvā bhrāmayeddīpamudrikā / lalāṭe hṛdi vā samyak saṃpuṭo 'ñjalirūrdhvagaḥ // vis_19.18 // nāmnā mudreyaṃ vijñeyā praṇāme 'ñjalimudrikā / uktānāmiha vānyeṣvapyanuktānāṃ prayatnataḥ // vis_19.19 // pradarśane 'pyaśaktaḥ san añjaliṃ tu pradarśayet / añjalirnāma mudreyaṃ sarvamudrāmayā priyā // vis_19.20 // viṣṇoḥ praṇāmamudraiṣā sarvakāmān pradāpayet / etābhirnyastasarvāṅgo japahomādikān mune // vis_19.21 // yaḥ karoti svarakṣāṃ ca dīrghamāyuryaśaskaram / sukhamaiśvaryabalatāṃ kalpyatāṃ ca labhet parām // vis_19.22 // vidyā hi vividhāṃ śreṣṭhāṃ bhuktimuktistathaiva ca / rāṣṭro yasyoditānāṃ tu vidyānāmekayā mune // vis_19.23 // mūrtimantraprakāreṇa sādhakaḥ sakṛdarcayet / tasya sarvamabhiprāyaṃ siddhyatyeva na saṃśayaḥ // vis_19.24 // anāvṛṣṭibhayaṃ nāsti ativṛṣṭibhayaṃ tathā / vyādhidurbhikṣacorādi pīḍākālamṛtistathā // vis_19.25 // bahunātra pralāpena kiṃ sarvān sādhayiṣyati / yadyat kāmayate svasya samṛddhaṃ puruṣo bhuvi // vis_19.26 // tattadeva labhet samyak harestasya nivedayet / sādhakaścāpi vā bhaktyā prayataḥ samyagarcayet // vis_19.27 // tattatsarvaṃ labhedevaṃ mṛṣṭānnaṃ nātra saṃśayaḥ / nṛpo vā nṛpamātro vā vedamantraistathā mune // vis_19.28 // mūrtimantrairaśakto vā svadravyairarcanādikān / kārayīta muniśreṣṭha sādhakena yathāvidhi // vis_19.29 // saphalaṃ sukṛtaṃ prāpya viṣṇusārūpyamṛcchati // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [aṅganyāsādi- vidhirnāma] ekonaviṃśo 'dhyāyaḥ || viṃśo 'dhyāyaḥ viṣvaksenaḥ--- śṛṇu nārada tattvena sādhakānāṃ hitāya vai / pūjābhedaṃ pravakṣyāmi paramātmādimūrtiṣu // vis_20.1 // pūte manorame deśe vane puṇyatame 'pi vā / tīrthe vā kṣetravarye vā grāme vā nagare 'pi vā // vis_20.2 // kharvaṭe kheṭake vāpi pattane vā taṭe taṭe(?) / mahāgrāme viśeṣeṇa paścime madhyame 'pi vā // vis_20.3 // kārayenmandiraṃ samyak saumyaṃ sumanasāṃ prabhoḥ / viṣṇoḥ pūrvoktamārgeṇa kalpayedbahuberakam // vis_20.4 // lakṣaṇaṃ pūrvamuktena tatra yadyekaberakam (?) / rāmatrayādikānāṃ tu kalyayedbahuberakam // vis_20.5 // ātmārthaberamekaṃ vā svatantraparatantrayoḥ / pūjābhedaḥ suramune kiñci(kaści?)dasti taducyate // vis_20.6 // āvāhanaṃ visargaṃ ca svatantre triṣu sandhiṣu / agnikāryaṃ baliṃ caiva paratantreṣu tairvinā // vis_20.7 // ātmarthe phalakāyāṃ vā paṭe vālikhya yatnataḥ / pūrvoktalakṣaṇopetaṃ pratiṣṭhāyāḥ krameṇa ca // vis_20.8 // saṃprokṣya navaratnānvā āvāhyabhyarcayeta vā / sthaṇḍile pratimāyāṃ vā lauhyāmicchānurūpataḥ(?) // vis_20.9 // indranīlaṃ maratakaṃ sphaṭikaṃ vajrameva ca / padmarāgaṃ pravālaṃ ca vaiḍūryaṃ muktameva ca // vis_20.10 // māṇikkamiti ratnāni nava teṣāṃ yathākramam / kālaṃ vakṣye tathārcāyāḥ prātarmadhyāhna eva ca // vis_20.11 // sāyāhnaśca pradoṣaścāpyardharātramuṣastathā / iti ṣaṭkaṃ parārthe tu pūjāyāmuttamaṃ smṛtam // vis_20.12 // madhyamārādhane sāyamuṣaśca parivarjayet / adhame cārdharātraṃ ca sāyāhnaṃ ca vivarjayet // vis_20.13 // prātarmadhyapradoṣeṣu balibhramaṇamācaret / nānyeṣūttamapūjāyāmapi vā madhyamārcane // vis_20.14 // balihīne tu kāle tu pūjābhedamatho śṛṇu / āhvānamarghyapādyaṃ ca ācāmaṃ gandhapuṣpakam // vis_20.15 // dhūpo dīpo nivedyaṃ ca mukhavāsavisarjane / iti karmottamādīnāṃ nāḍīkālaḥ pravakṣyate // vis_20.16 // prathamā saptanāḍī syāt madhyamā pañcanāḍikā / kanīyasī trināḍī syāt iti śāstrasya niścayaḥ // vis_20.17 // divākarodayāt pūrvamācāryaḥ snānamācaret / arkodaye muniśreṣṭha pūjākarma samācaret // vis_20.18 // snānapūrvāḥ kriyāḥsarvāḥ phalasaṃsiddhihetavaḥ / atastān(-stat?)prathamaṃ vakṣye sādhakānāṃ hitāya vai // vis_20.19 // samudragāminyo vāpi hrade nadyāṃ jalādiṣu / taṭāke nirjhare vāpi snānaṃ kurvīta sādhakaḥ // vis_20.20 // brāhme muhūrte cotthāya dharmamokṣārthacintakaḥ / prāgudagdiśamāsādya sādhakaḥ snānamācaret // vis_20.21 // prācyuttare nīrarāśau snānaṃ kuryādvicakṣaṇaḥ / vāyavye nairṛtāgneyyāṃ varuṇāyāṃ visarjayet // vis_20.22 // varjite deśanīre tu yo mohāt snānamācaret / tat snānaṃ niṣphalaṃ yāti punaḥsnānaṃ samācaret // vis_20.23 // prātarutthāya mūrtīnāṃ yāṃ mūrtiṃ svayamarcati / tanmūrtyarcanamantreṇa sādhakaḥ snānamācaret // vis_20.24 // viṣṇumantreṇa vā sāṅgamathavā mūlavidyayā / avagāhya jale madhye trirācamya ca mantrataḥ // vis_20.25 // visṛjyārdrāmbaraṃ cānyat vastrayugmena veṣṭayet / sapavitrakareṇaiva mantrācamanamācaret // vis_20.26 // suvārṇādyaṅgulīyaivā(-yaṃ vā?)dhārayeddakṣiṇe bhuje (kare?) / āpohiṣṭheti mantreṇa prokṣayet svaśiropari // vis_20.27 // tarpayet svasvamantreṇa snānakarma samācaret / aśaktaḥ punarācamya proktāṃ vidyāmanusmaran // vis_20.28 // saṃprokṣya snānakāryāṇi kṛtvā kāryaṃ viśedbudhaḥ / praviśya kṛtasacchaucaḥ pūjāmantreṇa mantravit // vis_20.29 // kavāṭodghāṭanaṃ kṛtvā mantreṇādyena vā mune / vāyumantreṇa vā dvāraṃ kavāṭoddhāṭanaṃ kramāt // vis_20.30 // taddvāraṃ tu dvidhā kṛtvā sādhako mantravittamaḥ / sūtrasyottarapārśve tu pratiśeddakṣiṇāṅghriṇā // vis_20.31 // praṇamya sādhako mantraṃ ṣaḍakṣaramanusmaran / nityadīpaṃ tato jvālya viṣṇumantreṇa mantravit // vis_20.32 // sūtrasya dakṣiṇe pārśve uttarābhimukhaḥ svayam / same śucau pradeśe tu kṛṣṇājinakuśāstare // vis_20.33 // phalake vā samāsīnaḥ svasthāntaḥkaraṇaḥśuciḥ / padmaṃ vā svastikaṃ vāpi baddhvā svecchānurūpataḥ // vis_20.34 // tena mantreṇa digbandhamaṣṭadikṣu niveśayet / rakṣārthaṃ yāgadeśaṃ taditi tattvārthadarśinaḥ // vis_20.35 // evaṃ kṛtvā tu digbandhaṃ prāṇāyāmamathārabhet / savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha // vis_20.36 // prāṇānāyamya yastisraḥ prāṇāyāmottamaḥ smṛtaḥ / pañcaviṃśatikṛtvāntaḥ prāṇānāyamya mānasaḥ // vis_20.37 // abhyāso 'ṣṭākṣarasyaikaḥ prāṇāyāmaḥ sa madhyamaḥ / prāṇo vāyuḥ śarīrasthaḥ tasyāyāmo nirodhakaḥ // vis_20.38 // pūrakaṃ kumbhakaṃ caiva recakaṃ trividha smṛtam / jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilambitam // vis_20.39 // kriyate cāṅgulisphoṭaḥ sā(?)mātrā parikīrtitaḥ / tathā dvādaśamātrābhiḥ pūrakaṃ kriyate kramāt // vis_20.40 // tasmāddviguṇamātrābhiḥ kumbhakaṃ kriyate budhaiḥ / tathaiva recakaṃ kṛtvā budhāstattvārthadarśinaḥ // vis_20.41 // prāṇāyāmamidaṃ proktamadhamaṃ mutisattama / tripradhāne vidhāne 'tra yathāsaṃbhavamācaret // vis_20.42 // prāṇāyāmatrayaṃ kṛtvā pañca vā sapta vāthavā / prāṇāyāmaṃ prakurvīta prāṇāyāmavidāṃ vara // vis_20.43 // tatastu kāyaśuddhyarthaṃ varṇaṃ dhūmrādi vinyaset / śabdaḥsparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ // vis_20.44 // ahaṅkāramano buddhiyuktamātmānamānayet / sadāviṣṇau tu saṃyojya dhātudehaṃ suśodhayet // vis_20.45 // yadbījaṃ nābhimadhyasthaṃ dhūmraṃ caṇḍānilātmakam / viśoṣayedaśeṣaṃ tu dhyāyeddehasthakalmaṣam // vis_20.46 // kṣaumaṃ hṛtpadmamadhyasthaṃ bījaṃ tejomayaṃ smaret / athordhvatiryagābhiśca jvālābhiḥ kalmaṣaṃ dahet // vis_20.47 // śaśāṅkākṛtivaddhāyannambarasthaṃ sudhāmbudhim / hṛtpadmavyāpibhirdehaṃ svakarma bhrāmayet sudhīḥ // vis_20.48 // suṣumnā yogamārgeṇa sarvanāḍīvisarpibhiḥ(?) / paścācchabdādiviṣayān yojayenmūrdhnimadhyame // vis_20.49 // evaṃ cāmṛtarūpaṃ tu mayā proktaṃ tu nārada / yadbījaṃ tu nyasennābhau anāmikyā tu nārada // vis_20.50 // aṅguṣṭhānāmikābhyāṃ tu kṣaumabījaṃ hṛdi nyaset / sarvāsāmaṅgulīnāṃ tu mūrdhnīmaṃ (?) bījamuttamam // vis_20.51 // yakārādi vakārāntaṃ dhūmramavyāruṇāsitam / evaṃ saṃśodhya dehaṃ tu ūrdhvapuṇḍraṃ samācaret // vis_20.52 // ūrdhvapuṇḍravidhiṃ vakṣye śṛṇu nārada tattvataḥ / sarvāghanāśanaṃ puṇyaṃ sarvatīrthaphalapradam // vis_20.53 // svamūrtyarcanamantreṇa lalāṭādi kakutparam / candanaṃ śvetamṛd bilvatulasīmūlatoyakaiḥ // vis_20.54 // ūrdhvapuṇḍraṃ likhedvidvānanāmikyā tu sādhakaḥ / dvādaśa (-śaiḥ ?) dvādaśairmāsairnāmabhirvā viśuddhaye // vis_20.55 // evaṃ pūto bhavedūrdhvapuṇḍrāṇāṃ dhāraṇānmune / sṛṣṭisthityādivaśato hastāṅganyāsayordvayoḥ // vis_20.56 // vinābhya(-pyar?)cā phalavatī mūrtimantraprabhāvataḥ / ārādhanakramaṃ vakṣye dvārapūjādi nārada // vis_20.57 // sādhakaḥsiddhasarvāṅgaḥ subhago rogavarjitaḥ / kuṣṭhāpasmārarahito dvārapūjāṃ samācaret // vis_20.58 // caṇḍapracaṇḍagaruḍāḥ caturthyantaṃ namo 'ntakam / dakṣiṇottarapūrve tu(-pūrveṣu?) dvāre ca praṇavaiḥ saha // vis_20.59 // caṇḍādhare tu cakraṃ syāt pracaṇḍasyādhare 'mbujam / gandhapuppādibhirdvārapūjāmevaṃ samācaret // vis_20.60 // athavā dvārapūjāyāḥ kramaṃ śṛṇu mahāmune / caṇḍādīn pūrvavat pūjya cakrādirahitena tu // vis_20.61 // dhātāraṃ pūjayedvāme vidhātāraṃ tu dakṣiṇe / sūtrasya dakṣiṇe sthitvā ācāryo mantravitamaḥ // vis_20.62 // adhobhāge tu bhūmiḥ syāduparyaṅgaṃ pūjayecchriyam / durgā gaṇapatī caiva kavāṭasthau prapūjayet // vis_20.63 // śaṅgapadmanidhī caiva śākhayormūladeśataḥ / gaṅgāṃ ca yamunāṃ caiva kavāṭādhārake nyaset // vis_20.64 // utkarṣaṇīṃ karṣaṇīṃ ca antaryantre hyadhopari / gandhapuṣpākṣatairdhūpaiḥ dīpādyairdvāramarcayet // vis_20.65 // atha caṇḍaṃ pracaṇḍaṃ ca garuḍāntaṃ(-ḍaṃ ca?)samarcayet / praṇavādi snanāmnā ca mantramityabhidhīyate // vis_20.66 // pūrvavat pūjayeddvāradevāṃstantravicakṣaṇaḥ / triprakāraṃ mayā proktaṃ yathāyogaṃ samācaret // vis_20.67 // praṇavādisvanāmnā ca pūjayediha nārada / evaṃ saṃkṣepataḥ proktaḥ dvārapūjāvidhikramaḥ // vis_20.68 // kāṃsyaghaṇṭādhvaniṃ kṛtvā dvāramācchādya vāsasā / praviśeddevapārśve tu sādhakaḥ saṃyatendriyaḥ // vis_20.69 // pūvoktamāsanaṃ kṛtvā devasyāsanamārabhet / sauvarṇe rājate vātha tāmre vātha mahāmune // vis_20.70 // kuśena vātha puṣpeṇa kalpayedāsanaṃ hareḥ / devasya purataḥ kṛtvā hyāsanaṃ saṃyatendriyaḥ // vis_20.71 // ādhāraḥ praṇavo jñeyaḥ śaktirvāgīśvarī tathā / kandaṃ ca pṛthivīṃ smṛtya(-tvā?)nālamākāśarūpakam // vis_20.72 // nālasyāgre smaret padmaṃ hṛtpadmaṃ paramālayam / ādhārādīni sarvāṇi hyāsanasya mahāmune // vis_20.73 // ajñānāt kalpayenmohāt niṣphalaṃ syānna saṃśayaḥ / tasmāt sarvaprayatnena ādhārādīni kalpayet // vis_20.74 // ādhāraṃ prathamaṃ nyasya śaktiṃ caiva tataḥ param / śaktyopari nyaseddhīmān kandaṃ caiva mahāmune // vis_20.75 // kandasyopari vinyasya nālamākāśarūpakam / nālasyāgre tu vinyasya dharmādīni yathākramam // vis_20.76 // dharmādīnāṃ tu tanmadhye padmaṃ śvetāṣṭapatrakam / dharmaṃ jñānaṃ ca vairāgyaṃ aiśvaryaṃ ca catuṣṭayam // vis_20.77 // catvāryetāni koṇeṣu āgneyādiṣu vinyaset / madhye tu rudraṃ vinyasya nālamūlasya madhyame // vis_20.78 // adharmājñāna (-nā?) vairāgyānaiśvaryaṃ ca catuṣṭayam / vinyasecca caturdikṣu pūrvādiṣu yathākramam // vis_20.79 // dharmādīni nyasedādau mantreṇādyena saṃyutam / svanāmnā caiva sarveṣāṃ mantramityabhidhīyate // vis_20.80 // adharmādīni sarveṣāṃ svasvanāmnā ca sādhakaḥ / vinyasecca caturdikṣu pūrvādikramayogataḥ // vis_20.81 // evaṃ nyāsaṃ kramāt kṛtvā hyādhārādi mahāmune / nāradaḥ--- dharmajñānādirūpāṇi śrotumicchāmyahaṃ prabho // vis_20.82 // āyudhāni ca sarveṣāṃ yathāvadvaktumarhasi / viṣvaksenaḥ--- śṛṇu nārada tattvajña viṣṇupādaparāyaṇa // vis_20.83 // dharmādīnāṃ svarūpāṇi pravakṣyāmyāyudhāni ca / caturvaktraṃ caturbāhuṃ dvipādaṃ cāsitānanam // vis_20.84 // śaṅkhacakradharaṃ saumyaṃ pītāmbarasamanvitam / jātipuṣpadalaprakhyaṃ sarvābharaṇabhūṣitam // vis_20.85 // dharmamūrtiriti khyātaṃ jñānamūrtiṃ bravīmi te / dvipādaṃ ca caturbāhuṃ caturvaktraṃ sanātanam // vis_20.86 // nīlotpaladalaprakhyaṃ śaṅkacakragadādharam / jñānamūrtiriti khyātaṃ vairāgyasya vadāmyaham // vis_20.87 // raktākṣitrayasaṃyuktaṃ caturvaktraṃ caturbhujam / pītāmbaradharaṃ saumyaṃ śaṅkhacakradharaṃ sadā // vis_20.88 // karṇikāradalaprakhyaṃ vāyavyaṃ diśamāśritam / vairāgyasye(-mi?)ti nirdiṣṭaṃ aiśvaryasya vadāmi te // vis_20.89 // raktotpaladalaprakhyaṃ caturvaktraṃ caturbhujam / pītābhbadharaṃ saumyaṃ śaṅkhacakradharaṃ sadā // vis_20.90 // sitānanasamāyuktaṃ muktāhārasamanvitam / aiśvaryasyeti nirdiṣṭamīśvarasya vadāmi te // vis_20.91 // kundendumukta(?)saṃkāśaṃ dvipādaṃ ca caturbhujam / raktākṣitrayasaṃyuktaṃ jaṭāmakuṭadhāriṇam // vis_20.92 // pītāmbaradharaṃ saumyaṃ paraśuṃ(īśvaraṃ?)śūladhāriṇam / sarvābharaṇasaṃyuktaṃ sarvaśobhitaśobhanam // vis_20.93 // itthaṃ harasya rūpaṃ tu devarṣe viddhi nārada / evaṃ saṃkṣepataḥ proktaṃ dharmajñānādirūpakam // vis_20.94 // adharmādīni gātrāṇi (?) vakṣyāmi śṛṇu nārada / raktavarṇaṃ mahākāyaṃ kambugrīvaṃ caturbhujam // vis_20.95 // ekavaktraṃ bṛhatkukṣiṃ netratrayasamanvitam / raktāmbaradharaṃ raudraṃ khaṅgamudgaradhāriṇam // vis_20.96 // adharmasayaivamuktaṃ tu ajñānasya vadāmi te / pītavarṇaṃ bṛhatkukṣiṃ mahākāyaṃ caturbhujam // vis_20.97 // śūlakhaṅgadharaṃ raudraṃ sarvābharaṇabhūṣitam / etadajñānarūpaṃ syādavairāgyaṃ vadāmi te // vis_20.98 // dūrvāśyāmanibhaṃ brahman dvipādaṃ ca caturbhujam / paraśupāśadharaṃ raudraṃ raktāmbaradharaṃ sadā // vis_20.99 // akṣitrayasamopetaṃ jaṭāmakuṭadhāriṇam (-dhārakam?) / avairāgyasya rūpaṃ syāt anaiśvaryaṃ vadāmi te // vis_20.100 // dhūmrākāraṃ bṛhatkukṣiṃ caturbāhuṃ mahāhanum / ekavaktraṃ mahākāyaṃ muktakeśasamanvitam // vis_20.101 // aśrīkaramasaumyaṃ ca akṣitrayasamanvitam / anaiśvaryasya rūpaṃ tu nirdiṣṭamadhunā mune // vis_20.102 // dharmādipañcapādāni adharmādīni nārada / teṣāṃ rūpaṃ smarennityaṃ nyasettasmin yathākramam // vis_20.103 // anyathā kalpayenmohāt ādhārādinirūpakam(?) / tatpūjā niṣphalā yāti grāmasyāgnibhayaṃ bhavet // vis_20.104 // tasmāt sarvaprayatnena smaredrūpāṇi sādhakaḥ / nyasedaṣṭadalaṃ padmaṃ teṣāmupari nārada // vis_20.105 // tatrārkasomavahnīṃśca uparyupari vanyiset / vṛttākāraṃ tu raktābhamarkamaṇḍalakaṃ nyaset // vis_20.106 // tatropari nyaseddhyātvā śvetaṃ vṛttaṃ śaśāṅkakam / agnimagninibhaṃ dhyātvā trikoṇaṃ maṇḍalopari // vis_20.107 // evaṃ rūpaṃ tu saṃcintya maṇḍalārkādi nārada / maṇḍalopari vinyasya tāmasādi guṇatrayam // vis_20.108 // tāmasaṃ rājasaṃ caiva sātvikaṃ ca yathākramam / tāmasaṃ kṛṣṇarūpaṃ tu rājasaṃ raktarūpakam // vis_20.109 // sātvikaṃ śvotavarṇaṃ tu varṇānyetāni saṃsmaret / tatra tadvarṇakaṃ cintya maṇḍalopari vinyaset // vis_20.110 // tāmasādini vinyasya nyasedātmadvayaṃ budhaḥ / ātmānaṃ cāntarātmānaṃ vāsudevaparāyaṇau // vis_20.111 // ātmā tu śvetavarṇaḥ syādantarātmā tathaiva ca / ś teṣāṃ varṇaṃ tu saṃcintya nyasedātmāntarātmake // vis_20.112 // ādhārādyantarātmāntaṃ nyāsakramamatho śṛṇu / ādhāraṃ prathamaṃ nyasya śvetavarṇaṃ trimūrtiyuk // vis_20.113 // śaktinyāsaṃ dvitīye tu kandanyāsamataḥ param / nālamākāśarūpaṃ syāttamovarṇaṃ caturthakam // vis_20.114 // nālasyāgneyakoṇe tu dharmamūrtiṃ tu pañcamam / ṣaṣṭhaṃ tu nairṛte nyasya jñānamūrtiṃ tu nārada // vis_20.115 // saptame tu nyasedvidvān vairāgyaṃ vāyugocare / aiśvaryamaṣṭamaṃ nyasya īśāne tantravittamaḥ // vis_20.116 // navamaṃ nālamūle tu rudramūrtiṃ sadāśivam / daśamaṃ nālasyāgre tu pūrve 'dharmaṃ tu vinyaset // vis_20.117 // ekādaśe tu vinyasya dakṣiṇe 'jñānarūpakam / paścime tu nyaset paścādavairāgyaṃ tu nārada // vis_20.118 // udīcyāṃ vinyaseddevamanaiśvaryaṃ trayodaśa / nālasyāgre smaredvidvān padmaṃ tatparamālayam // vis_20.119 // etat padmāsanaṃ proktaṃ tridaśaiḥ pūjitaṃ sadā / tatropari nyaset paścāt maṇḍalārkādi nārada // vis_20.120 // guṇatrayaṃ nyasenmadhye tāmasādi yathākramam / guṇamadhye nyaseddhīmānātmānaṃ cāntarātmakam // vis_20.121 // evaṃ saṃkṣepataḥ prokta āsanasya kramo mayā / āsanasyārcanaṃ vakṣye saṃkṣepādvidhipūrvakam // vis_20.122 // ādhārādyantarātmāntaṃ mūrtīnāṃ munisattama / vyastaiḥsaṃpūjayet sarvaṃ samastairvā samāhitaḥ // vis_20.123 // arcayedgandhapuṣpādyaiḥ pūjayettaṃ manoramaiḥ / teṣāṃ svanāmakairmantrairdadyāt sarvaṃ yathākramam // vis_20.124 // etat kalpyaṃ muniśreṣṭha āhvānaṃ ca vadāmyaham / svarṇādyanyatamaṃ pātraṃ kuḍubadvayapūritam // vis_20.125 // itthaṃ hi lakṣaṇaṃ proktaṃ sarvapātrāṇi nārada / āvāhanādi pātraṃ tat pañcaṣaṭsapta eva vā // vis_20.126 // pūjakasyāgrataḥ sthāpya prokṣayenmūlavidyayā / eteṣāmapyalābhe tu śaṅkhaśuktimathāpi vā // vis_20.127 // kṣālayet sarvapātrāṇi viṣṇugāyatriyā mune / āḍhakadvayasaṃpūrṇāṃ pakvabimbaphalākṛtim // vis_20.128 // vardhanīṃ vāmapārśve tu vinyasyāpūrayedbudhaḥ / gālitairudakairyasyāṃ gandhapuṣpayutāṃ nyaset // vis_20.129 // śeṣaṃ dakṣiṇapārśve tu parito vāgrato 'pi vā / sthāpayettu krameṇaiva pūjādravyaṃ samastakam // vis_20.130 // tat pātreṣvekapātraṃ tu saṃgṛhya munisattama / ṣaḍakṣareṇa mantreṇa saṃprokṣya tu punaḥ punaḥ // vis_20.131 // tatpātraṃ tu punaḥ prokṣya gandhodena prapūrayet / tasmin śirasi (?) puṣpaṃ ca nyasettoyaṃ sapuṣpakam // vis_20.132 // uddhṛtya pūjāmantreṇa dhyātvātra mahāmune / yadrūpaṃ cintitaṃ samyak tadrūpaṃ cintya(?) sādhakaḥ // vis_20.133 // avatīrṇaṃ mahāberādāgacchāntena mūrdhni ca / prokṣya caivāsanaṃ dadyāt kevalena jagadguroḥ // vis_20.134 // prakṣipya vādamūle tu puṣpamuṣṭiṃ tataḥ param / namaskṛtyāñjaliṃ paścāt darśayenmunisattama // vis_20.135 // ardhyaṃ pādyaṃ tathācāmaṃ datvā devāya mantravit / tatastu parivārāṇi pātraśeṣeṇa kalpayet // vis_20.136 // parivārakramaṃ vakṣye yathātattvena (yathātathyena?) nārada / āvāhanāṃśatoyena kalpeyattu yathākramam // vis_20.137 // pūrve tu vāsudevaṃ tu śuddhasphaṭikasaṃnibham / śaṅkhacakragadāpāṇiṃ pītāmbaravibhūṣitam // vis_20.138 // saṃkarṣaṇaṃ nyasedyāmye śaśibālārkasaṃnibham / śaṅkhacakrasamopetaṃ caturbāhuvirājitam // vis_20.139 // pradyumnaṃ paścime nyasya śātakumbhanibhaṃ mune / śaṅkhacakragadāpāṇiṃ pītāmbaravibhūṣitam // vis_20.140 // aniruddhaṃ nyasettasminnuttare nīlarūpiṇam / śaṅkhacakrasamāyuktaṃ pītavastraṃ caturbhujam // vis_20.141 // śriyaṃ suvarṇavarṇābhāṃ śvetarūpāṃ sarasvatīm / raktavarṇāṃ ratiṃ paścāt śāntiṃ kuṅkumasaṃnibhām // vis_20.142 // āgneyādiṣu koṇeṣu vinyasecchaktirūpakam / paiśāce tu nyaset paścāt śaṅkhādīnāṃ tu nārada // vis_20.143 // pūrve śaṅkha niyuñjīta śvetavarṇaṃ sa(ca?)nādayuk / kālāgnisadṛśākāraṃ dakṣiṇe cakramuttamam // vis_20.144 // paścime tu gadāṃ nyasya haridrābhāmanuttamām / raktavarṇanibhaṃ padmamuttare tu nyasedbudhaḥ // vis_20.145 // musalaṃ kṛṣṇavarṇaṃ tu āgneyyāṃ diśi vinyaset / nairṛtāyāṃ nyasettatra khaṅgamākāśasaṃnibham // vis_20.146 // pañcavarṇa tathā śārṅgaṃ vāyavye tantravittamaḥ / sarvavarṇamayākārāṃ vanamālāṃ tathaiśake // vis_20.147 // etaddbrijīyāvaraṇaṃ garbhāgāre prakīrtitam / dvārasya dakṣiṇe caṇḍaṃ kṛṣṇavarṇaṃ caturbhujam // vis_20.148 // śaṅkhacakragadāpāṇiṃ triṇetraṃ raktalocanam / evaṃ rūpaṃ tu saṃcintya pracaṇḍaṃ tu tataḥ śṛṇu // vis_20.149 // śaṅkhacakragadāpāṇiṃ raktavarṇaṃ caturbhujam / dvārasyottarapārśve tu triṇetraṃ bhīmarūpiṇam // vis_20.150 // purato vainateyaṃ ca suvarṇābhaṃ kṛtāñjalim / karaṇḍamakuṭaṃ nīlavāsasaṃ priyadarśanam // vis_20.151 // nīlāgranāsikāyuktaṃ nāgābharaṇabhūṣitam / evaṃ tu garuḍaṃ cintya balarāmasya mūrtivat // vis_20.152 // yo bhaktyā devamabhyarcet tathaiva garuḍaṃ yajet / bhagavatpramukhaṃ paścādgarutmantaṃ niyojayet // vis_20.153 // raktavarṇaṃ caturbāhuṃ dvibāhuṃ vā munīśvara / sarvābharaṇasaṃyuktaṃ sarvaśobhanaśobhitam // vis_20.154 // kālāgnisadṛśākāraṃ cakradhṛṅmakuṭānvitam / evaṃ cakrādhidaivaṃ tu pūjayeddvārapārśvake // vis_20.155 // śaṅkhābhaṃ saumyarūpaṃ tu sarvābharaṇabhūṣitam / upavītayutaṃ śvetaṃ śaṅkhadhṛṅmakuṭānvitam // vis_20.156 // caturbāhuṃ dvibāhuṃ vā dhyāyeddvārasya vāmake / dhātāraṃ pītavarṇaṃ vidhātāramaruṇaprabham // vis_20.157 // śyāmavarṇā tu bhūmiḥ syāt raktavarṇāṃ haripriyām / durgāṃ ca komalaśyāmāṃ śvetarūpaṃ vināyakam // vis_20.158 // śaṅkhapadmanidhī caiva śvetaraktanibhau mune / gaṅgāṃ ca yamunāṃ caiva śvetakṛṣṇanibhe mune // vis_20.159 // utkarṣaṇīṃ tu raktāṃ vai karṣaṇīṃ raktavarṇakām / evaṃ dvāre tu saṃcintya trisandhyāyāṃ(-su?) prapūjayet // vis_20.160 // nārcayedupasandhyāyāṃ caṇḍādīn dvārapālakān / ajñānādarcayenmohāt sthānanāśo bhaviṣyati // vis_20.161 // durbhikṣaṃ jāyate rāṣṭraṃ dhanadhānyavināśakṛt / tasmāt sarvaprayatnena vidhinoktaṃ samācaret // vis_20.162 // vimānāgneyayāmye tu tanmadhye gaṇanāyakam / pūrvavadvarṇakaṃ cintya hastivaktraṃ caturbhujam // vis_20.163 // vimāne dakṣiṇe kuryāt dakṣiṇāmūrtimīśvaram / akṣamālādharaṃ devamaṣṭākṣaraparāyaṇam // vis_20.164 // triṇetraṃ śvetasaṃkāśaṃ saumyaṃ somārdhadhāriṇam / nāradādyṛṣisaṃghaiśca sevitaṃ dakṣiṇāmukham // vis_20.165 // evaṃ rahasyarūpaṃ te saṃkṣepeṇa vidhīyate / tasya dakṣiṇapāśve tu mātṝṇāmuttarāmukham // vis_20.166 // kalpayenmuniśārdūla sarvasaṃpatsukhāvaham / ālayasyottare mātṝḥ kalpayedbā munīśvara // vis_20.167 // teṣāṃ nāma kramādguhyaṃ śṛṇuṣvāvahito 'dhunā / vāgīśvarīkriyākīrtiḥ lakṣmīsṛṣṭistathaiva ca // vis_20.168 // vidyākāntiśca saptaitāḥ kathitā viṣṇumātaraḥ / uttare paścime caiva hayāsyaḥ śrīdharastathā // vis_20.169 // vīrabhadragaṇeśau vā mātṝṇāṃ dvārapālakau / sādhakecchānurūpeṇa kalpayedviṣṇumātaraḥ // vis_20.170 // mātaraśca suvarṇābhāḥ śrīdharaḥ śyāma eva ca / hayaśīrṣaḥsuvarṇābho varṇā etāḥ (-te?) prakīrtitāḥ // vis_20.171 // tathaiva vīrabhadrādi varṇaṃ tu paripaṭhyate / vimānapṛṣṭhabhāge tu anantamatha sādhakaḥ // vis_20.172 // pañcāsyapannagordhve tu pañcavaktraiḥ(?)samāvṛtam / caturbhujaṃ samāsīnaṃ śaṅkhacakragadādharam // vis_20.173 // itthaṃ hi lakṣaṇopetaṃ sarvadevairnamaskṛtam / saumyāsyeśānayormadhye durgāṃ śyāmanibhāṃ yajet // vis_20.174 // tasyottare tu vinyasya mama rūpaṃ camūpateḥ / śyāmalaṃ piṅgalākṣaṃ tu piṅgaśmaśruḥ sanātanam // vis_20.175 // śaṅkhacakragadāpāṇiṃ caturbāhuṃ kirīṭinam (?) / pītāmbaradharaṃ saumyaṃ vivṛttākṣisamanvitam // vis_20.176 // tarjayan vāmatarjanyā nāsāgrāsannayā jagat / evaṃ hi mama rūpaṃ te (tu?) paṭhyate munisattama // vis_20.177 // parivāravidhānoktamatha bāhyeṣu vinyaset / dvārasya śaṅkhacakre tu dakṣiṇottarataḥ smaret // vis_20.178 // dakṣiṇe śaṅkhavarṇaṃ tu śaṅkhacakragadādharam / caturbhujaṃ triṇetraṃ tu mūrdhni śaṅkhaṃ nyaset sadā // vis_20.179 // vāmapārśve nyaseccakramagnirūpaṃ caturbhujam / triṇetraṃ bhīmasaṃkāśaṃ śaṅkhacakragadādharam // vis_20.180 // tanmūrdhni vinyaseccakraṃ nīlāmbarakirīṭinam / evaṃ tu lakṣaṇaṃ proktaṃ śaṅcakrādirūpakam (?) // vis_20.181 // indrādīśānaparyantaṃ sveṣu sthāneṣu yojayet / vajrahasttaṃ sahasrākṣaṃ saumyaṃ tu śyāmalākṛtim // vis_20.182 // saundaryamindradaivatyaṃ dhyāyedindraṃ kirīṭinam / triśikhaṃ raktavarṇābhaṃ raktamālyairalaṃkṛtam // vis_20.183 // tripādaṃ cāṣṭabāhuṃ ca raktanetratrayaṃ mune / raktakeśanakhaśmaśruvahnirūpaṃ saśaktikam // vis_20.184 // dharmarājaṃ tato dhyāyet sarvalakṣaṇalakṣitam / kālameghanibhākāraṃ dvibhujaṃ daṃṇḍapāṇinam // vis_20.185 // kirīṭahārakeyūramakuṭādivibhūṣitam / sarvapretādhināthasya lakṣaṇaṃ kathitaṃ mayā // vis_20.186 // tatastu rakṣasāmīśaṃ nirṛtiṃ raktamūrdhajam / khaṅgabāhuṃ mahākāyaṃ raktavaktraṃ triṇetrakam // vis_20.187 // etattu lakṣaṇaṃ proktaṃ rākṣasādhipatestataḥ / sarvalakṣaṇasaṃyuktaṃ sarvālaṃkārabhūṣitam // vis_20.188 // śyāmalaṃ pāśahastaṃ ca jaleśaṃ paṅkajāsanam / dhūmravarṇanibhākāraṃ dhvajayuktaṃ mahābhujam // vis_20.189 // dvipādaṃ ca dvihastaṃ ca sarveṣāṃ prāṇasaṃjñitam / itthaṃ te muniśārdūla lakṣaṇaṃ paripaṭhyate // vis_20.190 // dhyāyet saumye tu matimān yakṣeśvaramanuttamam / taptahāṭakasaṃkāśaṃ sarvalakṣaṇalakṣitam // vis_20.191 // dvipādaṃ ca dvihastaṃ ca daṇḍapāṇiṃ dhaneśvaram / śvetādriśikharākāraṃ dvipādaṃ ca caturbhujam // vis_20.192 // vṛṣadhvajaṃ triṇetraṃ ca śūlapāṇīndumaulinam / evaṃ dhyāyet kramāt sarvān svanāmnā pūjayet pṛthak // vis_20.193 // etattṛtīyāvaraṇe dvārapārśvendusūryayoḥ / raktavarṇaṃ mahākāyaṃ kambugrīvaṃ caturbhujam // vis_20.194 // śaṅkhacakragadāpāṇiṃ triṇetraṃ bhīmarūpiṇam / cintaceddakṣiṇe pārśve tṛtīyadvārake ravim // vis_20.195 // kundapuṣpanibhākāraṃ śaṅkhacakragadādharam / caturbhujaṃ triṇetraṃ ca pītavastraṃ ca cintayet // vis_20.196 // dvārasya vāmapārśve tu śaśāṅkākṛtimuttamam / maulipṛṣṭhasya sūryādau cintayenmaṇḍalākṛtim // vis_20.197 // evaṃ śaśiṃ raviṃ dhyātvā tṛtīyadvārapārśvayoḥ / kumudādīni sarvāṇi nyaset pūrvādiṣu kramāt // vis_20.198 // kumudaḥ kumudākṣaśca puṇḍarīko 'tha vāmanaḥ / śaṅkukarṇaḥsarpanetraḥ sumukhaḥ supratiṣṭhitaḥ // vis_20.199 // eteṣāṃ lakṣaṇaṃ proktaṃ dhyāyedasmin mahotsave / tadvat jñātvātra bhūteśān pūjayet sādhakottamaḥ // vis_20.200 // purataḥ sthāpayet sarvān viṣṇupāriṣadān bahūn / sarvavarṇadharāḥsarve sarve śastrāstrapāṇayaḥ // vis_20.201 // mahāpīṭhe tu saṃsmṛtya sarvān bhūtagaṇānvitān / pūjākāle tato dhyāyet svarūpaṃ pūjakaḥ kramāt // vis_20.202 // svanāmnā parivārāṇāṃ praṇavādinamontakam / arghyapādyādibhirvāpi gandhādyairvā munīśvara // vis_20.203 // arcayennityapūjāyāṃ praṇavādimanusmaran / asmin tantre mayā proktaṃ caṇḍādyāvaraṇārcanam // vis_20.204 // utsave parivārāṇāmarcanāvidhiruttamaḥ / tathaivābhyarcya matimān parivārānatandritaḥ // vis_20.205 // evamabhyarcya bhūteśān paścāt pūjāṃ samācaret / kṣālayet sarvapātrāṇi pūrvoktena vidhānataḥ // vis_20.206 // sarvadravyāṇi saṃprokṣya nirīkṣyādyena mantrataḥ / āvāhanādibhiḥ sarvairupacārakrameṇa tu // vis_20.207 // devadevaṃ samabhyarcya sa yāti paramāṃ gatim / upacārakramaṃ vakṣye yathāvadanupūrvaśaḥ // vis_20.208 // pūrvamāvāhanaṃ kuryāt punarāsanameva ca / tṛtīyaṃ puṣpavikṣepaṃ turīyaṃ tu namaskṛtim // vis_20.209 // pañcamo 'ñjalimudrā ca (syāt?) ṣaṣṭhamardhyaṃ tathaiva ca / pādyaṃ tu saptamaṃ kuryāt tathācamanamaṣṭamam // vis_20.210 // snapanaṃ navamaṃ vidyāddaśamo vasanaṃ bhavet / ekādaśo bhūṣaṇaṃ syāt dvādaśastūpavītakam // vis_20.211 // trayodaśaścācamanaṃ gandhaścaiva caturdaśaḥ / puṣpaṃ pañcadaśaścaiva ṣoḍaśo dhūpa eva ca // vis_20.212 // dīpaḥ saptadaśaścaiva mudrāṣṭādaśa ucyate / havirekonaviṃśaśca pānīyaṃ viṃśakastathā // vis_20.213 // ekaviṃśastathācāmaḥ tāmbūlaṃ ca dvāviṃśakaḥ / upacārastrayoviṃśa ācāmastadanantaram // vis_20.214 // mukhavāsaḥ pañcaviṃśaḥ ṣaḍviṃśo geyamucyate / purāṇaṃ saptaviṃśaśca nṛttahomamataḥ param // vis_20.215 // balibhramaṇamekonatriṃśa ardhyamataḥ param / puṣpaṃ vā muniśārdūla dadyādicchānurūpataḥ // vis_20.216 // ekatriṃśo mukhavāsaścodvāsanamataḥ param / dvātriṃśadupacārāṇāmuktamevaṃ mahāmune // vis_20.217 // vakṣye kalopacārāṇi (-rāṃstu?) śṛṇuṣvāvahito bhava / ādya āvāhanaṃ paścāt āsanaṃ tadanantaram // vis_20.218 // pādyaṃ tṛtīya ardhyaṃ syādācāmaṃ pañcamaḥ smṛtaḥ / ṣaṣṭhaṃ tu snapanaṃ vidyāt saptamo vasanaṃ bhavet // vis_20.219 // aṣṭamastūpavītaṃ syānnavamaṃ gandha ucyate / daśamaḥ puṣpavinyāsaḥ dhūpa ekādaśo bhavet // vis_20.220 // dīpastataḥ paraṃ vidyāt caruṇastu (caroścaiva?) nivedanam / caturdaśyañjalimudrā pradakṣiṇamataḥ param // vis_20.221 // udvāsanaṃ ṣoḍaśaḥ syādityevamaparaḥkramaḥ / evaṃ ṣoḍaśadhā proktā upacārāṇi(-rāṃstu?)nārada // vis_20.222 // ekādaśopacārāṇāṃ kramaṃ śṛṇu mahāmune / āvāhanaṃ tu prathamaḥ dvitīyaścāsanaṃ bhavet // vis_20.233 // arghya cānantaraṃ vidyāt pādyaṃ caiva tataḥ param / devasyācamanaṃ vidyāt pañcamaṃ tu vicakṣaṇaḥ // vis_20.224 // gandhaṃ cānantaraṃ vidyāt saptamaṃ puṣpameva ca / dhūpaṃ tu cāṣṭamaṃ vidyāt dīpastu navamaḥ smṛtaḥ // vis_20.225 // daśamastu nivedyaṃ syādudvāsanamataḥ param / mukhyagauṇakrameṇaiva viniyogaṃ tataḥ śṛṇu // vis_20.226 // yatra pūjottamā tatra kuryānmukhyopacārakam / madhyamārādhanaṃ yattu trakṛdhyamaprayojayet // vis_20.227 // arcā kanīyasī yatra tatraivaikādaśena tu / prayojyamiti śāstrasya niścayaḥ sādhakottamaiḥ // vis_20.228 // sarve sarvatra vā pūjā deśakālānurūpataḥ / sādhakecchānurūpeṇa kuryādvā munipuṅgava // vis_20.229 // ani(āri?)rādhayiṣurmūtrā yadyadvai sādhakottamaḥ / tattadvai mūrtimantreṇa kuryāt sarvopacārakam // vis_20.230 // snapane mantrabhedo 'sti mūrtīnāṃ munisattama / nitye naimittike vāpi viṣṇornukamathāvapi // vis_20.231 // nārāyaṇopaniṣadaṃ dvādaśākṣarameva ca / nārāyaṇaṃ brāhmaṇaṃ(?)vā ato devī(-ve?)ti vā punaḥ // vis_20.232 // sahasraśīrṣaṃ devamaṣṭākṣaramathāpi vā / sahasraśīrṣā puruṣo mantraṃ vā parameṣṭhinaḥ // vis_20.233 // eteṣvanyatamaṃ vāpi snapanaṃ sādhakaḥ śuciḥ / kurvan svarāṣṭramuddhṛtya viṣṇulokamavāpnuyāt // vis_20.234 // kevalaṃ mūlamantreṇa pūjakaḥ puruṣottama / āvāhanādibhiḥ sarvairupacāraiḥ samarcayet // vis_20.235 // suguṇo vaṃśasaṃpanno nirdeṣo rogavarjitaḥ / āvāhanādi karmāṇi sarvāṇyetāni sarvadā // vis_20.236 // aṣṭākṣareṇa vā kuryāt mūrtīnāṃ munisattama / pūjakasyottamatvācca nirdeṣatvānmahāmune // vis_20.237 // kevalaṃ puṣpamātreṇa deveśastṛpyate 'tra tu / sā pūjā saphalaṃ yāti vṛddhikṛt grāmarājyoḥ // vis_20.238 // evaṃ yaḥ kārayedbhaktyā sa yāti paramāṃ gatim / yatirvā brahmacārī vā pūjako munisattama // vis_20.239 // dviguṇaṃ phalamāpnoti nātra kāryā vicāraṇā / evaṃ saṃpūjayedbhaktyā viṣṇuṃ sakalamavyayam // vis_20.240 // iha loke śriyaṃ prāpya paraloke tathaiva ca / sarvān kāmānavāpnoti sarvayajñaphalaṃ bhavet // vis_20.241 // viśeṣamatra vakṣyāmi ātmārthasya parasya ca / upacārakramaṃ sarvaṃ sādhakānāṃ hitāya tu // vis_20.242 // arghyādimukhavāsantaṃ kramāddevāya kalpayet / arghyaṃ pādyaṃ tathācāmaḥ madhuparkaḥ punaśca tat // vis_20.243 // tāmbūlaṃ gandhapuṣpaṃ ca akṣato dhūpa eva ca / dīpo hyañjalimudrā tu nivedyaṃ tu mahāmune // vis_20.244 // pānīyācamanīyaṃ ca mukhavāsastathaiva ca / evaṃ kramo muniśreṣṭha tatkrameṇāthavārcayet // vis_20.245 // kṣālayet sarvapātrāṇi pūrvavattantravittamaḥ / tattat pātreṣu taddravyaṃ nikṣipyāpūrya puṣpakam // vis_20.246 // arghyatoyaṃ svamantreṇa mukhamālepayaddhareḥ / pādyaṃ devasya pāde ca dīyate(dadyādvai?)svasvavidyayā // vis_20.247 // devasya dakṣiṇe haste hyācāmaṃ madhuparkakam / punarācāmatāmbūlaṃ tathaiva ca punaḥ punaḥ // vis_20.248 // jātiśrīkaṇṭha(-khaṇḍa?)mādāya peṣayet piṣṭhapaṅkavat / karpūreṇa samāyuktaṃ kuḍubadvayapūritam // vis_20.249 // kevalaṃ candanaṃ vāpi gandhaṃ ṣaṇmuṣṭimātrakam / puṣpaprasthacatuṣkaistu mūrtīnāṃ tu pṛthakpṛthak // vis_20.250 // dāpayettu prayatnena sādhakaḥ paramārthavit / dhūpaṃ surabhiṇā vyāptaṃ prāptajvālocchritojjñitam // vis_20.251 // bahurekhamanāragnyaṃ daśamātraṃ pradāpeyat (?) / dīpaṃ saptāṅgulotthānaṃ ghṛtakarpūradīpitam // vis_20.252 // dhūpaṃ tu dāpayedgandhaṃ nāsikāyāṃ tu dakṣiṇe / dadyādyathākramaṃ sarvaṃ vāsudevāya bhaktitaḥ // vis_20.253 // kalamādīni (?) sarvāṇi śeṣāṅgaṃ mardayedbudhaḥ / vāmahastena mantrajñaḥ puṣpaṃ gṛhya samāhitaḥ // vis_20.254 // dakṣiṇena kareṇaiva dadyāddevasya pādayoḥ / muṣṭimātraṃ pradadyāttu trivāreṇa (-raṃ ca?) svavidyayā // vis_20.255 // madhyamānāmikāmadhye cāṅguṣṭhena samanvitam / akṣataṃ tu tato dadyāt tathaiva ca punaḥ punaḥ // vis_20.256 // devasya vāmanāsau ca(-nāsāyāṃ?) dhūpaṃ dadyāt samāhitaḥ / dakṣiṇe devadṛkpārśve dīpaṃ dadyāttu mantravit // vis_20.257 // trimātrakaṃ tu mudrāyā darśanaṃ dakṣiṇādṛśi / kapilājyena saṃsrāvya hyannasuktena saṃspṛśet // vis_20.258 // pariṣicyādi mantreṇa pāṇiṃ dadyāttu pāṇinā (?) / dadyāttaddakṣiṇe haste haviḥprāśanamudrayā // vis_20.259 // pānīyācamanīyaṃ ca mukhavāsaṃ tathaiva ca / evaṃ ṣoḍaśadhā proktaṃ viśeṣeṇopacārakam // vis_20.260 // dadyādyathākramaṃ sarvaṃ bhaktipūtena cetasā / tatastu sādhakaḥ samyak praṇamyāñjalimudrayā // vis_20.261 // devasya pādau hastābhyāṃ saṃspṛśettat samāhitaḥ / tatastvatharvavede tu śaunakāyāṃ tu śākhayā // vis_20.262 // nārāyaṇopaniṣadaṃ uccārya ca punaḥ punaḥ / tribhiḥ kāṇḍaiḥsamuccārya mantreṇaiva mahāmune // vis_20.263 // deveśastṛpyate caiva nātra kāryā vicāraṇā / rājarāṣṭravivṛddhiḥ syāt grāmādiṣu tathaiva ca // vis_20.264 // arcayennānyathā mohādābhicārakaro bhavet / sā pūjā niṣphalā caiva rogavṛddhirbhaviṣyati // vis_20.265 // tasmāt sarvaprayatnena tribhiḥ kāṇḍaiḥ samarcayet / agnikāryaṃ tu pūrvoktaṃ kuryāttantravicakṣaṇaḥ // vis_20.266 // samidho mūlamantreṇa ājyamājyena mantrataḥ / caruṃ puruṣasūktena pratyekaṃ ṣoḍaśāhutīḥ // vis_20.267 // hutvā hutvāgnimadhye tu sādhako mantravittamaḥ / śeṣadravyāṇi sarvāṇi pūrvoktenaiva kārayet // vis_20.268 // agnikāryaṃ samāpyaivaṃ balidānamathocyate / balidānakramaḥ sarvaḥ saṃkṣepādvakṣyate 'dhunā // vis_20.269 // nitye naimittike caiva sarvasaṃpat sukhāvaham / svarṇādīnāṃ tu pātrāṇāṃ lakṣaṇaṃ kathyate 'dhunā // vis_20.270 // tālaṃ tu karṇikā proktaṃ tatpādārdhatalaṃ tathā / pādaṃ tu tadbahiḥ kuryāt tadante valayaṃ bhavet // vis_20.271 // balipātraṃ samākhyātaṃ tāmrarājatahaimakam / uttamādhamamadhyaṃ syāt vibhavasyānurūpataḥ // vis_20.272 // kārayedbalipātraṃ tu ekadravyeṇa śilpinā / ācāryo 'laṃkṛtaḥ samyak pātramādāya maṇḍale // vis_20.273 // sādhitaṃ prokṣitaṃ paścāt gālitenodakena tu / tasminmadhye tu kurvīta sudṛḍhaṃ haviṣāsanam // vis_20.274 // karṇikāraparīmāṇaṃ yattāvadvistāramucyate / caturaṅgulamutsedhamannapīṭhasya nārada // vis_20.275 // lakṣaṇaṃ cātra saṃproktaṃ nityapūjotsavasya tu / mahotsave na kurvīta cānnapīṭhasya copari // vis_20.276 // kārayecchibikādyeṣu balibhramaṇamuttamam / kalpayet saparīvāramantarāvaraṇasthitam // vis_20.277 // tasmin pātropari nyasya svanāmnā munisattama / annopari paṭaṃ nyasya puṣpairanyaiḥ prakīrya ca // vis_20.278 // vastrairābharaṇaiścitraiḥ gandhaiḥ puṣpairalaṃkṛtam / suvarṇakusumaiścitraiḥ prabhāvāsitasaṃyutam (?) // vis_20.279 // vāsikādyābhirmālābhiḥ (?)bhūṣitaṃ sumanoramam / sauvarṇaṃ rājataṃ vāpi tāmraṃ vātīva sundaram // vis_20.280 // tasmin tiṣṭhāpayedbimbaṃ svasvamūrtyanusārataḥ / alābhe kāñcane vāpi rājataṃ tāmrameva vā // vis_20.281 // taṇḍulaṃ ca caruṃ puṣpaṃ prātarmadhyāhna eva ca / pradoṣe ca baliṃ kuryāt yathāyogakrameṇa tu // vis_20.282 // arghyādi cāṣṭamaṃ dadyāt mukhavāsāntameva vā / dīpāntaṃ vā pradātavyaṃ svena mantreṇa deśikaḥ // vis_20.283 // anyapātre tu mantrajñaḥ cānnaṃ toyasamanvitam / gandhapuṣpasamāyuktaṃ svastivācanasaṃyutam // vis_20.284 // pīṭhe pīṭhe muniśreṣṭha balidānaṃ samācaret / śaṅkhaghoṣasamāyuktaṃ dhūpadīpasamanvitam // vis_20.285 // vitānadhvajasaṃyuktaṃ chatracāmaraśobhitam / tūryavāditraghoṣaiśca jayaśabdasamanvitam // vis_20.286 // śiṣyamabhyarcya gandhādyaiḥ garuḍaṃ saṃsmaret svayam / vidyānāmādimantreṇa pātramutthāpayedguruḥ // vis_20.287 // sthāpayenmūrdhni śiṣyasya balipātramanuttamam / tatpātre sthāpayeddevaṃ gacchamānaṃ (-ntaṃ ca?) prakalpayet // vis_20.288 // śanaiḥ śanairmuniśreṣṭha śaṅkhādyairgeyasaṃyutam / balibhramaṇakāle tu bimbāgre balimācaret // vis_20.289 // yo mohādbimbahīne tu balikarmaṇi cenmune (?) / tatsthānaṃ nidhanaṃ yāti tatrasthā narakaṃ vrajet // vis_20.290 // tasmāt sarvaprayatnena bimbāgre balimācaret / pratimācāryayormadhye gamanaṃ varjayettataḥ // vis_20.291 // gamanaṃ yadi cettatra snapanaṃ pañcagavyakaiḥ / tadante gandhatoyena snāpayettena mūrtinā (?) // vis_20.292 // puṇyāhaghoṣasaṃyuktaṃ svastisūktaravairyutam / mantrāṇāmādimantreṇa mūrtimantreṇa vā mune // vis_20.293 // samidājyena caruṇā pratyekaikāhutiṃ kramāt / hutvā sve sve tu juhuyāt svāhāntena yathākramam // vis_20.294 // paścāt pūrṇāhutiṃ hutvā śeṣakarma samācaret / ādyaṃ pradakṣiṇaṃ kṛtvā nṛttageyasamanvitam // vis_20.295 // dvitīyaṃ ca paribhramya geyatūryasamanvitam / tṛtīyaṃ tu paribhramya tūryairnānāvidhairyutam // vis_20.296 // caṇḍapracaṇḍaprabhṛti mahāpīṭhāntameva ca / arghyapādyādinābhyarcya gandhādyairjalasaṃyutam // vis_20.297 // parivārān samabhyarcya yathāpūrvaṃ prakalpitam / balibhramāntaṃ kṛtvā tu mahāpīṭhapradakṣiṇam // vis_20.298 // tṛtīyasavane gatvā punaḥ kuryāt pradakṣiṇam / śaṅkhaśabdatrayaṃ kuryāt gopure niḥsvanaṃ gatā(?) // vis_20.299 // vimānadvāramāsādya ārghyaṃ vā puṣpameva vā / datvā tanmūrtimantreṇa garbhāgāre(-raṃ?) praveśayet // vis_20.300 // pīṭhasya dakṣiṇe pārśve balibimbaṃ prasādayet / pādyādi caturo dadyāt karmārcāyāṃ tathaiva ca // vis_20.301 // balipātrasthitaṃ puṣpaṃ mamāgre nikṣipedbudhaḥ / annapīṭhaṃ satoyaṃ ca mahāpīṭhe vinikṣipet // vis_20.302 // prakṣālya pādau hastau ca ācamya vidhinā punaḥ / nyāsaṃ kṛtvā vidhānena mūrtimantreṇa pūrvavat // vis_20.303 // kakudantaṃ lalāṭādi nyaseddehe yathākramam / sahasraṃ vā śataṃ vāpi aṣṭāviṃśamathāpi vā // vis_20.304 // svena svena tu mantreṇa yathāśakti japet kramāt / namaskāraṃ kramāt kṛtvā tanmūrtistutibhiḥ kramāt // vis_20.305 // japenmantrī svamantreṇa devadevasya saṃnidhau / asmin kāle tu deveśastṛpyate(?)nātra saṃśayaḥ // vis_20.306 // sarvān kāmānavāpnoti grāmarājñośca vṛddhikṛt(?) / anyathā devadeveśaḥ kupyate(?)nātra saṃśayaḥ // vis_20.307 // tasmāt sarvaprayatnena japenmūrtistutiṃ budhaḥ / puṣpaṃ datvā namaskṛtya mūlabere nayeddharim // vis_20.308 // āvāhanaṃ yathāpūrvaṃ tadvadudvāsanaṃ kuru / ālokya dattamityāhuḥ balidānottamaṃ param // vis_20.309 // saṃkṣepeṇa mayā proktaṃ vakṣye dattāvalokanam / athavā parivārāṇāṃ balidānavidhikramam // vis_20.310 // pravakṣyāmi muniśreṣṭha guhyādguhyataraṃ śṛṇu / jhallarīmaddalairyuktaṃ nānāvādyasamanvitam // vis_20.311 // nityotsavasya pūrve tu balidānaṃ samācaret / sarvālaṃkārasaṃyuktaṃ vitānadhvajasaṃyutam // vis_20.312 // nṛttagītasamāyuktaṃ paścādbimbaṃ paribhramet(?) / madhyamaṃ balidānaṃ taccaṇḍādibhyo hyatandritaḥ // vis_20.313 // dattāvalokyakaṃ(-kanaṃ?) nāma rājño rāṣṭrasya vṛddhikṛt / evaṃ dine dine kuryāt parivārabalikramam // vis_20.314 // evaṃ saṃkṣepataḥ prokto nityotsavabalibhramaḥ / viśeṣaṃ cātra vakṣyami parārthe balikarmaṇi // vis_20.315 // śṛṇuṣvāvahito bhūtvā guhyādguhyataraṃ mune / indrādilokapālān vā kalyayet kramayogataḥ // vis_20.316 // ekāvaraṇamārgaṃ cet parivārabalikramam / prathamāvaraṇe kuryāt vighneśādīn vivarjayet // vis_20.317 // caṇḍādiśarvaparyantaṃ saṃsthāpya balimācaret / paścādbaliṃ mahāpīṭhe saṃsthāpya prathamaṃ mune // vis_20.318 // śaṅkhādigeyasaṃyuktaṃ dvitīyaṃ bhrāmayeddharim / nānāvādyasamāyuktaṃ tṛtīyaṃ bhrāmayeddharim // vis_20.319 // paścāddevaṃ mahābhāgo nītvārghyādyaiḥsamarcayet / śaṅkhādigeyasaṃyuktaṃ dvitīyaṃ bhrāmayeddharim // vis_20.320 // nānāvādyasamāyuktaṃ tṛtīyaṃ bhrāmayeddharim / paścāddevaṃ mahābhāgo nītvārghyādyaiḥ samarcayet // vis_20.321 // pādyodakaṃ gṛhītvā tu bhaktān saṃprokṣya mantravit / evaṃ balividhiḥ prokto ekāvaraṇapūjane // vis_20.322 // punaḥ prākāramatraiva kalpitaścenmunīśvara (?) / caṇḍādīśāvasānaṃ tu prathamāvaraṇe nyaset // vis_20.323 // śeṣāṇi parivārāṇi dvitīye ca tṛtīyake / indrādi supratiṣṭhāntaṃ punaḥsaṃsthāpya mantravit // vis_20.324 // pūrvoktena vidhānena balidānaṃ samācaret / sā pūjā saphalā bhūtvā vardhate śrīrdine dine // vis_20.325 // rājño rāṣṭrasya vṛddhiḥ syāt ālayasya tathaiva ca / evaṃ dine dine kuryāt tṛtīyāvaraṇāvṛtam(?) // vis_20.326 // evameva baliṃ kuryāt dvitīyāvaraṇālaye / arghyāvasānaṃ pūvoktamārgeṇa prathame nyaset // vis_20.327 // vidhneśādi(?)muniśreṣṭha prathamaṃ(me?) balimācaret / prathamāvaraṇe paścāt indrādīnāṃ baliṃ haret // vis_20.328 // tṛtīyāvaraṇe paścāt kumudādibaliṃ haret / taṃ baliṃ madhyamamidaṃ pūrvā pūrvā garīyasī (?) // vis_20.329 // anyathāphalamāpnoti durbhikṣānarthadā bhavet / tasmāt kuryāt prayatnena baliṃ viṇorvidhānataḥ // vis_20.330 // vṛkṣamūle 'drimūle vā kuḍye vātra guhāntare / kiṃcidasmin viśeṣo 'sti tatkramaṃ śṛṇu nārada // vis_20.331 // devāgre pūrvavat kalpya maṇḍapaṃ saparicchadam / tatropalipya vidhivat hastamātraṃ samaṃtataḥ // vis_20.332 // tanmadhye śaktimāvāhya pātre pādukasaṃyute / arghyādisaptamaṃ datvā pṛthak pādyādibhiḥ kramāt // vis_20.333 // maṇḍapaṃ paritaḥ kalpya parivārān viśeṣataḥ / ekāvaraṇamārgeṇa maṇḍapaṃ bhrāmayet kramāt // vis_20.334 // matsyādīnāṃ tu devarṣe evameva samācaret / balidānaṃ muniśreṣṭha śeṣaṃ pūrvavadācaret // vis_20.335 // anyathāphalamāpnoti kartā bhartā ca naśyati / kevalaṃ balidānaṃ tu pravakṣyāmi śṛṇu kramāt // vis_20.336 // homotsavavihīnaṃ cet sādhako munisattama / pañcottaradaśān sarvān caṇḍādidvārapālakān // vis_20.337 // pūjayenmuniśārdūla gandhapuṣpādibhiḥ kramāt / taddvāre balirityāhuradhamaḥ paripaṭhyate // vis_20.338 // uttame 'pyuttamaṃ kuryāt madhyame madhyamaṃ kuru / adhame 'pyadhamaṃ kuryāt vibhavasyānurūpataḥ // vis_20.339 // nityotsavasya pūrve tu kārayettu viśeṣataḥ / balidānaṃ muniśreṣṭha paścāddevaṃ paribhramet // vis_20.340 // adhamādhamamityāhuḥ parivāravihīnataḥ / dattāvalokyakaṃ nāma tadgrāmasyaiva vṛddhikṛt // vis_20.341 // alaṃkārāṇi sarvāṇi cāsmin pūrvavadācaret / ityuttamādi saṃprokto balikarmavidhirmayā // vis_20.342 // evaṃ sakṣepataḥ prokto nityotsavavidhirmune / sādhakecchānurūpeṇa kārayedekadhātra tu // vis_20.343 // ātmārthaṃ vaidikenaiva tāntrikeṇaiva vā mune / parārthe tāntrikeṇaiva miśritaṃ vā hariṃ param // vis_20.344 // arcayet pūrvavaddhīmān rājño rāṣṭrasya vardhanam / parārthe vaidikenaiva na kuryāttu kathaṃcana // vis_20.345 // tasmāt sarvaprayatnena miśritaṃ tāntrikeṇa tu / svārtha āvāhanaṃ kuryāt phalakādvā paṭādapi // vis_20.346 // sūryamaṇḍalamadhyādvā parārthe mūlaberakāt / ekaberaṃ tu santyajyodvāsanāvāhanena tu // vis_20.347 // kuryāt svārthe parārthe ca śailabimbe viśeṣataḥ / tathaiva bālagehasya bimbasya munisattama // vis_20.348 // āvāhanaṃ visargaṃ tu na smareccheṣamācaret / aśakto 'nadhikārī vā svārthaṃ yaḥ kārayatyapi // vis_20.349 // pareṇa tatkulaṃ sarvaṃ svakulaṃ tārayiṣyati / viṣṇorniveditaṃ sarvaṃ mamāpi priyameva ca // vis_20.350 // hastayoraṅgulīnāṃ tu svāṅguṣṭhānāmikena tu / nirmālyaṃ mocayitvā tu prāṇānāyamya mānasaḥ(?) // vis_20.351 // tena(?) mālyaṃ ca taddravyaṃ mama prītikaraṃ śubham / tanmālyaṃ caiva taddravyaṃ bhaktānāṃ caiva dāpayet // vis_20.352 // matpūjā tadvimāne tu vinā cenmunisattama / sā pūjā niṣphalā bhūyāt grāmasyānarthakṛdbhavet // vis_20.353 // kākaśvānādi(?)jantūnāṃ pāṣaṇḍīnāṃ tathaiva ca / vedavikrayakānāṃ ca vedanindakameva ca (?) // vis_20.354 // śūdrānnatatparāṇāṃ ca nāstikānāṃ viśeṣataḥ / evamādīni jātīnāṃ(?) bhakṣaṇārthaṃ na dāpayet // vis_20.355 // avicāreṇa vā mohāt datvā rauravamāpnuyāt / na laṅghayīta nirmālyaṃ mamāpi puruṣottama // vis_20.356 // yaścettu laṅghayet(-te?)mohāt mahān doṣo bhaviṣyati / mahārauravamāyāgnau nimagnastatra doṣabhāk // vis_20.357 // dvijātyāditrivarṇāntaṃ vaiṣṇavānāṃ viśeṣataḥ / tretāgnīnāṃ vratasthānaṃ yatīnāṃ śāntacetasām // vis_20.358 // dīkṣitānāṃ tapasvīnāṃ vandhyādiṣu tathaiva ca / evamādīni bhaktānāṃ(?)dāpayeddevasaṃnidhau // vis_20.358 // tasmāt sarvaprayatnena varjitānāṃ na dāpayet / evaṃ yaḥ kārayedbhaktyā viṣṇupūjāmanuttamām // vis_20.360 // mokṣadaṃ mokṣamicchūnāṃ dhanadaṃ dhanakāminām / annadaṃ cānnamicchūnāṃ sarvakāmapradaṃ śubham // vis_20.361 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [pūjābhedakathanaṃ nāma] viṃśodhyāyaḥ || ekaviṃśo 'dhyāyaḥ ekaviṃśo 'dhyāyaḥ nāradaḥ--- bhagavannanayārcanayā sadṛśaṃ paramāptikaraṃ na hi puṃsa iti / aticāpalagadgadāpi (-dayāpi?) girā stutirasti kimabhiyat svaparām (?) // vis_21.1 // viṣvaksenaḥ--- śṛṇu nārada mūrtinutiṃ paramāṃ parameṇa mamābhihitāṃ guruṇā / tava bhaktimataḥ kathayiṣyāmi (-yāmyadhunā?) iha (tviha?) tṛpyati ko hi śubheṣu naraḥ // vis_21.2 // vinatāsutavāhanamādarata- stridaśaṃ kanakāṅgadamaṣṭabhujam / dhavalādrinibhaṃ dvipadaṃ sumukhaṃ paramātmaguruṃ praṇato 'smi sadā // vis_21.3 // jalajārigadāmbujahastadharaṃ sakalābharaṇaṃ tuhinādrimuṣam / caturānanasevitapādayugaṃ paranāmadharaṃ praṇato 'smi sadā // vis_21.4 // taruṇārkanibhaṃ tridaśedhya (-ḍya?) padaṃ sukumāradṛśaṃ musalapraharam / aruṇāmbaramapratimaṃ halinaṃ śaśivaktrasamaṃ praṇato 'smi sadā // vis_21.5 // caturaṅga(?)supīvaradīrghabhujaṃ harivarṇakṛtāñjalinopakṛtam (?) / garuḍena ca dakṣiṇato 'mbuja- yottarataḥ praharaṃ praṇato 'smi sadā (?) // vis_21.6 // atra kaścidviśeṣo 'sti mūrtīnāmarcanāvidhau / matsyādidaśamūrtīnāmiha loke phalaṃ labhet // vis_21.7 // tatphalaṃ te pravakṣyāmi adhunā śṛṇu nārada / āyurārogyadaṃ(-kaṃ?) caiva sāyujyaṃ labhate dhruvam // vis_21.8 // uktakrameṇa(?)yo matsyaṃ bhaktipūrvaṃ samarcayet / sarvān kāmānavāpnoti viṣṇulokaṃ sa gacchati // vis_21.9 // kūrmaṃ bhaktyā samārādhya naro nirdhūtakalmaṣaḥ / sarvān kāmānanuprāpya viṣṇusāyujyamāpnuyāt // vis_21.10 // bhaktyā varāhamabhyarcya krameṇānena buddhimān / pāparogavinirmuktaḥ sa yāti paramāṃ gatim // vis_21.11 // nārasiṃhaṃ samārādhya bhaktyā paramayā yutaḥ / samastakāmasaṃsiddho jayalakṣmīṃ samṛcchati // vis_21.12 // bhaktyārcya vāmanaṃ jñānī viṣṇusālokyamaśnute / bhārgavaṃ rāmamārādhya viṣṇusārūpyamāpnuyāt // vis_21.13 // arcya dāśarathiṃ rāmamāyuḥ kīrtiṃ sukhaṃ yaśaḥ / avāpya kāmamakhilaṃ viṣṇuloke mahīyate // vis_21.14 // balarāmaṃ samārādhya balārogyadhanaṃ labhet / kṛṣṇamabhyarcya sakalaṃ iṣṭamiṣṭaphalaṃ labhet // vis_21.15 // jñānamūrtiṃ ca kalkiṃ tu(?) lakṣmyāyuḥ kīrtimeva ca / avāpya viṣṇusālokyaṃ modate viṣṇupārṣadaiḥ // vis_21.16 // daśamūrtyarcanaṃ puṇyaṃ guhyādguhyataraṃ mune / sādhakānāṃ hitārthāya tava bhaktasya dhīmataḥ // vis_21.17 // phalaśrutirmayā proktā matsyādīnāṃ viśeṣataḥ / tantrāṇāṃ paramaṃ guhyaṃ viniyogamataḥ śṛṇu // vis_21.18 // uktaṃ ca nopadeṣṭavyamabhaktāya kadācana / na mānine ḍaṃbhine ca nāstikāya śaṭhāya ca // vis_21.19 // na cāśuśrūṣave dadyāt śucaye ca kṛpālave / devatāgurubhaktāya na hi cedgurudoṣabhāk // vis_21.20 // jānakīṃ rukmiṇīṃ lakṣmyā puṣṭyā bhāmāṃ tu vidyayā / lakṣmaṇaṃ bharataṃ vāpi śatrughnaṃ ca mahāmune // vis_21.21 // praṇavādisvanāmnaiva caturthyantaṃ namo 'yujā / arcayeta municchando daivaṃ rāghavamantravit // vis_21.22 // sarveṣāṃ parivārāṇāṃ mantramevaṃ prayojayet / ābhirhemaḥ prayoktavyaḥ svāhāntaṃ sakalaṃ mune // vis_21.23 // abhyantaropacāreṇa(-ṣu?) āgacchāntaṃ mukhīkṛtau / kṣamasvāntaṃ visarge tu namo 'ntaṃ cānmakarmaṇi // vis_21.24 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [matsyādyarcanaphalakathanaṃ nāma] ekaviṃśo 'dhyāyaḥ || dvāviṃśo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi snapanasya vidhiṃ param / prāsādāgre muniśreṣṭha maṇḍapaṃ kārayet kramāt // vis_22.1 // triṃśaddhastāyataṃ brahman tadardhaṃ vistṛtaṃ bhavet / evaṃ jñātvā muniśreṣṭha maṇḍapaṃ tu śubhaṃ param // vis_22.2 // śilpaśāstrānusāreṇa śeṣamasmin samācaret / yathāsaṃbhavato vāpi cāgre maṇḍapamācaret // vis_22.3 // maṇḍapaṃ tu tridhā kṛtvā tanmadhye kalaśān nyaset / paścimasyāṃ tṛtīye tu bhāge tu snānavedikām // vis_22.4 // kārayecchāstradṛṣṭena (-dṛṣṭyā tu?) tatkramaṃ cādhunā śṛṇu / dvihastamekahastaṃ vā saṃjñātvā mānamatra tu // vis_22.5 // kārayedvedikāṃ pūrvaṃ vistārāyāmatādṛśam / hastoddhṛtaṃ tadardhaṃ vā vedikālakṣaṇaṃ mune // vis_22.6 // caturaṅgulamutsedhaṃ ghanaṃ tādṛśamucyate / vedikāyāṃ tadūrdhve tu mekhalāṃ parito nyaset // vis_22.7 // karṇikāsahitaṃ madhye cāṣṭapatrakamuttamam / kārayeduttare tasya snānakulyaṃ yathākramam // vis_22.8 // tālamānena kartavyaṃ snānakulyaṃ samekhalam / pūrvavanmekhalāṃ kuryāt madhye dhārāṃ samācaret // vis_22.9 // uttare vedikāyāṃ tu snānaśvabhraṃ tu kāreyat / śilābhiriṣṭakābhirvā mṛdā vā vedimācaret // vis_22.10 // evaṃ saṃkṣepataḥ proktaṃ viśeṣaṃ kathayāmi te / nitye naimittike caiva sarvasaṃpatsukhāvaham // vis_22.11 // sauvarṇaṃ rājataṃ vāpi tāmraṃ vā rītikāṃ tathā / miśralohamayaṃ vāpi saṃgṛhyāstreṇa nārada // vis_22.12 // kārayedvedikāṃ tatra caturgātrasamanvitām / kārayecchilpibhiḥ samyak ācāryānujñayā mune // vis_22.13 // pevauktena vidhānena kāṣṭhairvā vedimācaret / evaṃ saṃkṣepataḥ proktaṃ sūtrapātavidhiṃ śṛṇu // vis_22.14 // prākpratyagbrahmasūtraṃ tu kārayet prathamaṃ mune / madhyabhāgaṃ samāśritya tatsūtraṃ brahmavṛddhidam // vis_22.15 // kṣatriyasya jayārtha tat vaiśyasya sukhavṛddhidam / śūdraḥ sadgatimāpnoti tasmāttatsūtramācaret // vis_22.16 // prāgagrānudagagrān bhāskarasūtrān suśālipiṣṭāktān / padmāto tamisrāṣaḥ (?) pārśvasthāḥsarvatastyaktvā // vis_22.17 // catasrolī (?) vīthyarthaṃ pramṛjya paṅktyāpi pārśvayoḥ / sūtraṃ vyūhānāṃ tava navapadakāṅgulāyāmān // vis_22.18 // kṛtvā vibhajet paścāt praṇavenābhyukṣya padaśuddhyai / pratyekaṃ prasthenāpūrya kalaśāni śālīnām // vis_22.19 // prasthāpya kūrcayuktānyatha sarvadravyāṇi sāpidhānam / śuddhānyāḍhakapūrṇāpūrṇānyatha gandhādyarcyadivasāntam // vis_22.20 // pratiyūpaṃ navavastrairāveṣṭya punastu pādyādi yavodakam / ......rāmaṃ kuryāt snapanaṃ śāstrārthatattvajñaḥ // vis_22.21 // etallakṣaṇahīnān devān mānuṣādvāpi virodhāt / tatsthānasyānupapatyā sūtrapāte 'pyakauśalyāt // vis_22.22 // nāradaḥ--- pratyāsanne snapane kiṃ kartavyaṃ tribhirharerbhaktaiḥ / snapanaṃ praśnamimaṃ lokahitārtha bravītu bhagavān // vis_22.23 // viṣvaksenaḥ--- vakṣyāmyuttaramasya śṛṇu bhaktānāṃ hitāya tava sādho / ............tatsthāne vrīhirnāsti yatra tatrāpi // vis_22.24 // vrīhisthāne vilikhet viṣṇubījaṃ sabindunāmikayā / praṇavaṃ japan prasannastadupari saṃsthāpya kalaśāni // vis_22.25 // aṣṭākṣareṇa kuryāt snapanaṃ sarvārthasādhako bhavati / ityuktaṃ mama guruṇā snapanamidaṃ sāratastavoddiṣṭam // vis_22.26 // dravyāṇāṃ parimāṇaṃ dravyākhyānāmāḍhakaṃ (?) kathitam / tadalābher'dhaṃ vāpi ni tridaśamune trīṇi raṇānām // vis_22.27 // ... idhmānāṃ śuṣkānāmetattriguṇaṃ tathātrāṇām (?) / susnigdhaṃ tanusūtrapañcaratnyāyataṃ navaṃ vastram (?) // vis_22.28 // snapanānte pūrvoktaṃ paṅkajamālikhya tatra haribījam / kūrcasyopari kuryāt rajanīcūrṇamāḍhakapūrṇam // vis_22.29 // saṃprokṣya prāguktābhāver'dhāḍhakaṃ vāpi / praṇavaṃ japan mathitvā kūrcenādhomukhaṃ tadevātra // vis_22.30 // prakṣipya sāpidhānaṃ pūjya yathāpūrvamabhiṣekam / kṛtvārdhasnapanaṃ vālukavṛkṣāmrakaśuklodaiḥ // vis_22.31 // ācchādyāṃśukamukhyairarghyādyabhyarcya dīpāntam / nivedya havirmahatā tridaśamune sādhakaḥ siddhaḥ (?) // vis_22.32 // dravyāṇāṃ devatānāṃ ca lakṣaṇaṃ kathayāmi te / saṃkṣepeṇa muniśreṣṭha snapane 'smin yathākramam // vis_22.33 // āḍhakena tu saṃpūrṇaṃ kapilājyamanuttamam / saṃgṛhya muniśārdūla deveśamabhiṣecayet // vis_22.34 // śuddhatoyaṃ tu saṃgṛhya kṣīravṛkṣodbhavendhanaiḥ / siddhaṃ devagṛhe samyak uṣṇodakamanuttamam // vis_22.35 // vajraṃ ca mauktikaṃ caiva maṇivaiḍūryameva ca / pravālaṃ sphaṭikaṃ caiva kadalīphalameva ca // vis_22.36 // bilvamāmalakaṃ caiva kadalīphalameva ca / nārikelaṃ ca havyaṃ ca tathā vai bījapūrakam // vis_22.37 // panasāmraṃ tathāṣṭāṅgaṃ phalāmbhaḥ parikīrtitam / suvarṇaṃ rajataṃ tāmraṃ rītimāyasameva ca // vis_22.38 // trapukaṃ lohatoyasya cāṅgāni paripaṭhyate / rajanī sahadevī ca śirīṣaṃ sūryavartanī // vis_22.39 // kuśāgrāṇi sadadrābha (sadābhadraṃ?) mārjanadravyamucyate / kuṅkumaṃ cāgaruṃ caiva candanośīrameva ca // vis_22.40 // hariberaṃ (hrīberaṃ ca?) muraṃ caiva koṣṭhaṃ māṃsīte paṭhyate / gandhadravyamiti proktamakṣatodakamucyate // vis_22.41 // kṣālitaṃ śuddhatoyena pañcamantraiḥ kramānmune / prasthasyārdhākṣataṃ caiva kalaśe nikṣipedbudhaḥ // vis_22.42 // pañcaviṃśatibhirvāpi tasyārdhaṃ vārdhameva vā / yavaṃ gṛhya muniśreṣṭha toyamadhye vinikṣipet // vis_22.43 // śyāmākaṃ viṣṇuparṇī ca dūrvā cāmbujameva ca / pādyadravyamiti proktaṃ samāsena mahāmate // vis_22.44 // ghṛtavaddadhi saṃgṛhya mantreṇādyena mantravit / pūrayet kalaśe madhye cārghyadravyamihocyate // vis_22.45 // evaṃ gandhaṃ phalaṃ puṣpaṃ siddhārthākṣatameva ca / kuśāgrāṇi tilaṃ caiva aṣṭāṅgaṃ cārghyamucyate // vis_22.46 // kṣīramājyena saṃyuktaṃ madhyame kalaśe nyaset / akṣataṃ jātikakkolaṃ lavaṅgaṃ tilameva ca // vis_22.47 // dravyāṇyācamanīyārthapātratoye vinikṣipet / vṛkṣodbhavaṃ navaṃ gṛhya madhu cāḍhakameva ca // vis_22.48 // tasyālābhe tu sarpiḥ syāt itthaṃ lakṣaṇamucyate / prasthapādaṃ ghṛtaṃ caiva dadhi taddviguṇaṃ bhavet // vis_22.49 // triguṇaṃ kṣīrasaṃyuktaṃ gomayaṃ tu caturguṇam / ṣaḍguṇaṃ caiva gomūtraṃ pañcagavyasya lakṣaṇam // vis_22.50 // palāśakhadirāśvatthabilvamaudumbaraṃ tathā / vaikaṅkataśamījālāṃ (-jambū?)kaṣāyāṅgamiti smṛtam // vis_22.51 // kapilājyasyābhāve tu cānyad goghṛtamucyate / uṣṇodakasyābhāve tu puṣpatoyaṃ praśasyate // vis_22.52 // ratnānāmapyalābhe tu muktamekaṃ (?) praśasyate / phalānāmapyalābhe tu kadalīphalamuttamam // vis_22.53 // lohānāmapyalābhe tu suvarṇaṃ śasyate param / mārjane sahadevī ca śeṣālābhe praśasyate // vis_22.54 // gandhadravye tathośīraṃ śeṣālābhe praśasyate / abhāve cākṣatasyaiva yathāsaṃbhavamācaret // vis_22.55 // yavābhāve tu śālī (-li?) syāt veṇubījamathāpi vā / dravyāṇāmapyalābhe tu pādye dūrvā praśasyate // vis_22.56 // eteṣāmapyalābhe tu arghye siddhārthakaṃ param / śeṣālābhe tu kakkolaṃ śastamācamanīyake // vis_22.57 // abhāve pañcagavyasya gomayādyaṃ praśasyate / dadhigomayadugdhājyaṃ yathālābhaṃ praśasyate // vis_22.58 // aśvatthaṃ ca praśastaṃ syāt śeṣālābhe kaṣāyake / dravyāṇāmapyalābhe tu puṣpaireva prakalpayet // vis_22.59 // navavastrāṇi sarvāṇi sarvadravyasamaṃ bhavet / tasmāt sarvaprayatnena vastrābhāve tu neṣyate // vis_22.60 // dravyāṇāṃ lakṣaṇaṃ proktaṃ ghṛtādi munisattama / yāvadvastrāvasānaṃ hi tāvaddravyāṇi nikṣipit // vis_22.61 // śeṣāstu kalaśāḥsarve śuddhodakasamanvitāḥ / atra saptadaśa proktāḥ pradhānakalaśāstu ye // vis_22.62 // tān sarvān viṣṇugāyatryā sthāpayecca pṛthakpṛthak / śeṣānanyāṃścatuṣṣaṣṭi dvādakṣākṣaravidyayā // vis_22.63 // sthāpayet kalaśān sarvān prāṅmukho vāpyudaṅmukhaḥ / navavastrāṇi sarvāṇi mūrtimantramanusmaran // vis_22.64 // kalaśānāṃ tadūrdhve tu prāgagreṇa tu sādhakaḥ / toraṇān kalaśān sarvān gandhapuṣpādinārcayet // vis_22.65 // carmarogādirahitaṃ kṛmikīṭavivarjitam / rajaḥsvena guhāḥśukyolūkhale kṣipya sādhakaḥ (?) // vis_22.66 // punaḥpunarmuniśreṣṭha dvādaśākṣaravidyayā / gaṇikādīnalaṃkṛtya maṅgalālāpanairyutam // vis_22.67 // śaṅkhabheryādisaṃyuktaṃ ghātayedvaiṣṇavaiḥsaha / musalaṃ saṃgrahettatra ghātayecca punaḥ punaḥ // vis_22.68 // tataḥ parāgaṃ saṃgṛhya pūrayet kalaśaṃ kramāt / kalaśānte muniśreṣṭha deveśamabhiṣecayet // vis_22.69 // evaṃ dravyāṇi (dravyaṃ tu?) saṃproktamuddhāraṇamatho mune / pādyaṃ tu prathamaṃ dadyāt dvitīyaṃ cārghyamucyate // vis_22.70 // tṛtīyamācamanīyaṃ pañcagavyaṃ caturthakam / ghṛtaṃ tu pañcamaṃ vidyāt dadhi ṣaṣṭhaṃ tathaiva ca // vis_22.71 // saptamaṃ tu tataḥ kṣīraṃ madhu caiva tathāṣṭamam / kaṣāyaṃ navamaṃ caiva uṣṇāmbho daśamaṃ smṛtam // vis_22.72 // ekādaśyāṃ(-śaṃ?) phalāmbhastu dvādaśyā(-śaṃ?)mārjanodakam / trayodaśaṃ ca sāṃbhojaṃ ratnatoyaṃ caturdaśam // vis_22.73 // lohaṃ pañcadaśaṃ jñeyaṃ ṣoḍaśaṃ gandhavāri ca / yavodakaṃ saptadaśaṃ evaṃ coddhāraṇakramaḥ // vis_22.74 // sve sve ca navake cāṣṭau saha tena samuddharet / madhyamaṃ navakaṃ muktvā aindrādikramayogataḥ // vis_22.75 // madhyamān kalaśān sarvān viṣṇugāyatriyoddharet / śeṣamaṣṭākṣareṇaiva vāsastenaiva mocayet // vis_22.76 // tataḥ puruṣasūktena dadyādvā munisattama / devadevamanusmṛtya dadyāt pādyādikān kramāt // vis_22.77 // pādyādinavakān snāpya upasnānaṃ tu kārayet / vastraṃ datvā tu pādyādīn gandhādīnapi dāpayet // vis_22.78 // navakānāṃ tathānte tu kuryādevaṃ vicakṣaṇaḥ / madhyame navakepyevaṃ kalaśān[saṃṭapradāpayet // vis_22.79 // evaṃ coddhāraṇaṃ proktaṃ kathayāmyadhidaivatam / ghṛtasya daivataṃ viṣṇuruṣṇāmbhasya(?)divākaraḥ // vis_22.80 // ratnānāṃ devataṃ brahmā kuberaśca phalāmbhasaḥ / lohodakasya vasavo viśvedevāśca mārjanam(ne?) // vis_22.81 // gandharvā gandhatoyasya nirṛtiścākṣatasya tu / āpyā yavodakasyāpi pādyasya pitarastathā // vis_22.82 // kṣīrarghyasya bhaveddevaḥ sarasvatyācamanīyake / pañcagavyasya dakṣastu dadhnaḥ śakrastu daivatam // vis_22.83 // payaso daivataṃ somo mahendro madhunastathā / kaṣāyasya yamo devo [varāhastu gulāmbhasaḥ // vis_22.84 // tathā cekṣurasasyāpi nārasiṃhastu daivatam / śrīdharo nārikelasya hayāsyaḥ śāntivāriṇaḥ // vis_22.85 // mūrtayo vāsudevādyāścatasro maṅgalāmbhasaḥ] / ṭa śuddhodakānāṃ sarveṣāṃ devyaḥ śāntyādayaḥ kramāt // vis_22.86 // kalaśānāṃ tu sarveṣāmaśvinau daivataṃ param / cakrikāṇāṃ tu sarveṣāṃ daivataṃ saptamātaraḥ // vis_22.87 // vāsavo(-sāṃ?)devataṃ viṣṇuḥ sarveṣāṃ viṣṇureva vā / mūlamantreṇa vā sarvaṃ kuryānmantravicakṣaṇaḥ // vis_22.88 // adhamottamametattu snapanaṃ parikīrtitam / koṇe tu kalaśā ye tu dvātriṃśacchuddhavārayaḥ // vis_22.89 // tairvihīnaṃ tu yatsnānaṃ tatsyādadhamamadhyamam / yacchuddhavārikalaśairhīnaṃ sarvairyathādiśam // vis_22.90 // kevalaṃ saptadaśabhiḥ kṛtaṃ tadadhamādhamam / snapanādau tu kartavyaṃ kramāt kautukabandhanam // vis_22.91 // ūrṇāsūtrayutaṃ sūtraṃ sādhitaṃ taṇḍulopari / sauvarṇaṃ rajanīcūrṇamāḍhakaṃ vādhikaṃ tu vā // vis_22.92 // āḍhakārdhaṃ tadardhaṃ vā cūrṇaṃ kṛtya (?) yathāvidhi / snapanānāṃ kramādante devamūrdhni nidhāpayet // vis_22.93 // śuddhasnānaṃ tataḥ kṛtvā alaṃkṛtyārcayeddharim / punarācamanaṃ datvā darpaṇaṃ darśayet kramāt // vis_22.94 // nṛttagītasamāyuktaṃ vedādhyayanasaṃyutam / chatracāmarasaṃyuktaṃ dhūpadīpasamanvitam // vis_22.95 // devasya śirasi bhrāmya cāṣṭapiṇḍāni dīpayuk / indrādīśānaparyantaṃ nikṣipet piṇḍamastrataḥ // vis_22.96 // mahāpīṭhe nayeddevaṃ yathāyogyaṃ pravṛddhikṛt / mahāhavirnavedyātha pūrvavaddeśikottamaḥ // vis_22.97 // pūrve vā cottare vāpi nityāgnau vā tu homayet / samidājyacarūṇāṃ tu yathākalaśasaṃkhyayā // vis_22.98 // ācāryaṃ pūjayet paścāt navavastrāṅgulīyakaiḥ / atropayoga(-yukta?)dravyāṇi ācāryāya pradāpayet // vis_22.99 // yavaiśca veṇubījaiśca nīvārairgaurasarṣapaiḥ / nīlaiśca tulasīpatraiḥ bhaveddhātryudakaṃ kramāt // vis_22.100 // eteṣāmapyalābhe tu tulasīpatramuttamam / indravalyaṅkuraṃ caiva aśvatthāṅkurameva ca // vis_22.101 // ekapatraṃ(-dmaṃ?) ca padmaṃ ca bhavedvai maṅgalodakam / eteṣāmapyalābhe tu cāśvatthāṅkuramuttamam // vis_22.102 // tadalābhe muniśreṣṭha indravalyaṅkuro bhavet / ekapadmaṃ ca padmaṃ ca yathāsaṃbhavamācaret // vis_22.103 // evaṃ saṃkṣepataḥ proktaṃ snapanaṃ sarvasiddhidam / [nāradaḥ]--- bhagavan viṣṇubhūteśa viṣṇupāriṣadeśvara // vis_22.104 // snapanaṃ śrotumicchāmi kumbhottarasahasrakam / bahuśaḥ snapanaṃ pūrvaṃ śrutaṃ viṣṇumukhāt prabho // vis_22.105 // tvayā ca kathitaṃ yadvai imameva vidhiṃ prati / tasmādyathā mahābāho prītiryadyasti cenmayi // vis_22.106 // viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi kuṃbhottarasahasrakam / prāsādāgre tu kartavyaṃ maṇḍapaṃ ca yathāvidhi // vis_22.107 // dvātriṃśaddhastamāyāmaṃ viṃśaddhastaṃ tu vistaram / catvāriṃśacca paṅktonā(?)maṣṭatālaṃ pṛthakpṛthak // vis_22.108 // tadbhāge kalaśasthāne pañcaviṃśatipaṅktike / tasya madhyamabhāge tu dvādaśaṃ tālasaṃmitam // vis_22.109 // catustaṃbhasamāyuktamutsedhaṃ tāvadeva tu / paritaḥ saptatālāni dvādaśastambhasaṃyutam // vis_22.110 // tadbahiḥ saptatālāni viṃśatistambhasaṃyutam / paścime snānabhāge tu tatpañcādaśabhāgike // vis_22.111 // tasya madhyamabhāge tu dvādaśaṃ tālamiṣyate / staṃbhāṣṭadaśasaṃyuktaṃ snānavediṃ yathāvidhi // vis_22.112 // śeṣāṇāmapi paṅktīnāṃ saptatālena mīyate / sarveṣāmapi tālānāṃ catuṣṣaṣṭiryathākramam // vis_22.113 // catvāriṃśat suvistāraṃ tālānāṃ parimīyate / caturuttarapañcāśat staṃbhānāṃ parikīrtitam // vis_22.114 // bhūmibhāga iti proktaḥ śeṣāṇāṃ kathayāmi te / catustālena vistīrṇaṃ tadardhāyāmasaṃyutam // vis_22.115 // tadardhamupapīṭhaṃ tu upariṣṭādupānaham / jagatīkumudaṃ caiva paṭṭikopari śobhitam // vis_22.116 // samaṃ snigdhaṃ prakurvīta pīṭhaṃ tatra vicakṣaṇaḥ / uttare vedikāyāstu snānaśvabhramaṃ tu kārayet // vis_22.117 // dhārākulyā ca kartavyā śvabhraṃ vā vedikopari / mūlamadhyāgraparyantaṃ nahanaṃ tu pramāṇataḥ // vis_22.118 // pīṭhikāvalayaṃ kuryāt pādapīṭhasya copari / tat pātraṃ tu tataḥ kuryāt vṛttaṃ vā caturaśrakam // vis_22.119 // caturaṅgulamutsedhaṃ tāvadvistārasaṃyutam / kulyā tadanuyuktā syādudakaśvabhragocaram // vis_22.120 // pīṭhikālakṣaṇaṃ proktaṃ śeṣān vakṣyāmyaśeṣataḥ / caturdvārasamāyuktaṃ catustoraṇabhūṣitam // vis_22.121 // cāmaraistālavṛntaiśca ghaṇṭā nānāpatākayuk / lambayenmukta(?)dāmāni dvāradeśeṣu mantravit // vis_22.122 // alaṃkṛtya tataḥ paścāt puṇyāhaṃ tatra kārayet / mārjanaṃ vidhinā samyak maṇḍapālepanaṃ tataḥ // vis_22.123 // prokṣayet pañcagavyena sādhako mantravittamaḥ / paścāttu pūjayet sarvadvāreṣu dvārapālakān // vis_22.124 // kumbhāṃstu pūjayeddvau dvau dvāradeśavidhānataḥ / tatastu toraṇān pūjya ketūṃścāpi tathaiva ca // vis_22.125 // svanāmnā pūjayitvā tu gandhapuṣpādibhiḥ kramāt / veṣṭayettoraṇastambhānṛ kṣaumaiḥ kauśeyakairapi // vis_22.126 // kalaśasthānamāsādya śālipiṣṭairvicitrayet / brāhmaṃ tu madhyamaṃ bhāgaṃ daivikaṃ tadanantaram // vis_22.127 // tṛtīyaṃ mānuṣaṃ bhāgaṃ padamevaṃ nyaset kramāt / brahmasthāne padaṃ kuryāt ekāśītividhānataḥ // vis_22.128 // ghṛtamuṣṇodakaṃ caiva ratnāmbhaḥ phalavāri ca / lohāmbho mārjanaṃ caiva gandhāmbho 'kṣatameva ca // vis_22.129 // yavodakaṃ ca ityete madhyame navake nyaset / tasyaiva paritaḥ kuryāt dikṣvaṣṭasu samantataḥ // vis_22.130 // pādyārghyācamanīyaṃ ca pañcagavyaṃ tato dadhi / payomadhukaṣāyaṃ ca dikṣvindrādiṣu vinyaset // vis_22.131 // pādyādi pañcagavyāntaṃ mahādikṣu niveśayet / dadhyādi ca kaṣāyāntaṃ koṇeṣu viniveśayet // vis_22.132 // evaṃ dravyāṇi coktāni vinyasennavakaṃ prati / madhye madhye vinikṣipya dravyāṇāṃ tu yathākramam // vis_22.133 // śeṣān śuddhodakān sarvān catuṣṣaṣṭiṃ tu kārayet / tatastu daivike bhāge padaṃ kurvīta sādhakaḥ // vis_22.134 // diśi cāpi tathā koṇe kuryāt saptadaśaṃ kramāt / madhye madhye tathā kuryāt dravyakumbhaṃ vicakṣaṇaḥ // vis_22.135 // aindre tu madhyabhāge tu nyaseccandanakardamam / yāmye tu madhyabhāge tu nyaset kuṅkumakardamam // vis_22.136 // vāruṇe madhmabhāge tu nyaset karpūrakardamam / saumye tu madhyabhāge tu nyasedauśīrakardamam // vis_22.137 // āgneye madhyabhāge tu vinyasettilatailakam / nairṛte madhyabhāge tu nyasedāmalatailakam // vis_22.138 // vāyavye madhyabhāge tu nyaset sarṣapatailakam / īśāne madhyabhāge tu nyaset karpūratailakam // vis_22.139 // [candanaṃ kardamāṃbhayaca kuṅkumaṃ kardamaṃ tathā / karpūrakardamāṃbhaśca auśīraṃ kardamaṃ tathā // vis_22.140 // aindrādi somaparyantaṃ vinyasettu vicakṣaṇaḥ / tilaṃ cāmalakaṃ tailaṃ tathā sarṣapatailakam // vis_22.141 // tathā karpūratailaṃ ca āgneyādiṣu vinyaset] / puruṣaścaiva satyaśca naro nārāyaṇo 'cyutaḥ // vis_22.142 // aniruddho hariḥ kṛṣṇaścandanādyaṣṭadaivatāḥ / śeṣān śuddhodakaiḥ sarvān aṣṭāviṃśacca tatkramāt // vis_22.143 // pūrayet sarvataḥ paścādācāryaḥ susamāhitaḥ / tṛtīye mānuṣe bhāge caindrādīn ṣoḍaśa kramāt // vis_22.144 // pratyekaṃ tu padaṃ kuryāccatvāriṃśannavottaram / teṣāṃ madhye tu vinyasya dravyakumbhaṃ vicakṣaṇaḥ // vis_22.145 // gulaṃ tu vinyaset prācyādi(-mi?)kṣutoyaṃ tu dakṣiṇe / pratīcyāṃ nālikerāmbhaḥ udīcyāṃ śāntivāri ca // vis_22.146 // vārāhaṃ nārasiṃhaṃ ca śrīdharaṃ hayaśīrṣakam / gulādyāni ca catvāri tasya tasyādhidaivatam // vis_22.147 // āgneyādiṣu koṇoṣu maṅgalāṃścopavinyaset(?) / mūrtayo vāsudevādyāścatasro maṅgalāmbhasaḥ // vis_22.148 // indrāgnyormadhyabhāge tu vinyaseddhimatoyakam / dharmapāvakayormadhye vinyasecca tilodakam // vis_22.149 // yamanairṛtayormadhye vinyasettaṇḍulodakam / nirṛtervaruṇasyāpi madhye nirjharavāri ca // vis_22.150 // madhye varuṇavāyvośca vinyasedvṛṣṭitoyakam / vāyavyasomayormadhye vinyasecca kuśodakam // vis_22.141 // īśānasomayormadhye vinyasettulasījalam / tatheśānendrayormadhye nyaset sāmudrakaṃ jalam // vis_22.152 // tataḥ saptadaśān kumbhān uttarānanaṣaṣṭikān / pūrayet pūrvavat samyak gandhapuktena vāriṇā // vis_22.153 // arcayecca tataḥ paścāt mūlamantreṇa mantravit / arcayitvā yathānyāyaṃ kumbhān sarvān yathāvidhi // vis_22.154 // veṣṭayitvā yathā vastraiḥ kumbhān sarvān yathākramam / pādyādīnāṃ tu sarveṣāṃ mantraṃ puruṣasūktakam // vis_22.155 // mūlamantreṇa vā kuryādidaṃ viṣṇuriti tryṛcā / arcayeddevadeveśaṃ dravyāṇāṃ (dravyaiḥ saṃ?) snāpayedbudhaḥ // vis_22.156 // tato dvitīyāvaraṇe snāpayecca vicakṣaṇaḥ / viṣṇorarāṭa mantreṇa candanāmbvādi bhedataḥ // vis_22.157 // mūlamantreṇa vā kuryādidaṃ viṣṇuriti tryṛcā / snāpayecca caturdikṣu catvāraḥ kramayogataḥ // vis_22.158 // tilatailādi catvāri āpohiṣṭhākramādinā / evaṃ dvitīyāvaraṇe koṇeṣu snāpayedbudhaḥ // vis_22.159 // paścādgulodakādyaistu idaṃ viṣṇuriti mantrataḥ / maṅgalāmbhāṃsi catvāri viṣṇornukamiti tryṛcā // vis_22.160 // snāpayeddikṣu cāṣṭāsu mantravacca yathākramam / himādyaṃbhāṃsi catvāri āpo asmāditi tryṛcā // vis_22.161 // agnimīle tilāmbvādi catvāri snāpayet kramāt / pādyādīnāṃ tu sarveṣāṃ dravyāṇāṃ tu suvistaram // vis_22.162 // śṛṇu guhyamanā bhūtvā saṃkṣepādvakṣyate 'dhunā / tulasīpadmadūrvār(-ve?) ca śyāmākaṃ viṣṇuparṇikā // vis_22.163 // bilvapatraṃ ca ityete(-vaṃ?)paḍaṅgaṃ pādyamucyate / vrīhistaṇḍulasiddhārtharṃ(-tho?)gandhapuṣpe phalaṃ payaḥ // vis_22.164 // tilā yavāḥ kuśāścaiva arghyasya daśa cocyate / karpūrajātikakkolaṃ(?) puṣpamelālavaṅgakam // vis_22.165 // ṣaḍaṅgāni tu caitāni hyuktānyācamanīyake / nyagrodhāśvatthaśamyaśca plakṣajambūkapitthakam (?) // vis_22.166 // khādirodumbaraścaiva madhūkaśca vikaṅkatam / bilvaṃ palāśa ityete kaṣāya(-ye?) dvādaśa smṛtam // vis_22.167 // vajraṃ pravālaṃ muktā ca vaiḍūryaṃ marakataṃ maṇiḥ / puṣyakaṃ brahmarāgaṃ ca indranīlaṃ ca gāruḍam // vis_22.168 // ratnodakasya dravyāṇi daśaratnāni saṃgrahaḥ / panasāmrakapitthaṃ ca kadalyāmalakaṃ tathā // vis_22.169 // bilvaṃ havyaṃ mātuluṅgaṃ nālikeraṃ ca dāḍimam / badarīkuṭajaṃ caiva phalaṃ dvādaśa ucyate // vis_22.170 // śirīṣaṃ ca kuśāścaiva rājasūryavivartanī / bhūstṛṇaṃ ca sadābhadrā asanaṃ tulasīdvayam // vis_22.171 // sahadevī ca ityete(-vaṃ?) daśāṅgāni tu mārjane / uśīraṃ ca tathā kuṣṭhaṃ kuṅkumaṃ candanaṃ tathā // vis_22.172 // agarurdevadāruśca māṃsīraṃ(?)murameva ca / hariberaśca karpūraṃ nāṭaraṃ muktameva ca (?) // vis_22.173 // gandhodakasya ityete gandha dvādaśa ucyate (?) / vaiṇavaṃ ca yavaṃ caiva pālāśaṃ padmameva ca // vis_22.174 // tulasīdalanīvāragaurasarṣapameva ca (?) / śāntyudakasya caitāni kathitāni samāsataḥ // vis_22.175 // indravalyaṅkuraṃ caiva vaṃśakāṅkurameva ca / aśvatthasyāṅkuraṃ caiva ekapadmaṃ tathaiva ca // vis_22.176 // palāśasyāṅkuraṃ caiva padmapuṣpaṃ tathaiva ca / etāni cāṅkurāṇyaṣṭau maṅgalāmbhasi vinyaset // vis_22.177 // suvarṇaṃ rajataṃ tāmramāyasaṃ trapukaṃ tathā / phalaṃ kanakacūrṇaṃ ca paittalohaṃ (-laṃ ca?) tatheva ca // vis_22.178 // aṣṭāṅgāni tu lohāmbhaḥ kathitāni samāsataḥ / nīvāravaiṇavaṃ caiva yavasarṣapamāṣakāḥ // vis_22.179 // priyaṅgutaṇḍulaṃ brīhirakṣatāṣṭāṅgamucyate / pātravastrādike dravye kriyādravyaṃ tu kārayet // vis_22.180 // svīkṛto yajamānena snapanāya samārabhet / anyathā hi na kartavyaṃ kriyā bhavati niṣphalā // vis_22.181 // śeṣāṇāmapi vastūnāmevaṃ kuryāt prakīrtitam / kalaśānāṃ tu sarveṣāṃ devo nārāyaṇaḥ smṛtaḥ // vis_22.182 // cakrikāṇāṃ tu sarveṣāṃ brahmāṇaṃ parameṣṭhinam (?) / śeṣāṇāmapi vastūnāṃ devo viṣṇuḥ sanātanaḥ // vis_22.183 // snapanaṃ vidhivat kṛtvā hyācāryastantravittamaḥ / yaccūrṇaṃ snāpeyat paścāt gandhayuktairvimiśritaiḥ(?) // vis_22.184 // cūrṇaṃ tu vimṛjet paścāt snāpayedgandhavāriṇā / ārādhayettato devaṃ vastrābharaṇamāditaḥ // vis_22.185 // madhuparkaṃ tato dadyāddevadevāya bhaktitaḥ / carubhiḥ pūjayedbhaktyā rājavat puruṣottamam // vis_22.186 // ante bahuvidhairbhakṣyaiḥ pāyasauśca gulaudanaiḥ / vicitrānnaiśca vividhairupadaṃśairanekaśaḥ // vis_22.187 // sarvabhakṣyairapūpaiśca svādūni rasavanti ca / saugandhikena cājyena dadyāddevāya mantravit // vis_22.188 // dadyādguladvayaṃ caiva kadalīphalameva ca / panasāmraphalaṃ caiva krameṇaivaṃ nivedayet // vis_22.189 // dadhyodanaṃ tato dadyāt bahirantaśca deśikaḥ / niveditaṃ ca yaddravyaṃ puṣpaṃ phalamathāpi vā // vis_22.190 // mamāgre sthāpya tantrajño maddakṣiṇakare dadet / arghyapādyādinābhyarcya svanāmnā mantravittamaḥ // vis_22.191 // nivedya śeṣaṃ sarveṣāṃ vaiṣṇavānāṃ tu dāpayet / hutaśeṣaṃ tathācāryaḥ prāśayet prāṅmukhaḥ śuciḥ // vis_22.192 // kuñjaraṃ vā turaṅgaṃ vā grāmaṃ dāsīgaṇaṃ tathā / gāścaiva vividhaṃ vastraṃ hiraṇyaṃ vāpi śaktitaḥ // vis_22.193 // ācāryāṇāṃ tu deyaṃ syāt (dadyādvai?) yathāvittānusārataḥ(?) / evamuktavidhānena sahasrakalaśaiḥśubhaiḥ // vis_22.194 // snāpya bhaktyā hariṃ samyak aśvamedhaphalaṃ labhet // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [snapanavidhirnāma] dvāviṃśo 'dhyāyaḥ || trayoviṃśo 'dhyāyaḥ viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi hareḥ pūjāṅgamuttamam / puṣpārāmasya deśaṃ ca tasya saṃskārameva ca // vis_23.1 // evamādīni cānyāni sandhyārakṣāvasānakam / śṛṇu guhyamanā bhūtvā sādhakānāṃ hitāya vai // vis_23.2 // devālayasya parito vāyavyāṃ diśi vā mune / pūrve 'tha dakṣiṇe vāpi kuryādārāmamuttamam // vis_23.3 // pūrvavadvaiṣṇavairyuktaṃ yajamāno vidhānataḥ / ācāryaṃ pūjayitvā tu brāhmaṇānāmanujñayā // vis_23.4 // aṅgulīyakavastrādyaistoṣayitvā hariṃ smaret / ardhyādisnānaparyantaṃ tenaiva manasāvyayam // vis_23.5 // ravimaṇḍalamadhyasthaṃ devaṃ nārāyaṇaṃ prabhum / saṃpūjayitvā tadbhūmau śaṅkhatūryādisaṃyutam // vis_23.6 // vaiṣṇavaiḥ saha tāṃ bhūmiṃ nirīkṣyāstreṇa mantravit / karṣayellāṅgalaiḥ śūdraiḥ vaiṣṇavaistu yathākramam // vis_23.7 // tato mṛcchiṣyaśastraistu tāṃ bhūmiṃ śikṣayeddvija (?) / yajamāno hariṃ smṛtvā ācāryaṃ pūjayet punaḥ // vis_23.8 // brāhmaṇān bhojayitvā tu puṇyāhaṃ tatra kārayet / tasyāṃ bhūmyāṃ śubhāyāṃ tu puṣpavṛkṣādikān kramāt // vis_23.9 // sthāpayeddevadevasya pūjārthaṃ munisattama / karavīraṃ tathā jatirmallikāvakulaṃ tathā // vis_23.10 // campakaṃ karṇikāraṃ tu nandyāvartaṃ tathaiva ca / tulasīdvamevaṃ ca dalaikaṃ padmamucyate // vis_23.11 // māgadhīvṛkṣavakulaṃ(-lau?) kramukaṃ(-kaḥ?)panasaṃ(-saḥ?)tathā / kadalyāmalakaṃ(-kau?)caiva madhukāmraṃ(-mrau?)tathaiva ca // vis_23.12 // nālikeraṃ ta(-rasta?)thośīraṃ candanaṃ hariberakam / puṃnāgaṃ vaṃśapuṃnāgaṃ kṣudrapuṃnāgameva ca // vis_23.13 // dāḍimaṃ ca tathā havyaṃ pālāśaṃ pādapaṃ tathā / evamādīni cānyāni devodyāne tu darśakān // vis_23.14 // puṣpārāme krameṇaiva kuryāttu brāhmaṇena vai / brāhmaṇān jñānasaṃpannān vaiṣṇavān vedapāragān // vis_23.15 // saṃgṛhya tānalaṃkṛtya sarvadundubhisaṃyutam / pūrvaṃ vighneśamabhyarcya upahā(-cā?)rasamanvitam // vis_23.16 // tāmbūlaṃ sūkṣmavastraistu brāhmaṇān pūjya mantravit / evamādīni cānyāni vaiṣṇavān praṇavaṃ smaret // vis_23.17 // gandhādibhiḥ samabhyarcya tāmbūṃla dāpayet kramāt / tasmāddvijavaraśreṣṭhairārāme munisattama // vis_23.18 // bījāni vāpayedbhūmau praṇavādyantasaṃyutam / viṣṇugāyatrimantreṇa viṣṇumantramanusmaran // vis_23.19 // aṅkurādīṃstathā bhūmau cārāme kramayogataḥ / sarvā(śakrā?)dīśānaparyantaṃ karavīrādikān kramāt // vis_23.20 // sthāpayet pūrvavanmantrī secayet praṇavairjalam / yantreṇāhṛtya sacchi(-cchū?)dro vaiṣṇavaistu dine dine // vis_23.21 // toṣayet puṣpavṛkṣāṃśca patrāṇi vividha ni ca / evamādīni ca nyāni phalavṛkṣāntameva ca // vis_23.22 // tālaṃ nimbaṃ tathā rājavṛkṣaṃ khadirameva ca / viṣṇvālaye tathārāme svṛgṛhe ca vivarjayet // vis_23.23 // varjyasyāvarjanānyāni(-ne naiva?)vṛddhiḥ syāt kupyate hariḥ / tasmāt sarvaprayatnena tālādīnāṃ tu varjayet // vis_23.24 // brāhmaṇārādhane loke parārthe viṣṇumavyayam (?) / brāhmaṇaireva kartavyaḥ puṣpārāmo mahāmate // vis_23.25 // tathaiva nṛpaviḍbhyāṃ ca viṣṇorārādhena kramam (-maḥ?) / śūdrārādhanadevasya śūdrairnandavanaṃ mune // vis_23.26 // kārayet kramayogena brāhmaṇānāṃ mahattapaḥ / brāhmaṇārādhane bhūmau pūrvavannandanaṃ mune // vis_23.27 // sthāpitaṃ brāhmaṇeneva puṣpavṛkṣādikān kramāt (?) / yathākāmaṃ tu mantreṇa jalaiḥ śūdraistu varjayet // vis_23.28 // āpuṣpakālamatraiva tāvat kuryāddine dine (?) / puṣpakāle 'ṅkurādīni patrāṇi vividhāni ca // vis_23.29 // hastaṃ prakṣālya tān chedya(chitvā?)pātre śūdraistu pūrayet / sapuṣpapātramādāya brahmaṇo vedapāragaḥ // vis_23.30 // praṇavena samuddhṛtya sāpidhānaṃ hariṃ smaran / puṣpamaṇḍapamāsādya puṣpabhāṇḍe tu pūrayet // vis_23.31 // paścācchuddhajalairmantrīṃ saṃprokṣyāsmin mukheṣu tān / pidhāya tu bahirdeśe niṣkramyāstreṇa mantrataḥ // vis_23.32 // tatastu phalakāṃ tasmin mantrī vāyumanusmaran / saṃmṛjya kuśabṛndena prokṣayet praṇavena tu // vis_23.33 // saṃkṣālya viṣṇuṇāyatryā phalakāṃ gandhavariṇā / hastaṃ prakṣālya tenaiva praṇavenābhimantrayet // vis_23.34 // puṣpapātrāt samādāya hastābhyāṃ praṇavena tu / pūrayet phalakāntaṃ tu navavastraistu vā mune // vis_23.35 // tathaivāṅkurapatraṇi sarvāṇyetāni vai kramāt / paścādgandhajalaistasmin prokṣayet praṇavaṃ smaret // vis_23.36 // manasā satataṃ devamanusmṛtya samāhitaḥ / namaskāravihīne(-naṃ?)tu sūtreḥ puṣpāṇi sandhayet // vis_23.37 // utpalādīni cānyāni tulasīdvayameva ca / nānāvarṇasamāyuktaṃ mālyānyevaṃ samācaret // vis_23.38 // tataḥ praṇavamuccārya ṣaḍakṣaramanusmaran / puṣpapātre tu saṃpūrya praṇavenoddharedbudhaḥ // vis_23.39 // namaskāravihīnena(-naṃ tu?) hariṃ smṛtya śanaiḥ śanaiḥ / devapārśvaṃ samāsādya sthāpayeddakṣiṇāgrataḥ // vis_23.40 // paścāttānyastramantreṇa prokṣayet sādhakaḥ kramāt / tataḥ praṇamya manasā mūlamantramanusmaran // vis_23.41 // niṣkramya tu bahirdeśe japedvai vaiṣṇavo dvijaḥ / devālayādbahirdeśe na kuryāt puṣpamaṇḍapam // vis_23.42 // yo bāhye kurute mohāt puṣpamālyādikān mune / na pūjāphalamāpnoti tasmāttaṃ parivarjayet // vis_23.43 // sacchūdravaiṣṇavairmālāmāpadyapi mahāmune / nitye naimittike caiva na kuryāttu kathaṃcana // vis_23.44 // brāhmaṇārādhena(?) cāsmin parārthe tu viśeṣataḥ / ātmārthamavyayaṃ viṣṇu yathākāmaṃ samarcayet // vis_23.45 // sā pūjā bhuktimuktiḥ syāt tasmāt svārthaṃ viśiṣyate / yo mohāt kurute mālāṃ śūdro brāhmaṇapūjane // vis_23.46 // ātmārthe ca parārthe ca sā pūjā niṣphalā bhavet / tadgrāmaṃ(-mo?)nidhanaṃ yāti tasmādyatnena varjayet // vis_23.47 // prātarmadhyapradoṣeṣu sāndhyāṣaṭke viśeṣataḥ / nitye naimittike caiva brāhmaṇārādhane mune // vis_23.48 // mantrapuṣpādikān sarvān brāhmaṇaireva coddharet / saṃmārjanaśataṃ puṇyaṃ sahasramanulepanam // vis_23.49 // mālāḥ śatasahasrāṇi ananto dīpa ucyate / tasmātteṣāṃ muniśreṣṭha dīpamālā viśiṣyate // vis_23.50 // gandhaiḥ puṣpaistathā dhūpadīpairmālyairmanoramaiḥ / devadevaṃ samabhyarcya sandhyārakṣāṃ samācaret // vis_23.51 // jagatsaṃrakṣaṇārthāya tadgrāmasya viśeṣataḥ / dine dine tu kartavyaṃ(?)pātre tāmrādike budhaiḥ // vis_23.52 // puṣpapātraistathā dūrvāmālādyaistilasarṣapaiḥ / saṃpūryāsmin tadastreṇa dīpānaṣṭadale nyaset // vis_23.53 // kārpāsatūlagosarpiḥsatailena (tailena ca?)vimiśritam / karpūrāgarusaṃyuktamaṣṭadigdīpasaṃyutam // vis_23.54 // saṃgṛhya praṇavenaiva puṣpairastreṇa pūjayet / mahādīpasamāyuktaṃ chatracāmarasaṃyutam // vis_23.55 // ṣaḍakṣareṇa mantreṇa bhrāmayettacchiropari / tatpaścāddāsadāsībhirvaiṣṇavaiḥ saha mantravit // vis_23.56 // nānāśaṅkharavairyuktaṃ nānāvādyasamanvitam / pīṭāgre vātha bāhye vā rakṣādīpaṃ nayedbudhaḥ // vis_23.57 // ṣaḍakṣareṇa mantreṇa praṇavādyantasaṃyutam / paścādgarbhagṛhāgre tu mahādīpaṃ visarjayet // vis_23.58 // nitye naimittikepyevaṃ sandhyārakṣāṃ samācaret / sāyāne 'laṃkṛtānte vā sandhyārakṣāṃ viśeṣataḥ // vis_23.59 // kārayet kramayogena sarvasaṃpatsukhāvaham // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [pūjāṅgavidhirnāma] trayoviṃśo 'dhyāyaḥ || caturviṃśo 'dhyāyaḥ viṣvaksenaḥ--- atha vakṣye viśeṣeṇa viṣṇorārādhanaṃ mune / jalagandhādisaṃskāravidhiṃ guhyamanuttamam // vis_24.1 // brāhmaṇān vedasaṃyuktān vaiṣṇavān sukulodbhavān / tān krameṇaiva saṃskṛtya prokṣayitvā śiropari // vis_24.2 // mūlamantreṇa mantrajñaḥ paścāttenaiva kārayet / gopurasyottare kuryāddakṣiṇe vā jalāśayam // vis_24.3 // yāmye devagṛhasyaiva cottare vā pramāṇataḥ / alaṃkṛtya tu tatsthānaṃ praṇavaṃ satataṃ japet // vis_24.4 // gomayen samālipya prokṣayedgandhavāriṇā / dvādaśākṣaramantreṇa praṇavādyantasaṃyutam // vis_24.5 // alaṃkṛtya ca gandhādi dhūpadīpaiḥ samantataḥ / muktādāmasamāyuktaṃ vitānairupaśobhitam // vis_24.6 // patākamālāsaṃyuktaṃ śālipiṣṭairalaṃkṛtam / tatsthānaṃ sādhakaḥ paścāddvādaśākṣaravidyayā // vis_24.7 // saṃprokṣya dhūpayitvā ca guggulāgarusaṃyutam / tasmin manorame deśe jalabhāṇḍādikān mune // vis_24.8 // sthāpayet praṇavenaiva pratyekaṃ taṃ hariṃ smaran / jalabhāṇḍaṃ tathā kumbhaṃ vardhanīṃ ca bahūni ca // vis_24.9 // sragdhūpapātrasaṃyuktaṃ sthāpayettu samāhitaḥ / evamādīni cānyāni tadbhūmau sthāpayet kramāt // vis_24.10 // sugandhaṃ devapānīyaṃ snānārthaṃ jalameva ca / gandhadravyaṃ tathośīraṃ māñjaṃ malayajaṃ tathā // vis_24.11 // evamādīni cānyāni gandhadravyādikān mune / saṃgṛhya viṣṇugāyatryā praṇavādyantasaṃyutam // vis_24.12 // jalabhāṇḍādikān sarvān viṣṇugāyatriyā mune / saṃkṣālyānyān susaṃprokṣya pūritān gālitodakaiḥ // vis_24.13 // pūrayet praṇavenaiva tān pidhāya pṛthak pṛthak / elācampakapuṣpāṇi ketakotpalameva ca // vis_24.14 // uśīramallikājātipuṣpaṃ vakulameva ca / etān puṣpān samādāya vikṣipettān pṛthak pṛthak // vis_24.15 // eteṣāmapyalābhe tu jaleṣu munisattama / yathāsaṃbhavamāhṛtya nikṣipedgandhapuṣpakam // vis_24.16 // trimātrāt(?)puṣpamuddhṛtya praṇavena visarjayet / susūkṣmaiḥ sudṛḍhairvastrairveṣṭayedastramantrataḥ // vis_24.17 // tataścandanasaṃyuktaṃ karpūraṃ peṣayedbudhaḥ / tathaiva gandhaṃ mālākāṃ(?)rajanīṃ praṇavaiḥ saha // vis_24.18 // evaṃ saṃskṛtya matimān sarvān devānanusmaran / vardhanīṃ viṣṇugāyatryā salakṣmyāsmin pṛthak pṛthak // vis_24.19 // jalabhāṇḍājjalaṃ gṛhya praṇavena tu pūrayet / evaṃ saṃpūrayitvā tu pidhāya ca suvastrakaiḥ // vis_24.20 // pūjārambhe muniśreṣṭha praṇavādyantasaṃyutam / viṣṇugāyatrimantreṇa coddharadvardhanīṃ bahūn(?) // vis_24.21 // maṇḍapasyottare pārśve sthāpayet praṇavaṃ smaran / evaṃ dine dine devapūjārthaṃ jalamuttamam // vis_24.22 // tathaiva candanādīni karpūreṇa vimiśritam / dūrvākṣatāñjanaṃ caiva mātrātaṇḍulameva ca // vis_24.23 // tilagohemadadhyājyaṃ madhuparkopahārakam / snānārthaṃ rajanīpiṣṭaṃ satailāmalakaṃ tathā // vis_24.24 // evamādīni cānyāni pūjādravyāṇi sarvaśaḥ / praṇavena tu saṃskṛtya cāstramantreṇa coddharet // vis_24.25 // mukhavāsaṃ muniśreṣṭha praṇavaṃ satataṃ japan / saṃskṛtyānte vidhānena coddharedvāgyataḥ śuciḥ // vis_24.26 // śaṅkhatraya(-tūrya?)samāyuktaṃ praṇavena dine dine / devasya dakṣiṇe pārśve sthāpayedastramantrataḥ // vis_24.27 // prātaḥ sandhyādiṣaṭkāle 'pyevameva samācaret / nitye naimittike 'pyevaṃ saṃskāro munisattama // vis_24.28 // saṃkṣepeṇa mayā prokto jalagandhādikaḥ kramāt / anyathā cenmahādoṣo bhaviṣyati na saṃśayaḥ // vis_24.29 // durbhikṣaṃ jāyate caiva dhanadhānyakṣayo bhavet / tasmāt sarvaprayatnena kārayedvidhicoditam // vis_24.30 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ (jalagādhādi-saṃskāravidhirnāma) caturviṃśo 'dhyāyaḥ || pañcaviṃśo 'dhyāyaḥ nāradaḥ--- bhagavan viṣṇubhūteśa viṣvaksena namo 'stu te / jñātumicchāmyahaṃ sarvaṃ maṅgalāṅkuraropaṇam // vis_25.1 // pālikālakṣaṇaṃ caiva ghaṭikālakṣaṇaṃ tathā / śarāvastu kathaṃ proktaṃ saṃkhyānāṃ tu kathaṃ bhavet // vis_25.2 // teṣāṃ varṇaśca vai nāma dravyāṇāṃ ca kathaṃ bhavet / teṣāṃ caivādhidaivaṃ ca aṅkurāṇāṃ śubhāśubham // vis_25.3 // etatsarvaṃ samācakṣva paraṃ kautūhalaṃ hi me / viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi maṅgalāṅkuravistaram // vis_25.4 // sauvarṇāṃ pālikāṃ kuryāt rājatīṃ ghaṭikākṛtim / tāmraireva śarāvaṃ tu sarveṣāṃ tāmrameva vā // vis_25.5 // mṛdbhirvāpyatha sarveṣāṃ(sarvāṇi?)kārayitvā vicakṣaṇaḥ / yathāvittānusāreṇa(?)kuryādvā pālikādikān // vis_25.6 // ṣaṭtriṃśaccāṅgulotsedhaṃ vistīrṇaṃ tu tadardhakam / pādaṃ ca dvādaśaṃ(!)jñeyaṃ pālikānāṃ prakīrtitam // vis_25.7 // caturviṃśāṅgulotsedhaṃ vistāraṃ dvādaśaṃ(!)bhavet / pañcāsyā ghaṭikā kāryā pañcāṅgulasuvistaram(-rā) // vis_25.8 // pādaṃ cāṣṭāṅgulaṃ jñeyaṃ ghaṭikānāṃ prakīrtitam / dvādaśāṅgulamutsedhaṃ vistāraṃ tāvadeva tu // vis_25.9 // pādaṃ ṣaḍaṅgulaṃ jñeyaṃ śarāvāṇāṃ tu sarvaśaḥ / tattudrūpānusāreṇa nālaṃ kartṛvaśān mune // vis_25.10 // kārayet kramayogena suślakṣṇaṃ suṣirānvitam / yathākāmaṃ tu vā kuryāt pālikādīn krameṇa tu // vis_25.11 // evaṃ jñātvā munireṣṭha kārayedaṅkurārpaṇam / pratiṣṭhādyutsave caiva snapane yāgadarśane // vis_25.12 // viṣuve caiva saṃkrāntyāmayane grahaṇe tathā / śubhanakṣatrayoge ca nāmarkṣetvathavā mune // vis_25.13 // aṅkurārpaṇakāryaṃ tu kārayet sarvakarmaṇi / anaṅkurārpaṇaṃ kuryādanarthamaśubhāvaham // vis_25.14 // tasmāt sarvaprayatnena kārayedaṅkurārpaṇam / pratyekaṃ ṣoḍaśa syurvai maṅlāṅkuraropaṇaiḥ(-ṇe?) // vis_25.15 // teṣāṃ caiva tu nāmāni vakṣyāmi munisattama / sundaro 'sundaraścaiva vikramo muraśāsanaḥ // vis_25.16 // vīraseno virāmaśca somadatto mahāhanuḥ / yajñabhuk sarvabhuk caiva manujo mardanastathā // vis_25.17 // agnigrīvo hayagrīvo vāyugrīvo mahāhanuḥ(?) / ityete ṣoḍaśa proktāḥ pālikānāṃ tu(atra?)nāmataḥ // vis_25.18 // ghaṭikānāṃ tu vakṣyāmi yāthātathyaṃ hi nārada / vego 'vegaḥ suvegaśca vāyuvegastathaiva ca // vis_25.19 // agninātho vāyunātho havirnātho hayāṃpatiḥ / sarvabhuk sarvadhṛk sarvī sarvabhakṣastathaiva ca // vis_25.20 // subhujo durbhujaścaiva bhujago vahnijeśvaraḥ / ityete ṣoḍaśa proktā ghaṭikānāṃ tu (-ścāpi?)nāmataḥ // vis_25.21 // śarāvāṇāṃ tu nāmāni tadvakṣyāmi yathākramam / rājarājo virājaśca suketuḥ kīrtivardhanaḥ // vis_25.22 // indrakarmā mahākarmā devakarmā manīṣiṇaḥ(?) / yajñanātho havirnāthaḥ sulagnaḥ suranandanaḥ // vis_25.23 // maṇipriyo mahāmāyo devamāyaḥ sukhapriyaḥ / ityete ṣoḍaśa proktāḥ śarāvāṇāṃ tu(-ścaiva?)nāmataḥ // vis_25.24 // varṇānāṃ tu (varṇāṃścāpi?)pravakṣyāmi yathāvadanupūrvaśaḥ / sundarādyāstu catvāraḥ śuklavarṇāḥ prakīrtitāḥ // vis_25.25 // vīrasenādayo raktāḥ śyāmā yajñabhugādayaḥ / śeṣāstu pālikāḥ sarvāḥ kṛṣṇavarṇāḥ prakīrtitāḥ // vis_25.26 // pālikāḥ ṣoḍaśa(athavā?)sarvāḥ śuklavarṇāpi vā mune / evameva tu varṇāni(-śca?)ghaṭikānāṃ tu sarvaśaḥ // vis_25.27 // sitaraktaḥ śarāvāṇāṃ sarveṣāṃ tu prakīrtitaḥ / śarāvāṇāṃ tu sarveṣāṃ raktavarṇa athāpi vā // vis_25.28 // pālikāḥ śuklavarṇāstu ghaṭikāḥ kṛṣṇameva ca (-varṇakāḥ?) / śarāve ṣoḍaśenaiva raktavarṇamiti smṛtam // vis_25.29 // uktastu varṇavistāro bījanyāsavidhiṃ śṛṇu / prāsāde maṇḍape vāpi prākāre munisattama // vis_25.30 // tatropalipya vidhivat maṇḍalaṃ caturaśrakam / tatrasthaṃ vai padaṃ kuryādaṣṭacatvārikaṃ kramāt // vis_25.31 // śālipiṣṭaṃ satoyena(?) sūtraṃ saṃlipya mūlayā / prāk pratyak navasūtraṃ tu prasāryāsphālya bhūtale // vis_25.32 // tathaiva kārayet sūtraṃ dvādaśaṃ munisattama / dakṣiṇādyuttarāntena cāsphālyāstreṇa mantrataḥ // vis_25.33 // vimṛjettu padān samyak vīthyarthaṃ munisattama / dvipadaṃ dvipadaṃ tyaktvā tṛtīyaṃ mārjayet kramāt // vis_25.34 // sārdhatālapramāṇaṃ vā tālamānamathāpi vā / saṃjñātvātra muniśreṣṭha kārayet supadān pṛthak // vis_25.35 // tatpadeṣu punaḥ samyak arcayedgandhavāriṇā / paścāttu pūrayeddhānyaistaṇḍulaiḥ śālisaṃbhavaiḥ // vis_25.36 // tripaṅktīkṛtya tān sarvān pratyekaṃ kramayogataḥ / āgneyādīśaparyantaṃ vinyaseddhānyapūrvakam // vis_25.37 // sthāpayitvā tu mantreṇa dvādaśārṇena vai tataḥ / vyastaiḥ pṛthak pṛthak sthāpya sarvāneva yathākramam // vis_25.38 // tatastu pūrayet samyak mṛdvālukakarīṣakaiḥ / pūrayitvā samān sarvān arcayitvā tataḥ kramāt // vis_25.39 // gandhapuṣpādibhiścaiva pūjayitvā vicakṣaṇaḥ / pūjayitvā tataḥ paścāt bījānādāya mantravit // vis_25.40 // tilamudgaṃ tathā māṣanimbaniṣpāvaśālayaḥ / yavaśyāmākanīvārakulutthakaṃkusarṣapāḥ // vis_25.41 // etāni dvādaśa proktā(?) maṅgalāṅkurakarmaṇi / payobhiḥ kṣālayet pūrvaṃ bījena parameṣṭinā // vis_25.42 // punaśca kṣālayet paścāt bījena puruṣātmanā / jitanta iti mantreṇa vinyasettu śanaiḥ śanaiḥ // vis_25.43 // āgneyādīśaparyantaṃ pratipaṅkti yathākramam / tatastu dūrvāṅkurayuk ghṛtāropaṇamācaret // vis_25.44 // tatastu cāhatairvastrairveṣṭayitvā pṛthak pṛthak / pālikāṃ kṣetrapūrve vā cottare vā tu homayet // vis_25.45 // samidājyacarūṇāṃ tu pratyekaṃ ṣoḍaśāhutīḥ / saṃpātājyena saṃprokṣya pālikādīn viśeṣataḥ // vis_25.46 // nivāte saṃprakurvīta maṇḍapeśānakoṇake / navāhaṃ saptarātraṃ vā arcayedgandhavāriṇā // vis_25.47 // śirīṣāṅkurapūrvaistu mālyairveṣṭya pṛthak pṛthak / durvāṅkurairmuniśreṣṭha pūrve vā veṣṭayet pṛthak(?) // vis_25.48 // puṇyāhūparvaṃ saṃpūjya gandhādyakṣatasaṃyutam / baliṃ ca sarvato dadyādaṣṭadikṣu samantataḥ // vis_25.49 // haviṣā gandhapuṣpaistu pūjayettu dine dine / bījanyāsa iti proktaḥ devatānāṃ bravīmi te // vis_25.50 // catasro vāsudevādyā mūrtayo daivikāstathā / śaṅkhādīnyāyudhānyaṣṭau pālikānāṃ tu devatāḥ // vis_25.51 // vārāho nārasiṃhaśca śrīdharo hayaśīrṣakaḥ / jāmadagnyaśca rāmaśca vāmano yadunandanaḥ // vis_25.52 // naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca / matsyaḥ kūrmaśca tārkṣyaśca ananto bhujagottamaḥ // vis_25.53 // ityete ṣoḍaśa proktāḥ ghaṭikānāṃ tu devatāḥ / viṣṇvādyā dvādaśa ye ca haṃso 'tha bala eva ca // vis_25.54 // kapilaśca halaścaiva śarāvāṇāṃ tu devatāḥ / apare candrāgnyādityadevatātrayameva tu // vis_25.55 // viṣṇuṃ ca brahmarudrau ca aṅkurāṇāṃ munīśvara / śubhamāpnoti pīteṣu śukle devatvamāpnuyāt // vis_25.56 // kṛṣṇaraktāvubhau varṇau aśubhaṃ kurvate sadā / pañcatvamāpnuyācchīghramaprarūḍhe sakartṛkam // vis_25.57 // śyāmāṅkuro(-rād?)dravyanāśaḥ kartuḥ kārayiturbhavet / eteṣāṃ cāpi nīrogamutsavasya mayeritam(?) // vis_25.58 // etatte kathitaṃ samyagaṅkurāṇāṃ suvistaram // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ aṅkurrāpaṇavidhirnāma pañcaviṃśodhyāyaḥ || ṣaḍviṃśo 'dhyāyaḥ viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi dhvajotthāpanamuttamam / yenopasargā(?)naśyanti sarvasaṃpatsukhāvaham // vis_26.1 // adhvajo viṣṇuyāgastu niṣphalaḥ syānna saṃśayaḥ / tīrthasnānadināt pūrvaṃ saptaviṃśatike 'hani // vis_26.2 // ekaviṃśatike vā syāt(vāpi?) dhvajotthāpanamācaret / athavārambhadivase sadyaḥ kālodbhavo bhavet // vis_26.3 // ārohaṇaṃ divā kuryāt ketorniśyaṅkurārpaṇam / ekatra divase yāge na dhvajoddhāra iṣyate // vis_26.4 // aṅkurārpaṇapūrvaṃ tu dvitīyaṃ parikīrtitam / gopura(-rā?) sthānayārmadhye dhvajapīṭhaṃ prakalpayet // vis_26.5 // athavā balipīṭhasya vainateyasya vā punaḥ / hastamātraṃ parityajya balipīṭhasya cāntare // vis_26.6 // kalpayeddhvajapīṭhaṃ tu mānaṃ tasya pracakṣate(?) / tasyārdhaṃ vāpyapohyaiva dhvajapīṭhaṃ prakalpayet // vis_26.7 // caturhastaṃ tadardhaṃ vā vistārāyāmataḥ samam / hastocchrāyaṃ dvihastaṃ vā sthāpya stambhasya madhyataḥ // vis_26.8 // ekahastaṃ tathā bhūmau gartaṃ pīṭhādadhaḥ śubham / stambhasya paritaḥ kuryāt mekhalātritayaṃ budhaḥ // vis_26.9 // vṛttaṃ vā caturaśraṃ vā ṣoḍaśāṣṭāśrameva vā / antarādi tadutsedhamaṅgulīnāṃ yathākramam // vis_26.10 // mekhalocchrāyamāyāmamekaikaṃ caturaṅgulam / tālamātraṃ visṛjyaiva vedikāyāṃ samantataḥ // vis_26.11 // paścāttu mekhalāḥ samyak kārayenmantravittamaḥ / mekhalānāmathordhve tu vṛttavediṃ samācaret // vis_26.12 // caturaṅgulamutsedhaṃ tadūrdhve 'bjadalaṃ(padmakaṃ?)likhet / ṣoḍaśadvādaśaṃ vāpi cāṣṭapatramathāpi vā // vis_26.13 // dvyaṅgulaṃ tu ghanaṃ jñeyaṃ karṇikāsahitaṃ mune / tryaṅgulaṃ tu tadutsedhaṃ dvyaṅgulaṃ tadghanaṃ bhavet // vis_26.14 // iti padmadalaṃ (-vidhiḥ?) prokta uttamādhamamadhyataḥ / stambhasya paritaḥ kuryāt sarvālaṃkārasaṃyutam // vis_26.15 // evamuktaprakāreṇa dhvajapīṭhaṃ prakalpayet / pūrvaṃ vāpyathavā paścāt kalpayet pīṭhamuttamam // vis_26.16 // anyathā yadi cedvedimanarthamaśubhāvaham / tasmāt sarvaprayatnena kārayedvidhicoditam // vis_26.17 // dhvajastambhaṃ pravakṣyāmi viviktena mahāmune / candanaṃ campakaṃ vāpi bilvamarjunameva ca // vis_26.18 // tekavṛkṣaṃ ca khadiraṃ sālaṃ tindukameva ca / campakaṃ cāṣṭakaṃ caiva kramukaṃ nālikerakam // vis_26.19 // tālaṃ veṇuṃ tathaivātra saṃbhavena tu kārayet / śatatālārdhamardhaṃ ca mukhyamadhyādhamaṃ kramāt // vis_26.20 // aśītitālamicchanti kecittasyārdhameva vā / gopurākṛtitulyaṃ syāt stambhamadhyardhameva vā // vis_26.21 // stambhapramāṇamathavā tulyamadhyardhameva vā / prāsādena samucchrāyaṃ suṣirādivivarjitam // vis_26.22 // triṃśadaṅgulanāhaṃ tu mūladaṇḍasya nārada / madhyamaṃ cāṣṭaviṃśat(?)tadagraṃ ṣaḍviṃśakaṃ bhavet // vis_26.23 // sacchidrayantratriyate hyadhastādgaruḍālayam / lohaṃ dārumayaṃ vāpi garuḍaṃ tatra yojayet // vis_26.24 // devābhimukhamāsīnamalpakāyaṃ kṛtāñjalim / ṣoḍaśāṅgulakaṃ vāpi dvādaśāṅgulakaṃ tathā // vis_26.25 // aṣṭāṅgulamatha jñātvā kalpayedgaruḍaṃ mune / tathā vā phalakaṃ (-kāṃ?)kṛtvā yathākāmaṃ munīśvara // vis_26.26 // tanmadhye garuḍaṃ likhya svasthāne vinatāsutam / yojayitvā tataḥ kheśaṃ sthāpayet svasvamantrataḥ // vis_26.27 // vedikopari mantrajñaḥ suprapāṃ parikalpayet / darbhamālāsamāyuktaṃ muktādāmasamanvitam // vis_26.28 // prapāyāṃ pūrvabhāgādi patākāstatra yojayet / daśahastaṃ saptahastaṃ pañcahastamathāpi vā // vis_26.29 // anyāmaṣṭakarāṃ yaṣṭiṃ stambhe yantreṣu yojayet / paṭasya lakṣaṇaṃ tasmin viśeṣaṃ kathaya mi te // vis_26.30 // śṛṇuṣvāvahito bhūtvā sarvasaṃpatsukhāvaham / dvādaśaṃ(!)daśahastaṃ vā navasaptapaṭaṃ bhavet // vis_26.31 // āyāmamiti saṃproktaṃ vistāramadhunocyate / ṣaṭsaptatālavistāraṃ dvā[ra]vistāramucyate // vis_26.32 // pucchāyāmaṃ dvitālaṃ syāttatsamaṃ śira ucyate / śirasā tu samau jñeyau bhūjau tasyārdhameva vā // vis_26.33 // bhujadvayavihīnaṃ vā paṭametadviśiṣyate / kṣudraprāsādarūpaṃ cet navasaptapaṭaṃ bhavet // vis_26.34 // navahastācca nū(nyū?)naṃ vai mahāgehe tu neṣyate / yo mohāt kurute tasmin kriyā bhavati niṣphalā // vis_26.35 // ālikhedgaruḍaṃ tatra suvarṇābhaṃ suvarcasam / dhruvadṛggalanābhyantaṃ garuḍetsedhamiṣyate // vis_26.36 // navatālaparicchinnaṃ mānonmānapramāṇataḥ / kiñcidāyatavṛttākṣaṃ raktākṣaṃ nīlanāsikam // vis_26.37 // utkuñcitaṃ vāmapādaṃ dakṣiṇaṃ pṛṣṭhataḥ sthitam / gagane gamanārambhaṃ pakṣavikṣepaṇānvitam // vis_26.38 // puṣpāñjalipuṭopetaṃ raudraṃ ca vinatāsutam / nāgābharaṇasaṃvītaṃ smitāsyaṃ kanakāṅgadam // vis_26.39 // karaṇḍamakuṭaṃ nīlavāsasaṃ priyadarśanam / suraktapāṇyaṅghritalaṃ daṃṣṭrābhyāmujjvalānanam // vis_26.40 // ananto vāmakaṭako yajñasūtraṃ tu vāsukiḥ / takṣakaḥ kaṭisūtraṃ tu hāraḥ karkoṭakastathā // vis_26.41 // padmo dakṣiṇakarṇe tu mahāpadmastu vāmataḥ / śaṅkhaḥ śiraḥ pradeśe tu gulikastu bhujāntare // vis_26.42 // etairaṣṭoragairādyairbhūṣitaṃ bhujagottamaiḥ / anantagulikau viprau raktau vahnisamudbhavau // vis_26.43 // vāsukiḥ śaṅkhapālaśca pītau candrodbhavau nṛpau / mahākṣa(-bja?) takṣakau veśyau śuklau vārisamudbhavau // vis_26.44 // padmakarkoṭakau śūdrau kṛṣṇau vāyusamudbhavau / likhitvā garuḍaṃ tatra chatraṃ copari kalpayet // vis_26.45 // atho 'mṛtasya kalaśaṃ padmaṃ caivātra saṃlikhet / tābhyāmubhayataḥ kuryāt dīpau dvau śubhadarśanau // vis_26.46 // citrābhāsapratiṣṭhāṃ tu kārayenmantravittamaḥ / chāyādhivāsanaṃ kuryāt jalaṃ saṃhṛtya deśikaḥ // vis_26.47 // śāyayitvā tato vedyāṃ saṃhṛtyotpādya tattvataḥ / dhānyarāśiṃ vinikṣipya vedimadhye samantataḥ // vis_26.48 // vedikākalaśeṣvaṣṭāvanantādīn prapūjayet / śaṅkhādimaṅgalānāṃ tu vinyaset paritaḥ kramāt // vis_26.49 // pūrve śaṅkhaṃ niyuñjīta āgneye cakrameva ca / yāmye tu vinyaset ketuṃ śriyaṃ vai nairṛte tathā // vis_26.50 // darpaṇaṃ vāruṇe bhāge vṛṣabhaṃ vāyugocare / some tu matsyayugmaṃ tu kumbhamīśānagocare // vis_26.51 // evaṃ tu maṅgalān(?)nyasya pūrvādikramayogataḥ / pūjayet kalaśeṣvaṣṭamaṅgalāni yathākramam // vis_26.52 // vāsobhirveṣṭiteṣveṣu nikṣiptakanakeṣu ca / vāsāṃsi madhye saṃstīrya garuḍaṃ tatra śāyayet // vis_26.53 // pratyaggrīvaṃ tato vastraiḥ saṃcchādya patageśvaram / tasya dakṣiṇataḥ kumbhaṃ vinyasettaṇḍulopari // vis_26.54 // vāripūrṇaṃ susaṃvītaṃ sadaśenāhatena tu / śuklenāmbarayugmena mṛdunā suśubhena ca // vis_26.55 // saratnaṃ hemasaṃyuktaṃ sāpidhānaṃ sakūrcakam / tasminnāvāhayeddevaṃ garuḍaṃ vinatāsutam // vis_26.56 // āvāhanavidhiṃ samyak pravakṣyāmi mahāmune / sauvarṇaṃ rājataṃ pātraṃ tāmraṃ mṛṇmayameva vā // vis_26.57 // āḍhakena tu saṃpūrṇaṃ payobhirvāribhistu vā / tatpātre devamāvāhya ākāśānmantravittamaḥ // vis_26.58 // ehyehi khagarājendra vainateya mahābala / sāṃnidhyaṃ pārṣadaiḥ sārdhaṃ kuru tubhyaṃ namo namaḥ // vis_26.59 // tatpātrapatitaṃ devamānayet kumbhatoyake / mūlamantreṇa mantrajñastanmantramadhunocyate // vis_26.60 // oṃ namo 'ṣṭakulanāgabhūṣaṇāya vainateyāya nāgaśoṇitadigdhāṅgāya suparṇāya saptapātālavāsine pakṣirājāya bhagavadvāhanāya garuḍāya trailokyakṣobhaṇāya brahmādicaturakṣarānusārāya(?)yugāntabījāya māturarthe(?) śokanāśāya hanahana(?)vighnanāśāya svāhā | anena tu svamantreṇa stutvā tu vihageśvaram / sāṃnidhyaṃ kalpayettatra pakṣirājasya sarvadā // vis_26.61 // evamāhūya garuḍaṃ dhvajamudrāṃ pradarśayet / vāmasyopari saṃsthāpya dakṣiṇaṃ tu karaṃ samam // vis_26.62 // aṅguṣṭhaṃ cālayettatra dhvajamudrāṃ pradarśayet / evaṃ mudrāṃ prakurvīta garuḍaṃ sarpabhūṣaṇam // vis_26.63 // gandhādibhiḥ samabhyarcya dhūpadīpāntameva hi / tataḥ paṭagataṃ bimbaṃ śayānaṃ garuḍasya tu // vis_26.64 // layamārgeṇa saṃhṛtya punarutpādayet kramāt / pṛthivyādini tattvāni bījādīne yathākramam // vis_26.65 // savācakāni vinyasya mantradehaṃ prakalpayet / sakalīkaraṇaṃ kṛtvā dhyānamārgeṇa deśikaḥ // vis_26.66 // kumbhasthitena toyena prokṣayettaṃ svavidyayā / pūrvādikalaśasthādbhiranantādīn svanāmabhiḥ // vis_26.67 // praṇavādinamontaiśca kuśaiḥ saṃprokṣayet kramāt / sāṃnidhyaṃ prārthayitvā tu yāvadyāgāvasānakam // vis_26.68 // tataḥ saṃpūjayet sarvairupacāraiḥ khageśvaram / ghṛtāplutaṃ tu mudgānnaṃ naivedyaṃ parikalpayet // vis_26.69 // mukhavāsaṃ pradāyātha homakarma samārabhet / sthaṇḍilaṃ tu caturdikṣu kṛtvā tatra vidhānataḥ // vis_26.70 // vaiṣṇavāgniṃ nidhāyātra homakarma samārabhet / samidājyena caruṇā pratyekaṃ śatamaṣṭa ca // vis_26.71 // āhutīrjuhuyurviprāścatvāraḥ samameva tu / dīkṣitā eva juhuyuḥ sottarīyāḥ svalaṃkṛtāḥ // vis_26.72 // catasro mūrtayaḥ proktāḥ pakṣirājasya deśikaiḥ / svāhāntaṃ juhuyuḥ sarve mūrtipāḥ mūrtibhāvitāḥ // vis_26.73 // evaṃ samāpya homaṃ tu spṛśeyuste khageśvaram / pādayorjaṭhare cāsye mūrdhni caiva yathākramam // vis_26.74 // athavā mūlamantreṇa homamekaṃ tu vā mune / prācīṃ diśaṃ samāsādya kārayettantravittamaḥ // vis_26.75 // vinā homaṃ tu vā kuryādgaruḍasthāpanaṃ mune / dhvajādanyatra kartavyaṃ caturhemaṃ yathākramam // vis_26.76 // evaṃ samāpya homaṃ tu sthāpanaṃ garuḍasya ca / athavāsmin muniśreṣṭha adhivāsanamuttamam // vis_26.77 // pravakṣyāmi samāsena supuṇyāhapuraḥsaram / puṇyāhaṃ kārayitvā tu brāhmaṇaiḥ saha mantravit // vis_26.78 // bandhayet kautukaṃ paścādvainateyasya mantrataḥ / vedikopari dhānyaiśca pūrayedbhārasaṃmitaiḥ // vis_26.79 // aṣṭapatraṃ likhet padmaṃ vastreṇācchādayet punaḥ / tadardhaṃ taṇḍulaṃ caiva tasyārdhaṃ tilameva ca // vis_26.80 // vedikāyāṃ tu saṃstīrya vastrairācchādayet punaḥ / raktapuṣpaṃ tu saṃstīrya gandhapuṣpaiḥ samarcayet // vis_26.81 // tatraiva śāyayeddevaṃ pūrvoktena vidhānataḥ / arcayedgaruḍaṃ tatra dhūpadīpāntameva hi // vis_26.82 // devasya dakṣiṇe pārśve sthāpayet kumbhamuttamam / tasminnāvāhayet kumbhe vainateyaṃ mahābalam // vis_26.83 // ākāśāt patitaṃ kheśaṃ dhvajarūpe hi saṃsthitam / ehi kheśa mahābāho vainateya mahābala // vis_26.84 // sāṃnidhyaṃ kuru pakṣīśa prasīdātra namo 'stu te / anenāvāhayitvā tu mantreṇaiva tu deśikaḥ // vis_26.85 // gandhapuṣpādibhirdravyaiḥ vīśaṃ kumbhe tator'cayet / tatastu kalaśānaṣṭau kumbhasya parito nyaset // vis_26.86 // indrādīśānaparyantamindrādīṃśca kramānnyaset / kalaśeṣvarcayitvā tu lokeśān gandhapuṣpakaiḥ // vis_26.87 // tadbāhye vinyasedaṣṭamaṅgalān(!) paritastathā / arcayitvā tato homaṃ prācyāṃ ca sthaṇḍile kramāt // vis_26.88 // samidājyacarūn samyag aṣṭottaraśataṃ pṛthak / juhuyādvainateyasya mūlamantreṇa deśikaḥ // vis_26.89 // praṇavaṃ pūrvamuccārya namaskāraṃ tataḥ kramāt / caturviṃśatikaṃ paścāt vyañjanaṃ tu tṛtīyakam // vis_26.90 // svareṇādyena saṃyuktamūnatriṃśattathaiva ca / ṣoḍaśaṃ coccaret paścāt svareṇaikādaśena ca // vis_26.91 // vainateyapadaṃ paścāt caturthyanta samanvitam / svāhākārasamāyuktaṃ mūlamantraṃ vidurbudhāḥ // vis_26.92 // homaṃ samāpya vidhivat kumbhādāvāhayet paṭe / taṃ paṭaṃ prokṣayitvā tu haṃsaḥ śuciṣadi tyṛcā // vis_26.93 // mūlamantreṇa cāvāhya garuḍaṃ sarpabhūṣaṇam / tadrātrau vidhivat prokṣya pūjayedgandhapuṣpakaiḥ // vis_26.94 // saktukhaṇḍarasopetaṃ(-taiḥ?) mudgānnaiśca gulaudanaiḥ / bhakṣyaiśca vividhaiścānyaiḥ pūjayettaṃ khageśvaram // vis_26.95 // mukhavāsaṃ tato dadyāt stutimantreṇa toṣayet / pūrvādīśānaparyantamindrādīṃścaiva pūjayet // vis_26.96 // neṣyate 'smin muniśreṣṭha pralayādikriyākramaḥ / dviprakāro mayā prokto adhivāsavidhikramaḥ // vis_26.97 // ācāryecchānurūpeṇa kārayedekadhātra tu / tatastu devatāhvānaṃ svasvamantreṇa tanniśi // vis_26.98 // kārayenmuniśārdūla jagatsaṃrakṣaṇārthakam / prāsādasyāgrabhāge tu garuḍābhimukhaṃ yathā // vis_26.99 // droṇadvayena saṃpūrṇaṃ satoyaṃ raktavarṇakam / trisūtraṃ tantunāveṣṭya pañcaratnaiḥ sapallavaiḥ // vis_26.100 // kūrcadvayasamāyuktaṃ raktamālyairalaṃkṛtam / vastrayugmena saṃveṣṭya gandhapuṣpaistu pūritam // vis_26.101 // evaṃ lakṣaṇasaṃyukte kumbhe cāvāhayedbudhaḥ / indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā // vis_26.102 // vāyuṃ somaṃ tatheśānaṃ candrādityamarudgaṇān / vasūnaṣṭa tathā rudrānekādaśa vināyakam // vis_26.103 // kārtikeyaṃ vīrabhadraṃ dvādaśādityasaṃjñakān / tryakṣaṃ pañcamukhaṃ devaṃ nīlakaṇṭhamumāpatim // vis_26.104 // bhūteśāṃśca tathā sarvān sagaṇānāhvayettataḥ / mātṝścaiva tathā durgāṃ jyeṣṭhāṃ caiva sarasvatīm // vis_26.105 // kāntiṃ śāntiṃ śuciṃ mudrāmumāṃ lakṣmīṃ tathaiva ca / sagaṇaiḥ parivāraiśca tān nayet kumbhatoyake // vis_26.106 // tatastvāvāhayeddevān kumudādīṃśca nārada / teṣāṃ ca parivārāṇi prayatnenānayed ghaṭe // vis_26.107 // indrādīśānaparyantamāvahet kumbhatoyake / kuṃbhatoyasthadevānāmarcanaṃ gandhapuṣpakaiḥ // vis_26.108 // dhūpadīpaiḥ samāpyevaṃ ghaṇṭāśabdasamanvitam / havirnivedayet paścāt sarvadevapriyārthakam // vis_26.109 // anyathākṛtatulyaṃ syāt mahān doṣo bhaviṣyati / tadgrāmanāśakṛdvāpi tatrastho narakaṃ vrajet // vis_26.110 // tasmāt sarvaprayatnena tatkumbhe pārṣadān nyaset / maṇḍape caindrabhāge tu caturhastapramāṇataḥ // vis_26.111 // gomayena samālipya śālinā vedimācaret / aṣṭadroṇaṃ tadardhaṃ vā tasyārdhaṃ vārdhameva vā // vis_26.112 // pūrayet sthaṇḍile madhye cāṣṭapatrābjamālikhet / navavastreṇa saṃchādya padmaṃ praṇavamuccaran // vis_26.113 // dakṣiṇādikrameṇaiva śāyayeddakṣiṇāśiraḥ / tanmadhye bherikāṃ nyasya navaṃ lakṣaṇasaṃyutam // vis_26.114 // uttaryoṣṇīṣasaṃyukta ācāryo mantravittamaḥ / paścimābhimukho bhūtvā tāṃ bherīṃ pūjayet kramāt // vis_26.115 // gandhādibhiḥ samabhyarcya hariṃ smṛtvādimantrataḥ / yāvadrātra(-trya?)vasānaṃ tu tāvattanniśi tāḍayet // vis_26.116 // paścāt pañcamahāśabdaṃ nṛttagītasamanvitam / uttaryoṣṇīṣasaṃyukto yāmalācāryataḥ kramāt // vis_26.117 // kārayet sarvapārṣadyān vainateyādikān kramāt / evaṃ saṃghoṣayitvā tu yāmalācāryasaṃyutam // vis_26.118 // rātrāntakaṃ(ārātryantaṃ?)viśeṣeṇa sarvadevapriyārthakam / kuryāt pañcamahāśabdaṃ sadā śubhavivardhanam // vis_26.119 // grāmarājñośca vṛddhiḥ syāt tathaiva nagarādiṣu / tasmāt sarvaprayatnena bherīṃ tāṃ niśi tāḍayet // vis_26.120 // anyathā cenmahādoṣo rāṣṭrabhraṃśo bhaveddhruvam / tadgrāmaṃ nidhanaṃ yati vyādhibhiḥ pīḍanaṃ dhruvam // vis_26.121 // evaṃ kṛtvā vidhānena dhvajotsavamathācaret / tataḥ prabhāte vimale śaṅkhabherīravākulam // vis_26.122 // sarvālaṃkārasaṃyuktaṃ kṛtvā grāmaṃ paribhramet / paribhramaṇavelāyāṃ baliṃ kuryāt samāhitaḥ // vis_26.123 // salājaṃ rajanīcūrṇaṃ kṣīraṃ dadhisamanvitam / pūrvamindrādilakṣmyantān devāṃstatraiva pūjayet // vis_26.124 // nālikeraphalaṃ caiva pañcadravyasamanvitam / balyannametaiḥ saṃyojya balidānaṃ tu cotsave // vis_26.125 // krameṇa kārayet paścāt pūrvavaddhomapūrvakam / dhvajotthānaṃ divā kuryādrātrāvāhanameva ca // vis_26.126 // sa (tad?)dhvaje devatāhvānaṃ madhyāhne tu viśeṣataḥ / ārohaṇaṃ divā kuryāt ketorniśyaṅkurārpaṇam // vis_26.127 // haviṣā balidānaṃ tu kṛtvā dvārāgrapīṭhayoḥ / madhye hastasamāṃ vediṃ madhye devān samarcayet // vis_26.128 // āramya balidānaṃ tu kuryādgrāmādivāstuṣu / indrādi brahmaparyantaṃ digvidikṣu kramānnyaset // vis_26.129 // tatkumbhe devamāvāhya tattoyena samarcayet / pūrvādindrādilakṣmyantān devāṃstatra supūjayet // vis_26.130 // tatastu gaṇasaṃyuktaṃ kṛtvā grāmādivāstuṣu / kumudādīṃśca devāṃśca pūjayettānanukramāt // vis_26.131 // ācāryo dhautavāsāstu uttarābhimukhaḥ sthitaḥ / gandhapuṣpādinābhyarcya aindrādyaiśāntakādiṣu // vis_26.132 // teṣāṃ nāma samuccārya baliṃ dadyādvicakṣaṇaḥ / yāvadyāgāvasānaṃ tu tiṣṭhanti balidevatāḥ // vis_26.133 // atra kaścidviśeṣo 'sti devatānāṃ balikrame / dhvajārohaṇakāle vai cotsaveṣu viśeṣataḥ // vis_26.134 // yāgāvasānaṃ yāvattu tāvadaindrādikān mune / yāvallakṣmyavasānaṃ tu madhyāhne kramayogataḥ // vis_26.135 // pūjayedgandhapuṣpādyairhaviṣā vedimadhyame / baliṃ dadyādyathālabdhaṃ madhyāhne rātriṣu kramāt // vis_26.136 // teṣāṃ tu balikāryāṇi viṣṇoḥ prītikaraṃ śubham / aṅkurotsavakālānte utsavārthaṃ mahāmune // vis_26.137 // kārayedyāgasiddhyarthaṃ yāgamaṇḍapapūjanam / tatpūjānte muniśreṣṭha homaṃ kuryādyathāvidhi // vis_26.138 // homānte kumudādīnāmārabhya balimācaret / yāvattīrthāvasānaṃ tu tāvadgrāmādivāstuṣu // vis_26.139 // anyathāvāhanabalirdhvajayāge kṛto bhavet / dhvajayāgavināśena utsavo niṣphalo bhavet // vis_26.140 // utsavasya vināśena nityapūjā ca niṣphalā / nityapūjāvināśastu sarvasaṃhārakāraṇam // vis_26.141 // tasmāt sarvaprayatnena āvāhanabaliṃ kuru / ānīya garuḍaṃ veśma kṛtvā caiva pradakṣiṇam // vis_26.142 // smṛtvā kālavidhiṃ paścāt kṛtvā puṇyāhaghoṣaṇam / pīṭhasya yāmyapārśve tu dhvajadaṇḍaṃ tu śāyayet // vis_26.143 // tadagraṃ dakṣiṇe sthāpya mūlamuttarato nyaset / vimāne paścimadvāre 'pyuttare śāyayedguruḥ // vis_26.144 // dakṣiṇadvāramevaṃ cet(-ke cettu?)dhvajastambhaṃ mahāmune / pīṭhasya pūrvapārśve tu śāyayedaindraśīrṣakam // vis_26.145 // tanmūlamavaṭe nyasya mūlamantramanusmaran / uttaradvāramevaṃ syāt(?)taddhvajārohaṇaṃ prati // vis_26.146 // anyathā cenmahādoṣo grāmarājñoravṛddhikṛt / dine dine muniśreṣṭha dharmamārgo vinaśyati // vis_26.147 // tasmāt sarvaprayatnena kārayedvidhicoditam / mahākumbhasthatoyena stambhaṃ prakṣālya mantrataḥ // vis_26.148 // taddhvajaṃ tu samādāya prokṣayenmantravittamaḥ / mūlamantreṇa matimān dhvajayaṣṭyā(-ṣṭiṃ?)tu bandhayet // vis_26.149 // niścalaṃ sthāpayitvā tu dhvajadaṇḍena coddharet / yantreṇa coddharedvāpi rajjunā saha deśikaḥ // vis_26.150 // vediṃ kuryāttu pūrvoktāṃ lakṣaṇena samanvitām / vedikāṃ tu samālipya kṛtvā ca svastivācanam // vis_26.151 // yaṣṭyagrāddaṇḍamūlāntaṃ darbhānāveṣṭya sādhakaḥ / darbhamālādināveṣṭya daṇḍamūlāntameva hi // vis_26.152 // pādyācamanagandhaṃ ca puṣpaṃ dhūpaṃ tathaiva ca / dīpaṃ caiva yathāyogaṃ ghaṇṭānādasamanvitam // vis_26.153 // arcayedgaruḍaṃ caiva caruṃ paścānnivedayet / phalasaktusamopetaṃ mudgrānnaṃ ca ghṛtāplutam // vis_26.154 // pṛthak pātre tu saṃsthāpya garuḍāya nivedayet / pānīyācamanaṃ datvā mukhavāsaṃ tathaiva ca // vis_26.155 // evamabhyarcya garuḍaṃ sarvadevapriyaṃ śubham / dikpālāntamanādyantaṃ parivāramathārcayet // vis_26.156 // tatastu lokapālāṃstu pūjayedvedikādhare / pūrvādikramayogena svanāmnā paripūjayet // vis_26.157 // evaṃ dine dine kuryāt sandhyayorubhayorapi / niveditaṃ ca yaddravyamannaṃ puṣpaṃ phalaṃ tathā // vis_26.158 // tatpiṇḍamiti vijñeyaṃ strīṇāṃ caiva pradāpayet / sumaṅgalī ca nārī ca satī śuddhā śubhavratā // vis_26.159 // tat prasādamiti smṛtvā snātvopoṣya śubhānanā / prāśayedgaruḍaṃ dhyātvā vandhyā putraṃ prasūyate // vis_26.160 // rogārto mucyate rogāt baddho mucyet bandhanāt / bhayānmucyeta āpannaḥ samyag jñānamavāpnuyāt // vis_26.161 // āvāhanārthaṃ devānāṃ garuḍaṃ tu paṭe nyaset / tatpaṭe sarvadevāṃśca āhvayettu dine dine // vis_26.162 // lohaṃ dārumayaṃ bimbaṃ vinā vā sthāpyate dhvajam / yadi dhvajapaṭe bimbaṃ garuḍasya kṛtaṃ bhavet // vis_26.163 // patākādhvajasaṃyuktaṃ kṛtvā citramapi dhvajam / upari pratimāṃ kṛtvā sthāpayeddeśikottamaḥ // vis_26.164 // jhrsamāpte vaiṣṇave yāge snapanānte yathāvidhi / rātrau bhūtabaliṃ kṛtvā kramādudvāsya pārṣadān // vis_26.165 // kārayet puṣpayāgaṃ tu yathāvidhipuraḥsaram / (puṣpayāgavidhiḥ prokto mayā śakra vidhānake // vis_26.166 // tadvanmaṇḍalamālikhya tadvidhānena pūjayet) / puṣpayāgavidhiṃ vakṣye samāsānmunipuṅgava // vis_26.167 // deveśayajanaṃ yattu maṇḍale puṣpapūrite / puṣpayāga iti prokta utsavānte tu kārayet // vis_26.168 // prāsādāgre 'thavā yāmye vāruṇe saumyake 'thavā / pūrvoktamaṇḍapaṃ kṛtvā maṇḍape tu samālikhet // vis_26.169 // vinodamaṇḍape vātha yatra vā ramate matiḥ / maṇḍalaṃ tu mahānantaṃ cakrābjaṃ ca tathaiva ca // vis_26.170 // bhadrakaṃ vātha vidhivat sūtrapātaṃ tathā bhavet / ekahastaṃ dvihastaṃ vā garbhagehasamaṃ tu vā // vis_26.171 // caturaśraṃ samaṃ kṛtvā sūtreṇaiva tu deśikaḥ / ekaviṃśatisūtrāṇi prākpratyagdakṣiṇottaram // vis_26.172 // āsphālayedbhavantyatra koṣṭakāni catuḥśatam / madhye ṣoḍaśakoṣṭhāni padmakṣetramudāhṛtam // vis_26.173 // bahiḥ paṅktiṃ visṛjyātha tripaṅktiṃ grāhayettataḥ / pādagātrakabhedena vimṛjet paritaḥ krama t // vis_26.174 // antaḥ ṣaṭ ca bahiḥ ṣaṭ ca madhye tu caturaśrakam / visṛjettu caturdikṣu gātrārthaṃ tu vicakṣaṇaḥ // vis_26.175 // antaḥ ṣaṭ ca bahiḥ pañca koṇapādārdhamācaret / paṅktidvayaṃ tu tadbāhye vīthyarthaṃ parito mṛjet // vis_26.176 // dvārakaṇṭhopakaṇṭhaṃ ca śobhāṃ bāhyapadadvaye / antardve caturo bāhye dvārārthaṃ tu caturdiśi // vis_26.177 // trīṇyantarbahirekaṃ syādviparyāsena mārjayet / antareko bahiḥ pañca koṇeṣu parimārjayet // vis_26.178 // maṇḍalaṃ bhrāmayet kṣetraṃ padmārthaṃ tu puroditam / padmakṣetrārdhamānaṃ tu bhāgaṃ dvādaśamaṃ (-kaṃ?) bahiḥ // vis_26.179 // visṛjya bhrāmayecchīrṣaṃ tvarakṣetraṃ tu vartalam / prathamaṃ karṇikākṣetraṃ kesarāṇāṃ dvitīyakam // vis_26.180 // tṛtīyaṃ dalasandhīnāṃ dalāgrāṇāṃ caturthakam / āsphalya koṇasūtrāṇi koṇadiṅmadhyamaṃ tataḥ // vis_26.181 // kesarāgreṣu saṃsthāpya dalāntaṃ bhrāmayettataḥ / dalāntarālamānaṃ tu sandhau sūtraṃ tu vinyaset // vis_26.182 // dalāgraṃ bhramayettatra tasyāgrāṃ tadanantaram / etat sādhāraṇaṃ proktaṃ cakrābjaṃ tu tataḥ śṛṇu // vis_26.183 // dviṣaṭkāṅgulamānena akṣakṣetraṃ paribhramet / akṣakṣetrasamā nābhiḥ bāhyarekhādvayaṃ likhet // vis_26.184 // ekāṅgulapramāṇena arakṣetraṃ tato bahiḥ / padmaṃ pūrvoktavat kuryāt karṇikākesarairyutam // vis_26.185 // arakṣetrasya vistāraṃ nābhyakṣakṣetrayoḥ samam / nemikṣetrāntavalayamakṣakṣetrārdhakaṃ bhavet // vis_26.186 // arāṇi kārayettatra dvau dvau kuryāddalaṃ prati / arakṣetraṃ tridhā kṛtvā guṇatrayavidhānataḥ // vis_26.187 // prathamaṃ sāttvikaṃ caiva dvitīyaṃ rājasaṃ bhavet / tṛtīyaṃ tāmasaṃ caiva samaṃ kuryāddvijottama // vis_26.188 // sāttvikaṃ kalaśākāraṃ dūrvākāraṃ tu rājasam / tāmasaṃ ko(kūr?)parākāraṃ pīṭhākāraṃ tathopari // vis_26.189 // pa(pī?)ṭhasya pṛṣṭhataścāpi maṇibandhavadācaret / adhovaktraṃ tu kalaśaṃ nābhikṣetraṃ tu madhyamam // vis_26.190 // śikhākāramarāntaṃ syāccheṣamicchānurūpataḥ / evameva prakāreṇa cakrabjaṃ paribhāṣitam // vis_26.191 // maṇḍalaṃ pūrayet puṣpaiḥ karṇikādi yathākramam / pañcavarṇāni puṣpāṇi puṣpayāge śubhāni tu // vis_26.192 // śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritameva ca / śuddhavarṇāni caitāni miśritānyaparāṇi ca // vis_26.193 // puṣpeṣu puṣpavargeṣu chedayitvā vicakṣaṇaḥ / pīteṣu karṇikāṃ pūrya raktaṃ vai kesarāṇi ca // vis_26.194 // karṇikāvalayaṃ raktaṃ haritaṃ vā dvijottama / kesarānte ca valayaṃ śvetapuṣpeṇa pūrayet // vis_26.195 // daleṣu mūlabhāgeṣu śvetaraktavimiśritaiḥ / dalāgrān raktapuṣpeṇa pūrayeddeśikottamaḥ // vis_26.196 // dalānāṃ sandhideśe tu śyāmapuṣpeṇa pūrayet / dalāntarekhāṃ viprendra kusumairharitena ca // vis_26.197 // pūrayennābhirekhāṃ ca sitaiḥ puṣpairmanoramaiḥ / madhyarekhāṃ muniśreṣṭha pītapuṣpeṇa pūrayet // vis_26.198 // antā rekhāstu mantrajñaḥ kusumai raktakaisatathā / araṃ cottararekhāṃ vai haritai raktakaistathā // vis_26.199 // nemyādirekhāṃ kṛṣṇena nemyantaṃ(ntāṃ?)sitapuṣpakaiḥ / nemiṃ raktena pūryātha pītapuṣpeṇa vā dvija // vis_26.200 // puṣpamaṇḍalamuddiṣṭaṃ puṣpayāge viśeṣataḥ / evaṃ lakṣaṇasaṃyuktaṃ cakrābjaṃ kārayet sudhīḥ // vis_26.201 // dhvajārohādijīrthāntaṃ prāyaścittaṃ tu yadbhavet / tasya doṣavighātārthaṃ puṣpayāgaṃ ca kārayet // vis_26.202 // prāsādasyāgrataḥ kuryāddakṣiṇe paścime 'pi vā / uttare vā dvijaśreṣṭha maṇḍapaṃ pūrvavat kramāt // vis_26.203 // tasya madhye likhedvidvān cakrābjaṃ lakṣaṇānvitam / dvāre dvāre tu ghaṭikā dve dve caiva tu vinyaset // vis_26.204 // śarāvaṃ vinyasettadvat pūrvādiṣu yathākramam / aindrādyaiśānaparyantaṃ pālikā vinyaset kramāt // vis_26.205 // tatpārśve maṅgalān nyasya(?)śaṅkhādīṃśca yathākramam / maṇḍalaṃ pūrayet puṣpaiḥ karṇikādi yathākramam // vis_26.06 // prācyādidikcatuṣkeṣu vāsudevādikān yajet / śriyādīn koṇadeśeṣu nyaset padmopari kramāt // vis_26.207 // indrādiparivārāṃśca dikṣu caiva yathākramam / viṣvaksenaṃ garutmantaṃ yajettatraiva saṃnidhau // vis_26.208 // ityevaṃ yogayedvidvān puṣpavinyāsamaṇḍale / sa yāti viṣṇusālokyaṃ jñānayajñena saṃyajet // vis_26.109 // puṣpayāgavidhiḥ prokto mayā śakra vidhānake / tanmaṇḍalaṃ samālikhya tadvidhānena pūjayet // vis_26.210 // ṭa bhūtakrūrabaliṃ kṛtvā kramādudvāsya pārṣadān / snātvācamya śucirbhūtvā samabhyarcya khageśvaram // vis_26.211 // udvasayedyathāpūrvamāhūtāstatra devatāḥ / nitye naimittike kāmye dhvajasaṃsthānaṃ matam // vis_26.212 // ācāryaṃ pūjayet paścāt yathāśakti samāhitaḥ // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ jhrdhvajārohaṇādividharnāmaṭa ṣaṅviśo 'dhyāyaḥ || saptaviṃśo 'dhyāyaḥ viṣvaksenaḥ-- athātaḥ saṃpravakṣyāmi utsavasya vidhiṃ param / sarvaśāntikaraṃ puṇyaṃ sarvayajñaphalapradam // vis_27.1 // sarvapāpaharaṃ puṃsāṃ sarvakarmaśubhāvaham / rājarāṣṭravivṛddhyarthaṃ śrīmattrailokyabhūṣaṇam // vis_27.2 // utsavaṃ tvekarātraṃ tu trirātrikamathāpi vā / pañcarātraṃ tu vā vipra saptarātramathāpi vā // vis_27.3 // navarātraṃ tu vā kuryāt utsavasya tu vistaram / ekarātrotsavo brāhmaḥ triyahaḥ śaiva ucyate // vis_27.4 // pañcāhaścaindra vijñeyaḥ saptāhaścārṣako bhavet / navāho daivikaḥ prokta utsavaḥ pañcadhocyate // vis_27.5 // daivikaṃ sarvaśāntyarthaṃ rājyavardhanamārṣakam / aindraṃ durbhikṣanāśārthaṃ śaivaṃ rogavināśanam // vis_27.6 // brāhmaṃ tu brahmavṛddhiḥ syāt utsavaṃ pañcadhā phalam / ekāhaṃ triyahaṃ vāpi saptāhaṃ tu navāhakam // vis_27.7 // pañcāhamādikāloyamutsavaṃ hrāsayenna tu / vardhayettu yathākāmaṃ hrāsanaṃ rāṣṭranāśakṛt // vis_27.8 // rātavibhramakṛccāpi durbhikṣabhayakṛdbhavet / utsavānāṃ tataḥ kuryāt kārakasyānurūpataḥ // vis_27.9 // śubhanakṣatrayoge ca tithivāranirīkṣite / pratiṣṭhāṛkṣake vātha nagaragrāmaṛke // vis_27.10 // rājñaḥ svajanmanakṣatre yajamānecchayā kuru / tatkramaṃ te pravakṣyāmi hareḥ suramune śṛṇu // vis_27.11 // savastvamaṅgalaṃ viddhi tannirāsāttadutsavaḥ / pañcottaradaśāṅgaṃ ca kathyate tānanukramāt // vis_27.12 // prathamaṃ cāṅkurāvāpaḥ patākārohaṇaṃ tataḥ / śuddhasnānaṃ tṛtīyaṃ syāt spapanaṃ tu tataḥ param // vis_27.13 // aṅkurasyotsavaṃ paścāt homaḥ syādbhūṣaṇaṃ tataḥ / aṣṭamaṃ tu baliṃ vidyāt navamaṃ tu mahotsavam // vis_27.14 // tīrthādhivāsanaṃ paścāt tīrthasnānamanantaram / dvādaśaṃ snapanaṃ vidyāt puṣpayāgamanantaram // vis_27.15 // dakṣiṇāsaṃpradānaṃ ca dhvajasyāpyavarohaṇam / pañcottaradaśāṅgo 'yamutsavaḥ parikīrtitaḥ // vis_27.16 // sāyaṃprātaḥ kṛtenaiva homena ca samanvitam / dakṣiṇa bhiśca saṃyuktaṃ vaiṣṇavānāṃ ca pūjanam // vis_27.17 // ācaṇḍālāntamannādyamutsavasyaiṣa saṃgrahaḥ / tadbhūtapitṛyakṣābhiḥ brahmaśaivānyahāni ca (?) // vis_27.18 // vaiṣṇavāni ca śeṣāṇi sāyaṃ prātarbaliṃ haret / saptāhe yājñikairdravyairbaliṃ kuryādvicakṣaṇaḥ // vis_27.19 // pañcāhe brahmakādiḥ syāt triyahe vaiṣṇavādayaḥ / balibhramaṇapūrvaṃ tu homaṃ kuryādvicakṣaṇaḥ // vis_27.20 // yātrā cotsavabimbasya dvikālaṃ paścimaṃ bhavet / ekakālamatho vāpi kārayettantravittamaḥ // vis_27.21 // pūrvāhṇe vātha madhyāhne balidānaṃ samācaret / balibhramaṇavelāyāṃ paribhramya śanaiḥ śanaiḥ // vis_27.22 // śaṅkha dikumbhaparyantamaṣṭamaṅgalakān(!)kramāt / brahmacārī gṛhastho vā vānaprastho 'tha bhikṣukaḥ // vis_27.23 // dhārayecchirasā vidvān vaiṣṇavān maṅgalān pṛthak / eṣa kramo mayā prokto balidravyamathocyate // vis_27.24 // sitāḥ sumanaso rajanīparāga- lājādadhikamalaṃ sitacandanena / ahani sasaktu mune 'tha bhūtasaṃjñe prathamadine balirāha tṛptikārī // vis_27.25 // tilakuṅkumodākṣatanīlapuṣpaṃ dvitīye payomiśritaṃ vāsare syāt / balistṛptikārī pitṝṇāṃ tadīye mune kathyate tattṛtīye baliśca // vis_27.26 // raktaṃ puṣpaṃ sarpiṣāpūpalājāḥ śarādaṃ vā karambheṇa yuktam / yakṣāṇāṃ tattṛptihetormunīndrai- riṣṭaiḥ prājñairahnireṣā baleḥ syāt // vis_27.27 // ekodanīlotpalanārikela- kṣīreṇa śāleratha piṣṭakaṃ ca / kākodarāṇāṃ divase turīye saktūni cāhurbalimāryavaryāḥ // vis_27.28 // kamalamakṣatamutpalavāsitaṃ jalamatho kamalāsanavāsare / balirayaṃ munibhiḥ parigīyate kanakasaṃnibhapuṣpacayaiḥ saha // vis_27.29 // pāṭalasurabhitapūtajalairvā vāsitakusumacayaiścarureṣā- / pūpagulayuta iti ṣaṣṭhadine syāt pāvanacoditaharidinapūjā // vis_27.30 // viṣṇorutsavasaptame dinavare tattṛptikārī baliḥ puṣpaṃ śyāmalamodanaṃ ca sagulaṃ sanmallikāgandhikam / jātīvāsitamambupāyasamapi syādaṣṭame vāsare puṣpaṃ mecakamāha nārada mahāviṣṇordine syādbaliḥ // vis_27.31 // sadāviṣṇostṛptayai kṛsaramaśilairgandhanivahaiḥ sadīpairyuktaṃ śītaṃ jalamakhilavarṇaiśca kusumaiḥ / baliḥ saktūpetaṃ navamadivase nāradamune yathāvat kāryo 'yaṃ nṛpajanavivṛddhyai balividhiḥ // vis_27.32 // kumudādīnāṃ tu nāmāni teṣāṃ ca parivārakam / pravakṣyāmi muniśreṣṭha samāsena yathākramam // vis_27.33 // kumudaḥ kumudākṣaśca puṇḍarīko 'tha vāmanaḥ / śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ // vis_27.34 // devāśca teṣāṃ ripavo 'surāśca gandharvayakṣāḥ pitaro bhujaṅgāḥ / yakṣāśca yāścāpi piśācajātiḥ ye ṣaṣṭhako devagaṇā grahākhyāḥ // vis_27.35 // baliṃ tu maṇḍale dadyādvedyādikramayogataḥ / catuṣpatheṣu koṇeṣu tripathaikapatheṣu ca // vis_27.36 // devāgāre 'tha valmīke kūpatīre 'tha parvate / taṭāke caityavṛkṣeṣu parvatasya samīpage (-ke?) // vis_27.37 // evamādiṣu deśeṣu toraṇāni ca kārayet / saṃsthāpya paritaḥ samyak grāmādyaṣṭasu vāstuṣu // vis_27.38 // utthāpayitvā ketūnāṃ toraṇānte pṛthak pṛthak / athavātra muniśreṣṭha ketūn grāmādivāstuṣu // vis_27.39 // aṣṭadikṣu yathāyogaṃ balipīṭhaṃ prakalpayet / tāladvayapramāṇena vistārāyāmatādṛśam // vis_27.40 // mekhalādvayasaṃyuktaṃ pratyakaṃ caturaṅgulam / tanmadhye karṇikāṃ kuryāt vṛttāṃ vā caturaśrakām // vis_27.41 // caturaṅgulamāyāmāṃ karṇikāṃ munisattama / evaṃ pīṭhavidhiḥ prokto haripārṣadān śṛṇu // vis_27.42 // nāradaḥ--- vada mamākhila devagurorguro pratidiśaṃ haripāriṣadān kramāt / balibhujaḥ kumudādipurohitān harimahotsavakarmaṇi vāstuṣu // vis_27.43 // viṣvaksenaḥ--- ahaṃ khalvakhilāṇḍayoneraśeṣadhiṣaṇādhīśituraprameyasyānavaratasukhino hareḥ mahotsavādiṣu grāmādivāstuṣu aindrādidiksthitānāṃ kumudādīnāṃ varṇarūpavāhanāyudhaparivāramantrārcanādi yathāmati kathayiṣye--- kumudastu punaḥ śubhro mukundaḥ(nda?)pārṣadaḥ kundavāsāḥ tryakṣaḥ śaṅkhacakradharaḥ kṛtāñjalipuṭo grāmābhimukho hastyārūḍho devagrahagaṇamadhye sthitaḥ | utkaṭaḥ prakaṭonmukho vimukho 'śvagrīvo 'śvavadano 'śvajihvo hastivaktro kumudo hastipādaḥ keśavavāmananarakanaramardanamandadṛṣṭikaṇḍu (kandu?) kandukalocanapaṭahākṣaviśālākṣakṣāmakakṣamapāṇḍarapāṇḍupṛṣṭhadurdinasudinavāmadevamahādevamahāgnimadhusūdanakanakakālakabhāvanabhavanabhānumadbhānuvegabhāskarābhāskaraviśvasenavisenaviṣvaksenavisārivistāranistaravidaṇḍidaṇḍakāmadakāmukakāmabhṛtkāmanāśananāmabhiḥ pañcāśadbhiḥ pārṣadaiḥ saumyaiḥ nānāvidhākāraiḥ parivṛtamena saṃsmṛtya arghyapādyācamanagandhapuṣpadhūpadīpairabhyarcyānantaraṃ taddinavihitahavyaṃ nivedya baliṃ dadyāt añjaliṃ darśayitvā hareḥ mukhādivāsaṃ vidhāya (mukhavāsaṃ datvā?) taddevatātṛptyarthaṃ śaṅkhadundubhinṛttageyādi kārayet | kumudākṣaṃ punaḥ āgneyyāṃ sthitaṃ nīlavāsasaṃ triṇetraṃ kākavaktraṃ caturbhujaṃ muṣṭiyuddhahastaṃ khaḍgamudgaradhāriṇaṃ mahiṣārūḍhaṃ grāmābhimukhamasuragrahagaṇamadhyasthaṃ āgneyanidhanāgnijihvahutāśanāgnirūpāgnikeśāgnivarṇāgnyagnivaktramahāvaktramahāsenamahodarakarālakākajihvakākavaktrāgnivaktramaṇḍumaṇḍūkavaktradevadevalakaśarvakaśapakaśaṅkuśaṅkuśravamārīcadroṇamārīcamahiṣamāhiṣakumbhanāsavināsakumbhakarṇavikarṇavidārivikramamaskarimaskarasūkarasūkarāsyaśaśaśaśamukhasiṃhasiṃhamukhanarasiṃhanarakāladhṛkkālasūtrasūtrasūtravinālinālakarṇaiḥ parivṛtaṃ amuṃ yathāpūrvamabhyarcya taddinabalidravyaṃ nivedyācamanaṃ datvā añjalimudrāṃ darśayitvā balibare mukhavāsāntaṃ vidhāya (mukhavāsaṃ datvā?) taddigdevatṛptyarthaṃ tūryāṇi ghāṣayet | antakāśāsthitaṃ puṇḍarīkaṃ puṇḍarīkatviṣaṃ puṇḍarīkavadanaṃ trilocanaṃ caturbhujaṃ śaṅkhacakradharaṃ kṛtāñjalipuṭaṃ grāmābhimukhamaśvārūḍhaṃ pitṛgrahagaṇamadhyastha yamadharmadharadharmadharmarājadhanurdharavinayapraśrayaniśreyanirguṇālasakuṇapakrūrabāhukuñjaraprāṃśudamananiṣkopaniranukrośanirmamavivāhā (vibhavā?) vibhavahutāśāhyū (bahūr?)dhvarakṣaṇa saṃjñaikalapākalakaṅkakaṭakāvaṭaśaṅkhīcakrīgadīkhaḍgīśārṅgīśārṅgadharavāsudevabhadraketumatketukakṣamījvalanakiṃnarāśvatthasuptasujapanajapapaścimakaikṣikasvaṃjabāḍavakṣamībhiḥparivṛtaṃ pūrvavadabhyarcya taddinabaliṃ nivedyācamanaṃ [datvā]añjaliṃ darśayitvānantaraṃ balikautuke mukhavāsaṃ vidhāya (datvā?) taddigdevatātṛptyarthaṃ śaṅkhādi ghoṣayet | nirṛtyāśāsthitaṃ vāmanaṃ dhūmravarṇaṃ dhūmravāsasaṃ triṇayanaṃ caturbhujaṃ śūlakhaḍgamudgaradharaṃ muṣṭiyuddhahastaṃ śakaṭārūḍhaṃ grāmābhimukhaṃ yātugrahāntaḥ sthitaṃ balambirṛtiprakṛtivikṛtisukṛtidāruṇadamakarakṣakalakṣakamādhavamāṃsakaniṣṭhurakharabhāṣaṇapralambakaprāṇanapraṇayavīrasenāṅgadavibhāṣavibhīṣaṇaraktākṣalohitākṣaraktajihvavijahvakavidyutkeśaviśālākṣavikṣaravīrahākṣaraprākṣarakāmarūpīvirūpīsarvagasarvavidgaurasaṃbhavaprabhavavāruṇavasuvimardamadana (damana?)e vaikartanavikartṛkapardīpṛthukandakīkandakanākīvaruṇāruṇaiḥ parivṛtaṃ pūrvavadabhyarcya taddinabalyācamanaṃ vidhāyāñjaliṃ nirvartya[bali] kautuke mukhavāsaṃ vidhāyā (datvā?) nantaraṃ tūryāṇi ghoṣayet | varuṇadigālayaṃ śaṅkukarṇaṃ pītavarṇaṃ trivīkṣaṇaṃ pītavāsasaṃ caturbhujaṃ śaṅkhacakradharaṃ kṛtāñjalipuṭaṃ grāmābhimukhaṃ vyāghrārūḍhaṃ pitṛgrahagaṇamadhyasthaṃ varuṇavāruṇapāśīpāśadharagurukṣepaṇakṣobhaṇanāradasarvadaravisumananāmanahaṃsavaikuṇṭhaparamaparahunamatvasumatbhadrabhadravaprabhavamahākarṇavikarṇaśaśakaśalakapikavānaranarakakārṣṇīkarṇadharāṃśumatcakrṛbhṛt [ugra] vajrīvajranābhavinābhakakarapa (-bha?) kurabhadākṣiṇadakṣiṇa suhṛddurgandhapūtigandhatārkṣyagaruḍavirodharodhakarodhakaṅkaṇavṛkodaraiḥ parivṛtaṃ pūrvavadabhyarcya taddinabalyācamanaṃ datvā añjaliṃ kṛtvā balibere mukhavāsaṃ datvā śaṅkhādīn ghoṣayet | atha punaraniladiṅnilayaṃ atitaptahāṭakanibhaṃ sarpanetraṃ triṇetraṃ caturbhujaṃ haridrāvāsasaṃ paraśupāśadharaṃ muṣṭisaṃnaddhahastaṃ grāmābhimukhaṃ mṛgādhirūḍhaṃ nāgābharaṇabhūṣitaṃ gandharvagrahagaṇāntaṃḥ sthitaṃ marunmārutagorurvyākhuvāyusutānilagalartavartakakaṃkamārgaṇaprāṅkaṇācalabalabalanidhivīravirodharodhakavidhisi ddhavasuyavasaṃkaradhīrakamālīmālāvidhivastusamarthasamuhotsavakarkaṭakaṭakagandhagandhavahaparasiktavasi ktarogīsevakasevanasavauṣadhabheṣajarogīgabhavakāraṇakaraṇakartṛgaravīrakhala (akhala?) balavākuvāhasucārubhiḥ parivṛtaṃ yathoktamabhyarcyācamanaṃ datvā añjaliṃ darśayitvā balibimbānnavāsaḥ nirvartya (balibimbemukhavāsaṃ taddinabaliṃ ca datvā?) digdevatātṛptyarthaṃ śaṅkhādīn ghāṣayet | anantaramamṛtakarāśāsthitaṃ śyāmacchāyaṃ śyāmāmbaradharaṃ triṇetraṃ caturbhujaṃ jalajacakradharaṃ kṛtāñjalipuṭaṃ grāmābhimukhaṃ yakṣagrahagaṇamadhyasthaṃ sumukhaṃ meṣārūḍhaṃ somasomakalasoma (somya?) sāmavitsāmanāyakasudhāsudhātādhātāsurāṣṭrakāṣṭhakakalikāladhṛkkālacakrakālakūṭaviṣabalāmṛtāmṛtanāthakeyūrīkevalībalīviṣṇukṛṣṇapiśaṅgāṅgī rekhālekhālekhapikaśukalūbakaśukaśyenaśyenamukhamārjāramarubhṛdvālagulmakaṇavakakaṇaśeṣaviśeṣoccheda (-ṣa?) kardamapūtivigrahasāmbasaṃvatsaravegīvegadharamarudbhiḥ caturai rākṣasasahasragairnāyakaiḥ parivṛtaṃ sāgaṇadhyānaṃ yathāpūrvamabhyarcya tadadvārabalidravyaṃ parivṛtaṃ sagaṇadhyānaṃ yathāpūrvamabhyarcya tadadvārabalidravyaṃ nivedyañjiliṃ darśayitvā [bali] pratimāmukhavāsaṃ vidhāyā(datvā)śādevatātṛptyarthaṃ śaṅkhādīn ghoṣayet | atha punarīśānaśāpratiṣṭhitaṃ supratiṣṭhitaṃ siṃhārūḍhaṃ rajatavarṇaṃ rajatavāsasaṃ triṇetraṃ caturbhujaṃ khaḍgamudgadadharaṃ muṣṭiyuddhahastaṃ grāmābhimukhaṃ piśācagrahagaṇamadhyasthaṃ īśāneśvaravyāpīvyasanavinaśabudhadharabakaviśavādaśakuniśakaṭaghaṭavṛkṣakakṣakṣamīkṣāntimātṛromakapiñjalabrahmaṇyabrahmavidbrahmībrahmātmabrahmasādhanavedīvedavidudbandhaśaṅkaraśaṅkaradhīmadvisṛṣṭiriṣṭātmaduṣṭātmaduṣṭakarmakṛtvinetṛvigovindagopatigoptṛmaheśvaraiḥ parivṛtaṃ yathaṃ ktamabhyarcyācamanaṃ datvā taddinabaliṃ datvāñjaliṃ darśayitvā balibimbānanavāsaṃ nirvartya(datvā?) digdevatātṛptyarthaṃ śaṅkhādīn ghoṣayet | anantasthitaṃ pṛśnigarbhaṃ siddhagrahagaṇānvitaṃ taptajāmbūnadasaṃkāśaṃ caturvaktraṃ caturbhujaṃ akṣasūtrakamaṇḍaludharaṃ puṣpāñjalidharaṃ haṃsādhirūḍhaṃ paścimābhimukhaṃ kamalodbhavaṃ kamalāsanaṃ siddhadhātṛvidhātṛdhātṛprajāpatilokeśalokakṛtkartṛsraṣṭrubrahmātmabhasutāpatularītivardhanāvyaktaguṇavadgauṇaguṇabhugudgīthapraṇavahiraṇyagarbhaviriñcapuṣkarabhāsanabhāsavikarṇavijayarathantaracchandoyajuṛgatharvamarīcyaṅgirapulahakratuvasiṣṭhapracetaśalabhabhīṣmahemantaśiśirakusumākarakalahavirāhi (-gi?) amarṣaroṣaṇaśoṣaṇagatiharṣaṇavardhanaiḥ pṛśnigarbhavaśānugaiḥ bhīmarūpamahākāyairasaṃkhyaparivārakaiḥ vyāghravaktrairmeṣavavatraiḥ śaśamukheḥ svastivaktraiḥ vyālavaktraiḥ varāhavaktraiḥ kukkuṭavaktraiḥ balākavaktraiḥ haṃsavaktraiḥ mayūravaktraiḥ svastikāsyaiḥ cakravākānanaiḥ kapotāsyairekanetraiḥ dvinetraiḥ triṇetraiḥ (bahunetraiḥ?) ekapādaiḥ dvipādaiḥ bahupādaiḥ ekavaktraiḥ bahuvaktraiḥ asaṃkhyaiḥ parivṛtaṃ viṣṇupārṣadeśvaragaṇamadhyasthaṃ dhyātvārghyādibhirabhyarcya balidravyaṃ pradāyācamanāñjaliṃ darśayitvā bimbābhimukhaṃ kṛtvā puṣpāñjaliḥ sādhako namaskṛtya samastamaṅgalavādyādi mukhavāsaṃ vidhāya (datvā?) taddevatātṛptyai śaṅkhādīn ghoṣayet | nāradaḥ--- utsaver'ghyapradānādi caṇḍādīnāṃ guro 'sti kim / bhedaḥ sāmānyato vāpi mantraṃ kiṃ vā vidhiḥ prabho // vis_27.44 // viṣvaksenaḥ--- caṇḍādidevatādhyānaṃ kṛtvā devamukhe tataḥ / dakṣiṇer'ghyaṃ tathācāmaṃ haste pāde ca pādyakam // vis_27.45 // lalāṭe gandhamādadyāt puṣpaṃ śirasi dhārayet / nāsādakṣiṇapārśve tu dhūpaṃ dīpaṃ tato dṛśi // vis_27.46 // balidravyaṃ ca pānīyaṃ punarācamanaṃ tathā / dakṣiṇe doṣṇi dadyāttu tatpramāṇamatho śṛṇu // vis_27.47 // pādyārghyācamanīyaṃ tu parimāṇamathecyate (?) / gandhaṃ ṣaḍbindumātraṃ tu puṣpaṃ muṣṭiprapūritam // vis_27.48 // dhūpaṃ surabhiṇā vyāptaṃ śāntajvālocchritotthitam / bahurekhamaratyagraṃ(?) daśamātraṃ pradāpeyat // vis_27.49 // dīpaṃ saptāṅgulotthānaṃ ghṛtakarpūradīpitam / dhūpavaddīpayeddevamupacāranivartakam // vis_27.50 // trimātrakaṃ tu mudrāyā darśanaṃ dakṣiṇe dṛśi / itthaṃ nirvartya vārāṇāṃ rājarāṣṭravivṛddhikṛt // vis_27.51 // anyathā parivārāṇāṃ arcotsavavidhau bhavet / rājarāṣṭravināśāya durbhikṣānarthado bhavet // vis_27.52 // tataścaṇḍādimantrāṇāṃ lakṣaṇaṃ kathyate 'dhunā / praṇavādinamo 'ntaṃ ca nāmamantramiti smṛtam // vis_27.53 // pīṭhe pīṭhe baliṃ kṣiptvā grāmamadhye samāpayet / bhūtakṛdbhyo namaḥ sarvabhūtebhyaśca namo 'stviti // vis_27.54 // namo 'stu sarvabhūtebhya iti mantramudīrayet / tasmin vedyādiparyantaṃ deśe mantramiti smṛtam // vis_27.55 // anugacchanti ye tvatra kautukaṃ kautukānvitāḥ / pade pade kratuphalaṃ labhante nātra saṃśayaḥ // vis_27.56 // śuddhavāsāḥ śucirbhūtvā kṛtadantānudhāvanaḥ / haviṣyabhug yatātmā ca ācāryo balimācaret // vis_27.57 // rātrau balipradānānte snānaṃ sadyaḥ samācaret / pratiṣṭhotsavahomeṣu snapanādau viśeṣataḥ // vis_27.58 // ārabhya tantrānuktaṃ ca nirīkṣyānyāṃstu kārayet / anyathā kevalaṃ tantramekaṃ vīkṣya prayojayet // vis_27.59 // tatsaṃkṣepaṃ na vismṛtya mohāt sarvavināśakṛt / tīrthapūrvadine rātrāvadhivāsanamācaret // vis_27.60 // yāgamaṇḍapamadhye vā devasya purato 'thavā / vediṃ kṛtvātha śālībhiraṣṭadroṇasamanvitam // vis_27.61 // tadardhaṃ taṇḍulaṃ nyasya tanmadhye 'mbujamālikhet / kuśān saṃstīrya tanmadhye vastrāṇi parito nyaset // vis_27.62 // gandhapuṣpaiḥ samāstīrya prokṣayenmūlavidyayā / aṣṭadigdīpasaṃyuktaṃ karpūrāgarudhūpitam // vis_27.63 // dhūpayitvā tato vediṃ tanmadhye devamānayet / arghyapādyādinābhyarcya havirasmai tu dāpayet // vis_27.64 // devasya pūrvapārśve tu pūrṇakumbhaṃ nidhāya tu / veṣṭitaṃ sūkṣmavastraiśca hemaratnasamanvitam // vis_27.65 // tasminnāvāhayet tīrthān saritaśca sarāṃsi ca / pūjayitvaiva gandhādyaistato devaṃ samarcayet // vis_27.66 // prārthayettīrthayātrārthaṃ praṇipatyaiva deśikaḥ / devadeva jagannātha namaste lokabhāvana // vis_27.67 // tīrthayātrāṃ kuruṣva tvaṃ prasīda puruṣottama / prārthacitvaiva deveśaṃ prokṣayet kumbhavāriṇā // vis_27.68 // pañcamantraiśca sūktena pauruṣeṇa ca mantravit / tathā nārāyaṇaṃ sūktaṃ sṛṣṭya dipratipādakam // vis_27.69 // atharvaṇamidaṃ sūktaṃ sarvakāmapradaṃ śubham / ātmānaṃ ca tathācāryo vaiṣṇavāṃścaiva sāttvatān // vis_27.70 // gaṅgasnānaphalaṃ sarvarṃ(-ve?)labhante prokṣayettadā / punarācamanaṃ datvā gandhapuṣpādinārcayet // vis_27.71 // havirnivedanaṃ kuryādapūpāṃśca phalāni ca / pānīyācamanaṃ datvā mukhavāsaṃ tathaiva ca // vis_27.72 // niveditaṃ tu tatsarvaṃ ācāryāya nivedayet / ācāryasya manaḥ prītiratisaṃpattikāriṇī // vis_27.73 // ācāryasyānurūpeṇa sāttvatebhyo nivedayet / kiñcinmātraṃ gṛhītvā tu sadasyānāṃ tu dāpayet // vis_27.74 // puṇyāhaṃ vācayitvaiva kautukaṃ bandhayettataḥ / darśayeddevadevasya maṅgalāni yathākramam // vis_27.75 // chatraṃ cāmaramādarśaṃ sumuharte nivedayet / śāyayecchayane divye devaṃ mūlena vidyayā // vis_27.76 // ātmānaṃ kautukaṃ baddhvā rātriśeṣaṃ samāpayet / atha tīrthe 'hani prāpte nityakarma samāpya ca // vis_27.77 // maṇḍape madhyame bhāge someśāne tu lepayet / tanmadhye śālinā vediṃ kuryānmadhye 'bjamuttamam // vis_27.78 // ulūkhalāna(-nya?)laṃkṛtya niśācūrṇai(-khaṇḍai?)stu pūrayet / pūrvoktena vidhānena ghātayettattridhā punaḥ // vis_27.79 // tasya paścimabhāge tu śālimadhye mahāmune / tīrthārthaṃ sthāpayeccūrṇān gandhādīn kramayogataḥ // vis_27.80 // gandhacūrṇaṃ tathā piṣṭaṃ cūrṇaṃ rajanimeva ca / śālimadhye tu saṃsthāpya prāgādīśāvasānakam // vis_27.81 // navavastraistu saṃveṣṭya kalaśān(-śo?)lūkhalān(?)kramāt / paścādrajanicūrṇaṃ tu pūrayet kalaśe mune // vis_27.82 // arghyapādyādinābhyarcya taṃ devaṃ mūlavidyayā / snāpayeddevadevasya mūrdhni paścāt samāhitaḥ // vis_27.83 // gandhādicūrṇān saṃgṛhya tīrthadeśe samācaret / cūrṇotsavaṃ tataḥ kuryāt curṇasnānasamanvitam // vis_27.84 // grāmaṃ pradakṣiṇaṃ kṛtvā tīrthadeśaṃ samānayet / puṇyāhājyāropaṇaṃ snānavastraṃ pādyārghyaṃ vai dantakāṣṭhaṃ ca toyam // vis_27.85 // datvādarśaṃ tailamudvartanaṃ ca dhātrīsnānaṃ snānapūrvopacāram / snānakramaṃ pravakṣyāmi nitye naimittike 'pi ca // vis_27.86 // kāmye tu vā prakurvīta devadevasya śāṅrgiṇaḥ / devasya pūrvabhāge tu maṇḍalaṃ pañcahastakam // vis_27.87 // kṛtvā tanmadhyame nyasya śālidroṇadvayaṃ mune / vistīrya vedimadhye tu tadardhaṃ taṇḍulaṃ tathā // vis_27.88 // tatra madhye nyasedvidvān kalaśān dvādaśa kramāt / madhyame tu ghṛtaṃ nyasya tatra pūrve dadhi nyaset // vis_27.89 // dakṣiṇe vinyaset kṣīraṃ madhu vāruṇagocare / some coṣṇodakaṃ nyasya sādhakaḥ paramārthavit // vis_27.90 // āgneyyāṃ gandhatoyaṃ tu nairṛte puṣpatoyakam / vāyavye maṅgalodaṃ tu īśāne śuddhavāribhiḥ // vis_27.91 // hastamutsṛjya navakādaindre vā cottare 'thavā / sthāpayet kramayogena cūrṇāni kramayogataḥ // vis_27.92 // parameṣṭyādibhirmantraiḥ snāpayet puruṣottamam / tataśca vimṛjeccūrṇairmūlenāṅgādi daivake // vis_27.93 // punaśca kuśakūrcena mārjayedbimbamuttamam / evaṃ vai kalaśān nyasya kūrcadravyāt nyasedbudhaḥ // vis_27.94 // cakrikāṃ sthāpayettasmin gandhapuṣpaṃ vinikṣipet / navavastraistu saṃchādya gandhapuṣpādinārcayet // vis_27.95 // tatastu paritaḥ kuryādrakṣārthaṃ kumudādikān / kumudaṃ pūrvadigbhāge puṇḍarīkaṃ tu dakṣiṇe // vis_27.96 // śaṅkukarṇaṃ pratīcyāṃ tu sumukhaṃ cottare nyaset / āgneye kumudākṣaṃ tu nairṛte vāmanaṃ nyaset // vis_27.97 // sarpanetraṃ tu vāyavyāmīśāne supratiṣṭhatam / evaṃ tu kumudādīṃstu kalaśeṣu nyasedbudhaḥ // vis_27.98 // tulasīsahadevī ca bilvamaudumbaraṃ tathā / aśvatthaṃ plakṣavakulaṃ sadābhadrā prakīrtitāḥ // vis_27.99 // eteṣāṃ pallavān gṛhya kalaśeṣu nyaset kramāt / puṣpādibhiḥ samabhyarcya dhūpadīpāntameva ca // vis_27.100 // evaṃ vai kalaśān nyasya dravyadevān bravīmi te / śālinīvāramāṣāṃśca candanośīrameva ca // vis_27.101 // pañcacūrṇamiti khyātaṃ parāgāṇāmanuttamam / candanaṃ kuṅkumośīraṃ campakotpalavāsitam // vis_27.102 // gandhatoyamiti khyātaṃ gaṅgāvārisamaprabham / utpalaṃ mallikājātipāṭalaṃ padmameva ca // vis_27.103 // pañca puṣpodakamidaṃ pañcopaniṣadaṃ nyaset / indravalyaṅkurāśvatthadalaikaṃ padmameva ca // vis_27.104 // etattu kathitaṃ pūrvaṃ maṅgalaṃ maṅgalodakam / śuddhatoyaṃ samādāya mantreṇa parameṣṭhinā // vis_27.105 // kuśāgreṇa mathitvā tu deveśamabhiṣecayet / kuṅkumośīrakuṣṭhaṃ ca rajanīcandanaṃ tathā // vis_27.106 // etattīrthamayaṃ puṇyaṃ tīrthacūrṇamiti smṛtam / rajanīṣvekavarjyaṃ tu droṇaṃ vāpyardhameva vā // vis_27.107 // āḍhakaṃ vā tadardhaṃ vā cūrṇaṃ kuryāttu mantravit / cūrṇānāmapyalābhe tu rajanīcūrṇamuttamam // vis_27.108 // śālibhirvātha sarveṣāṃ snāpayenmūlavidyayā / ghṛtādisnehadravyāṇāmāḍhakaṃ vārdhameva vā // vis_27.109 // sarveṣāmapyalābhe tu pūrayedgandhavāriṇā / tenaiva snāpayeddevaṃ yathāvittānusārataḥ(?) // vis_27.110 // yatproktaṃ cotsave puṣpaṃ tasyā (?) evaṃ tu mantravit / tattaddoṣaṃ smaret kṣipya tulasī cotpalākṣatam // vis_27.111 // evaṃ dravyaṃ tu saṃproktaṃ daivataṃ kathayāmi te / dāmodarāvasānāśca keśavādyāśca mūrtayaḥ // vis_27.112 // ghṛtādikalaśānāṃ tu devatāḥ parikīrtitāḥ / rakṣārthaṃ kalaśānāṃ tu kumudādīni daivatam // vis_27.113 // uddhāraṇakramaṃ yena tatproktaṃ daivataṃ kramāt / evaṃ saṃsthāpya vidhivat paścācchuddhiṃ samācaret // vis_27.114 // puṇyāhaṃ vācayitvā tu prokṣayet kuśavāriṇā / evaṃ saṃprokṣya vidhivat tataḥ snapanamācaret // vis_27.115 // ghṛtena dadhnā payasā madhunoṣṇākadakena ca / snāpayet pañcacūrṇaiśca saṃprapūjya prabhuṃ mune // vis_27.116 // aṣṭākṣareṇa gandhāmbhaḥ puṣpāmbho dvādaśākṣaraiḥ / maṅgalaṃ viṣṇugāyatryā śuddhāmbhaḥ praṇavena tu // vis_27.117 // tīrthacūrṇaṃ tataḥ snāpya mūlamantreṇa sādhakaḥ / snapanānte tu saṃsthāpya rajanīcūrṇamuttamam // vis_27.118 // ājyādiniśi(?)cūrṇāntaṃ evaṃ saṃsnāpayet kramāt / gandhapuṣpādinābhyarcya dīpāntaṃ ca mahāmune // vis_27.119 // snapanānte tu mantrajñaḥ kumudādīṃśca rakṣakān / devasya śirasi bhrāmya bhaktānāṃ tu pradāpayet // vis_27.120 // evaṃ tu snapanaṃ kṛtvā nadīsnānaṃ tu kārayet / tīre devaṃ samānīya kuśakūrcena mārjayet // vis_27.121 // pādyādidīpaparyantaṃ arcayet kautukaṃ tataḥ / avagāhya ca tattīrthaṃ tīrthānāvāhya sarvataḥ // vis_27.122 // kṛtvāghamarṣaṇaṃ tatra pañcamantraiḥ samāhitaḥ / jalakeliṃ tataḥ kṛtvā tīramāsādya deśikaḥ // vis_27.123 // tatra tīrthajale snātaḥ sarvapāpaiḥ pramucyate / alaṃkṛtya tu vastrādyairgandhapuṣpādinārcayet // vis_27.124 // havirmahāhavirvāpi datvā nṛttādi kārayet / devasya pūrvadigdeśe baliṃ dadyāt samāhitaḥ // vis_27.125 // namo 'stu sarvadevebhya evamuccārya mantrataḥ / pālikādyairalaṃkṛtya yānamāropayeddharim // vis_27.126 // punaḥ pradakṣiṇaṃ kuryāt grāmaṃ vā nagaraṃ tu vā / ālayaṃ vāpyabhāve tu yathāvittānusārataḥ(!) // vis_27.127 // svastivācanasaṃyuktaṃ śaṅkhabherīravākulam / pradīpaśatasaṃyuktaṃ nṛttagītādisaṃyutam // vis_27.128 // puṣpavṛṣṭisamāyuktamakṣatā(?) lājasaṃyutam / sāmagītasamāyuktaṃ jayaśabdasamanvitam // vis_27.129 // pradakṣiṇaṃ parikramya nadrutaṃ navilambitam / yāgabhūmiṃ samāsādya pūjayitvā yathākramam // vis_27.130 // snapanaṃ vidhivat kṛtvā puṣpayāgaṃ samārabhet / kṛtvā padmaṃ cakrakaṃ maṇḍalaṃ vā tatra sthāne vāsudevādikāṃ (-kā?) śca // vis_27.131 // śaṅkhādyā vai bāhyato lokapālāḥ viṣvakseno vainateyaśca bāhye / bhūteśā vai bāhyataḥ pūjanīyāḥ gaulyannaṃ vai bhakṣyamagneśca kāryam // vis_27.132 // puṇyāhārghyaṃ puṣpamekaṃ baliṃ ca pūjāpujye mūlabimbe sthitaṃ vai / cakralakṣaṇamārge tu śeṣamasminniyojayet // vis_27.133 // dhvajāvarohaṇaṃ kuryāt udvāsyaiva tu devatāḥ / datvā mahābaliṃ tābhyo mudgānnāpūpalājakaiḥ // vis_27.134 // saktubhirgrāmabāhye ca madhye caiva kṣamāpya ca / dhvajādvisarjayeddevaṃ vainateyaṃ svamantrataḥ // vis_27.135 // ekarātridvirātre vā trirātre tu mahāmune / dhvajāvarohaṇaṃ kuryāt adhikaṃ tu na kārayet // vis_27.136 // adhikaṃ yadi cettatra snapanaṃ kārayet kramāt / utsavapratimāyāṃ tu snapanaṃ tvadhamottamam // vis_27.137 // pañcaviṃśatibhirvāpi kalaśairdvādaśaistu vā / yathāvittānusāreṇa (!) snapanaṃ kārayeddharim // vis_27.138 // dhvajāvarohaṇaṃ paścāt kārayenmantravittamaḥ / karṣaṇādiṣu pūjāyāṃ pratiṣṭhārohaṇādiṣu // vis_27.139 // dhvājārohaṇavelāyāṃ dhvajasyāpyavarohaṇe / utsave balidāne tu śaṅkhādyaiścaiva ghoṣayet // vis_27.140 // śaṅkhatūryādinirghoṣaṃ haritṛptikaraṃ mune / rakṣovidrāvaṇaṃ caiva rājaśāntikaraṃ tathā // vis_27.141 // rāṣṭravṛddhikaraṃ samyak yajamānasukhāvaham / snapanasthāpanādīnāṃ yā mudrā yasya kathyate // vis_27.142 // tāṃ tathāśaknuvan kartuṃ mūlamantraṃ nyaset kare / tena kurvan kriyāḥ sarvāḥ kareṇa munipuṅgava // vis_27.143 // tṛtīyaṃ samanudhyānaṃ te cānte 'ñjalikārakāḥ / tṛptiṃ kurvanti devasya jalasthānajaleśvarān(?) // vis_27.144 // tṛpta (tarpa) yedātmanastṛptimiti guhyopadeśakaḥ / devotsavādikriyayā nṛpasya balāyurārogyajayaśriyaśca // vis_27.145 // rāṣṭrasya vṛddhirdhanadhānyayugvai prayojayitrādi phalaṃ sukhādi / utsavāṅgamatho vakṣye yāgamaṇḍapamuttamam // vis_27.146 // dakṣiṇe gopurasyaiva āneyyāṃ diśi vai tathā / yāmyāyāmuttare vātha kārayedyāgamaṇḍapam // vis_27.147 // tatpūrvabhāge kartavyaṃ kuṇḍaṃ lakṣaṇasaṃyutam / kuṇḍapārśve muniśreṣṭha vediṃ kuryādyathāvidhi // vis_27.148 // caturhastapramāṇena kārayedvedimuttamām / vistārāyāmatulyā syādyāgavedirmahāmune // vis_27.149 // trihastaṃ vā dvihastaṃ vā kārayedvedimuttamām / ratnimātrasamutsedhāmathavā tālamātrakām // vis_27.150 // darpaṇodarasaṃkāśāṃ yāgavedimanuttamām / evaṃ kṛtvā vidhānena vediṃ bhuktiśubhapradām // vis_27.151 // tatropari likhet padmamaṣṭapatradalākṛti / gomayena samālipya dvādaśākṣaravidyayā // vis_27.152 // prokṣayettena mantreṇa kuśapūtena vāriṇā / pālikā cāṅkuropetamaṣṭamaṅgalasaṃyutam // vis_27.153 // pūrvādikramayogena śaṅkhādīn maṅgalān(!)nyaset / uttamādikramaṃ proktaṃ vedikālakṣaṇaṃ mune // vis_27.154 // puṇyāhaṃ vācayitvā tu prokṣayitvā kuśāmbhasā / svastisūktaṃ tatoccārya(?)brāhmaṇaiḥ saha mantravit // vis_27.155 // tatra madhye muniśreṣṭha śālinā vedimācaret / pañcabhārapramāṇaṃ vā tasyārdhaṃ vārdhameva vā // vis_27.156 // vistīrya vedimadhye tu raktaśālyantameva vā / pūrvavadvilikhedraktapadmamaṣṭadalairyutam // vis_27.157 // tatra madhye tu saṃsthāpya navakumbhān yathākramam / sūtratrayasamopetān gālitodakapūritān // vis_27.158 // vastrayugmairalaṃkṛtya gandhapuṣpasamanvitān / pañcaratnasamopetān kūrcatrayasamanvitān // vis_27.159 // aśvatthapallavairyuktāṃścakrikābhiḥ pidhāya tu / evaṃ lakṣaṇasaṃyuktakumbheṣvāvāhayet kramāt // vis_27.160 // mahāberānnayecchaktiṃ madhyakumbhe mahāmune / pūrvādi caṣṭakumbheṣu vāsudevādikān yajet // vis_27.161 // arghyapādyādinābhyarcya havīṃṣi mukhavāsakam / dāpeyat kumbhamadhyasthadevāya munisattama // vis_27.162 // pūrvādi cāṣṭakumbheṣu taccheṣeṇa baliṃ kṣipet / vāsudevādikān jñātvā svanāmnaiva pṛthak pṛthak // vis_27.163 // tatastu kumudādīnāṃ kumbhasya paritor'cayet / ghaṇṭāśabdasamopetaṃ kukkuṭāṇḍapramāṇataḥ // vis_27.164 // svastivācanasaṃyuktaṃ dhūpadīpasamanvitam / svanamnā balidānaṃ tu sādhayet sādhakottamaḥ // vis_27.165 // nārikelaphalaṃ dadyāt sandhyayorevamarcayet / tatpūjānte tu mantrajño homakarma samārabhet // vis_27.166 // aṣṭottaraśataṃ vāpi tadardhaṃ vārdhameva vā / samidāditilāntaṃ tu juhuyāt sādhakottamaḥ // vis_27.167 // homānte balidānaṃ tu kārayedgrāmavāstuṣu / tatastīrthasya divase pūrvāhṇe homapūjanam // vis_27.168 // kārayet pūrvavat samyak sādhakaḥ paramārthavit / homānte cānayet kumbhāttaccakṣurmūlaberake // vis_27.169 // tatastu vāsudevādīn nayet pūrvavadāvṛte / vatsare vatsare brahman kartavyaṃ paramaṃ śubham // vis_27.170 // nityapūjāvihīnasya prāyaścittaṃ mahotsavam / evaṃ saṃpūjayeddevaṃ cotsave yāgamaṇḍape // vis_27.171 // tīrthasya divasaṃ yāvattāvat saṃpūjayet kramāt / yāgamaṇḍapapūjāyāmaṅkurārpaṇapūjane // vis_27.172 // baliśeṣaṃ homaśeṣaṃ pātraśeṣaṃ tathaiva ca / asminniveditaṃ sarvamācāryāya pradāpayet // vis_27.173 // anyathā niṣphalaṃ yāti yajamānasya rogakṛt / tasmāt sarvaprayatnena kārayecchāstracoditam // vis_27.174 // yaḥ kārayettu matimān tatphalaṃ samavāpnuyāt / yāgamaṇḍapapūjāṃ tu vinā cedutsavaṃ kuru // vis_27.175 // kevalaṃ homamātreṇa cāpyalaṃ tu mahotsavam / dhanyaṃ yaśasyamāyuṣyaṃ sarvapāpanikṛntanam // vis_27.176 // iti śrīpāñcārātre viṣvaksenasaṃhitāyāṃ [utsavavidhirnāma] saptaviṃśo 'dhyāyaḥ || aṣṭāviṃśo 'dhyāyaḥ viṣvaksenaḥ--- amāvāsyotsavaṃ vakṣye māsi māsi munīśvara / devajanmarkṣake vāpi pratiṣṭhārkṣamathā (-ṛkṣake?)pivā // vis_28.1 // yajamānasya janmarkṣe rājajanmarkṣake 'pi vā / ayane viṣukāle vā niścayitvāṅkurān purā // vis_28.2 // navāhe saptapañcāhe tryahaikāhamathāpi vā / aṅkurārpaṇameteṣu sarvasampatsukhāvaham // vis_28.3 // kārayedvidhivat samyak sāyāhne munisattama / anaṅkurārpaṇaṃ kāryamanarthamaśubhāvaham // vis_28.4 // tasmāt sarvaprayatnena kārayedaṅkurārpaṇam / aṅkurārpaṇakārye 'smin velādīni na vīkṣayet // vis_28.5 // pālikāghaṭikā caiva śarāvaśca tridhā mune / uktamasmin mahātantre cotsave ṣoḍaśān kramāt // vis_28.6 // pratyakaṃ pālikādīni lakṣaṇaiḥ saha nārada / kaścidasmin viśeṣo 'sti taṃ viśeṣaṃ śṛṇu kramāt // vis_28.7 // pratyekaṃ dvādaśaṃ vāpi kevalāḥ pālikāstathā / pālikāṣoḍaśaṃ vāpi dvādaśaṃ navakaṃ tu vā(?) // vis_28.8 // dūrvābhiḥ saśirīṣābhiḥ pālikādīn suveṣṭayet / tilādidaśabījāni mudgamekamathāpi vā // vis_28.9 // payobhiḥ kṣālayet pañcamantrairvāribhireva vā / evaṃ bījāni saṃkṣālya kārayedaṅkurārpaṇam // vis_28.10 // aṅkurārpaṇakārye 'smin sūtrapātaṃ na kārayet / viśeṣamatra vakṣyāmi padmasūtravidhiṃ śṛṇu // vis_28.11 // trihastaparimāṇaṃ tu caiva gomayenānulepayet / tasyordhve śālimāstīrya tanmadhye 'bjamathālikhet // vis_28.12 // tryahaikāhotsave caiva snapane munisattama / amāvāsyādikārye 'smin ṣoḍaśaṃ dvādaśaṃ tu(?) vā // vis_28.13 // karṇikādidalān likhya pratyekaṃ tatra vinyaset / pratiṣṭhotsavayoścaiva pavitrārohaṇe mune // vis_28.14 // tathā dīkṣāvidhāne tu pratyekaṃ ṣoḍaśa kramāt / dvādaśaṃ vātha niḥśeṣaṃ pālikādīṃśca kārayet // vis_28.15 // śeṣakarmāṇi sarvāṇi likhedabjamanuttamam / padmasya dalasaṃkhyāstu śṛṇu cāsmin mahāmune // vis_28.16 // pālikā ṣoḍaśaṃ cettu dalaṃ pañcadaśaṃ likhet / dvādaśaṃ pālikā cettu tādṛśaṃ padmamālikhet // vis_28.17 // karṇikadidaleṣveṣu kārayet prathamākṣaram / athavā muniśārdūla aṣṭapatrābjamālikhet // vis_28.18 // pūrvavadvilikhedbījaṃ pūrvādiṣvakṣarān vasūn / prokṣayettena mantreṇa śākhāmūlena vā mune // vis_28.19 // indrādīśāvasāneṣu pālikān navakān nyaset / tena mantreṇa matimānan prokṣayedgandhavāriṇā // vis_28.20 // puṇyāhaṃ vācayettasmin brāhmaṇaistantrapāragaiḥ / tilādibījānabhyarcya taṇḍulopari nārada // vis_28.21 // jitanta iti mantreṇa sarvabījāni vāpayet / gandhapuṣpādinābhyarcya sugupte sthāpayet kramāt // vis_28.22 // viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ bhavet / sāyāhne vātha pūrvāhṇe balimasmin samācaret // vis_28.23 // haviṣā cākṣatairvāpi puṣpairvātha baliṃ kṣipet / amāvāsyotsavādyeṣu saṃproktaṃ cāṅkurārpaṇam // vis_28.24 // utsavapratimāṃ vāpi snapanārcāmathāpi vā / balibimbaṃ tu vā cakrabimbamekamathāpi vā // vis_28.25 // tadgṛhītvā tu mantrajñaḥ śuddhasnānaṃ tu kārayet / pūrvarātrau tu kartavyaḥ sūtrabandho yathāvidhi // vis_28.26 // vāsādhivāsavat kṛtvā maṇḍapālaṃkṛtirmune / caturaṅgulamutsedhaṃ caturhastapramāṇataḥ // vis_28.27 // śālibhirvedikāṃ samyak kṛtvā maṇḍapamadhyame / tadardhaṃ taṇḍulairvediṃ tanmadhye tu samācaret // vis_28.28 // dhānyābhāve yathāvediryathālābhaṃ praśasyate / yajamānecchayā vediṃ kuryāttantravicakṣaṇaḥ // vis_28.29 // pūrvavat padmamālikhya tanmadhye 'ṣṭākṣaraṃ nyaset / aṣṭākṣarasya madhye tu catuṣpādāsanaṃ nyaset // vis_28.30 // prokṣayenmūlamantreṇa dharmajñānādikān nyaset / gandhapuṣpādinābhyarcya tanmadhye harimānayet // vis_28.31 // pādyādidīpaparyantamarcayet puruṣottamam / kautukaṃ bandhayet paścāt puṇḍarīkākṣavidyayā // vis_28.32 // āḍhakatrayasaṃpūrṇaṃ śālitaṇḍulamuttamam / sauvarṇādiṣu pātreṣu hyekaṃ gṛhya vicakṣaṇaḥ // vis_28.33 // pūrayettaṇḍulaṃ śuddhaṃ kundendudhavalaprabham / taṇḍulordhve 'bjamālikhya cāṣṭapatraṃ sakarṇikam // vis_28.34 // sauvarṇaṃ rājataṃ vāpi kṣaumasūtramathāpi vā / kārpāsasūtrakaṃ vāpi triguṇīkṛtya nārada // vis_28.35 // triguṇaṃ triguṇīkṛtya karṇikāyāṃ nyaset kramāt / prācyādi paścimāntena vinyaset sūtramuttamam // vis_28.36 // gandhādidīpaparyantamarcayet kautukaṃ kramāt / bandhayet kautukaṃ paścāt dakṣiṇe bhagavatkare // vis_28.37 // aṅguṣṭhānāmikābhyāṃ tu ācāryo mantramuccaran / dhūpāt bhasmaṃ(?)samādāya rakṣāṃ kṛtvā samantrataḥ // vis_28.38 // lalāṭe cāṣṭadigbandhaṃ devasya paritaḥ kramāt / havirnivedayet paścāt sādhakaḥ parameṣṭhinā // vis_28.39 // apūpādīni sarvāṇi upahārāṇi dāpayet / pānīyaṃ ca tato dadyāt mukhavāsaṃ nivedayet // vis_28.40 // chatraṃ cāmaramādarśaṃ deveśāya nivedayet / digbandhaṃ kārayettasmin cakramantreṇa sādhakaḥ // vis_28.41 // niveditaṃ tu tatsarvamācāryāya nivedayet / tasminanniveditaṃ sarvaṃ puroḍāśasamaṃ mune // vis_28.42 // tasmāt sarvaprayatnena saṃgraheddevasaṃnidhau / grāmāyatanavṛddhyarthaṃ pūrvādi paritor'cayet // vis_28.43 // kumudādyāḥ pragṛhṇantu sarve balimanuttamam / ghaṇṭāśabdasamopetaṃ dhūpadīpasamanvitam // vis_28.44 // svastivācanasaṃyuktaṃ nṛtatagītasamanvitam / kārayedbalidānaṃ tu puṣpākṣatakuśodakaiḥ // vis_28.45 // yadidaṃ devadevasya toṣaṇārthamihocyate / rātriṃ(rātrau?)visarjayet paścāt pūrvoktairdravyavistaraiḥ // vis_28.46 // deveśaṃ cārcayet samyak sūktena puruṣeṇa ca / vastrābharaṇapuṣpādyairalaṃkṛtya prayatnataḥ // vis_28.47 // havirnivedayet paścāt tāmbūlaṃ ca tathaiva ca / ācāryaḥ samalaṃkṛtya homakarma samārabhet // vis_28.48 // nityāgnau cotsavāgnau vā karayedvidhicoditam / samidājyacarūn lājān pañcaviṃśatisaṃkhyayā // vis_28.49 // kārayet svasvajihvāyāṃ samidādi yathākramam / samidho mūlamantreṇa chandomūlena vai ghṛtam // vis_28.50 // tatastu viṣṇugāyatryā yaruṃ hutvākṣamātrataḥ / lājān vedādimantreṇa juhuyāttantravittamaḥ // vis_28.51 // balidravyaṃ ca juhuyāt caturthyantādinā mune / prāyaścittāhutiṃ hūyāt pañcopaniṣadaiḥ kramāt // vis_28.52 // pūrṇāhutiṃ tato hutvā dvādaśākṣaravidyayā / nitye mahotsave caiva amāvāsyotsavādiṣu // vis_28.53 // brahmapraṇītamidhmau ca neṣyate munisattama / etatte kathito homa amāvāsyotsavādiṣu // vis_28.54 // homānte balidānaṃ tu kārayettantravittamaḥ / pūrvavadbalidānaṃ tu prāsāde tu yathākramam // vis_28.55 // kārayenmuniśārdūla sarvadevapriyārthakam / grāme vā nagare vāpi pattane vālaye 'pi vā // vis_28.56 // evamādiṣu deśeṣu kārayedbalimuttamam / mārgaśuddhiṃ purā kṛtvā pūrvāhṇe balimācaret // vis_28.57 // madhyāhne yatkṛtaṃ brahman balikarmādhamaṃ bhavet / pūrvāhṇe grāmavṛddhiḥ syāt sarvasaṃpatsukhāvaham // vis_28.58 // madhyāhne tvaghanāśaṃ tannagarādiṣu vṛddhikṛt / tasmāt sarvaprayatnena pūrvāhṇe balimācaret // vis_28.59 // pūrvavaddevadeveśamalaṃkṛtya prayatnataḥ / vāsitādyaiśca mātrābhistoṣitaṃ sumanoramam // vis_28.60 // tadbimbaṃ śibikādyeṣu samāropya samāhitaḥ / rathaṃ tu śibikāṃ vāpi gajaṃ vāśvavaraṃ tu vā // vis_28.61 // prokṣayedgāruḍenaiva bhūṣayedgaruḍaṃ smaran / chatradhvajavitānādīn nṛttageyasamanvitam // vis_28.62 // śaṅkhabheryādinirghoṣaṃ mahājanasamanvitam / grāmādivīthikāyāṃ tu madhye grāmaṃ paribhramet // vis_28.63 // grāmādivāstudeśeṣu kumudādīn samarcayet / devāgāreṣu sarveṣu mahāśāstālayeṣu ca // vis_28.64 // kūpe caiva (kūpeṣu ca?) taṭākeṣu saṅgameṣu ca vīthitaḥ / tattaddeśe muniśreṣṭha sarvabhūtagaṇān nyaset // vis_28.65 // devasya saṃnidhau tasmin balidānaṃ samācaret / pāyasānnaṃ gulopetaṃ tulasīpatrasaṃyutam // vis_28.66 // karavīrasamāyuktaṃ śvetaraktākṣatairyutam / tilodakasamopetaṃ balidravyaiśca saṃyutam // vis_28.67 // kṛmikīṭapataṅgādyaiḥ sparśite 'smin pramādataḥ / balidravye muniśreṣṭha santyājyaṃ devatārcane // vis_28.68 // akṣatairvātha puṣpairvā yathāsaṃbhavamarcayet / kārayedvāstudeśeṣu tattanmantramanusmaran // vis_28.69 // uttaryīṣṇīṣasaṃyuktaḥ ācāryo balimācaret / balyante paramātmānamarghyapādyādinārcayet // vis_28.70 // sarvamaṅgalakārye 'smin maṅgalālāpanaṃ kuru / tṛtīyasavane gatvā devāgāre munīśvara // vis_28.71 // pādyādisaptakaṃ datvā tataḥ snapanamārabhet / maṇḍapaṃ samalaṃkṛtya śālinā vedimācaret // vis_28.72 // tatra madhye tu matimān kalaśān viniveśayet / śālmalīkiṃśukāpuṣpasaṃkāśān sūtraveṣṭitān // vis_28.73 // vedikopari saṃsthāpya caturvedādimantrataḥ / teṣāṃ madhye muniśreṣṭha dravyāṇi viniveśayet // vis_28.74 // pādyaṃ tu madhyame bhāge pūrvabhāger'ghyameva ca / yāmye tvācamanīyaṃ syādgandhaṃ vāruṇagocare // vis_28.75 // puṣpatoyaṃ nyaset some kṛśānau taṇḍulodakam / nairṛte dadhi vinyasya vāyavye kṣīrameva ca // vis_28.76 // aiśānye vinyasedājyaṃ gandhayuktaṃ śubhaṃ mune / evaṃ tu navakaṃ sthāpya kūrcāṃsteṣu vinikṣipet // vis_28.77 // cakrikāṃ sthāpayetteṣu gandhapuṣpaṃ vinikṣipet / tatastu rajanīcūrṇaṃ pūrve vā cottare 'tha vā // vis_28.78 // sthāpayitvārcayettasmin gandhapuṣpākṣataiḥ kramāt / kalaśān navavastraistu veṣṭayet praṇavena tu // vis_28.79 // puṇyāhaṃ vācayet samyagyāthātathyena nārada / gandhapuṣapādinābhyarcya toraṇe 'ṣṭaghaṭān nyaset // vis_28.80 // pūrvādi cottarānteṣu dvau dvau tu kalaśau nyaset / gandhatoyena saṃpūrya gandhapuṣpādinārcayet // vis_28.81 // svanāmnā caiva sarveṣāṃ mantraṃ tu munipuṅgava / ṣaḍakṣaramanusmṛtya sādhakaḥ paramārthavit // vis_28.82 // pādyādyaiḥ kalaśaiḥ sarvaiḥ deveśamabhiṣecayet / snapanānte tu mantrajño rajanīmabhiṣecayet // vis_28.83 // śuddhasnānaṃ tataḥ kṛtvā alaṃkṛtya janārdanam / snānodakaṃ to gṛhya vaiṣṇavān prokṣayedbudhaḥ // vis_28.84 // taṃ gṛhītvā tu bhaktānāṃ sarveṣāṃ mūrdhni nikṣipet / gaṅgāsnānaphalaṃ puṇyaṃ sarvapāpapraṇāśanam // vis_28.85 // sarvasaṃpatsamṛddhiḥ syāditi śāstrasya niścayaḥ / pūrvavadyānamadhye tu devamāropya mantravit // vis_28.86 // purāṇoktataṭāke vā nadītīre 'thavā mune / devadevaṃ samānīya mūlamantreṇa sādhakaḥ // vis_28.87 // snāpayetteyamadhye tu pūrvavanmunipuṅgava / mahājanān samāhūya dadyāttīrthamanuttamam // vis_28.88 // svastivācanasaṃyuktaṃ śaṅkhadundubhisaṃyutam / devālayaṃ kramādgatvā dvāramāśritya nārada // vis_28.89 // arghyapādyādinābhyarcya rakṣāṃ kurvīta mantravit / annena vātha puṣpairvā aṣṭadigbalimācaret // vis_28.90 // sudarśanena mantreṇa pūrvādiṣu yathākramam / devāgāraṃ samāśritya svastivācanapūrvakam // vis_28.91 // pūrvavaddevamabhyarcya mahānnaṃ ca nivedayet / ācāryaṃ pūjayet paścāt yathāśaktyatra nārada // vis_28.92 // apūpādīni cānyāni upahārāṇi dāpayet / tāmbūlaṃ dāpayet paścāt vidhivat parameṣṭhinā // vis_28.93 // śeṣakarmāṇi sarvāṇi rājavat pratikārayet / yaḥ kārayettu matimān ihalāke śriyaṃ labhet // vis_28.94 // sa yāti viṣṇusālokyaṃ viṣṇusārūpyameva ca / atha vā muniśārdūla tīrthasnānavidhiṃ śṛṇu // vis_28.95 // nadīpulinatīre tu maṇḍapaṃ kārayet kramāt / atha vā suprapāṃ kṛtvā caturdvārasamanvitām // vis_28.96 // vāsādhivāsane proktaṃ prapālakṣaṇamuttamam / evaṃ lakṣaṇasaṃyuktāṃ prapāṃ kṛtvā munīśvara // vis_28.97 // aindrādīśānaparyantaṃ gomayenānulepayet / pūrvoktaśālīnāstīrya vitānādyairalaṃkṛtam // vis_28.98 // puṣpamālādisaṃyuktaṃ tanmadhye kalaśān nyaset / pūrvavannavakaṃ sthāpya pūrvavat snānamācaret // vis_28.99 // tīrthasnānaṃ tato brahman mahājanasamanvitam / nadyāṃ hrade taṭāke vā deveśaṃ snānamācaret // vis_28.100 // tīre devaṃ samānīya śuddhasnānaṃ samācaret / arghyādinārcayeddevamalaṃkṛtya prayatnataḥ // vis_28.101 // śeṣakarmāṇi sarvāṇi asmin pūrvavadācaret / dviprakāraṃ mayā proktaṃ tīrthasnānaṃ munīśvara // vis_28.102 // sādhakecchānurūpeṇa yathāyogaṃ samācaret / tīrthasnānavidhiḥ proktaḥ pūrvapūrvā garīyasī // vis_28.103 // evaṃ saṃkṣepataḥ proktamamāvāsyotsavaṃ param / anyathā niṣphalaṃ yāti rogavṛddhirdhanakṣayaḥ // vis_28.104 // tasmāt sarvaprayatnena kārayedvidhipūrvakam // iti śrīpañcarātre viṣvaksenasaṃhitāyāṃ amāvāsyotsavavidhirnāmāṣṭāviṃśo 'dhyāyaḥ || ekonatriṃśo 'dhyāyaḥ viṣvaksenaḥ--- rāghavasyaiva vakṣyāmi tathā janmadinakriyām / ṛkṣe punarvasau kāryaṃ caitre nāvamike tithau // vis_29.1 // māghamāse 'thavā brahyan rāghavotsavamuttamam / kṛtvāṅkurārpaṇaṃ pūrvaṃ tataścotsavamācaret // vis_29.2 // snapanaṃ vidhivat kṛtvā sāyāhne rāghavasya tu / ācāryaṃ pūjayet paścāt vastrahemāṅgulīyakaiḥ // vis_29.3 // godānaṃ bhūmidānaṃ ca suvarṇaṃ rajataṃ tathā / paśvājyatiladānaṃ ca gogrāsaṃ ca yathāvidhi // vis_29.4 // kautukaṃ bandhayet paścāt supuṇyāhapuraḥsaram / homaṃ caiva vidhānena kārayet sādhakottmaḥ // vis_29.5 // samidho mūlamantreṇa praṇavenājyameva ca / pratyekamaṣṭāviṃśaśca caruhomamathācaret // vis_29.6 // ṣoḍaśarcaṃ ca puṃsūktamato devāḥ ṣaḍarcakam / pañcopaniṣadaṃ caiva viṣṇornukamiti tryṛcā // vis_29.7 // dvādaśākṣaramantreṇa vauṣaḍantena homayet / etān(?)pūrṇāhutiṃ hutvā homaśeṣaṃ samāpayet // vis_29.8 // tato homāvasāne tu puṇyāhaṃ kārayet kramāt / tatastu dāpayettatra homapuṇyāhadakṣiṇām // vis_29.9 // ātmanyāropayedagnimātmānaṃ cārpayeddharau / rāghavaṃ pūjayet paścāt rāmamantreṇa mantravit // vis_29.10 // havirnivedayet paścāt pañcadhā parameṣṭhinā / odanaṃ kṛsaraṃ gaulyaṃ pāyasaṃ dadhisaktukam // vis_29.11 // pānīyaṃ ca sugandhāḍhyaṃ mukhavāsaṃ ca dāpayet / vividhāni ca bhakṣyāṇi vividhāni phalāni ca // vis_29.12 // brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān / geyanṛttavinodādyai rātriśeṣaṃ samāpeyat // vis_29.13 // prabhātāyāṃ tu śarvaryāmalaṃkāraṃ tu dāpayet / alaṃkṛtya janān sarvān viṣṇupriyatamān samān // vis_29.14 // tailaiścandanapaṅkaiśca aṅgarāgaiśca sarvaśaḥ / haridrācūrṇapuṣpaiśca vastrairnānāvidhaistathā // vis_29.15 // jalayuktāśca śataśo jalamiśrairitastataḥ / anyonyaṃ cikṣu(-kṣi?)puḥ sarve nṛttagītasamanvitāḥ // vis_29.16 // citradhvajavitānaiśca cāmarastālavṛntakaiḥ / śaṅkhadundubhinirghoṣaiḥ kṣvelitāsphoṭitairapi // vis_29.17 // nṛttageyaiśca vādyaiśca bhaktairbhāgavataistathā / jayaśaṣdaravaiścaiva yuktaṃ kuryānmahotsavam // vis_29.18 // tailagandhajalairyuktaṃ rajanīcūrṇasaṃyutam / grāmaṃ paribhramīkṛtya gaccheyuḥ punarālayam // vis_29.19 // snāpayeddevadevaṃ taṃ yathāvibhavavistaram / vastrābharaṇagandhādyairalaṃkṛtya prayatnataḥ // vis_29.20 // mahāhavirnivedyātha bhaktānāṃ caiva pūjanam / evaṃ yaḥ kārayed bhaktya cotsavaṃ rājajanmani // vis_29.21 // sa yāti viṣṇusālokyaṃ kramāt pāriṣadeśvaraḥ // iti śrīpāñcārātre viṣvaksenasaṃhitāyāṃ śrīrāmajanmotsava- vidhirnāma ekonatriṃśo 'dhyāyaḥ triṃśo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi kṛṣṇajanmadinotsavam / sarvalokahitārthāya saṃbhūtaṃ yādave kule // vis_30.1 // devakyāṃ vasudevasya devānāṃ hitakāmyayā / śrāvaṇe kṛṣṇapakṣe ca rohiṇyāmaṣṭame tithau // vis_30.2 // aṅkurārpaṇapūrvaṃ tu saptapañcadine 'thavā / madhyarātre tu pūrve tu kṛṣṇabimbamanuttamam // vis_30.3 // navanītanaṭaṃ vāpi sarpanṛttamathāpi vā / caturbhujaṃ vāpi tathā pūjayettaddine mune // vis_30.4 // prāsādapūrvabhāge tu maṇḍapaṃ caturaśrakam / vitānadhvajasaṃyuktaṃ darbhamālāsamāvṛtam // vis_30.5 // puṣpamālyairalaṃkṛtya muktādāmai(?)ralaṃkṛtam / indrādīśānaparyantaṃ mārjanaṃ praṇavena tu // vis_30.6 // prokṣayedgandhatoyena dvādaśākṣaravidyayā / gomayena samālipya pūrvādikramayogataḥ // vis_30.7 // pradīpaṃ ca caturdikṣu dīpayet sādhakaḥ kramāt / pālikābhiralaṃkṛtya maṇḍapasya samantataḥ // vis_30.8 // maṇḍapasya ca madhye tu catuṣpādāsanaṃ nyaset / tatrordhve chādanaṃ kuryāt sitapuṣpaṃ vinikṣipet // vis_30.9 // arcayedgandhapuṣpaistu dharmādikramayogataḥ / bimbaṃ tu sthāpayettatra brāhmaṇaiḥ svastivācya ca // vis_30.10 // kautukaṃ bandhayitvā tu brāhmaṇanāmanujñayā / aṅguṣṭhānāmikābhyāṃ tu dvādaśākṣaravidyayā // vis_30.11 // mukhavāsaṃ tato dadyāt tālavṛntaiśca vījayet / chatracāmarasaṃyuktaṃ nṛttagītasamanvitam // vis_30.12 // vīṇāveṇusamāyuktaṃ kautukaṃ bandhayeddhareḥ / śaṅkhadundubhisaṃyuktaṃ svastivācanapūrvakam // vis_30.13 // pādukādvayasaṃyuktaṃ śayane saṃniveśayet / pūrvavacchayanaṃ kalpya tanmadhye devamānayet // vis_30.14 // dakṣiṇe balabhadraṃ ca paścāttatrādhivāsayet / aṣṭākṣareṇa digbandhaṃ kārayet sādhakottamaḥ // vis_30.15 // tathaiva vinyaseddevaṃ viṣṇumantreṇa sādhakaḥ / pādyārghyācamanīyaṃ ca gandhapuṣpaṃ tathaiva ca // vis_30.16 // puṇyāhaṃ vācayettatra vaiṣṇavairvedapāragaiḥ / ācāryaḥ śuklavāsāstu śuklayajñopavītavān // vis_30.17 // ūrdhvapuṇḍradharaścaiva sapavitrakarastathā / ājānupādau prakṣālya dvirdvirācamanīyakam(?) // vis_30.18 // devasya dakṣiṇe pārśve uttarābhimukhāsane / prāṇāyāmatrayaṃ kṛtvā sṛṣṭinyāsaṃ tathaiva ca // vis_30.19 // tathaiva devaṃ vinyasya mantramaṣṭākṣaraṃ mune / sauvarṇādighaṭaṃ gṛhya śuddhatoyena mantravit // vis_30.20 // tatpātraṃ kṣālayet paścāt viṣṇugāyatriyā mune / toyapūrṇaṃ sugandhaṃ ca sūtravastrasamanvitam // vis_30.21 // dhānyarāśau vinikṣipya tasya madhye mahāmune / mūlaberāttato devaṃ dhyāyannārāyāṇaṃ prabhum // vis_30.22 // śyāmalaṃ bālavapuṣaṃ kṛṣṇaberamunasmaran / tattoyaṃ pratimāmūrdhni secayenmūlavidyayā // vis_30.23 // kṛtāñjalipuṭo bhūtvā namaskṛtya punaḥ punaḥ / śayane śāyayitvā tu taṃ devaṃ mūlavidyayā // vis_30.24 // tathaiva balabhadraṃ ca śāyayettasya mantrataḥ / vastrairācchādayeddevaṃ sitapuṣpaiḥ samarcayet // vis_30.25 // tato nārāyaṇaṃ sūktamuccaret sādhakottamaḥ / śaṅkhadundubhisaṃyuktaṃ vedādhyayanasaṃyutam // vis_30.26 // vīṇāveṇusamāyuktaṃ jhallarīmaddalairyutam / vārasairandhrisaṃyuktamācāryo mantramuccaran // vis_30.27 // śaṅkhādighoṣasaṃyuktaṃ tato devaṃ samuddharet / gandhapuṣpaṃ vinikṣipya namaskṛtya punaḥ punaḥ // vis_30.28 // śrīramājyena saṃyuktaṃ bhalabhadrāya dāpayet / vaiṣṇavebhyaḥ sadasyānāṃ sarveṣāṃ ca pradāpayet // vis_30.29 // kṣīraṃ dadhighṛtaṃ caiva pradadyādbalakṛṣṇayo / kadalīpanasaṃ caiva jambvādiphalameva ca // vis_30.30 // tadante devadevasya dāpayenmūlavidyayā / tailaṃ ca rajanīcūrṇaṃ tāvubhau mūrdhni secayet // vis_30.31 // śeṣaṃ ca vaiṣṇavebhyastu dadyāt sarvamathāpi vā / śaṅkhadundubhinirghoṣaiḥ tūryaveṇusamanvitaiḥ // vis_30.32 // nṛttagītasamāyuktaṃ brāhmaṇaiḥ svastivācanam / rāmakṛṣṇo tu saṃsthāpya cāsane puṣpasaṃyute // vis_30.33 // arghyapādyādinābhyarcya homakarma samācaret / nityāgnau vātha pūrvasmin kārayedvā mahāmune // vis_30.34 // vaiṣṇavāgnau tu juhuyāt samidājyacarūṇi ca / mūlamantreṇa mantrajñaḥ pañcaviṃśatisaṃkhyayā // vis_30.35 // pratyekaṃ tu muniśreṣṭha paścācchāntiṃ samācaret / madhunā payasā dadhnā hūyatena(?) ghṛtena ca // vis_30.36 // tathaiva juhuyānmantraiḥ pūrṇāhutimathācaret / homānte devadeveśaṃ snāpayedvidhicoditam // vis_30.37 // kṛṣṇagandhena kāṣṭhane uśīraiścandanena ca / rajanīdvayacūrṇena punaḥ kṛṣṇatilaistathā // vis_30.38 // siddhārthasarṣapaiścaiva sarvadhānyāni sādhakaḥ / cūrṇokṛtya muniśreṣṭha snapanānte 'bhiṣecayet // vis_30.39 // tatastu rajanīcūrṇaṃ snāpayeddevamūrdhani / puṣpaṃ datvā namaskṛtya maṅgalālāpanaṃ kuru // vis_30.40 // śuddhasnānaṃ tataḥ kṛtvā gandhatoyena sādhakaḥ / vastrābharaṇamālyaiśca kṛtvā gandhānulepanam // vis_30.41 // arcayedvidhivaddevaṃ gandhapuṣpādibhistathā / alaṃkṛtya tato devaṃ nīrājanasamanvitam // vis_30.42 // godānaṃ bhūmidānaṃ ca hiraṇyaṃ vastrabhūṣaṇam / sarvadānaṃ tato dadyāt brāhmaṇebhyo yathākramam // vis_30.43 // tadante vaiṣṇavān pūjya bhojanācchādanādibhiḥ / tāmbūlaṃ vātha sarveṣāṃ yathāvittānusārataḥ(?) // vis_30.44 // hiraṇyaṃ vātha vastraṃ vā gāvo vā dhānyameva vā / ācāryāya pradātavyamatisaṃpattikāraṇam // vis_30.45 // dānasyānantaraṃ devamarghyapādyādinārcayet / pāyasaṃ kṛsaraṃ gaulyaṃ śuddhānnaṃ ca pṛthak pṛthak // vis_30.46 // kadalīpanasairyuktaṃ deveśāya nivedayet / pānīyācamanīyaṃ ca dadyāddevāya bhaktitaḥ // vis_30.47 // bhojyāsanaṃ vyapohyāśu devaṃ bhogāsane nayet / devasyācamanaṃ dadyānmukhavāsaṃ pradāpayet // vis_30.48 // pūrvamālāṃ visṛjyātha cānmālāṃ tu dāpayet / devadevamalaṃkṛtya mukhavāsaṃ punardadet // vis_30.49 // nṛttagītasamāyuktaṃ vīṇāveṇusamanvitam / devāgāraṃ paribhramya garbhagehe nayeddharim // vis_30.50 // prabhātāyāṃ tu śarvaryāmutsavaṃ kārayettataḥ / grāme vā nagare vāpi mārgaśuddhiṃ ca kārayet // vis_30.51 // śibikāṃ vā rathaṃ vāpi kuñjaraṃ vā hayaṃ tu vā / vastrapuṣpairalaṃkṛtya mālyaiśca vividhairapi // vis_30.52 // evaṃ devamalaṃkṛtya sthāpayedyānamadhyame / grāmapradakṣiṇaṃ kṛtvā geyanṛttādisaṃyutam // vis_30.53 // paṭahaistālasaṃyuktaṃ kṛtvā grāmaṃ paribhramet / tailaiścandranasaṃyuktaṃ rajanīcūrṇameva ca // vis_30.54 // dāpayedvaiṣṇavānāṃ tu sadasyānāṃ viśeṣataḥ / punaḥ pradakṣiṇaṃ kṛtvā devālayamanuttamam // vis_30.55 // vidhivat snapanaṃ kṛtvā devadevaṃ sanātanam / mahāhavirnivedyātha garbhāgāre nayeddharim // vis_30.56 // iti saṃkṣepataḥ proktaḥ kṛṣṇajanmadinotsavaḥ / sarvapāpakṣayakaraḥ sarvayajñaphalapradaḥ // vis_30.57 // sāyujyaphalamāpnoti satyametanna saṃśayaḥ // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ jayantyutsavavidhānaṃ nāma triṃśo 'dhyāyaḥ || ekatriṃśo 'dhyāyaḥ nāradaḥ--- pavitrāropaṇe puṣpayāge prati- ṣṭhādyutsave dīkṣāvidhānādikāle / yaduktaṃ purā devāsa (devase?) neśa varṇaiḥ kathaṃ maṇḍalaṃ vartite tatra kāle // vis_31.1 // viṣvaksenaḥ--- mune deśakāloktavarṇādihīne yathā kartṛricchānurūpaṃ tu kāryā / kriyā sādhakaiste pravakṣyāmyupāyaṃ mune tattvatastacchṛṇuṣvādiguptam // vis_31.2 // sarojaṃ tvanāmikayā sādhakaḥ saṃvilipte svahastavistāradīrghe / śucau bhūtale droṇaśālyakṣatasaṃ- kīrṇe sakarṇikāṣṭapatraṃ yathecchatam // vis_31.3 // nāradaḥ--- śrutvānandanabhedādanantārcanādi- kriyā vāhinīnātha yuṣmatprasādāt / guro mūlamantraprabhāvaṃ manīṣā mama śrotumāsījjagatkāraṇasya // vis_31.4 // viṣvaksenaḥ--- śṛṇuṣva prabhāvo 'sya padmāsane- nāpyacintyaśrutau bandhamūlasya / aṣṭākṣarasyeyamīdṛk tathā yenābhibhāṣituḥ śaktirmune bho // vis_31.5 // tathā prasādādyathā devadevaḥ svayaṃ bhrāntināśāya bhaktārtihārī / yadājñaptavān mūlavidyāprabhāvaṃ mune vaiṣṇavatvāttavāhaṃ bravīmi // vis_31.6 // svārthe parārther'cakastvarcanāyai suptataddvayaṃ pūtadeśe niṣaṇṇaḥ / tatopāyatayā bhaktitattvārṇabīja- cchandomunikṣetradeve ca mānavāḥ // vis_31.7 // svayaṃ vā yathāśaktijaptvāṅgulībhiḥ samastābhirāmṛṣṭadṛgdeśadehaḥ / bhaveddhūtapāpaḥ kṛtārtherthādhī svayaṃ devavat pūjitaścaiva bhaktaiḥ // vis_31.8 // āvāhanādyarcanāṅgena yuktā viyuktapāpā mūlamantraprabhāvāt / viriñcātmajārcā kṛtā prītikāri- ṇyanantasya viṣṇoraśeṣāṇḍayoneḥ // vis_31.9 // nāradaḥ--- āvāhanaṃ nāma mantreṇa lakṣmī- dharasyābhimukhasya kriyāsaṅgasya / mantrātmano mantrakartuḥ pratīte- ṣvanenaiva saṃsthāpanādi priyāsya // vis_31.10 // harirjaṅgameśvaratastāni kāle sthito nityamāhūtaye yattadā kim / kathaṃ mūlaberasthito vāsudevo nareṇa tu kācotsavādipratīteḥ // vis_31.11 // vadānīkinīnātha guhyaṃ pariṣṭhaṃ guro saṃśayaṃ bhaktimānityamuṣmin / viṣvaksaneḥ--- praśnaṃ tvadanyaḥ kathaṃ praṣṭumīṣṭe mune 'nena tuṣṭaḥ pravakṣyāmi tubhyam // vis_31.12 // hareḥ pūjanāṅgopacāre yatta- tvāvāhanaṃ tvatsadbhāvahetoḥ / mune yaugapadyena sāṃnidhyamasmin krameṇeti vā saṃśayaḥ prādurāsīt // vis_31.13 // ekapradīpotthitā dīpamālā dāpe yathā yaugapadyena devaḥ / tathā vāsudevo likhettu pratīke mune saṃnidhiṃ dāsyatīti pratītiḥ // vis_31.14 // athānyo mahābhogayogapradāyī prajānāṃ tathā vṛddhido muktidaśca / paraṃ mūlamantreṇa saṃsmṛtya pañcā- ṅgulaṃ hṛdi spṛśya bimbasya mudrām // vis_31.15 // pradṛśyāṅgulisaṃjñitāṃ pādamūle praṇamyākṣataṃ vāpi puṣpaṃ prakīrya / mune vidyayāṣṭārṇayaivātha cārghyaṃ punaḥ pādyācamanaṃ gandhapuṣpam // vis_31.16 // tato dhūpadīpaṃ pradāyātha bhūtānnaṃ nivedyāntarāvaraṇaṃ kalpya samyak / tathāvaraṇānāṃ yathāpūrvamarghyā- dyanenaiva mantreṇa puṣpaṃ pradāya // vis_31.17 // nivedyātha tāmbūlikāmacyutāya pradīpyo baliṃ homamante vidhāya / samastādhikaḥ sarvasiddhipradāyī nṛpādipriyo yogasiddhiṃ labheta // vis_31.18 // nāradaḥ--- ekaḥ pradhānaḥ kathaṃ pūjyate sve- pade cāvṛtāsane vāsudevaḥ / guro viṣṇusenāpate vaktumarha- syaśeṣeṇa me saṃśayacchedanāya // vis_31.19 // viṣvaksenaḥ--- yathā pāvakasthānabhedāt kriyaiko makheṣvijyate vāsudavo dvijendraiḥ / tathā viṣṭare sve pade ca vṛtāva- pyanantocyate sthānabhedena bhedaḥ // vis_31.20 // iti śrīpañcarātre viṣvaksenasaṃhitāyāṃ [maṇḍalādividhirnāma] ekatriṃśo 'dhyāyaḥ || dvātriṃśo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi hetirājasya lakṣaṇam / śṛṇu nārada guhyena(?) uttamādi krameṇa tu // vis_32.1 // sahasrāraṃ mahācakraṃ śatāraṃ vārdhameva vā / ṣoḍaśāraṃ tu vā cakraṃ dvādaśāramathāpi vā // vis_32.2 // kārayenmuniśārdūla sauvarṇādikrameṇa tu / svarṇena rajatenāpi tāmralohena vā mune // vis_32.3 // kārayeddhetirājānamuttamādhamamadhyataḥ / uttamaṃ hetirājasya lakṣaṇaṃ prathamaṃ śṛṇu // vis_32.4 // aṅguṣṭhāṅgulamānena dvādaśāṅgulamāyatam / bhrāmayeccakrarūpeṇa vistārāyāmatādṛśam // vis_32.5 // athavātra muniśreṣṭha mānamārgaṃ vidhīyate / grāmarājānukūlena nakṣatreṇaiva kārayet // vis_32.6 // śilpaśāstānurūpeṇa kārayecchilpavittamaiḥ / ṣaḍdigvātha caturdigvā likhejjvālāgnirūpiṇām // vis_32.7 // cakreṇa dviguṇīkṛtya daṇḍākārāyataṃ bhevat / ṣaḍaṅgulaṃ tu tannāhaṃ padmamaṣṭāṅgulocchrayam // vis_32.8 // viṃśatyaṅgulamānaṃ tat pādāyataṃ kramāt sadā / karṇikāṃ dvādaśāṅgulyā kārayet sumanoramām // vis_32.9 // kārayeccakramadhye