Vasubandhu: Bodhicittotpādasūtraśāstra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vasubandhu-bodhicittotpAdasUtrazAstra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Bhadanta Shantibhiksu: Bodhicittotpāda Sūtra śāstra (1949; details of edition unknown). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bodhicittotpādasūtraśāstra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vasbocpu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vasubandhu: Bodhicittotpadasutrasastra Based on the ed. by Bhadanta Shantibhiksu: Bodhicittotpāda Sūtra śāstra (1949; details of edition unknown) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-03-31-2009-04-01 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bodhicittotpādasūtraśāstra prathamo vargaḥ adhyeṣaṇotpādaḥ namāmyaparyantatathāatān gatān jinānahaṃ sāmpratikānanāgatān | nabhaḥsamākṣobhyadhiyo 'parājitān janān paritrātumatho mahākṛpān ||1|| 1 | asti mahāvaipulyamanuttaraṃ saddharmamātṛkāpiṭakaṃ bodhisatvai rmahāsattvairabhyastam | tathāhi | (1) adhyepatantyabhisamboddhu manuttarāṃ bodhim | (2) prerayanti sattvān cittamutpādayituṃ gambhīrodāram | (3) pratiṣṭhāpayanti praṇidhānaṃ pariniṣpannam | (4) utsṛjantyātmabhāvaṃ dhanāni ca nigṛhṇanti lobhaṃ mātsarya ca | (5) ācaranti pacaskandhaśīlam | vinayanti cāparādhinaḥ | (6) bhāvayanti paramāṃ kṣāntiṃ dveṣāparaṇanigrahāya (7) janayanti voryotsāhaṃ sattvapratiṣṭhāpanāya (8) saṃgṛhṇanti dhyānāni sattvacittaparijñānāya | (9) bhāvayanti prajñāmavidyānirodhāya | (10) praviśanti tathatādvāramāsaṅgaprahāṇāya | (11) pradarśayānti gaṃbhīratamāmalakṣaṇāṃ śūnyatācaryām | (12) anuśaṃsanti puṇyaṃ buddhabījānucchedāya | ityevamādīnaprameyānupāyān bodhidharmasahāyabhūtāni viśuddhimukhāni sarvebhyo 'nuttarakuśalakāmebhyo vibhajya darśayāmi sambodhayitumanuttarāṃ samyaksambodhim || 2 | buddhaputrā buddhamāṣitamudgṛhṇādbhiḥ sattvānāmarthāya dharma deśyadbhi rbuddhaputraiḥ prathamaṃ tāvadanuśaṃsayitavyā buddhaguṇā yāñcchrutvā sattvāścittamutpādayeyurgaveṣayituṃ buddhaprajñām | cittotpādahetorbuddhabījamanucchinnaṃ bhavati | yadi bhikṣubhikṣuṇyuyāsakopāsikā anusmaranti buddhamanusmaranti dharmaṃ punaranusmaranti yat tathāgatā bodhisattvamārgasamprasthānakāle dharma gaveṣayitumasaṃkhyeyakalpaṃ prayatnaduḥkhamudvahantītyevamanusmṛtyā bodhisattvā nāmarthāya deśayanti dharma yāvadekāmapi gāthāṃ yena dharmamimaṃ śrutvā bodhisattvā hitāṃ deśanāmabhinandattyavaropayanti kuśalamūlānyācaranti buddhadharma prāpruvantyanuttarāṃ samyaksambodhim || 3 | sattvānāmaprameyāṇāmanādijātimaraṇaduḥkhocchedāya bodhisattvā mahasattvā abhilaṣantyaprameyāṇi kāyacittāni | ācaranti vīryam | gambhīramutpādayantimahāpraṇidhānaṃ | anutiṣṭhanti mahopāyam | utpādayanti mahāmaitrī mahākarūṇām | gaveṣayanti mahāprajñāmadṭaṣṭoṣṇīṣalakṣaṇām || 4 | gaveṣayanta evaṃvidhānmahato buddhadharmān jñātavyaṃ yad dharmā aprameyā aparyantāḥ | dharmāṇāmaprameyatvāttatpuṇyaphalavipāko 'pyaprameyaḥ | bhagavānavocat | bodhisattvāścedādivodhicittamutpādayanti teṣāṃ tasya durbalasyāpi kṣaṇasya puṇyaphalavipākaḥ kalpakoṭiśatasahasrairapi vaktuṃ na pāryate kathaṃ puarekadinamekamāsamekavarṣa yāvacchatavarṣaṃ samprasthitasya cittasya puṇyaphalavipāko vaktuṃ pāryeta | tatkasya hetoḥ | sarvānsattvānsthāpayitumanutpādadharmakṣāntāvabhisaṃbodhayiumanuttarāṃ samyaksambodhiḥ bodhisattvacaryāyā anantatvāt || 5 | buddhatmajā bodhisattvā ādibodhicittamutpādayanti | tathāhi | mahāsamudro yadādau samudeti jñātavyaḥ so 'dhamamadhyamottamamūlyānāṃ yāvadmulyānāṃ cintāmaṇiratnamuktāphalānāmākaro bhavati | eṣāṃ ratnānāṃ mahāsamudrādutpatteḥ | bodhisattvasya cittotpādā apyevam | yadādicittamutpadyate jñātavyaṃ taddevamanuṣyāṇāṃ śrāvakapratyekabuddhabodhisattvānāṃ sarvakuśaladharmāṇāṃ dhyānasya prajñāyāścotpatterākaraḥ || 6 | punastathāhi | trisāhasramahāsāhasro lokadhāturyadā samudeti jñātavyaṃ tatra ye paṃcaviṃśatirbhavā steṣu yāvantaḥ sattvāḥ sarvānvahati sarveṣāmāśrayo bhavatyāvāso bhavati | bodhisattvasya cittotpādā apyevam | yadā tatsamudeti sarveṣāmāśrayo bhavatyaprameyāṇāṃ sattvānām | ṣaḍgatiṣu caturyoniṣu ye samyagmithyādṭaṣṭayo 'bhyastakuśalābhyastākuśalā rakṣitaśuddhaśīlakṛtacaturgurupārājikāḥ satkṛtaratnatrayaninditasaddharmāḥ samalāstairthikāḥ śramaṇabrāhmaṇāḥ kṣatriyabrāhmaṇavaiśyaśūdrāstān sarvān vahati sarveṣāmāśrayo bhavatyāvāso bhavati || 7 | punarboddhisattvo maitrī karuṇāṃ ca puraskṛtya cittamutpādayāti | maitrī bodhisattvasyāparyantāprameyā tasmādaparyantaścittotpādaḥ sattvadhātusamaḥ | tathāhi | ākāśena na kiñcidyadanāvṛtam | bodhisattvasya cittotpādā apyevamaprameyā aparyantā akṣayāḥ | ākāśasvākṣayatvātsattvā akṣayāḥ sattvānāmakṣayatvād bodhisattvasya cittotpādā api sattvadhātusamāḥ || 8 | sattvadhātornāsti paryanta iti buddhaśāsana manusṛtya saṃkṣepata ucyate | pūrvadikparyantaṃ santi koṭisahasragaṃgānadīvālukāsamā asaṃkhyeyā buddhalokadhātavaḥ | evaṃ dakṣiṇapaścimottarāsu dikṣu caturṣu vidikṣūrdhvamadha ekaikasyāṃ santi koṭisahasra gaṃgānadīvālukāsamā asaṃkhyeyā buddhalokadhātavaḥ | akhilāste cūrṇitā rajāṃsi bhaveyu rnemāni rajāṃsi māṃsacakṣurgocarāṇi syuḥ | koṭiśatasahasra gaṃgānadīvālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣuyāvantaḥ sattvāḥ sarvete saṃgatā udgṛhṇīyurekaṃ rajaḥ | dviguṇitakoṭiśatasahasra gaṃgānadivālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣu yāvantaḥ sattvā gṛhṇīyuste dve rajasī | evaṃ viparivartanamānā udgṛhṇanto daśadikṣvekaikasyāṃ koṭisahasra gaṃgānadī bālukāsameṣva saṃkhyeyeṣu buddhalokadhātuṣu yāvatpṛthivībhṛtarajāṃsi paryantaṃ nayeyustathāpi na paryantaḥ sattavadhātoḥ | tathāhi | kaścitpuruṣaḥ keśamikaṃ śatadhā vibhajyaikena bhāgena mahāsamudjalājjalalavaṃ gṛhṇāti | mayā sattvānāṃ viṣaye bhāṣitaṃ tadevamalpaṃ yaścāpi na mayā bhāṣitaṃ tadyathā mahāsamudrajalam | yadi nāma buddho 'prameyamaparyantamasaṃkhyeyaṃ kalpamavadānaṃ vyākaroti tathāpi na paryantaḥ | bodhisattvasya cittotpādā avṛṇvantyevaṃbhūtānapi sattvān| tatkathaṃ buddhaputrāḥ | syādbodhicittasya paryantaḥ || 9 | yadi bodhisattvā evaṃvidhaṃ bhāṣitaṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante na vinivartipyante na bilayaṃ gamiṣyanti jñātavyaṃ te dhruvamutpādayiṣyanti bodhicittamiti | yadi hi sarve 'premayā buddhā aprameyamasaṃkhyeyaṃ kalpaṃ yāvadanuśaṃsanti tadguṇān tathāpi na paryantaḥ | tatkasya hetoḥ | bodhicittasyāparimitatvānna paryantaḥ | ityevamādīnaprameyāṃllābhān vyākuryādyena sattvāḥ sssṛṇvantyācarantūtpāda yanti bodhicittam || (iti bodhicittotpādasūtraśāstre 'vyeṣaṇotpādonāma prathamo vargaḥ ||) dvitīyo vargaḥ bodhicittotpādaḥ 1 | bodhisattvaḥ kathaṃ bodhicittamutpādayati | kaiśca pratyayaiḥ bodhi samudāgacchati | yadi bodhisattvaḥ paricinoti kalyāṇamitrāṇi | pūjayati buddhān saṃgṛhṇāti kuśalamūlāni | gavepayati praṇītadharmān | bhavati nityaṃ suratacittaḥ | kṣamate duḥkhānyāpatitāni | bhavati maitraḥ kāruṇika ṛjucittaḥ | bhavati samacittaśayaḥ | śraddhayābhinandati mahāyānam | gaveṣayati buddhaprajñām | yadi puruṣasya santime daśadharmā utpādayatyanuttarasamyaksamboddicittam || 2 | punaścatvāraḥpratyayā yaiścittamutpādayati saṃgrahītumanuttarāṃ bodhim | katame catbāraḥ | anuvicintayanbuddhānbodhicittamutpādayatīti prathamaḥ | pratyavekṣamāṇakāyasyādīnavān bodhicittamutpādayatīti dvitīyaḥ | dayamānaḥ sattveṣu bodhicittamutpādayatīti tṛtīyaḥ | gaveṣayannuttamaṃ phalaṃ bodhicittamutpādayatīi caturthaḥ || 3 | buddhānuvicintanā punaḥ pañcaprakārā | anuvicintayati yaddaśadikṣvatītānāgatapratyutpannāḥ sarve buddhāścittotpādārambhe 'dhunāhamivāsan kleśasvabhāvāante cābhavansamyaksambuddhā anuttarā bhagavanta iti heto rbodhicittamutpādayāmīti prathamā | anuvicintayati yat sarve triṣvadhvasu buddhā mahotsāhamudapādayan pṛthakpṛthagvāptumanuttarāṃ bodhim | yadi bodhiḥ prāptavyo dharmo mayāpi prāptavyetihetorutpādayāmi bodhicittamiti dvitīyā | anuvicintayati yatsarve triṣvadhvasu buddhā udapādayanmahāprajñāṃ pratyatiṣṭhipannādyāvaraṇe varacittaṃ saṃcinvanto duṣkaracaryāmudadīdharannātmānamatyakramiṣustridhātum | ahamapyevamātmānamuddhareyamiti hetorutpādayāmi