Vasugupta: Spandakārikā with the commentary by Kṣemarāja # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vasugupta-spandakArikA-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - M. K. Shastri Srinagar: Kashmir Pratap Steam Press, 1925. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Spandakārikā+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vasspacu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vasugupta [or Kallata Bhatta?]: Spandakrika With the commentary by Ksemaraja Based on the edition by M. K. Shastri Srinagar: Kashmir Pratap Steam Press, 1925 Input by Oliver Hellwig ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text spandakārikā, prathamo niḥṣyandaḥ yasyonmeṣanimeṣābhyāṃ jagataḥ pralayodayau / taṃ śakticakravibhavaprabhavaṃ śaṃkaraṃ stumaḥ // vspk_1.1 // * [ * śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkḷptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ || vspkc_1.1:1 * bahuvacanam anugrahadṛṣṭikaṭākṣitāśeṣānugrāhyābhedaprathanāya || vspkc_1.1:2 * tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena || vspkc_1.1:3 * iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti || vspkc_1.1:4 * evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet || vspkc_1.1:5 * sphurattāsāraspandaśaktimayaśaṃkarātmakasvasvabhāvapratipādanāyaiva cedaṃ śāstraṃ samucitaspandābhidhānaṃ mahāgurubhir nibaddham || vspkc_1.1:6 * etac ca vyaktībhaviṣyati || vspkc_1.1:7 * sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī || vspkc_1.1:8 * tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā || vspkc_1.1:9 * yad āgamaḥ / * lelihānā sadā devī sadā pūrṇā ca bhāsate || vspkc_1.1:10 * ūrmir eṣā vibodhābdheḥ śaktir icchātmikā prabhoḥ || vspkc_1.1:11 * iti || vspkc_1.1:12 * śrīmān maheśvaro hi svātantryaśaktyā śivamantramaheśvaramantreśvaramantravijñānākalapralayākalasakalāntāṃ pramātṛbhūmikāṃ tadvedyabhūmikāṃ ca gṛhṇānaḥ pūrvapūrvarūpatāṃ bhittibhūtatayā sthitām apy antaḥsvarūpāvacchādanakrīḍayā nimeṣayann evonmeṣayati uttararūpatām avarohakrameṇa ārohakrameṇa tūttarottararūpatāṃ nimeṣayann eva jñānayoginām unmeṣayati pūrvapūrvarūpatām ata evottaram uttaraṃ pūrvatra pūrvatra saṃkocātmatāṃ jahadvikasitatvenāsāv ābhāsayati pūrvaṃ pūrvaṃ tu rūpaṃ yathottaraṃ vikasitatāṃ nimajjayan saṅkucitatvena darśayati || vspkc_1.1:13 * evaṃ ca sarvaṃ sarvamayam eva prathayati kevalaṃ tadavabhāsitasaṃkocamātrata iyaṃ bhedapratipattir iva yad uddalanāyehatya upadeśa ity āstāṃ tāvad etat || vspkc_1.1:14 * nīlasukhādyābhāsonmeṣamayy api ca saṃvit pramātrekātmakatatsvarūpanimeṣarūpāvabhātacarapītādyābhāsopasaṃhārarūpā ceti svasaṃvedanasiddhām imāṃ yugapad evonmeṣanimeṣobhayarūpāṃ pratibhāṃ bhagavatīṃ vicinvan tu mahādhiyaḥ saṃsāravicchedāya || vspkc_1.1:15 * ata evonmeṣanimeṣābhyām ityetatpadaṃ nijavṛttau bhaṭṭaśrīkallaṭena saṃkalpamātreṇā ity avibhaktam evecchaśaktirūpatayā vyākhyāyi || vspkc_1.1:16 * saṃgrahakṛtāpi ekacintāprasaktasya yataḥ syād aparodayaḥ || vspkc_1.1:17 * unmeṣaḥ sa tu vijñeyaḥ svayaṃ tam upalakṣayet || vspkc_1.1:18 * ity atra prārabdhacintāsaṃharaṇam eva parasvarūpodayahetur unmeṣa ity abhidhāsyate pravṛttacintāsaṃhāraṃ vinā parasvarūpodayābhāvāt || vspkc_1.1:19 * etac ca tatraiva vitaniṣyāmaḥ || vspkc_1.1:20 * parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ || vspkc_1.1:21 * tenāsvatantratām eti sa ca tanmātragocaraḥ || vspkc_1.1:22 * ity atrāpy udayaḥ pralayaparamārtha iti spaṣṭam eva vakṣyate || vspkc_1.1:23 * yadā kṣobhaḥ pralīyeta tadā syāt paramaṃ padam || vspkc_1.1:24 * ity atrāpi kṣobhapralayātmā nimeṣaḥ parapadonmeṣarūpa ity api nirūpayiṣyate || vspkc_1.1:25 * tad evam ekaivobhayarūpāpi śaktiḥ kadācid unmeṣapradhānatayā vyavahriyate kadācin nimeṣapradhānatayā || vspkc_1.1:26 * tataś ca yasya saṃbandhinyāḥ svarūpanimeṣātmanaḥ kāryonmeṣapradhānāyāḥ śakter hetor jagato viśvasya śivāder dharaṇyantasyodayo 'bhedasāratānimajjanasattvo nānāvaicitryaśālī bhedarūpaḥ sargaḥ svarūponmeṣātmanaś ca bāhyatānimeṣapradhānāyāḥ śakter jagataḥ pralayo 'bhedamayatodayātmā vicitrabhedarūpatāsaṃhāra ita pralayo 'py udayarūpa udayo 'pi ca pralayarūpa iti vyākhyeyam vastutas tu na kiṃcid udeti vyayate vā kevalaṃ spandaśaktir eva bhagavaty akramāpi tathātathābhāsarūpatayā sphuranty udetīva vyayata iva ceti darśayiṣyāmaḥ || vspkc_1.1:27 * sthitivilayānu grahāṇāṃ viśiṣṭapralayodayarūpatvān nādhikyam iti pralayodayābhyām eva pañcavidhaṃ pārameśvaryaṃ kṛtyaṃ saṃgṛhītam || vspkc_1.1:28 * nirṇītaṃ caivaṃprāyaṃ mayaiva prathamasūtramātravivaraṇe spandasaṃdohe || vspkc_1.1:29 * nanu śrīmanmahārthadṛṣṭyā sṛṣṭyādidevatābhir eva vicitrā jagataḥ pralayodayāḥ saṃpādyante tat katham etad uktaṃ yasyetyādi ityāśaṅkyāha taṃ śakticakravibhavaprabhavām iti || vspkc_1.1:30 * śaktīnāṃ sṛṣṭiraktādimarīcīdevīnāṃ cakraṃ dvādaśātmā samūhas tasya yo vibhava udyogāvabhāsanacarvaṇavilāpanātmā krīḍāḍambaras tasya prabhavaṃ hetum || vspkc_1.1:31 * etā hi devyaḥ śrīmanmanthānabhairavaṃ cakreśvaram āliṅgya sarvadaivajagatsargādikrīḍāṃsaṃpādayantīty āmnāyaḥ || vspkc_1.1:32 * atha ca kasmāt parameśvarasya jagatsargasaṃhārādihetutvam ity āśaṅkāyām etad evottaraṃ śakticakreti || vspkc_1.1:33 * yāvaddhi kiṃcid viśvaṃ saṃbhavati tatprakāśamānatvena prakāśamayatvāt svāminaś cātmasaṃsthasya bhāvajātasya bhāsanam || vspkc_1.1:34 * asty eva na vinā tasmād icchāmarśaḥ pravartate || vspkc_1.1:35 * iti vipaścinniścitanītyā parameśvarasyāntaḥprakāśaikātmyena prakāśamānaṃ sthitaṃ sacchakticakram ity ucyate yataḥ parameśvarasyāgameṣv anantaśaktitvam uddhoṣyate || vspkc_1.1:36 * tasya śakticakrasyābhāsaparamārthasya viśvasya yo vibhavaḥ parasparasaṃyojanāviyojanāvaicitryam anantaprakāraṃ tasya prabhavaṃ kāraṇam || vspkc_1.1:37 * sa eva hi bhagavān vijñānadehātmakān svātmaikātmyena sthitān viśvān ābhāsān anyonyaṃ nānāvaicitryeṇa saṃyojayan viyojayaṃś ca viśvodayapralayahetuḥ || vspkc_1.1:38 * tad uktaṃ śrībhaṭṭakallaṭena vijñānadehātmakasya śakticakraiśvaryasyotpattihetutvam || vspkc_1.1:39 * ity etad vṛttyakṣarāṇām atra vyākhyādvaye 'py ānurūpyam || vspkc_1.1:40 * api ca śaktayo 'sya jagat kṛtsnam || vspkc_1.1:41 * ity āgamadṛṣṭyā tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ || vspkc_1.1:42 * itīhatyasthityā ca jagadātmanaḥ tatkhecaryūrdhvamārgasthaṃ vyoma vāmeśigocaram || vspkc_1.1:43 * iti rahasyanītyā ca vāmeśvarīkhecarīgocarīdikcarībhūcarī rūpasya mayaiva spandasandohe samyaṅ nirṇītasya aprabuddhadhiyas tv ete svasthitisthaganodyatāḥ || vspkc_1.1:44 * ity atrāpi nirṇeṣyamāṇasyaitadvyākhyādvayavyākhyātaśakticakraprapañcabhūtasya