tu śaktiṃ tadvaiṣṇavaṃ mahat / suvṛttāntargataṃ dhyātvā tattanmūrtyanusārataḥ // vis_32.10 // raviragniśca rudraśca brahmāviṣṇustathaiva ca / kālaśca baḍabāgnistu śikhāyāmagnireva ca // vis_32.11 // kālarūpastu daṇḍe ca jyotiścakraṃ tu tatprabhā(?) / aṣṭaśaktisamopetaṃ cakraṃ taṃ devamākṛtim // vis_32.12 // evaṃ tu hetirājasya lakṣaṇaṃ kathitaṃ mayā / madhyamaṃ hetirājasya lakṣaṇaṃ śṛṇu suvrata // vis_32.13 // daśāṅgulasamopetaṃ bhrāmayeccakravat kramāt / cakradaṇḍāyataṃ samyak aṣṭāṅgulamudāhṛtam // vis_32.14 // caturaṅgulanāhaṃ tatpadmaṃ pañcāṅgulocchrayam / padmasya pādavistāraṃ tataḥ pañcadaśāṅgulam // vis_32.15 // pādānurūpataḥ kṛtvā karṇikāṃ munisattama / evaṃ tu madhyamaṃ proktaṃ śeṣaṃ pūrvavadācaret // vis_32.16 // aṣṭāṅgulasya vistāraṃ bhrāmayeccakrarūpakam / caturaṅgulamāyāmaṃ gadārūpaṃ tu kārayet // vis_32.17 // triyaṅgulaṃ tu nāhaṃ tatpādotsedhaṃ tathā bhavet / caturdaśāṅgulaṃ padmaṃ pādavistārameva ca // vis_32.18 // karṇikāparimāṇaṃ yat kārayedanurūpataḥ / pūrvavat kārayedvāpi daṇḍākārasya lakṣaṇam // vis_32.19 // madhyamādhamacakre 'smin nālaṃ kartṛvaśāt kuru / uttamādikramaṃ proktaṃ śeṣaṃ sādhāraṇaṃ bhavet // vis_32.20 // bhaktanāṃ darśanārthaṃ yat cakraṃ tu sumanoramam / tathaiva kārayedvidvān hetirājasya lakṣaṇam // vis_32.21 // sauvarṇaṃ rājataṃ cettu karmārcādi mahāmune / balyarthaṃ hetirājānaṃ tāmrairvāpyatha kārayet // vis_32.22 // miśralohena vā kuryāt śāstradṛṣṭena nārada / balyutsavaṃ tathārtharṃ(-cā?) tu snapanārthaṃ mahāmune // vis_32.23 // cakramūrtiriha proktā sarvasaṃpatsukhāvahā / athavā balibereṇa kārayettantravittamaḥ // vis_32.24 // divā bimbena kartavyaṃ rātrau cakreṇa kārayet(?) / cakrābhāve dvisandhyāyāṃ balibereṇa kārayet // vis_32.25 // evaṃ saṃkṣepataḥ proktaṃ sarvaṃ vaktuṃ na śakyate / pavitrārohaṇe caiva puṣpayāge samantataḥ // vis_32.26 // tathā dīkṣāvasāne tu supratiṣṭhātmapūjane / evameva tu kartavyaṃ cakraṃ bhūmau tu maṇḍalam // vis_32.27 // daṇḍākāraṃ vinā tasmin niśi cūrṇena pūja(-ra?)yet / prathamaṃ cakramadhye tu dvitīyaṃ cāru(-ra?) madhyame // vis_32.28 // tṛtīyaṃ tu nyaseddhīmān bahirvalayameva tu / evaṃ cūrṇairalaṃkṛtya cakramaṇḍalamuttamam // vis_32.29 // neṣyate 'smin mahāviṣṇurmadhyamāntargato harim / tatastu paritoṣa dhīṃ kārayettālamātrataḥ // vis_32.30 // kundendudhavalākāraṃ taṇḍulairubhayatra tu / dvārāṇi tālamātreṇa kārayeccaturo diśi // vis_32.31 // dvāre dvāre muniśreṣṭha pūrṇaireva tu bhūṣayet / ...... ...... ...... ...... ...... ...... ...... ...... ...... ...... genaiva śuddhyati / evaṃ saṃkṣepataḥ proktaṃ hetirājasya lakṣaṇam / pratiṣṭhāyāḥ kramaṃ caiva rājarāṣṭrasukhāvaham / dhanyaṃ yaśasyamāyuṣyaṃ samare vijayaṃ(?)tathā / yaḥ kārayettu matimān sarvān kāmānavāpnuyāt / iti śrīpāñcarātre viṣvaksenasaṃhritāyāṃ[hetirājalakṣaṇavidhirnāma] dvātriśo 'dhyāyaḥ || trayastriṃśo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi dravyaśuddhividhiṃ param / ratnāni hemavastāṇi bhūṣaṇādīṃśca tāmrajān // vis_33.1 // annaṃ toyaṃ dadhikṣīre ghṛtaṃ madhugulādayaḥ / madhuparkaśca puṣpāṇi mukhavāsopahārakam // vis_33.2 // evamādīni cānyāni deveśoya nivedayet / niveditāni vastūni śuddhāśuddhāni vai śṛṇu // vis_33.3 // annādīnupahārāṃstān varjayenmunisattama / ratnādilohajāntāśca śuddhā eva na saṃśayaḥ // vis_33.4 // ratnāni hemavastrāṇi bhūṣaṇāni ca (-dīṃśca?) lohajān / niveditāni śuddhyante kṣālayenmantrapūrvakam // vis_33.5 // astarājena mantreṇa kṣālayettān punastridhā / tathaiva tāmrakalaśān vastreṇa pariveṣṭayet // vis_33.6 // mantramāhātmyamātreṇa śuddhyante nātra saṃśayaḥ / annaṃ toyaṃ dadhikṣīraṃ ghṛtaṃ madhu gulaṃ tathā // vis_33.7 // madhuparko 'tha puṣpaṃ ca mukhavāsopahārakam / nirmālyamiti vijñeyaṃ mama prītikaraṃ śubham // vis_33.8 // tāmbūlaṃ madhuparkaṃ ca naivedyānnaṃ tathaiva ca / yadbhuktaṃ tadvinā brahman ācāryāya pradāpayet // vis_33.9 // turyabhāgra hi saṃgṛhya mamāgre sthāpayet kramāt / gandhapuṣpādinābhyarcya māmuddiśya nivedayet // vis_33.10 // tannirmālyaṃ ca tadbhuktaṃ vaiṣṇavānāṃ tu dāpayet / evaṃ saṃkṣepataḥ proktaḥ dravyaśuddhirmayā mune // vis_33.11 // athātaḥ saṃpravakṣyāmi sruksruvādyadhidaivatam / sruksruvaṃ (-vau?) caiva darvī ca pṛthivīdevatā smṛtā // vis_33.12 // udakumbhaścandradaivatyaḥ(?) praṇītā varuṇadevatā / jihvaśca svargadaivatyaḥ(?) antarikṣaṃ carustathā // vis_33.13 // gandharvo gandhadaivatyaḥ(?) puṣpaṃ śukrādhidaivatam / akṣatā lakṣmīdaivatyā(?) dhūpaṃ cārghyādhidaivatam // vis_33.14 // dīpasya bhāskaraṃ vidyānmūlaṃ saścandradevatā(?) / viharī vāsudevatyā(?) samidho brahmadevatā // vis_33.15 // ājyaṃ tu rudradaivatyaṃ(?) annaṃ rudrādhidaivatam / idhmapravraścanaṃ (-ne?) (caiva ?) pitṛvargā yathākramam // vis_33.16 // gavyavastūni sarvāṇi gaṇeśastatra devatā / svare sarasvatī devī praṇave sarvaśaktayaḥ // vis_33.17 // sarveṣāmeva vastūnāṃ rasarūpaṃ tu vaiṣṇavam / smṛtaṃ cedasmṛtaṃ cettu sarvaṃ nārāyaṇātmakam // vis_33.18 // kalaśe devatā vakṣye śṛṇu nārada tattvataḥ / vaktraṃ vāgīśvarī devī karṇaṃ lakṣmīstathaiva ca // vis_33.19 // pārśvayośca tathā śāntī pṛṣṭhe ca pṛthivī smṛtā / tathaiva pūrṇakumbhaṃ tu saṃsmaredadhidaivatam // vis_33.20 // eva saṃkṣepataḥ proktaṃ sruksruvādyavidaivatam / nitye naimittike cāsmin viṣṇuyāgeṣu sarvaśaḥ // vis_33.21 // jñātvā tatrādhidaivaṃ tu sādhakaḥ saṃprayojayet / kārayedviṣṇuyāgeṣu mantrāṇāmadhidaivatam // vis_33.22 // ajñānāt kurute mohāt sā kṛtāpyakṛtā bhavet / tasmāt sarvaprayatnena sādhakaḥ paramārthavit // vis_33.23 // saṃjñātvā teṣu kāryeṣu kārayenmantravittamaḥ // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ (dravyaśuddhyādividhirnāma) trayastriṃśo 'dhyāyaḥ || catustriṃśo 'dhyāyaḥ viṣvaksenaḥ--- prāsādalakṣaṇaṃ vakṣye saṃkṣepeṇa munīśvara / nadītīre hrade vāpi parvatāgre same tale // vis_34.1 // samudrasaṅgame tīre taṭāke saṅgameṣu ca / puṇyakṣetre mahāraṇye puṇyatīrthe mahāmune // vis_34.2 // grāme vā nagare vāpi pattane kheṭake 'pi vā / kugrāme 'tha mahāgrāme madhyame paścime 'pi vā // vis_34.3 // yatsthānaṃ manaso ramyaṃ kārayedviṣṇumandiram / uttamaṃ tu śilāveśma madhyamaṃ dāru cocyate // vis_34.4 // kaniṣṭhamivi(-ṣṭa?) kāveśma kuryādvittānusārataḥ / mṛdā vā kārayeddhīmān viṣṇorāyatanaṃ kramāt // vis_34.5 // trividhaṃ trividhaṃ hastamuttamādhamamadhyataḥ / yattriṃśaddhastasaṃkhyā ca uttamottamamucyate // vis_34.6 // ekaviṃśatihastaṃ tu trividhaṃ cottamaṃ viduḥ / tatpañcadaśahastaṃ tu madhyamottamamucyate // vis_34.7 // ekādaśaṃ ca hastaṃ tu madhyamaṃ parikīrtitam / madhyame tu kaniṣṭhaṃ ca navahastamihocyate // vis_34.8 // tatkaniṣṭhottamaṃ proktaṃ saptahastamihocyate / madhyamaṃ pañcahastaṃ tu trihastaṃ tu kanīyasam // vis_34.9 // tattadvittanusāreṇa tattatkuryāt samāhitaḥ / kaniṣṭhamūle catuṣkoṇe vāhanaṃ sthāpayet kramāt // vis_34.10 // siṃhaṃ vā garuḍaṃ vāpi mārutātmajameva vā / vimānasyopari nyasya pūrvādicaturo diśi // vis_34.11 // vārāhaṃ nārasiṃhaṃ ca śrīdharaṃ hayaśīrṣakam / kārayet svasvarūpeṇa hyuttare 'nantameva vā // vis_34.12 // naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca / pūrvādi caturo dikṣu kārayettu yathākramam // vis_34.13 // kārayitvā tadūrdhve tu śikharaṃ maṇḍalaṃ tataḥ / kārayecchāstradṛṣṭena śilpinā kuśalena tu // vis_34.14 // mūrdheṣṭakāvidhānena tadūrdhve kārayet kramāt / stūpiṃ saṃsthāpya tantrajño tanmadhye munisattama // vis_34.15 // stūpimadhye 'bjamālikhya karṇikā kesarānvitam / dvādaśāṣṭadalaṃ vāpi ṣoḍaśaṃ vā sukārayet // vis_34.16 // tadūrdhve kārayet kumbhaṃ hastaṃ vā dviguṇaṃ tu vā / tatpādahīnakaṃ vāpi kārayettaṃ suśobhanam // vis_34.17 // sudhākarma tataḥ kuryāt citrakarma ca kārayet / evaṃ kṛtvā vimānaṃ tu kārayenmaṇḍapaṃ kramāt // vis_34.18 // prākāraṃ dvitrirekaṃ vā gopureṇa samanvitam / kārayenmuniśārdūla āgneye pacanālayam // vis_34.19 // puṣpasthānaṃ jalasthānaṃ prākāre tu prakārayet / vāyavye nairṛte vāpi īśāne vā munīśvara // vis_34.20 // vinodamaṇḍapaṃ kṛtvā sarvālaṃkārasaṃyutam / anuktaṃ cānyatantreṣu nirīkṣyātra prayojayet // vis_34.21 // evaṃ saṃkṣepataḥ proktaṃ prāsādasyeha lakṣaṇam / vimānākhyamatho vakṣye śṛṇu tattvena nārada // vis_34.22 // mandaraṃ niṣadhaṃ caiva nāgaraṃ ca samanvitam / drāviḍaṃ vesaraṃ caiva pañcabhedena kīrtitam // vis_34.23 // kūṭaśālāsamāyuktaṃ sarvadiṅnāsikāyutam / kaṇṭhopari suvistīrṇaṃ parvato mandaraḥ smṛtaḥ // vis_34.24 // pādaprabhṛti siṃhāntaṃ caturaśraṃ suvistaram / yatkūṭaśālārahitaṃ parvato niṣadhaḥ smṛtaḥ // vis_34.25 // kaṣṭhātprabhṛti stūpyantaṃ caturaśraṃ samantataḥ / nāgaraṃ tat samākhyātaṃ drāviḍaṃ cādhunocyate // vis_34.26 // kaṇṭhātprabhṛti ra(cā?)ṣṭāśraṃ prāsādaṃ drāviḍaṃ bhavet / śayane tu muniśreṣṭha gopurākṛtirucyate // vis_34.27 // tricatuḥ pañcaṣaṭkumbhasaṃyuktra vātra kārayet / kumudādi(-t?)stūpimūlāntaṃ ṣoḍaśāṣṭāśrameva vā // vis_34.28 // dvātriṃśadaśrakaṃ vāpi kārayenmunisattama / tatprāsādaṃ samācakṣva drāviḍāṃśa bhevaddhruvam // vis_34.29 // kaṇṭhāt prabhṛti vṛttaṃ syādvesaraṃ tatsamaṃ bhavet / tripūrṇakumbhayukdhāma vesarākārarūpiṇam // vis_34.30 // rājarāṣṭravivṛddhyarthaṃ śrīmattrelokyabhūṣaṇam / prāgāyataṃ vimāno 'ya(?)muttamaṃ paripaṭhyate // vis_34.31 // dagdheṣṭakābhistu śilāmayaistu yattattu kḷptaṃ puruṣākhyameva / śilāmayairdārumayeṣṭakāmayaiḥ samāśritaṃ bhāvyamidaṃ napuṃsakam // vis_34.32 // kṛtaṃ dṛḍhaṃ dārumayena kevalaṃ tadaṅganākhyaṃ trividhaṃ vimānam / athātaḥ saṃpravakṣyāmi mūrdheṣṭakāvidhiṃ param // vis_34.33 // prāsādasyottare kuryāt pūrve vā munisattama / ṣoḍaśastambhasaṃyuktaṃ catustoraṇabhūṣitam // vis_34.33 // caturdvārasamāyuktaṃ catustoraṇabhūṣitam / sarvālaṃkārasaṃyuktaṃ śālibhirvedisaṃyutam // vis_34.35 // aṣṭadroṇasamāyuktaṃ sarvaśobhanaśobhitam / tadardhaṃ taṇḍulaṃ kuryāt tadardhaṃ tilameva ca // vis_34.36 // uparyupari kartavyaṃ vedikāṃ ca suśobhanām / kuśaiḥ paristarettatra udakprāgagrataḥ kramāt // vis_34.37 // navavastraistu saṃveṣṭya tadūrdhve tu kramānnyaset / iṣṭakāṃ(kāḥ?)pūrvavat kṛtvā catvāraḥ pūrvavatkramāt // vis_34.38 // mūrtimantreṇa saṃsthāpya mūlamantreṇa mantravit / stūpiṃ saṃsthāpayettatra mūlamūrtimanusmaranu // vis_34.39 // tattanmadhye tu saṃsthāpya punaḥ pracchādya vāsasā / homaṃ kuryāccaturdikṣu athavā paścime diśi (?) // vis_34.40 // ekāgniṃ vā pratiṣṭhāpya homayenniśi pūrvavat / mūrtimantreṇa sakalaṃ samidājyacarūṃstathā // vis_34.41 // sthaṇḍile muniśārdūla ekaikaṃ śatamāhutīḥ / turīyeṇa tu mantreṇa pūrṇāhutimathācerat // vis_34.42 // kumbhaṃ ca sudṛḍhaṃ sthāpya pūrvabhāge tu mantravit / nānāratnasamopetamathavā hemasaṃyutam // vis_34.43 // sāpidhānaṃ savastraṃ ca sudṛḍhaṃ tantuveṣṭitam / kalaśān sādhayedaṣṭavidyeśān paritaḥ kramāt // vis_34.44 // savastrān sāpidhānāṃśca sahiraṇyān cakūrcakān / aśvatthapallavairyuktān droṇena paripūritān // vis_34.45 // puṇyāhaṃ vācayettatra vaiṣṇavairvedapāragaiḥ / rātriśeṣaṃ nayettatra geyanṛttasamanvitam // vis_34.46 // prabhātāyāṃ tu śarvaryāmācāryaḥ sarvamantravit / snātvā vastrādibhirbhūṣya daivajñaṃ pūjayettadā // vis_34.47 // takṣakaṃ karmayogyatvādācāryānujñayā mune / navavastrāṅgulīyaistu pūjayettakṣakān kramāt // vis_34.48 // takṣakeṇa vinā kiñcit karmātra hi na vidyate / sa eva viśvakaraṇāt sraṣṭeti parikīrtyate // vis_34.49 // takṣakeṇa tu yatkarma pūrvamārabdhamuttamam / takṣakeṇa tu kartavyaṃ nānyena tu kadācana // vis_34.50 // tasyaiva karmayogyatvaṃ vidhātṛvihitaṃ yataḥ / tasmāt sarvaprayatnena tenaiva saha coditam // vis_34.51 // mūlamagraṃ viditvā tu caturaśreṣṭakā nyaset / madhye stūpiṃ pratiṣṭhāpya puṇyāhaṃ vācayettataḥ // vis_34.52 // mūrdheṣṭakāṃ nyasenmantrī pūrve puruṣamantrataḥ / viśvena dakṣiṇe nyasya nivṛtyā paścime nyaset // vis_34.53 // aiśvaryaṃ(sarveṇa?)cottare nyasya stūpiṃ tu parameṣṭhinā / kalaśaiḥ snāpayedvidvān sūktena puruṣeṇa ca // vis_34.54 // kumbhaṃ ca mūlamantreṇa sthāpayet stūpimūrdhani / brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān // vis_34.55 // ṛgvedaṃ pūrvabhāge tu yajurvedaṃ tu dakṣiṇe / paścime sāmagānaṃ tu uttare 'tharvavedinaḥ // vis_34.56 // kramāt saṃbhojya vidhivat puṇyāhaṃ vācayettataḥ / evameva prakuryāttu parivārālayasya ca // vis_34.57 // prākārasyaiva kuryāttu ratnanyāsaṃ vinā kramam / gopure maṇḍape caiva mūrtihomaṃ vinā bhavet // vis_34.58 // etat saṃkṣepataḥ proktaṃ mūrdheṣṭakāvidhiṃ param / evamuktaprakāreṇa kārayedgehamuttamam // vis_34.59 // brāhmaṇaḥ kṣatriyo vāpi vaiśyaḥ śūdro 'tha eva vā / takṣako vā muniśreṣṭha yathāśāstrānusārataḥ (!) // vis_34.60 // kārayecchilpakarmāṇi pūrvapūrvā garīyasī / ādyeṣṭakādikān sarvān kārayet kramayogataḥ // vis_34.61 // takṣṇastu sarvathālābhe mūrdheṣṭakāvidhiṃ param / sudhākāryaṃ ca citrārdhaṃ citrābhāsaṃ tathaiva ca // vis_34.62 // mūlaberavidhānaṃ ca parivārālayādikam / anyairapi kulālādyaiḥ kārayedvā yathākramam // vis_34.63 // upānastūpiparyantaṃ mūlālayavidhiṃ (dhiḥ ?) param (raḥ?) / takṣakeṇaiva kartavyamanyathā rājyanāśakṛt // vis_34.64 // iti mūrdheṣṭakānyāsaṃ kārayīta kramādguruḥ / rājño rāṣṭrasya kartuśca svasyāpi hitakāmyayā // vis_34.65 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ (prāsādalakṣaṇādividhir-nāma) catustriṃśo 'dhyāyaḥ pañcatriṃśo 'dhyāya: viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi parivārasya lakṣaṇam / śṛṇu devamuniśreṣṭha mahāpīṭhāvasānakam // vis_35.1 // tāladvayaṃ tadardhaṃ vā prāsādāt parivārakam / visṛjya kalpayeddhīmān dvitrihasatamathāpi vā // vis_35.2 // caturhastaṃ pañcahastaṃ vyapohyante mahāmune / kalpayet parivārāṇāṃ hastamātraṃ samantataḥ // vis_35.3 // śilābhiriṣṭakābhirvā ācāryāṅgulinā mune / caturaṅgulamutsedhaṃ madhye padmaṃ sakarṇikam // vis_35.4 // kārayet paritaḥ pīṭhaṃ mekhalādvayasaṃyutam / tālamātreṇa vā kuryāt balipīṭhaṃ samantataḥ // vis_35.5 // tathaiva parivārāṇāṃ prākārānmānamatra tu / evaṃ kalpya tato pīṭhaṃ parivārasya tu sarvaśaḥ // vis_35.6 // maṇḍapādvā mahāpīṭhaṃ prākārādvā mahāmune / hastaṃ ṣoḍaśamutsṛjya ācāryāṅgulināgrataḥ // vis_35.7 // aṣṭahastaṃ tadardhaṃ vā visṛjyānte mahāmune / kārayedvā mahāpīṭhaṃ pūrvāpūrvā garīyasī // vis_35.8 // tallakṣaṇaṃ pravakṣyāmi bhuktimuktipradaṃ śubham / viviktane paraṃ guhyaṃ śṛṇu nārada tattvataḥ // vis_35.9 // tricatuḥpañcahastaṃ vā vistārāyāmatādṛśam (-taḥ samam?) / pādukādyabjaparyantamuttamādikrameṇa tu // vis_35.10 // kārayecchāstradṛṣṭena śilpinā kuśalena tu / uttame 'pyuttamaṃ kuryāt madhyame madhyamaṃ kuru // vis_35.11 // adhame 'pyadhamaṃ kuryāt vibhavasyānu rūpataḥ / ṣaṭsaptahastāyataṃ vāpi(?)tatsamaṃ vistṛtaṃ bhavet // vis_35.12 // evaṃ jñātvā mahāpīṭhaṃ kalpayet sumanoramam / yuktyā yuktiviśeṣeṇa kārayedbalipīṭhakam // vis_35.13 // ekaviṃśatibhāgena tatkramaṃ śṛṇu suvrata / aḍgena pādukaṃ (kā?) caiva pañcakairjagatī tathā // vis_35.14 // triyaṃśaṃ kumudaṃ caiva ekāṃśena tu paṭṭikā / galaṃ caiva caturbhāgaṃ bhāgaṃ caivordhvapaṭṭikā // vis_35.15 // triyaṃśervalabhī chandaḥ triyaṃśaṃ karṇikocchrayam (-yaḥ?) / evaṃ kṛtvā mahāpīṭhaṃ śitrpinā kuśalena tu // vis_35.16 // śilpakāryāvasāne tu prokṣayettantravittamaḥ / athātaḥ saṃpravakṣyāmi prokṣaṇaṃ balipīṭhake // vis_35.17 // ayane cottare kuryāt pūrvapakṣe śubhe 'hani / kalyāṇavāre sutithau pūrvedyuḥ kārayedbudhaḥ // vis_35.18 // takṣakriyāṃ samāpyātha prokṣayettantravittamaḥ / puṇyāhaṃ kārayettatra prokṣayet pañcamantrakaiḥ // vis_35.19 // devāgrapīṭhayormadhye maṇḍapaṃ kārayet sudhīḥ / maṇḍapasya vidhānena toraṇāni tu pūrvavat // vis_35.20 // kṛtvā tu pūrvavat samyak vediṃ kuryāttu madhyataḥ / caturhastaṃ dvihastaṃ vā ekahastocchrayaṃ mane // vis_35.21 // susnigdhaṃ (-gdhāṃ?) kārayettatra darpaṇodarasaṃnibha (-bhā?)m / gomayenopalipyātha prokṣayedgandhavāriṇā // vis_35.22 // tadvedipīṭhayormadhye vṛttaṃ vā caturaśrakam / kārayettatra kuṇḍaṃ tu madhyame homamācaret // vis_35.23 // śālidroṇadvaye vedyāṃ sakūrcaṃ sāpidhānakam / sahiraṇyaṃ savastraṃ ca saritsalilapūritam // vis_35.24 // sasūtraṃ kālarahitaṃ droṇapūrṇaṃ suśobhanam / madhyame tu nyaseddhīmān viṣṇupāriṣadān bahūn // vis_35.25 // aindrādīśānaparyantaṃ kalaśān sthāpayet pṛthak / kumudaṃ kumudākṣaṃ ca puṇḍarīkaṃ ca vāmanam // vis_35.26 // śaṅkukarṇaṃ sarpanetraṃ sumukhaṃ supratiṣṭhitam / gandhādibhiḥ samabhyarcya homaṃ kuryādanandritaḥ // vis_35.27 // samidājyacarūn dadhnā madhunā payasāpi ca / yavān siddhārthasalilān pratyakaṃ śatamāhutīḥ // vis_35.28 // mantreṇāṣṭākṣareṇaiva dvādaśākṣarameva vā / nṛttagītasamātodyai rātriśeṣaṃ nayedbudhaḥ // vis_35.29 // sumuhūrte tu saṃprāpte brāhmaṇānāmunajñayā / svastisūkti(-kta?)yuto gatvā vimānaṃ tu pradakṣiṇam // vis_35.30 // svasvasthāne tu saṃprokṣya tattatsthānān smaran budhaḥ / kumbhodakādaśeṣaṃ tu mahāpīṭhe 'bhiṣecayet // vis_35.31 // viṣṇupāriṣadān sarvān saṃsmaret sādhakottamaḥ / pāyasaṃ kṛsaraṃ gaulyaṃ haridrānnaṃ caturvidham // vis_35.32 // sājyaṃ dadhipayoyuktaṃ nārikelapayāṃsi ca / nivedayenmahāpīṭhe cādimūrtimanusmaran // vis_35.33 // nivedya śeṣaṃ saṃgṛhya caṇḍādibhyo baliṃ kṣipet / śaṅkhabheryādisaṃyuktaṃ geyanṛttasamanvitam // vis_35.34 // vedādhyayanasaṃyuktaṃ balikarma samāpayet / balyante paramātmānaṃ snāpayedadhamottamam // vis_35.35 // mahāhavirnivedyātha puṇyāhaṃ punarācaret / brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān // vis_35.36 // ācāryaṃ pūjayet paścāt hemaratnāṅgulīyakaiḥ / idaṃ dhanyaṃ yaśasyaṃ ca sarvaśāntikaraṃ bhavet // vis_35.37 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ mahāpīṭha- pratiṣṭhāvidhirnāma pañcatriṃśo 'dhyāyaḥ || ṣaṭtriṃśo 'dhyāyaḥ viṣvaksenaḥ-- ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... puṇyāhaṃ vācayettatra brāhmaṇaiḥ saha mantravit / pañcabhārapramāṇaṃ vā tadardhaṃ vārdhameva vā // vis_36.1 // tannyūnaṃ na hi kartavyaṃ śālisaṃcayamuttamam / tatrordhve vikiredvidvān tadardhaṃ taṇḍulaṃ tathā // vis_36.2 // taṇḍulopari vinyasya cāṣṭapatrābjamuttamam / tatra madhye likhedbījaṃ dale cāṣṭākṣaraṃ nyaset // vis_36.3 // madhyame navakumbhaṃ tu sthāpayet sādhakottamaḥ / sūtravastrasamāyuktaṃ ratnamālyeralaṃkṛtam // vis_36.4 // gandhodakena saṃpūrṇaṃ vastragyugmena veṣṭitam / pūrvādi cāṣṭakumbhasya vastramekaikameva vā // vis_36.5 // diṅmūrtyādīni cāṣṭānāmekavastramathāpi vā / karṇikāyāṃ nyaset kumbhaṃ daleṣvaṣṭaghaṭān nyaset // vis_36.6 // trisaptapañcadarbhairvā kṛtvā kūrcaṃ vinikṣipet / tasmin pūrṇaghaṭe madhye devāgāraṃ tu cintayet // vis_36.7 // sahasraśīrṣā puruṣaḥ sahasrākṣāḥ sahasrapāt(?) / sahasrakuntalopetaṃ sahusramakuṭānvitam // vis_36.8 // sahasrādityasaṃkāśaṃ sahasrendunibhānanam / sahasravāhanairyuktaṃ sarvadiṅnāsikānvitam // vis_36.9 // śaṅkhacakragadāpāṇiṃ sarvapraharaṇānvitam / prāsādarūpamityāhuḥ pūrvarātre 'dhivāsayet // vis_36.10 // taddhyānenaiva devarṣe samyak snānamavāpnuyāt(?) / mokṣārthī mokṣamāpnoti tasmāddhyānaṃ viśiṣyate // vis_36.11 // maṇḍapādiṣu sarveṣu dhyānamevaṃ prakīrtitam / tasmin madhye nayedvidvān smaran tat parameṣṭhinā // vis_36.12 // pūrvādi cottarānte tu tanmūrtiṃ tu vicintayet / āgneyādiṣu koṇeṣu vainateyādikān nyaset // vis_36.13 // mṛtagasyādhipatiṃ siṃhaṃ vainateyāṃśakaṃ nyaset / tasmin pūrṇaghaṭe madhye pauruṣaṃ sūktamabhyaset // vis_36.14 // digdevādiṣu kumbheṣu tattanmūrtiṃ japet kramāt / ṛgādīnāṃ tu vedānāṃ sāramuddhṛtya nārada // vis_36.15 // pūrvādisomaparyantamuccaret susvareṇa tu / tataḥ pūrṇaghaṭādīni cārcayettena mantrataḥ // vis_36.16 // havirnivedayet paścāt mantreṇa parameṣṭhinā / mukhavāsaṃ tato dadyāt rakṣāṃ kṛtvāṣṭadikkrāmat // vis_36.17 // ghaṇṭādhvanisamāyuktaṃ gandhapuṣpādibhiḥ saha / haviṣā balidānaṃ tu kārayedaṣṭadikṣu ca // vis_36.18 // kumudādīni sarvāṇi gṛhṇanti balimuttamam / śaṅkṣadundubhinirghoṣaṃ kṛtvāsmin munisattama // vis_36.19 // tataḥ puṣpāñjaliṃ kṛtvā sādhakaḥ paramārthavit / namaskṛtyākhilān sarvān maṅgalānuccaretkramāt // vis_36.20 // prabhātāyāṃ tu śarvaryāmācāryaḥ snānamācaret / sūktena puruṣeṇaiva mantraṃ vā parameṣṭhinā // vis_36.21 // kumbhasthitena deveśaṃ pūjayet puruṣottamam / gandhādi dīpaparyantaṃ tattanmantreṇa sādhakaḥ // vis_36.22 // pūrvādīśānaparyantamarcayedaṣṭadigghaṭān / mahāmumbhādi saṃgṛhya prāsādaṃ tu paribhramet // vis_36.23 // śaṅkhabheryādinādaistu nṛttagītasamanvitam / svastivācanasaṃyuktaṃ garbhāgāraṃ praveśayet // vis_36.24 // devasyāgre tu saṃsthāpya taṇḍulopari nārada / mahākumbhasthadeveśaṃ vidhinādhipatiṃ param // vis_36.25 // tatpūrvapārśve saṃsthāpya taṇḍuleṣu ghaṭān kramāt / arghyapādyādinābhyarcya mukhavāsāvasānakam // vis_36.26 // evamabhyarcya matimān kṣamyatāmiti coccaran / mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana // vis_36.27 // kṣantumarhasi deveśa paripūrṇaṃ tadastu me / evaṃ kṛtvā tu mantrajño maṅgalāni samīrayet // vis_36.28 // ācāryaḥ puṣpamādāya namaskṛtya hariṃ prabhum / kumbhasthitena deveśe mūlabere niyojayet // vis_36.29 // tathaivāṣṭaghaṭācchaktiṃ taddehe viniveśayet / parameṣṭhyā nyaset pūrvaṃ diṅmūrtyādīn svavidyayā // vis_36.30 // mūlaberasya mūrdhneva secayettāṃstribindunā / devapāde tu hastābhyāṃ puṣpaṃ datvā punaḥ punaḥ // vis_36.31 // tataḥ puruṣasūktaṃ tu brāhmaṇaiḥ saha saṃjapet / tasmin kāle mahāprājña ācāryaṃ pūjayeddhanaiḥ // vis_36.32 // navavastrāṅgulīyaistu kaṭakādivibhūṣaṇaiḥ / kumbhasthitena toyena prokṣayedgehamuttamam // vis_36.33 // atropayuktaṃ yaddravyaṃ devatālaṃkṛtaṃ (-tiḥ?) vinā / ācāryāya pradātavyaṃ vastraṃ vrīhyādibhiḥ saha // vis_36.34 // niveditaṃ tu tatsarvaṃ sāttvatebhyo nivedayet / śilpinaṃ pūjayettatra daivajñamanupūjayet // vis_36.35 // brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān / kriyāvasāne matimān citrakarma ca kārayet // vis_36.36 // havanaṃ maṇḍapādyeṣu evameva samācaret / evamuktaprakāreṇa kārayedadhivāsanam // vis_36.37 // vāsādhivāsanaṃ caiva prāsādaprokṣaṇe mune / aṅkurārpaṇakārye tu homamatra na vidyate // vis_36.38 // bālagehaṃ tu devarṣe kalpayet pūrvavat kramāt / jagatī kumudādīni varjayettaruṇālaye // vis_36.39 // bālālayapratiṣṭhāyāṃ sthaṇḍile homamācaret / adhivāsādikarmāṇi vāsavādīni(?) kārayet // vis_36.40 // evamuktaprakāreṇa śaktimudvāsya nārada / jīrṇoddhāraṃ tataḥ kuryāt śilpinā kuśalena tu // vis_36.41 // anyathā kurute mohāt grāmanāśo dhanakṣayaḥ / sthānanāśo bhavettatra saṃbhavennātra saṃśayaḥ // vis_36.42 // tasmāt sarvaprayatnena vimānastha hariṃ param / udvāsayenmahābere kramāt pūrvaṃ yathāvidhi // vis_36.43 // tasmāt sarvaprayatnena śaktyudvāsanamārabhet / mārgeṇaikena saṃyojya prāsādasyādhidaivatam // vis_36.44 // vinodamaṇḍapaṃ caiva vapraprākārake tathā / parivārālayādyeṣu bahiḥ prākārake tathā // vis_36.45 // evamuktaprakāreṇa kārayedadhivāsanam / evaṃ saṃkṣepataḥ proktaṃ jīrṇoddhāramathārabhet // vis_36.46 // ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhiṃ param / ācāryaṃ yajamānaṃ ca takṣācāryaṃ mahāmune // vis_36.47 // mṛṇmayapratimājīrṇe śūlamṛtpaṭarajjavaḥ / punastu mṛṇmayāḥ kāryā śilayā vāpi kārayet // vis_36.48 // śailajapratimājīrṇe lohajāḥ śailajāstathā / ratnajapratimājīrṇe sauvarṇaṃ vāpi rājatam // vis_36.49 // dārumṛcchailalohādyā rukmaratnādikāḥ kramāt / uttamā iti vijñeyā uttarottaramagrataḥ // vis_36.50 // rukmaṃ ratnaṃ samānaṃ ca kecidāhurmanīṣiṇaḥ / śilālohaṃ ca sadṛśaṃ devarṣe iti kecana // vis_36.51 // hāṭakaṃ rajataṃ tāmraṃ samānamiti nārada / lohaśabdena saṃjñātvā kārayedutsavādikam // vis_36.52 // yajamānasya vāñchā cet yathāvittānusārataḥ(!) / asmin munivaraśreṣṭha trapukaṃ cāyasaṃ vinā // vis_36.53 // ātmārthe ca parārthe ca pratimākaraṇe mune / adhamadravyasaṃpannaṃ parakāryamanuttamam(?) // vis_36.54 // sadṛśane tu yatkāryaṃ madhyamaṃ procyate budhaiḥ / nottamaṃ tvadhamaiḥ kāryaṃ kurvan mohāt praṇaśyati // vis_36.55 // rājarāṣṭraṃ ca sakalaṃ iti śāstrasya niścayaḥ / dravya eva visaṃvādo mānonmānapramāṇakaiḥ // vis_36.56 // na nyūnamatiriktaṃ ca yadi cetsiddhimātmanaḥ / mūlaberādiberāṇaṃ jīrṇoddhāravidhau mune // vis_36.57 // ātmārthe vā parārthe vā tulyametaddvijottama / ātmārthe vaṃśanāśaḥ syāt parārthe rāṣṭranāśanam // vis_36.58 // tasmāt sarvaprayatnena kārayedvidhicoditam / vimānaṃ pratimāṃ vāpi prākāraṃ gopuraṃ tathā // vis_36.59 // maṇḍapaṃ pūrvavat kuryāt navakarmānulepane / naṣṭālayaṃ cettadbhūmau purāṇoktaṃ cārṣaṃ tu vā // vis_36.60 // daivikaṃ mānuṣaṃ vāpi yathākāmaṃ tu kārayet / uttamālayamatraiva uttamottamameva vā // vis_36.61 // adhamottamaṃ vā viprendra jīrṇaṃ cenmunisattama / madhyamenādhamenaiva kārayedālayaṃ punaḥ // vis_36.62 // yajamānasya vāñchā cenmadhyame 'pyevameva tu / adhamālayaṃ bhavettasmin adhamottamameva vā // vis_36.63 // adhamādhamamevātha jīrṇoddhāraṇakarmaṇi / upapīṭhasamāyuktaṃ dvitalaṃ tritalaṃ tu vā // vis_36.64 // yathāvittānusāreṇa(!) kuryādekatalaṃ tu vā / uttamādikramaṃ jñātvā yathākāmaṃ tu vardhayet // vis_36.65 // vardhanācchriyamāpnoti rājño rāṣṭrasya nārada / tathaiva nagarādīnāmālayasya viśeṣataḥ // vis_36.66 // bhavanaṃ gopurākāraṃ śālakūṭādikaṃ mune / jīrṇaṃ cediha loke tu kārayedvā prapākṛtim // vis_36.67 // nagarādīni saṃjñātvā grāmarājānukūlataḥ / yathāvittānusāreṇa(!) kuryādveśma yathāparuci // vis_36.68 // grāmānukūlato vāpi dhāma kuryādanuttamama / pratimāṃ punaratraiva kuryāt prāsādamātrataḥ // vis_36.69 // dvāramānena vā cāsmin garbhamānena vā mune / uttamādhamamadhyena naṣṭoddhāraṇakarmaṇi // vis_36.70 // tadgehāt paścime yāmye nirgamākṛti neṣyate / pūrvavat kārayejjīrṇasyoddhāre munisattama // vis_36.71 // saṃmohāt paściye yāmye nirgamaṃ kārayedyadi / grāmasya kalahaṃ kuryāt dharmamārgarṃ(-go?)vinaśyati // vis_36.72 // tadrāṣṭraṃ yajamānaśca naśyatyeva na saṃśayaḥ / tasmāt sarvaprayatnene na kuryānnirgamākṛtim // vis_36.73 // pūrvadvārasya gehasya maṇḍapādi yathākramam / yajamānasya vāñchā cedyathākāmaṃ tu vardhayet // vis_36.74 // sarvaśaḥ pratidikṣvādi paścimaṃ neṣyate mune / pūrvadvārasya gehasya maṇḍapādi yathākramam // vis_36.75 // jīrṇoddhāre muniśreṣṭha sarvaṃ pūrvavadācaret / tasmāt sarvaprayatnena yathākāmaṃ tu vardhayet // vis_36.76 // vardhanācchriyamāpnoti tadgehasya dine dine / prākārādiṣu bhūṣāṇāṃ bhedo vā doṣakāraṇam // vis_36.77 // na bhavediti bhāṣante munayo nāradādayaḥ / gopure 'dhikabhāvaṃ ca prākāre 'pi viśeṣataḥ // vis_36.78 // evaṃ parīkṣya matimān navakarmānulepane / naṣṭoddhāre ca vai cāsmin jīrṇoddhārādiṣu kramāt // vis_36.79 // kārayet sādhakaḥ paścāt śilpācāryasamanvitaḥ / mūlabere muniśreṣṭha bhinnaṃ chedyaṃ bhavedyadi // vis_36.80 // sphuṭitaṃ cettu tadberaṃ tyaktvā paścānmahāmune / śaktimudvāsayedberāt kṣipraṃ śāntiṃ samācaret // vis_36.81 // tasyāgre vidhivat kumbhe saṃsthāpya harimavyayam / tatkumbhamadhye mūlena mūlaberānnayeddharim // vis_36.82 // śāntihomaṃ tataḥ kṛtvā cakramantreṇa mantravit / sudarśanamahāmantraṃ sarvaśantikaraṃ bhavet // vis_36.83 // āvāhanavisargaṃ tu kumbhāt pūrvavadācaret / bālasthānaṃ kramāt kalpya sthāpayedvidhicoditam // vis_36.84 // jalādhivāsanaṃ tasya neṣyate munisattama / sadyo 'dhivāsanenaiva sthāpayeddharimavyayam // vis_36.85 // jīrṇoddhāre muniśreṣṭha kālavelādi neṣyate / nirīkṣya bahudhā doṣān pūjākāle dine dine // vis_36.86 // paścāt saṃpūjayeddevaṃ doṣahīnaṃ bhavedyadi / evaṃ doṣasamāyuktaṃ mohāllobhādyajeddharim // vis_36.87 // tatpūjā niṣphalā yāti kartā bhartā ca naśyati / tadgrāmaṃ nidhanaṃ yāti rogavṛddhirbhaviṣyati // vis_36.88 // tasmāt sarvaprayatnena jīrṇoddhāraṇamācaret / dhvaje vārohite paścāt vaiguṇyaṃ yadi dṛśyate // vis_36.89 // utsavaṃ ca muniśreṣṭha śāntihomasamanvitam / bālasthāne samāsādya utsavaṃ tatra kārayet // vis_36.90 // anyathā cenmahādoṣo rājñaścaiva vināśakṛt / tasmāt sarvaprayatnena śeṣakarma samācaret // vis_36.91 // nityotsavādi karmāṇi bālasthāne 'pi nārada / pūrvavat kārayeddhīmān iti śāstrasya niścayaḥ // vis_36.92 // mantrajño vaṃśasaṃpanno kulīnaḥ śāstrapāragaḥ / tantrajño vedapāṭhī ca sthāpanādikriyāparaḥ // vis_36.93 // sarvāvayavasaṃpūrṇaḥ sarvarogavivarjitaḥ / suśāntaḥ kuśalo dānto yadṛcchālābhatoṣakaḥ // vis_36.94 // amatsarī jitakrodhaḥ dhūdrasaṃkaravarjitaḥ / varjyāvarjyaḥ kṛtajñaśca pūrvakārī ca bhaktimān // vis_36.95 // tadvaṃśyo vāpi śiṣyo vā praśiṣyastantrapāragaḥ / tantravān dīkṣito vāpi guṇavān guṇavittamaḥ // vis_36.96 // rājayakṣmā(?)ca kuṣṭhī ca gulmī ca śibi(pi?) viṣṭakaḥ / khalvāṭaḥ cātivṛddhaśca bālo vṛṣaṇarogavān // vis_36.97 // hrasvākāro 'tidīrghaśca kṛśacibuka eva ca / badhiro vikalāṅgaśca vipro radanadoṣayuk // vis_36.98 // varjayeddevakāryeṣu kunakhī ca viśeṣataḥ / sthāpakācāryayoścaiva lakṣaṇaṃ viddhi nārada // vis_36.99 // saṃgrahellakṣaṇopetamācāryaṃ sthāpakaṃ tathā / evaṃ parīkṣya matimān pratiṣṭhārādhanādiṣu // vis_36.100 // jīrṇoddhāre viśeṣeṇa lakṣayellakṣaṇān krāmat / sumuhūrte sulagne ca sthāpakastakṣakānvitaḥ // vis_36.101 // tantreṇaikena kartavyaṃ karṣaṇādiṣu nārada / yattantreṇa samārabdhaṃ tattantreṇa samācaret // vis_36.102 // anuktaṃ cānyatantreṣu nirīkṣyātra prayojayet / viśeṣāṃśca muniśreṣṭha cānyathā rāṣṭranāśakṛt // vis_36.103 // cāturvarṇyasamopetaḥ(?)sadācāraparāyaṇaḥ / sadvaṃśyaḥ sarvaśāstrajño lokajñaḥ sarvadharmavit // vis_36.104 // bhaktimān dhanavān vāgmī sarvasaṃkalpavṛddhiyuk / suśīlaśca surūpaśca śraddhāluḥ śuddhamānasaḥ // vis_36.105 // ācāryaḥ takṣakaścaiva vaṃśagaḥ sumukhottamaḥ / śāstraprāmāṇyakaścaiva dīnaḥ subahubhṛtyavān // vis_36.106 // yathoktakārī matimān kuśalaḥ sarvakarmasu / pūrvakārī ca tadvaṃśyaḥ tacchiṣyo vā praśiṣyakaḥ // vis_36.107 // tajjātīyo 'nyajātīyaḥ pūrvāpūrvaguṇādhikaḥ / pūrvāpalobhe tu gṛhṇīyāt uttaraṃ nānyathā mune // vis_36.108 // mohena yadi gṛhṇīyāt tasya syāt kartṛsaṃkaraḥ / kartṛsaṃkaradoṣeṇa rājarāṣṭrasya rogakṛt // vis_36.109 // tasmāt sarvaprayatnena śāstradṛṣṭyā samācaret / takṣakaṃ takṣasūtrajñaṃ kuśalaṃ sarvakarmasu // vis_36.110 // laghuhastaṃ surūpaṃ ca suśāntaṃ daivikaṃ tathā / vaṃśānuvaṃśasampannaṃ kuśalaṃ satparāyaṇam // vis_36.111 // vaiṣṇavaṃ sūtrakālajñaṃ kriyājñaṃ pūrvakāriṇam / dayāluṃ śāntamanasaṃ satīrthaṃ(?)satsamādṛtam // vis_36.112 // tadalābhe tu tadvaṃśyān tacchiśyān vā praśiṣyakān / saṃnimantritamevaṃ tat(?)na kuryājjātisaṃkaram // vis_36.113 // anyajātisamālabdhamādikāle mahāmune / anyajātyā kṛtaṃ mohādrājarāṣṭravināśakṛt // vis_36.114 // evaṃ lakṣaṇamālabhya karturicchāpuraḥsaram / yo mohādanyamārgeṇa kārayenmunisattama // vis_36.115 // ācāryasya ca kartuśca takṣṇaścāpyaśubhaṃ bhavet / iti subahu nirīkṣya buddhidṛṣṭyā satatamananyamatiḥ sa kartṛmatyā // vis_36.116 // sthapatimati ca(?)kārayīta jīrṇoddharaṇamasau jagatāṃ gururgururyaḥ / viṣvaksenaḥ--- ataḥ paraṃ pravaṣyāmi prāsādasya viśeṣataḥ // vis_36.117 // rathādiśibikādīnāṃ prokṣaṇaṃ paramaṃ śubham / sarvaśāntikaraṃ puṃsāṃ sarvatīrthaphalāpradam // vis_36.118 // pūrvoktamaṇḍape śuddhe sarvamaṅgalasaṃyute / tanmadhye hastakāṃ vediṃ vṛttāṃ vā cutaraśrakām // vis_36.119 // kārayecchāstradṛṣṭena tannāma adhunocyate / vṛttaṃ suśobhanaṃ nāma caturaśraṃ sumaṅgalam // vis_36.120 // rājarāṣṭravivṛddhyarthaṃ vṛttakāraṃ bhavet sadā / grāmāyatanavṛddhyarthaṃ caturaśraṃ tu nārada // vis_36.121 // vṛttaṃ vākṛti vijñeyaḥ(?) caturaśraṃ tu vādhiḥ / āmeṣṭakābhiḥ pakvābhiḥ kuryādvedimanuttamām // vis_36.122 // hastocchrāyāṃ tadardhaṃ vā darpaṇodarasaṃnibhām / pūrvavadvedimālipya prokṣayet pūrvavat kramāt // vis_36.123 // puṇyāhaṃ vācayettatra brāhmaṇānāmanujñayā / pūrvavat sthaṇḍilaṃ kṛtvā śālinā munisattama // vis_36.124 // tadardhaṃ taṇḍulaṃ kṛtvā śālibhirvānyameva vā / vedikāyāṃ tadūrdhve tu pīṭhaṃ kṛtvā likhet punaḥ // vis_36.125 // vedikāyāṃ tu paritaḥ śālibhirvedimācaret / śālimadhye muniśreṣṭha cāṣṭadigdalamālikhet // vis_36.126 // chandomūlādivacanaṃ likhettaddalamadhyame / sūtravastraparicchannaṃ sarvalakṣaṇasaṃyutam // vis_36.127 // candramaṇḍalamadhye tu sthāpayettena mantrataḥ / tatkumbhajalamadhye tu sitapuṣpaṃ vinikṣipet // vis_36.128 // puṣpamālyairalaṃkṛtya vastrayugmairalaṃkṛtam / navaratnasamāyuktaṃ navakūrcayutaṃ tathā // vis_36.129 // tasminnāvāhayenmadhye prāsādasyādhidaivatam / madhye kumbhaṃ ca paritaḥ sthāpayedaṣṭadigdale // vis_36.130 // tattanmantreṇa matimān aṣṭakumbhānanukramāt / navavastreṇa saṃchādya sūtrapuṣpajalānvitam // vis_36.131 // kūrcadvayasamopetaṃ puṣpamālyairalaṃkṛtam / pūrvādīśānaparyantaṃ kumbhe pūrvavadānayet // vis_36.132 // ācāryaḥ samalaṃkṛtya hemavastrāṅgulīyakaiḥ / kumbhasya dakṣiṇe pārśve