bodhicittamiti tṛtītā | anuvicintayati yatsarve triṣvadhvanu buddhā lokanāyakāḥ pāraṃgatā jātijarāmaraṇakleśamahāsamudāt | ahamapi puruṣaḥ pāraṃ brajeyamiti hetoratpādayāmi bodhicittamiti caturthī | anuvicintayati yatsarve tripvadhvasu buddhā udapādayanmahāvīryamudasṛjannātmabhāvaṃ jīvitaṃ dhanāni cāmārgayansarvajñatām | ahamapi sāmpratamanusareyaṃ buddhāniti hetorutpādayāmi bodhicittamiti paṃcamī || 4 | kāyasyādīnavapratyavekṣā bodhicittotpādāya punaḥ paṃcaprakārā | ātmānaṃ pratyavekṣate yatkāye 'sminnubhaye pañcaskandhāścaturmahābhūtāni kurvantyaprameyāṇyaśubhakarmāṇītikāmayate tatparityāgamiti prathamā | ātmānaṃ pratyavekṣate yatkāye 'sminnavacchidrāṇi yebhyaḥ sravanti durgandhimalāmedhyānīti kurute taṃ pratyanādaramitidvitīyā | ātmānaṃ pratyavekṣate yatkāye 'smillobhadveṣamohā aprameyāḥ kleśā nirdahanti kuśalacittamiti kāmayate nirvāpayitumiti tṛtīyā | ātmānaṃ pratyavekṣate yatkāyo 'yaṃ phenabudbudavatkṣaṇaṃkṣaṇamutpadyate nirudhyate tena dharmāḥ prahātavyā iti kāmayate prahātumiti caturthī | ātmānaṃ pratyavekṣate yatkāyo 'yamavidyāvṛtatayā sarvadā karityaśubhakarmāṇi saṃsarati ṣaḍgatiṣu na cāsya lābha iti paṃcamī | 5 | uttamaphalagaveṣaṇā bodhicittotpādāya punaḥ paṃcaprakārā | paśyati tathāgatānāṃ bhāsvaranirmalāṃ sallakṣaṇānuvyañjananiṣpattiṃ yāṃ saṃgacchataḥ kleśā vyapagatā bhavantīti saṃgṛhṇatīti prathamā | paśyati tathāgatānāṃ dharmakāyaṃ nityamavasthitaṃ pariśuddhaṃ niṣkalaṃkamiti saṃgṛhṇatīti dvitīyā | paśyati tathāgatānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanapariśuddhadharmaskandhāmiti saṃgṛhṇatīti tṛtīyā | paśyati tathāgatānāṃ daśa balāni catvāri vaiśaradyāni mahākaruṇāṃ trīṇi smṛtyupasthānānīti saṃgṛhṇatīti caturthī | paśyati tathāgatānāṃ sarvajñatāṃ kṛpāṃ sattveṣu yanmaitrīkaruṇābhyāṃ samāvṛtya vibhrāntānnayati sarvānsanmārgamiti saṃgṛhṇatīti pañcamī || 6 | kṛpā sattveṣu bodhicittotpādāya punaḥ pañcaprakārā | paśyati sattvānavidyayā vinibaddhāniti prathamā | paśyati satvānnānāduḥkhaparyavasthitāniti dvitīyā | paśyati sattvansaṃgṛhṇato 'kuśalakarmāṇīti tṛtīyā | paśyati sattvānkurvato gurutarāṇi duścaritānīti caturthī | paśyatisattvānanācarataḥ samyagdharmamiti pañcamī || 7 | avidyābandhanaṃ punaścatuḥprakāram | paśyati sattvānmoharāgavibhrāntānvedayato mahākṛcchraduḥkhānīti prathamam | paśyati sattvānaśraddadhānānhetuphalayoḥ kurvato 'śubhakarmāṇīti dvitīyam | paśyati sattvānutsṛjataḥ samyagdharmaṃ śraddadhānān mṛṣāmārgamiti tṛtīyam | paśyati sattvānkleśanadyāṃ majjataścatuḥpravāheṣūnmajjata iti caturtham || 8 | nānāduḥkhaparyavasthānaṃ punaścatuḥprakāram | paśyati sattvānbibhyato jātijarāvyādhimaraṇebhyo vimokṣamagaveṣayataḥ karmāṇi punaḥ kurvata iti prathamam | paśyati sattvāñcchokaparidevadaurmanasyaduḥkhitānnityamaviśrāntakarmaṇa iti dvitīyam | paśyati sattvānpriyaviyogaduḥkhamūḍhānupāyāsaktāniti tṛtīyam | paśyati sattvānapriyasaṃyogaduḥkhitānnityamatikrāntabhederṣyānapi kṛtāpriyāniti caturtham || 9 | akuśalasaṃgrahaḥpunaścatuḥprakāraḥ | paśyati sattvānkāmārāgātkurvato 'śubhāniti prathamaḥ | paśyati sattvāñjānato 'pi kāmānāṃ duḥkhotpādakatamanutsṛjataḥ kāmāniti dvitīyaḥ | paśyati sattvānsukhaṃ kāmayato 'pi śīlapādavimukhāniti tṛtīyaḥ | paśyati sattvānduḥkhamanabhinandato 'pi carato 'virataṃ duḥkhāyeti caturthaḥ || 10 | gurutarapāpācāraḥ punaścatuḥprakāraḥ | paśyati sattvānaparādhyatoguruśīlaṃ bhaye 'pi pramādina iti prathamaḥ | paśyatisattvānkurvato 'tyantāśubhāni pañcānantaryakarmāṇi drohāvṛtatvena notpādayato hriyamapatrapāṃceti dvitīyaḥ | paśyati sattvānnindato mahāyānavaipulyasaddharmānvālyaparigṛhītānsamudgatamadamānāniti tṛtīyaḥ | paśyati sattvānbuddhimato 'pyucchindataḥ kuśalamūlānyathāpi mānino na kadāpyanuśocata iti caturthaḥ || 11 | samyagdharmānācaraṇaṃ punaścatuḥprakāram | paśyati sattvānaṣṭākṣaṇeṣu na śṛṇvataḥ saddharmamajānataścarituṃ kuśalamiti prathamam | paśyati sattvānbuddhotpāde nāpitaṃ saddharmaṃ śṛṇvato 'pi na gṛhṇata iti dvitīyam | paśyati sattvānudgṛhṇata stairthikavādānkurvata ātmaklamathānuyogān nityamapagacchato vimokṣāditi tṛtīyam | dṛśyati sattvāṃllabdhaṃ naivasaṃjñānāsaṃjñāṃ nāma samādhi nirvāṇamivodgṛhṇataḥ kuśalavipākānte punaścyavatastisṛtiṣu durgatiṣviti caturtham || 12 | bodhisattvaḥ paśyati sattvānavidyayākarmāṇi kurvato dīrgharātraṃ vedayato duḥkhāni parityajataḥsaddharmaṃ vismarato niḥsaraṇamārganityevaṃ kāraṇādutpādayati mahāmaitrīṃ karūṇāṃ pradīptaśirasrāṇavacca gaveṣayatyanuttarāṃ samyagyambodhiṃ sarvānsattvā keśaduḥkhitānahamuddharāmi niravaśeṣamiti | buddhātmajāḥ saṃkṣepeṇa meyadamuktam | vādikarmiko bodhisattvaḥ sakāraṇaṃ cittamutpādayatīti | vistareṇa ceducyeta na tasya parimāṇaṃ na tasya paryantaḥ || (iti bodhicittotpādasutraśāstre bodhicittotpādo nāma dvitīyo vargaḥ ||) tṛtiyo vargaḥ pratidhānam 1 | bodhisattvaḥ kathamutpādayati bodhim | kayā karmacaryayā paripūrayati bodhim | utpāditacitto bodhisattvaḥ śuvidarśanābhūmi madhiṣṭhito dṭaḍhmādāvutpādayati samyakpraṇidhānaṃ saṃgrahītuṃ sarvānaprameyānsattvān | gaveṣayāmyahamanuttarāṃ bodhiṃ pāratrātuṃ niravaśepaṃ prāpayitumanupadhinirvāṇam | tasmāccittotpādādarabhya mahākaruṇāyāḥ karuṇācittenotpādayati daśottaraṇi samyakpraṇidhānāni || 2 | katamāni daśa | kāmaye yanmayā purā janmanīhacānena kāyena yadavaropitaṃ kuśalamūlaṃ tadutsṛjāmyaparmantebhyaḥ sarvasattvebhyaḥ | pariṇāmayāmi ca sarvānanuttarāyāṃ bodhau | kṣaṇaṃ kṣaṇaṃ praṇidhānametanme saṃvarddheta jātau jātau ca jāyeta nityaṃ cittānubaddhaṃ na kadāpi vismriyeta dhāraṇyā ca parikṣyeta | kāmaye yadahaṃ pariṇāmya mahābodhāvanena kuśalamūlena sarvajātinivāseṣu nityaṃ pūjayeyaṃ sarvabuddhānna kadāpyabuddhakṣetreṣu saṃbhaveyam | kāmaye yadahamutpadya buddhakṣetre ṣūpagaccheyaṃ buddhānupatiṣṭheyaṃ buddhāñchāyeva śarīramanugataḥ kṣaṇamapi na dūrībhaveyaṃ buddhebhyaḥ | kāmaye yadahamupagato buddhāṃstai ryathākāmaṃ mamārthāya deśitena dharmeṇa niṣpādayeyaṃ bodhisattvapaṃcābhijñānāni | kāmaye yadahaṃ niṣpādya bodhisattvapaṃcābhijñānāni saṃvṛtisatyaṃ vijñaptiprasṛtaṃ pratibudhya paramārthasatyaṃ bhṛtasvamāvaṃ parijñāya prāpnuyāṃ samyagdharmajñānam | kāmaye yadahaṃ prāpya samyagdharmajñānamaviśrāntacittena deśayeyaṃ sattvebhyo nidarśayitumupadeśahitān ababodhayituṃ ca tānsarvān | kāmaye yadahamababodhya sarvānsattvānbuddhānubhāvena gaccheyaṃ daśadikṣu niravaśeṣeṣu lokadhātuṣu pūjatituṃ buddhāñchrotuṃ saddarmān saṃparigrahītuṃ sattvān | kāmaye yadahaṃ buddhakṣetreṣu saddharmamudgṛhyānupravarteyaṃ pariśuddhaṃ dharmacakram | daśadi kathātuṣu sarvesattvā mama deśanāṃ śrutvā mama nāmākarṇya parityajantu sarvānkleśānu dayantu bodhicittam | kāmaye yadahaṃ sarvasattveṣu bodhicittamutpādya nityaṃ paripāluyituṃ parihareyamalābhaṃ prapaccheyamaprameyasukhānyutsṛjeyaṃ jīvitaṃ dhanānicoddhareyaṃ sattvānudvaheyaṃ saddharmam | kāmaye yadahaṃ saddharmamudūḍhaya caritvāpi saddharmaṃ cittena nācareyam | yathā sattvā ācaritadharmāṇo 'pi nācaritadharmāṇo na ca nācaritadharmāṇaḥ | vinetuṃ vānnotsṛjeyaṃ samyakpraṇidhānam | itīme samutpāditacittānāṃ bodhisattvānāṃ samyagmahāpraṇidhānāni | imāni daśamahāpraṇidhānāni sarvasattvadhātuṣṛdgṛhṇanti gaṃgānadībālakāsamāni praṇidhānāni | yadi ca sattvānāṃ samāptiḥ syānmama dhānānāmapi samāptirbhavet | naca khalu sattvānāṃ samāptistena mama praṇidhānānāmapi na samāptiḥ || 3 | punaḥ khalu dānaṃ bodhihetuḥ sarvasattvānugrāhakatvāt | śīlaṃ bodhihetuḥ daśalaprāptyā mūlapraṇihitaparipūrakatvāt | kṣāntirbodhheturdvatrīśallakṣaṇāśītyanupyañjanasaṃprāpakatvāt | vīryaṃ bodhihetuḥ kuśalācāravardhakatayā sotsāhaṃ sattvaparipācakatvāt | dhyānaṃ bodhiheturbodhisattvānāṃ samyagātmasaṃyamanena sattvacittacaryāvavodhakatvāt | prajñā bodhiheturniravaśepaṃ dharmabhāvalakṣaṇāvavodhakatvāt | saṃkṣepata ucyate ṣaḍimāḥ pāramitā bodheḥ samyaghetuḥ | catvāro brahmavihārāḥ saptaviśadbodhipākṣikā dharmā sahasraśaḥ kuśalācārāḥ sahakāriṇaḥ pūrayitāraḥ | yadi bodhisattva ācarati ṣaṭ pāramitāstadanusṛtya carati caryāṃ krameṇopaityanuttarāṃ samyaksambodhim || 4 | buddhātmajā bodhi gaveṣayadbhirna pramaditavyam | pramādācaraṇena vinaśyatikuśalamūlam | bodhisattvo damayati ṣaḍindriyāṇi