ca yataḥ karaṇavargo 'yaṃ || vspkc_1.1:45 * iti sthityendriyagrāmātmanaḥ tadākramya balaṃ mantrāḥ || vspkc_1.1:46 * iti nityamantrātmanaḥ śabdarāśisamutthasya śaktivargasya || vspkc_1.1:47 * iti nītyā brāhmyādidevatāsvabhāvasyaivam āder anantaprakārasyāpi mayaiva spandasandohe vitatya nirṇītasya śakticakrasya yo vibhavo māhātmyaṃ tatra prabhavatīti prabhavaṃ svatantraṃ na tu paśuvat paratantram || vspkc_1.1:48 * śakticakrasya raśmipuñjasya yo vibhavo 'ntarmukho vikāsas tataḥ prabhava udayo 'bhivyaktir yasyeti bahuvrīhiṇāntarmukhatatsvarūpanibhālanād ayatnena parameśvarasvarūpapratyabhijñānaṃ bhavatīty arthaḥ || vspkc_1.1:49 * kiṃ ca yasya cidānandaghanasyātmana unmeṣanimeṣābhyāṃ svarūponmīlananimīlanābhyāṃ yad antas tad bahiḥ iti yuktyā jagataḥ śarīrarūpasya tadanuṣaṅgeṇa bāhyasyāpi viśvasya pralayodayau yathāsaṃkhyaṃ majjanonmajjane bhavatas taṃ śakticakravibhavasya parasaṃviddevatāsphārasya prabhavaṃ bhaktibhājām etatsvarūpaprakāśakaṃ śaṃkaraṃ stumaḥ || vspkc_1.1:50 * tathā yasya svātmanaḥ saṃbandhino bahirmukhatāprasararūpād unmeṣāj jagata udayo 'ntarmukhatārūpāc ca nimeṣāt pralayas taṃ viśvasargādikāryunmeṣādisvarūpasaṃviddevīmāhātmyasya hetuṃ śaṃkaraṃ stuma iti yathāsaṃbhavam api yojyam || vspkc_1.1:51 * dehādyāviṣṭo 'pi parameśvaraḥ karaṇonmīlananimīlanābhyāṃ rūpādipañcakamayasya jagataḥ sargarsaṃhārau karoti || vspkc_1.1:52 * yad uktaṃ rahasyatattvavidā tad evaṃ vyavahāre 'pi prabhur dehādim āviśan || vspkc_1.1:53 * bhāntam evāntararthaugham icchayā bhāsayed bahiḥ || vspkc_1.1:54 * evaṃvidhārthaparigrahāyāpi yasya svātantryaśaktyā iti tyaktvā yasyonmeṣanimeṣābhyām iti nyarūpi guruṇā || vspkc_1.1:55 * atra ca śaṃkarastutiḥ samāveśarūpā prāpyatvenābhidheyā śakticakravibhavāt prabhavo yasyeti bahuvrīhiṇā śakticakravikāsas tatprāptāv upāya uktaḥ śakticakravibhavasya parasaṃviddevatāsphārasya bhaktibhājāṃ prabhavaṃ prakāśakam iti tatpuruṣeṇa phalam uktam || vspkc_1.1:56 * yad vakṣyati tataś cakreśvaro bhavet || vspkc_1.1:57 * ity abhidheyopāyayor upāyopeyabhāvaḥ saṃbandha ity abhidheyopāya saṃbandhaprayojanāny anenaiva sūtreṇa sūtritāni || vspkc_1.1:58 * nanv evaṃbhūtaśaṃkarasvarūpasattāyāṃ kiṃ pramāṇaṃ kutaś copādānādihetuṃ vinā jagad asau janayati tasyaivopādānatve mṛtpiṇḍasyeva ghaṭena jagatā tirodhānaṃ kriyeta tirohitātirohitatāyāṃ ca bhagavataḥ svabhāvabhedaḥ syāt punar unmajjane ca hetuścintyo jagadudayeca dveetaprasaṅga ityetāḥ śaṅkā eka prahāreṇāpahartumāha || vspkc_1.1:59] yatra sthitamidaṃ sarvaṃ kāryaṃ yasmāc ca nirgatam / tasyānāvṛtarūpatvān na nirodho'sti kutracit // vspk_1.2 // * [ * tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt || vspkc_1.2:1 * ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ || vspkc_1.2:2 * etadeva tasyetyetadviśeṣaṇena yatretyādinopapādayati || vspkc_1.2:3 * yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ || vspkc_1.2:4 * yathoktam / * tadātmanaiva tasya syātkathaṃ prāṇena yantraṇā || vspkc_1.2:5 * ityajaḍapramātṛsiddhau || vspkc_1.2:6 * nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti || vspkc_1.2:7 * smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate || vspkc_1.2:8 * kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā || vspkc_1.2:9 * bhaviṣyati caitat || vspkc_1.2:10 * avasthāyugalaṃ cātra kāryakartṛtvaśabditam || vspkc_1.2:11 * ityatra / * sarvaśabdenopādānādinairapekṣyaṃ karturdhvanitam || vspkc_1.2:12 * na ca kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhad dṛṣṭam || vspkc_1.2:13 * nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti || vspkc_1.2:14 * āvṛttyā caitadyojyam || vspkc_1.2:15 * ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt || vspkc_1.2:16 * yatastu yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ / * tathā hṛdayabījasthaṃ jagad etac carācaram || vspkc_1.2:17 * ityāmnāyasthityā || vspkc_1.2:18 * svāminaścātmasaṃsthasya || vspkc_1.2:19 * iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavānnijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate || vspkc_1.2:20 * evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā || vspkc_1.2:21 * ca evārthe bhinnakramaḥ || vspkc_1.2:22 * nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam || vspkc_1.2:23 * co 'pyarthe bhinnakramaḥ || vspkc_1.2:24 * etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ || vspkc_1.2:25 * nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ || vspkc_1.2:26 * yathoktaṃ śrīsvacchandaśāstre / * aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate / * devyabhāvaḥ sa vijñeyo yatra bhāvāḥ kṣayaṃ gatāḥ || vspkc_1.2:27 * iti || vspkc_1.2:28 * evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśamādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ || vspkc_1.2:29 * taduktamasmadgurubhis tantrāloke / * pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate / * teṣāmapi paro jīvaḥ sa eva parameśvaraḥ || vspkc_1.2:30 * iti || vspkc_1.2:31 * yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit || vspkc_1.2:32 * atra yatra sthitamityāvartya dvir yojyam || vspkc_1.2:33 * evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam || vspkc_1.2:34 * yathoktaṃ śrīmadutpaladevācāryaiḥ / * parameśvaratā jayatyapūrvā tava sarveśa yadīśitavyaśūnyā / * aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti || vspkc_1.2:35 * iti || vspkc_1.2:36 * atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ || vspkc_1.2:37 * kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam || vspkc_1.2:38 * yadvakṣyate / * yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam || vspkc_1.2:39 * iti || vspkc_1.2:40 * tathā / * tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ || vspkc_1.2:41 * ityapi ca || vspkc_1.2:42 * kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavānādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam || vspkc_1.2:43 * bhaviṣyati caitat / * na tu yo 'ntarmukho bhāvaḥ || vspkc_1.2:44 * ityatrāntare || vspkc_1.2:45 * evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate || vspkc_1.2:46 * vastutastu etadvīryasāram evāśeṣam || vspkc_1.2:47 * yadvakṣyati / * tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ || vspkc_1.2:48 * ityetadapi bhaṅgyā pratipāditam || vspkc_1.2:49 * evaṃ ca na kaścid uktacodyāvakāśaḥ || vspkc_1.2:50 * evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ || vspkc_1.2:51 * nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati || vspkc_1.2:52] jāgradādivibhede'pi tadabhinne prasarpati / nivartate nijān naiva svabhāvādupalabdhṛtaḥ // vspk_1.3 // * [ * jāgarāparaparyāyo jāgracchabdaḥ śiṣṭaprayuktatvāt || vspkc_1.3:1 * lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate || vspkc_1.3:2 * yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta || vspkc_1.3:3 * upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ || vspkc_1.3:4 * evakāro'pyarthe bhinnakramas tadabhāve'pi na nivartata ityarthaḥ || vspkc_1.3:5 * jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ || vspkc_1.3:6 * yac ca yadekātmakaṃ tatkathaṃ tannivṛttāv avatiṣṭhate || vspkc_1.3:7 * yadvā taditi kartṛpadam || vspkc_1.3:8 * abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva || vspkc_1.3:9 * arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam || vspkc_1.3:10 * kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti || vspkc_1.3:11 * avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti || vspkc_1.3:12 * yathoktam / * pariṇāmo'cetanasya cetanasya na yujyate || vspkc_1.3:13 * iti śrīkiraṇe || vspkc_1.3:14 * na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam || vspkc_1.3:15 * anena cātidurghaṭakiratvam eva bhagavato dhvanitam || vspkc_1.3:16 * yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati || vspkc_1.3:17 * ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati || vspkc_1.3:18 * atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati || vspkc_1.3:19] ahaṃ sukhī ca duḥkhī ca raktaścetyādisaṃvidaḥ / sukhādyavasthānusyūte vartante 'nyatra tāḥ sphuṭam // vspk_1.4 // * [ * ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā || vspkc_1.4:1 * anyathā kṣaṇikajñānānāṃ svātmamātrakṣīṇatvāt tatsaṃskārajanmanām api vikalpānāmanubhavāgocare pravṛttyabhāvādanusaṃdhānam idaṃ na ghaṭeta || vspkc_1.4:2 * cakārās tulyayogitāparā anusaṃdhānaṃ dyotayanti || vspkc_1.4:3 * kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite || vspkc_1.4:4 * tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ || vspkc_1.4:5 * etadarthibhiḥ pratyabhijñā parīkṣyā || vspkc_1.4:6 * granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam || vspkc_1.4:7 * mīmāṃsakaparihārāya tu etad itthaṃ vyākhyātavyam || vspkc_1.4:8 * ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ || vspkc_1.4:9 * yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi || vspkc_1.4:10 * ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti || vspkc_1.4:11 * uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ || vspkc_1.4:12] na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca / na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ // vspk_1.5 // * [ * iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam || vspkc_1.5:1 * yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam || vspkc_1.5:2 * yadāhuḥ / * prakāśātmā prakāśyo 'rthe nāprakāśaś ca sidhyati || vspkc_1.5:3 * iti rahasyatattvavido'smatparameṣṭhinaḥ śrīmadutpaladevapādāḥ śrīmadīśvarapratyabhijñāyām || vspkc_1.5:4 * ihāpi vakṣyate / * tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ || vspkc_1.5:5 * ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti || vspkc_1.5:6 * nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti || vspkc_1.5:7 * mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ || vspkc_1.5:8 * bhaviṣyati caitat / * na tu yo 'ntarmukho bhāvaḥ || vspkc_1.5:9 * ityatra || vspkc_1.5:10 * api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt || vspkc_1.5:11 * yathoktaṃ pratyabhijñāyām / * svabhāvamavabhāsasya vimarśaṃ vidur anyathā / * prakāśo 'rthoparakto'pi sphaṭikādijaḍopamaḥ || vspkc_1.5:12 * iti || vspkc_1.5:13 * bhaṭṭanāyakastotre 'pi / * napuṃsakamidaṃ nātha paraṃ brahma phalet kiyat / * tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī || vspkc_1.5:14 * iti || vspkc_1.5:15 * evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena / * yathoktaṃ mahāgurubhiḥ / * evamātmanyasatkalpāḥ prakāśasyaiva santy amī / * jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ || vspkc_1.5:16 * iti || vspkc_1.5:17 * tatrabhavadbhartṛhariṇāpi / * yadādau ca yadante ca yanmadhye tasya satyatā / * na yad ābhāsate tasya satyatvaṃ tāvadeva hi || vspkc_1.5:18 * iti || vspkc_1.5:19 * sāvadhāraṇatvāt sarvavākyānām evakāro 'tra trir yojyaḥ / * evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam || vspkc_1.5:20 * atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam / * yanmahāguravaḥ / * duḥkhānyapi sukhāyante viṣam apy amṛtāyate / * mokṣāyate ca saṃsāro yatra mārgaḥ sa śāṃkaraḥ || vspkc_1.5:21 * iti || vspkc_1.5:22 * śāṃkaro mārgaḥ śaṃkarātmasvabhāvaprāptihetuḥ parāśaktirūpaḥ prasaraḥ || vspkc_1.5:23 * evam upapattiparighaṭitatattvapratyabhijñānāya sābhijñānam upāyaṃ nirūpayati || vspkc_1.5:24] yataḥ karaṇavargo 'yaṃ vimūḍho 'mūḍhavat svayam / sahāntareṇa cakreṇa pravṛttisthitisaṃhṛtīḥ // vspk_1.6 // labhate tatprayatnena parīkṣyaṃ tattvamādarāt / yataḥ svatantratā tasya sarvatreyam akṛtrimā // vspk_1.7 // * [ * tannirṇītaṃ tattvam ādarāt śraddhayā prayatnena ca / * udyamo bhairavaḥ / * iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam || vspkc_1.6-7:1 * yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ / * kiṃ tat tattvam ityāha yata ityādi labhata ityantam || vspkc_1.6-7:2 * ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ || vspkc_1.6-7:3* kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat || vspkc_1.6-7:4* vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt || vspkc_1.6-7:5* evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate || vspkc_1.6-7:6* yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam || vspkc_1.6-7:7* evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati || vspkc_1.6-7:8* tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena || vspkc_1.6-7:9* atra parīkṣaṇasyehatyopadeśānusāreṇa prāptakālatā || vspkc_1.6-7:10 * yathoktaṃ rahasyagurubhiḥ / * nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama / * kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam || vspkc_1.6-7:11 * iti || vspkc_1.6-7:12* parīkṣyam ity arhe śakye prāptakālatāyāṃ praiṣādau ca kṛtyaḥ || vspkc_1.6-7:13* atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān || vspkc_1.6-7:14* atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati || vspkc_1.6-7:15* yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha || vspkc_1.6-7:16] na hīcchānodanasyāyaṃ prerakatvena vartate / api tv ātmabalasparśāt puruṣas tatsamo bhavet // vspk_1.8 // * [ * ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva || vspkc_1.8:1 * tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti || vspkc_1.8:2 * spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva || vspkc_1.8:3 * yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt || vspkc_1.8:4 * yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam || vspkc_1.8:5 * satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ || vspkc_1.8:6 * śaktibhūmeḥ sparśāpradhānatvād ātmabalasparśādity uktam || vspkc_1.8:7 * nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha || vspkc_1.8:8] nijāśuddhyāsamarthasya kartavyeṣvabhilāṣiṇaḥ / yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam // vspk_1.9 // * [ * nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ || vspkc_1.9:1 * na tu tadaiva bhavati tasya nityatvāt || vspkc_1.9:2 * uktaṃ ca vijñānabhairave | * mānasaṃ cetanā śaktirātmā ceti catuṣṭayam / * yadā priye parikṣīṇaṃ tadā tadbhairavaṃ vapuḥ // vspkc_1.9:3 // * iti || vspkc_1.9:4* nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ || vspkc_1.9:5* nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati || vspkc_1.9:6] tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ / yatas tadepsitaṃ sarvaṃ jānāti ca karoti ca // vspk_1.10 // * [ * tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ || vspkc_1.10:1 * kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca || vspkc_1.10:2 * cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam || vspkc_1.10:3 * atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha || vspkc_1.10:4] tamadhiṣṭhātṛbhāvena svabhāvamavalokayan / smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ // vspk_1.11 // * [ * uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ / * na vrajen na viśecchaktir marudrūpā vikāsite / * nirvikalpatayā madhye tayā bhairavarūpadhṛk || vspkc_1.11:1 * iti tathā / * sarvāḥ śaktīś cetasā darśanādyāḥ sve sve vedye yaugapadyena viṣvak / * kṣiptvā madhye hāṭakastambhabhūtas tiṣṭhan viśvākāra eko 'vabhāsi || vspkc_1.11:2 * iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ || vspkc_1.11:3 * antarlakṣyo bahir dṛṣṭinimeṣonmeṣavarjitaḥ / * iyaṃ sā bhairavī mudrā sarvatantreṣu gopitā || vspkc_1.11:4 * ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ || vspkc_1.11:5 * yathoktaṃ śrīpūrvaśāstre / * tattve niścalacittas tu bhuñjāno viṣayān api / * naiva saṃspṛśyate doṣaiḥ padmapattram ivāmbhasā || vspkc_1.11:6 * viṣāpahārimantrādisaṃnaddho bhakṣayannapi / * viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ || vspkc_1.11:7 * iti || vspkc_1.11:8* atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati || vspkc_1.11:9] nābhāvo bhāvyatāmeti na ca tatrāsty amūḍhatā / yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ // vspk_1.12 // atas tat kṛtrimaṃ jñeyaṃ sauṣuptapadavat sadā / na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate // vspk_1.13 // * [ * asad evedam agra āsīt || vspkc_1.12-13:1 * ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam || vspkc_1.12-13:2 * atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ || vspkc_1.12-13:3 * tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti / * yadyad evātibhāvyate / * bhāvanāpariniṣpattau tatsphuṭaṃ kalpadhīphalam || vspkc_1.12-13:4 * iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati || vspkc_1.12-13:5 * athocyate / * sarvālambanadharmaiś ca sarvatattvair aśeṣataḥ / * sarvakleśāśayaiḥ śūnyaṃ na śūnyaṃ paramārthataḥ || vspkc_1.12-13:6 * iti nāgārjunoktam īdṛśaṃ tac chūnyamiti || vspkc_1.12-13:7 * satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā || vspkc_1.12-13:8 * ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt || vspkc_1.12-13:9 * yattu || vspkc_1.12-13:10 * sāvasthā kāpy avijñeyā mādṛśāṃ śūnyatocyate / * na punar lokarūḍhyeva nāstikyārthānupātinī || vspkc_1.12-13:11 * ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya || vspkc_1.12-13:12 * yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam || vspkc_1.12-13:13 * atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti || vspkc_1.12-13:14 * abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati || vspkc_1.12-13:15 * nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti || vspkc_1.12-13:16 * ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyameva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra || vspkc_1.12-13:17 * saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate / * iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ || vspkc_1.12-13:18 * jñeyaṃ jñātavyaṃ jñeyarūpaṃ ca sadā suṣuptavaditi dṛṣṭāntaḥ || vspkc_1.12-13:19 * ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti || vspkc_1.12-13:20 * prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ || vspkc_1.12-13:21 * spandatattvasamāvivikṣūṇām api ca śithilībhūtaprayatnānāṃ śūnyam etad vighnabhūtam || vspkc_1.12-13:22 * yadvakṣyati / * tadā tasminmahāvyomni || vspkc_1.12-13:23 * ityārabhya / * sauṣuptapadavanmūḍhaḥ || vspkc_1.12-13:24 * iti || vspkc_1.12-13:25 * ata etaducchede granthakārasya mahān saṃrambho lakṣyate || vspkc_1.12-13:26 * tathā ceha heyatayaiva tan nirṇīyāpi punarapi nirṇeṣyate / * kāryonmukhaḥ prayatno yaḥ / * ityatra || vspkc_1.12-13:27 * tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ || vspkc_1.12-13:28 * saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam || vspkc_1.12-13:29 * tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt || vspkc_1.12-13:30 * tathā cāhuḥ / * vijñātāram ere kena vijānīyāt || vspkc_1.12-13:31 * iti || vspkc_1.12-13:32 * yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat || vspkc_1.12-13:33 * yadvakṣyati / * tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ || vspkc_1.12-13:34 * iti || vspkc_1.12-13:35 * ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā || vspkc_1.12-13:36 * yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa || vspkc_1.12-13:37 * svātantryāmuktam ātmānam || vspkc_1.12-13:38 * iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya || vspkc_1.12-13:39 * na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti || vspkc_1.12-13:40 * nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha || vspkc_1.12-13:41] avasthāyugalaṃ cātra kāryakartṛtvaśabditam / kāryatā kṣayiṇī tatra kartṛtvaṃ punarakṣayam // vspk_1.14 // kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate / tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate // vspk_1.15 // na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam / tasya lopaḥ kadācitsyād anyasyānupalambhanāt // vspk_1.16 // * [ * atra spandatattve kāryatvaṃ kartṛtvamiti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt || vspkc_1.14-16:1 * yathoktaṃ śrīpratyabhijñāyām / * jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ / * kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ || vspkc_1.14-16:2 * iti || vspkc_1.14-16:3 * tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt || vspkc_1.14-16:4 * calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat || vspkc_1.14-16:5 * nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt || vspkc_1.14-16:6 * satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate || vspkc_1.14-16:7 * yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ || vspkc_1.14-16:8 * atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ / * evaṃ cānyasyānupalambhanād ity atrānyakartṛkasyopalambhasyābhāvād ityarthaḥ || vspkc_1.14-16:9 * atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati || vspkc_1.14-16:10 * yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ || vspkc_1.14-16:11 * api cānyasya bahirmukhasya prayatnasya sauṣuptādāv anupalambhāt katham antarmukhasya tattvasya bāliśair lopa āśaṅkito yato 'nyasya lope 'nyasya kiṃ vṛttam || vspkc_1.14-16:12 * atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti || vspkc_1.14-16:13 * anyasyeti kartari karmaṇi ca ṣaṣṭhī || vspkc_1.14-16:14 * antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva || vspkc_1.14-16:15 * antarmukha iti antaḥ pūrṇāhaṃtātmakaṃ mukhaṃ pradhānaṃ yasyeti yojyam || vspkc_1.14-16:16 * evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati || vspkc_1.14-16:17] tasyopalabdhiḥ satataṃ tripadāvyabhicāriṇī / nityaṃ syātsuprabuddhasya tadādyante parasya tu // vspk_1.17 // * [ * tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ || vspkc_1.17:1 * parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade || vspkc_1.17:2 * yaduktaṃ śrīśivadṛṣṭau / * yāvat samagrajñānāgrajñātṛsparśadaśāsv api / * sthitaiva lakṣyate sā tu tadviśrāntyāthavā phale || vspkc_1.17:3 * bhaṭṭalollaṭenāpi tadādyanta ityevameva vyākhyāyi svavṛttau || vspkc_1.17:4 * bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate || vspkc_1.17:5 * yadvakṣyati / * ataḥ satatamudyuktaḥ spandatattvaviviktaye / * jāgrat / * ityādi / * sauṣuptapadavanmūḍhaḥ prabuddhaḥ syādanāvṛtaḥ / * iti / * tathā svapne'pi / * ityādi / * prabuddhaḥ sarvadā tiṣṭhet || vspkc_1.17:6 * ityādi ca || vspkc_1.17:7 * atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ || vspkc_1.17:8 * tathā ca śivasūtram / * jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ || vspkc_1.17:9 * tathā / * triṣu caturthaṃ tailavad āsecyam / * iti / * tritayabhoktā vīreśaḥ / * iti || vspkc_1.17:10 * suprabuddhasya triṣu padeṣu yādṛśy upalabdhis tāṃ vibhāgena darśayati || vspkc_1.17:11] jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ / padadvaye vibhurbhāti tadanyatra tu cinmayaḥ // vspk_1.18 // * [ * suprabuddhasya bhūmnā jñānajñeyasvarūpayā madhyame pade jñānāgraparyantayos tu svasvarūpayaiva spandatattvātmanā parāśaktyā yukto vibhuḥ śaṃkarātmā svabhāvo jāgarāsvapnarūpe padadvaye bhāti || vspkc_1.18:1 * tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt || vspkc_1.18:2 * itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ || vspkc_1.18:3 * yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati || vspkc_1.18:4] guṇādispandaniḥṣyandāḥ sāmānyaspandasaṃśrayāt / labdhātmalābhāḥ satataṃ syur jñasyāparipanthinaḥ // vspk_1.19 // * [ * guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ || vspkc_1.19:1 * yathoktaṃ śrīsvacchande māyāmasūrakavinyāse / * adhaśchādanamūrdhvaṃ ca raktaṃ śuklaṃ vicintayet / * madhye tamo vijānīyādguṇās tv ete vyavasthitāḥ || vspkc_1.19:2 * iti || vspkc_1.19:3 * ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ || vspkc_1.19:4 * tathāhi / * svāṅgarūpeṣu bhāveṣu patyurjñānaṃ kriyā ca yā / * māyātṛtīye ta eva paśoḥ sattvaṃ rajastamaḥ || vspkc_1.19:5 * iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva || vspkc_1.19:6 * yathā tv aprabuddhān badhnanty ete tat pratipādayati || vspkc_1.19:7] aprabuddhadhiyas tv ete svasthitisthaganodyatāḥ / pātayanti duruttāre ghore saṃsāravartmani // vspk_1.20 // * [ * aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti || vspkc_1.20:1 * yathoktaṃ śrīmālinīvijaye / * viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn / * rudrāṇūnyāḥ samāliṅghaya ghorataryo 'parāḥ smṛtāḥ || vspkc_1.20:2 * iti || vspkc_1.20:3 * tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi || vspkc_1.20:4 * tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ || vspkc_1.20:5 * gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān || vspkc_1.20:6 * dikṣu daśasu bāhyendriyabhūmiṣu carantyo dikcaryaḥ suprabuddhasyādvayaprathāsārāḥ anyeṣāṃ dvayaprathāhetavaḥ || vspkc_1.20:7 * bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti || vspkc_1.20:8 * yata evam || vspkc_1.20:9] ataḥ satatamudyuktaḥ spandatattvaviviktaye / jāgradeva nijaṃ bhāvam acireṇādhigacchati // vspk_1.21 // * [ * uktavakṣyamāṇarūpasya spandatattvasya viviktaye vimarśanāya satatam udyuktaḥ / * mayyāveśya mano ye māṃ nityayuktā upāsate || vspkc_1.21:1 * iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ || vspkc_1.21:2* yathāsyodyuktasya balavadālambanavaśoditānāyāsatadanyasakalavṛttikṣayamayīṣu niyatāsu yāsvavasthāsu spandanidhānam unmudritam abhimukhībhūtam āste tā etāḥ prathamam udyogasya viṣayā ityupadeṣṭum āha || vspkc_1.21:3] atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan / dhāvanvā yatpadaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ // vspk_1.22 // * [ * sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante || vspkc_1.22:1 * ayoginastvatra mūḍhā eveti tātparyam || vspkc_1.22:2 * tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati || vspkc_1.22:3 * tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam || vspkc_1.22:4 * yathoktaṃ śrīvijñānabhairave / * kāmakrodhalobhamohamadamātsaryagocare / * buddhiṃ nistimitāṃ kṛtvā tat tattvam avaśiṣyate || vspkc_1.22:5 * ānande mahati prāpte dṛṣṭe vā bāndhave cirāt || vspkc_1.22:6 * ānandam udgataṃ dhyātvā tallayas tanmanā bhavet || vspkc_1.22:7 * kṣutādyante bhaye śoke gahvare vāraṇadrute / * kutūhale kṣudhādyante brahmasattā samīpagā || vspkc_1.22:8 * iti || vspkc_1.22:9 * evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati || vspkc_1.22:10] yāmavasthāṃ samālambya yadayaṃ mama vakṣyati / tadavaśyaṃ kariṣye 'hamiti saṃkalpya tiṣṭhati // vspk_1.23 // tāmāśrityordhvamārgeṇa candrasūryāv ubhāv api / sauṣumne'dhvany astamito hitvā brahmāṇḍagocaram // vspk_1.24 // tadā tasminmahāvyomni pralīnaśaśibhāskare / sauṣuptapadavan mūḍhaḥ prabuddhaḥ syād anāvṛtaḥ // vspk_1.25 // * [ * ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate || vspkc_1.23-35:1 * yathoktaṃ śrībhaṭṭakallaṭena / * yāṃ spandātmikām avasthām avalambya / * iti yoginaḥ || vspkc_1.23-35:2 * iti ca / * yasya svasvabhāvābhivyaktir na samyak vṛttā sa svapnādinā muhyamāno 'prabuddho niruddhaḥ syāt / * iti || vspkc_1.23-35:3 * yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam || vspkc_1.23-35:4] spandakārikā, dvitīyo niḥṣyandaḥ tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ / pravartante'dhikārāya karaṇānīva dehinām // vspk_2.1 // tatraiva sampralīyante śāntarūpā nirañjanāḥ / sahārādhakacittena tenaite śivadharmiṇaḥ // vspk_2.2 // * [ * tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ || vspkc_2.1:1 * sarvajñaśabdo bhāvapradhānaḥ sarvakartṛtvādy upalakṣayati || vspkc_2.1:2 * yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ || vspkc_2.1:3 * tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha || vspkc_2.1:4 * yathoktam / * anugṛhyāṇusaṃghātaṃ yātāḥ padam anāmayam || vspkc_2.1:5 * iti || vspkc_2.1:6 * yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ || vspkc_2.1:7 * nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi || vspkc_2.1:8 * ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān || vspkc_2.1:9 * vācakasya māyāpade 'pi || vspkc_2.1:10 * ghaṭo 'yam ityadhyavasā nāmarūpātirekiṇī / * pareśaśaktirātmeva bhāsate na tv idaṃtayā || vspkc_2.1:11 * iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi || vspkc_2.1:12 * etac ca / * bhede tv ekarase bhāte || vspkc_2.1:13 * iti śrīpratyabhijñākārikāṭīkāyāṃ vitatya darśitam || vspkc_2.1:14 * evaṃ vidyāpadāvasthitasṛṣṭyādikāryanantabhaṭṭārakādyapekṣayaitad vyākhyeyam || vspkc_2.1:15 * tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti || vspkc_2.1:16 * atra vyākhyāne sahārādhakacittena iti pūrvaślokena yojyam || vspkc_2.1:17 * evaṃ ca mantrāṇāmudayapralayakoṭivyāpi pravṛttāv api bhittibhūtamiti abhihitam || vspkc_2.1:18 * evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati || vspkc_2.1:19 * evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati || vspkc_2.1:20] yasmātsarvamayo jīvaḥ sarvabhāvasamudbhavāt / tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ // vspk_2.3 // tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ / bhoktaiva bhogyabhāvena sadā sarvatra saṃsthitaḥ // vspk_2.4 // * [ * yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ || vspkc_2.3-4:1 * yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti || vspkc_2.3-4:2 * jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati || vspkc_2.3-4:3 * yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām || vspkc_2.3-4:4 * bhaṭṭaśrīvāmanenāpyuktam / * ālambya saṃvidaṃ yasmāt saṃvedyaṃ na svabhāvataḥ / * tasmātsaṃviditaṃ sarvamiti saṃvinmayo bhavet || vspkc_2.3-4:5 * iti || vspkc_2.3-4:6 * kasmāt jīvaḥ sarvamayaḥ ityatra hetuḥ sarvabhāvānāṃ samudbhavād utpattihetutvāt apādānabhāvapradhānaśca nirdeśaḥ || vspkc_2.3-4:7 * pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi / * nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit || vspkc_2.3-4:8 * iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat || vspkc_2.3-4:9 * nirṇītaṃ caitad dvitīyasūtravṛttau || vspkc_2.3-4:10 * sarvamayatve hetvantaramāha tatsaṃvedana ityardhena || vspkc_2.3-4:11 * tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt || vspkc_2.3-4:12 * evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ || vspkc_2.3-4:13 * athaitatpratipattisārataiva mokṣa ityādiśati || vspkc_2.3-4:14] iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat / sa paśyansatataṃ yukto jīvanmukto na saṃśayaḥ // vspk_2.5 // * [ * vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati || vspkc_2.5:1 * tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca / * mayyāveśya mano ye māṃ nityayuktā upāsate || vspkc_2.5:2 * iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ || vspkc_2.5:3 * na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti || vspkc_2.5:4 * iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha || vspkc_2.5:5] ayamevodayastasya dhyeyasya dhyāyicetasi / tadātmatāsamāpattir icchataḥ sādhakasya yā // vspk_2.6 // yamevāmṛtaprāptir ayam evātmano grahaḥ / iyaṃ nirvāṇadīkṣā ca śivasadbhāvadāyinī // vspk_2.7 // * [ * iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ / * tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ || vspkc_2.6-7:1 * iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya || vspkc_2.6-7:2* etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt || vspkc_2.6-7:3 * yathoktamasmatparameṣṭhipādaiḥ / * sākṣādbhavanmaye nātha sarvasmin bhuvanāntare / * kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati || vspkc_2.6-7:4 * iti || vspkc_2.6-7:5* iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ || vspkc_2.6-7:6 * evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe / * naiva cāmṛtayogena kālamṛtyujayo bhavet || vspkc_2.6-7:7 * ityuktyopasaṃhṛtya tāttvikas tatprāptiprakāraḥ / * athavā paratattvasthaḥ sarvakālairna bādhyate || vspkc_2.6-7:8 * ityādinā || vspkc_2.6-7:9* sarvaṃ śivaśaktimayaṃ smaret || vspkc_2.6-7:10 * iti madhyena / * jīvann eva vimukto 'sau yasyeyaṃ bhāvanā sadā / * yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam / * yogī svacchandayogena svacchandagaticāriṇā / * sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet / * svacchandaścaiva svacchandaḥ svacchando vicaret sadā || vspkc_2.6-7:11 * ityanena sahajasaṃdarbheṇa sapraśaṃsaṃ paścādupadiṣṭaḥ || vspkc_2.6-7:12 * ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu / * puruṣa evedaṃ sarvam || vspkc_2.6-7:13 * iti śrutyantaviduktam / * ta ātmopāsakāḥ sarve na gacchanti paraṃ padam || vspkc_2.6-7:14 * ityāmnāyokteḥ || vspkc_2.6-7:15 * tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ || vspkc_2.6-7:16 * iyaṃ svapratyayasiddhā putrakādeḥ śivātmanaḥ sadbhāvasya pāramārthikasvarūpasya dāyinī nirvāṇadīkṣā || vspkc_2.6-7:17 * yathoktam / * evaṃ yo veda tattvena tasya nirvāṇadāyinī / * dīkṣā bhavatyasaṃdigdhā tilājyāhutivarjitā || vspkc_2.6-7:18 * iti || vspkc_2.6-7:19 * hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam || vspkc_2.6-7:20] spandakārikā, tṛtīyo niḥṣyandaḥ yathecchābhyarthito dhātā jāgrato 'rthān hṛdi sthitān / somasūryodayaṃ kṛtvā sampādayati dehinaḥ // vspk_3.1 // tathā svapne'pyabhīṣṭārthān praṇayasyānatikramāt / nityaṃ sphuṭataraṃ madhye sthito'vaśyaṃ prakāśayet // vspk_3.2 // * [ * dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati || vspkc_3.1-2:1 * kathaṃ somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate || vspkc_3.1-2:2 * samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ || vspkc_3.1-2:3 * yathā caivaṃ tathā / * anāgatāyāṃ nidrāyāṃ vinaṣṭe bāhyagocare / * sāvasthā manasā gamyā parā devī prakāśate || vspkc_3.1-2:4 * iti || vspkc_3.1-2:5 * pīnāṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare / * praviśya hṛdaye dhyāyan svapnasvātantryam āpnuyāt || vspkc_3.1-2:6 * iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ || vspkc_3.1-2:7 * svapnena sauṣuptam apyupalakṣitam || vspkc_3.1-2:8 * atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt || vspkc_3.1-2:9 * parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam || vspkc_3.1-2:10 * yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha || vspkc_3.1-2:11] anyathā tu svatantrā syāt sṛṣṭis taddharmakatvataḥ / satataṃ laukikasyeva jāgratsvapnapadadvaye // vspk_3.3 // * [ * yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ || vspkc_3.3:1 * yathoktam / * pravṛttir bhūtānāmaiśvarī / * iti || vspkc_3.3:2 * taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ || vspkc_3.3:3 * evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati || vspkc_3.3:4] yathā hy artho 'sphuṭo dṛṣṭaḥ sāvadhāne'pi cetasi / bhūyaḥ sphuṭataro bhāti svabalodyogabhāvitaḥ // vspk_3.4 // tathā yatparamārthena yena yatra yathā sthitam / tattathā balamākramya na cirāt sampravartate // vspk_3.5 // * [ * hiśabdaḥ kilaśabdārthe || vspkc_3.4-5:1 * sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate || vspkc_3.4-5:2 * kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate || vspkc_3.4-5:3 * kartṛśaktyādir apyamuta eva balāt prādurbhavatītyāha || vspkc_3.4-5:4] durbalo'pi tadākramya yataḥ kārye pravartate / ācchādayedbubhukṣāṃ ca tathā yo 'tibubhukṣitaḥ // vspk_3.6 // * [ * yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ || vspkc_3.6:1 * tathā yo 'pyatibubhukṣitaḥ so 'pi tadbalākrāntyā kṣutpipāsādi śamayati || vspkc_3.6:2 * na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt || vspkc_3.6:3 * yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ || vspkc_3.6:4] anenādhiṣṭhite dehe yathā sarvajñatādayaḥ / tathā svātmanyadhiṣṭhānāt sarvatraivaṃ bhaviṣyati // vspk_3.7 // * [ * anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati || vspkc_3.7:1 * idam apyetatprasādenetyāha || vspkc_3.7:2] glānir viluṇṭhikā dehe tasyāścājñānataḥ sṛtiḥ / tadunmeṣaviluptaṃ cet kutaḥ sā syādahetukā // vspk_3.8 // * [ * mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca || vspkc_3.8:1 * tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ || vspkc_3.8:2 * glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva || vspkc_3.8:3 * evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ || vspkc_3.8:4 * yathoktaṃ paramayoginyā madālasayā bāladārakān prayogīkurvatyā / * tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ / * śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ || vspkc_3.8:5 * iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam || vspkc_3.8:6 * atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha || vspkc_3.8:7] ekacintāprasaktasya yataḥ syād aparodayaḥ / unmeṣaḥ sa tu vijñeyaḥ svayaṃ tamupalakṣayet // vspk_3.9 // * [ * bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet / * tadā tanmadhyabhāvena vikasatyatibhāvanā || vspkc_3.9:1 * iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt || vspkc_3.9:2* yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye || vspkc_3.9:3* idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati || vspkc_3.9:4] ato bindur ato nādo rūpam asmād ato rasaḥ / pravartante 'cireṇaiva kṣobhakatvena dehinaḥ // vspk_3.10 // * [ * ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante || vspkc_3.10:1 * yadāhuḥ / * te samādhāv upasargā vyutthāne siddhayaḥ / * iti || vspkc_3.10:2 * evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam || vspkc_3.10:3 * idānīmatronmeṣātmani svabhāve dehapramātṛtāṃ nimajjayati tadākārāmapi parapramātṛtāṃ labhata ityāha || vspkc_3.10:4] didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate / tadā kiṃ bahunoktena svayam evāvabhotsyate // vspk_3.11 // * [ * yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena || vspkc_3.11:1 * tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha || vspkc_3.11:2] prabuddhaḥ sarvadā tiṣṭhejjñānenālokya gocaram / ekatrāropayetsarvaṃ tato 'nyena na pīḍyate // vspk_3.12 // * [ * sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta || vspkc_3.12:1 * kathaṃ jñānena bahirmukhenāvabhāsena sarvaṃ gocaraṃ nīlasukhādirūpaṃ viṣayam ālokya / * tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ / * ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ || vspkc_3.12:2 * evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt || vspkc_3.12:3 * yathoktaṃ śrīpratyabhijñākāreṇa / * yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ / * svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam / * iti || vspkc_3.12:4 * tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha || vspkc_3.12:5] śabdarāśisamutthasya śaktivargasya bhogyatām / kalāviluptavibhavo gataḥ sansa paśuḥ smṛtaḥ // vspk_3.13 // * [ * iha yo 'yaṃ prakāśātmā svasvabhāvaḥ śāṃkara uktaḥ asau / * vyavasthitaḥ karotyeṣa viśvakāraṇam īśvaraḥ / * sṛṣṭiṃ sthitiṃ ca saṃhāraṃ tirodhānamanugraham || vspkc_3.13:1 * iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate || vspkc_3.13:2* svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate || vspkc_3.13:3* pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk || vspkc_3.13:4* eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate || vspkc_3.13:5* evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati || vspkc_3.13:6 * yathoktaṃ śrīmālinīvijayottare / * yā sā śaktirjagaddhātuḥ kathitā samavāyinī / * icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate || vspkc_3.13:7 * saikāpi satyanekatvaṃ yathā gacchati tacchṛṇu / * evametaditi jñeyaṃ nānyatheti suniścitam || vspkc_3.13:8 * jñāpayantī jagatyatra jñānaśaktirnigadyate / * evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā || vspkc_3.13:9 * jātā tadaiva tadvastu kurvatyatra kriyocyate / * evameṣā dvirūpāpi punarbhedairanantatām || vspkc_3.13:10 * arthopādhivaśād yāti cintāmaṇiriveśvarī / * tatra tāvatsamāpannā mātṛbhāvaṃ vibhidyate || vspkc_3.13:11 * dvidhā ca navadhā caiva pañcāśaddhā ca mālinī / * bījayonyātmakādbhedāddvidhā bījaṃ svarā matāḥ || vspkc_3.13:12 * kādayaśca smṛtā yonirnavadhā vargabhedataḥ / * pṛthagvarṇavibhedena śatārdhakiraṇojjvalā || vspkc_3.13:13 * bījamatra śivaḥ śaktir yonir ityabhidhīyate / * vargāṣṭakamiti jñeyamaghorādyamanukramāt || vspkc_3.13:14 * tadeva śaktibhedena māheśvaryādi cāṣṭakam / * śatārdhabhedabhinnā ca tatsaṃkhyānāṃ varānane || vspkc_3.13:15 * rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā / * tadvadeva ca śaktīnāṃ tatsaṃkhyānāmanukramāt || vspkc_3.13:16 * ityādi || vspkc_3.13:17 * tathā / * viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn / * rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāstu tāḥ || vspkc_3.13:18 * miśrakarmaphalāsaktiṃ pūrvavajjanayanti yāḥ || vspkc_3.13:19* muktimārganirodhinyastāḥ syur ghorāḥ parāparāḥ || vspkc_3.13:20 * pūrvavajjantujātasya śivadhāmaphalapradāḥ / * parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ || vspkc_3.13:21 * iti || vspkc_3.13:22* evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ || vspkc_3.13:23* nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti || vspkc_3.13:24* kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥ sthita ityarthaḥ || vspkc_3.13:25* atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ || vspkc_3.13:26* bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram || vspkc_3.13:27* kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ || vspkc_3.13:28* kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret || vspkc_3.13:29* tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ || vspkc_3.13:30* adhunā paśuḥ saṃkucitadṛkśaktibādhyaḥ pāśyaś cetyetad vibhajati || vspkc_3.13:31] parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ / tenāsvatantratāmeti sa ca tanmātragocaraḥ // vspk_3.14 // * [ * tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam || vspkc_3.14:1 * uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam || vspkc_3.14:2 * tena ca pratyayodbhavenāyam asvatantratām eti tadvaśaḥ sampadyate || vspkc_3.14:3 * yaduktaṃ śrīśivasūtreṣu jñānaṃ bandhaḥ iti || vspkc_3.14:4 * śrīmadvyāsamunināpi mātāpitṛmayo bālye iti || vspkc_3.14:5 * śrīmadālasayāpi || vspkc_3.14:6 * tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit / * mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ || vspkc_3.14:7 * iti || vspkc_3.14:8 * pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ || vspkc_3.14:9 * anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti || vspkc_3.14:10 * yathoktam iti vā yasya saṃvittiḥ ityādi || vspkc_3.14:11 * evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit || vspkc_3.14:12 * nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati || vspkc_3.14:13] svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ / yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ // vspk_3.15 // * [ * caḥ śaṅkāṃ dyotayan tatparihārarūpaṃ prameyāntaraṃ samuccinoti || vspkc_3.15:1 * asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva || vspkc_3.15:2 * yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt / * sthūlaśabdānuvedhamayas tu vikalpaḥ sarvasya svānubhavasiddhaḥ || vspkc_3.15:3 * ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati || vspkc_3.15:4] seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī / bandhayitrī svamārgasthā jñātā siddhyupapādikā // vspk_3.16 // * [ * seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati || vspkc_3.16:1 * yadā tu svasya śivātmano rūpasya yo mārgaḥ / * śaktyavasthāṃ praviṣṭasya nirvibhāgena bhāvanā / * tadāsau śivarūpī syācchaivī mukham ihocyate || vspkc_3.16:2 * iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati || vspkc_3.16:3] tanmātrodayarūpeṇa mano'hambuddhivartinā / puryaṣṭakena saṃruddhas tadutthaṃ pratyayodbhavam // vspk_3.17 // bhuṅkte paravaśo bhogaṃ tadbhāvātsaṃsaredataḥ / saṃsṛtipralayasyāsya kāraṇaṃ sampracakṣmahe // vspk_3.18 // * [ * puryaṣṭakotthitaṃ bhogaṃ bhuṅkte || vspkc_3.17-18:1 * yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca || vspkc_3.17-18:2 * yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ || vspkc_3.17-18:3 * vartamānasāmīpye vartamānavad vā || vspkc_3.17-18:4 * iti vartamānaprayogaḥ || vspkc_3.17-18:5 * etat pratipādayan ādyasūtroktamarthaṃ nigamayati || vspkc_3.17-18:6] yadā tv ekatra saṃrūḍhas tadā tasya layodayau / niyacchan bhoktṛtām eti tataś cakreśvaro bhavet // vspk_3.19 // * [ * yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta || vspkc_3.19:1 * tataś ca prathamasūtranirṇītasya śakticakrasya svamarīcinicayasyeśvaro 'dhipatir bhavet || vspkc_3.19:2 * anenaiva ca dehena maheśvaratvam avāpnotyeveti yāvat || vspkc_3.19:3 * evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam || vspkc_3.19:4] spandakārikā, caturtho niḥṣyandaḥ agādhasaṃśayāmbhodhisamuttaraṇatāriṇīm / vande vicitrārthapadāṃ citrāṃ tāṃ gurubhāratīm // vspk_4.1 // * [ * tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām || vspkc_4.1:1 * atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi || vspkc_4.1:2 * atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi || vspkc_4.1:3 * kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam / * tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām || vspkc_4.1:4 * prasiddhaprabhāvasvanāmodīraṇāt sambhāvanāpratyayenārthinaḥ pravartayan gūhanīyatayā mahāphalatām asya śāstrasya nirūpayati śāstrakāraḥ || vspkc_4.1:5] labdhvāpyalabhyam etajjñānadhanaṃ hṛdguhāntakṛtanihiteḥ / vasuguptavacchivāya hi bhavati sadā sarvalokasya // vspk_4.2 // * [ * etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam || vspkc_4.2:1 * yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ / * jānantyete tadapi kuśalāste 'smadukter viśeṣaṃ kecit sāragrahaṇanipuṇāś cetanārājahaṃsāḥ || vspkc_4.2:2 * anantāparaṭīkākṛnmadhye sthitim amṛṣyatā / * vivṛtaṃ spandaśāstraṃ no guruṇā no mayāsya tu || vspkc_4.2:3 * viśeṣaleśaḥ saṃdohe darśitaḥ pūrvamadya tu / * rudraśaktisamāveśaśālinaḥ śivarūpiṇaḥ || vspkc_4.2:4 * śūranāmnaḥ svaśiṣyasya prārthanātirasena tat / * nirṇītaṃ kṣemarājena sphārānnijaguror guroḥ || vspkc_4.2:5 * yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ / * ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām || vspkc_4.2:6 * śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ / * iyadviśvaṃ yasya prasarakaṇikāsau vijayate paraḥ saṃvitspando lasadasamasaukhyāyatanabhūḥ || vspkc_4.2:7]