uttarābhimukhaḥ sthitaḥ // vis_36.133 // puṇpāñjalipuṭaṃ kṛtvā imaṃ mantraṃ japedbudhaḥ / sahasraśīrṣādīni (-di?) sūktaṃ tu puruṣeṇa tu // vis_36.134 // mulaberānnayet kumbhe devaṃ prāsādarūpiṇam / athavā muniśārdūla cānayet parameṣṭhinā // vis_36.135 // digdalāṣṭaghaṭe vidvān tattanmantreṇa cānayet / pūrvavadbalidānaṃ tu kāreyanmantravittamaḥ // vis_36.136 // tathaiva prokṣayedvidvān sūktena puruṣeṇa tu / garbhagehaṃ tathā prokṣya bahirantaḥ samantataḥ // vis_36.137 // kumbhasthitena deveśaṃ vimānādiṣu yojayet / arghyapādyādinābhyarcya havistatra na vidyate // vis_36.138 // baliṃ tu kārayettatra cāṣṭadikṣu samantataḥ / tasmin kāle mahāprājño ācārya pūjayet kramāt // vis_36.139 // hemavastrāṅgulīyaistu pūjayeddevavattadā / śilpinaṃ pūjayettatra navavastrāṅgulīyakaiḥ // vis_36.140 // brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān / evameva tu kartavyaṃ triradhā (?) śibikāni ca // vis_36.141 // rathādivāhanānāṃ tu khageśācchaktimānayet / tena mantreṇa mantrajño prokṣayet pūrvavat kramāt // vis_36.142 // caṇḍālapatitodakyāniṣādyai(-dai?)stakṣakādikaiḥ / lobhādvā yadi vā mohāt sparśanaṃ cenmunīśvara // vis_36.143 // prāsādaprokṣaṇenaiva prāsādaṃ śuddhyate 'tra vai / athavā muniśārdūla pañcagavyaṃ samānayet // vis_36.144 // devāgre hastamātraṃ tu samālipya samāhitaḥ / droṇaśāliṃ tu vistīrya tadardhaṃ taṇḍulaṃ tathā // vis_36.145 // tatra madhye likhet padmaṃ pūrvoktena vidhānataḥ / pañcagavyaṃ tu saṃsthāpya tena bījena sādhakaḥ // vis_36.146 // puṇyāhaṃ vācayettatra gandhapuṣpādinārcayet / havirnivedayet paścāt smaran devasya rūpiṇam // vis_36.147 // prokṣayedgavyakairmantraiḥ pañcopaniṣadaiḥ kramāt / tataḥ saptadaśā bhinnān kalaśān baliberage // vis_36.148 // snapanaṃ kārayettasmin śuddhyate nātra saṃśayaḥ / caṇḍālādyaiśca saṃspṛṣṭaṃ(-ṣṭe?) prāyaścittamidaṃ smṛtam // vis_36.149 // prāsādaprokṣaṇaṃ paścāt kārayedvidhicoditam / ācāryaṃ pūjayettatra yathāvittānusārataḥ(!) // vis_36.150 // diṅmūrtīnāṃ tu sarveṣāṃ na śuddhiriha nārada / atra kaścidviśeṣo 'sti diṅmūrtisthāpanāvidhau // vis_36.151 // ardhacitrapratiṣṭhāyāṃ yatproktaṃ saṃhitāntare / tathaiva kārayettasmin diṅmūrtīnāṃ tu nārada // vis_36.152 // āyurārogyaputrādīn labhate nātra saṃśayaḥ / utsavānte pralepānte durjanasparśane tathā // vis_36.153 // durnimittā(-tto?)daye caiva kāryaṃ saṃprokṣaṇāvidhiḥ / diṅmūrtīnāṃ tu sarveṣāṃ utsavānte na kārayet // vis_36.154 // ardhacitrapratiṣṭhāsmin śeṣaṃ sādhāraṇaṃ bhavet / durjanasparśanaṃ cettu prāsādaṃ munisattama // vis_36.155 // caṇḍālādyaiśca saṃspṛṣṭaṃ(-ṣṭe?) prāyaścittaṃ samācaret / tenaiva śuddhyate tasmin nātra kāryā vicāraṇā // vis_36.156 // diṅmūrtīnāṃ tu sarveṣāmasmiṃstenaiva tuṣyati / gehasyālepanānte ca durjanasparśane 'pi ca // vis_36.157 // diṅmūrtīnāṃ tu sarveṣāṃ viśeṣaṃ na tu kārayet / tathaiva durnimitteṣu śeṣaṃ pūrvavadācaret // vis_36.158 // prāsādaprokṣaṇenaiva śuddhyate nātra saṃśayaḥ / nāstikyenaiva yo mohāt anyathākurute mune // vis_36.159 // tat sthānaṃ nāśakṛdvāpi tadgrāmasya tathaiva ca / tasmāttu vidhivat samyak kārayettantravittamaḥ // vis_36.160 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ [jīrṇoddhārādividhirnāma] ṣaṭtriṃśo 'dhyāyaḥ || saptatriṃśo 'dhyāyaḥ nāradaḥ--- namaste 'stu jagannātha viṣṇupāriṣadeśvara / viṣvaksena namaste 'stu namaste viśvakarmaṇe // vis_37.1 // tvatto 'dhītaṃ mayā tantraṃ pañcarātrārṇavāmṛtam / dīkṣāśakunavistāro na tvayā kiñcidīritaḥ // vis_37.2 // tatsarvaṃ śrotumicchāmi prabrūhi bhagavan mama / iti vijñāpito devo viṣvakseno mahātmanā // vis_37.3 // pratyuvāca mahajejāḥ praṇamya garuḍadhvajam / viṣvaksenaḥ--- śruṇu nārada tattvena mahāvidyāṃ purātanīm // vis_37.4 // mayā pṛṣṭaḥ purā prāha mahāviṣṇurjaganmayaḥ / sādhakānāṃ hitārthāya catuḥṣaṣṭiprabhedataḥ // vis_37.5 // śakunāni jagannāthaḥ tān sarvān prabravīmi te / vighneśaḥ prathamaḥ prokto gāṅgeyo mūṣikādhvajaḥ // vis_37.6 // taṃ pūjayitvā vidhivat praṇamya prārthayen mune / tasmin prasanne vighneśe sarvadevanamaskṛte // vis_37.7 // sarvārthasiddhirbhavati nātra kāryā vicāraṇā / sa eva nāyakasteṣāṃ śakunānāṃ gaṇeśvaraḥ // vis_37.8 // tasmāt sarvaprayatnena pūjayedvighnanāyakam / pūjākramaṃ pravakṣyāmi saṃkṣepeṇa mahāmune // vis_37.9 // āvāhayecchucau deśe sulipte suvicitrite / svāsane darbhasaṃkīrṇe kusumairupaśobhite // vis_37.10 // gāyatryā cāsanaṃ dadyāt praṇamya gaṇanāyakam / arghyaṃ pādyaṃ tathācāmaṃ madhuparkaṃ tathaiva ca // vis_37.11 // snānaṃ vastropavītaṃ ca bhūṣaṇaṃ gandhapuṣpakam / dhūpadīpaṃ (-pau?) nivedyādi stotraṃ rajamukhaṃ smaran // vis_37.12 // kṛtvā pūjāṃ gaṇeśasya praṇamya prārthayet prabhum / gāyatryā caiva tatsarvaṃ kuryāttantravicakṣaṇaḥ // vis_37.13 // evaṃ pūjya tataḥ paścāt gandhapuṣpādibhiḥ punaḥ / pustakaṃ pūjajitvā tu yathāvadvijitendriyaḥ // vis_37.14 // ālikhet pustakaṃ sarvaṃ śakunāni yathākramam / nāradaḥ-- kathaṃ deva nimittāni likhyate pustake naraiḥ // vis_37.15 // etadācakṣva bhagavan saṃśayo me mahānasau / viṣvaksenaḥ--- evameva mayā pṛṣṭaḥ provāca bhagavān yathā // vis_37.16 // tathaivātra pravakṣyāmi śṛṇuṣva munipuṅgava / vighnarāja (-jo?) mahārātiḥ mahiṣaḥ śukapītakaḥ // vis_37.17 // kabandhaṃ na nadī caiva bṛhajjālī tathaiva ca / puruṣaśca mṛgaścaiva mārjāro devagaustathā // vis_37.18 // devāgāro rathaścaiva jvaraḥ kalpadrumastathā / vyāghraprāsādarakṣāṃsita mṛgo grāhastathaiva ca // vis_37.19 // makaro vṛścikaścaiva puṣkalā(-rā?)vartakastathā / matsyayugmaṃ ca śyenaṃ ca śrīvṛkṣe ca sarasvatī // vis_37.20 // vānaraṃ ca (-raśca?) mahācakraṃ vṛkaśaṅkhakapiñjalāḥ / aṅkuśaṃ lokamātaṅga ṛkṣāśvaṃ rājahaṃsakam // vis_37.21 // dhūmacāmarasiṃhāśca pūrṇariktaghaṭau kramāt / padminīkākacandrāśca dhvajaśūlau ca darpaṇam // vis_37.22 // nagno dīpaśca vidhavā maṅgalāpitṛbhūstathā / kūrmaḥ kālīmahādurgār(-ge?)sarparājajaradgavau // vis_37.23 // nṛpabrahmaharīśān vai ete śakunasūcakāḥ / ekaikasya bhavecchākhā eka eva prakīrtitaḥ // vis_37.24 // tān sarvān kramaśo vakṣye yathāvattān nibodha me / vighneśamāditastatra tataḥ ślokaṃ pravakṣyate // vis_37.25 // vighneśo dṛśyate yatra sādhakendreṇa dhīmatā / prārthitasya tu tāṃ siddhiṃ tacchiṣyāyādiśedguruḥ // vis_37.26 // śatrunāśaṃ tathaivāgraṃ rājapūjā ca dṛśyate / dhanalābhor'thalābhaśca abhayaṃ ca bhaviṣyati // vis_37.27 // kāyakleśaṃ tathā rogaṃ sarvatra bhayameva ca / dṛśyate yatra mahiṣaṃ tatra vyādhirbhaviṣyati // vis_37.28 // vidyāsukhaṃ mahājyotirdṛśyate śukapītakam / āyuśca labhate yasmāt bandhūnāṃ ca sukhaṃ bhavet // vis_37.29 // lambānanaṃ (kabandhaṃ tu ?) yathādṛṣṭaṃ viyogaṃ bandhubhiḥ saha / yujyate bhayamanyupagraṃ piśāyebhyastathaiva ca // vis_37.30 // dṛśyate yatra kāverī vipadaṃ ca vinaśyati / sukhaṃ bhavati sarvatra bahuvrīhirbhaviṣyati // vis_37.31 // vṛddhirbhavati sasyānāṃ rājā ca vijayī bhavet / āyurārogyadaṃ nṝṇāṃ roganāśo bhaviṣyati // vis_37.32 // dṛśyate tu bṛhajjālī mukharogaṃ vinirdiśet / kṛṣṇakuṣṭhaśarīre(?)tu gṛhanāśamathāpi vā // vis_37.33 // puruṣaśca (-ṣe ca ?) mṛge dṛṣṭe brahmavarcastapoyutaḥ(?) / abhipretārthasiddhiṃ ca śubhaṃ caiva vinirdiśet // vis_37.34 // mārjārā yatra dṛśyante bandhunāśaṃ viyogitā / dadhikṣīraghṛtādīnāṃ nāśo bhavati nānyathā // vis_37.35 // devagaurdṛśyate yatra śatrubhyo bhayamādiśet / sahavāsaṃ ca putrāṇāṃ mātṝṇāṃ ca vināśanam (?) // vis_37.36 // devālaye 'tha dṛṣṭe vai vidyāvṛddhistathā bhavet / putralābhor'thalābhaśca bhaviṣyati na saṃśayaḥ // vis_37.37 // vimānaṃ dṛśyate yatra rājyalābho nṛpasya tu / śudrabrāhmaṇavaiśyānāṃ lābhaḥ sarvo bhaviṣyati // vis_37.38 // jvare dṛṣṭe jvaraṃ brūyādaṅgahāniḥ kṣudhārtatā / hṛttāpa arthanāśaśca bhaviṣyati na saṃśayaḥ // vis_37.39 // kalpadrume 'tha dṛṣṭe vai rājyena sadṛśaṃ sukham / brāhmaṇasya śriyaṃ brūyādīpsitārthaṃ bhaviṣyati // vis_37.40 // vyāghre dṛṣṭe bhayaṃ ghoraṃ gavādīnāṃ vinirdiśet / rājato bhayamatyugraṃ puruṣasya na saṃśayaḥ // vis_37.41 // prāsādo dṛśyate yatra putrapautraiḥ sukhī bhavet / dhanadhānyasamṛddhiśca bhavettatra na saṃśayaḥ // vis_37.42 // niśācare ca vai dṛṣṭe ghoraṃ nṝṇāṃ bhayaṃ bhavet / brāhmaṇānāṃ gavāṃ caiva vadhaṃ brūyurasaṃśayaḥ // vis_37.43 // kṛśṇe mṛge 'tha dṛṣṭe vai yajñakalyāṇamādiśet / rāṣṭraśānti kuṭumbasya kīrtiṃ vātha vinirdiśet // vis_37.44 // śiṃśumāre 'tha dṛṣṭe vai maraṇaṃ ca bhayāvaham / ajagomahiṣādīnāṃ vyādhiṃ cārtiṃ vinirdiśet // vis_37.45 // makare dṛśyamāne tu strībhogaṃ labhate dhruvam / ārogayamannalābhaśca labhate nātra saṃśayaḥ // vis_37.46 // vṛściko dṛśyate yatra viṣeṇa maraṇaṃ bhavet / hṛttāpamātmapīḍā ca bhāryākalahameva ca // vis_37.47 // puṣkalā(-rā?)vartake dṛṣṭe mahadvṛddhirbhaviṣyati / vṛddhirbhavati sasyānāṃ subhikṣaṃ kṣetrameva ca // vis_37.48 // kīrtiṃ vṛddhiṃ jayaṃ caiva vindate paramaṃ sukham / balavṛddhiṃ subhikṣaṃ ca matsyayugmaṃ vinirdiśet // vis_37.49 // śyenastu dṛśte yatra śastreṇa maraṇaṃ bhavet / palāyanaṃ kuṭumbasya śatrubhirbhayamādiśet // vis_37.50 // nidhanaṃ labhate sastu (yastu ?) sadā lābhavinirgagatam / puṣkalaṃ dhanadhānyaṃ ca vaṃśavṛddhirbhaviṣyati // vis_37.51 // kṛkalāso bhavedyatra brāhmaṇaiśca viruddhyate / varṇasya saṃkaraṃ brūyāt tvagdoṣaṃ ca vinirdiśet // vis_37.52 // śrutalābhaṃ ca vā vṛddhiṃ kīrtilābhaṃ ca śāśvatam / vyavahāre jayaṃ caiva sarasvatyāṃ vinirdiśet // vis_37.53 // kuṭumbasya ca daurbalyaṃ varṇasaṃkarameva ca / vānaro dṛśyate yatra mṛgebhyo bhayameva ca // vis_37.54 // cakre tu vijayaṃ nityaṃ rājyalābhamavāpsyati / vyādhidurbhikṣanāśaṃ ca śatrunāśaṃ vinirdiśet // vis_37.55 // taskarebhyo bhayaṃ nityaṃ vṛke dṛṣṭe na saṃśayaḥ / kṣutpīḍāṃ rājapīḍāṃ ca rāṣṭrasya ca vinirdiśet // vis_37.56 // bhayanāśaṃ śrinayaṃ caiva puṣkalārthaṃ tathaiva ca / strīlābhaṃ vastralābhaṃ ca pāñcajanye vinirdiśet // vis_37.57 // piṅgalā(?) dṛśyate yatra śatrubhirmaraṇaṃ bhavet / rāṣṭrasya kalahaṃ brūyāt viṣaṃ bhavati nānyathā // vis_37.58 // hastilābhastathā rājño aṅkuśe tu vinirdiśet / samare vijayaṃ teṣāṃ puṣkalārthaṃ vinirdiśet // vis_37.59 // varāho dṛśyate yatra sasyanāśaṃ vinirdiśet / śastrakṣayaṃ punaḥ paśyet arthanāśaṃ bhayaṃ tu vā // vis_37.60 // putralābhaṃ śriyaṃ caiva rājyalābhaṃ tathaiva ca / sphuṭamairāvate dṛṣṭe rājyalābhaṃ tu nirdiśet // vis_37.61 // ṛkṣarāje 'tha vai dṛṣṭe kṣetranāśo bhaveddhruvam / sthānanāśo bhavettatra śatruvṛddhiṃ ca nirdiśet // vis_37.62 // grāme śāntirmanastuṣṭirmaṅgalāyatanaṃ bhavet / āyurārogyamaiśvaryamarthe(-śve?)na tu vinirdiśet // vis_37.63 // rājahaṃso (-se?) bhavennityaṃ rājyalābho jayāya tu / āyuraiśvaryavṛddhiśca puṣkalākīrtireva ca // vis_37.64 // dhūme bandhuvināśaśca vidyutā maraṇaṃ bhavet / niṣādebhyo bhayaṃ caiva vaidhavyaṃ ca bhaviṣyati // vis_37.65 // cāmare caiva dṛṣṭe tu grāmanāśo bhaviṣyati / anāvṛṣṭiśca rājyasya ativṛṣṭirathāpi vā // vis_37.66 // siṃhe dṛṣṭe bhaveccaiva arthalābhaṃ ca nirdiśet / sadvṛddhiṃ sarvajantūnāṃ putrapautravivardhanam // vis_37.67 // putrapautravivṛddhiṃ ca puṣkalāṃ śriyamāpnuyāt / pūrṇakumbhe tu vai dṛṣṭe puruṣāṇāṃ na saṃśayaḥ // vis_37.68 // śatrūṇāṃ vṛddhisaṃyuktaṃ dhanadhānyavināśanam / riktakumbhe tu vai dṛṣṭe bhavatyeva na saṃśayaḥ // vis_37.69 // dhanalābhaṃ tathāvāptiḥ(?) putralābhastathaiva ca / labhate sarvalābhaṃ ca puṣkariṇyāḥ pradarśane // vis_37.70 // cintitārthā vinaśyanti āyuraiśvaryanāśanam / yasmin kāle tu saṃpaśyet duṣṭakākaṃ sudurmanāḥ // vis_37.71 // śatrukṣayaṃ dhanāvāptiṃ samare vijayaṃ tathā / āyurārogyasaṃprāptiṃ pūrṇacandrasya darśanāt // vis_37.72 // vijayaṃ śatrunāśaśca dhanadhānyasukhāvaham / āyurārogyadaṃ nṝṇāṃ uttamadhvajadarśanāt // vis_37.73 // śatruvṛddhiṃ dhanacchedaṃ sarogaṃ sasyanāśanam / saṃpaśyan śūlarājānaṃ nātra kāryā vicāraṇā // vis_37.74 // ārogśyaṃ balamaiśvaryaṃ kīrtiṃ vidyādhanāgamam / labhate nāsti sandeho darpaṇasya ca darśanāt // vis_37.75 // lābhahāniryaśo hānirāyurhānistathaiva ca / sarvahānirbhavatyeva nagnasyaiva ca darśanāt // vis_37.76 // cittārthaṃ labhate tatra śubhaṃ vāpyaśubhaṃ tu vā / śatrukṣayaṃ ca bhavati pradīpaṃ yastu paśyati // vis_37.77 // arthahānirmanastāpaḥ gṛhe duścaritaṃ bhavet / vidhavādarśanaṃ yasya bhavatyatra na saṃśayaḥ // vis_37.78 // arthalābho manastuṣṭiḥ gṛhe saṃpadbhaviṣyati / cintitārthaṃ labhettatra sumaṅgalyāḥ pradarśane // vis_37.79 // śmaśānaṃ dṛśyate yatra grāmanāśaṃ dhanakṣayam / bandhudevaviyogaṃ ca sarvate bhayameva vā // vis_37.80 // abhayaṃ sarvatattveṣu kūrmarāpajapradarśanāt / rājyaṃ śriyaṃ ca saṃprāpya kṣemārogyayuto bhavet // vis_37.81 // śatruvṛddhirdhanacchedaḥ vyādhirdurbhikṣavardhanam / cintitaṃ naśyate(!) tatra mahākālīpradarśanāt // vis_37.82 // vijayaṃ cārthalābhaṃ ca kīrtiśrīvardhanaṃ tathā / putrapautravivṛddhiśca durge dṛṣṭe na saṃśayaḥ // vis_37.83 // vyādhiṃ pravāsaṃ maraṇaṃ vipatsyati na saṃśayaḥ / pañcāsyapannagaṃ paśyet pāpibhiścābhibhūyate // vis_37.84 // vyādhināśo(?) mahadduḥkhaṃ kuṭumbasya vināśanam / ālokite mahāpāpe gardabhe syānna saṃśayaḥ // vis_37.85 // jaradgavaṃ prapaśyetā narāḥ śokārṇavaṃ punaḥ / vrajanti vyādhinā pīḍā kalahaṃ ca gṛhe bhavet // vis_37.86 // cakravartinamāyāntaṃ avalokya janādhipam / śriyaṃ prāpnoti putrāṃśca puṣṭiṃ ca labhate naraḥ // vis_37.87 // caturmukhaṃ samālokya brahmāṇaṃ kamalāsanam / sarvādhipatyamāpne vaṃśavṛddhiśca jāyate // vis_37.88 // viṣṇumālokya deveśaṃ śaṅkhacakragadādharam / sarvādhipatyamāsthāya sthitiṃ ca labhate naraḥ // vis_37.89 // rudramālokya bhūteśaṃ śūlapāṇimumāpatim / śatrusainyaṃ mahajjitvā modate saha bandhubhiḥ // vis_37.90 // ete ślokā mayoddiṣṭāḥ śakunānāṃ viśeṣataḥ / etāṃstu pustake likhya vivekaṃ sumanoramam // vis_37.91 // ekapatre tathaikaikaṃ ślokaṃ saṃlikhya vāgyataḥ / sūtreṇa sūtrayitvā tu puṣpādibhirathārcayet // vis_37.92 // anujñāpya tato devaṃ vighneśaṃ gaṇanāyakam / ānīya tu tataḥ śiṣyān baddhanetrān yathākramam // vis_37.93 // teṣāṃ haste tu puṣpāṇi nidhāya ca samāhitaḥ / ādāya pustakaṃ paścāt praṇavena samāhitaḥ // vis_37.94 // śiṣyahaste nidhāyātha namaskṛtvā prasādya ca / prārthayecca sa tenātha vighnarājāgnisaṃbhavam // vis_37.95 // namaste 'stu jagannātha lambodara gajānana / saṃśaye 'smin mahābāho saṃtyaṃ saṃdarśayasva naḥ // vis_37.96 // satyaṃ hi bhavatāmāhuḥ manuyastattvadarśinaḥ / iti vijñāpya deveśaṃ śiṣyaṃ brūyāttataḥ param // vis_37.97 // visraṃsayitvā sūtraṃ tu patraṃ gṛhṇīṣva pustake / ityuktastu tataḥ śiṣyaḥ srasayitvā tu sūtrakam // vis_37.98 // gṛhṇīyāt patramekaṃ tu hastaprāptaṃ yadṛcchayā / ācāryastu tato tetrabandhanaṃ pravimucya ca // vis_37.99 // dehi patramiti bruyāt śiṣyaṃ prati samāhitaḥ / śiṣyastu patraṃ dadyācca guruhaste mahāmune // vis_37.100 // gurustu vācayet patramasaṃmūḍhena cetasā / taduktaṃ vidhivajjñātvā śubhaṃ vā yadi vāśubham // vis_37.101 // tataḥ śiṣyaṃ pratibrūyādyathoktaṃ sarvameva tu / pratiśiṣyaṃ tathā kṛtvā jñātvā karma śubhāśubham // vis_37.102 // dīkṣayecchiṣyamācāryastatparaṃ lakṣaṇānvitam / etat pustakamādāya sūtrayitvā vicakṣaṇaḥ // vis_37.103 // anyeṣāmapi bhaktānāmanena vidhinā punaḥ / pūjayitvā gaṇeśaṃ tu pustakaṃ ca yathākramam // vis_37.104 // śubhāśubhavidhiṃ prājñaḥ prabrūyāddeśikottamaḥ / na nāstikānāṃ saṃpaśyet nābhaktānāṃ kadācana // vis_37.105 // na nindakānāṃ sarveṣāṃ anācārajuṣāmapi / durvṛttānāṃ ca sarveṣāṃ bāhyadīkṣājuṣāmapi // vis_37.106 // asaṃbhāṣyeṇa paśyecca na vijñāte kadācana / śiṣyāṇāṃ vanitānāṃ tu bhaktānāmapi sarvadā // vis_37.107 // saṃśayāviṣṭacetānāṃ kṛpaṇānāṃ gurau sadā / ajihmakānāṃ bhaktānāṃ deyametadyathātatham // vis_37.108 // anuktaguṇayuktānāṃ yadi paśyettu (dadyāttu?) deśikaḥ / devatāśca prakupyante(!) na tathyaṃ ca bhaviṣyati // vis_37.109 // iti vijñāya sarvaṃ tu prapaśyecchakunāni tu / śakunānte tato vighnanāyakaṃ pūjayet kramāt // vis_37.110 // pustakaṃ pūjayet paścāt gandhapuṣpādibhiḥ punaḥ / ācāryaṃ pūjayet paścāt sarvasvaṃ vādharmeva vā // vis_37.111 // yathāvittānusāreṇa(!) pūjayedgurupūjanam / udvāsayettato devamākāśe gaṇanāyakam // vis_37.112 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ dīkṣāśakunavistāro nāma saptatriṃśo 'dhyāyaḥ || aṣṭatriṃśo 'dhyāyaḥ viṣvaksenaḥ--- athātaḥ saṃpravakṣyāmi jalasaṃprokṣaṇaṃ param / rahasyaṃ paramaṃ guhyaṃ sarvapāpapraṇāśanam // vis_38.1 // tava snehāt pravakṣyāmi tridaśerapi durlabham / sadya eva tu kartavyaṃ prāyaścittaṃ tu nārada // vis_38.2 // na tithirna ca nakṣatraṃ kālavelā na vidyate / duḥsthitaṃ susthitaṃ vāpi devabimbaṃ na cālayet // vis_38.3 // śilābimbaṃ tathā lauhaṃ bimbaṃ vā caikaberakam / daivādvā mānuṣādvāpi mohādvā munisattama // vis_38.4 // cālayedyadi tadbimbaṃ prāyaścittaṃ viśeṣataḥ / kārayenmuniśārdūla sarvasaṃpatsukhāvaham // vis_38.5 // prāsādakaraṇe kāle navakarmakṛte sati / citrakarmakṛte vāpi citrakārādi saṃspṛśet // vis_38.6 // spṛśyate vā nikṛṣṭaistu devaścaṇḍālapātakaiḥ / pīṭhe śvabhrasthite kāle calite pūrvavat kṛte // vis_38.7 // candanādīni puṣpāṇi tathā sarvauṣadhīni ca / kuśapallavadūrvāśca pūrayitvā tadūrdhvataḥ // vis_38.8 // yojayet pañcagavyena prāṅmukhaḥ sakuśodakam / arcayitvārghyagandhādyaiḥ sāṅmūlaṃ samuccaran // vis_38.9 // ācchādya navavastreṇa dadyādbhūtabaliṃ tataḥ / devatāyatanagrāmanagareṣvapi pallike // vis_38.10 // sthāpanāspadamāsādya śodhanaṃ pañcagavyakaiḥ / tatra madhye khanet śvabhraṃ mūlamantramudīrayan // vis_38.11 // aṅguṣṭhodaramāvartya tridhā sūtreṇa veṣṭayet / tenaiva bhrāmayenmadhye sthāpya tatrāvaṭaṃ khanet // vis_38.12 // hastamātramadhastācca ṣaḍaṅgulasamanvitam / saṃprokṣya pañcagavyena tatra ratnādikaṃ nyaset // vis_38.13 // śeṣaṃ dhyātvā tadūrdhve tu abhyarcyārghyādibhiḥ kramāt / vāsasācchādya digbandhamācaredastramuccaran // vis_38.14 // saṃspṛśca gavyakumbhābhyāṃ dhyātvā mūlaṃ japedguruḥ / prabhātāyāṃ tu śarvaryāṃ kṛtvā snānādikīṃ kriyām // vis_38.15 // kumbhasthaṃ nṛhariṃ pūjya japāntaṃ pūrvavartmanā / puṇyāhavācanaṃ kṛtvā muhūrte śobhane guruḥ // vis_38.16 // padmapatrāva(vṛ?)tu kumbhaṃ śvabhre tāreṇa vinyaset / paritaḥ sarvadhānyena pūrayitvā caśalaṃ (?) yathā // vis_38.17 // pañcagavyaṃ samuddhṛtya ghaṭasthaṃ kalaśaṃ laban(?) / tenaiva pūrayet kumbhaṃ śvabhrasthaṃ mūlamuccaran // vis_38.18 // samabhyarcyārghyapuṣpādyaiḥ pūrayenmṛdbhirāhṛtaiḥ / śaṃsūktaṃ bhadrasūktaṃ ca svastisūktaṃ ca pākkṛte(?) // vis_38.19 // etat sādhāraṇaṃ proktaṃ bahuberaikaberayoḥ / sarvalakṣaṇasaṃpannamaṅgayuktaṃ dvijottamam // vis_38.20 // padavākyapramāṇajñaṃ devayajña vratasthitam / evaṃ lakṣaṇasaṃyuktamācāryaṃ tantrapāragam // vis_38.21 // jñātvā tenaiva kartavyaṃ jalasaṃprokṣaṇaṃ śubham / prāsādāgre munireṣṭha kuryānmaṇḍapamuttamam // vis_38.22 // dakṣiṇe 'pyathavā kuryāt uttare vā mahāmune / aiśāne vātra matimān yathālābhaṃ sudikṣu ca // vis_38.23 // caturaśraṃ sukhaṃ samyak vistārāyāmatādṛśam(-taḥ samam?) / karaṣoḍaśakaṃ vāpi hastaṃ pañcadaśaṃ tu vā // vis_38.24 // stambhaṣoḍaśasaṃyuktaṃ caturdvārasamanvitam / iṣṭakādārupāṣāṇaiḥ kṛtāṃ samyaksuvedikām // vis_38.25 // hastamātrasamāyuktaṃ dhvajāśāmukhatoraṇam / darbhamālāparivṛtaṃ puṣpamālyairalaṃkṛtam // vis_38.26 // phalapallavamālādyairdhūpadīpasamanvitam / śālisaṃcayasaṃpūrṇaṃ prāgudakpravaṇaṃ śubham // vis_38.27 // vitānenordhvamācchādya nānāvastrairalaṃkṛtam / chatracāmarasaṃyuktaṃ muktādāmai(!) ralaṃkṛtam // vis_38.28 // dhvajairnānārvidheścitrairdīpamālāvirājitam / varṣavātairna cākrāntaṃ pālikābhiralaṃkṛtam // vis_38.29 // etasya maṇḍapasyāgra'pyattare vā yathākramam / īśāne vā muniśreṣṭha kuryāt snapanamaṇḍapam // vis_38.30 // hastadvayapramāṇena visatārāyāmatādṛśam (-taḥ samam?) / maṇḍapasyaiśapūrve tu snapanārthaṃ suvedikām // vis_38.31 // hastocchrayāṃ tadardhāṃ vā hyuttare śvabhrasaṃyutām / dhārāyugvedikāṃ kuryāt paścime kalaśān nyaset // vis_38.32 // snapanaṃ kārayedevaṃ ekāśītikrameṇa tu / ekaberavidhānaṃ cet mūlārcāyāṃ prayojayet // vis_38.33 // karmārcāyāṃ tu kartavyaṃ bahuberavidhau sati / snapanaṃ vidhivat kṛtvā tataḥ karma samārabhet // vis_38.34 // pītavastraistu śuklairvā veṣṭayeddevapīṭhakam / tato 'smin maṇḍape dvāri kalaśāṃstoraṇadhvajān // vis_38.35 // gandhapuṣpaiḥ samabhyarcya svanāmnaiva pṛthakpṛthak / tato maṇḍapavedyāṃ ca nikṣipecchālisaṃcayam // vis_38.36 // śālimadhye likhet padmamaṣṭapatraṃ sakarṇikam / sauvarṇaṃ rājataṃ vāpi tāmraṃ vā mṛṇmayaṃ tu vā // vis_38.37 // droṇadvayena saṃpūrṇaṃ nimnoṣaṃ (nirdeṣaṃ?) kalaśaṃ śubham / vastrapūtajalaiḥ pūrṇaṃ sakūrcaṃ sāpidhānam // vis_38.38 // sasūtraṃ vastrayugmena veṣṭitaṃ ratnasaṃyutam / aṣṭaśaktisamāyuktaṃ sauvarṇāyudhapañcayuk // vis_38.39 // tatkumbhaṃ praṇavenaiva śālipadme tu vinyaset / tataḥ padmadaleṣvaṣṭakalaśān parito nyaset // vis_38.40 // pūrvavattoyasaṃpūrṇān sahiraṇyān savastrakān / sāpidhānān sakūrcāṃśca mukhe cāśvatthapallavān // vis_38.41 // arcayedgandhapuṣpaiśca dīpairanyaiḥ pavitrakaiḥ / pūjayenmūlamantreṇa tattanmūrtimanusmaran // vis_38.42 // viṣṇuṃ caiva mahāviṣṇuṃ sadāviṣṇuṃ ca madhyame / vāsudevāniruddhāntaṃ(?)nyaset pūrvādidikṣu ca // vis_38.43 // nyasecchriyādiśāntyantamāgneyādividikṣu ca / evaṃ nyasya vidhānena gandhapuṣpādibhiryajet // vis_38.44 // etānapi samabhyarcya homakarma samārabhet / pūrvādi cottarāntaṃ tu kuṇḍāni parikalpayet // vis_38.45 // vāsudevaṃ yajet pūrvaṃ kuṇḍe tu caturaśrake / ardhacandrāgnikuṇḍe tu yāmye saṃkarṣaṇaṃ yajet // vis_38.46 // vāruṇyāṃ vartule kuṇḍe pradyumnaṃ tu yajedbudhaḥ / uttare 'bje trikoṇe vā aniruddhaṃ yajet prabhum // vis_38.47 // pālāśaṃ khādiraṃ vāpi bailvamaudumbaraṃ tathā / aṣṭottaraśataṃ hutvā pṛthakpūrvāditaḥ kramāt // vis_38.48 // samidājyacarūn lājaiḥ juhuyurmūrtipāḥ pṛthak / evaṃ homaṃ praśaṃsanti ekahomena cāpyalam // vis_38.49 // kārayeccaturaśre tu juhuyāttadvidhānataḥ / vaiṣṇavīkaraṇārthāya kuṇḍaṃ pūrvavadācaret // vis_38.50 // tatkuṇḍe muniśārdūla ācāryo homamācaret / samidājyena caruṇā juhuyāttu punaḥ punaḥ // vis_38.51 // samidho mūlamantreṇa praṇavenājyameva ca / caruṃ puruṣasūktena pratyekaṃ ṣoḍaśāhutīḥ // vis_38.52 // evaṃ hutvā vidhānena punarājyena homayet / pauruṣeṇa ca sūktena juhuyādviṣṇubhaktitaḥ // vis_38.53 // tato nārāyaṇaṃ sūkta sṛṣṭyādipratipādakam / samyagjñātvā muniśreṣṭha kālyāṃ tu juhuyāt kramāt // vis_38.54 // pañcopaniṣadairmantraiḥ juhuyāttu punaḥ punaḥ / pūrvavacchāntihomaṃ tu kārayecca vidhānataḥ // vis_38.55 // evaṃ hutvā muniśreṣṭha kautukaṃ bandhayeddharim / pūrvoktena vidhānena pūjayeddhavirantakam // vis_38.56 // dvādaśākṣaramantreṇa mūrtimantreṇa caiva hi / kṣaumasūtreṇa vā tatra kārpāsaṃ vā mahāmune // vis_38.57 // prokṣayenmūlamantreṇa tatsūtraṃ tu punaḥ punaḥ / rātrau mahotsavaṃ kuryāt śaṅkhatūryādinisvanaiḥ // vis_38.58 // kautukaṃ samalaṃkṛtya taṇḍulopari nārada / paścādgrāmaṃ paribhramya mahādīpasamūhayuk // vis_38.59 // bandhayet kautukaṃ paścāt pūrvoktena vidhānataḥ / rātrau homaḥ prakartavyaḥ jalasaṃprokṣaṇaṃ divā // vis_38.60 // na kuryāt prokṣaṇaṃ rātrau na divā homamācaret / tasmāt sarvaprayatnena rātrau homaṃ prakalpayet // vis_38.61 // prabhāte sumuhūrte tu jalasaṃprokṣaṇaṃ kramāt / prokṣayettu vidhānena bimbādyāvaraṇāntikam // vis_38.62 // āvāhayettato devaṃ nārāyaṇamanāmayam / śaṅkhacakradharaṃ devaṃ pītavāsasamacyutam // vis_38.63 // sarvābharaṇasaṃyuktaṃ vanamālāvirājitam / rājāvartamaṇiprakhyaṃ hārakeyūrabhūṣitam // vis_38.64 // śrīvatsavakṣasaṃ cāru makarākṛtikuṇḍalam / kambugrīvaṃ mahābāhuṃ kiñcitprahasitānanam // vis_38.65 // evaṃ dhyātvā mahāviṣṇuṃ garuḍopari saṃsthitam / saha dvādaśabhiścaiva mūrtibhirdaśabhistathā // vis_38.66 // lokapālaistathādityai rudrairvasubhireva ca / ṛṣibhiścāraṇaiḥ siddhaiḥ kiṃnarairapsaro gaṇaiḥ // vis_38.67 // evaṃ dhyātvā mahāviṣṇuṃ nārāyaṇamanāmayam / tattanmantreṇa saṃsthāpya prokṣayedgandhavāriṇā // vis_38.68 // śeṣodakena matimān prokṣayet parivārakam / praṇavādisvamantraistu parivārānaśeṣataḥ // vis_38.69 // pūrvādikalaśān gṛhya mahāpīṭhe 'bhiṣecayet / tataḥ puruṣasūktena pūjayet puruṣottamam // vis_38.70 // havirnivedayet paścāt pūrvoktena vidhānataḥ / caṇḍādibhyo baliṃ dadyāddikṣu caiva vidikṣu ca // vis_38.71 // balibimbasamāyuktaṃ balibhramaṇamācaret / evaṃ baliṃ kramāt kuryāt śaṅkhatūryādisaṃyutam // vis_38.72 // pradakṣiṇaṃ tataḥ kuryāt praṇipatya kṣamāpayet / ācāryadakṣiṇāṃ datvā brāhmaṇān bhojayettataḥ // vis_38.73 // hotṝṃścaiva susaṃpūjya ācāryaṃ pūjayet punaḥ / hārakeyūrasaṃyuktaṃ kaṭisūtrāṅgulīyakaiḥ // vis_38.74 // vividhāni ca vastrāṇi ācāryāya nivedayet / dakṣiṇāṃ cottamāṃ dadyāt gāṃ ca datvā payasvinīm // vis_38.75 // ardhaṃ vāpi dhanaṃ deyaṃ mūrtipānāṃ hitaiṣiṇām / pādonaṃ sādhakānāṃ ca dīkṣitānāṃ tadardhakam // vis_38.76 // annadānaṃ ca sarveṣāṃ dadyāddevasamīpataḥ / pavitrāropaṇepyevaṃ dakṣiṇāṃ dāpayenmune // vis_38.77 // iti samyak samākhyātaḥ jalasaṃprokṣaṇakramaḥ / etadvicārya kartavyaṃ(?)pañcarātraviśāradaiḥ // vis_38.78 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ pīṭhacalanādinimitta- prokṣaṇavidhirnāmāṣṭatriṃśo 'dhyāyaḥ || ekonacatvāriṃśo 'dhyāyaḥ viṣvaksenaḥ--- ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ param / pūjanādiṣu sarvāsu kriyāsu munisattama // vis_39.1 // prātaḥ sandhyārcanāhīne madhyāhne dviguṇaṃ caret / prātarmadhyāhnayorhīne sāyāhne triguṇaṃ caret // vis_39.2 // ekāhamarcanāhīne upavāsavrataṃ caret / kalaśairnavabhiḥ snāpya pūrvoktena vidhānataḥ // vis_39.3 // puṇyāhaṃ vācayettatra bhojyā vai brāhmaṇāstrayaḥ / arcayitvā yathānyāyaṃ pūrvoktena vidhānataḥ // vis_39.4 // dvitīye dviguṇaṃ caiva tṛtīye triguṇaṃ caret / evameva tu kartavyaṃ dvādaśāhāntameva ca // vis_39.5 // pakṣahīnaṃ bhavettasmin snāpayedadhamottamam / brāhmaṇān bhojayettatra viprān dvādaśaṃ pāyasaiḥ // vis_39.6 // māsahīnaṃ bhavettatra vāstuhomena saṃyutam / adhamottamamārgeṇa snapanaṃ kārayeddhareḥ // vis_39.7 // puṇyāhaṃ vācayettatra pūjayet pūrvavat kramāt / brāhmaṇān bhojayettatra śiṣṭān pañcadaśādhikān // vis_39.8 // etat krameṇa kṛtvā tu trimāsāntaṃ viśeṣataḥ / trimāsādīni ṣaṇmāsādarvāk pūjāvilopane // vis_39.9 // saṃmārjyāntarbahirgehaṃ prakṣālya vidhivattadā / dhūpayitvāgarudhūpena puṇyāhaṃ tatra kārayet // vis_39.10 // uttamottamamārgaṃ vā hyekāśītikrameṇa vā / snāpayeddevadeveśaṃ yathāvittānusārataḥ(!) // vis_39.11 // brāhmaṇān bhojapettatra pūrvavaddhomamācaret / mahāhavirnivedyātha pūjayet puruṣottamam // vis_39.12 // tataḥ paraṃ trivarṣāt prāk snapaṃna cottamottamam / snāpayenmuniśārdūla pūrvoktena vidhānataḥ // vis_39.13 // brāhmaṇān bhojayettatra yathāvittānusārataḥ(!) / tadūrdhvaṃ dvādaśādarvāk prāyaścittaṃ vidhīyate // vis_39.14 // praṇavena nirīkṣyātha garbhagehaṃ tu sādhakaḥ / pañcagavyaṃ kramāt kṛtvā garbhāgāraṃ vidhodhayet // vis_39.15 // uttamottamamārgaṃ vāpyathavā madhyamaṃ tu vā / snāpayeddevadeveśaṃ yathāvibhavavistaram // vis_39.16 // brāhmaṇān bhojayettatra yathāvittānusārataḥ(!) / śāntihomaṃ krāmat kṛtvā pūrvavat pūjayetaddharim // vis_39.17 // ata ūrdhvaṃ muniśreṣṭha prāyaścitaṃ vidhīyate / jalasaṃprokṣaṇaṃ kuryāt puṇyāhoktipuraḥsaram // vis_39.18 // brāhmaṇān bhojayettatra tena śāntirbhaviṣyati / pūjāṅgadravyahīnaṃ cet arghyādihavirantakam // vis_39.19 // hīnairdravyaistu deveśamarcayeddviguṇaṃ punaḥ / aṣṭākṣareṇa mantreṇa devāgre tu śataṃ japet // vis_39.20 // taddoṣaparihārārthaṃ prāyaścittamidaṃ bhavet / prāyaścittaṃ kramāt kuryāt taddravyeṇa dine dine // vis_39.21 // etat saṃkṣepataḥ proktaṃ pūjālope tu nārada / ālaye patite tatra bālasthānaṃ tu kārayet // vis_39.22 // deveśaṃ vidhivat sthāpya pūjayettu dine dine / ālayaṃ pūrvavat kṛtvā prokṣaṇaṃ kārayettataḥ // vis_39.23 // bhinnālaye tu tatsthāne śailaṃ vā dāru yojayet / iṣṭakāsudhayāyuktaṃ navakarmāṇi kārayet // vis_39.24 // citrābhāsālaye tatra citrakarma samācaret / snapanaṃ tatra kurvīta mūrtihomaṃ ca kārayet // vis_39.25 // brāhmaṇān viṣṇubhaktāścaṃ bhojanaṃ kārayettataḥ / mahāhavirnivedyātha pūjayet puruṣottamam // vis_39.26 // dahane tu pravakṣyāmi prāyaścittavidhikramam / prāsādaṃ maṇḍapaṃ vātha prākāraṃ gopuraṃ tathā // vis_39.27 // prāsādābhyantaraṃ vāpi pacanālayameva vā / vinodamaṇḍapaṃ caiva yāgamaṇḍapameva vā // vis_39.28 // puṣpasthāne jalasthāne cānyasminnitareṣu ca / pramādādagnidagdhaṃ cet samyagutpādya pūrvavat // vis_39.29 // snapanaṃ tu trirātrāt prāk kārayedadhamottamam / brāhmaṇān bhojayettatra puṇyāhaṃ caiva kārayet // vis_39.30 // nārāyaṇopaniṣadaṃ paṭhettantrottarakramāt(?) / aṣṭākṣareṇa juhuyādājyena śatamāhutīḥ // vis_39.31 // yadi dagdhaṃ vimānaṃ cet kevalaṃ(-lā?)pratimā punaḥ / dagdhasya caikadeśaṃ cet samyagutpādya pūrvavat // vis_39.32 // snapanaṃ cottamaṃ kuryāt adhamottamameva vā / snāpayeddevadeveśaṃ pūjayet pūrvavat kramāt // vis_39.33 // vimānaṃ bahudagdhaṃ cet bālasthānaṃ prakalpayet / navagehaṃ kramāt kṛtvā śeṣakarmāṇi kārayet // vis_39.34 // nāradaḥ--- ukto me bhavatā doṣaḥ sthānasya tu viśeṣataḥ / atyadbhutānāṃ sarveṣāṃ doṣānme brūhyaśeṣataḥ // vis_39.35 // ālaye devadevasya ye doṣāḥ prabhavanti vai / haviṣāṃ caiva ye doṣāḥ tathopakaraṇeṣu ca // vis_39.36 // viṣvaksenaḥ--- sādhu pṛṣṭaṃ tvayā deva vaktavyaṃ ca mayādhunā / ālaye devadevasya ye doṣāstān bravīmi te // vis_39.37 // valmīkadarśane caiva tathā sarpasya darśane / anyeṣāṃ caiva jantūnāṃ saviṣāṇāṃ munīśvara // vis_39.38 // madhupralambane caiva buddhipūrvāgnipātane / vaidyudaśanipāte ca ulkāpāte tathaiva ca // vis_39.39 // pramādāt pratimā vāpi dvidhā caiva bhevadyadi / ulūkavāsane caiva vṛkṣāṇāṃ ca samudbhave // vis_39.40 // vimānasya ca bhede ca sarveṣāṃ ca vināśakṛt(?) / keśakīṭādipāte ca jalajānāṃ nipātane // vis_39.41 // anyeṣāṃ caiva jantūnāṃ vinipāte haviḥṣu ca / garbhāgāre tathā viṣṇoḥ upahāre tathaiva ca // vis_39.42 // maṇḍape devadevasya prathamāvaraṇe 'thavā / dvitīye vā tṛtīye vā balipīṭheṣu sarvaśaḥ // vis_39.43 // agnisthāne jalasthāne puṣpasthāne tathaiva ca / āsthānamaṇḍape caiva tathālaṃkāramaṇḍape // vis_39.44 // līlāsthāneṣu cānyeṣu gavāṃ sthāne tathaiva ca / śithilīnāṃ samudbhāve doṣān vakṣye munīśvara // vis_39.45 // valmīkadarśane vyādhiḥ mṛtyuḥ sarpasya darśane / anāvṛṣṭirmadhoścaiva durbhikṣamitareṣvapi // vis_39.46 // śithilī(śilīndhra?) darśane caiva pratimāyāṃ hareryadi / rājā mṛtyumavāpnoti rājyabhraṃśamathāpi vā // vis_39.47 // vyādhiṃ vā mahādāpnoti śatrubhirvā parābhavam / putradāraviyogaṃ vā labhate nātra saṃśayaḥ // vis_39.48 // grāmāṇāṃ nagarāṇāṃ ca deśasya ca balasya ca / vināśamāpnuyāt samyak sadyo vā syādupalpavaḥ // vis_39.49 // pīṭhe garbhagṛhe caiva upahāre tathaiva ca / amātyamantriṇāṃ doṣāḥ prakṛtīnāṃ tathaiva ca // vis_39.50 // sthānāntareṣu sarvatra śithilīnāṃ tu darśane / rāṣṭre doṣā bhaviṣyanti dubhikṣavyādhisaṃbhavāḥ // vis_39.51 // śunai(śvabhir?)vā vānarairvāpi gṛdhraiśca kṛmikīṭakaiḥ / piṅgalairvāyasaiścaiva pakṣibhiḥ kukkuṭādibhiḥ // vis_39.52 // tathānyaistādṛśairbhūtaiḥ pratimā spṛśyate yadi / sthānanāśamavāpnoti grāmasyānarthameva ca // vis_39.53 // prāyaścittaṃ pravakṣyāmi valmīkādeśca darśane / tadapi pratimāyāṃ cedyātrāṃ kṛtvā yathāvidhi // vis_39.54 // taddeśaṃ śodhayitvā tu yāvatsamyagbhaveddṛḍham / pūrvavat kalpayitvā tu punaḥsaṃsthāpayet kramāt // vis_39.55 // jalasaṃprokṣaṇaṃ vāpi kuryānmantrīṃ vicakṣaṇaḥ / dūṣitaṃ cetaradbimbaṃ jantubhiḥ sparśane sati // vis_39.56 // mārjayitvā kuśairdarbhaiḥ puṇyāhaṃ tatra kārayet / snapanaṃ kārayet paścāt karmārcāyāṃ yathāvidhi // vis_39.57 // juhuyāt pañcamantraistu pratyekaṃ śatamāhutīḥ / tataśca śithilījāte pīṭhe garbhagṛhepi vā // vis_39.58 // śodhayitvā tu taṃ deśaṃ dṛḍhīkṛtya prayatnataḥ / snapanaṃ vidhivat kṛtvā caikāśītikrameṇa tu // vis_39.59 // śāntihomaṃ tataḥ kṛtvā puṇyāhenaiva śuddhyati / vimāne madhunotpanne prākāre 'bhyantare 'pi vā // vis_39.60 // prakṣālya pañcagavyena bahirantaḥ samantataḥ / snapanaṃ cāpi kṛtvā tu puṇyāhenaiva śuddhyati // vis_39.61 // anuktānāṃ tu sarveṣāṃ prāyaścitaṃ vidhīyate / uttamaṃ madhyamaṃ vāpi adhamottamameva vā // vis_39.62 // snāpayeddevadeveśaṃ pūjayedvidhipūrvakam / śāntihomaṃ tataḥ kṛtvā puṇyāhenaiva śuddhyati // vis_39.63 // nṛttagītaṃ ca vādyaṃ ca kārayeddevasannidhau / tadante pūjayitvā tu japenmūrtiṃ yathākramam // vis_39.64 // brāhmaṇāna bhojayitvā tu vaiṣṇavāṃśca viśeṣataḥ / alaṃkāravidhiṃ kṛtvā naivedyaṃ ca mahāhaviḥ // vis_39.65 // nityadīpavināśe tu prāyaścittaṃ vidhīyate / kapilājyaṃ śarāve tu sthāpayitvāstramantrataḥ // vis_39.66 // dīpayitvā