na pramādyati cedācarituṃ śaknoti ṣaṭ pāramitāḥ | bodhisattvaścittamutpādya pratiṣṭhāpayati sthairyaṃ saṃpratiṣṭhāpayati dṭaḍhaṃ praṇidhānam | praṇihitaṃ pratiṣṭhāpya na kadāpi pramādyati na ca bhavati kusīdo na ca dīrghasūtraḥ | tatkasya hetoḥ | praṇihitamadhiṣṭhitaḥ paṃcavastūnyudgṛhṇāti | dṭaḍhayati cittamiti prathamam | atikrāmyati kleśāniti dvitīyam | niruṇaddhi vicintya pramādacittamiti tṛtīyam | bhinatti paṃcanīvaraṇānīti caturtham | sotsāhamācarati ṣaṭ pāramitā iti paṃcamam | tathācānuśaṃsitaṃ bhagavatā tathāgatai rmahāprājñai rbhahāprājñai rbhagavadbhi vyākhyāteṣu guṇeṣu kṣāntiprajñāpuṇyavalānāmadhigameṣu praṇidhānabalamuttamamiti || 5 | kathaṃ pratiṣṭhāpayati praṇidhānam | yadi kaścidāyāti bahubidhaṃ yācituṃ tadahaṃ dadāmi yāvannotpādayāmi kṣaṇamapi mātsaryacittam | kṣaṇamapinimeṣamapyutpādaya nnaśubhacittaṃ dānapratyayena cedgaveṣayāmi śubhavipākaṃ tadahaṃ pratārayāmi daśadikṣu bhagavato 'prameyānāparyantānasaṃkhyeyān pratputpannāṃstathāgatān anāgate 'śvanyapi na pūrayeyaṃ dhruvamanuttarāṃ samyaksambodhim | yadyahaṃdhārayāmi śīlaṃ yāvadutsṛjannapyātmabhāvaṃ (jīvitaṃ) pratiṣṭhāpayāmi pariśūddhaṃ cittaṃ praṇidadhāmi yanna pratinivarte nānuśocāmi | yadyamācarāmi kṣāntiṃ pareṇākrāntaḥ pratyaṃgaṃ vibhajyamāno 'pi cchidyamāno 'pyutpādayāmi nityaṃ maitrīṃ praṇidadhāmi yannācareyaṃ dveṣam | yadyahamācarāmi vīryamupalabhya śītoṣṇarājadasyujalāgnisiṃhavyāghravṛkanirjakāntārān dṭaḍhikaromi cittaṃ praṇidadhāmi yanna pratinivarte | yadyahaṃ bhāvayāmi dhyānaṃ bāhyai rvastubhiḥ kliśyamāno 'pi vyākulacittau 'pyanubadhnāmi smṛtiṃ karmasthāne | kṣaṇamapi na kadācidutpādayāmyadharmyāṃ vikṣepasaṃjñām | yadyahaṃ bhāvayāmi prajñāṃ sarvadharmāstathatābhūtānpaśyanparigṛhṇapi | kuśalākuśaleṣu saṃskṛtāsaṃskṛteṣu jātimaraṇanirvāṇeṣu notpādayāmi dvaitadṭaṣṭim | yadyahaṃ nimeṣamapi kṣaṇamapyanuśocandviṣan pratinivartamānaḥ saṃjñāṃ vikṣipan dvaitadṭaṣṭimutpādayañchilakṣāntivīryadhyānaprajñābhiḥ śubhavipākaṃ gaveṣayāmi tadahaṃ pratārayāmi daśadiglokadhātuṣvaprameyānaparyantānasaṃkhyeyān pratyutpannāṃstathāgatān | anāgate 'dhvanyapi na khalupūrayeyamanuttarāṃ samyaksaṃbodhim | 6 | bodhisattvo daśamahāpraṇidhānai rgṛhṇāti saddharmacaryām | ṣaṇmahā praṇidhānai rdamayati prāmadacittam | sotsāhaṃ varati vīryam | ācarati ṣat pāramitāḥ paripūrayatyanuttarāṃ samyaksaṃbodhim || (iti bodhicittotpādasutraśātre praṇidhānaṃ nāma tṛtīyo vargaḥ ||) caturtho vargaḥ dānapāramitā 1 | bodhisattvaḥ kathaṃ dānaṃ dadāti | dānamātmaparobhayalābhāya cedevaṃvidhaṃ dānaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhāni dadāti tasmāddānam | dānamutsṛjannityamutpādayatyātmavitteṣu tyāgacittam | yācakeṣu mātāpitṛgurukalyāṇamitreṣvivotpādayatyādaracittam | janayati mātāpitṛgurukalyāṇamitrasaṃjñām | putra ivotpādayati daridreṣu hīneṣu karuṇācittam | janayati putrasaṃjñām | yathāprārthitaṃ vitaratyādareṇa muditacittenetyucyate bodhisattvasyādidānacittam || 2 | dānacaryāhetoḥ prasarati yaśaḥ | yatra va kacijjāyate bhavantyasya prabhṛtāni dhanānītyasyātmalābhaḥ | tarpayansattvānāṃ cittaṃ śikṣayati vinayati vidadhāti tānavimatsarānityeṣa paralābhaḥ | vitarannalakṣaṇaṃ mahādānaṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyeṣa ubhayalābhaḥ | dānacaryāhetoḥ prāpnoti vartipadam | upasaṃgṛhṇātyaprameyānsarvasattvānyāvadāprāpte rbuddhatvasyākṣayadharmakośabhyetyevaṃ niṣpādayati bodhimārgam || 3 | dānaṃ trividham | prathamaṃ dharmadānaṃ dvitīyamabhayadānaṃ tṛtīyamāmipadānam | dharmadānamudbodhayati lokāñchīlagrahaṇāya pravrajyācittacaraṇāya | mithyādṭaṣṭeḥ prahāṇāya deśayati śāśvatocchedau, caturaḥ viparyāsān pāpānāmādīnavaṃ ca, vibhajya prakāśayati paramārtham anuśaṃsati vīryaguṇānbhāṣate pramādātyayapāpamityucyate dharmadānam | yadi sattvo vibheti nṛpātsaṃhādvyābrādvṛkājjalādagne rdasyoścaurādvā bodhisattvo dṛṣṭe tatparitrāyat ityamayadānam | ātmano vittāni yāvad ratnaṃ hastinamaśvaṃ rathaṃ vasrāṇi dhānyaṃ vāsasī peyaṃ khādyaṃ yāvatkavalamātramekasūtraṃ prabhūtamalpaṃ vā vitaranna mātsaryaṃ kurute | yathāprārthitaṃ tarpayati yācakānityāmiṣadānam || 4 | āmiṣadānaṃ punaḥ pañcavidham | prathamaṃ saralacittadānaṃ dvitīyaṃ śraddhā cittadānaṃ tṛtīyaṃ yathākāladānaṃ caturthaṃ svahastena dānaṃ paṃcamaṃ yathādharmadānam || 5 | adātavyaṃ dānaṃ punaḥ paṃcaprakāram | adharmeṇopārjitaṃ dhanaṃ na dātavyaṃ syāpariśūddhatvāt | madyaṃ na dātavyaṃ parebhyo viṣaṃ ca sattvānāṃ vikṣepasattvāt | mṛgayopakaraṇāni na dātavyāni parebhyassattvānāṃ kleśakaratvāt | na dātavyāḥ parebhyassattvānāṃ hisakatvāt | gītaṃ striyaśca na dātavyāḥ parebhyaścittapavitratāyā dūṣakatvāt | saṃkṣepata ucyate | yanna yathādharmaṃ yacca vikṣepakaraṃ vikṣepakaraṃ sattvānāṃ tanna dātavyaṃ parebhyaḥ | śiṣṭaṃ sarvaṃ yatsukhayati sattvāṃstaducyate yathādharmadānam ||dānaricirlabhate paṃcabidhaṃ kīrtikuśalalābham | sāmīpyaṃ labhate sarvasatāmiti prathamaḥ | sarve sattvāstaṃ draṣṭumabhilaṣantīti dvitīyaḥ | janakāyaṃ praviṣṭaḥ satkriyate janairiti tṛtīyaḥ | prasarannasya yaśovarṇaḥ śrūyate daśasu dikṣviti caturthaḥ | bhavati bodheḥ samyaguttamo heturiti paṃcamaḥ || 6 | bodhisattvaḥ sarvadātetyucyate | sarvadānaṃ na bahudhanaṃ kintu dānacittam | yathādharmaṃ dhanamupārjyopādāya yaddadāti taducyate sarvadānam pariśuddhacittena yadaśāṭhayadānaṃ taducyate sarvadānam | daridrāndṭaṣṭrā dayācittena yaddadāti taducyate sarvadānam | duḥkhitāndṭaṣṭrā karuṇācittena yaddadāti taducyate sarvadānam | daridro 'lpadhano 'pi yaddadāti taducyate sarvadānam | spṛhaṇīyāni ratnajātānyudāracittena yaddadāti taducyate sarvadānam | apaśyañchīlāśīlaṃ kṣetrākṣetraṃ yaddadāti taducyate sarvadānam apaśyaz ṇchilāśīlaṃ kṣetākṣetraṃ yaddadāti taducyate sarvadānam | agaveṣayandevamānupakalyāṇasukhāni yaddadāti taducyate sarvadānam | gaveṣayannanuttarāṃ bodhi yaddadāti taducyate sarvadānam | ditsayā dānakāle pradāya yannānuśocati taducyate sarvadānam || 7 | yadi puṣpāṇi dadāti labhate dhāraṇīsaptabodhipuṣpāṇi | yadi gandhaṃ dadāti labhate śīlasamādhiprajñāḥ | (śīlasamādhiprajñādhūpaṃ prajvālya) dhūpayati cātmānam | yadi phalaṃ dadāti labhate pūrayati cānāsravaphalam | yadyāhāraṃ dadātikāyavāgrū pavalasukhasampannobhavati | yadi vastrāṇi dadāti labhate 'vadātaṃ rūpamapanayatyāhrīkyamanapatrāpyam | yadi pradīpaṃ dadāti buddhacakṣurlabhate bhāsvaraṃ sarvadharmasvabhāvānām | yadi hastyaśvarathayānāni dadāti labhate 'nuttaraṃ yānamṛddhiṃca | yadyalaṅkārāndadāti labhate 'śītyanuvyañjanāni | yadi ratnāni dadāti labhate dvātriṃśanmahāpuruṣalakṣaṇāni | pariśrameṇa [sattva-]sevāṃ yadyācarati labhate daśavalāni caturvaiśaradyāni | saṃkṣepata ucyate | rāṣṭraṃ nagaraṃ dārānputrāñchira ścakṣura hastapādau yāvatsarvakāyaṃ dadātyantarā citramātsaryaṃ prāptamanuttarāṃ bodhiṃ parinirvāpayituṃ sattvān | bodhisattvo mahāsattva ācarandānacaryāṃ bhavatyavittadṭaṣṭi rdānādānayoralakṣaṇatvāttatasmātpūrayati dānapāramitām || (iti bodhicittotpādasṛtraśāstre dānapāramitā nāma caturtho vargaḥ ||) paṃcamo vargaḥ śīlapāramitā 1 | bodhisattvaḥ kathamācaratiśīlam | śīlamātmaparobhayalābhāya cedevaṃvidhaṃ śilaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayatevinetuṃ sattvānaparhatuṃ duḥkhānyācarati tasmācchīlam | śīlamācaransarvāṇi pavitrayati kāyavāṅmanaḥkarmāṇi | akuśalacaryāsu pariharati cittam | samyakprabhavati cāvajñāpayituṃ duṣkṛtaṃ śīlavidhātaṃ ca | kṣudreṣvapi pātakeṣu cittena vibheti nityamityucyate bodhisattvasyādiśīlacittam | 2 | śīlācaraṇahetoḥ sarvān parityajati pāpātyayān kuśalāvāsepūtpadyate nityamityasyātmalābhaḥ | śikṣayati sattvānakartuṃ duṣkṛtamiti paralābhaḥ | caritvābodhaye śīlaṃ pariṇāmya sattveṣvātmanā salābhinaḥ karotityubhavalābhaḥ | śīlācaraṇahetorlabhate vairāgyaṃ yāvatkṣapayatyāsravānparipūrayati cānuttarāṃ samyaksambodhimiti niṣyādayati bodhimārgam || 3 | śīlaṃ tāvattrividham | prathamaṃ kāyaśīlaṃ dvitīyam vākśīlaṃ tṛtīyaṃ cittaśīlam | udgṛhṇankāyaśīlaṃ sākalyena pariharatihiṃsāstainyakāmamithyācārān | virataḥ prāṇātipātādvirato 'dattādānādvirato 'brahmacaryānnapunarvidadhāti prāṇātipātādīnāṃ hetupratyāyāṃnsteṣāmupāyāṃśca na ca praharato sattvāndaṇḍena