Vasubandhu: Abhidharmakośabhāṣya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vasubandhu-abhidharmakozabhASya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dan Lusthaus and Paul Hackett ## Contribution: Dan Lusthaus and Paul Hackett ## Date of this version: 2020-07-31 ## Source: - s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Abhidharmakośabhāṣya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vakobhau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vasubandhu: Abhidharmakosa-bhasya Based on the editions of: (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. Provenance of original e-text unknown. CONTRIBUTORS'; NOTE: The following is not simply a transcription, but a best reading based especially on the Pradhan edition, although corrections have been made. This is not a critical edition, and further revisions may be made in the future. Initial error-ridden e-texts of the Kosa-bhasya were acquired by Dan Lusthaus. They have been corrected and brought into present shape primarily by Paul Hackett, with some colloboration by Lusthaus. Undoubtedly some errors remain; the present editors (Hackett & Lusthaus) welcome any corrections or feedback. STRUCTURE OF REFERENCES: VAkK_nn.nn = chapter.verse of Vasubandhu's Abhidharmakośa-Kārikās [nnn|nn] = page|line of Pradhan's edition BOLD for Kārikās ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text prathamaṃ kośasthānam [001|03-001|07] oṃ namo buddhāya yaḥ sarvathāsarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra / tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam // vakk_1.1 // [001|08] śāstraṃ praṇetukāmaḥ svasya śāsturmāhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāramārabhate ya iti / [001|09-001|10] buddhaṃ bhagavantamadhikṛtyāha hatamasyāndhakāramanena veti hatāndhakāraḥ / [001|10] sarveṇa prakāreṇa sarvasmin hatāndhakāraḥ sarvathāsarvahatāndhakāraḥ / [001|10-001|11] ajñānaṃ hi bhūtārthadarśanapratibandhādhakāram / [001|11-001|12] tacca bhagavato buddhasya pratipakṣalābhenātyantaṃ sarvathā sarvatra jñeye punaranutpattidharmatvāddhatam / [001|12] ato 'sau sarvathāsarvahatāndhakāraḥ / [001|13] pratyaikabuddhaśrāvakā api kāmaṃ sarvatra hatāndhakārāḥ / kliṣṭasaṃmohātyantavigamāt / [001|14] na tu sarvathā / [001|14-001|15] tatha hyeṣāṃ buddhadharmeṣvativiprakṛṣṭadeśakāleṣu artheṣu cānantaprabhedeṣu bhavatyevākliṣṭamajñānam / [001|15-001|16] ityātmahitapratipattisaṃpadā saṃstutya punastameva bhagavantaṃ parahitapratipattisaṃpadā saṃstauti saṃsārapaṅkājjagadujjahāreti / [001|17] saṃsāro hi jagadāsaṅgasthānatvāt duruttaratvācca paṅkabhūtaḥ / [001|17-001|20] tatrāvamagnaṃ jagadatrāṇamanukampamāno bhagavān saddharmadeśanāhastapradānairyathābhavyamabhyuddhṛtavān iti ya evamātmaparahitapratipattisaṃpadā yuktastasmai namaskṛtyeti śirasā praṇipatya / [001|20] yathārthamaviparītaṃ śāstīti yathārthaśāstā / [001|20-001|21] anena parahitapratipattyupāyamasyāviṣkaroti / [001|21-001|22] yathābhūtaśāsanācchāstā bhavanntasau saṃsārapaṅkājjagadujjahāra na tvṛddhivarapradānaprabhāveṇeti / [001|22-002|01] tasmai namaskṛtya kiṃ kariṣyāmī tyāha śāstraṃ pravakṣyāmi / [002|01] śiṣyaśāsanācchāstram / [002|01-002|02] katamacchāstramityāha abhidharmakośam [002|02] ko 'yamabhidharmo nāma / [002|03] prajñā 'malā sānucarā 'bhidharmaḥ (1-2a) [002|04] tatra prajñā dharmapravicayaḥ/ amaleti anāsravā / sānucareti saparivārā / [002|04-002|05] evamanāsravaḥ pañcaskandhako 'bhidharma ityuktaṃ bhavati / [002|05] eṣa tāvat pāramārthiko 'bhidharmaḥ / [002|06] sāṃketikastu [002|07] tatprāptaye yāpi ca yacca śāstram / (1-2b) [002|08-002|09] yāpi ca śrutacintābhāvanāmayī sāsravā prajñā upapattipratilambhikā ca sānucarā / [002|09-002|10] yacca śāstramasyāḥ prāptyarthamanāsravāyāḥ prajñāyāḥ tadapi tatsaṃbhārabhāvādabhidharma ityucyate / [002|10] nirvacanaṃ tu svalakṣaṇadhāraṇād dharmaḥ / [002|10-002|11] tadayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṣaṇaṃ vā pratyabhimukho dharma ityabhidharmaḥ / [002|12] ukto 'bhidharmaḥ / idaṃ tu śāstraṃ kathamabhidharmakośam / [002|13-002|14] tasyārthato 'smin samanupraveśāt sa cāśrayo syetyabhidharmakośam (1-2c-2d) // vakk_1.2 // [002|15-002|16] sa hi śāstrasaṃjñako 'bhidharma etasminnarthato yathāpradhānamantarbhūta ityetacchāstraṃ tasya kośasthānīyaṃ bhavati / [002|16] athavā so 'bhidharma etasyāśrayabhūtaḥ śāstrasya / [002|17] tato hyetannirākṛṣṭam / ataḥ sa evāsyābhidharmaḥ kośa ityetacchāstramabhidharvarmakośam / [002|18-002|19] kimarthaṃ punarabhidharmopadeśaḥ kena cāyaṃ prathamata upadiṣṭo yaṭa ācāryo 'bhidharmakośaṃ vaktumādriyata iti // [002|19] āha// [002|20-002|23] dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye 'bhyupāyaḥ / kleśaiśca bhramati bhavārṇave 'tra lokastaddhetorata uditaḥ kilaiṣa śāstrā // vakk_1.3 // [002|24] yato na vinā dharmapravicayenāsti kleśopaśamābhyupāyaḥ / [002|24-003|01] kleśāśca lokaṃ bhramayanti saṃsāramahārṇeve 'sminan / [003|01-003|02] atastaddhetostasya dharmapravicayasyārthe śāstrā kila buddhenābhidharma uktaḥ / [003|02] nahi vinā 'bhidharmopadeśena śiṣyaḥ śakto dharmān pravicetumiti / [003|03-003|04] sa tu prakīrṇa ukto bhagavatā bhadantakātyāyanīputra-prabhṛtibhiḥ piṇḍīkṛtya sthapitobhadanta dharmatrāto dānavargīyakaraṇavadityāhurvaibhāṣikāḥ / [003|05] katame punaste dharmā yeṣāṃ pravicayārthamabhidharmopadeśa ityāha [003|06] sāsravā 'nāsravā dharmāḥ (1-4a) [003|07] eṣa sarvadharmāṇāṃ samāsanirddeśaḥ / [003|07-003|08] tatra katame sāsravā dharmā ityāha [003|08-003|09] saṃskṛtā mārgavarjitāḥ / sāsravāḥ (1-4b-4c1) [003|10] mārgasatyaṃ varjayitvā 'nye saṃskṛtā dharmāḥ sāsravāḥ / kiṃ kāraṇam / [003|11] āsravāsteṣu yasmāt samanuśerate (1-4c2-4d) // vakk_1.4 // [003|12-003|13] kāmaṃ nirodhamārgasatyālambanā api āsravā upajāyante na tinuśerate tatreti na tayoḥ sāsravatvaprasañgaḥ / [003|13-003|14] yathā 'tra nānuśerate tat paścādanuśayanirdeśa eva jñāpayiṣyāmaḥ / [003|14] uktāḥ sāsravāḥ / [003|15] anasravāḥ katame / [003|16] anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam / (1-5a-5b) [003|17] katamattri vidham / [003|18] ākāśaṃ dvau nirodhau ca (1-5c) [003|19] katamau dvau / pratisaṃkhyānirodho 'pratisaṃkhyānirodhaśca / [003|19-003|20] ityetadākāśādi trividhamasaṃskṛtaṃ mārgasatyaṃ cānāsravā dharmāḥ / [003|20] kiṃ kāraṇam / nahi teṣvāsravā anuśerata iti / [003|21] yadetat trividhamasaṃskṛtamuddiṣṭam [003|22] tatrākāśamanāvṛtiḥ (1-5d) // vakk_1.5 // [003|23] anāvaraṇasvabhāvamākāśaṃ yatra rūpasya gatiḥ // [003|24] pratisaṃkhyānirodho yo visaṃyogaḥ (1-6a-6b1) [004|01] yaḥ sāsravairdharmairvisaṃyogaḥ sa pratisaṃkhyānirodhaḥ / [004|01-004|02] duḥkhādīnāmāryasatyānāṃ pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣastena prāpyo nirodhaḥ / [004|02] pratisaṃkhyānirodhaḥ / [004|02-004|03] madhyapadalopāt gorathavat / [004|04] kiṃ punareka eva sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ pratisaṃkhyānirodhaḥ / netyāha / [004|05] kiṃ tarhi / [004|06] pṛthak pṛthak / (1-6b2) [004|07] yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi / [004|07-004|08] anyathā hi duḥkhadarśanaheyakleśanirodhasākṣātk karaṇāt sarvakleśanirodhasākṣātkriyā prasajyeta / [004|08-004|09] sati caivaṃ śeṣapratipakṣabhāvanāvaiyarthyaṃ syāt / [004|09-004|10] yattarhyuktam "asabhāgonirodha" ityasya ko 'rthaḥ / [004|10-004|11] nāsya kaścit sabhāgaheturasti nāsau kasyacidityayamasya vākyasyārtho na tu nāsya kaśicat sabhāgo 'stīti / [004|11] uktaḥ pratisaṃkhyānirodhaḥ // [004|12] utpādātyantavighno 'nyo nirodho 'pratisaṃkhyayā (1-6c-6d) // vakk_1.6 // [004|13-004|14] anāgatānāṃ dharmāṇāmutpādasyātyantaṃ vighnabhūto visaṃyogād yo 'nyo nirodhaḥ so 'pratisaṃkhyānirodhaḥ / [004|14] na hyasau pratisaṃkhyayā labhyate / kiṃ tarhi / pratyayavaikalyāt / [004|14-004|16] yathaikarūpavyāsaktacakṣurmanaso yāni rūpāṇi śabdagandharasaspraṣṭavyāni cātyayante tadālambanaiḥ pañcabhirvijñānakāyairna śakyaṃ punarutpattum / [004|16-004|17] na hi te satyā atītaṃ viṣayamālambayi tulmiti / [004|17] ataḥ sa teṣāmapratisaṃkhyānirodhaḥ pratyayavaikalyāt prāpyate / [004|18] catuṣkoṭikaṃ cātra bhavati / santi te dharmā yeṣāṃ pratisaṃkhyānirodha eva labhyate / [004|19] tadyathā atitapratyutpannotpattidharmāṇāṃ sāsravāṇām / [004|19-004|20] santi yeṣāmapratisaṃkhyānirodha eva / [004|20] tadyathā 'nutpattidharmāṇāmanāsravasaṃskṛtānām / santi te yesāmubhayam / [004|21] tadyathā sāsravāṇāmanutpasttidharmāṇām / santi yeṣāṃ nobhayam / [004|21-004|22] tadyathā atītapratyutpannotpattidharmāṇāmaṇāsravāṇāmiti / [004|22] uktaṃ trividhamasaṃskṛtam // [004|23] yattūktaṃ "saṃskṛtā mārgavarjitāḥ / [004|23-004|24] sāsravā" iti katame te saṃskṛtāḥ / [004|25] te punaḥ saṃskṛtā dhārmā rūpādiskandhapañcakam / (1-7a-7b) [004|26] rūpaskandho vedanāskandhaḥ saṃskāraskandho vijñānaskandhaścetyete saṃskṛtā dharmāḥ / [004|27] sametya saṃbhūya pratyayaiḥ kṛtāḥ iti saṃskṛtāḥ / nahyekapratyayajanitaṃ kiñcidastīti / [004|27-005|01] tajjātīyatvādanāgateṣvavirodho dugdhendhanavat / [005|02] ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ (1-7c-7d) // vakk_1.7 // [005|03] ta eva saṃskṛtā gatagacchadgamiṣyadbhāvādadhvānaḥ adyante 'nitayatyeti vā / [005|03-005|04] kathā vāvāyam tasyā vastu nāma / [005|04] sārthakavastugrahaṇāt tu saṃskṛntaṃ kathāvastūcyate / [005|04-005|05] anyathā hi urakaraṇagrantho virudhyeta / [005|05] "kathāvastūnyaṣṭādaśabhirdhatubhiḥ saṃgṛhītāni /" [005|05-005|06] niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam / [005|06] tadeṣāmastīti saniḥsārāḥ / [005|06-005|07] sahetukatvāt savastukāḥ / [005|07] hetuvacanaḥ kila vastuśabda iti vaibhāṣicāḥ / [005|07-005|08] ityete saṃskṛtadharmauaryāyāḥ / [005|08] ta eva puyaḥ saṃskṛtā dharamāḥ / [005|09] ye sāsravā upādānaskandhāste (1-8a-8b1) [005|10] ataḥ kiṃ diddhaṃ / [005|10-005|11] ya upādānaskandhāḥ skandhā api te syuḥ eva nopādānaskandhāḥ / [005|11] anāsravāḥ saṃskārā iti tatra upādānāni kleśāḥ / [005|11-005|12] tatsaṃbhūtatvādupādānaskandhāḥ // [005|12] truṇatupāgnivat / taddhidheyatvādvā rājapurūpavat / [005|12-005|13] upādānāni vā tebhyaḥ saṃbhavantīti upādānaskandhāḥ puṣpaphalavṛkṣavat / [005|13-005|14] ta eva sāsravā dharmā ucyante / [005|15] saraṇā api / (1-8b2) [005|16] raṇsā hi kleśāḥ / ātmapāravyāvādhanāt / stadanuśayitatvāt saraṇāḥ / sāsravavat / punaḥ [005|17] duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te (1-8c-8d) // vakk_1.8 // [005|18] āryāṇāṃ pratikūlatvādduḥkham / samudetyasmād duḥkhamiti samudayaḥ / [005|18-005|19] lakṣyata iti lokaḥ / [005|19] dṛṣṭirasmiṃstiṣṭhatyanuśayanāditi dṛṣṭisthānam / bhavatīti bhavaḥ [005|20] ityete sāsravāṇasaṃ dharmāṇāmānvarthaparyāyāḥ [005|21] pañca rūpādayaḥ skandhā ityuktam / tatra [005|22] rūpaṃ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca / (1-9a-9b) [005|23] pañcendriyāṇi cakṣuḥśtrotragrhāṇajihvākāyendariyā ṇa / [005|23-005|24] pañcārthāsteṣāmevacakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ / [005|25] avijñaptiśceti / etāvān rūpaskandhaḥ [005|26] tatra ya ete pañca rūpādayo 'rthā uktāḥ / [005|27] tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ (1-9c-9d) // vakk_1.9 // [006|01-006|02] rūpaśabdagandharasaspraṣṭavyavijñānānāmāśrayabhūtā ye pañca rūpātmakāḥ prasādāste yathākramaṃ cakṣuḥśrotraghrāṇajihvākāyā veditavyāḥ / [006|02-006|03] yathoktaṃ bhagavatā "cakṣurbhikṣo ādhyātmikamāyatanaṃ catvāri mahābhūtānyupādāya" rūpa prasāda iti vistaraḥ / [006|03-006|04] yānyetāni cakṣurādīnyuktani tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ / [006|04-006|05] cakṣurvijñānādyāśrayā ityarthaḥ / [006|05] evaṃ kṛtvā prakaraṇagraṇtho 'pyanuvṛtto bhavati / "cakṣuḥ katamat / [006|05-006|06] cakṣurvijñānāśrayo rūpaprasāda" iti vistaraḥ / [006|06] nirddiṣṭāni pañcendriyāṇi / [006|07] arthāḥ pañcā nirddeśyāḥ / tatra tāvat] [006|08] rūpaṃ dvidhā [006|09] varṇaḥ saṃsthānaṃ ca / tatra varṇaścaturvidho nīlādiḥ / tadbhedā anye / [006|09-006|10] samsthānamaṣṭavidhaṃ dīrghadi visātāntam / [006|10] tadeva rūpāyatanaṃ punarucyate / [006|11] vimśatidhā [006|12-006|13] tadyathā nīlaṃ pītaṃ lohitamavadātaṃ dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalaṃ unnatamavanataṃ sātaṃ visātaṃ abhraṃ dhūmo rajo mahikā cchāyā ātapaḥ ālokaḥ andhakāramiti / [006|13-006|14] kecinnabhaścaikavarṇamiti ekaviṃśatiṃ saṃpaṭhanti / [006|14] tatra sātaṃ samasthānam / visātaṃ viṣama sthānaml mahikā nīhāraḥ / ātapaḥ sūryaprabhā / [006|14-006|15] ālokaḥ candratārakāgnyoṣadhimaṇīnaṃ prabhā / [006|16] chāyā yatra rūpāṇāṃ darśanam / viparyayādandhakāram / [006|16-006|17] śeṣaṃ sugamatvānna vipañcitam / [006|17] asti rūpāyatanaṃ varṇato vidyate na saṃsthānataḥ [006|17-006|18] nīlapītalohitavadātacchāyātapālokāndhakārākhyam / [006|18] asti saṃsthānato na varṇataḥ / [006|18-006|19] ghādīnāṃ pradeṣaḥ kāyavijñaptisvabhāvaḥ / [006|19] astyubhayathā / pariśiṣṭaṃ rūpāyatanam / [006|19-006|20] ātapālokāveva varṇato vidyete ityapare / [006|20] "dṛśyate hi nīlādīnaṃ dīrghādipariccheda" iti / [006|21] kathaṃ punarekaṃ dravyamubhayathā vidyate / astyubhayasya tatra prajñānāt / [006|21-006|22] jñānārtho hyeṣa vidirna sattārthaḥ / [006|22] kāyavijñaptāvapi tarhi prasaṅgaḥ / uktaṃ rūpāyatanaṃ // [006|23] śabdastvaṣṭavidhaḥ / [006|24] upāttānupāttamahābhūtahetukaḥ sattvāsattvākhyaśceti caturvidhaḥ / [006|24-006|25] punarmanojñāmanojñabhedādaṣṭavidho bhavati / [006|25-006|26] tatropāttamahābhūtahetuko yathā hastavākchabdaḥ / [006|26] anupāttamahābhutahetuko yathā vāyuvanaspatinadīśabdaḥ / [006|26-006|27] sattvākhyo vāgvijñaptiṣabdaḥ / [006|27] asattvākhyo 'nyaḥ [006|27-006|28] upāttānupāttamahābhūtahetuko 'pyasti śabda ityapare / [006|28] tadyathā hastamṛdaṅgasaṃyogaja iti / [006|28-007|01] sa tu yathaikau varṇaparamāṇurna bhūtacatuṣkadvayamupādāyeṣyate tathā naivaiṣṭavya iti / [007|01] uktaḥ śabdaḥ // [007|02] rasaḥ / [007|03] ṣoḍha [007|04] madhurāmlalavaṇakaṭukatittakaṣāyabhedāt / [007|05] caturvidho gandhaḥ [007|06] sugandhadurgandhayoḥ samaviṣamagandhatvāt / trividhastu śāstre / [007|06-007|07] "sugandho durgandhaḥ samagandha" iti / [007|08] spṛśyamekādaśātmadkam // vakk_1.10 // [007|09] spraṣṭavyamekādaśadravyasvabhāvam / [007|09-007|10] catvāri mahābhūtāni ślakṣṇatvaṃ karkaśatvaṃ gurutvaṃ laghutvaṃ śītaṃ jighatsā pipāsā ceti / [007|10] tatra bhūtāni paścādvakṣyāmḥ / [007|10-007|11] ślakṣṇatvaṃ mṛdutā / [007|11] karkaśatvaṃ paruṣatā / gurutvaṃ yena bhāvāstulyante / laghutvaṃ viparyayāt / [007|11-007|12] śītamuṣṇābhilāṣakṛt / [007|12] jighatsā bhojanābhilāṣakṛt / kāraṇe kāryopacārāt / yathā [007|13-007|14] "buddhānāṃ sukha utpādaḥ sukhā dharmasya deśanā / sukhā saṅghasya sāmagrī samagrāṇāṃ tapaḥ sukhaṃ" // iti / [007|15] tatra rūpadhātau jighatsāpipāse na staḥ / śeṣamasti [007|15-007|16] yadyapi tatra vastrāṇyekaśo na tulyante sañcitāni punastulyante / [007|16] śītamupaghātakaṃ nāsti / [007|16-007|17] anugrāhakaṃ kilāsti / [007|18-007|19] yadetadbahuvidhaṃ rūpamuktaṃ tatra kadācidekena dravyeṇa cakṣurvijñānamutpadyate yadā tatprakāravyavacchedo bhavati / [007|19] kadācid bahubhiryadā na vyavacchedaḥ / [007|19-007|20] tadyathā senāvyūhamanekavarṇasaṃsthānaṃ maṇisamūhaṃ ca dūrāt paśyataḥ / [007|20] evaṃ śrotrādivijñānaṃ veditavyaṃ / [007|21] kāyavijñānaṃ tu paraṃ pañcabhiḥ spraṣṭavyairutpadyata ityeke / [007|21-007|22] caturbhirmahābhūtairekena ca ślakṣṇatvādinā / [007|22] sarvairekādaśabhirityapare / [007|22-007|23] nanu caivaṃ samastālambanatvāt sāmānyaviṣayāḥ pañca vijñānakāyāḥ prāpnuvanti na svalakṣaṇaviṣayāḥ / [007|23-007|24] āyatanasvalakṣaṇaṃ pratyete svalakṣaṇaviṣayā iṣyante na dravyasvalakṣaṇamityadoṣaḥ / [007|25] idaṃ vicāryate / [007|25-007|26] kāyajihvendriyayoryugapad viṣayaprāptau satyāṃ katarad vijñānaṃ pūrvamutpadyate / [007|26] yasya viṣayaḥ paṭīyān / [007|26-007|27] samaprāpte tu viṣaye jihvāvijñānaṃ pūrvamutpadyate / [007|27] bhoktukāmatāvarjitatvātsasntateḥ / [007|27-007|28] uktāḥ pañācendriyārthāḥ yathā ca teṣāṃ grahaṇaṃ / [007|29] avijñaptiridānīṃ vaktavyā / seyamucyate [008|01-008|02] vikṣiptācittakasyāpi yo 'nubaṇdhaḥ śubhāśubhaḥ / mahābhūtānyupādāya sa hyavijñaptirucyate // vakk_1.11 // [008|03] vikṣiptacittakasyeti tadanyacittasyāpi // [008|03-008|04] acittakasyāpītyasaṃjñinirodhasamāpattisamāpannasyāpi / [008|04] apiśabdenāvikṣiptasacittasyāpīti vijñāyate / [008|05] yo 'nu bandha iti yaḥ pravāhaḥ / śubhāśubha iti kuśalākuśalaḥ / [008|05-008|06] kuśalākuśale prāptivāho 'pyastīdṛśa iti tadviśeṣaṇārthamucyate mahābhūtānyupādāyeti / [008|07] hetvartha upādāyārtha iti vaibhāṣikāḥ / jananādihetubhāvāt / [008|07-008|08] sa hyavijñaptiriti hiśabdastannāmakaraṇavijñāpanārthaḥ / [008|08-008|09] rūpakriyāsvabhāvāpi satī vijñaptivat paraṃ na vijñāpayatītyavijñaptiḥ / [008|09-008|09 ucyata iti ācāryavacanaṃ darśayati / [008|09-008|10] samāsatastu vijñaptisamādhisaṃbhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ / [008|11] mahābhūtānyupādāyetyuktāni katamāni bhūtāni / [008|12] bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ [008|13] ityete catvāraḥ svalakṣaṇopādāyarūpadhāraṇād dhātavaścatvāri mahābhūtāny ucyante / [008|14] mahattvameṣāṃ sarvānyarūpāśrayatvenaudārikatvāt / [008|14-008|15] atha vā tadudbhūtavṛttiṣu pṛthivyaptejovāyuskandheṣveṣāṃ mahāsṇniveśatvāt / [008|15-008|16] te punahete dhātavaḥ kasmin karmaṇi saṃsidhāḥ kiṃsvabhāvāścetyāha [008|17] dhṛtyādikarmasaṃsiddhāḥ [008|18] dhṛtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ / [008|18-008|19] vyūhanaṃ punarvṛddhiḥ prasarpaṇaṃ ca veditavyam / [008|19] idameṣāṃ karma / svabhāvastu yathākramaṃ [008|20] kharasnehosṇateraṇāḥ // vakk_1.12 // [008|21] kharaḥ pṛthivīdhātuḥ / sneho 'bdhātuḥ / uṣṇatā tejodhātuḥ / [008|22] īraṇā vāyudhātuḥ / īryate 'nayā bhūtasroto deśāntarotpādanāt pradīperaṇavaditīraṇā / [008|23] "vāyudhātuḥ katamo laghusamudīraṇatvam" iti prakāraṇeṣu nirdiṣṭaṃ sūtre ca / [008|23-008|24] tattu laghutvamupādāya rūpamapyuktaṃ prakaraṇeṣu / [008|24-008|25] ato ya īraṇāsvabhāvo dharmaḥ sa vāyuriti karṃaṇā 'sya svabhāvo 'bhivyaktaḥ / [008|26] kaḥ punaḥ pṛthivyādināṃ pṛthivīdhātvādīnāṃ ca viśeṣaḥ / [009|01] pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā / [009|02] tathā hi pṛthivīṃ darśayanto varṇaṃ saṃsthānaṃ ca darśayanti / yathā pṛthivī evaṃ [009|03] āpastejaśca [009|04] varṇasaṃsthānamevocyate lokasaṃjñayā / [009|05] vāyustu dhātureva [009|06] ya eva tu vāyudhātuḥ sa eva loke vāyuarityucyate / [009|07] tathapi ca // vakk_1.13 // [009|08] yathā pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā tatha vāyuarapi / [009|08-009|09] nīlikā vātyā maṇḍalikā vātyeti // [009|10] kasmāt punarayamavijñaptiparyanto rūpaskandha ityucyate / raupaṇāt / [009|10-009|11] uktaṃ bhagavatā "rūpyate rupyata iti bhikṣavastasmādrūpopādānasdandha ityucyate // [009|11-009|12] kena rupyate / [009|12] pāṇisparśenāpi spṛṣṭo rūpyata" iti vistaraḥ / rūpyate bādhyata ityarthaḥ / [009|13] tathā hyarthavargīyeṣūktam [009|14-009|15] "tasya cet kāmayānasya cchandajātasya dehinaḥ / te kāmā na samṛdhyanti śalyaviddha iva rūpyate //" [009|16] rūpasya punaḥ kā badhanā / vipariṇāmotpādanā / [009|16-009|17] pratighāto rūpeṇetyapare / [009|17] paramāṇurūpaṃ tarhi rūpaṃ na prāpnotyarūpaṇāt / [009|17-009|18] na vai paramāṇurūpamekaṃ pṛthag bhūtamasti / [009|18] sañghātasthaṃ tu tad rūpyata eva / [009|18-009|19] atītānāgataṃ tarhi rūpaṃ na prāpnoti / [009|19] tadapi rūpitaṃ rūpayiṣyamāṇaṃ tajjātīyaṃ ceti rūpamindhanavat / [009|19-009|20] avijñaptistarhi na prāpnoti / [009|20] sāpi vijñaptirūpaṇād rūpitā bhavati / [009|20-009|21] vṛkṣapracalane cchāyāpracalanavat / [009|21] nāvikārāt / [009|21-009|22] vijñaptinivṛttau cāvijñaptinivṛttiḥ syād vṛkṣābhāve cchāyā 'bhāvavat / [009|22-009|23] āśrayabhūtarūpaṇādityapare evaṃ tarhi cakṣurvijñānādīnāmapyāśrayarūpaṇāt rūpatvaprasaṅgaḥ / [009|23] viṣamo 'yamupanyāsaḥ / [009|23-009|24] avijñaptirhi cchāyeva vṛkṣaṃ prabheva maṇiṃ bhūtānyāśrtya varttate / [009|24-009|25] na tvevaṃ cakṣurādīnyāśritya varttante cakṣurvijñānādīni kevalaṃ tūtpattinimiktamātraṃ tāni teṣāṃ bhavantīti / [009|25-009|26] idaṃ tāvadavaibhāṣikīyaṃ vṛkṣamāśritya cchāyā varttate maṇiṃ cāśritya prabheti / [009|26-010|01] cchāyādivarṇaparamāṇūnāṃ pratyekaṃ svabhūtacatuṣkāśritatvābhyupagamāt / [010|01] satyapi ca tadāśritatve cchāyāprabhayornāvijñaptistathaivāśritā / yujyate / [010|02] niruddheṣvapi avijña ptyāśayeṣu mahābhūteṣu tasyā anirodho 'bhyupagamyate / [010|02-010|03] ato na bhavatyeṣa parihāraḥ / [010|03-010|04] anye punaratra parihāramāhuḥ cakṣurvijñānādīnāmāśrayo bhedaṃ gataḥ / [010|04] kaṣcidrūpyate cakṣurādiḥ kaścinna rūpyate yathā manaḥ / [010|05] na tvevamavijñaptiḥ / [010|05-010|06] tasmādasamānaḥ prasaṅgaḥ ityata upapannametadāśraya rūpaṇādrūpamiti / [010|07] ya eva rūpaskandhasvabhāvā uktāḥ [010|08] indriyārthasta eveṣṭā aśāyatanadhātavaḥ / [010|09] āyatanavyavasthāyāṃ daśāyatanāni / [010|09-010|10] cakṣurāyatanaṃ rūpāyatanaṃ yāvat kāyāyatanaṃ spraṣṭavyāyatanamiti / [010|10-010|11] dhātuvyavasthāyāṃ ta eva daśadhātavaścakṣurchātū rūpadhāturyāvat kāyadhātuḥ spraṣṭavyadhāturiti / [010|11] ukto rūpaskandhastasya cāyatanavyavasthānam / [010|12=01012] vedanādayo vaktavyaḥ / [010|12] tatra [010|13] vedanā 'nubhavaḥ [010|14] trividho 'nubhavo vedanāskandhaḥ / sukho duḥkho , duḥkhāsukhaśca / [010|14-010|15] sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvamvanaḥsaṃsparśajā vedaneti / [010|16] saṃjñā nimittodgrahaṇātmikā // vakk_1.14 // [010|17-010|18] yāvannīlapītadīrghahrasvastripuruṣamitramitrasukhaduḥkhādinimittodgrahaṇamasau saṃjñāskandhaḥ / [010|18] sa punarbhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat // [010|19] caturbhyo 'nye tu saṃskāraskandhaḥ [010|20] rūpavedanāsaṃjñāvijñānebhyaścatubbryo 'nye tu saṃskārāḥ saṃskāraskandhaḥ/ [010|20-010|21] bhagavatā tu sūtre ṣaṭ cetanākāyā ityuktaṃ prādhānyāt / [010|21-010|22] sā hi karmasvarūpatvādabhisaṃskaraṇe pradhānā / [010|22-010|23] ata evoktaṃ bhagavatā "saṃskṛtamabhisaṃskaroti / [010|23] tasmāt saṃskārā upādānaskandha ity ucyata" iti [010|23-010|25] anyathā hi śeṣāṇāṃ caitasikānāṃ viprayuktānāṃ ca saṃskārāṇāṃ skandhāsaṃgrahādduḥkhasamudayasatyatvaṃ na syāditi parijñāparihāṇe api na syātām/ [010|25-010|26] uktaṃ ca bhagavatā "nāhamekadharmamapi anabhijñāyāparijñāya duḥkhasyāntakriyāṃ vadāmīti / [010|26] evamaprahāye" tyuktam / [011|01] tasmādavaśyameṣāṃ saṃskāraskandhasaṃgraho "bhyupagantavyaḥ / [011|02] ete punastrayaḥ / [011|03] vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyāṃ [011|04] dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ // vakk_1.15 // [011|05] ityetāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuścetyākhyāyante / [011|06] vijñānaṃ prativijñaptiḥ [011|07] viṣayaṃ viṣayaṃ prati vijñaptirupalabdhirvijñāna skandha ityucyate / [011|07-011|08] sa punaḥ ṣaḍ vijñānakāyāḥ cakṣurvijñānaṃ yāvanmanovijñānamiti / [011|08-011|09] ya eṣa vijñānaskandha ukta āyatanavyavasthāyāṃ [011|10] mana āyatanaṃ ca tat / [011|11] dhātuvyavasthāyāṃ sa eva [011|12] dhātavaḥ saspta ca matāḥ [011|13] katame sapta / [011|14] ṣaḍ vijñānānyatho manaḥ // vakk_1.16 // [011|15] cakṣurvijñānadhāturyāvanmanovijñānadhātumanodhātuśca / [011|15-011|16] evamatra pañca skandhā dvādaśāyatanāni aṣṭādaśa dhātavo nirddiṣṭā bhavaṇti / [011|16-011|17] avijñaptivarjyo rūpaskandho daśāyatanāni daśa dhatavaḥ / [011|17-011|18] vedanā dayaḥ skandhāstrayo "vijñaptirasaṃskṛtāni ca dharmāyatanaṃ dharmadhātuśca vijñānaskandho mana āyatanaṃ ṣaḍ vijñānadhātavo manodhātuśceti // [011|19] nanu ca ṣaḍ vijñānakāyā vijñānaskandha ityuktam / [011|19-011|20] atha ko "yaṃ punastebhyo "nyo manodhātuḥ na khalu kaścidanyaḥ / [011|20] kiṃ narhi / teṣāmeva [011|21] ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ / [011|22] yadyatsamanantaraniruddhaṃ vijñānaṃ tanmanodhāturityucyeta / [011|22-011|23] tadyathā sa eva putro "nyasya pitā bhavati tadeva phalamanyasya bījamiti / [011|23-011|25] evaṃ tarhi dravyataḥ saptadaśa dhātavo bhavanti dvādaśa vā ṣaḍvijñānadhātumanodhātūnāmitaretarāntarbhāvāditi kasmādaṣṭādāśa vyavasthāpyante / [011|25] yadyapyevaṃ tathāpi [011|26] ṣaṣṭhāśrayaprasiddhyartha dhātavo "ṣādaś smṛtāḥ // vakk_1.17 // [011|27] pañcānāṃ vijñānadhātūnāṃ cakṣurdhātvāyatanādayaḥ pañcāśrayāḥ / [011|28] ṣaṣṭhasya manovijñānadhātorāśrayo "nyo nāsti / [011|28-011|29] atastadāśrayaprasiddhacyartha manodhāturūpadiṣṭaḥ / [011|29-012|01] evamāśrayāśritālambanaṣṭkavyavasathānādaṣṭādaśa dhātavo bhavantīti / [012|01] arhatastarhi caramaṃ cittam na mano bhaviṣyati / [012|02] nahi tadasti yasya tatsasmanantarātītaṃ syāditi / na / [012|02-012|03] tasyāpi manobhāvenāvasthitatvāt / [012|03] anyakāraṇavaikalyāttu nottaravijñānasaṃbhūtiḥ // [012|04] tatra skandhaiḥ sarvasaṃskṛtasaṃgrahaḥ / [012|04-012|05] upādānaskandhaiḥ sarvasāsravāṇāmā yatanadhātubhiḥ sarvadharmāṇām / [012|05] samāsatastu jñātavyaḥ [012|06-012|07] sarvasaṃgraha ekena skandehnāyatanena ca dhātunā ca [012|08] rūpaskandhena mana āyatanena dharmadhātunā ca sarvadharmāṇāṃ saṃgraho boddhavyaḥ / [012|08-012|09] sa khalveṣa saṃgraho yatra kvaciducyamāno veditavyaḥ / [012|10] svabhāvena [012|11] na parabhāvena / kim kāraṇam / [012|12] parabhāvaviyogataḥ // vakk_1.18 // [012|13] viyukto hi parabhavena dharmaḥ / tasmānna yena viyuktastenaiva saṃgṛhīto yujyate / [012|13-012|14] tadyathā cakṣurindriyaṃ rūpaskandhena cakṣurāyatanadhātubhyāṃ ca duḥkhasamudayasatyābhyāṃ ca saṃgṛhītam / [012|15] tatsvabhāvatvāt / nānyaiḥ skandhādibhistadbhāva viyuktatvāt / [012|15-012|16] yastvanyenānyasya saṃgraha ucyate yathā saṃgrahavastubhiḥ parṣadāṃ sa hi kādācitkatvāt sāṃketiko veditavyaḥ / [012|17] nanu caikaviṃśatyā dhātubhirbhavitavyam / cakṣuṣo dvitvāt śrotraghrāṇayośca / [012|18] na bhavitavyam / yasmāt / [012|19-012|20] jātigocaravijñānasāmānyādekadhātutā dvitve "pi cakṣuradīnaṃ [012|21] tra jātisāmānyamubhayoścakṣuḥsvabhāvatvāt / [012|21-012|22] gocarasāmānyamubhayo rūpaviṣayatvāt / [012|22] vijñānasāmānyamubhayorekacakṣurvijñānāśrayatvāt / tasmadeka eva cakṣurdhātuḥ / [012|23] evaṃ śrotraghrāṇayorapi yojyam / [012|24] śobhārthaṃ tu dvayodbhavaḥ // vakk_1.19 // [012|25] ekadhātutve "pi tu cakṣurādīnaṃ dvayoḥ saṃbhava āśrayasya śobhārtham / [012|25-013|01] anya thā hyekacakṣuḥśrotrādhiṣṭhānaikanāsikāvilasaṃbhavāt mahad vairupyaṃ syāditi / [013|02] uktāḥ skandhāyatanadhātavaḥ [013|03] idaṃ tu vaktavyaṃ kaḥ skandhāyatanadhātvartha iti / [013|04] rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ / [013|05-013|07] 'yat kiñcidrūpamatītānāgatapratyutpannamādhyātmibāhyam audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yadvā dūre antike tatsarvamaikadhyamabhisaṃkṣipya rūpaskandha iti saṃkhyāṃ gacchatī ti vacanāt sūtre rāśyarthaḥ skandhārtha iti siddham / [013|07-013|08] tatrātītaṃ rūpamanityatāniruddham / [013|08] anāgatamanutpannam / pratyutpannamutpannāniruddham / [013|09] ādhyātmikaṃ svāsāntānikaṃ bāhyamanyadāyatanato vā [013|09-013|10] audārikaṃ sapratighaṃ sūkṣmamapratighamāpekṣikaṃ vā / [013|10] āpekṣikatvādasiddhamiti cet / na / [013|10-013|11] apekṣābhedāt / [013|11] yadapekṣyau dārikaṃ na jātu tadapekṣya sūkṣmaṃ pitāputravat / hīnaṃ kliṣṭam / [013|12] praṇitamakliṣṭam / dūramatītānāgatam / antikaṃ pratyutpannam / [013|12-013|13] evaṃ yāvat vijñānam / [013|13] ayaṃ tu viśaṣaḥ / audārikaṃ pañcendriyāśrayam sūkṣmaṃ mānasam / [013|13-013|14] bhūmito veti vaibhāṣikāḥ / [013|14] bhadanta āha audārikarūpaṃ pañacendriyagrāhyam sūkṣmamanyat / [013|15] hīnamamanāpaṃ praṇītaṃ manāpam / dūramadṛśyadeśam / antikaṃ dṛśyadeśam / [013|15-013|16] atītādīnāṃ svaśabdenābhi hitatvāt / [013|16] evam vedanādayo 'pi veditavyāḥ / [013|17] dūrāntikatvaṃ tu teṣāmāśrayavaśāt / audārikasūkṣmatvaṃ tu pūarvavaditi // [013|18] cittacaittāyadvārārtha āyatanārthaḥ / [013|18-013|19] nirvacanaṃ tu cittacaittānāmāyaṃ tanvantīti āyatanāni / [013|19] vistṛṇvantītyarthaḥ / gotrārtho dhātvarthaḥ / [013|19-013|21] yathaikasmin parvate bahūnyayastāmrarūpyasuvarṇādigotrāni dhātava ucyante evam ekasminnāśraye santāne vā aṣṭādaśa gotrāṇi aṣṭādaśa dhātava ucyante / [013|21] ākarāstatra gotrāṇyuacyante / [013|21-013|22] ta ime cakṣurādayaḥ kasyākarāḥ / [013|22] svasyā jāteḥ / sabhāgahetutvāt / [013|22-013|23] asaṃskṛtaṃ tarhi na dhātuḥ syāt / [013|23] cittacittānāṃ tarhi jātivācako "yaṃ dhātuśabda ityapare / [013|23-013|24] aṣṭādaśdharmāṇāṃ jātayaḥ svabhāvā aṣṭādaśa dhātava iti / [013|24-013|25] yadi rāśyarthaḥ skandhārthaḥ prajñaptisantaḥ skandhāḥ prāpnuvanti / [013|25] anekadravyasamūhatvāt rāśipudgalavat / na / [013|26] ekasyāpi dravyaparamāṇoḥ skandhatvāt / na tarhi rāśyarthaḥ skandhārtha iti vaktavyam / [013|27] na hyekasyāsti rāśitvamiti / kāryab hārodvahanārthaḥ skandhārtha ityapare / [013|27-013|28] pracchedārtho vā / [013|28] tathāhi vaktāro bhavanti tribhiḥ skandhakairdeyaṃ dāsyāma iti / tadetadutsūtram / [013|29] sūtraṃ hi rāśyarthameva bravīti "yatkiñcidrūpamatītānāgatapratyutpannami"ti vistaraḥ [013|30] pratyekamatītādirūpasya skandhatvaṃ tatra vijñāpyate / [013|30-014|01] sarvametadatītādi rūpamekaśo rūpaskandha iti / [014|01] na śakyamevaṃ vijñātum / [014|01-014|02] "tatsarvamaikadhyamabhisaṃkṣipye"ti vacanāt / tasmādrāśivadeva skandhāḥ prajñaptisantaḥ [014|02-014|03] rūpoīnyapi tarhyāyatanāni prajñaptisanti prāpnuvanti / [014|03-014|04] bahunāṃ cakṣurādiparamāṇūnāmāyadvāra bhāvāt / [014|04] na / [014|04-014|05] ekaśaḥ samagrāṇāṃ kāraṇabhāvāt viṣayasahakāritvādvā nendriyaṃ pṛthagāyatanaṃ syāt / 01405-01405] vibhāṣāyāṃ tūcyate "yadyābhidharmikaḥ skandhaprajñaptimapekṣate / [014|06] sa āha paramāṇurekasya dhātorekasyāyatanasyaikasya skandhasya pradeśaḥ / [014|06-014|07] atha nāpekṣate / [014|07] sa āha / paramāṇureko dhāturekamāyatanamekaḥ skandha" iti / [014|07-014|08] bhavati hi pradeśe "pi pradeśivadupacāro yathā paṭṭaiakadeśe dagdhe paṭo dagdha iti / [014|09] kirthaṃ bhagavān skandhādimudhena trividhāṃ deśanāmārabhate / āha / vineyānāṃ [014|10] mohendriyarucitraidhāttisraḥ skandhādideśanāḥ // vakk_1.20 // [014|11] trayaḥ prakārāstraidham / triprakāraḥ kila sattvānāṃ mohaḥ / [014|11-014|12] keciccaitteṣu saṃmūḍhāḥ piṇḍātmagrahaṇataḥ / [014|12] kecidrūpa eva / kecidrūpacittayoḥ / indriyāṇyapi trividhāni / [014|13] tīkṣṇamadhyamṛdvindriyatvāt / rūcirapi trividhā / [014|13-014|14] saṃkṣiptamadhyavistaragrantharucitvāt / [014|14] teṣāṃ yathākramaṃ tisraḥ skandhāyatanadhātudeśanā iti // [014|15-014|16] kim punaḥ kāraṇaṃ caitasikā ekatra saṃskāraskandhanikṣiptā vedanāsaṃjñe tu pṛthak skandhīkṛte ityāha [014|17-014|18] vivādamūlasaṃsārahetutvāt kramakāraṇāt / caittebhyo vedanāsaṃjñe pṛthakaskndhau niveśitau // vakk_1.21 // [014|19] dve vivādamūle / kāmādhyavasānaṃ dṛṣṭyadhyavasānaṃ ca / [014|19-014|20] tayorvedanāsaṃjñe yathākramaṃ pradhānahetū / [014|20-014|21] vedanāsvādavaśāddhi kāmānabhiṣvajante viparītasaṃjñāvaśācca dṛṣṭīriti / [014|21] saṃsārasyāpi te pradhānahetū / vedanāsvādagṛddho hi viṣaryastasaṃjñaḥ saṃsarati / [014|22-014|23] yacca skandhakrame kāraṇamupadekṣyamāṇaṃ tato 'pi kramakāraṇādanayoḥ pṛthakskandhīkaraṇaṃ veditavyam / [014|23] etacca tredho papādayiṣyāmaḥ / [014|24] skandheṣva saṃskṛtaṃ noktamarthāyogāt [014|25] taddhi skandheṣūcyamānaṃ na tāvadeteṣvevāntarṇetuṃ śakyate arthāyogāt / [014|25-015|01] nahi tadrūpaṃ nāpi yāvadvijñānamiti / [015|01] nacāpi ṣaṣṭhaḥ skandho vaktuṃ śakyate / kutaḥ / arthāyogāt / [015|02] "rāśyartho hi skandhārtha" ityuktam / [015|02-015|03] nacāsaṃskṛtamatītādibhedabhinnaṃ rūpādivadyatastatsarvamaikadhyamabhisaṃkṣipyāsaṃskṛtaskandha iti saṃkhyāṃ gacchet / [015|03-015|04] saṃkleśavastujñāpanārthaṃ khalūpādānaskandhavacanaṃ saṃkleśavyavadānavastujñāpanārthaṃ skandhavacanaṃ / [015|04-015|05] nacobhayathā "pyasaṃskṛtamityarthāyogānna teśu vyavasthāpitam / [015|05-015|06] yathā ghaṭoparamo na ghaṭa evaṃ skandhoparamo na skandho bhavitumarhatītyapare / [015|06-015|07] teṣāṃ dhātvāyataneṣvapyeṣa prasaṅgaḥ / [015|07] uktaḥ skandhānāmanyaḥ prakāraḥ // [015|08] kramaḥ punaḥ / [015|09] yathaudārikasaṃkleśabhājanādyarthadhātutaḥ // vakk_1.22 // [015|10] rūpaṃ hi sapratighatvātsarvaudārikam / arupiṇāṃ vedanā pracāraudārikatayā / [015|10-015|11] tathā hi vyapadiśanti haste me vedanā pāde me vedaneti / [015|11] dvābhyāṃ cau dārikatarā saṃjñā / [015|11-015|12] vijñānātsaṃskārā ityato yadaudārikataraṃ tatpūrvamuktam / [015|12-015|13] athavā anādimati saṃsāre strīpuruṣā anyonyaṃ rūpābhirāmāste ca vedanāsvādagarddhāt / [015|13] tadgarddhaḥ saṃjñāviparyāsāt / [015|14] tadviparyāsaḥ kleśaiścittaṃ aca tatsaṃkliṣṭamiti yathāsaṃkleśaṃ ca kramaḥ / [015|14-015|15] bhājanādyarthena vā / [015|15] bhajanabhojanavyañjanakarttṛ bhoktṛbhūtā hi rūpādayaḥ skandhāḥ / dhātuto vā / [015|16] kāmaguṇarūpaprabhāvito hi kāmadhātuḥ / vedanāprabhāvitāni dhyānāni / [015|16-015|17] saṃjñāprabhāvitāḥ trayaḥ ārūpyāḥ / [015|17] saṃskāramātraprabhāvitaṃ bhavāgram / [015|17-015|18] etā eva vijñānasthitayaḥ tāsu ca pratiṣṭhitaṃ vijñānamiti kṣetrabijasaṃdarśanārthaḥ skandhānukramaḥ / [015|18-015|19] ata eva pañcaskandhā nālpīyāṃso na bhūyāṃsaḥ / [015|19-015|20] ata eva ca kramakāraṇādvedanāsaṃjñe saṃskārebhyaḥ pṛthaka skandhīkṛte / [015|20-015|21] yata ete audārikatare saṃkleśānukramahetū bhājanavyañjanabhūte tatprabhāvitaṃ ca dhātudvayamiti // [015|22] āyatanadhātūnāṃ ṣaṇṇāṃ cakṣurādīnāmanukramo vaktavyaḥ / [015|23] tadvaśenaiva hi tadviṣayavijñānānāṃ kramaḥ / teṣāṃ ca punaḥ ṣaṇṇāṃ / [015|24] prāk pañca vārttamārthyāt [015|25] cakṣurādīni pañca varttamānaviṣayatvāt pūrvamuktāni / manastvaniyataviṣayam [015|25-016|01] kiñcidvarttamānaviṣayaṃ kiñcit vyadhvānadhraviṣayam / [016|02] bhautikārthyāccatuṣṭayam / [016|03] prāgiti varttate / pañcānāṃ punaśctvāri pūrvamuktāni / bhautikaviṣayatvāt / [016|03-016|04] kāyasya tvaniyato viṣayaḥ [016|04] kadācid bhūtāni kadācid bhautikam kadācidubhayam / [016|05] dūrāśutaravṛttyā 'nyat [016|06] śeṣaṃ punaritasmād yathāyogaṃ dūrāśutaravṛttyā pūrvamuktam / cakṣuḥśrotraṃ hi dūraviṣayam / [016|07] tat pūrvamuktaṃ dvayāt / tayorapi cakṣuṣo dūratare vṛttiḥ / [016|07-016|08] paśyato 'pi dūrānnadīṃ tacchabdāśravaṇādatastat pūrvamuktam / [016|08] ghrāṇasya tu nāsti dūre vṛttiḥ / jihvāyāśca / [016|09] tayorāśutaravṛttitvāt ghrāṇaṃ pūrvamuktamaprāptasyaiva jihvā bhojyasya gandhagrahaṇāt / [016|10] yathāsthānaṃ kramo 'thavā // vakk_1.23 // [016|11] athavā asmin śarīre cakṣuṣo 'dhiṣṭhānamupāriṣṭāt niviṣṭam / tasmādadhaḥ śrotrasya / [016|12] tasmādadho ghrāṇasya / tasmāt jihvāyāḥ takyāḥ syāsya bahulyena / [016|12-016|13] manaḥ punastānyeva niśritamadeśasthaṃ ceti yathāsthānameṣāṃ kramaḥ syāt / [016|14] kiṃ punaḥ kāraṇaṃ daśasvāyataneṣu rūpaskandhasaṃgṛhīteṣvekaṃ rūpāyatanamucyate / [016|14-016|15] sarveṣu ca dharmasvabhaveṣvekaṃ dharmāyatanamityāha [016|16-016|17] viśeṣaṇārthaṃ prādhānyādbahudharmāgrasaṃgrahāt / ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate // vakk_1.24 // [016|18] kathaṃ viśeṣaṇārtham / [016|18-016|19] yathā gamyeta pratyekameṣāṃ daśānāmāyatanatvaṃ viṣayaviṣayitvena vyavasthānaṃ na samastānāmiti / [016|19-016|20] cakṣurādibhiśca viśeṣitairyanna cakṣurādisaṃjñakaṃ rūpaṃ ca tadrūpakayātanaṃ jñāsyata ityasya punarnāmāntaraṃ nocyate / [016|20-016|21] athavā rūpāyatanasya prādhānyāt / [016|21] taddhi sapratighatvācca / pāṇyādisaṃsparśaiḥ spṛṣṭaṃ rūpyate / [016|22] sanidarśanatvācca / [016|22-016|23] idamihāmutreti nirūpaṇāt loke 'pi ca tadrūpamiti pratītaṃ nānyāni / [016|23] viśeṣaṇārthameva caikaṃ dharmāyatanamuktaṃ na sarvāṇi / [016|23-017|01] api cātrabahūnāṃ dharmāṇāṃ saṃgraho vedanādīnām / [017|01] ataḥ sāmānyenābhidhānaṃ kriyate dharmaśabdena / [017|02] agrasya ca nirvāṇadharmasyātra saṃgraho nānyeṣviti / [017|02-017|03] viṃśatiprakāratvenaudārikatvānmāṃsa divyāryaprajñācakṣustrayagocaratvāccaikaṃ rūpāyatanamityapare // [017|04-017|05] anyānyapi skandhāyatanadhātusaṃśabditānyupalabhyante sūtreṣu teṣāṃ kiṃebhireva saṃgraho veditavya āhosvidvyatirekaḥ [017|05] ebhireva saṃgraho na vyatirekaḥ / tatra tāvat [017|06-017|07] dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ / tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ // vakk_1.25 // [017|08] yeṣāṃ vāksvabhāvaṃ buddhavacanaṃ teṣāṃ tāni rūpaskandhasaṃgṛhītāni / [017|09] yeṣāṃ nāmasvabhāvaṃ teṣāṃ saṃskāraskandhena // [017|10] kiṃ punardharmaskandhasya pramāṇam / [017|11] śāstrapramāṇa ityeke [017|12] eke tāvat āhurdharmaskandhasaṃjñakasyaivābhidharmaśāstrasyāsya opramaṇamiti / [017|12-017|13] tacca ṣaṭsahasrāṇi / [017|13] apare punarāhuḥ [017|14] skandhādīnaṃ kathaikaśaḥ / [017|15-017|17] skandhāyatanadhātupratītyasamutpādasatyāhāradhyānāpramāṇārūpyavimokṣābhibhvāyatanakṛtsnāyatanabodhipākṣikābhijñāpratisaṃvitpraṇidhijñānāraṇādīnāṃ kathā prātyekaṃ dharmaskandha iti / [017|18] caritapratipakṣastu dharmaskandho 'nuvarṇitaḥ // vakk_1.26 // [017|19] evaṃ tu varṇayantyaśītiścaritasahasraṇi sattvānām / rāgadveṣamohamānādicaritabhedena / [017|20] teṣāṃ pratipakṣeṇa bhagavatā 'śītirdharmaskandhasahasrāṇyuktāni / [017|20-017|21] yathaitānyaśītirdharmaskandhasahasrāṇyeṣveva pañcaskandheṣu opratipāditāni / [017|22-017|23] tathā 'nye 'pi yathāyogaṃ skandhāyatanadhātavaḥ / pratipādyā yathokteṣu saṃpradhārya svalakṣaṇam // vakk_1.27 // [017|24-017|26] ye 'pyanye skandhāyatanadhātavaḥ sūtrāntareṣūktāste 'pyeṣveva yathokteṣu skandhādiṣu pratiopādyāḥ svaṃ svaṃ lakṣaṇameṣāṃ yathāvihitamasmiṃacchāstre saṃpradharya / [017|26-018|02] tatra tāvat pañcānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhānāṃ śīlaskandho rūpaskandhena saṃgṛhītaḥ / [018|02-017|02] śeṣāḥ saṃskāraskandhena / [018|02-018|03] daśānāṃ kṛtsnāyatanānāmaṣṭāvalobhasvabhāvatvāddharmāyatanena / [018|03] saparivārāṇi tu pañcaskandhasvabhāvatvānmanodharmāyatanābhyām / [018|04] tathā 'bhibhvāyatanāni / [018|04-018|05] ākāśavijñānānantyāyatanakṛtsne catvāri cākāśānantyāyatanādīni catuḥskandhasvabhāvatvāt manodharmāyatanābhyām / [018|05-018|06] pañca vimuktyāyatanāni prajñāsvabhāvatvāddharmāyatanena / [018|06] saparivārāṇi tu śabdo manodharmāyatanaiḥ / [018|07] dvayorāyatanayorasaṃjñisattvā daśabhirāyatanairgandharsāyatanābhāvāt / [018|07-018|08] naivasaṃjñānāsaṃjñāyatanopagā manodharmāyatanābhyām / [018|08] evaṃ bahudhātuke 'pi dvāṣaṣṭirdhātavo deśitāḥ / [018|08-018|09] teṣāṃ yathāyogaṃ saṃgraho veditavyaḥ // [018|10-018|11] ya ime tatra ṣaḍ dhātavaḥ uktāḥ pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhāturityeṣāṃ dvayorlakṣaṇamanuktam / [018|11-018|12] tat kimākāśamevākāśadhāturveditavyaḥ sarvaṃ aca vijñānaṃ vijñānadhātuḥ/ [018|12] netyāha / kiṃ tarhi / dvāravātāyanamukhanāsikādiṣu [018|13] chidramākāśadhātvākhyam [018|14] chidramityucyamānaṃ kiṃ veditavyam / [018|15] ālokatamasī kila / [018|16] nahi chidramālokatamobhyāmanyad gṛhyate / [018|16-018|17] tasmāt kilākāśadhāturālokatamaḥsvabhāvo rātrindivasvabhāvo veditavyaḥ / [018|17-018|18] sa eva cāghasāmantakaṃ rūpamityucyate / [018|18] aghaṃ kila cittasthaṃ rūpam / atyarthaṃ ghātāt / [018|18-018|19] tasya tatsāmantakamiti / [018|19] aghaṃ ca tadanyasya rūpasya tatrāpratighātātsāmantakaṃ cānyasya rūpasyetyapare / [018|20] vijñānadhāturvijñānaṃ sāsravaṃ [018|21] kasmādanāsravaṃ nocyate / yasmādime ṣaḍ dhātava iṣṭāḥ / [018|22] janmaniśrayāḥ // vakk_1.28 // [018|23] ete hi janmanaḥ pratisandhicittādyāvat cyuticittasādhāraṇabhūtāḥ [018|23-018|24] anāsravāstu dharmā naivamiti / [018|24-018|25] tadevaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñānadhātuṣviti / [018|26] ye punarime aṣṭādaśa dhātava uktāsteṣāṃ kati sanidarśanāḥ katyanidarśanāḥ / [019|01] sanidarśana eko 'tra rūpaṃ [019|02] sa hi śakyate nidarśayitumidamihāmutreti / uktaṃ bhavati anidarśanāḥ śeṣā iti // [019|03] kati sapratighāḥ katyapratighāḥ / [019|04] saparatighā daśa / [019|05] rūpiṇaḥ / [019|06] ya ete rūpaskandhasaṃgṛhītā daśa dhātava uktāste sapratighāḥ / [019|06-019|07] pratigho nāma pratighātaḥ sa ca trividhaḥ / [019|07] āvaraṇaviṣayālambanapratighātaḥ / [019|07-019|08] tatrāvaraṇapratighātaḥ svadeśe parasyotpattiporativandhaḥ / [019|08] yathā hasto haste pratihanyate upale vā / upalo 'pi tayoḥ / [019|09] viṣayapratighātaścakṣurādīnāṃ viṣayiṇāṃ rūpādiṣu viṣayeṣu / [019|09-019|10] yathoktaṃ prajñaptā"vasti cakṣurjale pratihanyate na sthale / [019|10] yathā matsyānām / [019|10-019|11] asti sthale na jale / [019|11] prāyeṇa manuṣyāṇām / astyubhayatra / [019|11-019|12] śiśumāramaṇḍūkapiśācakaivarttādīnām / [019|12] asti nobhayatra / etānākārān sthāpayitvā / [019|12-019|13] asti cakṣuryadrātrau pratihanyate na divā / [019|13] tadyathā titīlolūkādīnām / divā na rātrau / [019|13-019|14] prāyeṇa manuṣyāṇām / [019|14] rātrau divā ca / śvaśṛgālaturagadvīpimārjārādīnām / nobhayatra / [019|14-019|15] etānākārān sthāpayitve"tyayaṃ viśayapratighātaḥ / [019|15-019|16] ālambanapratighātaścittacaittānāṃ sveṣbālamvaneṣu / [019|16] kaḥ punarviṣayālambanayorviśeṣaḥ / [019|16-019|17] yasmin yasya kāritraṃ sa tasya viṣayaḥ / [019|17] yaccittacaittairgṛhyate tadālambanam / [019|17-019|18] kaḥ punaḥ svasminviṣaye pravarttamānamālamvane vā pratihanyata ityucyate / [019|18] tasmāt pareṇāpravṛtteḥ / [019|18-019|19] nipāto vā 'tra pratighāto yā svaviṣaye pravṛttiḥ [019|19-019|20] tadihāvaraṇapratighātena daśānāṃ sapratighatvaṃ veditavyamanyonyāvaraṇāt / [019|20-019|21] ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi ta iti catuṣkoṭikaḥ [019|21] prathamā koṭiḥ sapta cittadhātavo dharmadhātupradeśaśca yaḥ saṃprayuktaḥ / [019|22] dvitīyā pañca viṣayāḥ / tṛtīyā pañcendriyāṇi / [019|22-019|23] caturthī dharmadhātupradeśaḥ saṃprayuktakavarjyaḥ / [019|23-019|24] ye dharmā viśayapratighātena sapratighā ālambana pratighātenāpi ta iti / [019|24] paścātpādakaḥ / ye tāvadālambanapratighātenāpi viṣayapratighātenāpi te / [019|25-010|25] syurviṣayapratighatenaiva nālambanapratighātena / [019|25] pañcendriyāṇi / [020|01-020|02] "yatrotpitsormanasaḥ pratighataḥ śakyate paraiḥ karttum / tatsapratighaṃ jñeyaṃ viparyayādapratighamiṣṭami"ti [020|03] bhadantakumāralātaḥ / uktāḥ sapratighā apratighāśca // [020|04] eṣāmaṣṭādaśadhātūnāṃ kati kuśalāḥ katyakuśalāḥ katyavyākṛtā / [020|05] avyākṛtā aṣṭau [020|06] katame aṣṭau / ya ete sapratighā daśoktāḥ / [020|07] ta evārūpaśabdakāḥ // vakk_1.29 // [020|08] pañcendriyāṇi gandharasaspraṣṭavyā dhātavaśca / [020|08-020|09] ete 'ṣṭau kuśalākuśalabhāvenāvyākaraṇādavyākṛtāḥ / [020|09] vipākaṃ pratyavyākaraṇādityapare / evamanāsrave 'pi prasaṅgaḥ // [020|10] tridhā 'nye [020|11] anye daśa dhātavaḥ kuśalākuśalāvyākṛtāḥ / [020|11-020|12] tatra sapta dhātavo 'lobhādisaṃprayuktā kuśalāḥ / [020|12] lobhādisaṃprayuktā akuśalāḥ / anye avyākṛtāḥ / [020|12-020|13] dharmadhāturalobhādisvabhāvasaṃprayuktasamutthaḥ pratisaṃkhyānirodhaśca kuśalaḥ / [020|13-020|14] lobhādisvabhāvasaṃprayuktasamuttho 'kuśalaḥ [020|14] anyo 'vyākṛtaḥ / [020|14-020|15] rūpaśabdadhātū kuśalākuśalacittasamuṭthau kuśalākuśalau kāyavāgvijñaptisaṃgṛhītau / [020|15] tadanyāvyākṛtau / uktaḥ kuśalādibhāvaḥ / [020|16] eṣāmaṣṭādaśadhātūnāṃ kati kāmadhātvāptāḥ kati rūpadhātvāptāḥ / [020|17] kāmadhātvāptāḥ sarve [020|18] āptā aviyuktāḥ kāmadhātupratisaṃyuktā ityarthaḥ / [020|19] rupe caturdaśa / [020|20] rūpadhātau caturdaśa dhātavaḥ / [020|21] vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ // vakk_1.30 // [020|22] tatra hi gandharasau na staḥ / [020|22-020|23] tayoḥ kavaḍīkārāhāratvāttaddvītarāgāṇāṃ ca tatropapatteḥ / [020|23] tato ghrāṇajihvāvijñāne api na staḥ / [020|23-020|24] ālambanābhāvāt / [020|24] evaṃ tarhi spraṣṭavyadhātorapi tatrabhāvaprasaṅgaḥ / kavaḍīkārāhāratvāt / [020|25] yo nāhārasvabhāvaḥ sa tatrāsti / gandharasayorapyeṣa prasaṅgaḥ / [020|25-020|26] nāsti vinā 'bhyavahāreṇa gandharasayoḥ paribhogaḥ / [020|26-021|01] asti tu spraṣṭavyasyendriyāśrayādhāraprāvaraṇabhāvena / [021|01-021|02] tasmādabhyavahāravītarāgāṇāṃ gandharasau tatra niṣprayojanau na tu spraṣṭavyam / [021|02] anye punarāhuḥ / [021|02-021|03] dhyānasamāpattisaniśrayeṇeha rūpāṇi saṃdṛśyante śabdāśca śrūyante / [021|03] prasrabdhisahagatena spraṣṭavya viśeṣeṇa ca kāyo 'nugṛhyate / [021|03-021|04] ata eṣāmeva trayāṇāṃ dhyānopapattau saṃbhavo na gandharasayoriti / [021|04] evaṃ tarhi ghrāṇajihvendriyayorabhāvaprasaṅgo niṣprayojanatvāt / [021|05] asti prayojanam / [021|05-021|06] tābhyāṃ hi vinā'; śrayaśobhaiva na syāditi vyavahārśca / [021|06-021|07] yadyetat prayojanamadhiṣṭhānamevāstu śobhārthaṃ vacanārthaṃ ca mā bhūdindriyam / [021|07] nānindriyamadhiṣṭhānaṃ saṃbhavati / puruṣendriyādhiṣṭhānavat / [021|07-021|08] yuktastadasaṃbhavo niṣprayojanatvāt / [021|08-021|09] ghrāṇajihvādhiṣṭhānaṃ tu saprayojanam [021|09] ato 'sya vinā 'pīndriyeṇa yuktaḥ saṃbhavaḥ / [021|09-021|10] niḥprayojanā 'pīndriyābhinirvṛttirbhavati / [021|10] yathā garbhe niyatamṛtyūnām / syānnāma niḥprayojanā na tu nirhetukā / [021|11] kaśca heturindriyotpatteḥ / indariyasatṛṣṇasya karmaviśeṣaḥ / [021|11-021|12] yaśca viṣayādvitṛṣṇaḥ sa niyatamindriyādapīti / [021|12] na tadviṣayavītarāgāṇāṃ ghrāṇajihvendriye saṃbhavitumarhataḥ / [021|13] puruṣendraiyamapi vā kiṃ na nivarttate / aśobhākaratvāt / [021|13-021|14] kośagatavastiguhyānāṃ kiṃ na śobheta / [021|14] na ca prayojanavaśādutpattiḥ / kiṃ tarhi / [021|14-021|15] kāraṇavaśādityaśobhākarasyāpi syādeva sati hetāvutpattiḥ / [021|15] sūtraṃ tarhi virudhyate / [021|15-021|16] "avikalā ahīnendariyā" iti / [021|16] yāni tatrendriyāṇi tairavikalā ahīnendriyā iti ko 'tra virodhaḥ / [021|16-021|17] itarathā hi puruśendriyasyāpi syāt prasaṅgaḥ / [021|17] evaṃ tuvarṇayanti / [021|17-021|18] sta eva tatra ghrāṇajivhendriye na tu gandharasau / [021|18] ātmabhāvamukhena hi ṣaḍāyatane tṛṣṇāsamudācāro na viṣayamukhena / [021|19] puruṣendriye tu maithunasparśamukheneti / tasmātsiddhametadrūpadhātvāptāścaturdaśa dhātava iti / [021|20] ārūpyāptā manodharmamanovijñānadhātavaḥ / [021|21-021|22] rūpavītarāgāṇāṃ tatropapattirato 'tra daśa rūpasvabhāvā dhātavastadāśrrayālambanāśca pañca vijñānadhātāvo na saṃabhavanti // [021|23] kati sāsravāḥ katyanāsravāḥ / ya ete manodharmamanovijñānadhātava uktāḥ [021|24] sāsravānāsravā ete trayaḥ [021|25] ye mārgasatyāsaṃskṛtasaṃghṛhītāste 'nāsravā anye sāsravāḥ / [021|26] śeṣāstu sāsravāḥ // vakk_1.31 // [022|01] pañcadaśa dhātavaḥ śeṣāstvekāntasāsravāḥ // [022|02] kati savitarkāḥ savicārāḥ katyavitarkā vicāramātrāḥ katyavitarkā avicārāḥ / [022|03] savitarkavicārā hi pañca vijñānadhātavaḥ / [022|04] nityamete vitarkavicārābhyāṃ saṃprayuktāḥ / avadhāraṇārtho hiśabdaḥ / [022|05] antyāstrayastriprakārāḥ [022|06] manodhāturdharmadhāturmanovijñānadhātuścāntyāḥ ete trayastriprakārāḥ / [022|06-022|08] tatra manodhāturmanovijñānadhātuḥ saṃprayuktaśca dharamadhāturanyatra vitarkavicārābhyāṃ kāmadhātau prathame ca dhyāne savitarkāḥ savicārāḥ / [022|08] dhyānāntare 'vitarkā vicāramātrāḥ / [022|08-022|09] dvitīyāddhyānāt prabhṛtyābhavāgrādavitarkā avicārāḥ / [022|09-022|10] sarvaścāsaṃprayukto dharmadhāturdhyānātare aca vicāraḥ / [022|10-022|11] vitarkastū nityamaviatarko vicāramātro dvitīyavitarkābhāvāt vicārasaṃprayogācca / [022|11] kāmadhātau prathame dhyāne vicāra eṣu triprakāreṣu nāntarbhavati / [022|11-022|12] sa kathaṃ vaktavyaḥ / [022|12] avicāro vitarkamātaraḥ / dvitīyavicārābhāvāt vitarkasaṃprayogācca / [022|13] ata evocyate "syuḥ savitarkasavicārāyāṃ bhūmau dharmāścatuḥprakārāḥ / [022|14] savitarkāḥ savicārā vicāravitarkavarjyāḥ saṃprayuktāḥ / [022|14-022|15] avitarko vicāramātro vitarkaḥ / [022|15] avitarkā avicārā asaṃprayuktāḥ / avicāro vitarkamātro vicāra" iti / [022|16] śeṣā ubhayavarjitāḥ // vakk_1.32 // [022|17] daśa rupiṇo dhātavaḥ śeṣā nityamavitarkā avicārā asaṃprayogitvāt // [022|18] yadi pañca vijñānakāyāḥ savitarkāḥ savicārāḥ kathamavikalpakā ityucyante / [022|19] nirūpaṇānusmaraṇavikalpenāvikalpakāḥ / [022|20] trividhaḥ kila vikalpaḥ / svabhāvābhinirūpaṇānusmaraṇavikalpaḥ / [022|20-022|21] tadeṣāṃ svabhāvavikalpo 'sti / [022|21] netarau / tasmādavikalpakā ityucyante / [022|21-022|22] yathā ekapādako 'śvo 'pādaka iti / [022|22] tatra svabhāvavikalpo vitarkaḥ / sa caitteṣu paścānnirdekṣyate / [022|22-022|23] itarau punaḥ kiṃsvabhāvau / [022|23] yathākramaṃ [022|24] tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī // vakk_1.33 // [022|25] manovijñānasaṃprayuktā prajñā mānasītyucyate / asamāhitā vyagretyucyate / [022|25-022|26] sā hyabhinirūpaṇāvikalpaḥ / [022|26] mānasyeva sarvā smṛtiḥ samāhitā cāsamāhitā