muniśreṣṭha dīpamudrāṃ pradarśayet / nityāgnau samidājyena caruṇā hūyate pṛthak // vis_39.67 // śataṃ vāpi tadardhaṃ vā tasyārdhaṃ vāhutīḥ kramāt / kārayenmūrtimantreṇa pratyekaṃ juhuyāt kramāt // vis_39.68 // havirādyeṣa sarveṣu keśakīṭādipātane / evameva tu kartavyaṃ prāyaścittaṃ tu nārada // vis_39.69 // śuddhasnānaṃ purā kṛtvā tadbimbaṃ parameṣṭhinā / adhamottamamārgeṇa snapanaṃ kārayet kramāt // vis_39.70 // pañcopaniṣadairmantraiḥ pratyekaṃ śatamāhutīḥ / puṇyāhaṃ vācayitvā tu tena śāntirbhaviṣyati // vis_39.71 // deveśaṃ pūjayet paścāt pūrvoktena vidhānataḥ / ācāryaṃ pūjayet paścāt yathā tuṣṭo bhaviṣyati // vis_39.72 // ihopayuktadravyāṇi ācāryāya nivedayet / prāyaścittaṃ pravakṣyāmi maraṇe devatālaye // vis_39.73 // caṇḍālapatitādīnāṃ maraṇe vartite sati / garbhāgāre 'thavā cārdhamaṇḍape vā munīśvara // vis_39.74 // prāsādasthitapīṭhāgre tathābhyantaramaṇḍape / khātvā caiva dhanurmātraṃ taṃ deśamaśilā tu cet // vis_39.75 // saṃpūrya saikatairmṛdbhiḥ kṣālayitvā tu vāriṇā / ālayaṃ pañcagavyena bahirantaśca śodhayet // vis_39.76 // samidājyena caruṇā pratyekaṃ tu sahasrakam / aṣṭadikṣu yathānyāyaṃ juhuyānmūlamantrataḥ // vis_39.77 // brāhmaṇān bhojayet paścāt prāsādasya samantataḥ / puṇyāhaṃ vācayettatra kārayedadhamottamam // vis_39.78 // snāpeyadvidhivat samyagyathāvittānusārataḥ(!) / etadardhaṃ tu śūdrasya maraṇe kārayedbudhaḥ // vis_39.79 // tadardhaṃ tu dvijātīnāṃ maraṇe devatālaye / maṇḍape gopure teṣāṃ maraṇe vartite sati // vis_39.80 // bhūśuddhiṃ pūrvavat kṛtvā puṇyāhaṃ caiva kārayet / homamekaṃ tu kartavyamālayasyottare budhaḥ // vis_39.81 // śilāmayaṃ cettadgehaṃ garbhāgārādi nārada / kapilāgomayaṃ grāhyaṃ mūlamantreṇa mantravit // vis_39.82 // garbhāgārādi sarvatra vāyumantreṇa lepayet / saṃprokṣya pañcagavyena śeṣa pūrvavadācaret // vis_39.83 // bhūgupte cāgnidagdhe ca jalāviṣṭe nirāspade / mantreśaṃ(-śe?)ciralupte ca punaḥ sthāpanamācaret // vis_39.84 // tasmādūrdhvaṃ tu vidhivat bimbasthāpanamārabhet / aṅgahīnasya berasya aṅgahīnaṃ (?)bhavedyadi // vis_39.85 // suvarṇena tadaṅgaṃ tu kṛtvā sandhāpayeddaḍham / evaṃ kṛtvā vidhānena punaḥ sthāpanamārabhet // vis_39.86 // jalavāsavidhānena pūrvavaccheṣamācaret / athavātra muniśreṣṭha jalasaṃprokṣaṇa tu vā // vis_39.87 // kārayeddevadevasya tena śāntirbhaviṣyati / santyājyaṃ dārujaṃ bimbaṃ sandheyaṃ mṛṇmayaṃ bhavet // vis_39.88 // chinne bhinne tathā vaktre mūlārcāyāṃ pramādataḥ / kalpayitvā tu deveśe bālasthānakrameṇa tu // vis_39.89 // yuktyā yuktiviśeṣeṇa śilpibhiḥ kārayeddṛḍham / kṛtvā varṇairalaṃkāraṃ pratiṣṭhāṃ punarārabhet // vis_39.90 // sauvarṇapratimāyāṃ tu chinne bhinne ca vaktrake / drāvayitvā sakṛt siktaṃ kṛtvā saṃsthāpayet punaḥ // vis_39.91 // tatastu bahudhā bhinnaṃ tāmraṃ cāpsu vinikṣipet / ekadhā ca dvidhā bhinnaṃ tāmreṇaiva tu yojayet // vis_39.92 // tatsarvaṃ pūrvavat kṛtvā bimbaṃ kuryānnavaṃ śubham / tāmrabimbaṃ tu saṃsthāpya nityaṃ pūjā pravartate // vis_39.93 // bimbaṃ sulakṣaṇopetaṃ rājataṃ saṃbhavedyadi / jalādhivāsanādīni tasmin kāryāṇi sarvaśaḥ // vis_39.94 // tāmrabimbagatāṃ śaktiṃ rājate sthāpya yatnataḥ / tāmrabimbaṃ parityajya rājataṃ sthāpayet kramāt // vis_39.95 // tathaiva rājataṃ tyaktvā sauvarṇaṃ sthāpayet kramāt / kadācidapi na tyājyaṃ sauvarṇaṃ bhūtimicchatā // vis_39.96 // svadharmayuktajātibhyo durvṛtte 'pi tathā dvija / mukhya eva sadā vipra tathaivottamaberakam // vis_39.97 // sauvarṇameva sarveṣāṃ mukhyabimbaṃ praśasyate / saṃsthāpya svasya sthāne tu pūjayettu dine dine // vis_39.98 // brahmasthāne sthitaṃ bimbaṃ karmārcāṃ na tu cālayet / calanaṃ tu bhavettasmin rājyasya calanaṃ bhavet // vis_39.99 // tatsthānaṃ nidhanaṃ yāti grāmasya nidhanaṃ bhavet / tasmāt sarvaprayatnena uktakāle tu cālayet // vis_39.100 // ayane viṣuve caiva saṃkrāntyāṃ grahaṇe tathā / prātaḥsandhyārcana(-ne?) snānavelāyāṃ munisattama // vis_39.101 // snānabimbavihīne tu calanaṃ tu samācaret / dvitīyāvaraṇādbāhye karmārcāṃ na tu cālayet // vis_39.102 // pramādādvāpi mohādvā calanaṃ cenmunīśvara / jalasaṃprokṣaṇaṃ kṛtvā supuṇyāhapuraḥsaram // vis_39.103 // adhamottamamārgeṇa snāpayedberamuttamam / ekaberavidhāne tu prāyaścittaṃ vidhīyate // vis_39.104 // snapanaṃ sthāvarārcāyāṃ kartavyaṃ vidhivat sadā / prāsādaṃ tu navaṃ kṛtvā pañcagavyena śodhayet // vis_39.105 // adhamottamamārgeṇa snāpayet puruṣottamam / evameva tu kartavyaṃ ṣaṅviṃśadvatsarāntakam // vis_39.106 // ata ūrdhvaṃ pravakṣyāmi jalasaṃprokṣaṇaṃ kramāt (?) / tasmāttenaiva śuddhiḥ syāt sarvaśāntirbhaviṣyati // vis_39.107 // aṅgahīnaṃ bhavedbimbaṃ punarutpādya pūrvavat / saṃsthāpya vidhivat pūrvaṃ punaḥ sthāpanamācaret // vis_39.108 // nāradaḥ--- senāpate mahāprājña snapanasya prasīda me / aśāstrīye mahādoṣān sarvān me brūhyaśeṣataḥ // vis_39.109 // yairdeṣaiḥ snapanodbhūtai rājarāṣṭraṃ vinaśyati / paśavaśca prajāścaiva sasyādinidhanāni ca // vis_39.110 // viṣvaksenaḥ--- snapanasya pravakṣyāmi mahādoṣān munīśvara / śalabhairgandhaduṣṭaistu duṣṭāḥ syuḥ sarvamānavāḥ // vis_39.111 // sādhite kalaśe bhinne taddravyaiḥ pūrayet punaḥ / ūnaiśca kalaśairūnavibhavāḥ sarvamānavāḥ // vis_39.112 // kṛmikīṭapataṅgādidravyeṣu patane yadi / tatsarvaṃ varjayennityaṃ viṣṇuyāgeṣu sarvaśaḥ // vis_39.113 // varjitaistu sadā dravyaiḥ deveśasyārcanaṃ yadi / ṣaṣṭirvarṣasahasrāṇi narakaṃ pratipadyate // vis_39.114 // keśayuktaṃ tu yaddravyaṃ nipāte (nipated?) viṣṇumūrdhani / mūrdhābhiṣiktaṃ rājānaṃ nāśayennātra saṃśayaḥ // vis_39.115 // anyeṣvapi ca duṣṭeṣu patiteṣu mahāmune / etadeva phalaṃ prāha svayaṃ nārāyaṇaḥ prabhuḥ // vis_39.116 // paryuṣitairna cāmbhābhiḥ kalaśeṣu prapūrayet / yadi lobhena gṛhṇīyāt kākayoniśataṃ vrajet // vis_39.117 // purāṇasarpiṣā devaṃ snāpayedyadi lobhataḥ / gṛdhrayoniśataṃ gacchet tadante sūkaro bhavet // vis_39.118 // mahiṣājyena deveśaṃ snāpayedyadi mohataḥ / gṛdhrayoniśataṃ gacchet tadante kukkuṭo bhavet // vis_39.119 // snāpayitvānyathājyena kṛkalāsaśataṃ vrajet / dadhiyuktaṃ tu yat kṣīraṃ snāpayedyadi lobhataḥ // vis_39.120 // daridro mānuṣo loke janmaścāja(ajajanma?)śataṃ vrajet / rasadravyaṃ ca vanyaistu niyujyānmākṣikaṃ naraḥ // vis_39.121 // yadi tatpūjito vipra vṛṣajanmaśataṃ vrajet / kṛmikīṭapataṅgānāṃ dravyeṣu patite (patanaṃ?) yadi // vis_39.122 // tatsarvaṃ varjayennityaṃ viṣṇuyāgeṣu sarvaśaḥ / dṛśyate sādhitaṃ caiva taddravyaṃ tu parityajet // vis_39.123 // tān sarvānna spṛśedyastu kalaśe sādhite punaḥ / tathā vai dṛśyate cāpi tato 'nyāni ca vinyaset // vis_39.124 // śvānakukkuṭacaṇḍālaiḥ sādhite(?)dṛśyate punaḥ / parityajya tato 'nyāṃśca sādhayet kalaśān punaḥ // vis_39.125 // udakyāntyajairvāpi sādhite(?)dṛśyate punaḥ / parityajya tato vidvān punaścānyaṃ tu vinyaset // vis_39.126 // duṣṭairhi vīkṣitaṃ caiva pādaspṛṣṭaṃ ca yadbhavet / rājānaṃ rājamātraṃ ca yajamānamathāpi vā // vis_39.127 // nāśayet saparīvāraṃ sapaśudravyasaṃcayam / sāmātyaṃ sapuraṃ rāṣṭraṃ duṣṭadravyābhiṣecane // vis_39.128 // vyādhayaśca bhavantyugrā anāvṛṣṭistathaiva ca / bhūtavetālarakṣāṃsi piśācoragadānavāḥ // vis_39.129 // bādhante hyaniśaṃ hyete rājānaṃ rāṣṭrameva ca / āḍhakaṃ vā tadardhaṃ vā tannyūnaṃ parivarjayet // vis_39.130 // snehadravyāṇi sarvāṇi sādhako mantravittamaḥ / vastrasūtravihīne tu toraṇādibhireva vā // vis_39.131 // nṛttagītādibhirvāpi gandhapuṣpādibhistathā / alaṃkāra(-raiḥ?)vihīnaṃ vā devadevasya śāṅrgiṇaḥ // vis_39.132 // yasmin rāṣṭre muniśreṣṭha snapanaṃ syāt kadācana / tadrāṣṭraṃ corabhūyiṣṭhaṃ śatrubhiścaiva hanyate // vis_39.133 // tasmāt sarvaprayatnena yathāśāstraṃ yathākramam / snapanaṃ kārayedviṣṇoḥ bhūtimicchan parāṃ gatim // vis_39.134 // doṣāṇāṃ ca praśamanaṃ vyādhīnāṃ caiva sarvaśaḥ / grahāṇāṃ śāntaye caiva śatrūṇāṃ ca jayāya ca // vis_39.135 // āyurārogyavṛddhyarthaṃ putrapautravivṛddhaye / kāmānāṃ caiva sarveṣāṃ vṛddhaye sarvavarṇinām // vis_39.136 // vidhihīnaṃ kriyāhīnaṃ dravyahīnaṃ tathaiva ca / mānahīnaṃ tu yaddravyaṃ pūjāhīnaṃ ca yadguroḥ // vis_39.137 // kālātītaṃ prajāhīnaṃ kartṛdeśeṣu sarvaśaḥ / ābhicāraṃ(ro?) bhavet sadyo grāmasya nagarasya ca // vis_39.138 // evaṃ yathoktasnapanaṃ kārayedyastu mānavaḥ / mucyate pātakaiḥ sarveḥ padmapatramivāmbhasā // vis_39.139 // godhnaḥ pitṛdhno mātṛdhno bhrūṇahā gurutalyagaḥ / surāpaḥ svarṇahārī ca paradārābhimarśakaḥ // vis_39.140 // ete cānye ca mucyante pāpebhyaḥ snapanena vai / snapane hyadhikaṃ puṇyaṃ vidyate munisattama // vis_39.141 // aśvamedhasahasraṃ tu yatkuryāt kāyaśodhanam / snapanena tu tadviṣṇoḥ labhate nātra saṃśayaḥ // vis_39.142 // dhvajasthāne pravakṣyāmi prāyaścitaṃ tu nārada / apramāṇapaṭaṃ citraṃ vaiṇavaṃ daṇḍameva vā // vis_39.143 // anuktādhikahīnaṃ ca prayatnena vivarjayet / varjitena kṛtaṃ cettanniṣphalaṃ syānna saṃśayaḥ // vis_39.144 // dhvajādhivāsane kāle kumbhe cāvāhya vāhane / tatkumbhapatane caiva calane bhedane tathā // vis_39.145 // pratimāparikumbhe ca tadgrāmaśca vinaśyati / snapanaṃ tatra kartavyaṃ deveśasyādhamettamam // vis_39.146 // śāntihomaṃ tataḥ kṛtvā grāmadoṣanikṛntanam / punarutpādayet kumbhaṃ saṃsthāpya vidhipūrvakam // vis_39.147 // dhvaje lakṣaṇahīne tu garuḍe vā viśeṣataḥ / kartṛbhartṛvināśaḥ syāt tatrastho narakaṃ vrajet // vis_39.148 // kṣipraṃ tyaktvā dhvajaṃ tatra ācāryeṇa samāhitaḥ / dhvajamutthāpayet sadyaḥ sarvalakṣaṇasaṃyutam // vis_39.149 // pūrvoktavidhinā samyak śeṣaṃ karma samārabhet / grāmapradakṣiṇe kāle patite vātakopite // vis_39.150 // durbhikṣaṃ vartate tatra kartāro vyādhipīḍitāḥ / taddoṣaparihārāya snapanaṃ cādhamottamam // vis_39.151 // puṇyāhaṃ vācayettatra brāhmaṇānāṃ ca bhojanam / kārayenmuniśārdūla śeṣa pūrvavadācaret // vis_39.152 // ācāryaṃ pūjayet paścāt yathāśāstroktamārgataḥ(-kam?) / patanādbhedane caiva dhvajaṃ tyaktvā tu tatkṣaṇāt // vis_39.153 // snapanaṃ cottamaṃ kṛtvā devadevasya cakriṇaḥ / vāstuhomaṃ tataḥ kṛtvā puṇyāhaṃ vācayettataḥ // vis_39.154 // utpādya coddharet samyak dhvajaṃ lakṣaṇasaṃyutam / grāmapradakṣiṇe kāle balihīnaṃ bhavedyadi // vis_39.155 // sa grāmo nidhanaṃ yāti tatrastho narakaṃ vrajet / taddoṣaparihārāya prāyaścittaṃ vidhīyate // vis_39.156 // snāpayeddevadeveśaṃ pañcāśat kalaśaiḥ(?) krāmat / pūjayitvā tato devaṃ punargrāmaṃ paribhramet // vis_39.157 // balidānasamāyuktaṃ paścādutthāpayet khagam(-ddhvajam?) / kevalaṃ balidānaṃ tu kārayeddundubhiryutam // vis_39.158 // etasminneva kāle tu velādīni na vīkṣayet / vidhivaddhvajamutthāpya śeṣaṃ pūrvavadācaret // vis_39.159 // dhvajotthāpanakāle tu calane gagane tataḥ / kartāro vyādhimṛcchanti nairdhanyamapi sarvaśaḥ // vis_39.160 // taddoṣaparihārāya snapanaṃ cādhamottamam / puṇyāhaṃ vācayitvā tu tasya doṣaḥ praśāmyati // vis_39.161 // patanādbhūpatiścaiva tadgrāmaṃ ca vinaśyati / dhvajasya patane caiva prāyaścittaṃ pravakṣyate // vis_39.162 // snapanaṃ devadevasya vidhinā cādhamottamam / puṇyāhaṃ vācayitvā tu brāhmaṇānatha bhojayet // vis_39.163 // saṃsthāpya vidhivat paścāt pūjayedvidhinā tataḥ / patanodbhedane caiva punarutpādayeddhvajam // vis_39.164 // sthāpane nipatettatra tadrāṣṭraṃ ca vinaśyati / snapanaṃ cottamaṃ kuryāt utsavaṃ ca vidhānataḥ // vis_39.165 // śāntiṃ kṛtvā vidhānena puṇyāhaṃ vācayettataḥ / corairapahṛte caiva tadrāṣṭraṃ ca vinaśyati // vis_39.166 // snapanaṃ cottamaṃ kṛtvā śāntihomapuraḥsaram / balibhramaṇakāle tu nitye vā cotsave tu vā // vis_39.167 // dravyasya patane caiva gandhapuṣpādikasya ca / śānti kṛtvā vidhānena pañcopaniṣadaiḥ kramāt // vis_39.168 // punarutpādayeddravyaṃ gandhādyaṃ sakalaṃ kramāt / dravyābhāve tu caruṇā cākṣatairvā baliṃ dadet // vis_39.169 // saṃspṛṣṭe durjanādīnāṃ śūdrādyaiścānyajātibhiḥ / śāntihomaṃ tu kṛtvaiva maṅgalāni ca darśayet // vis_39.170 // balibhramadhakāle tu prāyaścittaṃ vidhīyate / anālocya pradāne tu bimbahīne tu vā mune // vis_39.171 // sabaligrāmarājñośca rogavṛddhirbhaviṣyati / taddoṣaparihārāya prāyaścittaṃ vidhīyate // vis_39.172 // adhamottamamārgeṇa snāpayedbalikautukam / śāntihomaṃ kramāt kṛtvā bhojyā vai brāhṛmaṇāstrayaḥ // vis_39.173 // balibimbasya patane yāne vā bhūgate 'pi vā / tadgrāmaṃ nidhanaṃ yāti kartā bhartā tathaiva ca // vis_39.174 // ālaye tu nayeddevaṃ snapanaṃ cādhamottamam / śāntihomaṃ ca kṛtvā tu mahāpūjāpuraḥsaram // vis_39.175 // puṇyāhaṃ vācayettatra brāhmaṇāṃścaiva toṣayet / grāme vā nagare vāpi śeṣakarma samācaret // vis_39.176 // patanenāṅgahīne ca rājārāṣṭraṃ ca naśyati / annabimbe 'thavā puṣpe śaktimudvāsayet kramāt // vis_39.177 // karmārcāyāṃ nyasecchaktiṃ snapanaṃ cottamaṃ bhavet / śāntihomaṃ caturdikṣu kuryāt pañcamantrakaiḥ(?) // vis_39.178 // anyabimbe samāvāhya śeṣakarma samācaret / sandhānaṃ pūrvavat kṛtvā pūrvalakṣaṇasaṃyutam // vis_39.179 // sthāpitaṃ pūrvavat kṛtvā asmin kālādi neṣyate / tacchaktiṃ yojayedbimbe śeṣakarma samācaret // vis_39.180 // sthānake cāsane caiva śayane baliberake / patane cāṅgahīne ca prāyaścittaṃ tu pūrvavat // vis_39.181 // utsavārambhadivase kalpite ṛtvijai(?)rapi / taistaireva tu kartavyāḥ kriyāḥ sarvāvasānakam (?) // vis_39.182 // madhye tu yojayedanyān mohāttu munisattama / tāḥ kriyā niṣphalāyānti tasmācchāntiṃ tu kārayet // vis_39.183 // prāyaścittaṃ tu kartavyaṃ tasya doṣāpunattaye / pūrveṇa ṛtvijenāpi kuryāt karmāvasānakam // vis_39.184 // adhamottamamārgaṃ vā pañcāśadvā (?) munīśvara / pañcaviṃśatibhirvāpi kalaśaiḥ snāpayeddharim // vis_39.185 // puṇyāhaṃ vācayettatra śāntihomaṃ ca kārayet / vyādhigraste mṛte vāpi śāstrahīne 'nyadūṣite(?) // vis_39.186 // pratiṣṭhākarmaṇi tathā cotsave paramārthinam / yojayedanyamevaṃ cedācāryaṃ tantrapāragam // vis_39.187 // yāgāgnau caiva vicchinne utsave vartite sati / tadrāṣṭraṃ ca vinaśyanti(?) kartāro vyādhipīḍitāḥ // vis_39.188 // taddoṣaparihārāya snapanaṃ cādhamottamam / saṃprārthya devadeveśaṃ mahāhavipuraḥsaram // vis_39.189 // mathitvāgniṃ samutpādya laukikāgnimathāpi vā / vaiṣṇavīkaraṇairyuktaṃ supuṇyāhapuraḥsaram // vis_39.190 // evaṃ tu kārayedvidvāṃstaddoṣasya nikṛntanam / yogeśasyārcanāhīne cotsave yāgamaṇḍape // vis_39.191 // madhye kumbhagate deve hyutsave tu viśeṣataḥ / niṣphalaḥ sa ca yāgastu kartāro vyādhipīḍitāḥ // vis_39.192 // tasmāttatphalasiddhyarthaṃ snapanaṃ cādhamottamam / kārayecchāntihomaṃ tu juhuyācchatamāhutīḥ // vis_39.193 // puṇyāhaṃ vācayitvā tu tasya doṣaḥ praśāmyati / yāgeśakumbhe vicale parikumbhe 'thavā punaḥ // vis_39.194 // bhedane patane vedyāṃ prāyaścittaṃ tu pūrvavat / aṣṭamaṅgalahīne tu pūjājīne tu tatra ca // vis_39.195 // maṅgalaṃ tu vinaśyeta kartāro vyādhipīḍitāḥ / maṅgalātmānamabhyarcya deveśaṃ vidhipūrvakam // vis_39.196 // śāntihomaṃ tataḥ kṛtvā puṇyāhaṃ vācayettataḥ / utsave nityapūjāyāṃ vilope homakarmaṇi // vis_39.197 // tatrasthā narakaṃ yānti tasmādvṛddhirna jāyate / taddoṣaparihārāya prāyaścittaṃ tu pūrvavat // vis_39.198 // nityapūjāvasāne tu homaṃ kuryāttathotsave / homānte tu baliṃ kuryādyathāvidhipuraḥsaram(!) // vis_39.199 // nityotsavasya hīne vā balidānasya cobhayoḥ / juhuyānmūlamantreṇa nityāgnau śatamāhutīḥ // vis_39.200 // etaddvikālahīne tu tadūrdhvaṃ snapanaṃ tathā / hutvāṣṭākṣaramantreṇa paścānnityaṃ samācaret // vis_39.201 // nityotsavasya hīnena yadi syāttu mahotsavaḥ / snāpayet pañcagavyena baliberamanuttamam // vis_39.202 // snapanaṃ kārayet paścāt pañcaviṃśatibhiḥ kramāt / alaṃkāraṃ kramāt kṛtvā pūjayeddhavirantakam // vis_39.203 // nityotsavavidhānena prāsāde balimācaret / prātarmadhyapradoṣeṣu balibhramaṇamācaret // vis_39.204 // atha madhyāhnahīne ca kārayedbalikarmaṇi / ekakālaṃ bhavettasmin balikarma tu cenmune // vis_39.205 // utsavo niṣphalastatra grāmanāśo bhaveddhruvam / tasmāttatphalasiddhyarthaṃ dvikālaṃ balimācaret // vis_39.206 // dvikālaṃ tu muniśreṣṭha balidānaṃ tu kārayet / pūrvakālabalimadhyakālikā (?) rātrikālabali sapradakṣiṇam(?) // vis_39.207 // bhūtarākṣasapiśācapannagānāṃ (?) nāśada (-kā?) raṇamidaṃ balibhramam(?) / yo mohādekasandhyāyāṃ baliṃ nikṣipya(?)nārada // vis_39.208 // taddoṣaparihārāya prāyaścittaṃ vidhīyate / adhamottamamārgeṇa snapanaṃ kārayeddhareḥ // vis_39.209 // brāhmaṇān bhojayet paścāt mahāhavipuraḥsaram / puṇyāhaṃ vācayet paścāt pūrvavaddhomamācaret // vis_39.210 // tatkālocite paścāt balidānaṃ samācaret / aṅkurārpaṇapātraṃ tu naṣṭaṃ patitameva vā // vis_39.211 // aspṛśyaiḥ sparśitaṃ vāti punarutpādayet kramāt / śyāme rakte prarūḍhe vā daṇḍe(?) mūṣikabhakṣite // vis_39.212 // juhuyāt pañcamantraistu pratyekaṃ samidādibhiḥ / aṣṭottaraśataṃ hutvā viṣṇumantreṇa mantravit // vis_39.213 // uddeśyadivase tīrthamakṛtaṃ cettu nārada / daivikairmānuṣairvighnaiḥ punarutsavamārabhet // vis_39.214 // vyatyāso divasairdravyaiḥ balidāne kṛte yadi / juhuyānmūlamantreṇa sarpiṣā śatamāhutīḥ // vis_39.215 // digdevatānāṃ tu vyatyāso vartate cenmahotsave / krameṇa kārayet paścāt pūrvavaddhomapūrvakam // vis_39.216 // ekāhamekakālaṃ vā balidānaṃ tu cotsave / vighnitaṃ cet pravakṣyāmi prāyaścittaṃ tu nārada // vis_39.217 // juhuyānmūlamantreṇa taddravyeṇa śatāhutīḥ / dviguṇaṃ kārayet paścādvighnite hyekakālike // vis_39.218 // pūrvadravyeṇa pūrvaṃ tu pūrvarātrasya pūrvavat / kṛtvā tu vidhivat sarvaṃ paścāt paścātmakaṃ(?)kramāt // vis_39.219 // vighnitaṃ cedahorātraṃ kārayedapare 'hani / kalpiyitvātathā rātriṃ (-trau?)tadbaliṃ cāpi kārayet // vis_39.220 // paribhramaṃ tu dviguṇaṃ homaṃ caiva tu kārayet / ekāhādadhikaṃ caiva vighnitaścenmahotsavaḥ // vis_39.221 // aṅkurārpaṇapūrvaṃ tu tatsarvaṃ punarārabhet / tattīrthaṃ vighnitaṃ cettu kuryāttadaparehani // vis_39.222 // snapanaṃ vidhivat kṛtvā tatra homaṃ tu pūrvavat / kṛtvaivaṃ vidhivat sarvaṃ śeṣaṃ pūrvavadācaret // vis_39.223 // pratiṣṭhāyāṃ pravakṣyāmi prāyaścittaṃ munīśvara / pramāṇarahitaṃ bimbaṃ vastrālaṃkārayośca vā // vis_39.224 // ā(a?)sthāne vāmuhūrte vā sthāpanaṃ tu na kārayet / sthāpanaṃ cenmahāmohāt kartā bhartā vinaśyati // vis_39.225 // taddoṣaparihārāya prāyaścittaṃ vidhīyate / yātrāṃ kṛtvā vidhānena punaḥ sthāpanamārabhet // vis_39.226 // jalādhivāsanādūrdhvaṃ sthāpanāt prāṅmunīśvara / vighnitā cetkriyā madhye prāyaścittaṃ vidhīyate // vis_39.227 // brāhmaṇānāmanujñāṃ tu labdhvā paścāt parehani / pañcopaniṣadairmantraiḥ hutvājyena śataṃ śatam // vis_39.228 // samāpya vidhivaccheṣaṃ sthāpayet puruṣottamam / tathaiva kārayet sarvaṃ rakṣitaṃ ceddinatrayam // vis_39.229 // kalaśaṃ pūrṇakumbhaṃ vā maṅgalāṣṭakameva vā / aspṛśyasparśitaṃ vāpi bhinnaṃ vā mantrasāditam // vis_39.230 // anyaṃ pūrvavadutpādya sthāpayet pūrvavat kramāt / uddhṛtaṃ brahmakumbhaṃ tu dūṣitaṃ patitaṃ tu vā // vis_39.231 // kumbhamanyaṃ tathā kṛtvā saṃskṛtya vidhivadbudhaḥ / pañcopaniṣadairmantraiḥ praṇavena tathaiva ca // vis_39.232 // ājyena juhuyāttatra pratyekaṃ śatamāhutīḥ / kṛtvā puṇyāhanirghoṣaṃ sthāpayet pūrvavat kramāt // vis_39.233 // mantrahīnaṃ kriyāhīnaṃ dravyahīnaṃ tathālayam / vyatyāsaḥ kālahīnaṃ ca sphālitaṃ cādbhutaṃ tathā // vis_39.234 // eteṣāṃ cāpyanuktānāṃ prāyaścittaṃ vidhīyate / juhuyānmūlamantreṇa ghṛtena śatamāhutīḥ // vis_39.235 // āśaucaṃ vāthavā vyādhirmṛtyurvā vidyate yadi / ācāryasya tu tatkāle vakṣye saṃsthāpanakramam // vis_39.236 // adīkṣitaṃ vā viprendra vaiṣṇavaṃ vedapāragam / snāpyālaṃkāritaṃ śuddhaṃ tenaiva sthāpayedbudhaḥ // vis_39.237 // pauruṣeṇa tu sūktena praṇavena tataḥ param / tatastu mūlamantrābhyāṃ muhūrte sthāpayedbudhaḥ // vis_39.238 // tataścācāryamanvīkṣya daśāhāt prāk prayatnataḥ / tenaiva kārayet sarvaṃ mantranyāsādi pūrvavat // vis_39.239 // tataḥ prabhṛti devasya caturthyā(?)snānameva ca / ācāryaṃ pūjayet paścāt puṣkalena dhanena ca // vis_39.240 // ācāryadakṣiṇāhīne prāyaścittena pūjayet / devasya sthāpanādūrdhvaṃ caturthe 'hani nārada // vis_39.241 // snapanaṃ cārcanaṃ tasminnakṛtaṃ cettu nārada / tadūrdhvaṃ dvādaśāhādarvāk prāyaścittaṃ vidhīyate // vis_39.242 // snapanaṃ cottamaṃ vā syādadhamottamameva vā / snapanaṃ kārayitvādau brāhmaṇānāṃ ca bhojanam // vis_39.243 // pañcopaniṣadairbhantrairhutvājyena śataṃ śatam / yathāvittānusāreṇa(!) snapanaṃ vātha kārayet // vis_39.244 // yathāvitaṃ tu deveśaṃ pūjayettu dine dine / pūjānte dakṣiṇāṃ dadyādahanyahani nārada // vis_39.245 // sādhakānāṃ hitārthāya rājarāṣṭrahitāya ca / tasmātsarvaprayatnena dakṣiṇāṃ dāpayet sadā // vis_39.246 // dakṣiṇāhīnametaccet sarvaṃ niṣphalameva ca / ācāryadakṣiṇāhīne prāyaścittaṃ vidhīyate // vis_39.247 // adhamottamamārgeṇa deveśaṃ snāpayettataḥ / brāhmaṇān bhojayet paścāt puṇyāhaṃ vācayettataḥ // vis_39.248 // pūrvoktena vidhānena pūjayet puruṣottamam / ācāryaṃ pūjayet paścādyathāvittānusārataḥ(!) // vis_39.249 // tasmāt sarvaprayatnena dakṣiṇānamuttamam / sruksruvaṃ (-vau?) maṇḍape caiva kuṇḍamaṇḍalatoraṇam // vis_39.250 // vedikādi muniśreṣṭha kuryāccedapramāṇataḥ / pramādānmūlamantreṇa mūlayukśatamāhutīḥ // vis_39.251 // juhuyādvaiṣṇavāgno tu ācāryo 'nalamadhyame / pratyekaṃ samidājyena caruṇāpi mahāmune // vis_39.252 // vaiṣṇavīkaraṇāttasmiṃstena śāntirbhaviṣyati / hareratipriyakaraṃ tasmāt karma samācaret // vis_39.253 // bālasthānasya vakṣyāmi prāyaścittaṃ tu nārada / mūlāgārārcanābimbaṃ bālāgāre na pūjayet // vis_39.254 // bālasthānārcanābimbaṃ mūlasthāne tu pūjayet / pūjayedvarjyabimbaṃ tu yadi lobhācca mantravit // vis_39.255 // tatpūjā niṣphalaṃ yāti kartā bhartā vinaśyati / yo mohādarcayedbimbaṃ prāyaścittaṃ vidhīyate // vis_39.256 // snāpayedarcanābimbamadhamottamamārgataḥ / madhyamaṃ vā muniśreṣṭha taddoṣasya nikṛntanam // vis_39.257 // brāhmaṇān bhojayet paścāt vaiṣṇavān vedapāragān / śāntihomaṃ kramāt kṛtvā puṇyāhaṃ vācayettataḥ // vis_39.258 // mūlāyāmarcakaḥ samyak bālasadmani pūjayet / bālagehārcakastasmin mūlasthāne na pūjayet // vis_39.259 // pūjayedyadi saṃmohāt niṣphalaṃ syānna saṃśayaḥ / tadgrāmaṃ nidhanaṃ yāti dharmamārgo vinaśyati // vis_39.260 // tasmāt sarvaprayatnena mūlāgāre na pūjayet / lobhānmohāttu deveśaṃ pūjayedyadi nārada // vis_39.261 // tatpūjāphalasiddhyarthaṃ prāyaścittaṃ vidhīyate / jalasaṃprokṣaṇaṃ kṛtvā supuṇyāhapuraḥsaram // vis_39.262 // mūlādhivāsanaṃ kṛtvā maṇḍape cādhivāsanam / adhamottamamārgaṃ vā kārayenmunisattama // vis_39.263 // brāhmaṇān bhojayet paścāt yathāvittānusārataḥ (!) / pūjayedbālagehe tu yāvanmūlapraveśanam // vis_39.264 // evaṃ cāpi na kṛtvā tu vartate kālalaṅghanam / snapanaṃ mūrtihomaṃ ca maṇḍape cādhivāsanam // vis_39.265 // kṛtvā tu vidhivat samyak sthāpayedvidhivat kramāt / ūrdhvaṃ tu vatsarāt kālo gataṃ cedvakṣyate 'dhunā // vis_39.266 // vinā jalādhivāsaṃ ca sarvaṃ pūrvavadācaret / pratiṣṭhāyāḥ kriyāḥ kṛtvā ......prārthayeddharim // vis_39.267 // corairapahṛtaḥsa (-hṛtā cet?) tu pratimā taruṇālaye / bimbamanyaṃ samutpādya lohajaṃ sumanoharam // vis_39.268 // jalādhivāsanaṃ kṛtvā maṇḍape cādhivāsanam / mūrtihomaṃ tathā śāntiṃ snapanaṃ cādhamottamam // vis_39.269 // kṛtvā puṇyāhaghoṣaṃ ca sthāpayedbālasadmani / pūrvasaṃskṛtabimbaṃ cejjalavāsaṃ vinā bhavet // vis_39.270 // bālasthānaṃ samāpyaivaṃ tantrasaṃkaraṇaṃ śṛṇu / vāstusāṅkaryamevaṃ vai vakṣyāmi kramayogataḥ // vis_39.271 // pañcarātraṃ tathā śaivaṃ vaikhānasamiti tridhā / tattacchāstroktamārgeṇa vāstusaṃgrahaṇādayaḥ // vis_39.272 // tathā tathaiva kartavyāḥ prāsādapratimādayaḥ / kṛtvā tu vidhivat samyak sthāpanādikrameṇa hi // vis_39.273 // teṣāṃ vāstau tu sāṃkaryādrāṣṭranāśo dhanakṣayaḥ / tasmātsarvaprayatnena varjayedvāstusaṃkaram // vis_39.274 // atra kiñci (kaści?) dviśeṣo 'sti vakṣyāmi śṛṇu suvrata / karṣaṇādikṛtaṃ pūrvaṃ vaikhānasavidhānataḥ // vis_39.275 // pañcarātreṇa śāstreṇa sthāpayet puruṣottamam / śaivavaikhānasābhyāṃ tu vidhinā vāstusaṃgraham // vis_39.276 // taddeśe sthāpayeddevaṃ sāttvatena vidhānataḥ / grāmarājānusāreṇa brāhmaṇānāmanujñayā // vis_39.277 // vidyate yadi vāñchā cet pañcarātreṇa vārcanam / tacchāstreṇoktamārgeṇa sthāpitaṃ pūjitaṃ purā // vis_39.278 // śaivavaikhānasābhyāṃ ca arcayenna kadācana / vaikhānasasya śaivasyāvaidikatvānmunīśvara // vis_39.279 // śaivaṃ vekhānasaṃ cāpi asaumyaṃ tadudāhṛtam / saumyaṃ tu sāttvataṃ caiva tasmātsaumyaṃ viśiṣyate // vis_39.280 // tatra sāttvatamārgeṇa pūjayet puruṣottamam / śaivavaikhānasābhyāṃ tu rodrapūjāgnirogakṛt // vis_39.281 // saumyaṃ tu sāttvataṃ tantraṃ tacchāstravidhimācaret / daivādvā mānuṣādvāpi lobhānmohāt pramādataḥ // vis_39.282 // sthāpite raudramārgeṇa pūjyamāne dine dine / hitvā raudravidhānaṃ tu sarveṣāṃ hitakāmyayā // vis_39.283 // grāmavṛddhikaraṃ puṇyaṃ rājabhūsuravardhanam / tasmāt sarvaprayatnena hitvā raudraṃ tu tatkṣaṇāt // vis_39.284 // sthāpayet sāttvatenātha vidhinā pūjayeddharim / tasmāt sarvaprayatnena na kuryāttantrasaṃkaram // vis_39.285 // sāttvaṃtaṃ pañcarātrākhyaṃ sākṣadviṣṇumukhācchrutam / anuṣṭheyaṃ dvijaśreṣṭhairvaiṣṇavairvedapāragaiḥ // vis_39.286 // pañcarātraṃ mahājñānaṃ dharmakāmārthamokṣadam / śaivaṃ ca śambhunā proktaṃ śuddhaṃ laiṅgamiti dvidhā // vis_39.287 // nānuṣṭheyaṃ dvijaśreṣṭhaiḥ parārthe munisattama / ātmārthe muni(dvija?)varyastu pūjayecchuddhamuttamam // vis_39.288 // dine dine muniśreṣṭha laiṅgikaṃ na smaredbudhaḥ / vaikhānasahitārthāya śāstraṃ bhārgavanirmitam // vis_39.289 // nānuṣṭheyaṃ dvijaśreṣṭhairātmanor'the parasya ca / pratilomahitārthāya pūjayet puruṣottamam // vis_39.290 // sā pūjā śūdravṛddhyarthā dvijānāṃ śaktihānikṛt / dine dine muniśreṣṭha nātra kāryā vicāraṇā // vis_39.291 // tatpūjāvaidikatvācca nānuṣṭheyā dvijottamaiḥ / nāradaḥ--- vaikhānasā iti proktāḥ ke te cātra vivakṣitāḥ // vis_39.292 // vānaprasthā dvidhā kiṃ te sūtā vā kiṃ vivakṣitāḥ / viṣvaksenaḥ--- brahmaṇyāṃ kṣatriyājyātāḥ sūtā vaikhānasāstathā // vis_39.293 // sūtakāśca rathakārāśca tathā paurāṇikā iti / paryāyavācakāḥ śabdāḥ pratilomeṣu pūjitāḥ // vis_39.294 // ete vaikhānasā proktāḥ bhārgavāgamapūjakāḥ / pratilomahitārthāya bhṛguṇā tantramīritam // vis_39.295 // manvādidharmaśāstreṣu vānaprasthāśramaḥ kramāt / saṃproktastu muniśreṣṭha iti śāstrasya niścayaḥ // vis_39.296 // eteṣāṃ saṃkaraṃ tatra varjyamāhurmanīṣiṇaḥ / tantrasaṃkaradoṣeṇa sarvaṃ naśyatyasaṃśayaḥ // vis_39.297 // rājñā sarvaprayatnena jagadrakṣaṇakāṃkṣiṇā / saṃkaraḥ parihartavyo rājarāṣṭrasukhāya ca // vis_39.298 // yaddaivatyaṃ kṛtaṃ kṣetraṃ vidhinā karṣaṇādinā / tadanyadaivataṃ vipra manasāpi na kalpayet // vis_39.299 // yadi vā sthāpyate mohāddaṇḍyo vadhyaḥsa pāpabhāk / sa kartā saṃkarasyāpi rājño rāṣṭrasya tasya hi // vis_39.300 // pañcarātraṃ tu śaivaṃ vai vaikhānasavidhānakam / teṣāṃ vāstvādisāṃkaryāt kiñcideva viśeṣakam // vis_39.301 // sāttvataṃ sarvavṛddhyarthaṃ śaivaṃ sarvavināśakṛt / vaikhānasamanarthārthaṃ tasmāttatparivarjayet // vis_39.302 // asthānasthāpitāḥ kecit svasthāna [pari?]varjitāḥ / devatādvayakopena sarvaṃ naśyatyasaṃśayaḥ // vis_39.303 // saṃkaro dvividhaḥ proktaḥ sarvaprāṇivināśanaḥ / jātisaṃkaraṇaṃ caiva tantrasaṃkaraṇaṃ tathā // vis_39.304 // jātisaṃkaraṇenaiva jagaccaṇḍālatāṃ vrajet / tantrasaṃkaraṇenaiva rājārāṣṭraṃ vinaśyati // vis_39.305 // rāṣṭraṃ śarīraṃ rājastu rājā jīvaḥ sa ucyate / rāṣṭrakṣaye kṣayo rājñaḥ tasmādrakṣyaṃ dvayaṃ budhaiḥ // vis_39.306 // caṇḍālatvaṃ gate loke vedāḥ sarve tirohitāḥ / tirohiteṣu vedeṣu yajñādikratavastathā // vis_39.307 // ekavarṇaṃ jagatsarvaṃ vastu niśceṣṭakaṃ bhavet (?) / jātisaṃkaradoṣeṇa dvijānāṃ maraṇaṃ bhavet // vis_39.308 // tasmāt sarvaprayatnena sāṃkaryaṃ parivarjayet / devadevātparaṃ nānyattadāyattā hi siddhayaḥ // vis_39.309 // iti cintyaiva bhūtānāṃ vayaṃ devamupāsmahe / sarvadevamayo viṣṇurbhagavān bhūtabhāvanaḥ // vis_39.310 // sarvaprāṇihitārthāya nānyaivaiko 'pi dṛśyate / brahmā rudraśca śakraśca vasavo varuṇastathā // vis_39.311 // yakṣagandharvasiddhaśca bhūtavetālarākṣasāḥ / śaktayaśca tathā cānyāḥ sarvāḥ viṣṇuvibhūtayaḥ // vis_39.312 // tāśca sarvāḥ prasīdanti purā cārthārthināṃ nṛṇām / pūjyamāne tu satataṃ tattatpūjāvidhānataḥ // vis_39.313 // sarvaprāṇihitārthāya munibhiḥ karuṇātmabhiḥ / kṛtāni tattadyogyāni śāstrāṇi munipuṅgava // vis_39.314 // vaidikaṃ tāntrikaṃ caiva tathā vaidikatāntrikam / trividhaṃ karma saṃproktaṃ pañcarātrārṇavāmṛtam (?) // vis_39.315 // vaidikaṃ brāhmaṇānāṃ tu rājñāṃ vaidikatāntrikam / tāntrikaṃ vaiśyaśūdrāṇāṃ sarveṣāṃ tāntrikaṃ tu vā // vis_39.316 // bhārgaveṇoktadharmeṇa pratilomādi kārayet / aśrīkaramasaumyaṃ tadabrāhmaṇaparigraham // vis_39.317 // avaidikatvāttattantraṃ vaikhānasamathādhamam / saṃkaraḥ parihartavyo brāhmaṇaiśca jagaddhitaiḥ // vis_39.318 // vāstau bimbasya pūjāyāṃ pūjakasya ca saṃkaraḥ / sarvathā parihartavyo prāyaścittaiḥ pṛthagvidhau(-dhaiḥ?) // vis_39.319 // nāradaḥ--- prāyaścittaṃ samācakṣva bimbasaṃkaraṇādiṣu / yatkṛtvā sarvadoṣāśca naśyantyaśubhahetavaḥ // vis_39.320 // viṣvaksenaḥ--- na tithirna ca nakṣatraṃ kālavelā na vidyate / saṃkaraṃ tayajyate kṣipraṃ sarvaprāṇihitāya vai // vis_39.321 // sadya eva tu kartavyā saṃkarasya tu niṣkṛtiḥ / niṣkṛtyāharahaḥ(?)paścāt rājarāṣṭrasuvṛddhikṛt // vis_39.322 // grāmasya nagarasyāpi sarvasaṃpatsukhāvaham / tasmāt sarvaprayatnena kṣipraṃ śāntiṃ samācaret // vis_39.323 // yattantreṇa samārabdhaṃ tattantreṇaiva kārayet / anyathā cenmahādoṣo rājarāṣṭravināśakṛt // vis_39.324 // tasmāt sarvaprayatnena na kuryāttantrasaṃkaram / ekāhamarcanāhīne svakalpoktavidhānataḥ // vis_39.325 // ekāśītikramāt kṛtvā snapanaṃ sādhakottamaḥ / śāntihomaṃ kramāt kṛtvā snapanaṃ sādhakottamaḥ // vis_39.326 // śāntihomaṃ kramāt kṛtvā vāstuhomaṃ tathaiva ca / brāhmaṇān bhojayet paścādaṣṭottaraśataṃ kramāt // vis_39.327 // tasyārdhaṃ vā tadardhaṃ vā yathāvittānusārataḥ(!) / caturmūrtividhiṃ smṛtvā pañcamūrtividhi tyajet(?) // vis_39.328 // parivārāṇi sarvāṇi pūrvavat sthāpayet kramāt / tattvanyāsaṃ kramāt kṛtvā sṛṣṭinyāsaṃ tathaiva ca // vis_39.329 // mūlamantreṇa matimān mūlamūrtimanusmaran / pūjayet satataṃ paścāt pūrvoktena vidhānataḥ // vis_39.330 // mahāhavirnivedyātha kārayedgurupūjanam / pūjālope 'pi cettatra punastenaiva pūjayet // vis_39.331 // tatra sāttvatamārgeṇa pūjyamāne dine dine / tantrāntareṇa deveśaṃ kadācinna tu pūjayet // vis_39.332 // pūjayedyadi saṃmohānniṣphalaṃ syānnaṃ saṃśayaḥ / tatpūjāharahaḥ paścāttadgrāmasya vināśakṛt // vis_39.333 // tasmāt sarvaprayatnena pūjayettaddvijottama / pūrvaṃ karmārcanādīnāṃ śuddhasnānaṃ tu kārayet // vis_39.334 // jalasaṃprokṣaṇādīni mūlārcāyāṃ niyojayet / snapanādīni karmāṇi karmārcāyāṃ niyojayet // vis_39.335 // utsavaṃ kārayettasmin balihomapuraḥsaram / ekāhaṃ vā tryahaṃ vātha saptāhaṃ vā munīśvara // vis_39.336 // kārayedutsavaṃ tatra yathāśaktyānurūpataḥ (!) / etat krameṇa kartavyaṃ dvādaśābdāntameva ca // vis_39.337 // ekābde rakṣasāṃ sthānaṃ (vāsaḥ?) tasmācchāntiṃ tu kāreyat / dvyabde ca yakṣavāsastu tryabde bhūtasaṃkulam // vis_39.338 // caturabde piśācānāṃ pañcābde dānavālayam / pañcavarṣamatīte tu nivāso brahmarakṣasām // vis_39.339 // tasmāt sarvaprayatnena kṣipraṃ śāntiṃ tu kārayet / dvādaśābdāt purā kuryāt jalasaṃprokṣaṇena tu // vis_39.340 // evameva tu kartavyaṃ viṃśadvarṣāntameva tu / ataḥ paraṃ pravakṣyāmi prāyaścittaṃ tu nārada // vis_39.341 // jalasaṃprokṣaṇaṃ kuryājjalavāsapuraḥsaram / brāhmaṇān bhojayet paścānmahāhavipuraḥsaram // vis_39.342 // ṣaṭtriṃśadvatsarādarvāk tāvattenaiva kārayet / ṣaṭtriṃśadvatsarādūrdhvaṃ prāyaścittaṃ vidhīyate // vis_39.343 // pañcagavyaṃ kramāt kṛtvā garbhāgāraṃ viśodhayet / puṇyāhaṃ vācayitvā tu brāhmaṇānāmanujñayā // vis_39.344 // jalādhivāsanādīni pūrvoktenaiva kārayet / godānaṃ bhūmidānaṃ ca hiraṇyaṃ vastrameva ca // vis_39.345 // sarvadānaṃ tataḥ kuryāt brāhmaṇebhyo yathākramam / evaṃ tadvardhayitvā tu pañcāśadvatsarāntakam // vis_39.346 // pañcāśadvatsarādūrdhvāṃ prāyaścittaṃ vidhīyate / jalādhivāsanādīni punaḥ sthāpanamārabhet // vis_39.347 // brāhmaṇān bhojayettatra śeṣaṃ pūrvavadācaret / etat krameṇa kartavyaṃ śatavarṣāntameva ca // vis_39.348 // saṃvatsaraśatādūrdhvaṃ śūnyasthānaṃ bhaveddhruvam / tadgrāmaṃ nidhanaṃ yāti tatrasthā narakaṃ vrajet(?) // vis_39.349 // tadgrāmaṃ nidhanaṃ yāti tasmācchāntiṃ tu kārayet / śāntiṃ kṛtvā vidhānena pañcarātreṇa pūjayet // vis_39.350 // pūjālope 'pi cettasmin punastenaiva pūjayet / tasmāt sarvaprayatnena kṣipraṃ śāntiṃ samācaret // vis_39.351 // iti śrīpāñcarātre viṣvaksenasaṃhitāyāṃ prāyaścittavidhirnāma ekonacatvāriṃśo 'dhyāyaḥ ||