kāṣṭheneṣṭikayā prastareṇa vā | parakīyamarthajātaṃ parakīyaṃ bhogyajātaṃ yāvattṛṇamātramapi patramātramapi nādattamādatte na ca khalu punaḥ kadācidapimohakaṃ rūpaṃ nirikṣate | caturṣu sādarībhavatīryāpatheṣvityucyate kāyaśīlam || 4 | udgṛhṇanvākśīlaṃ sākalyena prajahāti mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ sambhinnapralāpam | na kadāpi pratārayati na ca saṃgatānbhinatti nābhyākhyāti na ca kṛtrimāṃ vācamudāharati nāpi lokāprāsādakamupāyamāracayati bhāṣate viśvastaṃ madhuramakapaṭaṃ bhāṣate nityahitam | śikṣayati kuśalamācaritumityucyate vākśīlam || 5 | udgṛhṇaṃścittaśīlaṃ niruṇaddhi lobhadveṣamithyādṭaṣṭīḥ | nityaṃ vidadhāti mṛducittam | nātyayānācarati | śraddhadhāti pāpakarmaṇāmaśūbhaṃ phalaṃ bhavatīti bhavanābalena nāśubhānyacarati | kṣudreṣvapi pāreṣu janayati gurutara (pāpa)saṃjñām | ajñānataḥ kurvanpāpāni vibheti paścāttatpatte sattveṣu notpādayati dveṣam | dṭaṣṭvā sattvānutpādayati snehacittam | kṛtaṃ jānāti pratyupakaropyavimatsaracittaḥ | puṇyācaraṇe chandaṃ janayan nityaṃ śikṣayati janān | nityaṃbhāvayati maitrīcittam | karuṇāyatesarveṣvityucyate cittaśīlam || 6 | eteṣāṃ daśakuśalakarmapathānāṃ paṃcākāro lābhaḥ nigṛhyate duścaritamiti prathamaḥ | utpadyate kuśalacittamiti dvitīyaḥ | nirudhyante kleśā iti tṛtīyaḥ | paripūryate viśuddhacittamiti caturthaḥ | samedhate śīlamiti paṃcamaḥ || 7 | kuśalamacaranpuruṣo na carati cetpramādamadhigacchati samyaksmṛtim | vivinakti kuśalākuśalam | jñātavyamevaṃvidhaḥ prabhavati puruṣo dhruvamācarituṃ daśakuśalakarmāṇi | caturaśītisahasrāṇyamprameyāṇi śīlāṅgāni daśakuśaleṣveva śīleṣvantarbhavanti | santīmāni daśakuśalaśīlāni sarvakuśalaśīlamūlāni | prahāṇātkāyavākcittaśūbhānāṃ nirodhātsarvākuśaladharmāṇāmucyate śīlamiti || 8 | śīlaṃ paṃcavidham | prathamaṃ prātimokṣaśīlam | dvitīyaṃ dhyānasahacaraśīlam | tṛtīyamanāsravaśīlam | caturthamindriyadamanaśīlam | paṃcamamavijñaptiśīlam | caturudīritajñaptikarmaṇopādhyādavāptamucyate prātimokṣaśīlam | caturmauladhyānacaturasamāpattidhyānamucyate dhyānaśīlam | maulacaturdhyānaprathamadhyānāsamāpattirucyate 'nāsravaśīlam | damannindriyāṇi vidadhāti samyaksmṛticittam | paśyañchṛṇvanbudhyañjānabrū paśabdagandharasaspraṣṭavyāni notpādayatyasaṃprajanyamityucyata indriyadamanaśīlam | utsṛjatyātmabhāvamanāgate 'dhvanyakartuṃ punaraśubhamityucyate 'vijñaptiśīlam| 9 | bodhisattva ācarati śīlaṃ śrāvakapratyekabuddhāveṇikam | aveṇikatvāducyate kuśalaśīlagrahaṇam | kuśalaśīlagrahaṇatvātkaroti sarvasattvāṃllābhinaḥ gṛhṇan maitrīcittaśīlaṃ paritrāyate sukhayituṃ sattvān | gṛhṇan karuṇācittaśīlaṃ kṣamate sarvaduḥkhānyuddhartuṃ vipattiḥ | gṛhṇanmuditācittaśīlaṃ nandatyakuśīdatvācca kuśalānyācarati | gṛhṇannupekṣācittaśīlaṃ śavumitrayorbhavatiu samaḥ parihartuṃ rāgadveṣam | gṛhṇāti dānaśīlaṃ śikṣayituṃ sāntvayituṃ ca sarvasattvāt | gṛhṇan kṣāntiśīlaṃ bhavati nityaṃ mṛducitto dveṣāvaraṇabaprahīṇatvāt | gṛhṇanvīryaśīlaṃ vardhayati pratidinaṃ kuśalakarmāṇyapratinivartanāt | gṛhṇanśyānaśīlaṃ prajahāti rāgamakuśalaṃ vardhayitudhyānāṅḥāni | gṛhṇan prajñāśīlaṃ bahu śṛṇoti kuśalamūlaṃ (tatprati) atṛpteḥ | gṛhṇāti kalyāṇamitrasaṃgrahaśīlaṃ paripūrayituṃ bodhimanuttaraṃ mārgam | gṛhṇātyakalyāṇabhitraparityāgaśīlaṃ parityaktuṃ trividhaṃ duścaritamaṣṭau bhayasthānānī || 10 | bodhisattvo gṛhṇanpariśuddhaśīlaṃ na pratiṣṭhito bhavati kāmadhātau na ca rūpadhātau nāpi ca pratiṣṭhito bhavatyarūpadhātāviti pariśuddhaśīlam | pariharati rāgarajāsyapanayati dveṣāvagṇaṃ niruṇaddhyavidyāvaraṇamiti pariśuddhaśīlam | parihārati dvāvantau śāśvatam cocchedaṃ cāpratilaumahetupratyayeneti pariśuddhaśīlam| na spṛśati rūpavedanāsaṃjñāsaṃskāravijñānāni prajñaptilakṣaṇānīti pariśuddhaśīlam | na badhnāti hetau notpādayati dṭaṣṭīrna pratiṣṭhāpayati vicikitsākaukṛtye iti pariśuddhaśīlam | na pratiṣṭhāpayati rāgadveṣamohāstrīṇyakuśalamūlānīti pariśuddhaśīlam | na pratiṣṭhāpayatyātmamānaṃ madamānamabhimānaṃ mānātimānaṃ mahāmānaṃ mṛduḥ kuśalasnigdho bhavatīti pariśuddhaśīlam | neñjati lābhālābhanindāpraśaṃsāyaśo 'yaśasukhaduḥkheṣu nānulipyate lokasatye śūnye prajñatau bhavati cānugataḥ paramārthasatyamiti pariśuddhaśīlam | akleśamaparitāpaṃ śāntaṃ vimuktilakṣaṇamidaṃśīlam | saṃkṣepata ucyate kāyajīvita nirapekṣo 'nityasaṃjñādarśanenotpādayati vairāgyaṃ sodyogaṃ kuśalamūlaṃ bhāvayannabhyutsāhena vīryamācaratīti pariśūddhaśīlam | bodhisattvasya śīlamācarato na bhavati pariśūddhacittadṭaṣṭiḥ saṃjñāvimuktihetoritīyaṃ śīlapāramitā || (iti bodhicittātpādasuitraśāstre śīlapāramitā nāma paṃcamo vargaḥ ||) ṣaṣṭho vargaḥ kṣāntipāramitā 1 | bodhisattvaḥ kathamācarati kṣāntim | kṣāntirātmaparobhayalābhāya cedevaṃvidhā kṣāntirniṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhartuṃ duḥkhānyācarati tasmātkṣāntim | kṣāntimācarataścitaṃ vinītaṃ bhavati | sattvānāmupekṣate balavanmadamānaṃ (svayaṃ) na cācarati | paśyantudvṛttānutpādayati karuṇām | mṛdulamudīrayandeśayati kuśalacaryām | vibhajya darśayati yo dvepo yā ca kṣāntiryaśca tayorvipāka itīdaṃ bodhisattvasyādikṣānticittam || 2 | kṣāntyācaraṇahetoḥ pāpakaṃ vidurī bhavati | kāyacittaṃ praśāntaṃ bhavatītyasyātmalābhaḥ | vinayati sattvānanuvartate sarvāniti paralābhaḥ | caritvā mahatīmanuttarāṃ kṣānti sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | kṣānticaryāhetorlabhate janamataṃ yāvallabhate buddhasya śobhanottamāni lakṣaṇānuvyañjanānīti niṣpādayati bodhimārgam || 3 | kṣāntistrividhā | tadyathā kāyakṣāntirvākkṣānti rmanaḥkṣāntiśceti | kā nāma kāyakṣāntiḥ | yadi kaścanākrośati nindati tāḍayati yāvatāharati tatsarvaṃ kṣamate | paśyansattvānatrāṇe bhaye ca vyatiharati tairātmānaṃ na ca śrāmyatīti kāyakṣāntiḥ || 4 | kā nāma vākkṣāntiḥ | ākrośakaṃ paśyanna pratyākrośati niḥśabdaṃ kṣamate | ākośakamakāraṇamapyupagataṃ vilokayanmadhurayā girā sampratīcchati | mṛpaiva dūṣyamāṇo nirnimittamabhyākhyātaḥ sarvaṃ kṣamata iti vākkṣāntiḥ || 5 | kā nāma manaḥkṣānti | dveṣiṇamavalokayannodgṛhṇāti dvepacitaṃ kopito na vikarotyātmacittam | nindāpakīrtiṣvati citte bhavati nivaira iti manaḥkṣānti || 6 | tāḍitaṃ jagati dvividham | ucitamanucittaṃ ca | satyaparādhe saṃdihānena kena cijjanena tāḍitaḥ kṣametāmṛtamivodgṛhṇīyādādaramutpādayettāḍayitari | kasmāt | sādhu śīlaṃ śikṣayanmāṃ cikitsati pāpādapanayati | yadyanucitameva māmapakaroti māmapahanti tadā cintayenna kṛto mayāparādho 'tītakarmaṇāmevaitatkāritaṃ tena soḍhavyameca | punarevaṃ vibhāvayedyatvāri bhūtānīmāni pañcaskaṃghapratyayairabhisaṃhatāni yāni tāḍayante tāḍayanti ca | punarevaṃ paśyedyatsa puruṣo 'jña ivonmatta iveti mayā karuṇāyitavyaṃ kimuta na kṣantavyam || 7 | ākrośo dvividhaḥ | ucito 'nucitaśca | ucitamuktaṃ cenmayāpatraptavyam | anucitamuktaṃ cenmavā na kiṃcidapi kartavyam | dhavaniriva vāyuriva cātigacchannāpakaroti māmiti soḍhavyam | dviṣṭo 'pyevameva soḍhavyaḥ | kupito mayi mayā soḍhavyaḥ | ahaṃ cettaṃ pratikupyeyaṃ durgatimadhigaccheyamanāgate 'dhvani vedayeyaṃ mahāduḥkham | pratyayairebhirmama kāyaścedbhidyeta viśīryeta mayā notpādanīyo dvepaḥ | pratyayānāmatītakarmaṇāmetaditi gambhīraṃ pratyavekṣaṇīyam karūṇācaraṇīyā maitrī ca | karuṇāyitavyaṃ sarveṣu | yadyehaṃ na prabhavāmyevamalpamapi duḥkhaṃ soḍhuṃ na ca śaknomi damayituṃ svacittaṃ tatkathamahaṃ prabhaviṣyāmi vinetuṃ sattvānvimocayituṃ sarvānakuśaladharmānpūrayitumanuttaraṃ phalam || 8 | yo hi dhīmānsukhena kṣāntimācarati labhate sa ākāravaiśiṣṭyam | bahudhanau bhavati janāstamavalokya muditā bhavanti sukhitāśca bhavanti sukhitāśca bhavanti mānayantyanu vartante ca | puruṣaṃ cedvikalāṅgaṃ paśyedvībhatsadarśanaṃ vikalendriyamakiñcanaṃ jāniyāttadidaṃ dvepapratyayaiḥ kāritam | ebhiḥ pratyayai dhīṃmānācaredgambhīrāṃ kṣāntim || 9 | kṣāntyutpādapratyayasya santīmāni daśa vastūni | ātmani nātmalakṣaṇaṃ paśyatīti prathamam | na jātimedaṃ manasi karotīti dvitīyam | pratinivartate madamānāditi tṛtīyam | apakurvantaṃ na pratyayakarotīti caturtham | anityalakṣaṇaṃ paśyatīti paṃcamam | maitrī karuṇā cācaratīti ṣaṣṭham | na cittena pramādyatīti sanamam | upekṣate kṣutpipāsāduḥkhaduḥkhādīnītyaṣṭamam | dvepaṃ prajahātīti navamam | prajñā bhāvayatīti daśamam | puruṣaścedimāni pūrayati daśa vastṛmi jñātavyaṃ śaknoti sa puruṣaḥ kṣāntimācaritum || 10 | bodhisattvo mahāsattvaḥ pariśuddhāyāṃ yadācarati caramāyāṃ kṣāntau praviśate śūnyatāmalakṣaṇamapraṇihitamasaṃskṛtam | na ca dṭaṣṭijñānapraṇihitasaṃskṛtaiḥ saṃpariṣvakto bhavati nāpi ca śūnyatālakṣaṇāpraṇihitāsaṃskṛteṣu rajyati | dṛṣṭijñānapraṇihitasaṃskṛtaṃ sarvamevaśūnyamityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate | yadi viśati saṃyojanaparikṣayaṃ yadi viśati śāntaṃ nirvāṇamasaṃpṛktajātimaraṇaṃ na cāsya rāgo bhavati saṃyojanakṣaye na ca śānte na nirvāṇe | saṃyojanajātijarāmaraṇaṃ sarvaṃ śūnyamityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate | bhāvo na svato jāyate na parato jāyate na dvābhyāṃ jāyate | api ca nāstyupādo na cocchedo na ca vināśo na cāvināśo na kṣaya ityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate | na kṛtākṛtaṃ nāsaṃgo na bhedo na niṣpattirna caryā notpādavīryaṃ na karaṇotpāda ityevaṃvidhā kṣāntiranutpādakṣāntiḥ | bodhisattvo yadācaratyevaṃvidhāṃ kṣānti labhate vyākaraṇakṣāntim | bodhisattva ācarati kṣāntiṃ bhāvalakṣaṇaśūnyatāṃ sattvābhāvahetaustataḥ pūrayāte kṣāntipāramitām || (iti bodhicittotpādasūtraśāstre kṣāntipāramitā māna ṣaṣṭho vargaḥ ||) saptamo vargaḥ vīryapāramitā 1 | bodhisattvaḥ kathamācarati vīryam | vīryamātmaparobhayalābhāyacedevaṃvidhaṃ vīryaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānāparhatuṃ duḥkhānyācarati tasmādvīryam | vīryamācaransarvādhvasu sarvadotsāhacaryayā saṃgṛhṇāti pariśūddhaṃ brahmacaryaṃ pariharati kausīdyaṃ na ca cittena pramādyati | kṛcchreṣvahitāpakṣavastuṣu sarvadāsya vīryavattayā cittaṃ nāntataḥ pratyāvartata iti bodhisattvasyādi vīryacittam || 2 | vīryācaraṇena labhate lokacaraṃ lokottaramanuttaraṃ saddharmamityasyātmalābhaḥ | śikṣayati sattvānyenācaraṃtyabhyutsāhena kuśalamiti paralābhaḥ | caritvā bodheḥ samyaghetuṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | vīryacaryāhetorlabhate paramapariśuddhaṃ satphalamatikramya ca bhūmī ryāvacchīghraṃ pūrayati sambodhimiti niṣpādayati bodhimārgam || 3 | vīryaṃ dvividham | gavepayatyanuttaraṃ mārgamiti prathamam | paritrātuṃ duḥkhādvipulābhilāpeṇa vīryaṃ janayatīti dvitīyam | pūrayanbodhisattvo daśānusmṛtīrutpādayati bodhicittam | ācarati vīryam | kā daśānusmṛtayaḥ | prathamā buddhānusmṛtiraprameyapuṇyā | dvitīyā dharmānusmṛtiracintyavimuktiḥ | tṛtīyā saṃghānusmṛtiḥ pariśuddhatayā niṣkalaṃkā | caturthī mahāmaitryanusmṛtiḥ sattvavyavasthāpanāya | paṃcamīmahākaruṇānusmṛtirduḥkhataḥ paritrāṇāya | ṣaṣṭhī samyaksamādhiskandhānusmṛtiranurocayituṃ kuśalācaraṇāya | saptamī mithyāsamādhiskandhānusmṛtiruddhartuṃ (sattvān kuśala-)mūlaṃ pratyānayanaya | aṣṭamī pretānusmṛtiḥ kṣutpipāsoṣṇatākleśamayī | navamī tiryaganusmṛti dīrghaduḥkhavedanātmikā | daśamī narakānusmṛtirdāhanabharjanavedanātmikā | bodhisattva evaṃ bhāvayati daśānusmṛtīstriratnapuṇyāni | bhāvayeyamahaṃ samyaksamādhi maitrī karuṇāṃ (tatra) sattvānārocayeyamahaṃ mṛṣā dhyāyatastridurgatiduḥkhāduddhareyaṃ nityamahaṃ parirakṣayeyamityevaṃ cintayati | saṃcintayannavikṣitaṃ divānaktaṃ bhāvayati sotsāhaṃ na ca viśrāmyatīti samyaksmṛtitā vīryaṃ samudeti || 4 | vīryaṃ puna rbodhisattvasya caturvidham | tathāhi | catuḥsamyakpradhāna [prahāṇa]mārgamācarato 'nutpannānāmakuśalānāṃ dharmāṇāṃ punaranutpādaḥ | utpannānāṃ punarakuśalānāṃ dharmāṇāṃ śīghraṃ samprahāṇam | anutpannānāṃ kuśalānāṃ dharmāṇāmupāyena samutpādaḥ | utpannānāṃ kuśalānāṃ dharmāṇāṃ paripūraṇaṃ saṃvarddhanaṃ ca | evaṃ bodhisattva ācarati catvāri samyakpradhānāni na ca viśrāmyatītyucyate vīryam | 5 | vīryaṃ kṣapayati sarvakleśadhātūnsampravardhayati bodheranuttarāyāḥ samyaghetum | kāyacittamahāduḥkhānyakhilānyapi sahamāno bodhisattvo 'vasthāpayitumamilapati sattvānna ca viśrāmyatītyucyate vīryam || 6 | bodhisattvaḥ vigatakalmapo 'cāṭukuṭilaḥ paryavasitamithyāvīrya ācarati samyagvīryam | tathāhi | ācarati śraddhāṃ dānaṃ śīlaṃ kṣāntiṃ dhyānaṃ prajñāṃ maitrī karuṇāṃ muditāmupekṣām | sābhilāṣaṃ karogyakaravaṃ kariṣyāmīti viśvastacittaḥ sarvadācarati vīryam | nānutāpo 'sya kuśaladharmeṣu | pradīptaśira iva paritrāyate sattvānna ca cittaṃ parāvartayatītyucyate vīryam || 7 | kāyajīvitanirapekṣo 'pi bodhisattvaḥ paritrātuṃ (sattvān) duḥkhebhyaḥ paripālayatuṃ saddharmaṃ kāyamapekṣate nopekṣata īryāpathaṃ sarvadā bhāvayituṃ kuśaladharmān | kuśaladharmācaraṇakāle na cittena kusīdo bhavati | kāyajīvitavidhāte 'pi dharmaṃ na parityajatīti bodhisattvo bodhimārgaṃ caransotsāhamācarati vīryam | kusīdaḥ puruṣo 'samartho naikakālaṃ sarvaṃ dadāti na ca śīlamudgṛṇāyi na ca kṣamate duḥkhāni na cācaratyabhyutsāhena vīryam | na ca samādhau smṛtisaṃprajanyacitto bhavati na ca kuśalākuśalaṃ vivinakti | tenocyate dhīryamupādāya ṣaṭpāramitāḥ saṃpravardhanta iti | bodhisattvo mahāsattvaḥ saṃpravardhayati ced vīryaṃ labhate 'cirāt samyaksaṃvodhim || 8 | bodhisattvo mahāniṣpattyutpādena punaścaturvidhaṃ vīryaṃ janayati | tanna prathamamutpādayati mahāniṣpattiṃ dvitīyaṃ saṃgṛhṇāti śūraṃgamaṃ tṛtīyamācarati kuśalamūlaṃ caturthaṃ vinayati sattvān | kathaṃ bodhisattvomahāniṣpattimutpādayati | jātimaraṇeṣu kṣamate 'sya cittaṃ na ca gaṇayati kalpasaṃkhyāmaprameyeṣvaparyanteṣu niyutakoṭiśatasahasragaṃgānadībālukāvadasaṃkhyeyeṣu kalpeṣu buddhamārgamudgrahīṣyāmyaklāntacitta ityakusīdasya [mahā]niṣpattivīryam | bodhisattvaḥ saṃgṛhṇañchūraṃgamaṃ janayati vīryam trisāhasramahāsāhasro 'yaṃ lokadhātuḥ paripūrṇo 'nnineti draṣṭuṃ buddhaṃ śrotuṃ dharma sthāpayituṃ sattvānkuśaladharmeṣvatikrāmatyetamagniṃ vinetuṃ sattvān saṃpratiṣṭhāpayati cittaṃ mahākaruṇāyāmiti śūraṃgamavīryam | bodhisattva ācarankuśalaṃmūlaṃ janayati vīryam | utpāditāni sarvāṇi kuśalamūlāni pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau paripūrayituṃ sarvajñatāmiti kuśalamūlācaraṇavīryam | bodhisattvaḥ vinayansattvāñjanayati vīryam | aprameyāḥ sattvabhāvā aparyantā ākāśadhātusamā aparisaṃkhyeyāḥ | bodhisattvaḥ praṇidadhāti yannirvāpayitavyānte yathā na kaścanāvaśiṣyate | nirvāpayituṃ sotsāhamācarati vīryamiti [sattva-]vinayavīryam || 9 | saṃkṣepata ucyate | bodhisattvo bhāvayati mārgasahāyāṃ puṇyasahāyāmanuttarāṃ prajñām | saṃgṛhṇanbuddhadharmānutpādayati vīryam | aparyantā buddhaguṇāaprameyāḥ | bodhisattvasya mahāsattvasya mahāniṣpatyutpādena janitaṃ vīryamapyeṣamaparyantamaprameyam | bodhisattvo mahāsattvo vīryamācarannaviraktacittobhavatyuddhartuṃ duḥkhānīti pūrayati vīryapāramitām || (iti bodhicittotpādasūtraśāstre vīryapāramitā māna saptamo vargaḥ ||) aṣṭamo vargaḥ dhyāmapāramiatā 1 | bodhisattvaḥ kathamāvarati dhyānam | dhyānamātmaparobhayalābhāya cedevaṃvidhaṃ dhyānaṃ niṣpādyati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhānyacarati tasmāddhyānam | yogāvacaraḥ svacittaṃ saṃgṛhṇan sarvavikṣepaikhyavahito gacchantiṣṭhanniṣīdañchayāno vā smṛtimabhimukhīmupasthāpayati | paśyatyanulobhaṃ pratilobhaṃ kapālaṃ śīrṣa kaśerukāṃ bāhkurparamuraḥ parśakāṃ śroṇi kaṭaṃ jānvadharaṃ guṇau | anusmaratyānapānamiti bodhisattvasyādidhyānacittam || 2 | dhyānacaryāhetorna prāpnotyakuśalāni sadāsya nandati cittamityasyātmalābhaḥ | vinayansattvānācārayati samyaksmṛtimiti paralābhaḥ | caritvā pariśuddhaṃ samādhiṃ vītākuśalavitarkavicāraḥ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | dhyānacaryā hetorlabhate 'ṣṭau vimokṣānyāvacchraraṃgamavajasamādhimiti niṣpādayati bodhimārgam || 3 | dhyānaṃ tribhirdharmairupajāyate | ke vayaḥ | prathamaḥ śrutamayī prajñā | dvitīyaścintāmayī prajñā | tṛtīyo bhāvanāmayī prajñā | tribhirebhirdharmaiḥ krameṇopajāyante sarvasamādhayaḥ || 4 | kā nāma śrutamayī prajñā | yathā yathā dharmāñcaṇoti tathā tathasya cittṃ prītaṃ bhavati sukhitam | punarevamanusmarati santyānantaryavimokṣādayo buddhadharmāḥ | ime dharmā bahuśratenāvāpyante | evamanusmmṛtya sarvadā dharmagaveṣaṇākāle 'syottarottasmutsāhaḥ saṃpravardhate 'horātraṃ dharmaśravaṇe 'syābhirucirbhavati na ca klāntirnāpyasyatuptiriti śrutamayī prajñā | 5 | kā nāma cintāmayī prajñā | cintayati sarve saṃskṛtadharmāstathatālakṣaṇāḥ | tathā hi | anityā