cānusmaraṇavikalpaḥ / [022|27] kati sālambanāḥ katyanālambanāḥ / [023|01] sapta sālambanāścittadhātavaḥ [023|02-023|03] cakṣuḥśrotraghrāṇajihvākāyamanovijñānadhātavo manodhātuśca ete sapta cittadhātavaḥ sālambanā viṣayagrahaṇāt / [023|04-021|04] ardhaṃ ca dharmataḥ / [023|05] sālambanaṃ yaccaitasikasvabhāvam / [023|05-023|06] śeṣā daśa rūpiṇo dhātavo dharmadhātupradeśaścāsaṃprayuktako 'nālambanā it isiddham / [023|07] katyupāttāḥ katyanupāttāḥ / [023|08] navānupāttāḥ / [023|09] katame nava / ye sapta sālambanā uktāḥ aṣṭamaṣyārdhena sārdham / [023|10] te cāṣṭau śabdaśca [023|11] ime te navānupāttāḥ / sapta cittadhātavo dharmadhātuḥ śabdadhātuśca / [023|12] anye nava dvidhā // vakk_1.34 // [023|13-013|13] upāttā anupāttāśca / [023|13] tatra cakṣuḥśrotraghrāṇajihvākāyāḥ pratyutpannā upāttāḥ / [023|14] atītānāgatā anupāttāḥ / [023|14-023|15] rūpagandharasaspraṣṭavyadhātavaḥ pratyutpannā indriyāvinirbhāgiṇa upāttāḥ / [023|15-023|16] anye 'nupāttāstadyathā mūlavarjeṣu keśaromanakhadanteṣu viṇmūtrakheṭasiṃghāṇakaśeṇitādiṣu bhūmyudakādiṣu ca / [023|16] upāttamiti ko 'rthaḥ / [023|16-023|17] yaccittacaittairadhiṣṭhānabhāvenopiagṛhītamanugrahopaghātābhyāmanyonyānuvidhānāt / [023|17] yalloke sacetanamityucyate / [023|18] kati dhātavo bhūtasvabhāvāḥ kati bhautikāḥ / [023|19] spraṣṭavyaṃ dvividhaṃ [023|20] bhūtāni bhautikaṃ ca / tatra bhūtāni catvāri / bhautikaṃ ślakṣṇatvādi saptavidham / [023|21] bhūteṣu bhavatvāt / [023|22] śeṣā rūpiṇo nava bhautikāḥ / [023|23] pañcendriyadhātavaśca catvāro viṣayāḥ / ete nava dhātavo bhautikā eva / [023|24] dharmadhātvekadeśaśca [023|25] avijñaptisaṃjñako bhautikaḥ / [023|25-024|01] śeṣāḥ cittadhātavo dharmadhātuścāvijñaptivarjyo nobhayathā / [024|01-023|01] "bhūtamātraṃ daśāyatanānī"ti bhadantbduddhadevaḥ / [024|01-024|02] tacca naivaṃ bhūtānāṃ catuṣṭva khakkhaṭādilakṣaṇāvadhāraṇāt sūtre / [024|02] teṣāṃ spraṣṭavyatvāt / [024|02-024|03] na hi kāṭhinyādīni cakṣurādibhirgṛhyante nāpi varṇādayaḥ kāyendriyeṇa / [024|03-024|05] uktaṃ ca sūtre "cakṣurbhikṣo ādhyātmikamāyatanaṃ catvāri mahābhūtānyupādāya rūpaprasādo arupyanidarśanaṃ saprataighaṃ evaṃ yāvat kāyaḥ [024|05-024|06] rūpāṇi bhikṣo bāhyamāyatanaṃ catvāri mahābhūtānyupādāyarupi sanidarśanaṃ sapratigham / [024|06-024|07] śabdo bhikṣo bāhyamāyatanaṃ catvāri mahābhūtānyupādāya rupyanidarśanaṃ sapratigham / [024|07] evaṃ gandharasāḥ / [024|07-024|08] spraṣṭavyāni bhikṣo bāhyamāyatanaṃ catvāri mahābhūtāni catvāri mahābhūtānyupādāya rūpyanidarśanaṃ sapratighami"ti / [024|09] spraṣṭrvyāyatanikadeśenaiva bhūtānāṃ saṃgrahāccheṣaṃ na bhūtānīti spaṣṭamādarśitam / [024|09-024|10] yattarhi sūtre uktaṃ "yaccakṣuṣi maṃsapiṇḍe khakkhaṭaṃ kharagatami"ti [024|10-024|11] tenāvinirbhadivarttino maṃsapiṇḍsyaiṣa upadeśaḥ / [024|11-024|12] ṣaḍdhāturayaṃ bhikṣo puruṣa"iti garbhavakrāntau maulasattvadravyasaṃdarśanārtham / [024|12] punaḥ ṣaṭsparśyatanavacanāccaittābhāvaprasaṅgācca / [024|12-024|13] na ca yuktaṃ cittameva caittā ityabhyupetum / [024|13-024|14] "saṃjñā ca vedanā ca caitasika eṣa dharmaścittānvayāccittaniśrita'; iti sūtre vacanātsarāgacittādi vacanācca / [024|15] tasmācyathoktaṃ dhātūnaṃ bhūtabhautikatvam / [024|16] kati saṃcitāḥ katyasaṃcitāḥ / [024|17] saṃcitā daśa rūpiṇaḥ // vakk_1.35 // [024|18] pañcendriyadhātavaḥ pañca viṣayāḥ saṃcitāḥ / [024|18-024|19] paramāṇusaṃghātatvāt śeṣā na saṃcitā iti siddhaṃ bhavati // [024|20-024|21] aṣṭādaśānaṃ dhātūnāṃ kaśchīnatti kaśiciādyate ko dahati ko dahyate kastulayati kastulyate / [024|22] chinatti cchidyate caiva bāhyaṃ dhātue catuṣṭayam / [024|23] rūpagandharasaspraṣṭavyākhyaṃ paraśudārvādisaṃjñakam / chedo nāma ka eṣa dharmaḥ / [024|23-024|24] saṃbandhotpādinaḥ saṃghātasrotaso vibhaktotpādanam / [024|24] na kāyendriyādīni cchidyante / [024|24-024|25] niravaśeṣāṅgacchede tadadvaidhīkaraṇāt / [024|25] na hīndriyāṇi dvidhā bhavanti / [024|25-024|26] chinnasyāṅgasya nirindriyatvāt / [024|26] na cāpi cchindanti / maṇiprabhāvadandhatvāt / [024|26-024|27] yathā cchinattī cchiyate caiva bāhyaṃ dhātucatuṣṭayam / [025|01] dahyate tulayatyevaṃ [025|02] tadeva dahyate tadeva tulayati / nendriyāṇyacchatvānmaṇiprabhāvat / na śabda ucheditvāt / [025|03] vivādo dagdhṛtulyayoḥ // vakk_1.36 // [025|04] kecidāhuḥ tadeva dhātucatuṣṭayaṃ dāhakaṃ tulyaṃ ca [025|04-025|05] kecidāhustejodhātureva dagdhā gurutvameva ca tulyamiti / [025|06-025|07] kati vipākajāḥ dhātavaḥ katyaupacayikāḥ kati naihṣyandikāḥ kati dravayuktāḥ kati kṣaṇikāḥ / [025|07] āha / [025|08] vipākajaupacayikāḥ pañcādhyātmaṃ / [025|09-025|10] adhyātmaṃ tāvat pañca dhātavaḥ cakṣurādayo vipākajāścaupacayikāśca / [025|10] naiḥṣyandikā na santi / tadvyatiriktaniṣyandābhāvāt / [025|10-025|11] tatra vipākahetorjātāḥ vipākajāḥ / [025|11] madhyapadalopāt gorathavat / [025|11-025|12] phalakālaprāptaṃ vā karma vipāka ityucyate / [025|12] vipacyata iti kṛtvā / tasmājjātā vipākajāḥ / [025|12-025|13] phalaṃ tu vipaktireveti vipākaḥ / [025|13] bhavatu phalahetau phalopacāro yathā phale hetūpacāraḥ / [025|13-025|14] "ṣaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyam"iti / [025|14-025|15] āhārasaṃskārasvapnasamādhiviśeṣairupacitā aupacayikāḥ / [025|15] brahṃacaryeṇa cetyeke / anupaghātamātraṃ tu tena syānnopacayaḥ / [025|15-025|16] vipākasantānasyopacayasantānaḥ pratiprākāra ivārakṣā / [025|16-025|17] śabda aupacayiko naiḥṣyandikaścāsti / [025|18] vipākajaḥ / [025|19] na śabdaḥ [025|20] kiṃ kāraṇam / īhātaḥ pravṛtteḥ / [025|20-025|21] yattarhi prajñaptiśāstre uktaṃ "pāruṣyavirateḥ subhāvitatvād brahmasvaratā mahāpuruṣalakṣaṇaṃ nirvartta iti / [025|21] tṛtīyā 'sau paraṃparetyeke / [025|22] karmabhyo hi bhūtāni bhūtebhyaḥ śabdaḥ iti / pañcamyasau paraṃparetyapare / [025|22-025|24] karmabhyo hi vipākajāni mahābhūtāni tebhyaścaupacayikāni tebhyo naiḥṣyandikāni tebhyaḥ śabda iti / [025|24-025|25] evam tarhi śāhī hikyapi vedanā karmajabhūtasaṃbhūtatvānna vipākaḥ prapnoti / [025|25] yadi śabdavad yuktivirodhaḥ syāt / [025|26] apratighā aṣṭau naiḥṣyandikavipoākajāḥ // vakk_1.37 // [025|27] katame 'ṣṭau / sapta cittadhātavo dharmadhātuśca / naiḥṣyandikāḥ sabhāgasarvatragahetujanitāḥ / [026|01] vipākajā vipākahetujanitāḥ / aupacayikā na santyapratighānāṃ sañābhāvāt / [026|02] tridhā 'nye [026|03] anye catvāraḥ śeṣā rūparasagandhaspraṣṭavyadhātavaḥ / [026|03-026|04] te vipākajā apyaupacayikā api naiḥṣyandrikā api / [026|05] dravyavānekaḥ [026|06] asaṃskṛtaṃ hi sāratvād dravyam / tacca dharmadhātāvastyato dharmadhātureko dravyayuktaḥ / [026|07] kṣaṇikāḥ paścimāstrayaḥ / [026|08] manodhāturdharmadhāturmanovijñānadhātuśca pāṭhakrameṇa paścimāḥ / [026|08-026|09] te prathamānāsrave duḥkhe dharmajñānakṣāntikalāpe kṣaṇamekamanaiḥṣyandikā bhavantyataḥ kṣaṇikā ityucyante / [026|09-026|10] anyasaṃbhūtasaṃskṛto nāsti kaścidanaiḥṣyandikaḥ / [026|10-026|11] tatra duḥkhe dharmajñānakṣāntisaṃprayuktaṃ cittaṃ manodhāturmanovijñānadhātuśca / [026|11] śeṣāstatsahabhuvo dharmadhātuḥ // [026|12-025|12] idaṃ vicāryate / [026|12-026|13] yaścakṣurdhātunā 'samanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunā 'pi saḥ / [026|13] yo vā cakṣurvijñānadhātunā cakṣurdhātunā 'pi saḥ / āha / [026|14] cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca // vakk_1.38 // [026|15] pṛthak tāvat syāccakṣurdhātunā na cakṣurvijñānadhātunā / [026|15-026|16] kāmadhātau krameṇa cakṣurindriyaṃ pratilabhamānaḥ / [026|16] ārupyadhātucyutaśca dvitīyādiṣu dhyāneṣūpapadyamānaḥ / [026|16-026|17] syāccakṣurvijñānadhātunā na cakṣurdhātunā / [026|17-026|18] dvitīyādidhyānopapannaścakṣurvijñāna saṃmukhīkurvāṇastatpracyutaścādhastādupapadyamānaḥ / [026|18-026|19] sahāpi syādubhayena samanvāgamaṃ pratilabhate / [026|19] ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ / nobhayena / [026|20] etānākārān sthāpayitvā / yaścakṣurdhātunā samanvāgataścakṣurvijñānadhātunā 'pi saḥ / [026|21] catuṣkoṭikaḥ / prathamā koṭirdvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānāsaṃmukhīkurvāṇaḥ / [026|22] dvitīyā kāmadhātāvalabdhavihīna cakṣuḥ / [026|22-026|23] tṛtīyā kāmadhātau labdhāvihīnacakṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaśca paśyan / [026|23-026|24] catuṛthyetānākārān sthāpayitvā / [026|24-026|25] evaṃ cakṣurdhāturūpadhātvoścakṣurvijñānarūpadhātvośca pratilambhasamanvāgamau yathāyogamabhyūhitavyau / [026|25] etasya prasaṅgasya samuccayārthaścaśabdaḥ sahāpi ca iti / [027|01] katyādhyātmikā dhātavaḥ kati bāhyāḥ / [027|02] dvādaśādhyātmikāḥ [027|03] katame dvādaśa / [027|04] hitvā rūpādan [027|05] ṣaḍ vijñānāni ṣaḍāśrayā ityete dvādaśa dhātava ādhyātmakāḥ / [027|05-027|06] rūpādayastu ṣaḍ viṣayadhātavo bāhyāḥ / [027|06] ātmanyasati kathamādhyātmikaṃ bāhyaṃ vā / [027|06-027|07] ahaṅkārasanniśrayatvāccittamātmetyupacaryate / [027|08] "ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ" [027|09-026|09] ityuktam / [027|09] cittasya cānyatra damanamuktaṃ bhagavatā / [027|10] "cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham" iti / [027|11] ata ātmabhūtasya cittasyāśrayabhāvena pratyāsannatvāt / [027|11-027|12] cakṣurādīnāmādhyātmikatvaṃ rūpādīnāṃ viṣayabhāvād bāhyatvam / [027|12-027|13] evam tarhi ṣaḍ vijñānadhātava ādhyātmikā na prāpnuvanti / [027|13] na hyete manodhātutvamaprāptāścittasyāśrayībhavanti / [027|13-027|14] yadā tadā ta eva te bhavantīti lakṣaṇaṃ nātibarttante / [027|14-027|15] anyathā hi manodhāturatīta eva syānnānāgatapratyutpannaḥ / [027|15] iṣyante cāṣṭādaśa dhātavastraiyadhvikāḥ / [027|15-027|16] yadi cānāgatapratyutpannasya vijñānasya manodhātulakṣaṇaṃ na syāt atīte 'pyadhvani manodhāturna vyavasthāpyeta / [027|17] nahi lakṣaṇasyādhvasu vyabhicāro 'stīti // [027|18] kati dhātavaḥ sabhāgāḥ kati tatsabhāgāḥ / ekāntena tāvat [027|19] dharmasaṃjñakaḥ / [027|20] sabhāgaḥ [027|21-027|22] yo hi viṣayo yasya vijñānasya niyato yadi tatra tadvijñānamutpantaṃ bhavatyutpattidharmi vā evaṃ sa viṣayaḥ sabhāga ityucyate / [027|22-027|23] na ca so 'sti kaściddharmadhāturyatra nānantaṃ manovijñānamutpannamutpatsyate vā / [027|23-027|24] tathā hi sarvāryapudgalānāmidaṃ cittamavaśyamutpadyate "sarvadharmā anātmāna" iti / [027|14-027|25] tasya ca svabhāvasahabhūnirmuktāḥ sarvadharmā ālambanam / [027|25-027|26] sa punaścittakṣaṇo 'nyasya cittakṣaṇasyālambanamiti dvayoḥ kṣaṇayoḥ sarvadharmā hyālambanaṃ bhavanti / [027|26] tasmād dharmadhātuarnityaṃ sabhāgaḥ / [027|27] tatsabhāgāśca śeṣāḥ [027|28] sabhāgaśceti caśabdaḥ / ko 'yaṃ tatsabhāgo nāma / [028|01] yo na svakarmakṛt // vakk_1.39 // [028|02] uktaṃ bhavati yaḥ svakarmakṛt sa sabhāga iti / [028|02-028|03] tatra yena cakṣuṣā rūpāṇyapaśyat paśyati drakṣyati vā taducyate sabhāgaṃ acakṣuḥ / [028|03-028|04] evaṃ yāvanmanaḥ svena viṣayakāritreṇa vaktavyam / [028|04] tatsabhāgaṃ cakṣuḥ kāśmīrāṇāṃ caturvidham / [028|04-028|05] yad dṛṣṭvā rūpāṇi niaruddhaṃ nirudhyate nirotsyate vā yaccānutpattidharmi / [028|05-028|06] pāścāttyānāṃ punaḥ pañcavidham / [028|06] tadevānutpattidharmi dvidhā kṛtvā vijñānasamāyuktaṃ cāsamāyusktaṃ ca / [028|07] evaṃ yāvat kāyo veditavyaḥ / manastvanutpattidharmakameva tatsabhāgam / [028|07-028|08] rūpāṇi ca yāni cakṣuṣā 'paśāyat paśyati drakṣyati vā tāni sabhāgāni / [028|08] tatsabhāgāni caturvidhāni / [028|09] yānyadṛṣṭānyeva niruddhāni nirudhyante nirutsyante vā yāni cānutpattidharmīṇi / [028|09-028|10] evaṃ yāvat spraṣṭavyāni / [028|10] svendriyakāritreṇa sabhāgatatsabhāgāni veditavyāni / [028|10-028|11] yadekasya cakṣuḥ sabhāgaṃ tatsarveṣām / [028|11] evaṃ tatsabhāgamapi / [028|110-02811] tatha yāvanmanaḥ / [028|11-028|12] rūpaṃ tu yaḥ paśyati tasya sabhāgaṃ yo na paśyati tasya tatsabhāgam / [028|12] kiṃ kāraṇam / [028|12-028|13] asti hi saṃbhavo yadrūpamekaḥ paśyati taddhavo 'pi paśyeyuryathā candranaṭmallaprekṣāsu / [028|13-028|14] natu saṃbhavo 'sti yadekena cakṣuṣā dvau paśyetām / [028|14] ato 'syāsādhāraṇatvādekasantānavaśena vyavasthānam / [028|15] rūpasya tu sādhāraṇatvāt anekasantānavaśena / [028|15-028|16] yathā raupamevaṃ śabdagandharasaspraṣṭavyadhātavo veditavyāḥ / [028|16] bhavatu śabda evam / [028|16-028|18] gandhādayastu ya ekena gṛhyante na te 'nyena prāptagṛhaṇādityasādhāraṇatvādeṣāṃ cakṣurādivadatideśo nyāyyaḥ / [028|18] astyetadevamapi tveśāmapi saṃbhavaṃ prati sādhāraṇatvam / [028|18-028|19] asti hyeṣa saṃbhavo ya eva gandhādaya ekasya ghrāṇādivijñānamutpādayeyusta evānyeṣāmapi / [028|20] na tvevaṃ cakṣurādayaḥ / tasmāndeṣāṃ rūpādivadatideśaḥ / [028|20-028|21] cakṣurvijñānādīnāṃ sabhāgatatsabhāgatvamutpattyanutpattidharmitvādyathā manodhātoḥ / [028|22] sabhāga iti ko 'rthaḥ / [028|22-028|23] indriyaviṣayavijñānānāmanyonyabhajanaṃ kāritrabhajanaṃ vā bhāgaḥ / [028|23] sa eṣāmastīti sabhāgaḥ / sparśasamānakāryatvādvā / [028|23-028|24] ye punarasabhāgāste teṣā sabhāgānāṃ jātisāmānyena sabhāgatvāt tatsabhāgāḥ / [028|25] kati dhātavo darśanaheyāḥ kati bhāvanāheyāḥ katyaheyāḥ / rūpiṇastāvat [028|26] daśa bhāvanayā heyāḥ pañca ca [028|27] vijñānadhātavaḥ / [028|28] antyāstrayastridhā / [028|29] manodhāturdharmadhāturmanovijñānadhātuśca / ete trayo dhātavaḥ pāṭhānupūrvyā 'ntyāstriprakārāḥ / [029|01] aṣṭāśītyanuśayāḥ tatsahabhuvastatpraptayaśāca sānucarā daṛśanaheyāḥ / [029|01-029|02] śeṣāḥ sāsravā bhāvanāheyāḥ / [029|02] anāsravā aheyāḥ / [029|02-029|03] nanu cānyadapi darśanaprahātavyamasti pṛthagjanatvamāpāyikaṃ ca kāyavākkarma / [029|03-029|04] āryamārgavirodhitvāt na tad daṛśanaprahātavyam / [029|04] eṣa hi saṃkṣepaḥ / [029|05] na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaḍaḍtḥajaṃ [029|06] nāsti kiñcidakliṣṭaṃ darśanaprahātavyaṃ nāpi rūpam / [029|06-029|07] akliṣṭavyākṛtaṃ ca pṛthagjanatvam / [029|07] samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāmat rūpaṃ kāyavākkarma / [029|08] tasmānna darśanaprahātavyam / [029|08-029|09] satyeṣva vipratipatterduḥkhe dharmajñānakṣāntau prthagjanatvaprasaṅgācca / [029|10] nāpyaṣaṣṭajam // vakk_1.40 // [029|11] ṣaṣṭhamucyate mana āyatanam / [029|11-029|12] tasmādanyatra jātamaṣaṣṭhajaṃ pañcendriyajaṃ ca yattadapi nāsti darśnaprahātavyam // [029|13] aṣṭādaśānāṃ dhātūnāṃ kati dṛṣṭiḥ kati na dṛṣṭiḥ / [029|14] cakṣuśca dharmadhātośca pradeśu dṛṣṭiḥ [029|15] katamaḥ sa ityāha [029|16] aṣṭadhā / [029|17-029|18] pañca satkāyadṛṣṭyādikā dṛṣṭayaḥ laukikī samyag dṛṣṭiḥ śaiṅkṣī dṛṣṭiraśaikṣī dṛṣṭirityayamaṣṭaprakāro dharmadhāturdṛṣṭi ravraśiṣṭo na dṛṣṭiḥ / tatra satkāyadṛṣṭyādīnāmanuśāyanirdeśe nirddeśaḥ prāptakālo bhaviṣyati / [029|19-029|20] laukikī punaḥ samyagdṛṣṭirmanovijñānasaṃprayuktā kuśalasāsravā prajñā / [029|20-029|21] śaikṣasyanāsravā dṛṣṭiḥ ṣaikṣī aśaikṣasya akśaikṣī / [029|21-029|22] sameghāmegharatrindivarūpadarśanavat kliṣṭākliṣṭalaukikīśaikṣyaśaikṣībhirdṛṣṭibhirdharmadarśanam / [029|22] atha kasmāllaudikī samyagdṛṣṭirmanovijñānasaṃprayuktaivocyate / [029|23] yasmāt / [029|24] pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt // vakk_1.41 // [029|25] santīrikā hi dṛṣṭirupadhyānapravṛttattvāt / na caivaṃ pañcavijñānasahājā prajñā / [030|01] tasmādsau na dṛṣṭiḥ / ata eva cānyā 'pi kliṣṭā 'kliṣṭā vā prājñā na dṛṣṭiḥ / [030|02] cakṣuridānīmasantīrakatve kathaṃ dṛṣṭiḥ / rūpālocanārthena / yasmāt [030|03] cakṣuḥ paśyati rūpāṇi [030|04] yadi cakṣuḥ paśyedanyavijñānasamaṅgino 'pi paśyet / na vai sarvaṃ cakṣuḥ paśyati / kiṃ tarhi / [030|05] sabhāgaṃ [030|06] savijñānakaṃ yadā bhavati tadā paśyatyanyadā neti / [030|06-030|07] evam tarhi tadeva cakṣurāśritam vijñānaṃ paśyatītyastu / [030|08] na tadāśritam / [030|09] vijñānaṃ [030|10] paśyatīti śasyamavijñātum / kiṃ kāraṇam / [030|11] dṛśyate rūpaṃ na kilāntaritaṃ yataḥ // vakk_1.42 // [030|12] yasmāt kila rūpaṃ kuḍyādivyavahitaṃ na dṛśyate / [030|12-030|13] yadi hi vijñānaṃ paśyettassyāpratighatvāt kuḍyādiṣu pratighāto nāsti ityvāṛtamapi rūpaṃ paśyet / [030|13-030|14] naiva hāvṛte cakṣurvijñānamutpadyata ityanutpannaṃ kathaṃ drakṣyati / [030|14] kiṃ khalu notpadyate / [030|14-030|16] yasya tu cakṣuḥ paśyati tasya cakṣuṣaḥ saparatighatvādvyayavahite vṛttyabhāva iti vijñānasyānutpatti rāśrayeṇaika viṣayapravṛttatvāt yujyate / [030|16-030|17] kiṃ nu vai cakṣuḥ prāptaviṣayaṃ kāyendriyavat yata āvṛtaṃ na paśyet / [030|17] sapratighatvāt / [030|17-030|18] kācābhrapaṭalasphaṭikāmbubhiścāntaritaṃ kathaṃ dṛśyate / [030|18] sapratighatvāccakṣuṣa āvṛtasya rūpasyādarśanam / [030|19] kiṃ tarhi / [030|19-030|20] yatrālokasyāpratibandha āvṛte 'pi rupe tatropapadyata eva cakṣurvijñānam / [030|20-030|21] yatra tu pratibandhastatra notpadyata ityanutpannatvādāvṛtaṃ nekṣyate / [030|21] yattarhi sūtra uktaṃ "cakṣuṣā rūpāṇi dṛṣṭve"ti / [030|21-030|22] tenāśrayeṇetyayamatrābhisandhiryathā "manasā dharmān vijñāye" tyāha / [030|22-030|23] na ca mano dharmān vijānāti / [030|23] atītatvāt / kiṃ tarhi / manovijñānam / [030|23-030|24] āśritakarma vā āśrayasyopacaryate / [030|24] yathā mañcāḥ krośantīti / [030|24-030|25] yathā ca sūtra uktaṃ "cakṣurvijñeyāni rūpāṇīṣṭāni kāntāni"ti / [030|25] na ca tāni cakṣuṣā vijñāyante / [030|25-030|27] uktaṃ ca sūtre "cakṣurbrāhmaṇa dvāraṃ yāvadeva rūpāṇāṃ darśanāya" ityato gamyate cakṣuṣā dvāreṇa vijñānaṃ paśyatīti / ś [030|27] darśane tatra dvārākhyā / nahyetadyujyate / cakṣurdārśanaṃ arūpāṇāṃ darśnāyeti / [031|01] yadi vijñānaṃ kpaśyati ko vijānāti kaścānayorviśeṣaḥ / [031|01-031|02] yadeva hi rūpasya vijñānaṃ tadevāsya darśnamiti / [031|02-031|03] tadyathā kācit prajñā paśyatītyapyucyate prajānātītyapyevaṃ kiñcidvijñānaṃ paśyatītyapyucyāte vijānātītyapi / [031|03] anye punarāhuḥ / [031|03-031|04] "yadi cakṣuḥ paśyati kartṛbhūtasya cakṣuṣaḥ kā 'nyā dṛśikriye"ti vaktavyam / [031|04] tadetadacodyam / [031|04-031|05] yadi hi vijñānaṃ vijānātītīṣyate / [031|05] na ca tatra kartṛkriyābhedaḥ / evamatrāpi / [031|05-031|06] apare punarbruvate / [031|06-031|07] "cakṣurvijñānaṃ darśanaṃ tasyāśrayabhāvāccakṣuḥ paśyatītyucyate / [031|07] yathā nādasyāśrayabhāvāt ghaṇṭā nadatītyucyate" iti / [031|07-031|08] nanu caīvaṃ vijñānasyāśrayabhāvācakṣurvijānātīti prāpnoti / [031|08] na prāpnoti / [031|08-031|09] tadvijñānaṃ darśanamiti ruḍhaṃ loke / [031|09] tathā hi tasminnutpanne rūpaṃ dṛṣṭamityucyate na vijñātam / [031|09-031|10] vibhāṣāyāmapyuktaṃ "cakṣuḥ saṃpraptaṃ cakṣurvijñānānubhūtaṃ dṛṣṭamityucyata" iti / [030|10-031|11] tasmāccakṣuḥ paśyatītyevocyate na vijānātīti / [031|11] vijñānaṃ tu sānnidhyamātreṇa rūpaṃ vijānātītyucyate / [031|12] yathā sūryo divasakara iti / atra sautrāntikā āhuḥ / kimidamākāśaṃ khādyate / [031|13] cakṣurhi pratītya rūpāṇi cotpadyate cakṣurvijñānam / tatra kaḥ paśyati ko vā dṛśyate / [031|14] nivryāpāraṃ hīdaṃ dharmamātraṃ hetuphalamātraṃ ca / [031|14-031|15] tatra vyavahārārthaṃ cchandata upacārāḥ kriyante / [031|15] cakṣuḥ paśyati vijñānaṃ vijānātīti nātrābhiniveṣṭavyam / [031|15-031|16] uktaṃ hi bhagavatā "janapadaniruktiṃ nābhiniviśeta saṃjñāṃ ca lokasya nābhidhāvedi"ti / [031|16-031|17] eṣa tu kāśmīravaibhāṣikāṇāṃ siddhāntaḥ / [031|17-031|18] cakṣuḥ paśyati śrotraṃ śṛṇoti ghrāṇaṃ jighrati jihvā āsvādayati kāyaḥ spṛśati mano vijānātīti / [031|19] tadyadi cakṣuḥ paśyati kimekena cakṣuṣā rūpāṇi paśyatyāhosvidubhābhyām / [031|20] nātra niyamaḥ / [031|21] ubhābhyāmapi cakṣubhuyāṃ paśyati vyaktadarśanāt / [031|22] ubhābhyāmapi cakṣurbhyāṃ paśyatītyābhidhārmikāḥ / [031|22-031|23] tathā hi dvayorvivṛtayoḥ paraiśāuddhataraṃ darāśanaṃ bhavati / [031|23-031|24] ekasmiṃścīnmīlite cakṣuṣi dvitīye cārdhanimīlite dvicandrādigrahaṇaṃ bhavati / [031|24] naikatarānyathībhāvāt / [031|24-031|25] na cāśrayavicchedād vicchedaparasaṅgo vijñānasya deśāpratiṣṭhitatvād raupavaditi / [031|26-031|27] yadi cakṣuḥ paśyati śrotraṃ śṛṇoti yāvanmano vijānāti kimeṣāṃ prāpto viṣaya āhosvidaprāptaḥ / [032|01] cakṣuḥśrotramano 'prāptaviṣayaṃ [032|02] tathā hi dūrādrūpaṃ paśyatyakṣisthamañjanaṃ na paśyati / dūrācchabdaṃ śṛṇoti / [032|02-032|03] sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha dhyāyināṃ nopajāyeta / [032|03] ghrāṇādivat / [032|03-032|04] yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca / [032|04-032|05] kathaṃ tāvadayskānto na sarvamaprāptamayaḥ karṣati / [032|05] prāptaviṣayatve 'pi caitatsamānam / [032|05-032|06] kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā / [032|06-032|07] yathā ca ghrāṇādīnaṃ prāpto viṣayo na tu sarvaḥ / [032|7-03207] sahabhūgandhādyagrahaṇāt / [032|07] evaṃ cakṣuṣo 'pyaprāptaḥ syānna tu sarvaḥ / [032|07-032|08] manastvarūpitvāt prāptumevāśaktam / [032|08] kecit punaḥ śrotraṃ praptāprāptaviṣayaṃ manyayante / [032|09] karṇabhyantare 'pi śabdaśravaṇāt / śeṣaṃ tu ghrāṇajihvākāyākhyam / [032|10] trayamanyathā // vakk_1.43 // [032|11] prāptaviṣayamityarthaḥ / ghrāṇaṃ kathaṃ prāptaviṣayam / nirucchvāsasya gandhāgrahaṇāt / [032|12] keyaṃ prāptirnāma / nirantarotpattiḥ / [032|12-032|13] kiṃ punaḥ paramāṇavaḥ spṛśantyanyonyamāhosvinna / [032|13-031|13] na spṛśantīti kāśmīrakāḥ / [032|13] kiṃ kāraṇam / [032|13-032|14] yadi tāvat sarvānmanā spṛśeyurmiśrībhaveyurdravyāṇi / [032|14] athaikadeśena sāvayavāḥ prasajyeran / [032|15] niravayavāśca paramāṇavaḥ / kathaṃ śabdābhiniśpattirbhavati / [032|15-032|16] ata eva yadi hi spṛśeyurhasto haste 'bhyāhataḥ sajyeto palaścopale / [032|16-032|17] kathaṃ citaṃ pratyāhataṃ na viśīryate / [032|17] vāyudhātusaṃdhāritatvāt / [032|17-032|18] kaścidvāyudhāturvikiraṇāya pravṛtto yathā saṃvarttanyāṃ kaścit saṃdhāraṇāya yathā vivarttanyāmiti / [032|18-032|19] kathamidānīṃ nirantara prāptyā prāptaviṣayaṃ trayamucyate / [032|19] tadevaiṣāṃ niruttaratvaṃ yanmadhye nāsti kiñcit / [032|20] apikhlu saṃghātāḥ sāvayavatvāt spṛśantītyadvīṣaḥ / [032|20-032|21] evaṃ ca kṛtvā 'yamapi grantha upapanno bhavati vibhāṣāyām / [032|21-032|22] kiṃ nu spṛṣṭahetukaṃ spṛṣṭamutpadyate āhosvidaspṛṣṭahetukamiti praśnayitvāha"kāraṇaṃ prati / [032|22-032|23] kadācit spṛṣṭahetukamaspṛṣṭamutpadhate yadā viśīryate / [032|23] kadācidaspṛṣṭahetukaṃ spṛṣṭaṃ yadā cayaṃ gacchati / [033|01] kadācit spṛṣṭahetukaṃ spṛṣṭaṃ yadā cayavatāṃ cayaḥ / [033|01-033|02] kadācidaspṛṣṭahetukamaspṛṣṭaṃ yadā vātāyanaraja" iti / [033|02] yadi paramāṇavaḥ spṛśeyuruttarakṣaṇāvasthānaṃ syāditi bhadantavasumitraḥ / [033|03] na spṛśanti / nirantare tu spṛṣṭasaṃjñeti bhadantaḥ / bhadantamataṃ caiṣṭavyam / [033|04] anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṣvantareṣu gatiḥ kena pratibadhyeta / [033|04-033|05] yataḥ sapratighā iṣyante / [033|05] naca paramāṇubhyo 'nye saṃghātā iti / [033|05-033|06] ta eva te saṃghātāḥ paramāṇavaḥ spṛśyante yathā rūpyante / [033|06-033|07] yadi ca paramāṇordigbhāgabhedaḥ kalpyate spṛṣṭasyāspṛṣṭasya vā sāvayavatvaprasaṅgaḥ / [033|07] no cet spṛṣṭasyāpyaprasaṅgaḥ // [033|08-033|09] kiṃ punarebhiścakṣurādibhirātmaparimāṇatulyasyārthasya grahaṇaṃ bhavatyāśuvṛttyā ca parvatādīnāmalātakrādivadāhosvittulyātulyasya / [033|09-033|10] yāni tāvadetāni prāptaviṣayāṇyuktānyebhiḥ / [033|11] tribhirghrāṇādibhistulyaviṣayagrahaṇaṃ matam / [033|12] yāvanto hīndriyaparamāṇavastāvanto hi viṣayaparamāṇavaḥ sametya vijñānaṃ janayanti / [033|13] cakṣuḥśrotrābhyāṃ tvaniyamaḥ / kadācidalpīyāṃso yadā vālāgraṃ paśyati / [033|13-033|14] kadācit samā yadā drākṣāphataṃ paśyati / [033|14-033|15] kadācit bhūyāṃso yadā mahāntaṃ parvataṃ paśyatyunmiṣitamātreṇa / [033|15] evam śrotreṇa maśakameghādiśabdaśravaṇe ghoṣam / [033|15-033|16] manastvamūrttivadeveti nāsya parimāṇaparicchedaḥ saṃpradhāryate / [033|16] katahaṃ punareṣāṃ cakṣurādīndriyaparamāṇūnāṃ saṃniveśaḥ / [033|17] cakṣurindriyaparamāṇavastāvadakṣitārakāyāmajājīpuṣpavadavasthitāḥ / [033|17-033|18] acchacarmāvacchāditāstu na vikīryante / [033|18-033|19] adharauttaryeṇa piṇḍavadavasthitā ityapare / [033|19] na cānyo 'nyamāvṛṇvanti sphaṭikavadacchatvāt / [033|19-033|20] śrotrendriyaparamāṇavo bhūrjābhyantarāvasthitāḥ / [033|20] ghrāṇendriyaparamāṇavo ghaṭābhyantareṇa śalākāvat / [033|20-033|21] ādyāni trīṇīndriyāṇi mālāvadavasthitāni / [033|21] jihvendriyaparamāṇvo 'rdhacandravat / [033|21-033|22] vālāgramātraṃ kila madhyajivhāyāṃ jihvendriyaparamāṇubhirasphuṭam / [033|22-033|23] kāyendriyaparamāṇavaḥ kāyavadavasthitāḥ / [033|23] strīndriyaparamāṇavo bherīkaṭāhavat / puruṣendriyaparamāṇavo 'ṅguṣṭhavat / [033|24] tatra cakṣurindriyaparamāṇavaḥ kadācit sarve sabhāgā bhavanti kadācittatsabhāgāḥ / [033|24-033|25] kadācideke sabhāgāḥ eke tatsabhāgāḥ / [033|25] evam yāvajjihvendriyaparamāṇavaḥ / [033|25-033|26] kāyendriyaparamāṇavastu sarve sabhāgā na bhavanti / [033|26-033|27] pradīptanarakābhyantarāvaruddhānāmapi hyaparimāṇāḥ kāyendriyaparamāṇavastatsabhāgā bhavanti / [033|27-034|01] sarvaiḥ kila vijñānotpattāvāśrayo viśīryeta / [034|01] na caika indriyaparamāṇurviṣayaparamāṇurvā vijñānaṃ janayati / [034|01-034|02] saṃcitāśrayālambanatvāt pañcānāṃ vijñānakāyānām / [034|02] ata evānidarśanaḥ paramāṇuradṛśyatvāt // [034|03-034|04] ya ime ṣaḍvijñānadhātava uktāścakṣurvijñānaṃ yavanmanovijñānaṃ kimeṣāṃ yatha viṣayo varttamānaḥ pañcānāṃ caramasya trikāla evamāśrayo 'pi / [034|05] netyāha / [034|05-034|-5] kiṃ tarhi / [034|06] caramasyāśrayo 'tītaḥ [034|07] manovijñānadhātoḥ samanantaraniruddhaṃ mana āśrayaḥ / [034|08-034|07] pañcānāṃ sahajaśca taiḥ // vakk_1.44 // [034|09] atītaśceti caśabdaḥ / [034|09-034|10] tatra cakṣurvijñānasya cakṣuḥ sahaja āśārayo yāvat kāyavijñānasya kāyaḥ / [034|10] atītaḥ punareṣāmāśrayo mana ityapyete pañca vijñānakāyā indriyadvayāśrayāḥ / [034|11] ata evocyate "yaścakṣurvijñānasyāśrayabhāvena samanantarapratyayabhāvenāpi sa tasye"ti / [034|12] catuṣkotikaḥ / prathamā kotiścakṣuḥ / dvitīyā samanantarātītaścaitasiko dharmadhātuḥ / [034|13] tṛtīyā samanantarātītaṃ manaḥ / caturthī koṭiruktanirmuktā dharmāḥ / [034|13-034|14] evaṃ yāvat kāyavijñānasya svamindriyaṃ vaktavyam / [034|14] manovijñānasya pūrvapādakaḥ / [034|14-034|15] yastāvadāśrayabhāvena samanantarapratyayabhāvenāpi saḥ / [034|15] syātsamanantarapratyayabhāvena nāśrayabhāvena / [034|15-034|16] samanantarābhyatītaścetasiko dharmadhāturiti / [034|17-034|18] kiṃ punaḥ kāraṇamubhayādhīnāyāṃ vijñānotpattau cakṣurādayaḥ evāśrayā ucyante na rūpādayaḥ / [034|19] tadvikāravikāritvādāśrayāścakṣurādayaḥ / [034|20] dhātava ityadhikāraḥ / [034|20-034|21] cakṣurādīnāṃ hi vikāreṇa tadvijñānānāṃ vikāro bhavatyanugrahopaghātapaṭumandatānuvidhānāt na tu rūpādīnāṃ vikāreṇa tadvikāraḥ / [034|22] tasmāt sādhīyastadadhīnatvat ta evāśrayā na rūpādayaḥ / [034|23-034|24] kiṃ punaḥ kāraṇaṃ rūpādayaśca tairvijñāyante cakṣurvijñānaṃ cocyate yāvanmanovijñānam / [034|24] na punā rūpavijñānaṃ yāvaddharmavijñānamiti / [034|24-034|25] ya ete cakṣurādaya āśrayā eṣām / [034|26] ato 'sādhāraṇatvāddhi vijñānaṃ tairnirucyate // vakk_1.45 // [034|27] kathamasādhāraṇatvam / na hi cakṣuranyasya vijñānasyāśrayībhavitumutsahate / [034|27-034|28] rūpaṃ tu manovijñānasyālambanībhavatyanyacakṣurvijñānasyāpīti / [034|28] evaṃ yāvat kāyo veditavyaḥ / [034|29] tasmādāśrayabhāvādasādhāraṇatvācca vijñānaṃ tenaiva nirdiśyate na rūpādibhiḥ / [034|29-034|30] yathā bherīśabdo yavāṅkura iti / [035|01-035|02] atha yatra kāye sthitaścakṣuṣā rūpāṇi paśyati kiṃ tāni kāyacakṣūrūpavijñānānyekabhūmikānyeva bhavantyāhosvidanyabhūmikānyapi / [035|02] āha / sarveṣāṃ bhedaḥ / [035|03] kāmadhātūpapannasya svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhūmikam bhavati / [035|04-035|05] tasyaiva svāni rūpāṇi prathamadhyānabhūmīni paśyano rūpāṇi trīṇapi tadbhūmikāni / [035|06-035|07] dvitīyadhyānacakṣuṣā svāni rūpoāṇi paśyataḥ kāyarūpe svabhūmike cakṣustadbhūmikaṃ vijñānaṃ prathamadhyāna bhūmikam / [035|07-035|06] prathamadhyānabhūmīni paśyato vijñānarupe tadbhūmike kāyaḥ kāmāvacaraścakṣurdvitīyadyānabhūmikam / [035|08-035|10] dvitīyadhyānabhūmīni paśyataścakṣūarūpe tadbhūmike kāyaḥ kāmāvacaro vijñānaṃ prathamabhūmīkam / [035|10-035|11] evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhumikāni rūpāṇi paśyato yojayitavyam / [035|11-035|12] prathmadhyānopapannasya svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhūmikamadharāṇi paśyataḥ trayaṃ svabhūmikaṃ / [035|12-035|13] dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatastrayaṃ svabhūmikaṃ cakṣustadbhūmikam / [035|13-035|14] kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike rūpāṇyadharāṇi cakṣustadbhūmikam / [035|14-035|15] dvitīyadhyānabhūmīni paśyataścakṣūrūpe tadbhūmike śeṣaṃ svabhūmikam / [035|15] evaṃ tṛtīyadhyānacakṣuṣā yojyam / [035|16-035|17] dvitīyādidhyānopapannasya svaparacakṣurbhyāṃ svaparabhūmikāni rūpāṇi paśyato yathāyogaṃ yojayitavyam / [035|17] ayaṃ tu niyamaḥ / [035|18] na kāyasyādharaṃ cakṣuḥ / [035|19] pañcabhūmikāni hi kāyacakṣūrūpāṇi kāmāvacarāṇi yāvaccaturthadhyānabhūmikāni / [035|20] dvibhūmikaṃ cakṣurvijñānaṃ kāmāvacaraṃ prathamadhyānabhūmikaṃ ca / [035|20-035|21] tatra yadbhūmikaḥ kāyastadbhūmikaṃ cakṣurūrdhvabhūmikaṃ vā cakṣurbhavati na tvadharabhūmikam / [035|21-035|22] yadbhūmikaṃ cakṣustadbhūmikamadharabhūmikaṃ vā rūpaṃ viṣayo bhavati / [035|23] ūdhrvaṃ rūpaṃ na cakṣuṣaḥ / [035|24] na hi kadācidūrdhrvabhūmikaṃ rūpamadhobhūmikena cakṣuṣā draṣṭuṃ śakyate / [035|25] vijñānaṃ ca [035|26] ūrdhva na cakṣuṣo rūpavat / [036|01] asya rūpaṃ tu kāyasyobhe ca sarvataḥ // vakk_1.46 // [036|02] asyetyanantaroktasya cakṣurvijñānasya rūpaṃ sarvato viṣayaḥ ūrdhvamadhaḥ svabhūmau ca / [036|03] kāyasya cobhe rūpavijñāne sarvato bhavataḥ / yathā cecaṃ cakṣuruttaṃ vistareṇa veditavyam [036|04] tathā śrotraṃ [036|05-036|06] "na kāyasyādharaṃ śrotramūrdhvaṃ śabdo na ca śruteḥ / vijñānaṃ cāsya śabdastu kāyasyobhe ca sarvataḥ //"iti [036|07] vistareṇa yojyam / [036|08] trayāṇāṃ tu sarvameva svabhūmikam / [036|09] ghrāṇajihvākāyadhātūnāṃ kāyaviṣayavijñānāni svabhūmikānyeva / [036|09-036|10] ityutsargaviśeṣeṇa kṛtvā punarviśeṣaṇārthamapavāda ārabhyate / [036|11] kāyavijñānamadharasvabhūmi [036|12] kāyaḥ kāyadhātuḥ spraṣṭavyaṃ ca svabhūmikānyeva nityaṃ bhavanti / [036|12-036|13] kāyavijñānaṃ tu keṣāñcit svabhūmikaṃ yathākāmadhātuprathamadhyānopapannāṃ / [036|13-036|14] keṣāñcidadharabhūmikaṃ yathā dvitīyādidhyānopapannānāmiti / [036|15] aniyataṃ manaḥ // vakk_1.47 // [036|16-036|17] kadācit kāyamanovijñānadharmaiḥ samānabhūmikaṃ mano bhavati kadācidūrdhvādhobhūmikam / [036|17-036|19] pañcabhūmike 'pi hi kāye sarvabhūmikāni mana ādīni bhavanti samāpattyupapattikāle yathāyogamiti vistareṇa samāpattinirdeśe kośasthāna etadākhyāyiṣyate / [036|19-036|20] atihahugranthabhāraparihārārthaṃ tu nedānīṃ punarākhyāyate / [036|20] alpaṃ ca prayojanaṃ mahāṃśca śrama iti samāpta ānuṣaṅgikaḥ prasaṅgaḥ / [036|21] idamidānīṃ vicāryate / [036|21-036|22] aṣṭādaśānāṃ cdātūnāṃ ṣaṇṇāṃ ca vijñānānāṃ kaḥ kena vijñeyaḥ / [036|22] āha / [036|23] pañca bāhyā dvivijñeyāḥ [036|24-036|25] rūpaśabagandharasaspraṣṭavyadhātavo yathāsaṃkhyaṃ cakṣuḥśrotraghrāṇajihvākāyavijñānairanubhūtā manovijñānena vijñāyante / [036|25] evamete pratyekaṃ dvābhyāṃ vijñānābhyāṃ vijñeyā bhavanti / [036|26-036|27] śeṣāstrayodaśa dhātavaḥ pañcānāṃ vijñānakāyānāmaviṣayatvādekena manovijñānena vijñeyā ityākhyātaṃ bhavati / [037|01] eṣāmaṣṭādaśānāṃ dhātūnāṃ madhye kati nityāḥ katyanityāḥ / [037|01-037|02] na kaśct sakalo 'sti nityo dhāturapi tu [037|03] nityā dharmā asaṃskṛtāḥ / [037|04] tena dhārmadhātvekadeśo nityaḥ śeṣā anityāḥ / [037|05] katīndriyaṃ kati nendriyam / [037|06] dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ // vakk_1.48 // [037|07] dvāviṃśatirindriyāṇyuktāni sūtre / [037|07-037|11] cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyaṃ manaindriyaṃ strīndriyaṃ puruṣendriyaṃ jīvitendriyaṃ sukhendriyaṃ duḥkhendriyaṃ saumanasyendriyaṃ daurmanasyendraiyaṃ upekṣendriyaṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ smādhīndriyaṃ prajñendariyaṃ anājñātamājñāsyāmīndariyam ājñendriyaṃ ājñātāvīndriyamiti / [037|11-037|12] ābhidhārmikāstu ṣaḍāyatanavyavasthānamādṛtya jīvitendriyānantaraṃ manaindriyaṃ paṭhanti / [037|12] sālambanatvāt / [037|12-037|13] tatra dharmārdhaṃ jīvitendriyādīnyekādaśendriyāṇi trayāṇāṃ ca bhāgo dharmadhātupradeśatvāt / [037|13-037|14] dvādaśānāmādhyātmikānāṃ cakṣurādayaḥ pañca svanāmoktāḥ / [037|14-037|15] sapta cittadhātavo manaindriyaṃ stripuruṣendriye kāyadhātupradeś iti paścād vakṣyati / [037|15-037|16] śeṣāḥ pañca dhātavo dharmadhātupradeśaśca nendriyamiti siddham // [037|17] abhidharmakośabhāṣye dhātunirdeśo nāma [037|18] prathamaṃ kośasthānaṃ samāptam iti / [037|19-037|21] ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat / teṣāṃ ca yo nirhodha evaṃvādīu mahāśramaṇaḥ // [037|22] likhāpitamidaṃ śrīlāmāvākeneti / dvitīyaṃ kośasthānam ===================================================================== [038|02] oṃ namo buddhāya / ===================================================================== [038|03] uktānīndriyāṇi / kaḥ punarindriyārthaḥ / "idi paramaiśvarye" / [038|03-038|04] tasya indantīti indriyāṇi / [038|04] ata ādhipatyārtha indriyārthaḥ / kasya caiṣāṃ kvādhipatyam / [038|05] caturṣvartheṣu pañcānāmādhipatyaṃ [038|06] cakṣuḥśrotrayostāvat pratyekaṃ caturṣvarthevādhipatyam / [038|06-038|07] ātmabhāvaśobhāyāmandhabadhirayorakāntarūpatvāt / [038|07] ātmabhāvaparikarṣaṇe dṛṣṭvā śrutvā ca viṣamaparivarjanāt / [038|08] cakṣuḥśrotravijñānayoḥ sasaṃprayogayorutpattau / [038|08-038|09] rūpadarśanaśabdaśāravaṇayoścāsādhāraṇakāraṇatve / [038|09] ghrāṇajihvākāyānāmātmabhāvaśobhāyāṃ pūrvavat / [038|09-038|10] ātmabhāvaparikarṣaṇe taiḥ kavaḍīkārāhāraparibhogāt / [038|10] ghrāṇādivijñānānāṃ sasaṃprayogāṇāmutpattau / [038|11] gandhaghrāṇarasāsvādanaspraṣṭavyaspaṛśanānāṃ cāsādhāraṇakāraṇatva iti / [038|12] dvayoḥ kila / [038|13] caturṇāṃ [038|14] strīpuruṣajīvitamanaindriyāṇāṃ / dvayorarthayoḥ pratyekamādhipatyam / [038|14-038|15] strī puruśendriyayyostāvatsattvabhedavikalpayoḥ / [038|15] tatra sattvabhedaḥ stri puruṣa iti / [038|15-038|16] sattvavikalpaḥ stanādisaṃsthānasvarācārānyathātvam / [038|16] saṃsleśavyavadānayorityapare / [038|17-038|18] tathā hi tadviprayuktavikalpānāṃ ṣaṇḍha paṇḍakobhayavyañjanānāmasaṃvarānantāryakuāśalamulasamucchedā na bhavanti saṃvaraphalaprāptivairāgyāṇi ceti / [038|19] jīvitendriyasya nikāyasabhāgasaṃbandhasādhāraṇayoḥ / [038|19-038|20] manaindriyasya punarbhavasaṃbandhavaśibhāvānuvarttanayoḥ / [038|20-038|22] tatra punrbhavasaṃbandhe yathoktaṃ "gandharvasya tasmin samaye dvayościttayoranyatarānyataracittaṃ saṃmukhībhūtaṃ bhavatyanunayasahagataṃ vā pratighasahagataṃ ve"ti / [038|22] vaśibhāvānuvarttane yathoktaṃ "cittenāyaṃ loko nīyata" iti vistaraḥ / [038|22-038|23] yat punaḥ sukhādīndriyapañcakaṃ yāni cāṣṭau śraddhādīni teṣāṃ [038|24] pañcakāṣṭānaṃ saṃkleśavyavadānayoḥ // vakk_2.1 // [038|25] ādhipatyaṃ yathākramaṃ pañcānāṃ sukhādīnāṃ saṃkleśe / rāgādīnāṃ tadanuśāyitvāt / [038|25-039|01] śraddhādīnāṃ vyavadāne / [039|01] tai rvyavadāyate / vyavadāne 'pi sukhādīnāmādhipatyamityapare / [039|01-039|02] "yasmāt sukhitasya cittaṃ samādhīyate" / [039|02-039|03] duḥdhupaniṣacchraddhāṣaṇnaiṣkramyāśritāḥ saumanasyādaya iti vaibhāṣikāḥ / [039|03] apare punarāhuḥ / [039|03-039|04] naiva cakṣuḥśrītrābhyāmātmabhāvaparikaṛṣaṇaṃ vijñāya viṣamaparihārāt / [039|04] vijñāne tu tayorādhipatyam / [039|04-039|05] nāpi vijñānādanyadrūpadarśanaṃ śabdaśravaṇaṃ vā 'sti / [039|05] yatastayorasādhāraṇakāraṇatve pṛthagādhipatyaṃ yujyeta / [039|05-039|06] tasmānnaivameṣāmindriyatvam / [039|06] kathaṃ tarhi / [039|07] svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam / [039|08] cakṣurādīnāṃpañcānāṃ svasyasvasyārthasyopalabdhādhipatyam / [039|08-039|09] manasaḥ punaḥ sarvārthopalabdhāvādhipatyam / [039|09] ata etāni ṣaṭ pratyekamindriyam / [039|09-039|10] nanu cārthānāmapyatrādhipatyam / [039|10] nādhipatyam / adhikaṃ hi prabhutvamādhipatyam / [039|10-039|11] cakṣuṣaścakṣūrūpopalabdhāvadhikamaiśvaryam / [039|11-039|12] sarvarūpopalabdhau sāmānyakāraṇatvāttatpaṭumandatādyanuvidhānāccopalabdheḥ / [039|12] na rūpasya / tadvi paryayāt / evaṃ yāvat manaso dharmeṣu yojyam / [039|13] srītva puṃstvādhipatyāttu kāyāt strīpuruṣendriye // vakk_2.2 // [039|14] kāyendriyādeva strīpuruṣendriye pṛthak vyavasthāpyete / nārthantarabhūte / [039|14-039|15] kaścidasau kāyendriyabhāga upastha pradeśo yaḥ strīpuruṣendriyākhyāṃ paratilabhate / [039|15-039|16] yathākramaṃ strītvapuṃstvayyorādhipatyāt / [039|16] tatra strībhāvaḥ striyākṛtiḥ svaraceṣṭā abhiprāyāḥ / [039|16-039|17] etaddhi striyā strītvam / [039|17] puṃbhāvaḥ puruṣākṛtiḥ svaraceṣṭā abhiprāyāḥ / etaddhi puṃsaḥ puṃstvam / [039|18-039|19] nikāyasthitisaṃkleśavyavadānādhipatyataḥ / jīvitaṃ vedanāḥ pañca śraddhādyāścendriyaṃ matāḥ // vakk_2.3 // [039|20] nikāyasabhāgasthitau jīvitendriyasyādhipatyaṃ saṃkleśe vedanānām / [039|20-039|21] tathāhi sukhāyāṃ vedanāyāṃ rāgo 'nuśete duḥkhāyāṃ pratigho 'duḥkhāsukhāyāmavidyetyuktaṃ sūtre / [039|21-039|22] vyavadāne śraddhādīnāṃ pañcānām / [039|22] tathāhi taiḥ kleśāśca viṣkabhyante mārgaścāvāhyate / [039|23] ata ete 'pi pratyekamindriyamiṣṭāḥ / [040|01] ājñāsyā myākhyamājñākhyamājñātāvīndriyaṃ tathā / [040|02] uttarottarasaṃprāptinirvāṇādyādhipatyataḥ // vakk_2.4 // [040|03] pratyekamindrimityupadarśanārthaṃ tathāśabdaḥ / [040|03-040|04] tatrājñāsyāmīndriyasyājñendriyasya prāptāvādhipatyam / [040|04] ājñendraiyasyājñātāvīndriyaprāptau ājñātāvīndriyasya parinirvāṇe / [040|05] nahyavimuktacittasyāsti parinirvāṇamiti / ādiśabdo 'nyaparyāyadyotanārthaḥ / [040|06] katamo 'nyaḥ pāryāyaḥ / darśnaheyakleśaparihāṇam pratyājñāsyāmīndriyasyādhipatyam / [040|07] bhāvanāheyakleāśaprahāṇaṃ pratyājñendriyasya / dṛṣṭadharmasukhavihāraṃ pratyājñātāvīndriyasya / [040|08] vimuktiprītisukhasaṃvedanāditi / [040|08-040|09] ādhipātyādindriyatve 'vidyādīnāmupasaṃkhyānaṃ karttavyam / [040|09-040|10] avidyādīnāmapi hi saṃskārādiṣvādhipatyamata eṣāmapīndriyatvamupasaṃkhyātavyam / [040|10] vāgādīnāṃ ca / vākyāṇipādapāyūpasthānāmapi cendriyatvamupasaṃkhyātavyam / [040|11] vacanādānaviharaṇotsargānandeṣvādhipatyāt / na khalūpasaṃkhyātavyam / yasmādiheṣṭam [040|12-040|13] cittāśrayastadvikalpaḥ sthitiḥ saṃkleśa eva ca / saṃbhāro vyavadānaṃ ca yāvatā tāvadindriyam // vakk_2.5 // [040|14] tatra cittāśrayaḥ ṣaḍindriyāṇi / etacca ṣaḍāyatanaṃ maulaṃ saṭtvadravyam / [040|14-040|16] tasya strīpuruṣavikalpaḥ strīpuruṣendraiyābhyāṃ sthitirjīvitendriyeṇa saṃkleśo vedanā bhiḥ / [040|16] vyavadānasaṃbharaṇaṃ pañcabhirvyavadānaṃ tribhiḥ / [040|16-040|17] ato nāvidyādīnāmindriyatvamiṣṭam / [040|18-040|19] pravṛtterāśrayotpattisthitipratyupabhogataḥ / caturdaśa tathā 'nyāni nivṛtterindriyāṇi vā // vakk_2.6 // [040|20] matavikalpārtho vāśabdaḥ / apare punarāhuḥ / pravṛtteraśrayaḥ ṣaḍindriyāṇi / [040|20-040|21] utpattiḥ strīpuruṣendriye / [040|21] tata utpatteḥ / sthitirjīvitendriyam / tenāvasthānāt / [040|21-040|22] upabhogo vedanābhiḥ / [040|22] ata etāni caturdaśendriyāṇi / tenaiva prakāreṇa nivṛtteranyāni / [040|22-040|23] śraddhadīni hi nivṛtterāśrayāḥ / [040|23-040|24] ājñāsyāmīndriyaṃ prabhavaḥ sthitirājñendriyam upabhoga ājñātāvīndriyeṇetyata etāvantyevendriyāṇi / [040|24] ata eva caīṣāmeṣo 'nukramaḥ / [040|25] vācastu nendriyatvaṃ vacane śikṣāviśeṣāpekṣatvāt / [040|25-040|26] pāṇipādasya cādānaviharaṇādananyatvāt / [040|26-040|27] tadeva hi tadanyathā 'nyatra cotpannamādānaṃ viharaṇaṃ cocyate / [040|27] vināpi ca pāṇipādenādānaviharaṇāduragaprabhṛtīṇām / [040|27-040|28] pāyorapi nendriyatvamutsarge gurudravyasyākāśe sarvatra patanāt / [040|28] vāyunā ca tatpreraṇāt / [041|01] upasthasyāpi nendriyatvamānande strīpuruṣendriyakṛtaṃ hi tat saukhyamiti / [041|01-041|03] kaṇṭhadantākṣivartmaparvaṇāmapi cābhyavaharaṇacarvaṇonmeṣanimeṣākuñcanavikāśana kriyāsvindriyatvaṃ prasajyeta / [041|03-041|04] sarvasya vā kāraṇabhūtasya svasyāṃ kariyāyāmityayukataṃ vāgādīnāmindriyatvam // [041|05] tatra cakṣurādīnāṃ puruṣendriyaparyantānāṃ kṛto nirdeśaḥ / [041|05-041|06] jīvitendriyasya viprayuktatvādviprayukteṣveva karisyate nirdeśaḥ / [041|06] śraddhādīnāṃ caitteṣu kariṣyate / [041|06-041|07] sukhādīnāmājñāsyāmīndriyādīnāṃ ca karttavyaḥ / [041|07] so 'yaṃ kriyate / [041|08] duḥkhendriyamaśātā yā kāyikī vedanā [041|09] aśātetyupadhātikā duḥkhetyarthaḥ / [041|10] sukham / [041|11] śātā [041|12] sukhendriyaṃ kāyikī śāta vedanā / śātetyanugrāhikā sukhetyarthaḥ / [041|13] dhyāne tṛtīye tu caitasī sā sukhendriyam // vakk_2.7 // [041|14] tṛtīye tu dhyāne saiva śātā vedanā caitasī sukhendriyam / [041|14-041|15] nahi tatra kāyikī vedanā 'sti / [041|15] pañcavijñānakāyābhāvāt / [041|16] anyatra sā saumanasyaṃ [041|17-041|18] tṛtīyāddhyānādanyatra kāmadhātau prathame dvitīye ca dhyāne sā caiatasikī śātā vedanā saumanasyendriyam / [041|18-041|19] tṛtīye tu dhyāne prītivītarāgatvāt sukhendriyameva sā na saumanasyendriyam / [041|19] prītirhi saumanasyam / [041|20] aśātā caitasī punaḥ / [041|21] daurmanasyamupekṣā tu madhyā [041|22] naivaśātānāśātā aduḥkhāsukhā vedanā madhyetyucyate / sopekṣendriyam / [041|22-041|23] kiṃ kāyikī caitasikītyāha / [041|24] ubhayī [041|25] kiṃ punaḥ kāraṇamiyamabhisamasyai kamindriyaṃ kriyate / [042|01] avikalpanāt // vakk_2.8 // [042|02] caitasikaṃ hi sukhaduḥkhaṃ prāyeṇa vikalpanādutpadyate na tu kāyikam / [042|02-041|03] viṣayavaśādarhatāmapyutpatteḥ / [042|03] atastayorindriyatvena bhedaḥ / [042|03-042|04] upekṣā tu svarasenāvikalpayata evotpadyate kāyikī caitasikī ce tyekamindriyam kriyate / [042|04-042|05] anyathā ca kāyikam sukhamanugṛhṇātyanyathā caitasikam / [042|05] evam duḥkhamanyathā kāyikamupahantyanyathā caitasikam / [042|05-042|06] upekṣāyāṃ tveṣa vikalpo nāstyata upekṣaṇaṃ pratyavikalpanādabhedaḥ / [042|07] dṛgbhāvanā 'saikṣapathe nava trīṇi [042|08] manaḥ sukhasaumanasyopekṣāḥ sraddhādīni ca pañca / [042|08-042|09] tāni navendriyāṇi triṣu mārgeṣu trīṇīndriyāṇyucyante / [042|09-042|10] darśanamārge anājñātamājñāsyāmīndriyaṃ bhāvanāmārge ājñendriyam aśaikṣamārge ājñātāvīndriyamiti / [042|10] kiṃ kāraṇam / [042|10-042|11] darśanamārge hyanājñātamājñātuṃ pravṛttaḥ / [042|11-042|12] bhāvanāmārge nāstyapūrvamājñeyaṃ tadeva tvājānāti śeṣānuśayaprahāṇārtham / [042|12] aśaikṣamārge tvājñātmityavagama ājñātāvaḥ / [042|12-042|13] so 'syāstīti ājñātāvī / [042|13] ājñātamavituṃ śīlamasyeti vā / kṣayānutpādijñānalābhāt / [042|14] "duḥkhaṃ me parijñātaṃ na punaḥ parijñātavyamiti" tathābhūtasyenriyamājñātāvīnriyam / [042|15-042|16] svabhāvanirdeśāṃ kṛtvā prakārabhedo vaktavya kati sāsravāṇi katyanāsravāṇi inriyāṇityevamādi / [042|16-042|17] tatra tāvadyadetadanantaroktamājñāsyāmīnriyādikametat / [042|18] amalaṃ trayam / [042|19] anāsravamityarthaḥ / malānāmāsravaparyāyatvāt / [042|20] rūpīṇi jīvitaṃ duḥkhe sāsravāṇi [042|21] rūpīṇi saptendriyāṇi jīvitendriyaṃ dukhaḥdaurmanasyendriye caikāntasāsravāṇi / [042|22] rūpīṇi punaḥ sapta cakṣuḥ śrotraghrāṇajihvākāyastripuruṣendriyāṇi rūpaskandhasaṃgrahāt / [042|23] dvidhā nava // vakk_2.9 // [042|24-042|25] manaḥsukhasaumanasyopekṣāḥ śraddhādīni ca pañca etāni navendriyāṇi sāsravāṇyanāsravāṇyapi / [042|25] anāsravāṇyeva śraddhādīnītyeke / [042|25-042|27] uktaṃ hi bhagavatā "yasyemāni pañcendriyāṇi sarveṇa srvaṃ na santi tamahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmī"ti / [042|27] nedaṃ jñāpakamanāsravāṇyadhikṛtya vacanāt / [042|27-042|28] tathā hyāryapudgalavyavasthānaṃ kṛtvā yasyemānītyāha / [042|28] pṛthagjano vā dvividhaḥ / [043|01] ābhyantarakaścāsamucchinna kuśalamūlo bāhyakaśca samucchinnakuśalamūlaḥ / [043|02] tamadhikāṛtyāha "bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmī"ti / [043|02-032|04] uktaṃ ca sūtre "santi ca sattvā loke jātā loke vṛddhāstīkṣṇendriyā api madhyendriyā api mṛdvindriyā apī" tyapravarttita eva dharmacakre / [043|04] tasmātsantyeva sāsravāṇi śraddhādīni / [043|05-043|07] punaścoktaṃ "yāvacchāhameṣāṃ pañcānāmindriyāṇāṃ samudayaṃ cāstagamaṃ ca svādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ nādhyajñāsiṣaṃ na tāvadahamasmātsadevakāllokādi"ti vistaraḥ / [043|07] na cānāsravāṇāṃ dharmāṇāmeṣa parīkṣāprakāraḥ // [043|08] katīndriyāṇi vipākaḥ kati na vipākaḥ / ekāntena tāvat [043|09] vipāko jīvitaṃ [043|10] atha yadarhan bhikṣurāyuḥsaṃskārān sthāpayati tajjīvitendriyaṃ kasya vipākaḥ / [043|11] śāstra ukthaṃ "kathamāyuḥsaṃskārān sthāpayati / [043|11-043|13] arhan bhikṣuḥ ṛddhimāṃścetovaśitvaṃ prāptaḥ saṃghāya va pudgalāya vā pātraḥ vā cīvaraṃ vā anyatamānyatamaṃ vā śrāmaṇakaṃ jīvitapariṣkāraṃ vā dattvā tat praṇidhāya prantakoṭikam caturthaṃ dhyānaṃ samāpadyate / [043|14-043|15] sa tasmāt vyutthāya cittamutpādayati vācaṃ ca bhāṣate yanme bhogavipākaṃ tadāyurvipākaṃ bhavatviti / [043|15] tasya yat bhogavipākaṃ tadāyurvipākaṃ bhavati / [043|15-043|16 yeṣāṃ punarayamabhiprāyo vipākoccheṣaṃ vipacyata iti / [043|16-043|17] ta āhuḥ pūrvajātikṛtasya karmaṇo vipākoccheṣaṃ / [043|17] sa bhāvanābalenākṛṣya pratisaṃvedayata" iti / [043|17-043|18] kathamāyuḥsaṃskārā nutsṛjati / [043|18] tathaīva dānaṃ dattvā praṇidhāya prantakoṭikaṃ caturthaṃ dhyānaṃ samāpadyate/ [043|19] yanme āyurvipākaṃ tat bhogavipākaṃ bhavatviti tasya tathā bhavati / [043|20] bhadantaghoṣakastvāha / [043|20-043|21] tasminneva āśraye rūpāvacarāṇi mahābhūtāni dhyānabalena saṃmudhakarotyāyuṣo 'nukūlāni vaihodhikāni ca / [043|21-043|22] evamāyuḥsaṃskārān sthāpayatyevamutsṛjatīti / [043|22] evaṃ tu bhavitavyam / [043|22-043|24] samādhiprabhāva eva sa teṣāṃ tadṛśo yena pūrvakarmajaṃ ca sthitikālāvedhamindriyamahābhūtānāṃ vyāvrttayantyapūrvaṃ ca samādhijamāvedhamākṣipanti / [043|24] tasmānna tajjīvitendriyaṃ vipākaṃ tato 'nyattu vipākaḥ / [043|25] praśnāt praśnāntaramupajāyate / kimarthamāyuḥsaṃskārānadhitiṣṭhanti / [043|25-043|26] parahitārthaṃ śāsansthityarthaṃ vā / [043|26] te hyātmanaḥ kṣīṇamāyuḥ paśyanti / [043|27] na ca tatrānyaṃ śaktaṃ paśyanti / atha kimarthamutsṛjanti / [044|01] alpaṃ ca parahitaṃ jīvite paśyanti rogābhibhūtaṃ cātmabhāvam / yathoktaṃ [044|02-044|03] "sucīrṇe brahmacarye 'smin mārge caiva subhāvite / tuṣṭa āyuḥkṣayāt bhavati rogasyāpagame yathā //" [044|04] iti / athaitadāyuḥ saṃskārāṇāṃ sthāpanārthamutsarjanaṃ vā kva kasya vā veditavyam / [044|05] manuṣyeṣvevatriṣu dvīpeṣu strīpuruṣayorasamayavimuktasyārhataḥ prāntakoṭikadhyānalābhinaḥ / [044|06] tasya hi samādhau vaśitvam / kleśaiścānupastabdhā santatiḥ / [044|06-044|07] sūtra uktam "bhagavān jīvitasaṃskārānadhiṣṭhāyāyuḥsaṃskārānustsṛṣṭavān" / [044|07-044|08] teṣāṃ ko viśeṣaḥ / [044|08] na kaścidityeke / tathā hyuktam "jīvitendriyaṃ katamat / [044|08-044|09] traidhātukamāyuri"ti / [044|09] pūrvakarmaphalamāyuḥsaṃskārāḥ pratyutpannakarmaphalaṃ jīvitasaṃskārā ityapare / [044|10] yairvā nikāyasabhāgasthitista āyuḥsaṃskārāḥ / [044|10-044|11] yaistu kālāntaraṃ jīvati te jīvitasaṃskārā iti / [044|11-044|12] bahuvacanaṃ bahūnāmāyurjīvitasaṃskārakṣaṇānāmutsarjanā dhiṣṭhānāt / [044|12] nahyekasya kṣaṇasyotsarjanamadhiṣṭhanaṃ cāsti / [044|12-044|13] na ca kālāntarasthāvaramekamāyurdravyamiti dyotanārthamityeke / [044|13-044|14] bahuśveva saṃskāreṣvāyurākhyā nāstyekamāyurdravyam / [044|14] anyathā naiva saṃskāragrahaṇamakariṣyadityapare / [044|14-044|15] kimarthaṃ punarbhagavatā āyuhsaṃskārā utsṛṣṭāścādhiṣṭitāśca / [044|15-044|16] maraṇavaśitvajñāpanārthamutsṛṣṭājīvitavaśitvajñāpanārthamadhiṣṭitāḥ / [044|16] traimāsyameva nodhrvam vineyakāryābhāvāt / [044|17-044|18] yaccāpi tat pratijñātam "evaṃbhāvitairahaṃ caturbhirṛddhi pādairākāṅkṣankalpamapi tiṣṭheyaṃ kalpāvaśeṣamapī"ti / [044|18] tasyāpi saṃpādanārtham / [044|18-044|19] skandhamaraṇamārayornirjayārthamiti vaibhaṣikāḥ / [044|19] bodhimūle kleśadevaputramārau nirjitāviti / [044|19-044|20] niṣṭhitamānuṣaṅgikam // [044|21] prakṛtamevārabhyate / [044|22] dvedhā dvādaśa [044|23] katamāni dvādaśa / [044|24] antyāṣṭakādṛte / [044|25] daurmanasyācca [044|26] antyamaṣṭakaṃ śraddhādīni daurmanasyaṃ ca varjayitvā / [044|27-045|01] jīvitendriyādanyāni dvādaśa dvividhāni vipākaścāvipākaśca / [045|01] tatra cakṣurādīni saptaupacayikāni avipākaḥ / śeṣāṇi vipākaḥ / [045|02] manoduḥkhasukhasaumanasyopekṣendriyāṇi kuśalakliṣṭānya vipākaḥ / [045|02-045|03] airyāpathikaśāilpasthānikanairmāṇikāni ca yathāyogam / [045|03] śeṣāṇi vipākaḥ / [045|03-045|04] jīvitendriyaṃ cakṣurādīni dvādaśa hitvā śeṣāṇyavipāka iti siddham / [045|04-045|05] yadi dauarmanasyendriyaṃ na vipāka iti sūtraṃ kathaṃ nīyate "trīṇi kāryāṇi / [045|05-045|06] saumanasyavedanīyaṃ karma daurmanasyavedanīyaṃ karma upekṣā vedanīyaṃ karme"ti saṃprayogavedanīyatāmadhikṛtyoktam / [045|06-045|07] daurmasyena saṃprayuktaṃ karma daurmanasyavedanīyam / [045|07] yathā