duḥkhāḥ śūnyā anātmāno 'śucayaḥ kṣaṇaṃ kṣaṇamutpadyante nirudhyante 'ciraṃ pamohāgninā jvalitāḥ saṃvarddhayanti paścimaṃ duḥkhamahāskandham | māyāvanmṛṣeva bhāgha it sarveṣu saṃskṛtadharmeṣu janayati saṃvegam | samadhikotsāhaṃ gacchati buddhaprajñām | cinayati yattathāgatāprajñācintyāparimeyā mahābalāparājitā prāptāpagatabhayasparśāṃ mahānagarī na ca punarāvartate duḥkhebhyo 'prameyebhyaḥ sattvānaparitrāyate | evaṃ jānāti buddhasyāprameyāṃ praḥyāṃ paśyati saṃskṛtadharmāṇāmaparimeyadu| kāmayate gaveṣayitumanuttaraṃ mahāyānamiti cintāmayī pajñā || 6 | kā nāma bhāvanāmayī prajñetyucyate | tyajati rāgamakuśalāṃśca dharmān | tenopajāyante 'sya vitarkavicāraprītisukhāni viśati prathamaṃ dhyānam | kṣapayato vitarkavicāran prasannabhyantarastaikāgracittasyāvitarkavicāraḥ samādhirasyopajāyate saprīti śukhaṃ viśati dvitīyaṃ dhyānam | prīti parityajyopekṣāsaṃskāravān smṛtisaṃprajanyacittaḥ kāye śukhaṃ vedayakṣāryābhilāpepekṣārhāṃ nityamanusmaransukhāṃ vedanāṃ viśati tṛtīyaṃ dhyānam prajahāti duḥkhaṃ prajahāti śukhaṃ niruṇaddhi śokaṃ prīti viśatyaduḥkhamśukhamupekṣāsmṛtipariśūddhaṃ caturthaṃ dhyānam | atyetisarvaṃ rūpalakṣaṇam | niruṇaddhi sarvaṃ pratighalakṣaṇaṃ nānusmarati viṣabhāgalakṣaṇaṃ tena jānatyākāśamanantam | tataḥ praviśatyakāśamarūpadhyānāyatanam | atyeti sarvamākāśalakṣaṇaṃ tena jānāti vijñānamanantam | tatapraviśati vijñānamrūpadhyānāyatanam | atyeti sarvaṃ vijñānalakṣaṇaṃ tena jānātyākiṃcanyam | tena jānan nevasaṃjñānāsṃjñāsparśaṃ tataḥ praviśati naiva saṃjñānāsaṃjñāyatanam | sarvadharmānkevalamanusmarañcarati na ca rajyati gaveṣayatyanuttaraṃ mahāyānam | pūrayatyanuttarāṃ samyak sambodhimiti bhāvanāmayī praḥyā | bodhisattvaḥ śrutena cintayā bhāvanayā ca saṃgṛhṇāti cittam | tataḥ pūrayati [ṣaḍ] abhijñā[stisro] vidyāḥ samādhi dhyānapāramitām || 7 | dhyāyanbodhisattvaḥ punarācarati daśadharmāñchrāvakapratyekabuddhāveṇikān | ke deśa | dhyāyannairātmyamavāpnoti tathāgatadhyānānīti prathamaḥ dhyānna ca sakto na ca rakto na ca bhavati kliṣṭacitto na ca gaveṣayatyātmasukhamiti dvitīyaḥ | dhyāyannavāpnotyuddhikarmāṇi pariḥyātuṃ sattvānāṃ cittacaryāmiti tṛtīyaḥ | dhyānprajānāti janakāyacittāni paritrāyate ca sarvasattvāniti caturthaḥ | dhyāyānnācarati mahākaruṇāṃ chinatti sattvānāṃ kleśagranthimiti paṃcamaḥ | dhyāyandhyānasamādhiṃ samyagjānāti prameśanirgamamatikrāmyati tridhātumiti ṣaṣṭaḥ | dhyāyannityamulabhate vaśitāmavāpnoti kuśaladharmāniti saptamaḥ | dhyāyañcitaṃ śāntaṃbhavati nirvṛttaṃ yānadvayasyātikrāmyati sarvāṇi dhyānānītyaṣṭamaḥ | dhyāyannityaṃ viśati prajñāṃ lokamatikramyāvapnoti tatpadamiti navamaḥ | dhyāyanpratiṣṭhāpayati saddharmaṃ nirantaraṃ saṃvarddhayati triratnaṃ yena bhavatyanucchinnamiti daśamaḥ | bhavati caivaṃvidhaṃ dhyāaṃ śrāvakapratyekabudhāvenīkam || 8 | jñātuṃ punaḥ sarvasattvānāṃ kliṣṭacittāni saṃgṛhṇāti sarvadhyānasamādhidharmān cittasthairyaṃ vidhātuṃ | dhyāyānpratiṣṭhāpayati cittasamatāmityucyate dhyānam | evaṃ samatā hyānaṃ samaṃ śūnyatayākṣaṇatayāpraṇihitatayākriyayā | śūnyatā khalvalakṣaṇāpraṇihitākriyābhiḥ samā tena sattvā api samāḥ | yataḥ sattvāḥ | yataḥ sattvāḥ samāstena dharmā api samāḥ | iti viśatyevaṃvidhāṃ samatāmiti dhyānam || 9 | punarbodhisattvo lokamanucarannapi na ca bhavati lokasaktaḥ prajahātyaṣṭau lokadharmānvināśayati sarvagranthiṃ tyajati janāvāsaṃ rocate 'sya viviktāyatanam | evaṃ dhyānamācarataścittaṃ saṃpratiṣṭhitaṃ bhavati prajahāti saṃsārakarmāṇi || 10 | punarbodhisattvasya dhyānamācarata ṛddhirbhavati prajñopāyo matiḥ kathaṃ bhavatyṛddhi kathaṃ prajñā | paśyati cedrūpalakṣaṇam śṛṇoti śabdaṃ jānāti paracittaṃ smaratyatītaṃ prāpnoti sarvabuddhalokadhātūntadasyārddhiḥ | rūpaṃ jānāti ced dharmasvabhāvaṃ jānāti śabdagaṃndharasaspraṣṭavyacittasaṃskārāḥ svabhāvālakṣaṇāḥ śāntāḥparinirvṛtāstriṣvadhvasu samā iti | ākāśalakṣaṇaṃ jānāti buddhalokadhātumapariprāptanirodhamitiprajñā | kathamupāyaḥ kaṃtha matiḥ | dhyānasamādhimanuviśannutpādayati mahāmaitrīṃ karuṇāṃ na jahāti prāṇidhānaṃ vajramiva bhavati cāsya cittamavalokayanbuddhalokadhātu niṣpādayati bodhimārgamityupāyaḥ | cittaṃ sarvathāsyabhavati śāntam | na cātmāna ca pudgala iti cintayati sarvadharmānmūlasvabhāvāvikṣepān | paśyati buddhalokadhātumākāśalakṣaṇam yanniṣpannaṃ tatpaśyati śāntaṃ nirvāṇamiti matiḥ | iti bositvaścarandhyānamṛddhi prajñāmupāyaṃ mati ca vibhajya caturvastūnyācaratyavāptotyanuttarāṃ samyaksambodhim | bodhisattvo mahāsattvo dhyānamācarannopalabhate 'kuśalacittamakṣomyadharmatayā paripūrayati dhyānapāramitām || (iti bodhicittotpādasūtraśāstre dhyānapāramitā nāmāṣṭamo vargaḥ |) navami vargaḥ prajñāpāramitā 1 | bodhisattvaḥ kathaṃ bhāvayati prajñām | prajñā hyātmaparābhayalābhāyacedevaṃvidhā prajñā niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhāni bhāvayati tasmātprajñām | bhāvayanprajñāṃ śikṣate sarvalokadhātuvastūni | prajahāti lobhadvepamohān pratiṣṭhāpayati mahāmaitrīm | karuṇāyamāna upakaroti sattvān | nityaṃ paritrātumicchaṃsteṣāṃ pariṇāyako bhavati | vibhajya deśayati sadasanmārgaṃ kuśalākuśalāśca vipākāniti bodhisattvasyādiprajñācittam || 2 || prajñābhāvanāhetoḥ prajahātyavidyām | apākurute kleśāvaraṇaṃ jñeyāvaraṇamityasyātmalābhaḥ | vinayansattvānparisāntvayatīti paralābha| carittvānuttarāṃ bodhiṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | prajñābhāvanayā prāpnoti prathamāṃ bhūmi yāvatsarvajñatāmiti niṣpādayati bodhimārgam || 3 | prajñāṃ bhāvayanbodhisattvaḥkrameṇa pratiṣṭhāpayati viśati cittāni | kāni viśatiḥ | (1) kuśalakāmānutpādayato 'sya kalyāṇamitrānutsargacittam | (2) madamānaṃ parityajato 'syāpramādacittam | (3) anucarataḥ sikṣāpadāni prītaṃ dharmaśravaṇacittam | (4) dharmāñchṛṇvato 'viśrāntaṃ kuśalacintācittam | (5) bhāvayataścaturi brahmavihārānsamyagjñānacittam | (6) paśyato 'śūcicaryāṃ tataḥ śrāmyataḥ parityāgacittam | (7) paśyata āryasatyāni poḍaśākāraṃ cittam | (8) paśyato dvādaśāṅgapratītyasamutpādaṃ bhāvayataḥ prajñācittam | (9) śṛṇvataḥ pāramitāḥ tatsaṃgrahakāmacittam | (10) anityaduḥkhānātmatāṃ paśyataḥ śāntaṃ nirvāṇaṃ cittam | (11) paśyataḥ śūnyamalakṣaṇamapraṇihitaṃ niṣkriyacittam | (12) paśyataḥ skandhadhātvāyatanāni bhūya ādīnavacittam (13)kleśāñjayato 'sahacaracittam | (14) pālayataḥ kuśaladharmānātmasahacaracitam | (15) nivārayato 'kuśaladharmānprahāṇacittam | (16) ācarataḥ samyagdharmaṃ vipulacittam | (17) ācarato yānadvayamapi nityamupekṣācittam | (18) śṛṇvanbodhisattvapiṭakaṃ pramodānusaraṇacittam | (19) svalābhaparalābhāvanusaṃvardhayataḥ sarvakuśalakarmacittam | (20) gṛhṇataḥ sucaritaṃ sarvabuddhadharmagaveṣaṇācittam || 4 | punaḥkhalu prajñāṃ bhavayato bodhisattvasya bhavanti daśadharmāḥ kuśalacintācittāḥ śrāvakapratyekabuddhāveṇikāḥ | ke daśa | (1)vibhajya cintayati samādhiprajñāmūlam | (2)cintayanna parityajati śāśvatocchedāntadvayam | (3) cintayati pratītyasamutpādadharmān | (4) cintayati na sattvo nātmā na pudgalo na jīva iti | (5) cintayati na santi triṣvadhsvātītānāgatapratyutpannadharmāḥ | (6) cintayatyanutpannamapi karma nocchinatti hetuphalam | (7) cintayam dharmān śūnyanapya kusīdaścāvaropayati kuśalam | (8) cintayatyalakṣaṇaṃ na ca pratinivartate nirvāpayituṃ sattvān | (9) cintayannapyapraṇihitaṃ na jahāti gaveṣayituṃ bodhim | (10) cintayannapyakṛtaṃ na pariharati prakāśayituṃ sāṃbhogikaṃ kāyam || 5 | punaḥ khalu bodhisattvasya dvādaśa bhavanti kuśalāvatāradharmamukhāni (1) śūnyatādisamādhiṣvavatārakuśalo 'pi na (tān) gṛhṇāti | (2) dhyānasamādhiṣvavatārakuśalo 'pi na yathādhyānaṃ tatropapadyate | (3) ṛddhijñāneṣvavatārakuśalo 'pi nānāsravān dharmān labhate | (4) adhyātmaparyavekṣaṇadharmeṣvavatārakuśalo 'pi na teṣu niścayamanuprāpnoti | (5) sarvasattvaśūnyatādṭaṣṭāvavatārakuśalo 'pi nopekṣate mahāmaitrīm | (6) sarvasattvānātmatādṭaṣṭavavatārakuśalo 'pi nopekṣate mahākaruṇām | (7) durgayupapattāvatārakuśalo 'pi na sa karmanimittaṃ tatropapadyate| (8) vairāgyāvatārakuśalo 'pi na vairāgyadharmān pratilabhate | (9) kāmasukhaparityāgāvatārakuśalo 'pi nopekṣate dharmasukham | (10) prapaṃcamatavādaparityāgāvatārakuśalo 'pi nopekṣate upāyadṭaṣṭīḥ | (11) bahvādīnavāḥ saṃskṛta dharmā ityanucintanāvatārakuśalo 'pi nopekṣate saṃskṛtam | (12) paramapariśuddheṣvasaṃskṛtadharmeṣvavatārakuśalo 'pināsaṃskṛte pratiṣṭhito bhavati | bodhisattvaścetsarvakuśalāvatāradharmamukhānyācarati samyagjānāti śūnyatāṃ triṣvadhvasu ba kiciditi || 6 | yadi caivaṃ paśyati paśyati triṣvadhvasu śūnyatāṃ prajñābalahetoḥ | yadi cāvaropitāni triṣvadhvasu tathāgatairaprameyāṇi puṇyānyakhilaṃ pariṇāmayatyanuttarāyāṃ bodhau tadevaṃ bodhisattvaḥ saṃpaśyati triṣvadhvasūpāyam| punarapi paśyannatītāndharmānkṣapitānanāgatānnāgatānsadaivācaratikuśalaṃ parākramate na ca kusado bhavati | anutpannānapi paśyannagatāndharmānparākramate kāmayate bodhim | kṣaṇaṃ kṣaṇaṃ nirudhyamānānpaśyannapi pratyutyannāndharmān bodhimupagantuṃ na cāsya cittavismṛtirityevaṃ bodhisattvaḥ paśyati triṣvadhvasūpāyam | niruddhamatītaṃ nāgatamanāgatamasthiraṃ pratyutpannam | api ca paśyandharmāñcittacaittānutpadyamānānnirudhyamānānviśīryamāṇānpūyamānānnopekṣate saṃgrahītuṃkuśalamūlāni | upacarati bodhidharmānityevaṃ bodhisattvaḥ paśyati triṣvadhvasūpāmam | 7 | punaḥ khalu bodhisattvaḥ paśyati sarvaṃ kuśalamakuśalamātmānamanātmānaṃ bhūtamabhūtaṃ śūnyamaśūnyaṃ saṃvṛtaṃ paramārthaṃ samyaksamādhi mithyāsamādhi saṃskṛtamasaṃskṛtaṃ sāsravamanāsravaṃ kṛṣṇadharmaṃ śukladharmaṃ jātimaraṇaṃ nirvāṇaṃ dharmadhātusvabhāvamekalakṣaṇamalakṣaṇam | na ca tatra dharmā ityucyate 'lakṣaṇamiti | api nāma kaścana dharmo yohyalakṣaṇo nāmetyucyate sarvadharmamudrākṣayāmudrā | āsu mudrāsu na mudrālakṣaṇamityucyate satyaṃ bhūtaṃ prajñopāyaḥ prajñāpāramitā | utpāditabādhicettena bodhisattvenaivaṃ śikṣiotavyamevaṃ bhāvayitavyam | evaṃ bhāvayannavāpnotyanuttarāṃ samyaksambodhim | bodhisattvasya mahāsattvasya prajñāṃ bhāvayato na cittaṃ carati dharmatāyāḥ pariśuddhatvāt | evaṃ paripūrayati prajñāpāramitām || (iti bodhicittotpādasūtraśāstre prajñāpāramitā nāma navamo vargaḥ || daśamo vargaḥ tathātādharmamukhaṃ 1 | kulaputreṇa kuladuhitrā vā caratā ṣaṭ pāramitā gaveṣayatānuttarāṃ samyaksaṃbodhiṃ prahātavyāḥ sapta dharmāḥ | katame sapta | prathamaṃ prajahātyakalpāṇamitrāṇi | akalyāṇamitrāṇi śikṣayanti parihartamanuttarāṃ śraddhāmudāttaṃ saṃkalpamanuttamaṃ vīryaṃ samuccetuṃ ca saṃkliṣṭācārān | dvitīyaṃ prajahāti strīrūpaṃ kāmarāgaṃ pṛthagjanairvivikto bhavatyasahacaraḥ | tṛtīyaṃ paśyannātmānamābhāsaṃ prajahātyasadgrāhaṃ snehabahumānānurāgāṃściraṃ sthāsyatīti | caturthaṃ prajahāti dveṣapratidhamauddhatyaṃ mānamīrṣvāmasūyāṃ yato jayate kalahaḥ pratihanyate kuśalacittam | pañcamaṃ prajahāti pramādaṃ madamānaṃ kausīdyaṃ svakaṃ parittakuśalaṃ ca yenāvajānāti parān | ṣaṣṭhaṃ prajahāti tairthikāgamaṃ kāvyāni na cābuddhabhāṣitāni praśaṃsati | saptamaṃ nopagacchati mithyādṭaṣṭimasamyagdṭaṣṭim | evamime saptadharmāḥ prahātavyāḥ | uktaṃ bhagavatā na paśyāmi tathānyāndharmānya āvṛṇvanti buddhamārgaṃ yatheme saptadharmāḥ| ataeva bodhisattvena prahātavyāḥ || 2 | aciramanuttarāṃ sambodhimabhisamboddhukāmenācaritavyāḥ saptadharmāḥ | ke sapta | prathamaṃbodhisattvenopagantavyāni kalpāṇa mitrāṇi | kalpāṇamitrāṇi buddhā bodhisattvāśca | śrāvakā api bodhisattvaṃ gambhīradharmakośe pāramitāsu saṃpratiṣṭhāpayanto bhavanti bodhisattvasya kalpāṇamitrāṇi | dvitīyaṃ bodhisattvenopacaritavyāḥ pravrajitā āraṇyakadharmāśca | mātṛgrāmaḥ prahātavyaḥ kāmarāgaśca | viviktena bhavitavyaṃ pṛthagjanairasahacareṇa | tṛtīyaṃ bodhisattvena draṣṭavyaḥ kāyo malabhūmivadaśucisaṃśrayaḥ kevalaṃ vātaśleṣmapittalohitakamarāgārho dine dine maraṇonmukho 'nādarabuddhyā parihartavyaḥ sotsāhaṃ bhāvayitavyo mārgaḥ | caturthaṃ bodhisattvena nityaṃ caritavyā śāntiḥ kṣāntirgurukaraṇīyā mṛdutāca | śikṣayitavyāḥ kṣāntau sthāpayitavyāśca janāḥ | paṃcamaṃ bodhisattvenācaritavyaṃ vīryamutpādayitavyā hrīrapatrapā ca pūjayitavya upādhyāyaḥ karuṇāyitavyā dīnā duḥkhitāndṭaṣṭrā svakāyena parigrahītavyaṃ tadduḥkham | ṣaṣṭhaṃ bodhisattvenabhāvayitavyaṃ vipulaṃ mahāyānabodhisattvapiṭakaṃ grahītavyā dhārayitavyā vācayitavyā dharmmā buddhānuśaṃsitāḥ | saptamaṃ bodhisattvenopagantavyaṃ bhāvayitavyaṃ paramārthasatyam | tathāhi | bhūtalakṣaṇamekalakṣaṇamalakṣaṇam bodhisattvaścetkāmayate śīghramabhisambodhimabhyupagantavyā evamime sapta dharmāḥ | 3 | punaḥ khalu puruṣaḥ prāptihetorutpādayati ced bodhicittamaprameyamasaṃkhyeyaṃ kalpaṃ saṃgṛhṇati maitrīṃkaruṇāṃ muditāmupekṣāṃ dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñām | jñātavyaṃ na sa puruṣaḥ prajñahāti jātimaraṇam | na ca gacchati bodhim | tatkasya hetoḥ | [bodhi-]cittaprāptirapyasti prāptidṭaṣṭiḥ skandhadhātvāyatanadṭaṣṭirātmadṭaṣṭiḥ pudgaladṭasṭiḥ sattvadṭaṣṭi jīrvadṭaṣṭi maitrīkaruṇāmuditopokṣādānaśīlakṣāntivīryadhyānaprajñādidṭaṣṭiḥ | saṃkṣepata ucyate | buddhadharmasaṃghadṭaṣṭirnirvāṇadṭaṣṭirevaṃ yatkiñcatprāptavyadṭaṣṭiḥ sarvameṣa āsaṅga | cittāsaṃga evocyate mithyādṭaṣṭiḥ | kasmāt | puruṣā mithyādṭaṣṭayaścakavatparivartante trighātau sadaiva parihīyante vimukteḥ | ayamepa āsaṃgaḥ | na caivaṃ kadāpi nirmucyate| na cāpnuvantyayanuttarāṃ samyaksambodhim || 4 | puruṣaścedutpādayati bodhicittaṃ draṣṭavyaṃ cittaṃ śūnyalakṣaṇam | kicittaṃ kathaṃ ca śūnyalakṣaṇam | cittaṃ nāma manovijñānamevaṃ vijñānaskandho mana āyatanaṃ mano dhātuḥ | cittaṃ śūnyalakṣaṇaṃ na cittaṃ cittalakṣaṇaṃ na ca kartṛ| kasmāt | yā cittalakṣaṇaśūnyatā sā na ca kartrī na ca kārayitrī | yadi kaścitkarttaiva nāsti na tarhi kartṛlakṣaṇam | yadi bodhisattvo jānātyevaṃ dharmānsarvadharmeṣvanāsakto bhavati | anāsaktiheto rna jānātikuśalākuśalaphalavipāka iti ācaritāyāṃ maintryāṃ jānāti nāstyātmā | acaritāyāṃ karuṇāyāṃ na sattvāḥ | ācaritāyāṃ muditāyāṃ na jīvaḥ | ācaritāyāmupekṣāyāṃ na pudgalaḥ | ācarannapi dānaṃ na paśyati dānavastu | ācarannapi śīlaṃ na paśyati cittaviśuddhim | ācarannapi kṣāntiṃ na paśyati sattvān | ācarannapi vīryaṃ na jahāti rāgacitam | ācarannapi dhyānaṃ parityajati nākuśalacittam | bhāvayato 'pi prajñāṃ na ca kācicittabhāvanā | sarvalaṃbanā sarvaprajñā na cāsaṅgo 'sya prajñāyām | na ca prajñāvāptirna ca prajñā dṭaṣṭiḥ | ya ācaratyevamācarati prajñāṃ | na catasyācaritaṃ bhavati kiṃcita na cāpi nācaritaṃ bhavati kiṃcit | antaḥ pariśuddho 'pi sa vinetuṃ sattvanācarati ṣaṭ pāramitāḥ | ya acaratyevaṃ bhāvayati cittaṃ kṣaṇamavaropitakuśalasyāpi tasya puṇyaphalavipāko 'prameyo 'paryantaḥ | asaṃkhyeyaiḥ kalpakoṭiśatasahasrairapi na tasyāntaḥ | avāpnoti so 'nāyāsenānuttarāṃ samyaksambodhim || (iti bodhicittotpādasūtraśāstretathatādharmamukhaṃ nāma daśamo vargaḥ ||) ekadaśo vargaḥ śūnyālakṣaṇaṃ 1 | ekasminsamaye bhagavānpurā viharati smaveṇuvane kalandakanivāpe mahatā [bhikṣu]saṃghena sārddhamaprameyeṇa | atha bhagavāndeśayituṃ saddharmamāmantrayati sma mahāsaṃgham | bhagavānavocat| sarvadharmā niḥsvabhāvāḥ śūnyā niḥsārā aśraddheyāḥ sarvalokaiḥ | tatkasya hetoḥ | rūpaṃ na bandho na mokṣaḥ | vedanā saṃjñā saṃskārāvijñānaṃ na bandho na mokṣaḥ | rūpalakṣaṇaṃ tyajati ca lakṣaṇam vedanāsaṃjñāsaṃskāravijñānanyalakṣaṇāni tyajanti ca kṣaṇāni | cakṣūrūpaśrotraśabdaghrāṇagandhajihvārasakāyaspraṣṭavyamanodharmā apyevam | na te grāhyā nopekṣyā na samalā na vimalā jagatā nānugatā na pratigatā nābhākharā na bhākharā na moho na prajñā na caipo 'nto na so 'nta nāpi ca madhyasrota iticocyate na bandhaḥ || 2 | bandhābhāvācchūnyam | śūnyamucyate 'lakṣaṇam | alakṣaṇamapi śūnyamityucyate śūnyam | śūnyamucyate 'kṣaṇamakṣaṇamapi śūnyamityucyate śūnyam | śūnyakṣaṇamapi śūnyamityuccate śūnyam | śūnyatāyāṃna kuśakaṃ na cā kuśalaṃ na cāpi śūnyalakṣaṇamityucyate śūnyam | bodhisattvo yadyevaṃ jānāti skandhadhātvāyatanasvabhāvaṃ na cagṛhṇātītyucyate dharmakṣāntiḥ | bodhisattva evaṃvidhakṣāntihetoḥ prāpnot vyākaraṇakṣāntim || 3 | buddhaputrāstathāhi bodhisattvo likhatyākāśe tathāgatasya dvādaśaṅḥapravacanāni | atīteṣvaprameyeṣu kalpeṣu parinirvṛteṣu buddhadharmeṣu puruṣo dharmaṃ gaveṣayanna kicidapi paśyati na ca śṛṇoti sattvā viparivartante kurvanto 'prameyāṇyakuśalāni | punaranyataḥ pariśuddhaprajñajanāḥ karuṇāyante satveṣu gaveṣayanti buddhadharmāngatvā paśyantyākāśe likhitāni lekhaspaṣṭatayāvagacchanti vācayanti gṛhnanti dhārayanti