sukhasaṃparayuktaḥ sparśaḥ sukhavedanīyaḥ / [045|07-045|08] saumanasyopekṣāvedanīye api tarhi karmaṇī evaṃ bhaviṣyataḥ / [045|08] yathecchasi tathā 'stu / [045|08-045|09] saṃprayoge 'pi na doṣaḥ vipāke 'pi na doṣaḥ / [045|09] agatyā hyetadevaṃ gamyeta / [045|09-045|10] kā punratra yuktirdaurmanasyaṃ na vipāka iti / [045|10] daurmanasyaṃ hi parikalpaviśeṣairutpādyate ca vyupaśāmyate ca / [045|10-045|11] nacaivam vipākaḥ / [045|11] saumanasyamapyevaṃ na syādvipākaḥ / [045|11-045|12] yadi tarhi daumanasyaṃ vipākaḥ syādānantaryakāriṇāṃ tannimittaṃ daurmanasyotpādāttatkarma vipakvaṃ syāt / [045|13] saumanasyamapyevam / [045|13-045|14] yadi saumanasyaṃ vipākaḥ syāt puṇyakāriṇāṃ tannimittaṃ saumanasyotpādāttatkarma vipakvaṃ syāt / [045|14] vītarāgāṇāṃ tarhi daurmanasyāsaṃbhavāt / [045|14-045|15] na caivaṃ vipākaḥ / [045|15] saumanasyamapyeṣāmavyākṛtaṃ kodṛśaṃ vipākaḥ syāt / yādṛśaṃ tādṛśamastu / [045|16] sati tu saṃbhave saumanasyasyāsti vipākāvakāśī na dauarmanasyasya / [045|16-045|17] sarvathā 'samudācārāditi nāstyevaṃ daurmanasyaṃ vipāka iti vaibhāṣikāḥ / [045|17-045|18] tatra jīvitendriyāṣṭamāni sugatau kuśalasya vipāko durgatāvakuśalasya / [045|18] manaindriyamubhayorubhayasya / [045|18-045|19] sukhasaumanasyopekṣendriyāṇi kuśalasya / [045|19] duḥkhendriyamakuśalasya / [045|19-045|20] sugatābubhayavyañjanasyākuśalenatatsthānapratilambhaḥ / [045|20] natvindriyasya kuśalākṣepāt / gatametad / [045|21] idaṃ nu vaktavyam / katīndriyāṇi savipākāni katyavipākāni / [045|21-045|22] yadetat daurmanasyamanantaroktaṃ [045|23] tattvekaṃ savipākaṃ / [045|24] tadekaṃ savipākameva / tuśabda evakārārtho bhinnakramaśca veditavyaḥ / [045|24-045|25] nahi tadavyākṛtamasti nāpyanāsravamasamāhitatvāt / [045|25] ato nāstyavipākaṃ daurmanasyam / [045|26] daśa dvidhā // vakk_2.10 // [045|27] savipākānyavipākāni ca / katamāni daśa / [046|01] mano 'nyavittiśraddhādīni [046|02] anyavittigrahaṇāt daurmanasyādanyat veditaṃ gṛhyate / [046|02-046|03] śraddhādīni śraddhāvīryasmṛtisamāchiprajñāḥ / [046|03-046|04] tatra manaḥsukhasaumanasyopekṣā akuāśalāḥ kuśalāḥ sāsravāśca savipākāḥ / [046|04] anāsravā avyākṛtāścāvipākāḥ / [046|04-046|05] duḥkhendriyaṃ kuśalākuāśalaṃ savipākamavyākṛtamavipākam / [046|05] śraddhādīni sasravāṇi savipākānyanāsravāṇyavipākāni / [046|06] anyadavipākamiti siddham / [046|07] kati kuśalāni katyakuśalāni katyavyākṛtāni / ekāntena tāvat / [046|08] aṣṭakaṃ kuśalaṃ [046|09] pañcaśraddhādīni trīṇi cājñāsyāmīndriyādīni / [046|10] dvidhā / [046|11] daurmanasyaṃ / [046|12] kuśalaṃ cākuśalaṃ ca / [046|13] mano 'nyā ca vittistredhā [046|14] kuśalākuśalāvyākṛtāni / [046|15] anyadekadhā // vakk_2.11 // [046|16] kiñcidanyat / jīvitāṣṭamaṃ cakṣurādi / etadavyākṛtameva // [046|17] katamadindriyaṃ katamadhātvāptameṣāmindriyāṇām / [046|18] kāmāptamamalaṃ hitvā / [046|19] kāmapratisaṃyuktaṃ tāvadindriyaṃ veditavyam / [046|19-046|20] ekāntānāsravamājñāsyāmīndriyāditrayaṃ hitvā / [046|20] taddhyapratisaṃyuktameva / [046|21] rūpāptaṃ strīpumindriye / [046|22] duḥkhe ca hitvā [046|23] amalaṃ ceti varttate / duḥkhe iti duḥkhadaurmanasye / [046|23-046|24] tatra maithunadharmavairāgyādaśobhākaratvācca rūpadhātau strīpuruṣendriye na staḥ / [046|24] kathamidānīṃ puruṣāsta ucyante / [046|25] kvocyante / sūtre / [046|25-046|26] "asthānamanavakāśo yat strī brahmatvaṃ kārayiṣyati / [046|26] nedaṃ sthānaṃ vidyate / sthānametat vidyate yat puruṣa" iti / [046|26-046|27] anyaḥ puruṣabhāvo yaḥ kāmachātau puruṣāṇāṃ bhavati / [046|27-046|28] duḥkhendriyaṃ nāstyāśrayasyācchatvādakuśalā bhāvāccha / [046|28] daurmanasyendriyaṃ nāsti śamathasnigdhasantānatvādāghātavastvabhāvācca / [047|01-047|01] ārūpyāptaṃ sukhe cāpohya rūpi ca // vakk_2.12 // [047|02] strīpuruṣendriye duḥkhe cāmalaṃ hitveti varttate / kimavaśāiṣyate / [047|02-047|03] manojīvitopekṣendriyāṇi śraddhādīni ca pañca / [047|03] etānyārūpyapratisaṃyuktāni santi nānyāni / [047|04] katīndriyāṇi darśanaprahātavyāni kati bhāvanāprahātavyāni katyaprahātavyāni / [047|05] manovittitrayaṃ tredhā [047|06] katamad vittitrayam / sukhasaumanasyopekṣāḥ / [047|07] dviheyā durmanaskatā / [047|08] dauarmanasyaṃ dvābhyāṃ praheyaṃ darśanabhāvanābhyām / [047|09] nava bhāvanayā / [047|10] heyānītyadhikāraḥ / jīvitāṣṭamāni cakṣurādīni duḥkhendriyaṃ ca bhāvanāheyānyeva / [047|11] pañca tvaheyānyapi [047|12] śraddhādīni pañca bhāvanāheyānyapyaheyānyapi / sāsravānāsravatvāt / [047|13] na trayam // vakk_2.13 // [047|14] trayaṃ naiva praheyamājñāsyāmīndriyādikamanāsravatvāt / nahi nirdoṣaṃ prahāṇārham / [047|15] uktaḥ prakārabhedaḥ / [047|16] lābha idānīṃ vaktavyaḥ / [047|16-047|17] katīndriyāṇi kasmindhātau vipākaḥ prathamato labhyante / [047|18] kāmeṣvādau vipāko dve labhyate [047|19] kāyendriyaṃ jīvitendriyaṃ ca / te punaḥ [047|20] nopapādukaiḥ / [047|21] upapādukapratiṣedhādaṇḍajajarāyujasaṃsvedajaīriti veditavyam / kasmānna manaupekṣendriye / [047|22] pratisandhikāle tayoravaśyaṃ kliṣṭatvāt / athopapādukaiḥ kati labhyante / [047|23] taiḥ ṣaḍa vā [047|24] yadyavyañjanā bhavanti / yathā prāthamakalpikāḥ / katamāni ṣaṭ / [047|24-047|25] cakṣuḥśrotraghrāṇajihvākāyajīvitendriyāṇi / [048|01] sapta vā [048|02] yadyekavyañjanā bhavanti / [048|02-048|92] yathā devādiṣu / [048|03] aṣṭau vā [048|04] yadyubhayavyañjanā bhavanti / kiṃ punarubhayavyañjanā apyupapādukā bhavanti / [048|04-048|05] bhavantyapāyeṣu [048|05] evaṃ tāvat kāmadhātau / atha rūpadhātāvārūpyadhātau ca kathamityāha / [048|06] ṣaḍ rūpeṣu [048|07] kāmapradhānatvāt kāmadhātuḥ kāmā iti nirdiśyate / [048|07-048|08] rūpapradhānatvād rūpadhātū rūpāṇīti / [048|08-048|09] sūtre 'pyuktaṃ "ye 'pi te bhikṣavaḥ śāntā vimokṣā atikramya rūpāṇyārupyā" iti / [048|09] tatra rūpadhātau ṣaḍḍindriyāṇi vipākaḥ parathamato labhyante / [048|09-048|10] yānyeva kāmadhātāvavyañjanaiarupapādukaiḥ [048|11] ekamuttare // vakk_2.14 // [048|12] rūpadhātorārūpyadhāturuttaraḥ / samāpattitaśca paratvādupapattitaśca pradhānataratvāt / [048|13] tasmin ekameva jīvitendriyaṃ vipākaḥ prathamato labhyate nānyat / [048|14] ukto lābhaḥ / [048|15] tyāga idānīṃ vaktavyaḥ / kasmindhātau mriyamāṇaḥ katīndriyāṇi nirodhayatīti [048|16] nirodhayatyuparamānnārūpye jīvitam manaḥ / [048|17] upekṣāṃ caiva rūpe 'ṣṭau [048|18] rūpadhātau mriyalmāṇo 'ṣṭau nirodhayati / tāni ca trīṇi cakṣurādīni pañca / [048|18-048|19] sarve hyupapādukāḥ samagrendriyā upapadyante mriyante ca / [048|20] kāme daśa navāṣṭau vā // vakk_2.15 // [048|21] kāmadhātau mriyamāṇa ubhayavyañjanī daśendriyāṇi nirodhayati / [048|21-048|22] tāni cāṣṭau strī puruṣendriye ca / [048|22] ekavyañjano nava / avyañjano 'ṣṭau / sakṛnmaraṇa eṣa nyāyaḥ / [048|23] kramamṛtyau tu catvāri / [048|24] krameṇa tu mriyamāṇaścatvārīndriyāṇi nirodhayati / kāyajīvitamanaupekṣendriyāṇi / [048|25] nahyeṣāṃ pṛthagnirodhaḥ / eṣa ca nyāyaḥ kliṣṭāvyākṛtacittasya maraṇe veditavyaḥ / [048|26] yadā tu kuśale cetasi sthito mriyate tadā [049|01] ṣubhe sarvatra pañca ca / [049|02] kuśale cetasi mriyamāṇaḥ sarvatra yathoktamindriyāṇi nirodhayati / [049|02-049|03] śraddhādīni ca pañcādhikāni / [049|03] eṣāṃ kuśale cetasyavaśyaṃbhāvaḥ / [049|03-049|04] evamārūpyeṣvaṣṭau nirodhayati rūpeṣu trayodaśāeti vistareṇa gaṇanīyam / [049|05] indriyaprakaraṇe sarva indriyadharmā vicāryante / [049|05-049|06] atha katamacchrāmaṇyaphalaṃ katibhirindriyaiḥ prāpyate / [049|07] navāptirantya phalayoḥ [049|08] navabhirindriyaiḥ praptirantyaphalayoḥ / ke punarantye / srota āpattiphalamarhattvaṃ ca / [049|09] ke madhye / sakṛdāgāmiphalamanāgāmiphalaṃ ca / [049|09-049|10] tatra srota āpattiphalasya śraddhādibhirājñātāvīndriyavarjyairmanaupekṣendriyābhyāṃ ceti navabhiḥ / [049|10-049|11] ājñāsyāmīndriyamānantaryamārge veditavyamājñendriyaṃ ca vimuktimārge / [049|11-049|12] ubhābhyāṃ hi tasya prāptirvisaṃyiogaprāpterāvāhakasanniśrayatvādyathākramam / [049|12-049|13] arhattvamasya punaḥ śraddhādibhirājñāsyāmīndriyavarjyairmanaindriyeṇa sukhasaumanasyopekṣendriyāṇāṃ cānyatameneti navabhiḥ / [049|14] saptāṣṭnavabhirdvayoḥ // vakk_2.16 // [049|15] sakṛdāgāmyanāgāmiphalayoḥ pratyekaṃ saptabhiraṣṭabhirnavabhiṣcendriyaiḥ prāptiḥ / [049|15-049|16] kathaṃ kṛtvā / [049|16-049|17] sakṛdāgāmiphalaṃ tāvadyadyānupūrvikaḥ prāpnoti sa ca laukikena mārgeṇa tasya saptabhirindriyaiḥ prāptiḥ / [049|17] pañcabhiḥ śraddhādibhirupekṣāmanaindriyābhyāṃ ceti / [049|17-049|18] atha lokottareṇa mārgeṇa tasyāṣṭabhirindriyai praptiḥ / [049|18] ājñendriyamaṣṭamaṃ bhavati / [049|18-049|19] atha bhūyovītarāgaḥ prāpnoti tasya navabhiryeneva srota āpattiphalasya / [049|19-049|20] anāgāmiphalaṃ yadyānupūrvikaḥ prāpnoti sa ca laukikena mārgeṇa tasya saptabhirindriyaiḥ prāptiḥ / [049|21] yathā sakṛdāgāmiphalasya / [049|21-049|22] atha lokottareṇa mārgeṇa tasyāṣṭabhistathaiva / [049|22] atha vītarāgaḥ prāpnoti tasya navabhiḥ / [049|22-049|23] yathā srota āpattiphalasya / 04923-04923] ayaṃ tu viśeṣaḥ / [049|23-049|24] sukhasaumanasyopekṣendriyāṇāmanyatamaṃ bhavati / [049|24] niśrayaviśeṣāt / [049|24-049|26] yadāpyayamānupūrviko navame vimūktimārge tīkṣṇenriyatvā ddhyānaṃ praviśāti laukikena mārgeṇa tadāpyaṣṭābhirindriyairanāgāmiphalaṃ prāpnoti / [049|26] tatrahi navame vimuktimārge saumanasyendriyamaṣṭamaṃ / [049|26-049|27] bhavatyānantaryamārge tūpekṣendriyameva nityamubhābhyāṃ ca tasya prāptiḥ / [049|27-049|28] atha lokottareṇa praviśāti tasya navabhirindriyaiḥ prāptiḥ / [049|28] ājñenriyaṃ navamaṃ bhavati / [049|28-050|01] yattarhyabhidharma uktaṃ "katibhirindriyairarhattvaṃ prapnotītyāha ekādaśbhhiriti" / [050|01-050|02] tat kathaṃ navabhirityucyate / [050|02] navabhireva tat prāpnoti / [050|03] ekādaśabhirarhattavamuktaṃ tvekasya saṃbhavāt / [050|04-050|05] asti saṃbhavo yadekaḥ pudgalaḥ parihāya parihāya sukhasaumanasyīpekṣābhirarhattvaṃ prāpnuyādata ekādaśabhirityuktam / [050|05-050|06] natu khalu saṃbhavo 'sti sukhādīnāmekasmin kāle / [050|06] kathamanāgābhino 'pyeṣa prasaṅgo na bhavati / [050|06-050|07] nahyasau parihīṇaḥ kadācitsukhendriyeṇa prāpnnoti na ca vītarāgapūrvī parihīyate / [050|07-050|08] tadvairāgyasya dvimārgaprāpaṇāt / [050|09] idaṃ vicāryate/ katamenendriyeṇa samanvāgataḥ katibhiḥ avaśyaṃ samanvāgato bhavati / [050|10] tatra [050|11] upekṣājīvitamanoyukto 'vaśyaṃ trayānvitaḥ // vakk_2.17 // [050|12-050|13] ya eṣāmupekṣādīnāmanyatamena samanvāgataḥ so 'vaśyaṃ tribhirindriyaiḥ samanvāgato bhavatyebhireva / [050|13] nahyeṣāmanyo 'ynena vinā samanvāgamaḥ / śeṣaistvaniyamaḥ / [050|13-050|14] syātsamanvāgataḥ syādasamanvāgataḥ / [050|14-050|15] tatra tāvaccakṣuḥśrotraghrāṇajihvendriyai rārūpyopapanno na samanvāgataḥ / [050|15] kāmadhātau ca yenāpratilabdhavihīnāni / [050|15-050|16] kāyendriyeṇārūpyopapanno na samanvāgataḥ / [050|16] strīndriyeṇa rūpārūpyopapannaḥ / kāmadhatau yenāpratilabdhavihīnam / [050|16-050|17] evaṃ puruṣendriyeṇa / [050|17] sukhendriyeṇa caturdhyānārūpyopapannaḥ pṛthagjano na samanvāgataḥ / [050|18] saumanasyendriyeṇa tṛtīyacaturthadhyānārūpyopapannaḥ pṛthagjana eva / [050|18-050|19] duḥkhendriyeṇa rūpārūpyopapannaḥ / [050|19] daurmanasyena kāmavītarāgaḥ / [050|19-050|20] śraddhādibhiḥ samucchinnakuśalamūlaḥ / [050|20] ājñāsyāmīndriyeṇa pṛthagjanaphalathānasamanvāgatāḥ / [050|20-050|21] ājñendriyeṇa pṛthagjanadarśanāśaikṣamārgasthāḥ / [050|21] ājñātāvīndriyeṇa pṛthagjanaśaikṣaikṣyā asamanvāgatāḥ / [050|22] apratipiddhāsvavasthāsu yathoktasamanvāgato veditavyaḥ / [050|23] caturbhiḥ sukha kāyābhyāṃ [050|24-050|25] yaḥ sukhendriyeṇa samanvāgataḥ so 'vaśyaṃ caturbhirindriyaistaiśca tribhirupekṣādibhiḥ sukhendriyeṇa ca / [050|25] yaḥ kāyendriyeṇa so 'pi caturbhistaiśca tribhiḥ kāyendriyeṇa ca / [051|01] pañcabhiścakṣurādimān / [051|02] yaścakṣurindriyeṇa so 'vaśyaṃ pañcabhirupekṣājīvitamanaḥ kāyendriyaistena ca/ [051|02-051|03] evaṃ śrotraghrāṇajihvendriyairveditavyam / [051|04] saumanasyī ca [051|05] yaścāpi saumanasyendriyeṇa so 'vaśyaṃ pañcabhirupekṣājīvitamanaḥsukhasaumanasyaiḥ / [051|06] dvitīyadhyānajastṛtīyadhyānālābhī katamena sukhendriyeṇa samanvāgato bhavati / [051|07] kliṣṭena tṛtīyadhyānabhūmikena / [051|08] duḥkhī tu saptabhiḥ / [051|09] yo duḥkhendriyeṇa so 'vaśyaṃ saptabhiḥ kāyajīvitamanobhiścaturbhirvedanendriyaiḥ / [051|10] strīndriyādimān // vakk_2.18 // [051|11] aṣṭābhiḥ [051|12] yaḥ strīndriyeṇa samanvāgataḥ so 'vaśyamaṣṭabhiḥ taiśca saptabhiḥ strīndriyeṇaca / [051|13] ādiśabdena puruṣendriyadaurmanasyaśaraddhādīnāṃ saṃgrahaḥ / [051|13-051|14] tadvānapi pratyekamaṣṭābhiḥ samanvāgato bhavati / [051|14] taiśca saptabhiraṣṭamena ca puruṣendriyeṇa / evaṃ daurmanasyendriyeṇa / [051|14-051|15] śraddhādimāṃstu taiśca pañcabhirupekṣājīvitamanobhiśca / [051|16] ekādaśabhistvājñājñātendriyānvitaḥ / [051|17] ājñāta indriyamājñātendriyam / [051|17-051|18] ya ājñātendriyeṇa samanvāgataḥ so 'vaśyamekādaśabhiḥ sukhasaumanasyopekṣājīvitamanaśraddhādibahirājñendriyeṇa ca / [051|19] evamājñā tāvīndriyeṇāpi / taireva daśabhirājñātāvīndriyeṇa ca / [051|20] ājñāsyāmīndriyopetastrayodaśabhiranvitaḥ // vakk_2.19 // [051|21] katamaistrayodaśabhiḥ / [051|21-051|22] manojīvitakāyendriyaiḥ catasṛbhirvedanābhiḥ śraddhādibhirājñāsyāmīndriyeṇa ca // [051|23] atha yaḥ srvālpaiḥ samanvāgataḥ sa kiyadbhirindriyaiḥ / [051|24] sarvālpairniḥśubho 'ṣṭābhirvinmanaḥkāyajīvitaiḥ / [051|25] yuktaḥ [051|26] samucchinnakuśamūlo niḥśubhaḥ / sa sarvālpairaṣṭābhirindriyaiḥ samanvāgataḥ / [051|26-052|01] pañcabhirvedanādibhiḥ kāyamanojīvitaiśca / [052|01] vedanā hi vit vedayata iti kṛtvā / vedanaṃ vā vit / [052|02] yathā saṃpadanaṃ saṃpat / yathā ca niḥśāubhaḥ sarvālpairaṣṭābhirindriyairyuktaḥ [052|03] bālastathārūpye [052|04] bāla iti pṛthagjanasyākhyā / katamairaṣṭābhiḥ / [052|05] upekṣāyurmanaḥśubhaiḥ // vakk_2.20 // [052|06] upekṣājīvitamanobhiḥ śraddhādibhiśca // [052|06-052|07] ekāntakuśalatvāt śraddhādīni śubhagrahaṇena gṛhyante / [052|07] ājñāsyāmīndriyādīnāmapi grahaṇaprasaṅgaḥ / na / [052|07-052|08] aṣṭādhikārād dvālādhikārācca // [052|09] atha yaḥ sarvabahubhirindriyaiḥ samanvāgataḥ sa kiyadbhiḥ / [052|10] bahubhiryukta ekānnaviṃāśatyā 'malavarjitaiḥ / [052|11] anā sravaṇi trīṇi varjayitvā / sa punaḥ / [052|12] dviliṅgaḥ [052|13] dvivyañjano yaḥ samagrendriyaḥ ekānnaviṃśatyā samanvāgataḥ / kaścāparaḥ / [052|14] āryo rāgī [052|15] avītarāgo 'pi śaikṣaḥ sarvabahubhirekānnaviṃśatyā samanvāgataḥ / [052|16] ekaliṅgadvayamalavarjitaiḥ // vakk_2.21 // [052|17] ekaṃ vyañjanaṃ dve cānāsrave varjayitvā / ājñātāvīndriyaṃ dvayośācānyatarat / [052|17-052|18] ukta indriyāṇāṃ dhātuprabhedaprasaṅgenāgatānāṃ vistareṇa prabhedaḥ / [052|19] idamidānīṃ vicāryate / [052|19-052|20] kimete saṃskṛtā dharmā yathā bhinnalakṣaṇā evaṃ bhinnotpādā utāho niyatasahotpādā api kecitsanti / [052|20] santītyāha / [052|20-052|21 sarva ime dharmāḥ pañca bhavanti / [052|21] rūpaṃ cittaṃ caitasikāścttaviprayuktāḥ saṃskārā asaṃskṛtaṃ ca / [052|22] tatrāsaṃskṛtaṃ naivotpadyate / rūpiṇāṃ tu dharmāṇāmayaṃ niyamaḥ / [052|23] kāme 'ṣṭadravyako 'śabdaḥ paramāṇuranindriyaḥ / [052|24] sarvasūkṣmo hi rūpasaṃghātaḥ paramāṇur ity ucyāte / yato nānyataro vijñāyeta / [052|24-052|25] sa kāma ghātāvaśabdako 'nindriyaścāṣṭadravyaka utpadyate nānyatamena hīnaḥ/ [052|25-053|01] aṣṭo dravyāṇicatvāri mahābhūtāni catvāri copādāyarūpāṇi rūpagandharasaspraṣṭavyāni / [053|01-053|02] sendriyastu paramāṇuraśabdako navadravyaka utpadyate daśadravyako vā / [053|02] tatra tāvat [053|03] kāyendriyī navadravyaḥ [053|04] kāyendriyamatrāstīti so 'yaṃ kāyendriyī / tatra navadravyāṇi / tāni cāṣṭau kāyendriyaṃ ca / [053|05] daśadravyo 'parendriyaḥ // vakk_2.22 // [053|06] aparamindriyaṃ yatra paramāṇau tatra daśa dravyāṇi / [053|06-053|07] tānyeva nava cakṣuḥśrotraghrāṇajihvendriyāṇāṃ cānyatamam / [053|07-053|08] saśabdā punarete paramāṇava utpadyamānā yathākramaṃ navadaśaikādaśa dravyakā utpadyante / [053|08-053|09] asti hīndriyāvinirbhāgī śabdo 'pi ya upāttamahābhūtahetukaḥ / [053|09-053|10] kathamihāvinirbhāge bhūtānāṃ kaścideva saṃghātaḥ kaṭhina utpadyate kaścideva drava uṣṇo vā samudīraṇo vā / [053|10-053|11] yadyatra paṭutamaṃ prabhāvata udbhūtaṃ tasya tatropalabdhiḥ / [053|11] sūcītūnī kalāpasparśavat saktulavaṇacūrṇarasavacca / [053|11-053|12] kathaṃ punasteṣu śeṣāstitvaṃ gamyate / [053|12] karmataḥ saṃgrahaghṛtipaktivyūhanāt / [053|12-053|13] pratyayalābhe ca sati kaṭhinādīnāṃ dravaṇā dibhāvāt apsu śaityātiśayādauṣṇyaṃ gamyata ityapare / [053|13-053|14] avyati bhede 'pi tu syācchaityātiśayaḥ / [053|14] śabdavedanātiśayavat / [053|14-053|15] bījatas teṣu teṣāṃ bhāvo na svarūpata ityapare / [053|15] "santyasmin dāruskandhe vividhā dhātava"iti vacanāt / [053|15-053|16] kathaṃ vāyau varṇasadbhāvaḥ / [053|16] śraddhānīya eṣo 'rtho nānumānīyaḥ / [053|16-053|17] saṃspandato gandhagrahaṇāt tasya varṇāvyabhicārāt / [053|17-053|18] rūpadhātau gandharasayorabhāva uktastena tatratyāḥ paramāṇavaḥ ṣaṭsaptāṣṭadravyakā ityuktarūpatvāt na punarucyante / [053|19] kiṃ punaratra dravyameva dravyaṃ gṛhyate āhosvidāyatanam / kiṃ cātaḥ / [053|19-053|20] yadi dravyameva dravyaṃ gṛhyate atyalpamidamucyate aṣṭadravyako navadaśādravyaka iti / [053|20-053|21] avaśyaṃ hi taddravyasaṃsthānenāpi bhavitavyam / [053|21] tasyāpi paramāṇusaṃcitatvāt / [053|21-053|22] gurutvalaghutvayoścānyatareṇa ślakṣṇatvakarkaśatvayośca / [053|22-053|23] śītenāpi kvacit jighatsayā pipāsayā ca / [053|23] athāpyāyatanadravyaṃ gṛhyate ayivahṇidamucyate aṣṭadravyaka iti / [053|23-053|24] caturdravyako hi vaktavyo yāvatā bhūtānyapi spraṣṭavyāyatanam / [053|24-053|25] kiñcidatra dravyameva dravyaṃ gṛhyate yadāśrayabhūtaṃ kiñcidatrāyatanaṃ dravyaṃ gṛhyate yadāśritabhūtam / [053|25-053|26] evamapi bhūyāṃsi bhūtadravyāṇi bhavantyupādāyarūpāṇāṃ pratyekaṃ bhūtacatuṣkāśritatvāt / [054|01] atra punarjātidravyaṃ gṛhyate / bhūtacatuṣkāntarāṇāṃ svajātyanatikramāt / [054|01-054|02] kaḥ punaryatsa evaṃ vikalpena vaktum / [054|02] cchandato 'pi hi vācāṃ pravṛttirarthastu parīkṣyaḥ / [054|03] ukto rūpiṇāṃ sahotpādaniyamaḥ / śeṣāṇāṃ vaktavyastatra tāvat / [054|04] cittaṃ caittāḥ sahavaśyaṃ / [054|05] nahyete vinā 'nyonyaṃ bhavitumutsahante / [054|06] sarvaṃ saṃskṛtalakṣaṇaiḥ / [054|07] sahāvaśyamiti varttate / [054|07-054|08] yatkiṃ cidutpadyate rūpaṃ cittaṃ caitasikā viprayuktā vā sarvaṃ saṃskṛtalakṣaṇaiḥ sārdhamutpadyate / [054|09] prāptyā vā / [054|10-054|410] prāptyā saha satvākhyamevotpadyate nānyaditi vikalpārtho vāśabdaḥ / [054|11] caittā ityucyante / ka ime caittāḥ / [054|12] pañcadhā caittā mahābhūmyādibhedataḥ // vakk_2.23 // [054|13-054|14] pañca prakārāścaittā mahābhūmikāḥ kuśalamahābhūmikāḥ kleśamahābhūmikāḥ akuśalamahābhūmikāḥ parīttakleśamahābhūmikāśca / [054|14] bhūmirnāma gativiśayaḥ / [054|14-054|15] yo hi yasya gativiśayaḥ sa tasya bhūmirityucyate / [054|15-054|16 tatra mahatī bhūmireśāmiti mahābhūmikāḥ ye sarvatra cetasi bhavanti / [054|16] ke punaḥ sarvatra cetasi / [054|17-054|18] vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ / manaskāro 'dhimokṣaśca samādhiḥ sarvacetasi // vakk_2.24 // [054|19] ime kila daśa dharmāḥ sarvatra cittakṣaṇe samagrā bhavanti / tatra vedanā trividho 'nubhavaḥ / [054|20] sukho duḥkho 'duḥkhā sukhaśca / cetanā cittābhisaṃskāro manaskarma / [054|20-054|21] saṃjñā saṃjñānaṃ viṣayanimittodrūha / [054|21] cchandaḥ karttṛkāmatā / [054|21-054|22] sparśa indriyaviṣayavijñānasannipātajā spṛṣṭiḥ / [054|22] matiḥ prajñā dharmapravicayaḥ / [054|22-054|23] smṛtirālambanāsaṃpramoṣaḥ / [054|23] manaskāraścetasa ābhogaḥ / adhimokṣo 'dhimuktiḥ / [054|23-054|24] samādhiścittasyaikāgratā / [054|24] sūkṣmo hi cittacaittānāṃ viśeṣaḥ / [054|24-054|25] sa eva duḥparicchedaḥ pravāheṣvapi tāvat kiṃ punaḥ kṣaṇeṣu / [054|25-055|02] rūpiṇīnāmapi tāvadoṣadhīnāṃ bahurasānāṃ kāsaṃcidindriyagrāhyā rasaviśeṣā duravadhārā bhavanti kiṃ punarye dharmā arūpiṇo buddhigrāhyāḥ / [055|02-055|03] kuśalā mahābhūmireṣāṃ ta ime kuśala mahābhūmikā ye sarvadā kuśale cetasibhavanti / [055|03] ke punasta iti / [055|04-055|05] śraddhā 'pramādaḥ praśrabdhirupekṣā hrīrapatrapā / mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā // vakk_2.25 // [055|06] ime daśa dharmā kuśale cetasi nityaṃ bhavanti / tatra śraddhā cetasaḥ prasādaḥ / [055|06-055|07] satyaratna karmaphalābhisaṃpratyaya ityapare / [055|07] apramādaḥ duśalānāṃ dharmāṇāṃ bhāvanāḥ / [055|07-055|08] kā punaste bhyo 'nyā bhāvanā / [055|08] yā teṣvavahitatā / [055|08-055|09] cetasa ārakṣeti nikāyāntarītāḥ sūtre paṭhanti / [055|09] praśrabdhiścittakarmaṇyatā / nanu ca sūtre kāyapraśrabdhirapyuktā / [055|09-055|10] na khalu noktā / [055|10] sā tu yathā kāyikī vedanā tathā veditavyā / [055|10-055|11] kathaṃ sā bodhyaṅgeṣu yokṣyate / [055|11] tatra tarhi kāyakarmaṇyataiva kāyikī praśrabdhirveditavyā / [055|11-055|12] kathaṃ sā bodhyaṅgamitayucyate / [055|12] bodhyaṅgānukūlyāt / [055|12-055|13] sā hi kāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgamāvahati / [055|13] asti punaḥ svacit anyatrāpyevaṃ dṛśyate / astītyāha / [055|13-055|14] tadyathā prītiḥ prītisthānīyāśca dharmāḥ prītisaṃbodhyaṅgamuktaṃ bhagavatā / [055|14-055|15] pratighaḥ pratighanimittaṃ ca vyāpādanivaraṇamuktam / [055|15-055|16] samyakdṛṣṭisaṃkalpavyāyāmāśca prajñāskandha uktāḥ / [055|16-055|17] naca saṃkalpavyāyāmau prajñāsvabhāvau tasyāstvanuguṇāviti tāsyātvanuguṇāviti tācchaydyaṃ labhete / [055|17-055|18] evaṃ kāyapraśrabdhirapi bodhyaṅgānuguṇyādvodhyaṅgaśabdaṃ labhate / [055|18] upekṣā cittasamatā cittānābhogatā / kathamidānīmetadyokṣyate / [055|18-055|19] "tatraiva citte ābhogātmako manaskāro 'nābhogātmikā copekṣe"ti / [055|19-055|20] nanu coktaṃ "durjñāna eṣāṃ viśeṣa" iti / [055|20] asti hi nāma durjñānamapi jñāyate / [055|20-055|21] idam tu khalvatidurjñānaṃ yadvirodhe 'pyavirodha iti / [055|21] anyatrābhogo 'nyatrānābhoga iti ko 'tra virodhaḥ / [055|21-055|22] na tarhīdānīmekālambanāḥ sarve saṃprayuktāḥ prāpnuvanti / [055|22-055|23] evañjātīyakamatrānyadapyāyāsyatīti yastasya nayaḥ so 'syāpi veditavyaḥ / [055|23] hrīrapatrāpyaṃ ca paścādvakṣyate / [055|23-055|24] mūladvayaṃ dve kuśalamūle alobhādveṣau / [055|24] amoho 'pyasti sa tu prajñātmakaḥ / [055|24-055|25] prajñā ca mahābhūmiketi nāsau kuśalamahābhūmika evocyate / [055|25] avihiṃsā aviheṭhanā / vīryaṃ cetaso 'bhyutsāhaḥ / [056|01] uktāḥ kuśalā mahābhūmikāḥ / [056|02] mahatī bhūmirmahābhūmiḥ / [056|02-056|03] kleśā mahābhūmireṣāṃ ta ime kleśamahābhūmikā ye dharmāḥ sadaiva kliṣṭe cetasi bhavanti / [056|03] ke punaste sadaiva kliṣṭe cetasi bhavanti / [056|04] mohaḥ pramādaḥ kauśīdyamā śraddhyaṃ styānmuddhavaḥ / [056|05] kliṣṭe sadaiva [056|06] tatra moho nāmāvidyā 'jñānamasaṃprakhyānam / [056|06-056|07] pramādaḥ kuśalānāṃ dharmāṇāmabhāvanā 'pramāda vipakṣo dharmaḥ / [056|07] kauśīdyaṃ cetaso nābhyutsāhho vīryavipakṣaḥ / [056|07-056|08] āśraddhyaṃ cetaso 'prasādaḥ śraddhāvipakṣaḥ / [056|08] styānaṃ katamat / [056|08-056|09] yā kāyagurutā cittagurutā kāyākarmaṇyatā cittākarmaṇyatā / [056|09] kāyikaṃ satyānaṃ caitasikaṃ styānamityuktamabhidharme / [056|10] kathaṃ caitasiko dharmaḥ kāyika ityucyate / yathā kāyikī vedanā / [056|10-056|11] auddhatyaṃ punaścetaso 'vyupaśamaḥ / [056|11] itīme ṣaṭ kleśamahābhūmikāḥ / [056|11-056|12] nanu cābhidharme daśa kleśamahābhūmikāḥ paṭhyante / [056|12-056|13] "āśraddhyaṃ kauśīdyaṃ muṣitasmṛtitā cetaso vikṣepaḥ avidyā asaṃprajanyamayoniśomanaskāro mithyādhimokṣa auddhatyaṃ pramādaśce" ti / [056|14] praptijño devānāṃ priyo na tviṣṭijñaḥ / kā punaratreṣṭiḥ / [056|14-056|16] muṣitasmṛtivikṣepāsaṃprajanyāyoniśomanasikāramithyādhimokṣā mahābhūmikatvāt na kleśamahābhūmikā evāvadhāryante / [056|16] yathivāmohaḥ kuśalamahābhūmiko nāvadhāryate prajñāsvabhāvatvāt / [056|17] smṛtireva hi kliṣṭā muṣitasmṛtitā / samādhireva kliṣṭo vikṣepa ityevamādi / [056|18-056|19] ata evocyate "ye mahābhūmikāḥ kleśamahābhūmikā api ta" iti / [056|19] catuṣkoṭikaḥ / prathamā koṭirvedanā cetanā saṃjñā cchandaḥ sparśaśca / [056|19-056|20] dvitīyā 'śrāddhyaṃ kauśīdyamavidyā auddhatyaṃ pramādaśca / [056|20-056|21] tṛtīyā muṣitasmṛtyādayaḥ pañca kliṣṭā yaṭhoktāḥ / [056|21] caturthyetānākārān sthāpayitveti / [056|21-056|22] kecittu mithyāsamādheranyacetaso vikṣepamicchanti / [056|22] teṣāmanyathā catuṣkoṭikaḥ / [056|22-056|23] styānaṃ punariṣyate sarvakleśasaṃprayogīti kleśamahābhūmikeṣu tasyāpāṭhe kasyāparādhaḥ / [056|23-056|24] evaṃ tvāhuḥ paṭhitavyaṃ bhavetsamādhyanuguṇatvāttu na paṭhitam / [056|24-056|25] kṣiprataraṃ kila styānacaritaḥ samādhimutpādayennauddhatyacarita iti / [056|25-056|26] kaḥ punaḥ styānacarito yo nauddhatyacaritaḥ ko vā auddhatyacarito yo na styānacaritaḥ / [056|26] nahyete jātu sahacariṣṇutāṃ jahītaḥ / [056|26-056|27] tathāpi yadyasyādhimātraṃ sa taccarito jñātavyaḥ / [056|27] ataḥ ṣaḍeva kleśamahābhūmikāḥ siddhyanti / [056|28] ete hi sadā kleṣṭa eva cetasi bhavanti nānyatra // [057|01] akuśale tvāhrīkyamanapatrapā // vakk_2.26 // [057|02-057|03] akuśale tu cetasyāhrīkyamanapatrāpyaṃ ca nityaṃ bhavata ityetau dvau dharmāvakuśalamahābhūmikāvucyete / [057|03] tayośca paścāllakṣaṇaṃ vakṣyate / [057|04-057|05] krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ / māyāmada vihiṃsāśca parīttakleśbhūmikāḥ // vakk_2.27 // [057|06-057|07] parīttakleśā bhūmireṣāṃ ta ime parīttakleśabhūmikā avidyāmātreṇa bhāvanāheyena manobhūmikenaiva ca saṃprayogāt / [057|07] eṣāṃ tu nirdekśa upakleśeṣu kariṣyate / [057|08] uktā ime pañcaprakārāścaittāḥ / [057|08-057|09] anye 'pi cāniyatāḥ santi vitarkavicārakaukṛtyamiddhādayaḥ / [057|09] tatra vaktavyaṃ kasmiṃścitte kati caittā avaśyaṃ bhavantīti / [057|10] kāmāvacaraṃ tāvat pañcavidhaṃ cittam / kuśalamakuśalam / [057|10-057|11] tatrākuśalaṃ dvividhamāveṇikamanyakleśasaṃprayuktaṃ ca / [057|11-057|12] avyākṛtaṃ dvividhaṃ nivṛtāvyākṛtam anivṛtāvyākṛtaṃ ca / [057|12] tatra tāvat kāmāvacaracittamavaśyaṃ savitarkaṃ savicāram / ato 'tra [057|13] savitarkavicāratvāt kuśale kāmacetasi / [057|14] dvāviṃśatiścaitasikāḥ [057|15] avaśyaṃ bhavanti / daśa mahābhūmikā daśa kuśalamahābhūmikā vitarko vicāraśca / [057|16] kaukṛtyamadhikaṃ kvacit // vakk_2.28 // [057|17] nahi sarvatra kuśale cetasi kaukṛtyamasti / [057|17-057|18] yatra tvasti tatra tadevādhikaṃ kṛtvā trayoviṃśatiścaittā bhavanti / [057|18] kimidaṃ kaukṛtyaṃ nāma / kukṛtasya bhāvaḥ kaukṛtyam / [057|19] iha tu punaḥ kaukṛtyālambano dharmaḥ kaukṛtyamucyate cetaso vipratisāraḥ / [057|19-057|21] tadyathā śūnyatālalmvanaṃ vimokṣamukhṃ śūnyatetyucyate aśubhālambanaścālobho 'śubha iti / [057|21-057|22] loke 'pi ca dṛṣṭaḥ sthānena sthānināmatideśaḥ sarvo grāma āgataḥ sarvo deśa āgata iti / [057|22] sthānabhūtaṃ ca kaukṛtyaṃ vipratisārasya / [057|22-057|23] phale vā hetūpacāro 'yam / [057|23-057|24] yathoktaṃ "ṣaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyami"ti / [057|24] yattarhi akṛtālambanaṃ tat kathaṃ kaukṛtyam / akṛte 'pi kṛtākhyā bhavati / [058|01] na mayā sādhu kṛtaṃ yanna kṛtamiti / katamat kaukṛtyaṃ kuśalam / [058|01-058|02] yatkuśalamakṛtvātapyate akuśalaṃ ca kṛtvā / [058|02] viparyayādakuśalaṃ kaukṛtyam / [058|02-058|03] tadetadubhayamapyubhayādhiṣṭānam / [058|04] āveṇike tvakuśale dṛṣṭiyukte ca viṃśātiḥ / [058|05] yadakuśalaṃ cittamāveṇikaṃ tatra viṃśatiścaittāḥ / [058|05-058|06] daśa mahābhūmikāḥ ṣaṭ kleāśamahābhūmikā dvāvakuśalamahābhūmikau vitarkovicāraśca / [058|06-058|07] āveṇikaṃ nāma cittaṃ yatrāvidyaiva kevalā nānyaḥ kleśo 'sti rāgādiḥ / [058|07-058|08] dṛṣṭiyukte 'pyakuśale viṃśatirya evāveṇike / [058|08] nanu ca dṛṣṭyadhikatvādeka viṃśatirbhavanti / na bhavanti / [058|08-058|09] yasmānmahābhūmika eva kaścit prajñāviśeṣo dṛṣṭirityucyate / [058|09-058|10] tatrākuśalaṃ dṛṣṭiyuktaṃ yatra mithyādṛṣṭirvā dṛṣṭiparāmarśo vā śīlavrataparāmarśo vā / [058|11] kleśaiścaturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṃśatiḥ // vakk_2.29 // [058|12-058|13] yatra punaścaturbhiḥ kleśaiḥ saṃprayuktamakuśalaṃ cittaṃ rāgeṇa va pratighena vā mānena vā vicikitsayā vā tatraikaviṃśatirbhavanti / [058|13-058|14] sa ca kleśaḥ āveṇikoktāśca viṃśatiḥ / [058|14-058|15] krodhādibhirapyupakleśairyathoktaiḥ saṃprayukte citte ete ca viṃśatiḥ sa copakleśa ityekaviṃśatirbhavanti / [058|15] kaukṛtyenāpyekaviṃśatiḥ / [058|15-058|16] tadeva kaukṛtyamekaviṃśatitamaṃ bhavati / [058|16] samāsata āveṇike cetasyakuśale dṛṣṭiyukte ca viṃśatiḥ / [058|16-058|17] anyakleśopakleśasaṃprayukte tvekaviṃśatiḥ / [058|18] nivṛte 'ṣṭadaśa [058|19-058|18] satkāyāntagrāhadṛṣṭisaṃprayuktaṃ cittaṃ kāmadhātau nivṛtāvyākṛtam / [058|19-058|20] tatrāṣṭādaśa caittāḥ / [058|20] daśa mahābhūmikāḥ ṣaṭ kleśamahābhūmikāḥ vitarkavicārau ca / [058|20-058|21] dṛṣṭiḥ pūrvavadeva nādhikā bhavati / [058|22] aynatra dvādaśāvyākṛte matāḥ / [058|23] nivṛtādanyadavyākṛtamanivṛtāvyākṛtam / tatra dvādaśa caittā iṣṭāḥ / [058|23-058|24] daśa mahābhūmikā vitarkavicārau ca / [058|24] bahirdeśakā avyākṛtamapi kaukṛtyamicchanti / [058|24-058|25] teṣāṃ tatsaṃprayukte cetasi trayodaśa bhavanti / [058|26] middhaṃ sarvāvirodhitvādyatra syādadhikam hi tat // vakk_2.30 // [058|27] sarvairebhiryathoktai ścaitairmiddhamaviruddhaṃ kuśalākuśalāvyākṛtatvāt / [058|27-059|01] ato tatra tatsyāt tatrādhikaṃ tadveditavyam / [059|01-059|02] yatra dvāviṃśatistatra trayoviṃśatiryatra trayoviṃśatistatra caturviṃśatirityevamādi / [059|02] ya eva kāmadhātau caittānāṃ niyama uktaḥ [059|03] kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ / [059|04] ato yathoktāt kaukṛtyaṃ middhaṃ ca sarvathā nāsti prathame dhyāne yat kiñcidakuśalam / [059|05] pratighaḥ śāṭhyamadamāyāvarjyāśca krodhādaya āhrīkyānapatrāpye ca / anyatsarva tathaiva / [059|06] ya eva prathame dhyāne na santi ta eva [059|07] dhyānāntare vitarkaśca [059|08] nāsti / śeṣaṃ tathaiva / [059|09] vicāraścāpyataḥ param // vakk_2.31 // [059|10-059|11] dhyānāntarāt pareṇa dvitīyādiṣu dhyāneṣvārūpyeṣu ca yathāpratiṣiddhaṃ nāsti vicāraśca / [059|11] māyā śāṭhyaṃ cetyapiśabdāt / śeṣaṃ tathaiva / [059|11-059|12] brahmaṇo hi yāvacchāṭhyaṃ paṭhyate parṣatsambandhatvānnordhvam / [059|12-059|13] sa hi svasyāṃ parṣadyaśvajitā bhikṣuṇā praśnaṃ pṛṣṭaḥ "kutremāni brahman catavāri mahābhūtānyapariśeṣaṃ nirudhyante" iti / [059|13-059|14] aprajānan kṣepamakārṣīt / [059|14-059|15] "ahamasmin brahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhūtānāmi"ti / [059|15] uktametadyasyāṃ bhūmau yatra citte yāvantaścaittāḥ // [059|16] idānīṃ keṣāñcideva caittānāṃ tantravihitaṃ nānākāraṇaṃ vakṣyate / [059|16-059|17] āhrīkyasyānapatrāpyasya ca kiṃ nānākāraṇam / [059|18] ahrīragurutā [059|19-059|20] guṇeṣu guṇavatsu cāgauravatā apratīśatā abhayamavaśavartitā āhrīkyaṃ gauravapratidvandvo dharmaḥ // [059|21] avadye bhayādarśitvamatrapā / [059|22] avadyaṃ nāma yadvigarhitaṃ sadbhiḥ / tatrābhayadarśitā 'napatrāpyam / [059|22-059|23] bhayamatrāniṣṭaṃ phalaṃ bhīyate 'smāditi / [059|23-059|24] kathamidaṃ vijñātavyam abhayasya darśanamabhayadarśitā āhosvit bhayasyādarśanam / [059|24] kiṃ cātaḥ / [059|24-059|25] abhayasya darśanaṃ cet prajñā vijñāsyate bhayasyādarśanaṃ cedavidyā vijñāsyate / [059|25] naiva hi darśanaṃ darśitā nāpyadarśanamadarśitā / kiṃ tarhi / [059|25-059|26] yastayornimittamupakleśastaccānapatrāpyamiti / [059|26] anye punarāhuḥ / [059|26-060|01] ātmāpekṣayā doṣairalajjana māhrīkyaṃ parāpekṣayā 'napatrāpyamiti / [060|01] evamapi dve apekṣe yugapat kathaṃ setsyataḥ / [060|01-060|03] na khalūcyate yugapadātmānaṃ paraṃ cāpekṣata ityapi tvastyasau kadācidalajjā yā ātmānamapekṣamāṇasyāpi pravartate sā āhrīkyam / [060|03-060|04] asti yā paramapekṣamāṇasya pravarttate sā 'napatrāpyam / [060|04] viparyayeṇa hrīrapatrāpyaṃ ca veditavyam / [060|04-060|05] pratahamena tāvat kalpena sagauravatā sapratīśatā na bhayavaśavrtitā hrīḥ / [060|05] avadyeṣvabhayadarśiatā 'patrāpyam / [060|06] dvitīyena kalpenātmaparāpekṣābhyāṃ lajjane / [060|07] premṇo gauravasya ca kiṃ nānākāraṇam / [060|08] prema śraddhā / [060|09] dvividhaṃ hi prema kliṣāṭamakliṣṭaṃ ca / tatra kliṣṭaṃ tṛṣṇā yathā putradārādiṣu / [060|09-060|10] akliṣṭaṃ śraddhā śāstṛguruguṇānviteṣu / [060|10] syācchraddhā naprema / [060|10-060|11] duḥdhasamudayālambanā śraddhā / [060|11] syāt prema na śraddhā / kliṣṭaṃ prema / [060|11-060|12] ubhayaṃ nirodhamārgālambanā śraddhā / [060|12] nobhayametānākārān sthāpayitvā / [060|12-060|13] pudgaleṣu tu prema na gauravaṃ putradārasārdhaṃ vihāryantevāsiṣu / [060|13] gauravaṃ na prema anyaguruṣu / ubhayaṃ svaguruṣu / [060|13-060|14] nobhayam etānākārān sthāpayitvā / [060|14] śraddhā hi nāma guṇasaṃbhāvanā / tatpūrvikā ca priyatā prema / [060|15] tasmānna saiva premetyapare / [060|16] gurutvaṃ hrīḥ / [060|17] gauravaṃ hi nāma sapratīśatā / tatpūrvikā ca lajjā hrīḥ / [060|17-060|18] ato na gauravameva hlīrityapare / [060|19] te punaḥ kāmarūpayoḥ // vakk_2.32 // [060|20] ārūpyadhātau premagaurave na staḥ / [060|20-060|21] nanu ca śraddhā hrīśca kuśalamahābhūmikatvāttatrāpi vidyete / [060|21] dvividhā hi śraddhā dharmeṣu pudgaleṣu ca / evaṃ sapratīśatā 'pi / [060|21-060|22] tatra ye pudgalālambane śraddhāhriyau te tatra na staḥ / [060|22] te ceha premagaurave abhiprete / [060|23] vitarkavicārayoḥ kiṃ nānākāraṇam / [060|24] vitarkacārā vaudāryasūkṣmate / [060|25] kasya / cetasa iti paścādvakṣyati / cittaudārikatā vitarkaḥ / cittasūkṣmatā vicāraḥ / [060|25-060|26] kathaṃ punaḥ anayorekatra citte yogaḥ / [060|26] kecidāhuḥ / [060|26-061|01] yathā 'pyasuniṣṭhyūtaṃ sarpiḥ sūryaraśmibhirūpariṣṭātspṛṣṭaṃ nātiśyāyate nātivilīyate evaṃvitarkavicārayogāccittaṃ nātisūkṣmaṃ bhavati nātyodārika mityubhayorapi tatrāsti vyāpāraḥ / [061|01-061|03] evaṃ tarhi nimiṭtabhūtau vitarkavicārāvaudārika sūkṣmatayoḥ prāpnuto yathā payaścā tapaścasarpiṣaḥ śyānatva vilīnatvayornatu punastatsvabhāvau / [061|03-061|04] āpekṣikī caudārikasūkṣmatā bhūmiprakārabhedādityābhavāgrādvitarkavicārau syātām / [061|04-061|05] nacaudārikasūkṣmātayā jātibhedo yukataḥ // [061|05] anye punarāhuḥ / [061|05-061|06] vāksaṃskārā vitrkavicārāḥ sūtra uktāḥ / [061|06] "vitarkya vicārya vācaṃ bhāṣate nāvitasryāvicārye"ti / [061|06-061|07] tatra ye audārikāste vitarkāḥ ye sūkṣmāste vicārāḥ / [061|07-061|08] yadi caikatra citte 'nyo dharma audāriko 'nyaḥ sūkṣmaḥ ko 'tra virodha iti / [061|08-061|09] na syādvirodho yadi jātibhedaḥ syādvedanāsaṃjñāvat / [061|09] ekasyāṃ jātau mṛdvadhimātratā yugapanna saṃbhavati / [061|10] jātibhedo /pyasti / sa tarhi vaktavyaḥ / durvaco hyasāvato mṛdvadhimātratayā vyajyate / [061|11] naivaṃ vyakto bhavati / pratyekaṃ jātīnāṃ mṛdvadhimātratavāt / [061|11-061|12] naiva hi vitarkavicārāvekatra citte bhavata ityapare / [061|12] kathamidānīṃ prathamaṃ dhyānaṃ pañcāṅgayuktam / [061|13] bhūmitastat pañcāṅgayukataṃ na kṣaṇataḥ // [061|14] mānamadayoḥ kiṃ nānākāraṇam / [061|15-061|16] māna unnatiḥ / madaḥ svadharme raktasya paryādānaṃ tu cetasaḥ // vakk_2.33 // [061|17] yena kenacit parato viśeṣaparikalpena cetasa unnatiḥ mānaḥ / [061|17-061|18] madastu svadharmeṣveva raktasya yaccetasaḥ paryādānam / [061|18] yathā madyaja evaṃ rāgajaḥ / [061|18-061|19] saṃprahaṛśaṇaviśeṣo mada ityapare / [061|20] uktāḥ saha cittena caittāḥ prakāraśa steṣāṃ punarimāḥ saṃjñāḥ paribhāṣyante / [061|21] pravacana etābhiḥ sadvyavahārāt / [061|22] cittaṃ mano 'tha vijñānamekārthaṃ [061|23] cinotīti cittam / manuta iti manaḥ / vijānātīti vijñānam / [061|23-062|01] cittaṃ śubhāśubhairdhātubhiriti cittam / [062|01] tadevāśrayabhutaṃ manaḥ / āśritabhūtaṃ vijñānamityapare / [062|01-062|02] yathā cittaṃ mano vijñānamityeko 'rthaḥ / [062|02] evaṃ / [062|03] cittacaitasāḥ / [062|04] sāśrayā lambanākārāḥ saṃparayuktāśca / [062|05] eko 'rthaḥ / ta eva hi cittacaittāḥ sāśrayā ucyante indriyāśritatvāt / [062|05-062|06] sālambanā viṣayagrahaṇāt / [062|06] sākārāstasyaivālambanasya prakāraśa ākaraṇāt / [062|06-062|07] samprayuktāḥ samaṃ prayuktatvāt / [062|07] kena prakāreṇa samaṃ parayuktā ityāha [062|08] pañcadhā // vakk_2.34 // [062|09] pañcabhiḥ samatāprākārairāśrayālambanākārakāladravyasamatābhiḥ / keyaṃ samatā / [062|09-062|10] yathaiva hyekaṃ cittamevaṃ caittā apyekaikā iti / [062|10] nirdiṣṭāścittacaittāḥ savistaraprabhedāḥ / [062|11-062|12] viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā / āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca // vakk_2.35 // [062|13] nāmakāyādayaśceti [062|14] ime saṃskārā na cittena asaṃprayuktā naca rūpasvabhāvā iti cittaviprayuktāucyante / [062|15] tatra tāvat [062|16] praptirlābhaḥ samanvayaḥ / [062|17] dvividhā hi prāptiraprāptavihīnasya ca lābhaḥ pratilabdhena ca samanvāgamaḥ / [062|18] viparyayādaprāptiriti siddham / kasya punarime prāptyaprāptī / [062|19] prāptyaprāptī svasaṃtāna patitānāṃ [062|20] na parasaṃtānapatitānām / nahi parakīryaiḥ kaścitsamanvāgataḥ nāpyasaṃtatipatitānām / [062|21] na hyasatatvasaṃkhyātaiḥ kaścitsamanvāgataḥ / eṣa tāvat saṃskṛteṣu niyamaḥ / [062|21-062|22] asaṃskṛteṣu punaḥ prāptyaprāptī [062|23] nirodhayoḥ // vakk_2.36 // [062|24] sarvasattvā apratisaṃkhyānirodhena samanvāgatāḥ / [062|24-062|25] ata eva hi cottamabhidharme "anāsravairdharmaḥ kaḥ samanvāgataḥ / [062|25] āha / [062|25-062|26] sarvasattvā" iti / [062|26-063|01] pratisaṃkhyānirodhena sakalabandhanādikṣaṇasthavarjyāḥ sarva āryāḥ pṛthagjanāśca kecitsamanvāgatāḥ / [063|01-063|02] ākāśena tu nāsti kaścitsamanvāgataḥ / [063|02] tasmādasya nāsati prāptiḥ / [063|02-063|03] yasya ca nāsti prāptistastasyāprāptirapi nāstīti siddhāntaḥ / [063|03] prāptirnāmāsti kiñcit bhāvāntarmiti / kuta etat / [063|04] āha sūtrāt / [063|04-063|05] sūtre hyustaṃ "sa eṣāṃ daśānāmaśaikṣāṇāṃ dharmaṇāmutpādāt pratilambhātsamanvāgamādaryo bhavati pañcāṅgaviprahīṇa" iti vistaraḥ / [063|06] tena tarhi asattvākhyairapi samanvāgamaḥ prāpnoti parasattvaiśca / kiṃ kāraṇam / [063|07] sūtra vacanāt / "rājā bhikṣavaścakravarti saptabhī ratnaiḥ samanvāgata" iti vistaraḥ / [063|08] vaśitvamatra samanvāgamaśabdenoktam / tasya teṣu ratneṣu vaśitvaṃ kāmacāra iti / [063|09] atra vaśitvaṃ samanvāgamo 'nyatra punardravyāntaramiti / kuta etat kaḥ punarevamayogaḥ / [063|10-063|11] ayam ayogaḥ yad asyā naiva svabhāvaḥ prajñāyate rūpaśabdādivad rāgadveṣādivad vā na cāpi kṛtyaṃ cakṣuḥśrotrādivat / [063|11] tasmāt dravyadharmāsaṃbhavādayogaḥ / [063|11-063|12] utpattiheturdharmāṇāṃ prāptiriti cet / [063|12] asaṃskṛtasya na syāt / [063|12-063|13] ye ca dharmā aprāptā ye ca tyaktā bhūmisaṃcāravaiarāgyatasteṣāṃ kathamutpattiḥ syāt / [063|13] sahajaprāptihetukā cet / [063|13-063|14] jātiridānīṃ kiṅkarī jātijātirvā / [063|14-063|15] sakalabandhanānāṃ khalvapi mṛdumadhyādhimātrakleśotpattibhedo na syāt prāptyabhedāt / [063|15] yato vā sa bhedastata evāstu tadutpattiḥ / [063|15-063|16] tasmānnotpattihetuḥ prāptiḥ / [063|16] kaścaivamāhotpattihetuḥ prāptiriti / kiṃ tarhi / [063|16-063|17] vyavasthā hetuḥ / [063|17-063|18] asatyāṃ hi prāptau laukikamānasānāmāryapṛthagjanānāmāryā ime pṛthagjanā ima iti na syād vyavasthānam / [063|18-063|19] prahīṇāprahīṇa kleśatāviśeṣādetat bhavitumarhati / [063|19-063|20] etaccaiva kathaṃ bhaviṣyatyeṣāṃ prahīṇaḥ kleśa eṣāmaprahīṇa iti / [063|20] praptau satyāmetatsidhyati tadvigamāvigamāt / āśrayaviśeṣādetatsidhyati / [063|21-063|22] āśrayo hi sa āryāṇāṃ darśanabhāvanāmārgasāmarthyāttathā parāvṛtto bhavati yathā na punastatpraheyāṇāṃ kleśānāṃ prarohasamartho bhavati / [063|22-063|23] ato 'gnidagdhavrīhivadavījībhūte āśraye kleśānāṃ prahīṇakleśa ityucyate / [063|23] upahatavījabhāve vā laukikena mārgeṇa / [063|24] viparyayādaprahīṇakleśaḥ / [063|24-063|25] yaścāprahīṇastena samanvāgato yaḥ prahīṇastenā samanvāgata iti prajñapyate / [063|25-063|26] kuśalā api dharmā dviprakārā ayatnabhāvino yatnabhāvinaśca ye ta ucyante utpattipratilambhikāḥ prāyogikāśceti / [063|26-063|27] tatrāyatnabhāvibhirāśrayasya tadvījabhāvānupaghātāt samanvāgata upaghātādasamanvāgata ucyate samucchinnakuāśalamūlaḥ / [063|27-064|01] tasya tūpaghāto mithyādṛṣṭyā veditavyaḥ / [064|01-064|02] na tu khalu kuśalānāṃ dharmāṇāṃ vījabhāvasyātyantaṃ santatau samudghātaḥ / [064|02-064|03] yepunaryatnabhāvinastairutpannaistadutpattirvaśitvā vighātātsantateḥ samanvāgata ucyate / [064|03-064|05] tasmādvījamevātrānapoddhṛtamanupahatam paripṛṣṭaṃ ca vāśiatvakāle samanvāgamākhyāṃ tabhate nānyad dravyam / [064|05] kiṃ punaridaṃ bījaṃ nāma / [064|05-064|06] yannāmarūpaṃ phalotpattau samartha sākṣāt pāraṃparyeṇa vā / [064|06] santatipariṇāmaviśeṣāt / ko 'yaṃ pariṇāmo nāma / [064|06-064|07] santateranyathātvam / kā ceyaṃ santatiḥ/ [064|07] hetuphalabhūtastraiyadhvikāḥ saṃskārāḥ / [064|07-064|08] yat tūkta "lobhena samanvāgato 'bhavyaścatvāri smṛtyupasthānāni bhāvayitumi"ti / [064|08-064|09] tatrādhivāsanaṃ lobhasyāvinodanaṃ vā samanvāgamaḥ / [064|09-064|10] yāvaddhi tasyādhivāsako 'vinodako bhavati tāvat bhavyastāni bhāvayitum / [064|10-064|11] evamayaṃ samanvāgamaḥ sarvāthā prajñaptidharmo na tu dravyadharmaḥ / [064|11] tasya ca pratiṣedho 'samanvāgama iti / [064|11-064|12] dravyameva tu vaibhāṣikāḥ ubhayaṃ varṇayanti / [064|12] kiṃ kāraṇam / eṣa hi naḥ siddhānta iti / sā kilaiṣā praptiḥ [064|13] traiyadhvikānāṃ trividhā [064|14] atītānāṃ dharmāṇāmatītā 'pi prāptirastyanāgatyā 'pi pratyutpannā 'pi / [064|14-064|15] evamanāgataparatyutpannānāṃ pratyekaṃ trividhā / [064|16] ṣubhādīnāṃ ṣubhādikā / [064|17] kuśalākuśalāvyākṛtānāṃ kuāśalākuśalāvyākṛtaiva yathākramaṃ prāptiḥ / [064|18] svadhātukā tadāptānāṃ [064|19] ye dharmāstaddhātvāptāsteṣāṃ svadhātukā prāptiḥ / [064|19-064|20] kāmarūpārūpyāvacarāṇāṃ kāmarūpārūpyāvacarī yathākramam / [064|21] anāptā nāṃ caturvidhā // vakk_2.37 // [064|22] anāsravāṇāṃ dharmāṇāṃ caturvidhā praptiḥ / samāsena traidhātukī cānāsravā ca / [064|23-064|24] tatrāpraptiṃsaṃṅkhyānirodhasya traidhātukī pratisaṃkhyānirodhasya rūpārūpyāvacarī cānāsravā ca / [064|24] mārgasatyasyānāsravaiva / seyaṃ samasya caturvidhā bhavati / [064|25] śaikṣāṇāṃ dharmāṇāṃ śaikṣaiva prāptiḥ akṣaikṣāṇāmaśaikṣānāśaikṣāṇāntubhedaḥ / [065|01] sa nirdiśyate [065|02] tridhā naśaikṣā 'śaikṣāṇāṃ [065|03] naivaśaikṣānāśaikṣā dharmā ucyante sāsravā dharmā asaṃskāṛtaṃ ca / [065|03-065|04] teṣāṃ śaikṣādibhedena trividhā prāptiḥ / [065|04] sāsravāṇāṃ tāvat naivaśaikṣānāśaikṣī prāptiḥ / [065|04-065|05] apratisaṃkhyānirodhasya ca pratisaṃkhyānirodhasya cānāryeṇa praptasya / [065|05-065|06] tasyaiva śaikṣeṇa mārgeṇa praptasya śaikṣī aśaikṣeṇāśaikṣī / [065|06-065|07] darśanabhāvanāheyānāṃ yathākramaṃ darāśanabhāvanāheyaiva parāptiḥ / [065|07] aheyānāṃ tu bhedaḥ / sa nirdiśyate [065|08] aheyānāṃ dvidhā matā / [065|09-065|10] apraheyādharmā anāsravāḥ / teṣāmapratisaṃkhyānirodhasya bhāvanāheyā prāptiḥ anāryaprāptasya ca pratisaṃkhyānirodhasya / [065|10-065|11] tasyaivāryamārgaprāptasyānāsravā 'heyā mārgasatyasya ca / [065|12] yaduktaṃ "traiyadhvikānāṃ trividhe" ti tasyotsargasyāyamapavādaḥ [065|13] avyākṛtāptiḥ sahajā [065|14] anivṛtāvyākṛtānāṃ sahajaiva prāptirnāgrajā na paścātkālajā / durbalatvāt / [065|14-065|15] tenateṣāmatītānāmatītaiva yāvat pratyutpannānāṃ pratyutpannaiva / [065|15-065|16] kiṃ sarvasyaivānivṛtāvyākṛtasya / [065|16] na sarvasya / [065|17] abhijñānairmāṇikādṛte // vakk_2.38 // [065|18] dve abhijñe avyākṛte nirmāṇacittaṃ ca varjayitvā / [065|18-065|19] teṣāṃ hi balavattvāt prayogaviśeṣaniṣpatteḥ pūrva paścāt sahajā prāptiḥ / [065|19-065|20] śailpasthānikasyāpi kasyacidīryāpathikasyā tyarthamabhyastasyecchanti / [065|21] kimanivṛtāvyākṛtasyaiva sahajā praptirityāha [065|22] nivṛtasya ca rūpasya [065|23-065|24] nivṛtāvyākṛtasyāpi vijñaptirūpasya saharjaiva prāptiradhimātreṇāpyavijñaptyanutthāpanādaurbalyasiddheḥ / [065|25-065|26] yathā 'vyākṛtānāṃ dharmāṇāmayaṃ praptibhedaḥ kimevaṃ kuśalākuśalānāmapikaścit prāptibhedo 'sti / [065|26] astītyāha / [065|27] kāme rūpasya nāgrajā / [065|28] kāmāvacarasya vijñaptyavijñaptirūpasyāgrajā praptiḥ sarvathā nāsti / [065|28-065|29] sahajā cāsti paścātkālajā ca / [065|30] kimaprāpterapi prāptivatprakārabhedaḥ / netyāha / kiṃ tarhi / [066|01] akliṣṭāvyākṛtā 'prāptiḥ [066|02] aprāptiranivṛtāvyākṛtaiva sarvā / adhvabhedena punaḥ [066|03] sā 'tītājātayostridhā // vakk_2.39 // [066|04] pratyutpannasya nāratyaprāptiḥ pratyutpannā / [066|04-066|05] atītānāgatayostu traiyadhvikī / [066|06] kāmādyāptāmalānāṃ ca [066|07] trividheti varttate / kāmāptānāṃ kāmarūpārūpyāvacarī / [066|07-066|08] evaṃ rūpārūpyāptānāmanāsravāṇāṃ ca nāstyanāsravā kācidaprāptiḥ / [066|08] tathāhi / [066|09] mārgasyāprāptiriṣyate / [066|10] pṛthagjanatvam [066|11] "pṛthagjanatvaṃ katamat / āryadharmāṇāmalābha" iti śāstrapāṭhaḥ / [066|11-066|12] alābhaśca nāmāprāptiḥ / [066|12] naca pṛthagjanatvamanāsravaṃ bhavitumarhati / [066|12-066|13] katameṣāmāryadharmāṇāmalābhaḥ / [066|13] sarveṣāmaviśeṣavacanāt / sa tu yo vinā lābhenālābhaḥ / [066|13-066|14] anyathā hi cuddho 'pi śrāvakapratyekabuddhagotrakai rasamanvāgamādanāryaḥ syāt / [066|14-066|15] evaśabdastarhi paṭhitavyaḥ / [066|15] na paṭhitavyaḥ / ekapadānyapi hyavadhāraṇāni bhavanti / [066|15-066|16] tadyathā abbhakṣo vāyubhakṣa iti / [066|16] duḥkhe dharmajñānakṣāntitatsahabhuvāmalābha ityapare / [066|16-066|17] na ca tadyogā danāryatvaprasaṅgaḥ / [066|17] tadalābhasyātyantaṃ hatatvāt / [066|17-066|18] te tarhi trigotrā iti katameṣāmalābhaḥ / [066|18] sarveṣām / evaṃ tarhi sa eva doṣaḥ / punaḥ sa eva parihāraḥ / [066|18-066|19] yatnastarhi vyarthaḥ / [066|19] evaṃ tu sādhu yathā sautrāntikānām / kathaṃ ca sautrāntikānām / [066|20] "anutpannāryadharmasantatiḥ pṛthagjanatvami"ti / [066|21] atheyamaprāptiḥ kathaṃ vihīyate / yasya yā dharmasya prāptirasau [066|22] tatprāptibhusaṃcārād vihīyate // vakk_2.40 // [066|23-066|24] yathā tāvadāryamārgasyālābhaḥ pṛthagjanatvaṃ tasya lābhāttadvihīyate bhūmisaṃcārācca / [066|24] evamanyeṣāmapi yojyam / [066|24-066|25] vihīyata iti tasyā aprāpteraprāptirutpadyate prāptiśchidyate / [066|25-066|26] kiṃ punaraprāptiprāptyorapi prāptyaprāptī bhavataḥ / [066|26] ubhayorapyubhayaṃ bhavtītyāhuḥ / [066|26-066|27] nanu caivamanavasthā prasaṅgaḥ praptīnām / [066|27] nānavasthāprasaṅgaḥ / parasparasamanvāgamāt / [066|27-067|01] ātmanā tṛtīyo hi dharma utpadyate / [067|01] sa ca dharmastasya prāptiḥ prāptiprāptiśca / [067|01-067|02] tatra prāptyutpādāttena dharmeṇa samanvāgato bhavati prāptiprāptyā ca / [067|02-067|03] prāptiprāptyutpādāt punaḥ prāptyaiva samanvāgato bhavatyato nānavsthā / [067|03-067|04] evaṃ ca kṛtva ātmanā tṛtīyasya dharmasya kuśalasya kliṣṭasya kliṣṭasya vā dvitīye kṣaṇe tisraḥ prāptayo jāyante / [067|04-067|05] tāsāṃ ca punastisro 'nuprāptaya iti ṣaḍ bhavanti / [067|05-067|06] tṛtīye kṣaṇe prathamadvitīyakṣaṇotpannānāṃ dravyāṇāṃ nava prāptayaḥ sārdhamanuprāptibhirityaṣṭādāśa bhavanti / [067|06-067|10] evamuttarottaravāṛddhiprasaṇṅgenaitāḥ praptayo visarpantyaḥ sarveṣāmatītānāgatānāṃ kleśopakleśakṣaṇānāmupapattilābhikānāṃ ca kuśalakṣaṇānāṃ saṃprayoga sahabhuvāmanādyantasaṃsāraparyāpannānāmanantā ekasya prāṇinaḥ kṣaṇe kṣaṇe upajāyante ityanantadravyāḥ pratisantānamātmabhāvakṣaṇāḥ sattvānāṃ bhavanti / [067|10] atyutsavo vatāyaṃ prāptīnāṃ varttate / [067|11] kevalaṃ tu apratighātinyo yato 'vakāśamākāśe labhante / [067|11-067|12] itarathā hyākāśe 'pyava kāśo na syāt dvitīyasya prāṇinaḥ // [067|13] atha keyaṃ sabhāgatā / [067|14] sabhāgatā sattvasāmyaṃ [067|15] sabhāgatā nāma dravyam / sattvānāṃ sākṛśyaṃ nikāyasa bhāga ityasyāḥ śāstre saṃjñā / [067|16] sā punarabhinnā bhinnā ca / abhinnā sarvasattvānāṃ sattvasabhāgatā / [067|16-067|17] pratisattvaṃ sarveṣu bhāvāt / [067|17-067|18] bhinnā punasteṣāmeva sattvānāṃ dhātubhūmigatiyonijātistrīpuruṣopāsakabhikṣuśaikṣā śaikṣyādibhedena pratiniyatā dharmasabhāgatā / [067|18-067|20] punaḥ skndhāyatanadhātutaḥ yadi satvasabhāgatā dravyamaviśiṣtaṃ na syāt anyonyaviśeṣabhinneṣu sattveṣu sattvasttva ityabhedena buddhirna syāt prajñaptiśca / [067|20-067|21] evaṃ skandhādi buddhiprajñaptayyo 'pi yojyāḥ / [067|21] syāccyavetopapadyeta na ca sattvasabhāgatāṃ vijahyānna ca pratilabheteti / [067|22] catuṣkoṭikaḥ / prathamā koṭiḥ yataścyavate tatraivopapadyamānaḥ / [067|22-067|23] dvitīyā niyāmamavkrāman / [067|23] sa hi pṛthagjanasabhāgatāṃ vijahyādāryasabhāgatāṃ pratilabhate / [067|24] tṛtīyā gatisaṃcārāt / caturthyetānākārān sthāpayitvā / [067|25] yadi pṛthagjanasabhāgatā nāma dravyamasti kiṃ punaḥ pṛthagjanatvena / [067|26] nahi manuṣyasabhāgatāyā anyanmanuṣyatvaṃ kalpyete / [067|26-068|02] naiva ca lokaḥ sabhāgatāṃ paśyatyarūpiṇītvāt nacaināṃ prajñayā paricchinatti pratipadyate ca satvānāṃ jātyabhedamiti