yathābhāṣitamācaranti vibhajya prakāśayantyupakurvanti sattvān | yaśca likhatyākāśe yaśca jānātyākāśākṣarāṇi sa nu cintayituṃ śakyo yaśca vā prakāśayati deśayatyācarati gṛhṇāti dhārayati nayāte sattvānvimocayati vandham || 4 | buddhaputrā uktaṃ bhagavatā | atīte 'dhvani gaveṣayanvodhimārgaṃ mayā labdhāni buddhakoṭitrayastriśadaṣṭānavatibuddhaśatasahasrāṇi | sarveṣāṃ kāle 'hamāsaṃ cakravarta sarve cārāgitāstepūjitāste buddhāśca buddhaputrāśca prāptavyahetorna ca mayā prāptaṃ vyākaraṇam | punarlabdhāni pratyekabuddhakoṭicaturaśītiśatasahasrāṇi pratyekabuddhanavatiśatasahasrāṇi ca | sava'pi caturbhiḥ pariṣkārai ryāvajjīvaṃ pūjitāḥ | punaḥ khalu labdhāni dvāpaṣṭibuddhaśatasahasrāṇi ekaṣapṭayuttaradvādaśabuddhaśatāni ca | sarveṣāṃ kāle 'hamāsaṃ cakavartī | ārāgitāścate yāvajjivaṃ pūjitāśca te | parinirvṛteṣu teṣu kāritāḥ saptaratnamayāḥ stūpā dhṛtapūjita [buddha]śarīrāḥ | atha punarlokamāgatā buddhā āmantritā mayādhyepitāḥ prāvartayandharmacakram | pūjitāścaivaṃ buddhānāṃ śatāni sahasrāṇi śatasahasrāṇi śatasahasrāṇi koṭayaśca | te ca tathāgatāḥ śūnyadharmeṣu dharmalakṣaṇamavocan | prāptavyaheto rna mayā prāptaṃ vyākaraṇam || 5 | evaṃ viparivartamānasya me tāvajjāto dīpaṃkarastathāgataḥ | apaśyaṃ taṃ bhagavantamaśṛṇvaṃ dharmam | labdhā ca sarvānutpādā dharmakṣāntistadā labdhaṃ vyākaraṇam | dīpaṃkareṇa tathāgatena śūnyadharmeṣu bhāṣitaṃ dharmalakṣaṇam | paritrātānyaprameyasattvasahasrāṇi na tathāpi bhāṣitaṃ kiñcinna ca paritrātaḥ kaścit | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṃ lekhitaṃ prakāśitaṃ | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṃ lekhitaṃ prakāśitaṃ śikṣitamāmoditaṃ sarvaśca veditamācaritamapi ca na prakāśitaṃ nāpi veditaṃ na cāpyācaritam | evaṃ dharmāḥ svabhāvalakṣaṇena śūnyāḥ lekhanamapi śūnyam | yo 'bhijānāti so 'pi śūnyaḥ | yo 'bhāṣata so 'pi śūnyaḥ | yaśca janāti so 'pi śūnyaḥ | ādiḥ śūnyamanāgataṃ śūnyaṃ pratyutpannaṃ śūnyam | bodhisattvaḥ saṃgṛhṇandaśa kuśalopāyavalasahasrāṇi sotsāho 'kusīdo puṇyaparipūrito labhate 'nuttarāṃ sanyaksambodhim || 6 | nūnamasukaramacintyaṃ yaducyate dharmābhāve dharmābhāve dharmalakṣaṇaṃ prāptavyābhāve prāptidharmāḥ | buddhagocaramidamevaṃvastvaprameyayaitabuddhaprajñayā kevalaṃ jñātuṃśakyam | na ca jñātuṃ śakyaṃ cintayā | acirotpāditacitto bodhisattvaḥ śraddhācittenānuśaṃsati bodhimārocayati ca | śraddhāhetoḥ krameṇa buddhabhāṣiteṣu viśati | kā nāma śraddhā | śraddhayā paśyati caturāryasatyāni niruṇaddhi kleśān mithyādṭaṣṭisaṃyojanāni | prāpnotyarhatvam | paśyati dvādaśapratyayaṃ dvādaśāṅḥaṃ pratītyasamutpādam | nirudhyante cāsyāvidyājanitāḥ saṃskārā labhate pratyekabuddhatām | śraddhayā carati caturo brahmacihārān ṣaṭ pāramitāḥ prāpnotyanuttārāṃ samyaksambodhimityucyate śraddhākṣāntiḥ || 7 | sattvā anādimati jātimaraṇalakṣaṇe saktā na paśyanti dharmasvabhāvam | prathamaṃ draṣṭavyaṃ yadepa svakāyaḥ paṃcaskandhaḥ prajñāyate sattva iti | tanna nātmā na sattvaḥ tatkasyahetoḥ tatrātmā cedātmātmavaśas tiṣṭhet | sattvāstu jātiharāvyādhimaraṇaiḥ sadākrāntā nātmavaśās tiṣṭhanti | jñātavyaṃ tena nātmā | anātmatvānna kartā | akartṛtvānnopādātā | dharmasvabhāvaḥ pariśuddhaḥ | nityaṃ tiṣṭhati bhūtakoṭiḥ | evamaparipūritapratyavekṣaṇocyate 'nvayakṣāntiḥ | bodhisattvaścaritvā śraddhākṣānti manvayakṣānti cāciraṃ purayatyanuttarāṃ dharmakṣāntim || (iti bodhicittotpādasūtraśāstre śūnyālakṣaṇaṃ nāmaikādaśo vargaḥ ||) dvādaśo vargaḥ puṇyaparigrahaḥ 1 | bodhisattvasyālakṣaṇacittamācaritasyāpi cittaṃ na karmamu pratiṣṭhitaṃ bhavati | karmalakṣaṇāni jānannapi karoti karmāṇi | kuśalamūlamācarituṃ bodhimamisamboddhuṃ na parityajati saṃskṛtam | satvārthaṃ caranmahākaruṇāṃ nādhitiṣṭhatyasaṃskṛtam | sarvabuddhasamyakprajñārthaṃ na parityajati jātimaraṇaṃ nirvāpayitumaparyantānsattvānanupadhinirvāṇadhātau nādhitiṣṭhati nirvāṇamityucyate bodhisattvasya mahāsattvasya gambhīraṃ cittamabhisamboddhamanuttarāṃ samyaksambodhim || 2 | buddhaputrā bodhisattvaḥ paripūrati daśa dharmānna ca pratyāvartate 'nuttarāyāḥ samyaksambodheḥ | katame daśa | pathamaṃ bodhisattvo gambhīramutpādayati bodhicittaṃ sattvānapi śikṣayatyutpādayituṃ cittam | dvitīyaṃ nityamabhinandantathāgataṃ priyadānena pūjayati gambhīraṃ cavaropayati kuśalamūlam | tṛtīyaṃ dharmāngaveṣayituṃ gauravacittena pūjayati dharmagurūndharmaḥ śṛṇvanna ca pariśrāgyati | caturthaṃ paśyanbhikṣusaṃghaṃ bhinnaṃ dvidhāvibhaktaṃ paramparaṃ vivadamānaṃ bhaṇḍanaṃ kurvāṇaṃ gavepayatyupāyaṃ saṃgamayati ca | pañcamaṃ paśyannāṣṭre vardhamānānyaśubhāni kṣīyamāṇānbuddhadharmāndeśayati tathā vācayati yāvadekāmapi gāthāṃ yenānucchinno bhavati dharmaḥ | ekacittaṃ paripālayati dharmaṃ na ca gaṇayati kāyajīvitam | ṣaṣṭhaṃ paritrāyate sattvānpaśyanmītānduḥkhitāndadāti cābhayam | saptamaṃ janayati caryotsāhaṃ gaveṣayati caivaṃ mahāyāanaṃ vaipulyamatigambhīraṃ sūtradharmaṃ bodhisattvapiṭakam | aṣṭamaṃ labdhvemāndharmāndhārayati vācayati paryavāpnotiyathābhāṣitamācarati yathābhāṣitamavatiṣṭhate | navamaṃ dharmamadhitiṣṭhannutsāhayati bahutarasattvānpraveṣṭuṃ dharme | daśamaṃ dharme praveśya prakāśayansaṃdarśayaṃllābhaprāmodyavavodhayati sattvān | bodhisattvaḥ paripūryemāndāśadharmānanuttarāyā bodhe rna pratinivartate || 3 | bodhisattvenācaritavyamevamidaṃsūtram | acintyaṃ khalvevaṃvidhaṃ sūtraṃ yajjanayati sarvamahāmaitrīkaruṇābījam | idaṃ sūtraṃ cittamutpādayituṃ nayati cāvabodhayati ca baddhasattvān | idaṃ sūtramutpādahetu rbodhimabhisaṃprasthitānām | ida sūtraṃ paripūrakaṃ sarvabodhisattvānāmakṣomyacaryāyāḥ | idaṃ sūtramatītānāgatapratyutpannabuddhairanuparigṛhītam | kulaputrāḥ kuladuhitaraścetkāmayante saṃgrahītumanuttarāṃ bodhi deśayitavyamevaṃ rūpaṃ sūtraṃ | jaṃbūdvīpe 'nucchedāya [buddhadharmāṇāṃ] aprayeyā aparyantāḥ sattvāḥ śṛṇvantvidaṃ sūtram | kulaputrāḥ kuladuhitaraścecchṛṇvantīdaṃ sūtraṃ labhante 'cintyamatītīkṣṇaṃ mahāprajñāvyūhamaprameyaṃ ca puṇyaphalavipākam | tat kasya hetoḥ | idaṃ sūtraṃ vivṛṇotyaprameyaṃ supariśuddhaṃ prajñānennaṃ karoti buddhavijaṃ nirantaramanucchinnam | paripālayati sattvānaprameyaduḥkhaduḥkhitān | avabhāsayati sarvamavidyāmohāndhakāram | bhinatti caturo mārānmārakarmāṇi ca | nāśāyati sarva tīrthikāṇāṃ mithyādṭaṣṭim | nirvāpayati sarvaṃ kleśamahājvanalam | apanayati [avidyā-]pratyayajanitānsaṃskārān | chinatti lobhaṃ mātsaryaṃ śīlabhedaṃ dveṣaṃ kausīdyaṃ vikṣepaṃ mūḍhatāṃ (ca) ṣaḍ guruvyādhīn | apanayati karmāvaraṇaṃ vipakāvaraṇaṃ kleśāvaraṇaṃ dṭaṣṭyāvaraṇamavidyāvaraṇaṃ jñānāvaraṇaṃbhāvānāvaraṇaṃ | saṃkṣepata ucyate | idaṃ sūtraṃ nirvāpayati niravaśeṣaṃ sarvākuśaladharmān | samedhayati sarvakuśaladharmāgniskandham | kulaputrāḥ kuladuhitaraścetsūtramidaṃ śrutvārocayantyanumodayantyāścaryacittamutpādayanti jñātavyaṃ taiḥ pūjitā aprameyā buddhāḥ | gambhīramavaropitaṃ kuśalamūlam | tatkasya hetoḥ asya sūtrasya triṣvadhvasu buddhairācaritatvādyaḥ khalu (mārgā-)vacaraḥ śṛṇoti cedaṃ sūtraṃ svātmānaṃ dhanyaṃ manyate | labhate ca mahākuśalalābham | yaḥ kaścillikhatīdaṃ vācayatīdaṃ sūtraṃ jñātavyaṃ sa puruṣaḥ prāpnotyaprameyamaparyantaṃ puṇyaphalavipākam | tatkasya hetoḥ | asya sūtrasyāparyantā lambanatvādapramayamahāpraṇidhānotpādakatvātsarvasattvānugrāhakatvādanuttarasambodhiniṣpādakatvāllabdhaḥ puṇyaphalavipāko 'pyevayameyaḥ | yadi kaścidavabudhyārthaṃ tathācarati yathā sarvabuddhairasaṃkhyeyeṣu kalpeṣvakṣayaprajñayā bhāṣitaṃ tasya puṇyaphalavipāko 'pyakṣayo bhavati | yasminpradeśe dharmaśāstā deśayatīdaṃ sūtraṃ jñātavyaṃ tasminpradeśe stūpaḥ kārayitavyaḥ | kasmāt | samyagdharmasya tatra janitatvāt | edaṃ sūtraṃ yasmindeśe nagarai grāme vihāre kuṭayāṃ vā bhavati jñātavyaṃ tatra bhavati [3 tathāgatasya] dharmakāyaḥ | yadi puruṣaḥ pūjayati gandhapuṣpaiḥ saṃgītena vitānena camaracchatrairgītaiḥ stautrairnamaskāraiḥ jñātavyaṃ sa puruṣa buddhabījaṃ bahulikaroti ki punarvaktavyaṃ yo niravaśeṣaṃ gṛhṇati dhārayati sūtramidam | sa puruṣaḥ pūrayati puṇyaprajñāniṣpattimanāgate 'dhvani labhate vyākaraṇaṃ prāpnityanuttarāṃ samyaksambodhim || (iti bodhicittotpādasūtraśāstre puṇyaparigraho nāma dvādaśo vargaḥ ||) pariniṣṭhitaṃ bodhicittotpādasūtraśāstram ||