satyā api tasyāḥ kathaṃ tatra vyāpāraḥ / [068|02] apicāsattvasabhāgatā 'pi kiṃ neṣyate / [068|03-068|04] śāliyavamudgamāsāmrapanasalohakāñcanādīnāṃ svajātisādṛśyāt tāsāṃ ca sabhāgatānāmanyonyabhinnānāṃ kathamabhedena sabhāgatā prajñaptiḥ kriyate / [068|04-068|05] vaiśeṣikāścaivaṃ dyotitā bhavanti / [068|05] teṣāmapi hyeṣa siddhāntaḥ / [068|05-068|06] sāmānyapadārtho nāmāsti yataḥ samānapratyayotpattiratulyaprakāreṣvapīti / [068|06] ayaṃ tu teṣāṃ viśeṣaḥ / [068|06-068|07] sa eko 'pyanekasmin varttate yadi dyotitā yadi na dyotitā / [068|07-068|08] astyeṣā tu sabhāgatā sūtre vacanāditi vaibhāṣikāḥ / [068|08-068|09] ustaṃ hi bhagavatā "sa ceditthantvamāgacchati manuṣyāṇāṃ sabhāgatāmi"ti / [068|09] uktametannatūktaṃ dravyāntaramiti / kā tarhi sā / [068|09-068|10] ta eva hi tathābhūtāḥ saṃskārā yeṣu manuṣyādiprajñaptiḥ śālyādiṣu sabhāgatāvat / [068|10-068|11] tattvetanna varṇayanti / [068|12] atha kimidamāsaṃjñikaṃ nāma / [068|13] āsaṃjñikamasaṃjñiṣu / [068|14] nirodhaścittacaittānāṃ [068|15-068|17] asaṃjñisattveṣu devepūpapannānāṃ yaścittacaittānāṃ nirodhastadāsaṃjñikaṃnāma dravyaṃ yena cittacaittā anāgate 'dhvani kālāntaraṃ saṃnirudhyante notpattuṃ labhante / [681|7-06817] nadītoyasaṃnirodhavat / [068|17] tat punarekāntena [068|18] vipākaḥ [068|19] kasya vipākaḥ / asaṃjñisamāpatteḥ / katame te sattvā yeṣvasaṃjñisattvāḥ / [068|20] te bṛhatphalāḥ // vakk_2.41 // [068|21] bṛhatphalā nāma devā yeṣāṃ kecidasaṃjñisattvāḥ pradeśe bhavanti dhyānāntarikāvat / [068|22] kiṃ punastenaiva kadāciat saṃśino bhavanti / bhavantyupapattikāle cyutikāle ca / [068|23-068|24] "prakṛṣṭamapi kālaṃ sthitvā saha saṃjñotpādātteṣāṃ sattvānāṃ tatsthānāt cyutirbhavatī"ti sūtre pāthaḥ / [068|24-068|25] te ca tato dīrghasvapnavyutthitā iva cyutvā kāmadhātāvupapadyante nānyatra / [068|25-068|26] pūrvasamāpattisaṃskāraparikṣayāt apūrvānupacayācca kṣiptā iva kṣīṇavegā iṣavaḥ pṛthivīṃ patanti / [068|26-068|27] yena ca tatropapattavyaṃ tasyāvaśyaṃ kāmāvacaraṃ karmāparaparyāyavedanīyaṃbhavati / [068|27] yathottarakauravāṇāṃ devopapāttivedanīyam / [068|28] atha samāpattī iti yaduktaṃ katame te samāpattī / [068|28-068|29] asaṃjñisamāpattirnirodhasamāpattiśca / [068|29] keyamasaṃjñisamāpattiḥ / [068|29-068|30] yathaivāsaṃjñikamuktaṃ "niarodhaścittacaittānāmi"ti / [069|01] tathā 'saṃjñisamāpattiḥ [069|02] asaṃjñināṃ samāpattirasaṃjñā ve tyasaṃjñisamāpattiḥ / [069|02-069|03] sā 'pi cittacaittānāṃ nirodhaḥ / [069|03] etāvattathāśabdenānvākṛṣyate / sā tu samāpattiḥ / [069|04] dhyāne 'ntye [069|05] antyadhyānaṃ caturthaṃ tatparyāpannā 'sau nānyabhumikā / kimarthamenāṃ samāpadyante / [069|06] niḥsṛtīcchayā / [069|07] niḥsaraṇameṣāṃ manyante / ato mokṣakāmatayā samāpadyante / [069|07-069|08] āsaṃjñikaṃ vipākatvāt avyākṛtamiti siddham / [069|08] iyaṃ tu [069|09] śubhā [069|10] kuśalaivāsaṃjñisamāpattiḥ / tasyā asaṃjñisattveṣu pañcaskandhako vipākaḥ / kuśalā satī [069|11] upapadyavedyaiva [069|12] upapadyavedanīyaiva / na dṛṣṭadharmaparyāyavedanīyā nāpi aniyatā / [069|12-069|13] yo 'pyenāmutpādya parihīyate so 'pi kilāvaśyaṃ punarutpādyāsaṃjñisattveṣūpapadyata iti / [069|13-069|14] ata eva tallābhī niyāmaṃ nāvakrāmati / [069|14] seyaṃ pṛthagjanasyaiveṣyate / [069|15] nāryasya [069|16] nahyāryāṃ asaṃjñisamāpattiṃ samāpadyante vinipātasthānamivaitāṃ paśyantaḥ/ [069|16-069|17] niḥsaraṇasaṃjñino hi tāṃ samāpadyante / [069|17-069|18] atha kimenāmāryāścaturthadhyānalābhādatītānāgatāṃ pratilabhante dhyānavat / [069|18] anye 'pi atāvanna pratilabhante / kiṃ kāraṇam / [069|18-069|19] eṣā hyucitā 'pi satī mahābhisaṃskārasādhyatvādacittakatvācca / [069|20] ekādhvikāpyate // vakk_2.42 // [069|21] ekakāliketyarthaḥ / varttamānakālikaiva labhyate [069|21-069|22] yathā prātimokṣasaṃvaraḥ / [069|22-069|23] labdhayā tu dvitaīyādiṣu kṣaṇeṣvatītayā 'pi samanvāgato bhavati yāvanna tyajati / [069|23] acittaka tvānnānāgatā bhāvyate / [069|24] nirodhasamāpattiridāniṃ katamā / [070|01] nirodhākhyā tathaiveyaṃ [070|02] yathaivāsaṃjñimāpatthiḥ / tathāśabdena kaḥ prakāro gṛhyate / "nirodhaścittacaittānāmi"ti / [070|03] ayaṃ tvasyā viśeṣaḥ / iyaṃ [070|04] vihārārthaṃ [070|05] śāntavihārasaṃjñāpūarvakeṇa manasikāreṇa enāṃ samāpadyante / [070|05-070|06] tāṃ tu niḥsaraṇasaṃjñā pūrvakeṇa / [070|06] sā khalvapi caturthadhyānabhūmikā / iyaṃ tu [070|07] bhavāgrajā / [070|08] naivasaṃjñānāsaṃjñāyatanabhūmikaiva / sā ceyaṃ [070|09] śubhā [070|10] kuśalaiva na klilṣṭā nāvyākāṛtā / kuśalā satī [070|11] dvivedyā 'niyatā ca / [070|12] dvayoḥ kālayorvedyā upapadyavedanīyā cāparaparyāyavedanīyā ca / [070|12-070|13] aniyatā ca vipākaṃ prati kadācinna vipacyate / [070|13-070|14] yadīha pariniarvāyāt tasyā hi bhavāgre catuḥskandhako vipākaḥ / [070|14] sā ceyamekāntena [070|15] āryasya [070|16-070|17] nahi pṛthagjanā nirodhasamāpattimutpādayituṃ śaknuvantyucchedabhīrutvādāryamārgabalena cotpādanāddṛṣṭadharmanirvāṇasya tadadhimuktitaḥ / [070|17] āryasyāpi ceyaṃ na vairāgyalabhyā / [070|18] kiṃ tarhi / [070|19] āpyā prayogataḥ // vakk_2.43 // [070|20] prayogalabhyaiveyam / na cātītā labhyate nāpyanāgata bhāvyate / [070|20-070|21] cittabalena tadbhāvanāt / [070|21] kiṃ bhagavato 'pi parāyogikī / netyāha / [070|22] bodhilabhyā muneḥ [070|23-070|24] kṣayajñānasamanaṃ kālaṃ buddhā bhagavanta enāṃ labhante nāsti kiñcidbuddhānāṃ prāyogikaṃ nāma / [070|24] icchāmātrapratibaddho hi teṣāṃ sarvaguṇasaṃpātsaṃmukhībhāvaḥ / [070|25] tasmādeṣāṃ sarvavairāgyalābhikam / [070|25-070|26] kathaṃ khalvi dānīmanutpāditāyāṃ nirodhasamāpattau kṣayajñānakāle bhagavānubhayotobhāgavimuktaḥ sidhyati / [070|27-071|01] sidhyatyutpāditāyāmiva tasyāṃ vaśitvāt prāgeva tāṃ bodhisattvaḥ śaikṣyāvasthāyāmutpādayatīti pāścattyāḥ / [071|01] atha kasmādevaṃ neṣyate / [071|01-071|02] evaṃ ca sthaviropaguptasyāpīdaṃ netrīpadaṃ prāmāṇikaṃ bhaviṣyati / [071|02-071|03] "nirodhasamāpattimutpādya kṣayajñānamutpādayatīti vaktavyaṃ tathāgata"iti / [071|04] na prāk [071|05] nahi pūrvaṃ tasyā utapādanaṃ yujyata iti kāśmīrakāḥ / kiṃ kāraṇam / [071|06] catustriṃśatkṣaṇāptitaḥ / [071|07] catusriṃśatā kila cittakṣaṇairbodhisattvo bodhimanuprāptaḥ / [071|07-071|09] satyābhisamaye ṣoḍaśabhirbhavāgravairāgye cāṣṭādaśabhirnavaprakārāṇāṃ kleśānāṃ prahāṇāya navānantaryavimuktimārgotpādanāt / [071|09] ta ete catustriṃśat bhavanti / [071|09-071|10] ākiñcanyāyatanavītarāgasyāsyaniyāmāvakramaṇādadhobhūmikā na punaḥḥ praheyā bhavanti / [071|10-071|11] ata etasminnantare visabhāgacittāsaṃbhavānnirodhasamāpatterayoga iti / [071|11-071|12] kiṃ punaḥ syādyadi visabhāgacittamantarā saṃmukhīkkuryāt / [071|12-071|13] vyutthānāśayaḥ syādavyutthānāśayāśca bodhisattvāḥ / [071|13] satyamavyutthānāśayā natu āsrava mārgāvyutthānāt / [071|13-071|14] kathaṃ tarhi "na tāvat bhetsyāmi paryaṅkamaprāpte āsravakṣaya" iti / [071|14-071|15] asyāśayasyāvyutthānā dekāyana eva sarvārthaparisamāpteriti bahirdeśakāḥ / [071|15-071|16] pūrvameva tu varṇayanti kāśmīrāḥ / [071|16] yadyapyanayoḥ samāpattyorbahuprakāro viśeṣaḥ / [071|17] kāmarūpāśraye bhūte [071|18] ubhe api tvete asaṃjñinirodhasamāpattī kāmadhātau rūpadhātau cotpatsyete / [071|18-071|19] ye tvasaṃjñisamāpattiṃ rūpadhātau necchanti teṣāmayaṃ grantho virudhyate / [071|19-071|20] syādrūpabhavo na cāsau bhavaḥ pañcavyavacāraḥ / [071|20-071|22] syādrūpāvacarāṇāṃ sattvānāṃ saṃjñināṃ devānāṃ visabhāge citte sthitānāmasaṃjñisamāpattiṃ nirodhasamāparttiṃ ca samāpannānāmasaṃjñināṃ ca devānāmāsaṃjñike pratilabdhe yo bhava" iti / [071|22] ata ubhe apyete kāmarūpāśraye / [071|22-071|23] tatrāpi tvayaṃ viśeṣaḥ / [071|24] nirodhākhyādito nṛṣu // vakk_2.44 // [071|25] nirodhasamāpattiḥ prathamato manuṣyepūtpādyate paścādrūpadhātau parihīṇapūrvaiḥ / [071|26] kimato 'pyasti parihāṇiḥ / astītyāha / [071|26-072|01] anyathā hi ndāyi sūtraṃ virudhyeta / [072|01-072|02] "ihāyuṣmanto bhikṣuḥ śīlasaṃpannaśca bhavati samādhisaṃpannaśca prajñāsaṃpannaśca / [072|02-072|05] so 'bhīkṣṇaṃ saṃjñāvedayita nirodhaṃ samāpadyate ca vyuttiṣṭhate cāsti caitat sthānamiti yathābhūtaṃ prajānāti sa na haiva dṛṣṭa eva dharme pratipattye vājñāmārāgayati nāpi maraṇakālasamaye bhedācca kāyasyātikramya devān kavaḍīkārāhāra bhakṣānanyatarasmin divye manomaye kāya upapadyate / [072|05-072|06] sa tatropapanno 'bhīkṣṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṣṭahate cāsti caitat sthānamiti yathābhūtaṃ prajānātī"ti / [072|06-072|07] atra hi divyo manomayaḥ kāyo rūpāvacara ukto bhagavatā / [072|07] iyaṃ ca samāpattirbhāvāgrikī / [072|08] tatkathamaparihīṇasya tallābhino rūpadhātau syādupapattiḥ / [072|08-072|09] caturthadhyānabhūmikāmapi nirodhasabhāpatiṃ nikāyāntarīyā icchanti / [072|09] teṣāṃ vināpi parihāṇyā sidhyatyetat / [072|10] etadeva tu na sidhyati / caturthadhyānabhūmikā 'pyasāvastīti / kiṃ kāraṇam / [072|11] "navānupūrvasamāpattaya" iti sūtre vacanāt / [072|11-072|12] yadyeṣa niyamaḥ kathaṃ vyutkrāntasamāpattayo bhavanti / [072|12] prāthamakalpikaṃ pratyeṣa niyamaḥ / [072|12-072|13] praptaprakāmavāśitvāstu santo vilaṅghyāpi samāpadyante / [072|13] evamanayoḥ samāpattyorbhūmito 'pi viśeṣaḥ / [072|14] caturthadhyānatayā 'grābhūmikatvāt / [072|14-072|15] prayogato 'pi niḥsaraṇavihārasaṃjñāpūrvakamanasikāraprayogāt / [072|15] saṃtānato 'pi pṛthagjanāryasaṃtānatvāt / [072|15-072|16] phalato 'pyāsaṃjñikabhavāgraphalatvāt / [072|16-072|17] vedanīyato 'pi niyatāniyatopapadyobhayathāvedanīyatvāt / [072|17] prathamotpādanato 'pi dvidhātumanuṣyotpādanāt / [072|17-072|18] kasmāt punarete cittatacaittanirodhasvabhāve satyāvasaṃjñisamāpattiḥ saṃjñāveditanirodhasamāpattiścocyate / [072|18-072|19] tatprātikūlyena tatsamāpattiprayogāt / [072|19] vedanādijñāne 'pi paracittajñānavacanavat / [072|19-072|20] kathamidānīṃ bahukālaṃ niruddhāccittāt punarapi cittaṃ jāyate / [072|20-072|21] atītasyāpyastitvāt iṣyate vaibhāṣikaiḥ samanantarapratyayatvam / [072|21] apare punarāhuḥ / [072|21-072|22] kathaṃ tāvad rūpopapannānāṃ ciraniruddhe 'pi rūpe punarapi rūpaṃ jāyate / [072|22] cittād eva hi taj jāyate na rūpāt / [072|22-072|23] evaṃ cittam apy asmād eva sendriyāt kāyāj jāyate na cittāt / [072|23-072|24] anyonyabījakaṃ hy etadubhayaṃ yaduta cittaṃ ca sendriyaśca kāya iti pūrvācāryāḥ / [072|24-072|25] bhadantavasumitrastvāha paripṛcchāyāṃ "yasyācittikā nirodhasamāpattistasyaiṣa doṣo mama tu sacittikā samāpattiri"ti / [072|26] ti / bhadantaghoṣaka āha tadidaṃ nopapadyate / [072|26-072|27] "sati hi vijñāne trayāṇāṃ saṃnipātaḥ sparśaḥ / [072|27-072|28] sparśapratyayā ca vedanā saṃjñā cetan''etyuktaṃ bhagavatā / [072|28] ataḥ saṃjñāvedanayorapyatra nirodho na syāt / athāpi syāt / [073|01] yathā vedanāpratyayā tṛṣṇe"tyuktam / [073|01-073|02] satyāmapi tu vedanāyāmarhato na tṛṣṇotpattirevaṃ satyapi sparśe vedannādayo na syuriti / [073|02] tasyāviśeṣitatvāt / [073|02-073|03] avidyāsaṃsparśajaṃ hi veditaṃ pratītyotpannā tṛṣṇetyuktaṃ natu vedanotpattau sparśo viśeṣita ityasamānametat / [073|04] tasmādacittikā nirodhasamāpattiriti vaibhāṣikāḥ / [073|04-073|05] kathamacittikāyāḥ samāpattitvam / [073|05] mahābhūtasamatāpādanāt / [073|05-073|06] samāpatticittena ca tāṃ samāpadyante samāgacchantīti samāpattiḥ / [073|06] kiṃ punarete samāpattī dravyataḥ sta utāho prajñaptitaḥ / [073|07] dravyata ityāha / cittotpattipratibandhanāt / na / samāpatticittenaiva tatpratibandhanāt / [073|08-073|09] samāpatticittameva hi taccittāntaraviruddhamutpadyate yena kālāntaraṃ cittasyā pravṛttimātraṃ bhavati / [073|09] tadviruddhāśrayāpādanāt / [073|09-073|11] yā 'sau samāpattiriti prajñapyate taccāpravṛttimātraṃ na pūrvamāsīnna paścāt bhavati vyutthitasyeti saṃskṛtā 'sau samāpattiḥ prajñapyate / [073|11] athavā āśrayasyaiva tathā samāpādanaṃ samāpattiḥ / [073|11-073|12] evamāsaṃjñikamapi draṣṭavyam / [073|12-073|13] cittamevāsau tatra cittapravṛttiviruddhaṃ labhate taccāpravṛttimātramāsaṃjñikaṃ prajñapyata iti tadetanna varṇayanti / [073|13] vyākhyāte samāpattī // [073|14] jīvitaṃ katamat / [073|15] āyurjīvitam [073|16] evaṃ hyuktamabhidharme 'jīvitenriyaṃ katamat / traidhātukamāyuri"ti / [073|16-073|17] etaccaiva na jñāyate āyurnāma ka eṣa dharma iti / [073|18] ādhāra ūṣmavijñānayorhi yaḥ / [073|19] idamuktaṃ bhagavatā [073|20-073|21] "āyurūṣmātha vijñānaṃ yadā kāyaṃ jahatyamī / apaviddhastadā śete yathā kāṣṭhamacetana" iti // [073|22] tad ya ūṣmaṇo vijñānasya cādhārabhūto dharmaḥ sthitihetustadāyuḥ / [073|22-073|23] tasyedānīmāyuṣaḥ ka ādhārabhūtaḥ / [073|23-073|24] evaṃ tarhi parasparāpekṣyavṛttitvādeṣāṃ kaḥ pūrvaṃ nivartiṣyate / [073|24] yadvaśādibhavau vivarttiṣyete iti nityānivṛttiprasaṅgaḥ / [073|25] āyuṣastarhi karmādhārabhūtaṃ yāvadākṣiptaṃ karmaṇā tāvadanuvarttanāt / [073|25-073|26] ūṣmavijñānayorapi kimarthaṃ karmaivādhārabhūtaṃ neṣyate / [073|26] mā bhūt sarvaṃ vijñānamāmaraṇādvipāka iti / [073|27] ūṣmaṇastarhi karmādhārbhūtaṃ bhaviṣyati ūṣmā ca vijñānasya / [073|27-073|28] evamapyārūpyeṣvanādhāraṃ vijñānaṃ syādūṣmābhāvāt / [073|28] tasya punaḥ karmādhāro bhaviṣyati / [073|28-074|01 na vai labhyate kāmacāro yat kvacidevoṣmā vijñānasyādhāro bhaviṣyati kvacideva karmeti / [074|02] uktaṃ cātra / kimuktam / [074|02-074|03] "mā bhūtsarvaṃ vijñānamāmaraṇādvipāka" iti / [074|03] tasmādastyeva tayorādhārabhūtamāyuḥ / [074|03-074|04] nahi nāstīti brūmo natu dravyāntaram / [074|04] kiṃ tarhi / traidhātukena karmaṇā nikāyasabhāgasya sthitikālāvedhaḥ / [074|05-074|06] yāvaddhi karmaṇā nikāyasabhāgasyāvedhaḥ kṛto bhavatyetāvantaṃ kālamavasthātavyamiti tāvat so 'vatiṣṭhate tadāyurityucyate / [074|06-074|07] sasyānāṃ pākakālāvedhavat kṣipteṣusthitikālāvedhavacca / [074|07-074|08] yastu manyate saṃskāro nāma kaścin guṇaviśeṣa iṣau jāyate yadvaśādgamanamāpatanād bhavatīti / [074|08-074|09] tasya tadekatvāt pratipannābhāvācca deśāntaraiḥ śīghra taratamaprāptikālabhedā nupapattiḥ patanānupapattiśca / [074|09-074|10] vāyunā tatpratibandha iti cet / [074|10] arvākpatanaprasaṅgo na vā kadācidvāyoraviśeṣāt / [074|10-074|11] evaṃ tu varṇayanti dravyāntaramevāyurastīti / [074|12] atha kimāyuḥkṣayādeva maraṇaṃ bhavatyāhosvidanyathāpi / [074|12-074|13] prajñaptāvuktam "āyuḥkṣayānmaraṇaṃ na puṇyakṣayādi"ti / [074|13] catuṣkoṭiḥ / [074|13-074|14] prathamā koṭirāyurvipākasya karmaṇaḥ paryādānāt / [074|14] dvitīyā bhogavipākasya / tṛtīyobhayoḥ / [074|14-074|15] caturthī viṣamāparihāreṇa / [074|15] āyurutsargācceti vaktavyakm / na vaktavyam / āyuḥkṣayādeva tanmaraṇam / [074|16] prathamakoṭyantargamāt / [074|16-074|17] kṣīṇe tvāyuṣi puṇyakṣayasya maraṇe nāsti sāmarthyam / [074|17] tasmādubhayakṣaye sati maraṇamāyuḥkṣayādityuktam / [074|17-074|18] jñānaprasthāne 'pyuktam "āyuḥ santatyupanibaddhaṃ vartata iti vaktavyam / [074|18] sakṛdutpannaṃ tiṣṭhanīti vaktavyam / [074|19] āha / [074|19-074|20] kāmāvacarāṇāṃ sattvānāmasaṃjñisamāparttiṃ nirodhasamāparttiṃ ca samāpannānāṃ santatyupanibaddhaṃ varttata iti vaktavyam / [074|20-074|21] samāpannānāṃ rūpārūpyāvacarāṇāṃ ca sattvānāṃ sakrdutpannaṃ tiṣṭhatīti vaktavyam" / [074|21] ko 'sya bhāṣitasyārthaḥ / [074|21-074|22] yasyāśrayopaghātādupāghatastatsantatyadhīnatvāt prathamam / [074|22-074|23] yasya tvāśrayopaghāta eva nāsti tadyatho tpannāvasthānāt dvitīyam / [074|23-074|24] sāntarāyaṃ prathamaṃ nirantarāyaṃ dvitīyamiti kāśmīrāḥ / [074|24] tasmādastyakālamṛtyuḥ / [074|24-074|25] sūtra uktam "catvāra ātmabhāvapratilambhāḥ / [074|25] astyātmabhāvapratilambho yatrātmasaṃcetanā kramate na parasaṃcetane"ti / [074|26] catuṣkoṭikaḥ / [074|26-074|27] ātmasaṃcetanaiva kramate kāmadhātau krīḍāpramoṣkāṇāṃ devānāṃ manaḥpradūṣakāṇāṃ ca / [074|27-074|28] teṣāṃ hi praharṣamanaḥopradoṣābhyāṃ tasmāt sthānāccyutirbhavati nānyathā/ [074|28] duddhānāṃ ceti vaktavyam / [075|01] svayaṃmṛtyutvāt / parasaṃcetanaiva kramate garbhāṇḍagatānām / [075|01-075|02] ubhayamapyeṣāṃ kāmāvacarāṇāṃ prāyeṇa / [075|02-075|06] nobhayaṃ sarveṣā mantarābhavikāṇāṃ rūpārūpyāvacarāṇāmanekajātīyānāṃ kāmāvacarāṇāṃ tadyathā nārakāṇā muttarakauravāṇāṃ darśanamārgamaitrīnirodhāsaṃjñi samāpattisamāpannānāṃ rājarṣijinadūtajinādiṣṭa dharmilo ttaragaṅgila śreṣṭhiputrayaśaḥ dumārajīvakādīnāṃ sarveṣā caramabhavikānāṃvodhisattva mātustadgarbhāyāḥ cakravarttinaścakravarttimātuśca tadgarbhāyāḥ/ [075|06-075|07] atha kasmātsūtra uktaṃ katame te bhadanta sattvā yeṣāṃ nātmasaṃcetanā kramate na parasaṃacetanā / [075|07-075|08] naivasaṃjñānāsaṃjñāyatanopagāḥ śāriputre"ti / [075|08-075|09] anyeṣu kila dhyānarūpyedhvātmasaṃcetanāsvabhūmika āryamārgaḥ parasaṃcetanā uttarabhūmisāmantakastatra cobhayaṃ nāstīti / [075|09-075|10] nanu caivaṃ tatrāpi parabhūmika āryamārgaḥ parasaṃcetanā prāpnoti / [075|10] paryantagrahaṇāttarhi tadādisaṃpratyayaḥ / [075|11] kvacidādisaṃpratyayaḥ kvacidādinā paryanto 'pi pratīyate / yadāha / [075|11-075|12] "tadyathā devā brahmakāyikāḥ / [075|12] iyaṃ prathamā sukhopapattiriti / kvacit paryantenādirapi pratīyate / [075|13] yadāha / tadyathā devā ābhāsvarāḥ / iyaṃ dvitīyā sukhopapattiri"ti [075|13-075|14] ayamatra tadyathāśabdo dṛṣṭāntavācaka iti yukta etasmāccheṣasaṃ pratyayaḥ / [075|14-074|15] eṣa hi dṛṣṭāntadharmo yadekamapi tajjātīyakaṃ dṛśyate / [075|15-075|16] sa ceha tadyathāśabdo nāstītyanupasaṃhāra eṣaḥ / [075|16] yadyayaṃ tadyathāśabdo dṛṣṭāntavācakaḥ syādiha na prāpnuyāt / [075|16-075|17] santi sattvā nānātvakāyā nānātvasaṃjñinastadyathā manuṣyastadekatyāścadevā iti / [075|17-075|18] tasmādupadarśanārtha evāyaṃ draṣṭavya ityalamatiprasaṅgena / [075|18] uktaṃ jīvitam // [075|19] lakṣaṇāni punarjātirjarā sthitiranityatā // vakk_2.45 // [075|20] etāni hi saṃskṛtasya catvāri lakṣaṇāni / [075|20-075|21] yatraitāni bhavanti sa dharmaḥ saṃskṛto lakṣyate / [075|21] viparyayādasaṃskṛtaḥ / [075|21-075|22] tatra jātistaṃ dharmaṃ janayati sthitiḥ sthapayati jarā jarayati anityatā vināśayati / [075|22-075|23] nanu "trīṇimāni saṃskṛta lakṣaṇānī"ti sūtra uktam / [075|23] caturthamapyatra vaktavyaṃ syāt / kiṃ cātra noktam / āha / [075|24] sthitiḥ / yattarhi "idaṃ sthityanyathātvami"ti / [075|24-075|25] jarāyā eṣa paryāyastadyathā jāterutpāda ityanityatāyāśca vyaya iti / [075|25-076|01] ye hi dharmāḥ saṃskārāṇāmadhvasaṃcārāya pravṛttāsta eva sūtre lakṣaṇānyuktānyudvejanārtham / [076|01-076|02] jātirhi yā saṃskārānanāgatādadhvanaḥ pratyutpannamadhvānaṃ saṃcārayati / [076|02-076|03] jarā 'nityate punaḥ pratyutpannādatītaṃ durbalīkṛtya pratighātāt / [076|03] tadyathā kila gahanapraviṣṭasya puruṣasya trayaḥ śatravaḥ / [076|03-076|04] tata eka enaṃ gahanādākarṣet dvau punarjīvitādvacyaparopayetāṃ tadvaditi / [076|04-076|05] sthitistu tān saṃskārānupaguhya tiṣṭhatyaviyogamivecchantī / [076|05-076|06] ato 'sau saṃskṛtalakṣaṇaṃ na vyavasthāpitā / [076|06] asaṃskṛtasyāpi ca svalakṣaṇe sthitibhāvāt / [076|06-076|07] anye punaḥ kalpayanti sthitiṃ jarāṃ cābhisamasya sthityanyathātvamityekaṃ lakṣaṇamuktaṃ sūtre / [076|07] kiṃ prayojanam / [076|08-076|09] eṣā hyeṣu saṅgāspadamataḥ śriyamivaināṃ kālakarṇīsahitāṃ darśayāmāsa tasyāmanāsaṅgārthamiti / [076|09] ataścatvāryeva saṃskṛta lakṣaṇāni / [076|09-076|10] teṣāmapi nāma jātyādīnāṃ saṃskṛtatvādanyairjātyādibhirbhavitavyam / [076|10] bhavantyeva / [076|11] jātijātyādayasteṣāṃ [076|12] teṣāmapi catvāryanulakṣaṇāni bhavanti / [076|12-076|13] jātijātiḥ sthitisthitiḥ jarājarā anityatā 'nityatā iti / [076|13] nanu caikasyaikasya caturlakṣaṇī prāpnoti aparyavasānadoṣaśca / [076|14] teṣāṃ punaranyajātyādiprasaṅgāt / na prāpnoti / yasmāt / [076|15] te 'ṣṭadharmaikavṛttayaḥ / [076|16] teṣāṃ jātyādīnāmaṣṭāsu dharmeṣu vṛttiḥ / kimidaṃ vṛttiriti / kāritraṃ puruṣakāraḥ / [076|17] jātijātyādīnāṃ caikatra dharme kathaṃ kṛtvā ātmanā navamo hi dharma utpadyate / [076|18] sārdhaṃ lakṣaṇānulakṣaṇairaṣṭābhiḥ / [076|18-076|19] tatra jātirātmānaṃ virahayyānyānaṣṭau dharmān janayati / [076|19] jātijātiḥ puna stāmeva jātim / [076|19-076|20] tadyathā kila kācit kukkuṭī bahūnya patyāni prajāyate kācidalpāni / [076|20-076|21] tadvat sthitirapyātmānaṃ varjayitvā 'nyānaṣṭau dharmān sthāpayati sthitisthitistu tāmeva sthitim / [076|21-076|22] evaṃ jarā 'nityate api yathāyogyaṃ yajye / [076|22] tasmānā bhavatyanavasthāprasaṅgaḥ / [076|22-076|23] tadetadākāśaṃ pāṭyata iti sautrāntikāḥ / [076|23-076|24] nahyete jātyādayo dharmā dravyataḥ saṃvidyante yathā 'bhivyajyante / [076|24] kiṃ kāraṇam / pramāṇābhāvāt / [076|24-076|25] nahyeṣāṃ dravyato 'stitve kiñcidapi pramāṇamasti pratyakṣamanumānamāptāgamo vā yathā rūpādīnāṃ dharmāṇāmiti / [076|26-076|27] yattarhi sūtra uktaṃ "saṃskṛtasyotpādo 'pi prajñāyate vyayo 'pi sthityanyathātvamapī" ti / [076|27] granthajño devānāṃ priyo natvarthajñaḥ / arthaśca pratiśaraṇa muktaṃ bhagavatā / [076|28] kaḥ punarasyārthaḥ / [076|28-076|29] avidyāndhā hi bālāḥ saṃskārapravāhamātmāta ātmīyataścādhimuktā abhiṣvajante / [076|29-077|02] tasya mithyādhimokṣasya vyāvarttanārthaṃ bhagavāṃstasya saṃskārapravāhasyasaṃskṛtatvaṃ pratītyasamutpannatāṃ dyotayitukāma idamāha "triṇīmāni saṃskṛtasya saṃskṛtalakṣaṇāni" / [077|02] na tu kṣaṇasya / nahi kṣaṇasyotpādādayaḥ prajñāyante / [077|03] nacāprajñāyamānā ete lakṣaṇaṃ bhavitumarhanti / [077|03-077|04] atha evātra sūtre "saṃskṛtasyotpādo 'pi prajñāyata" ityuktam / [077|04-077|05] punaḥ saṃskṛtagrahaṇaṃ saṃskṛtatve lakṣaṇānīti yathā vijñāye ta / [077|05-077|06] maivaṃ vijñāyi saṃskṛtasya vastuno 'stitve lakṣaṇāni jalavalākāvat sādhvasādutve vā kanyālakṣaṇavaditi / [077|06-077|07] tatra pravāhasyādirutpādo nivṛttirvyayaḥ / [077|07] sa eva pravāho 'nuvarttamānaḥ sthitiḥ / [077|07-077|08] tasya pūrvāparaviśeṣaḥ sthityanyathātvam / [077|08-077|09] evaṃ ca kṛtvoktaṃ "viditā eva nandasya kulaputrasya vedanā utpadyante viditā ava tiṣṭhante viditā astaṃ parikṣayaṃ paryādānaṃ gacchantī"ti / [077|10] āha cātra [077|11-077|12] "jātirādiḥ pravāhasya vyayaśchedaḥ sthitistu saḥ / sthityanyathātvaṃ tasyaiva pūrvāparaviśiṣṭatā //" [077|13-077|14] "jātirapūrvo bhāvaṃ sthitiḥ prabandho vyayastaducchedaḥ / sthityanyathātvamiṣṭaṃ prabandhapūrvāparaviśeṣa" iti // [077|15-077|16] "kṣaṇikasya hi dharmasya vinā sthityā vyayo bhavet / na ca vyetyeva tenāsya vṛthā tatparikalpanā //" [077|17] tasmāt pravāha eva sthitiḥ / evaṃ ca kṛtvā 'yamapyabhidharmanirdeśa upapannno bhavati / [077|18] "sthitiḥ katamā / utpannānāṃ saṃskārāṇāmavināśa" iti / [077|18-077|19] nahi kṣaṇasyotpannasyāvināśo 'stīti / [077|19] yadapi ca jñānaprasthāna uktam "ekasmiṃścitte ka utpādaḥ / [077|20] āha / jātiḥ / ko vyayo maraṇam / kiṃ sthityanyathātvaṃ jare"ti / [077|20-077|21] tatrāpi nikāyasabhāgacittaṃ yujyate / [077|21-077|22] pratikṣaṇaṃ cāpi saṃskṛtasyaitāni lakṣaṇāni yujyante vinā 'pi dravyāntarakalpanayā / [077|22] kathamiti / [077|23] pratikṣaṇamabhūtvābhāva utpādaḥ / bhūtvā 'bhāvo vyayaḥ / [077|23-077|24] pūrvasya pūrvasyottarakṣaṇānuvandhaḥ sthitiḥ / [077|24] tasyāvisdṛśatvaṃ sthityanyathātvamiti / yadā tarhi sadṛśā utpadyante / [077|24-077|25] na te nirviśeṣā bhavanti / [077|25] kathamidaṃ jñāyate / [077|25-077|26] kṣiptākṣiptabalidurbalakṣiptasya vajrādeścirāśutarapātakālabhedāttanmahābhūtānāṃ pariṇāmaviśeṣasiddheḥ / [077|26-077|27] nātivahuviśeṣabhinnāstu saṃskārāḥ satyapyanyathātve sadṛśā eva dṛśyante / [077|27-077|29] antimasya tarhi śabdārciḥkṣaṇasya parinirvāṇakāle ca ṣaḍāyatanasyottarakṣaṇābhāvāt sthityahnyanyathātvaṃ nāstītyavyāpinī lakṣaṇavyavasthā prāpnoti / [077|29] na vai saṃskṛtasya sthitirevocyate / [078|01] lakṣaṇamapi tu sthityanyathātvam / [078|01-078|02] ato yasyāsti sthitistasyāvaśyamanyathātvaṃ bhavatīti nāsti lakṣaṇavyavasthābhedaḥ / [078|02-078|04] samāsatastvatra sūtre saṃskṛtasyedaṃ lakṣaṇamiti dyotitaṃ bhagavatā "saṃskṛtaṃ nāma yadbhūtavā bhavati bhūtvā ca punarna bhavati yaścāsya sthitisaṃjñakaḥ prabandhaḥ so 'nyathā cānyathā ca bhavatī"ti / [078|04-078|05] kim atra dravyāntarair jātyādibhiḥ katham idānīṃ sa eva dharmo lakṣyas tasyaiva lakṣaṇaṃ yokṣyate / [078|05-078|08] kathaṃ tāvan mahāpuruṣalakṣaṇāni mahāpuruṣān nānyāni sāsnā-lāṅgūla-kakuda-śapha-viṣāṇādīni ca gotvalakṣaṇāni gor nānyāni kāṭhinyādīni ca pṛthivīdhātvādīnāṃ lakṣaṇāni tebhyo nānyāni / [078|08-078|09] yathā codhrvagamanena dūrāddhūmasya dhūmatvaṃ lakṣyate naca tattasmādanyat / [078|09] sa evātra nyāyaḥ syāt / [078|09-078|10] naca saṃskṛtānāṃ rūpādīnāṃ tāvat saṃskṛtatvaṃ lakṣyate / [078|10-078|11] gṛhṇatāpi svabhāvaṃ yāvat prāgabhāvo na jñāyate paścācca santateśca viśeṣaḥ / [078|11-078|12] tasmānna tenaiva tallakṣitaṃ bhavati naca tebhyo dravyāntarāṇyeva jātyādīni vidyante / [078|12] athāpi nāma dravyāntarāṇyeva jātyādīni bhaveyuḥ / [078|12-078|13] kimayuktaṃ syāt / [078|13-078|14] eko dharmaḥ ekasminneva kāle jātaḥ sthito jīrṇo naṣṭaḥ syādeṣāṃ sahabhūtvāt / [078|14] kāritrakālabhedāt / anāgatā hi jātiḥ kāritraṃ hi karoti / [078|14-078|16] yasmānna jātaṃ janyate janite tu dharme varttamānāḥ kṣityādayaḥ kāritraṃ kurvantīti na yadā jāyate tadā tiṣṭati jīryati vinaśyati vā / [078|16] idaṃ tāvadiha saṃpradhāryaṃ bhavet / [078|16-078|17] kimanāgataṃ dravyato 'sti nāstīti paścājjanayati vā naveti sidhyet / [078|17-078|18] satyapi tu tasmin jātiḥ kāritaraṃ kurvatī kathamanāgatā sidhyatītyanāgata lakṣaṇaṃ vaktavyam / [078|18-078|20] uparatakāritrā cotpannā kathaṃ varttamānā sidhyatīti varttamānalakṣāṇaṃ vaktavyam / [078|20-078|21] sthityādayo 'pi ca yugapat kāritre varttamānā ekakṣaṇa eva dharmasya sthitajīrṇavinaṣṭatāṃ prasañjeyuḥ / [078|21-078|22] yadaiva hyenaṃ sthitiḥ sthāpayati tadaiva jrā jarayati anityatā vināśayatīti / [078|22-078|24] kimayaṃ tatra kāle tiṣṭatvāhosvijjīryatu vinaśyatu vā yo 'pi hi brūyāt sthityādīnāmapi kāritraṃ krameṇeti tasya kṣaṇikatvaṃ bādhyate / [078|24] athāpyevaṃ brūyāt eṣa eva hi naḥ kṣaṇo yāvataitat sarvaṃ samāpyata iti / [078|25-078|26] evamapoi tābhyāṃ sahotpannā sthitistāvat sthāpayati na jrā jarayati anityatā vā vināśyatīti / [078|26] kuta etat / sthiterbalīyastvāt / punaḥ kenāvalīyastvam / [078|26-078|27] yadaināṃ saha dharmeṇānityatā hanti / [078|27] kṛtakṛtyā punaḥ karttuṃ notsahate jātivat / [078|28] sthaturyuktamanutsoḍhum / [078|28-078|29] nahi śakyaṃ jātyādijanyaṃ vartamānatāmānītaṃ punarānetum / [078|29] śakyaṃ tu khalu sthityā sthāpyamatyantamapi sthāpayitum / [078|29-079|01] ato na yuktaṃ yannotsahate / [079|01] ko vā 'tra pratibandhaḥ / te eva jarā 'nityate / [079|01-079|02] yadi hi te balīyasyau syātāṃ pūrvameva syātām / [079|02-078|04] nivṛttakāritrāyāṃ khalvapi sthitau ta cāpi na tiṣṭataḥ sa cāpi dharma iti kathaṃ kutra vā kāritraṃ karttumutsahiṣyete kiṃ vā punastābhyāṃ karttavyam / [079|04-079|05] sthitiparigrahāddhi sa dharma utpannamātro na vyanaśyat / [079|05-079|06] sa tu tayā vyupekṣyamāṇo niyataṃ na sthāsyatyayamevāsya vināśaḥ / [079|06] syācca tāvadekasya dharmasyotpannasyāvināśaḥ sthitiḥ vināśo 'nityatā / [079|07] jarā tu khalu sarvathātvena na tathā / pūrvāparaviśeṣāt vipariṇāmācca / [079|07-079|08] atastadanyathātve 'nya eva / [079|08] uktaṃ hi [079|09-079|10] "tathātvena jarā 'siddhiranyathātve 'nya eva saḥ / tasmānaikasya bhāvasya jarā nāmopapadyate"// [079|11-079|12] yo 'pyāha nikāyāntarīyo "vināśa kāraṇaṃ prāpyānityatā vināśāyatī"ti tasya harītakīṃ prāpya devatā virecayatītyāpannaṃ bhavati kiṃ punastāṃ kalpayitvā / [079|12-079|15] tat evāstu vināśakāraṇādvināśaḥ cittacaittānāṃ ca kṣaṇikatvābhyupagamāttadanityatāyā vināśakāraṇānapekṣatvāt sthityanityate kāritramabhinnakālaṃ kuryātāmityekasyaikatra kāle sthita vinaṣṭatā saṃprasajyeta / [079|15-070|16] tasmāt pravāhaṃ pratyetāni saṃskṛtalakṣaṇānyuktānītyevametatsūtraṃ sūnītaṃ bhavati / [079|17] apica yadyanāgatā jātirjanyasya janikā kimarthaṃ sarvamanāgataṃ yugapannotpadyate / yasmāt [079|18] janyasya janikā jātirna hetupratyayairvenā // vakk_2.46 // [079|19] nahi vinā hetupratyayasāmagrayā jātirjanikā bhavati / [079|19-079|20] hetupratyayānāmeva tarhi sāmarthyaṃ paśyāmaḥ / [079|20-079|21] sati sāmargya bhāvādasati cābhāvānna jāteriti hetupratyayā eva jana kāḥsantaḥ / [079|21] kiṃ ca bhoḥ sarvaṃ vidyamānamupalabhyate / [079|22] sūkṣmā api dharmaprakṛtayaḥ saṃvidyante / [079|22-079|23] jātamityeva tu na syādasatyāṃ jātau ṣaṣṭhivacanaṃ ca rūpasyotpādaḥ iti yathā rūpasya rūpamiti / [079|23-079|24] evaṃ yāvadanityatā yathāyogaṃ vaktavyā / [079|24] tena tarhy anātmatvam apy eṣṭavyam anātmabuddhi-siddhyartham / [079|24-079|26] saṃkhyā-parimāṇa-pṛthaktva-saṃyoga-vibhāga-paratva-aparatva-sattādayo 'pi tīrthakara-parikalpitā abhyupagantavyā eka-dvi-mahadaṇu-pṛthak-saṃyukta-viyukta-parāpara-sadādi-buddhi-siddhyartham / [079|26-079|27] ṣaṣṭīvidhānārthaṃ ca rūpasya saṃyoga iti / [079|27] eṣā ca ṣaṣṭo kathaṃ kalpyate / [079|27-079|28] rūpasya svabhāva iti / [079|28] tasmāt prajñaptimātramevaitadabhūtvābhāvajñāpanārthaṃ kriyate jātamiti / [079|28-080|01] sa cābhūtvābhāvalakṣāṇa utpādo bahuvikalpaḥ / [080|01-080|02] tasya viśeṣaṇārthaṃ rūpasyotpāda iti ṣaṣṭīṃ kurvanti yathā rupasaṃjñaka evotpādaḥ pratīyeta mā 'nyaḥ pratyāyīti / [080|02-080|03] tadyathā candanasya gandhādayaḥ śilāputrakasya śarīramiti / [080|03-080|04] evaṃ sthityādayo 'pi yathāyogaṃ veditavyāḥ / [080|04] yadi jātyā vinā jāyate kasmādasaṃskṛtamapyākāśādikaṃ na jāyate / [080|05] jāyat ityabhūtvā bhavati / asaṃskṛtaṃ ca nityamastīti na jāyate / [080|05-080|06] yathā ca dharmatayā na sarvaṃ jātimadiṣyate tathā na sarvaṃ jāyata ityeṣṭavyam / [080|06-080|08] yathā ca tulye jātimattve tadanye pratyayāstadanyasyotpādane na samarthā bhavantyevamevāsaṃskṛtasyotpādane sarve 'pyasamarthāḥ syuḥ / [080|08] siddhā eva tu dravyabhāvena jātyādaya iti vaibhāṣikāḥ / [080|09-080|10] nahi dūṣakāḥ santītyāgamā apāsyante nahi mṛgāḥ santīti yavā noṣyante nahi makṣikāḥ patantīti modakā na bhakṣyante / [080|10-080|11] tasmāddoṣeṣu pratividhātavyaṃ siddhāntaścānuvarttitavyaḥ / [080|11] uktāni lakṣaṇāni // [080|12] nāmakāyādayaḥ katame / [080|13] nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ / [080|14] ādigrahaṇena padavyañjanakāyagrahaṇam / tatra saṃjñākaraṇaṃ nāma / [080|14-080|15] tadyathā rūpaṃ śabda ityevamādiḥ / [080|15-080|16] vākyaṃ padaṃ yāvatā 'rthaparisamāptistadyathā "anityā vata saṃskārā" ityevamādi yena kriyāguṇakālasaṃbandhaviśeṣā gamyante / [080|16-080|17] vyañjanamakṣaraṃ tadyathā a ā ityevamādi / [080|17] nanu cākṣarāṇyapi lipyavayavānāṃ nāmāni / [080|17-080|18] na vai lipyavayavānāṃ pratyāyanārthamakṣārāṇi praṇītānyakṣarāṇāmeva tu pratyāyanārthaṃ lipyavayavāḥ praṇītāḥ / [080|19] kathamaśrūyamāṇāni lekhyena pratīyeranniti nākṣarāṇyeṣāṃ nāmāni / [080|19-080|20] eṣāṃ ca saṃjñādīnāṃ samuktayo nāmādikāyāḥ / [080|20] uca samavāye paṭhanti / tasya samuktirityetad rūpaṃ bhavati / [080|21] yo 'rthaḥ samavāya iti so 'rthaḥ samuktiriti / [080|21-080|22] tatra nāmakāyastadyathā rūpaśabdagandharasaspraṣṭavyānītyevamādi / [080|22-080|23] padakāyaḥ tadyathā "sarvasaṃskārā anityāḥ sarvadharma anātmānaḥ śāntaṃ nirvāṇami" tyevamādi / [080|23-080|24] vyañjanakāyastadyathā ka kha ga gha ñetyevamādi / [080|24-080|25] nanu caite vāksvabhāvatvācchabdātmakā iti rūpasvabhāvā bhavanti / [080|25] kasmāccittaviprayuktā ityucyante / naite vāksvabhāvāḥ / [080|25-080|26] ghoṣo hi vāk naca ghoṣāmātrenārthāḥ pratīyante / [080|26] kiṃ tarhi / [080|26-080|28] vāṅnāmni pravrttate nāmārthaṃ dyotayati naiva ghoṣamātraṃ vāg yena tu ghoṣeṇārthaḥ pratīyate sa ghoṣo vāk / [080|28] kena punarghoṣeṇārthaḥ pratīyate / [080|28-081|01] yo 'rtheṣu kṛtāvadhirvaktṛbhistadyathāgaurityeṣa śabdo navasvartheṣu kṛtāvadhiḥ / [081|02-081|03] "vāgdigbhūraśmivajreṣu paśvakṣisvargavāriṣu / navasvartheṣu medhāvī gośabdamupadhārayedi"ti // [081|04-081|05] yo 'pi hi manyate nāmārthaṃ dyotayatīti tenāpyetadavaśyamabhyupagantavyaṃ yadi pratīpadārthakaṃ bhavatīti / [081|05-081|06] taccaita cchabdamātrādeva pratītapadārthakāt sidhyatīti kimartharaṃ nāma kalpayitvā / [081|06] idaṃ cāpi na jñāyate kathaṃ vāṅnāmni pravarttata iti / [081|06-081|07] kiṃ tāvadutpādayatyāhosvit prakāśayati / [081|07] yadyutpāda yati / [081|07-081|09] ghoṣasvavatvādvācaḥ sarvaṃ ghoṣamātraṃ nāmotpādayiṣyati yādṛśo vā ghoṣaviāśeṣa iṣyate nāmna utpādakaḥ sa evārthasya dyotako bhaviṣyati / [081|09] atha prakāśayati / [081|09-081|11] ghoṣasvabhāvatvādvācaḥ sarvaṃ ghoṣamātraṃ nāma prakaśayiṣyati yādṛśo vā ghoṣaviśeṣa iṣyate nāmnaḥ parakāśakaḥ sa evārthasya dyotako bhaviṣyati / [081|11] na khalvapi śabdānāṃ sāmargyamasti kṣaṇaikamilanam / [081|12] na caikasya bhāgaśa utpādo yukta iti kathamutpādayantī vāṅnāmotpādayet / [081|12-081|13] kathaṃ tāvadatītāpekṣaḥ paścimo vijñaptikṣaṇa utpādayatyavijñaptim / [081|13-081|14] evaṃ tarhi paścima eva de nāmna utpādādyo 'pi tamevaikam śṛṇoti so 'pyarthaṃ pratipadyeta / [081|14-081|15] athāpyevaṃ kalpyeta vāgvyañjanaṃ janayati vyañjanaṃ tu nāmeti / [081|15-081|16] atrāpi sa eva prasaṅgo vyañjanāṃ sāmargyābhāvāt / [081|16] eṣa eva ca prasaṅgo nāmnaḥ prakāśakatve vācaḥ / [081|16-081|18] vyañjanāṃ pi vāgviśiṣṭaprajñā apyavahitacetaskā lakṣaṇataḥ paricchettum notsahanta iti vyañjayāpi vāk naivotpādikā na prakāśikā yujyate / [081|18-081|19] athāpyarthasahajaṃ nāma jātyādivadiṣyate / [081|19] evaṃ satyatītānāgatasyārthasya varttamānaṃ nāma na syād / [081|19-081|21] apatyānāṃ pitṛbhiryatheṣṭaṃ nāmāni kalpyanta iti katamannāma tatsahajaṃ syāt asaṃskṛtānāṃ ca dharmāṇāṃ kena sahajaṃ nāma syādityaniṣṭireveyam / [081|21-081|22] yadapyuktaṃ bhagavatā [081|23] "nāmasaṃniśāritā gāthā gāthānāṃ kavirāśrayaḥ" iti [081|24-081|25] atrārtheṣu kṛtāvadhiḥ śabdo nāma nāmnā ca racanāviśeṣo gātheti nāmasaṃnitābhavati racanāviśeṣāśca dravyāntaraṃ nopapadyate / [081|25] paṅktivaccittānupūrvyavacca / [081|26] astu vā vyañjanamātrasya dravyāntarabhāvaparikalpanā / [081|26-081|27] tatsamūhā eva nāmakāyādayo bhaviṣyantītyapārthikā tatprajñaptiḥ / [081|27-081|28] santyeva tu viprayuktasaṃskārabhāvanā nāmakāyā dravyata iti vaibhāṣikāḥ / [081|28] nahi sarva dharmāstarkagamyā bhavantīti / [082|01-082|02] atha kiṃpratisaṃyuktā ete nāmakāyādayaḥ sattvākhyā asattvākhyā vipākajā aupacayikā naiḥṣyandikāḥ kuśalā akuśalā avyākṛtā iti vaktavyam / [082|02] āha [082|03] kāmarūpāptasattvākhyā niḥṣyandāvyākṛtāḥ / [082|04] kāmāptā rūpāptāśceti / ārupyāptā api santi te tvanabhilāpyā ityapare / [082|05] sattvākhyā ete / yaśca dyotayati sa taiḥ samanvāgato na yo dyotyate / [082|05-082|06] naiḥṣyandikā anivṛtāvyākṛtāśca / [082|06-082|07] yathā caite nāmakāyādayaḥ sattvākhyā naiḥṣyandikā anivṛtāvyākṛtāśca / [082|08] tathā // vakk_2.47 // [082|09] sabhāgatā sā tu punarvipāko 'pi [082|10] na kevalaṃ naiḥṣyandikī kāmarūpārūpyāvacarī / [082|11] āptayo dvidhā / [082|12] prāptayo naiḥṣyandikyo vipākajāśca / [081|13] lakṣaṇāni ca / [081|14] dvidheti varttate prāptivat / [082|15] niḥṣyandāḥ samāpattya samanvayāḥ // vakk_2.48 // [082|16] dve acittasamāpattī asamanvāgamaśca naiḥṣyandikā eva / śeṣameṣāṃ vaktavyamuktam / [082|17] śeṣayoścāsaṃjñikajīvitayorato na punarbrumaḥ / kathaṃ prāptyādīnāṃ sattvākhyatoktā samanvāgamavacanāt / [082|18] kathaṃ lakṣaṇānāṃ sattvāsattvākhyatoktā / sarvasaṃskṛṭasahabhūtvāt // uktā viprayuktāḥ // [082|19-082|20] yaktūktaṃ "janyasya janikā jātirna hetupratyayairvinā" iti ka ime hetavaḥ keca pratyayāḥ / [082|21-082|22] kāraṇaṃ sahabhūścaiva sabhāgaḥ saṃprayuktakaḥ / sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate // vakk_2.49 // [082|23] ṣaḍime hetavaḥ / [082|23-082|24] kāraṇahetuḥ sahabhūhetuḥ sabhāgahetuḥ saṃprayuktakahetuḥ sarvatragahetuḥ vipākaheturiti / [082|24] tatra [082|25] svato 'nye kāraṇaṃ hetuḥ [082|26] saṃskṛtasya hi dharmasya svabhāvavrjyāḥ sarvadharmāḥ kāraṇaheturutpādayati / [082|27] avighnabhāvāvasthānāt / [082|27-083|02] nanu ca ye 'syājānata udapatsyantāsravā jānato 'sya te notpadyanta iti jñānameṣāṃ vighnamuatpattau karoti sūryaprabhāvajjyotiṣāṃ darśanasyeti kathaṃ svabhāvavarjyāḥ sarvadharmāḥ saṃskṛtasya kāraṇaheturbhavanti / [083|02] utpadyamānasyāvidhnabhāvenāvasthānāditi jñātavyam / [083|03] bhavettāvadutpattau vidhnakāraṇe samarthānāmavighnakāraṇāddhetutvam / [083|03-083|04] tadyathā anupadrotāraṃ bhojakamadhikṛtya grāmīṇā bhavanti vaktāraḥ svāminā smaḥ sukhitā iti / [083|04-083|06] yasya punarnāstyeva śaktirvighnayituṃ tasya kathaṃ hetubhāvastadyathā nirvāṇasyānutpattidharmakāṇāṃ ca sarvotpattau nārakādīnāṃ carūpyasattva skandhotpattau / [083|06-083|07] asanto 'pi hyete tathaiva vidhnaṃ karttumasamarthaḥ syuḥ / [083|07-083|08] asamarthe 'pi hi bhojake tathā vaktāro bhavantīti sa evātra dṛṣṭāntaḥ sāmānyenaiva nirdeśaḥ / [083|08-083|09] yastu pradhānaḥ kāraṇahetuḥ sa utpādane 'pi samartho yathā cakṣūrūpe cakṣurvijñānasya āhāraḥ śarīrasya vījādayo 'ṅkurādīnāmiti / [083|10-083|11] yastvevaṃ codayati anāvaraṇabhāvena cetsarva dharmahetavo bhavanti kasmānā sarvasyotpādo yugapadbhavati prāṇātipātena ca ghātakavat sarve tadbhājo bhavantīti / [083|11-083|12] tasyedamacodyam / [083|12] yasmādanāvaraṇabhāvena sarvadharmāḥ hetuḥ pratijñāyante na kārakabhāveneti / [083|13] sarvasyaiva kāraṇahetoḥ sarvotpattau sāmarthyamityapare / [083|13-083|14] tadyathā nirvāṇasyāpi cakṣurvijñānam / [083|14] kathaṃ kṛtvā / [083|14-083|16] tena hyālambanāt manovijñānamutpadyate kuśalākuśālaṃ yataḥ krameṇa paścāccakṣurvijñānamiti kāraṇaparaparayā tasyāpi pratyayībhāvādasti sāmarthyam / [083|16] evamanyasyāpi pratipattavyam / eṣā hi dik / [083|16-083|17] uktaḥ kāraṇahetuḥ / [083|18] sahabhūrye mithaḥphalāḥ / [083|19] mithaḥ pāraṃparyeṇa ye dharmāḥ parasparaphalāste parasparaḥ sahabhūheturyathā / katham / [083|20] bhūtavaccittacittānuvartilakṣaṇalakṣyavat // vakk_2.50 // [083|21] catvāri mahābhūtānyanyonyaṃ sahabhūhetuḥ / cittaṃ cittānuvarttināṃ dharmāṇāṃ te 'pi tasya / [083|22] saṃskṛtalakṣaṇāni lakṣyasya so 'pi taṣām / [083|22-083|23] evaṃ ca kṛtvā sarvameva saṃskṛtaṃ sahabhūheturyathāyogam / [083|23-083|24] vināpi cānyonyaphalatvena dharmo 'nulakṣaṇānāṃ sahabhūheturna tāni tasyetyupasaṃkhyātavyam // [083|25] ke punarete cittānuvarttino dharmāḥ / [083|26] caittā dvau saṃvarau teṣāṃ cetaso lakṣaṇāni ca / [083|27] cittānuvarttinaḥ [083|28] sarvecittasaṃprayuktāḥ / dhyānasaṃvaro 'nāsravasaṃvarasteṣāṃ ca ye jātyādayaścittasya ca / [083|28-084|01] ete dharmāścittānuvarttina ucyante / [084|01] kathamete cittamanuparivarttante / samāsataḥ [084|02] kālaphalādiśubhatādibhiḥ // vakk_2.51 // [084|03] kālastāvaccitenaikotpādasthitinirodhatayā ekādhvapatitatvena ca / [084|03-084|04] phalādibhirekaphalavipākaniḥṣyandatayā / [084|04] pūrvakastvekaśabdaḥ sahārthe veditavyaḥ / [084|05] śubhatādibhiḥ kuśalākuśalāvyākṛtacitte kuśalākuśalāvyākṛtatayā / [084|05-084|06] evaṃ daśabhiḥ kāraṇaiścittānuparivarttina ucyante / [084|06-084|07] tatra sarvālpa cittamaṣṭapañcāśato dharmāṇāṃ sahabhūhetuḥ / [084|07-084|08] daśānāṃ mahābhūmikānāṃ cattvāriṃśatastallakṣaṇānāmaṣṭānāṃ ca svalakṣaṇānulakṣāṇānām / [084|08] tasya punaścatuḥpañcāśaddharmāḥ sahabhūhetuḥ / [084|08-084|09] svānyanulakṣaṇāni sthāpayitvā / [084|09] caturdaśetyapare / daśa mahabhūmikāḥ svānyeva ca lakṣaṇānīti / [084|09-084|10] tadetanna varṇayanti / [084|10] prakaraṇagrantho hyevaṃ virudhyeta / [084|10-084|11] "syādduḥkhasatyaṃ satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭerhetuḥ / [084|11-084|13] satkāyadṛṣṭestatsaṃprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvā yattadanyat kliṣṭaṃ duḥkhasatyaṃ satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭerhetuḥ / [084|13] satkāyadṛṣṭekśca heturyadetat sthāpitami" ti / [084|13-084|15] ye tarhi "tatsaṃprayuktānāṃ ca dharmāṇā mi" tyetanna pathanti tairapyetat pathitavyam arthato vaivaṃ boddhavyamiti kāśmīrāḥ / [084|15] yaktāvat sahabhūhetunā hetuḥ sahabhvapi tat / [084|15-084|16] syāttu sahābhūrna sahabhūhetunā hetuḥ / [084|16] dharmasyānulakṣaṇāni / tāni cānyonyam / [084|16-084|19] anuparivarttyanulakṣanāni caivaṃ cittasya tāni cānyonyaṃ sapratighaṃ copādāyarūpamanyonyamapratighaṃ ca kiñcit sarvaṃ ca bhūtaiḥ prāptayaśca sahajāḥ prāptimataḥ sahabhuvo na sahabhūheturanekaphalavipāka niṣyandatvāt / [084|19-084|20] na caitāḥ sahacariṣṇavaḥ pūrvamapyutpatteḥ paścādapīti / [084|20] sarvamapyetat syāt / [084|20-084|21] kiṃ tu prasiddhahetuphalabhāvānāṃ bījādīnāmeṣa nyāyo na dṛṣṭa iti vaktavyametat kathaṃ sahotpannānāṃ dharmāṇāṃ hetuphalabhāva iti / [084|22] tadyathā pradīpaprabhayoraṅkuracchāyayośca / [084|22-084|24] saṃpradhāryaṃ tāvadetatkiṃ prabhāyāḥ pradīpo heturāhosvit pūrvotpannaiva sāmagrī saprabhasya pradīpasya sacchāyasyāṅdurasyotpattau heturiti / [084|24] itastarhi bhāvābhāvayostadvattvāt / [084|24-084|25] etaddhi hetuhetumato lakṣaṇamācakṣater hetukāḥ / [084|25-084|26 yasya bhāvābhāvayoḥ yasya bhāvābhāvau niyamataḥ sa heturitaro hetumāniti / [084|26-085|01] sahabhuvām ca dharmāṇāmekasya bhāve sarveṣāṃ bhāva ekasyābhāve sarveṣāmabhāva iti yukto hetuphalabhāvaḥ / [085|01] syāttāvatsahotpannānāṃ parasparaṃ tu katham / [085|02-085|03] atha evāha evaṃ tarhyavinirbhāviṇo 'pyupādāyarūpasyānyonyameṣa prasaṅgaḥ bhūtaiśca sārdhaṃ cittānulakṣaṇādīnāṃ ce cittādibhiḥ / [085|03-085|04] tridaṇḍānyonyabalāvasthānavattarhi sahabhuvāṃ hetuphalabhāvaḥ sidhyati / [085|04] mīmāṃsyaṃ tāvadetat / [085|04-085|06] kimeṣāṃ sahotpannabalenāvasthānamāhosvit pūrvasāmagrīvaśāttathaivotpāda iti annyadapi ca tatra kiñcidbhavati sūtrakaṃ śaṅkuko vā pṛthivī vā dhārikā / [085|06-085|07] eṣāmapi nāmānye 'pi sabhāgahetutvādayo bhavantīti siddhaḥ sahabhūhetuḥ / [085|08] sabhāgahetuḥ katamaḥ / [085|09] sabhāgahetuḥ sadṛśāḥ [085|10-085|11] sadṛśā dharmāḥ sadṛśānāṃ dharmāṇāṃ sabhāgahetustadyathā kuśalāḥ pañca skandhāḥ kuśalānāmanyoyyaṃ kliṣṭāḥ kliṣṭānāmavyākṛtā avyākṛtānāṃ rūpamavyākṛtaṃ pañcānām / [085|12] catvārastu na rūpasyetyapare / nyūnatvāt / [085|12-085|13] kalalaṃ kalalādīnāṃ daśānāmavasthānām arvudāyo 'rvudādīnāmekaikāparhāsenaikasminnikāyasabhāge / [085|13-085|14] anyeṣu tu samānajātīyeṣu daśāpyavasthā daśānām / [085|14-085|15] bāhyeṣvapi yavo yavasya śāliḥ śāleriti vistareṇa yojyam / [085|15-085|16] ye tu rūpaṃ rūpasya necchanti sabhāgahetuṃ teṣāmeṣa granthaḥ icchāvighātāyasaṃpravarttate "atītāni mahābhūtānyanāgatānāṃ mahābhūtānāṃ heturadhipati" riti / [085|17] kiṃ punaḥ sarve sadṛśānāṃ sabhāgahetaḥ / netyāha / kiṃ tarhi / [085|18] svanikāyabhuvaḥ / [085|19] svo nikāyo bhūścaiṣāṃ ta ime svanikāyabhuvaḥ / [085|19-085|20] pañca nikāyāḥ duḥkhadarśanaprahātavyo yāvat bhāvanāprahātavyaḥ / [085|20] nava bhūmayaḥ / [085|20-085|21] kāmadhāturaṣṭau ca dhyānārūpyāḥ / [085|21] tatra duḥkhadarśanaheyāḥ duḥkhadarśanaheyānāṃ sabhāgaheturnānyeṣām / [085|21-085|22] evaṃ yāvat bhāvanāheyā bhāvanāheyānām / [085|22-085|24] te 'pi kāmāvacarāḥ kāmāvacarāṇāṃ prathamadhyānabhūmikāḥ prathamadhyānabhūmikānāṃ yāvat bhavāgrabhūmikāstadbhūmikānāmevaṇānyaṣām / [085|24] te 'pi na sarve / kiṃ tarhi / [085|25] agrajāḥ / [085|26] pūrvotpannāḥ paścimānāmutpannānutpannānāṃ sabhāgahetuḥ / anāgatā naiva sabhāgahetuḥ / [085|27] evamatīte kuta etat āha / śāstrāt / "sabhāgahetuḥ katamaḥ / [085|27-086|02] pūrvotpannāni kuśalamūlānipaścādutpannānāṃ kuśalamūlānāṃ tatsaṃprayuktānāṃ ca dharmāṇāṃ svadhātau sabhāgahetunā hetuḥ / [086|02] evamatītānyatītapratyutpannānām / [086|02-086|03] atītapratyutpannānyanāgatānāmiti vaktavyam" / [086|03-086|04] idapi śāstraṃ "yo dharmo yasya dharmasya hetuḥ kadācitsa dharmastasya na hetuḥ / [086|04] āha / [086|04-086|05] na kadāciditi sahabhūsaṃprayuktakavipākahetvabhisandhivacanādadoṣaḥ eṣaḥ / [086|05-086|06] yastu manyate anāgato 'pi sa dharma utpadyamānāvasthāyāṃ sabhāgahetutve niyatībhūto bhavatyatastāṃ caramāvasthāmabhisaṃdhāyoktaṃ "na kadācinna heturi"ti / [086|06-086|08] tasyā yamaparihāro yasmātsa dharma utpadyamānāvasthāyāḥ pūrvaṃ sabhāgaheturabhūtvā paścāt bhavati / [086|08-086|10] ihapi ca praśne yo dharmo yasya dharmasya samanantaraḥ kadācit sa dharmastasya dharmasya na samanantara iti śakyamanayā kalpanayā vaktuṃ syānna kadāciditi / [086|10] kasmādevamāha / [086|10-086|11] yadi sa dharmo notpanno bhavatīti dvimukhasaṃdarśanārthaṃ yathā tatra tathehāpi karttavyam / [086|11] yathā ceha tathā tatreti / [086|11-086|12] evaṃ sati ko guṇo labhyata ityakauśala mevātra śāstrakārasyaiva saṃbhāvyeta / [086|12-086|13] tasmāt pūrvaka evātra parihāraḥ sādhuḥ / [086|13-086|15] yattarhīdamuktam "anāgatānāṃ satkāyadṛṣṭiṃ tatsaṃprayuktaṃ ca duḥkhasatyaṃ sthāpayitvā yattadanyat kliṣṭaṃ duḥkhasatyaṃ tatsatkāyadṛṣṭihetukaṃ na satkāyadṛṣṭerheturyattu sthāpitaṃ tatsatkāyadṛṣṭihetukaṃ satkāyadṛṣṭeśca heturi"ti / [086|15-086|16] anāgatasatkāyadṛṣṭisaṃprayuktaṃ duḥkhasatyaṃ sthāpayitvetyevametat karttavyamarthato 'pi caivaṃ boddhavyamiti / [086|16-086|18] idaṃ tarhi prajñaptibhāṣyaṃ kathaṃ nīyate "sarvadharmāścatuṣke niyatā hetauphale āśraye ālamvane niyatā" iti / [086|18] heturatra saṃprayuktakahetuḥ sahabhūhetuśca / [086|18-086|19] phalaṃ puruṣakāraphalamadhipatiphalaṃ ca / [086|19] āśrayaścakṣurādirālambanaṃ rūpādikamiti draṣṭavyam / [086|19-086|20] nanu caivaṃ sati sabhāga heturabhūtvā heturbhavatīti prāptam / [086|20-086|21] iṣyata evāvasthāṃ prati na dravyam / [086|21] avasthāphalalṃ hi sāmargyaṃ na dravyaphalam / [086|21-086|22] kiṃ punaḥ syādyadi vipākahetuvadanāgato 'pi sabhāgahetuḥ syāt / [086|22] śāstre tasya grahaṇaṃ syāt / [086|22-086|23] sa eva hi phaladānagrahaṇakriyāsamarthastasyaiva grahaṇādadoṣaḥ / [086|23] naitadasti / [086|23-086|24] niḥṣyandaphalena hi saphalaḥ sabhāgahetuḥ / [086|24] taccānāgatasyāyuktaṃ pūrvapaścimatā 'bhāvāt / [086|24-086|25] na cotpannamanāgatasya niṣyando yujyate / [086|25] yathā 'tītaṃ varttamānasya / mā bhūddhetoḥ pūrvaṃ phalamiti / [086|26] nāstyanāgataḥ sabhāgahetuḥ / vipākaheturapi evamanāgato na prapnoti / [086|26-086|27] vīpākaphalasya pūrvaṃ saha cāyogādanāgate cādhvati pūrvapaścimatā 'bhāvāt / [086|27] naitadasti / [086|28-086|29] sabhāgahetorvinā paurvāparyeṇa sadṛśaḥ sadṛśasya sabhāgaheturityanyonyahetutvādanyonyaniḥṣyandatā saṃprasajyeta / [086|29] nacānyonyaniḥṣyandatā yuktimatīti / [087|01] natveva vipākahetorvinā paurvāparyeṇānyonyahetuphalatā saṃprasajyate / [087|01-087|02] bhinnalakṣaṇātvāddhetuphalayoḥ / [087|02-087|03] tasmādavasthāvyavsthitaṃ eva sabhāgaheturlakṣaṇavyavasthitastupākaheturityanāgato 'pi na vāryate / [087|04] yaduktaṃ svabhūmikaḥ sabhāgaheturbhavatīti kimeṣa niyamaḥ sarvasya sāsravasyaiṣa niyamaḥ / [087|05] anyo 'nyaṃ navabhūmistu mārgaḥ [087|06] sabhāgaheturityadhikāraḥ / [087|06-087|07] anāgamye dhyānāntarikāyāṃ caturṣuraneṣu triṣu cārūpyeṣu mārgasatyamanyo 'nyaṃ sabhāgahetuḥ / [087|07] kiṃ kāraṇam / [087|07-087|08] āgantuko hyasau tāsu bhūmiṣu na taddhātupatitastadbhami kābhistṛṣṇābhirasvīkṛtatvāt / [087|08-087|09] ataḥ mānajātīyasyānyabhūmikasyāpi sabhāgaheturbhavati / [087|09] sa punaḥ / [087|10] samaviśiṣṭayoḥ // vakk_2.52 // [087|11] nyūnasya heturbhavati / [087|11-087|12] tadyathā duḥkhe dharmajñānakṣāntistasyā evānāgatāyāḥ sabhāgahetuviśiṣṭasyaca yāvadanutpādajñānasya / [087|12-087|13] anutpādajñānamanutpādajñānasyaivānyaviśiṣṭabhāvāt / [087|13] darśanabhāvanā 'śaikṣyamārgāstridhyekeṣām / [087|13-087|14] tatrāpi mṛdvindriyamārgo mṛdutīkṣṇendriyamārgasya hetuḥ / [087|14] tīkṣṇendriyamārgastīkṣṇendriyamārgasyaiva / [087|14-087|15] tadyathā śraddhānusāriśraddhādhimuktasamayavimukttamārgāḥ ṣaṇṇāṃ caturṇāṃ dvayośca / [087|15-087|16] dharmānusāriṣṭaprāptāsamayavimuktamārgāḥ trayāṇāṃ dvayorekasya / [087|16-087|17] kathaṃ punarūrdhvaṃbhūmikasyādhobhūmmikomārgaḥ samo vā bhavati viśiṣṭo vā / [087|17] indriyato hetūpacayataśca / [087|17-087|18] tatra darśanādimārgāṇāṃ mṛdumṛdvādīnāṃ cottarottara hetūpacitatarāḥ / [087|18-087|19] yadyapyekasantāne śraddhārnusārimārgayorasaṃbhavaḥ utpannastvanāgatasya hetuḥ / [087|20] kiṃ punaḥ mārga eva samaviśiṣṭayoḥ sabhāgaheturbhavati / netyāha / [087|20-087|21] laukikā api hi [087|22] prayogajāstayoreva [087|23] samaviśiṣṭayoḥ sabhāgaheturbhavanti na nyūnasya / yathā katame ityāha [087|24] śrutacintāmayādikāḥ / [087|25-087|26] ete hi prāyogikāḥ śrutacintābhāvanāmayā guṇāḥ samaviśiṣṭayoreva heturnanyūnānām / [087|26-087|27] tadyathā kāmāvacarāḥ śrutamayāḥ śrutacintāmayānāṃ cintāmayācintāmayānām / [087|27] bhāvanāmayābhāvāt / [087|27-087|28] rūpāvacarāḥ śrutamayāḥ śrutabhāvanāmayānāṃ cintāmayābhāvāt / [087|28] bhāvanāmayā bhāvanāmayānāmeva / [087|28-087|29] ārūpyāvacarābhāvanāmayā bhāvanāmayānāmeva / [087|29-088|01] teṣāmapi navaprakārabhedāt mṛdumṛdavaḥ sarveṣāṃ mṛdumadhyā aṣṭānāmityeṣānītiḥ / [088|01-088|02] upapattipratilambhikāstu kuśalā dharmāḥ sarve navaprakārāḥ paraspara sabhāgahetuḥ / [088|02] kliṣṭā apyevam / [088|02-088|03] anivṛtāvyākṛtāstu caturvidhāḥ / [088|03] vipākajā airyapathikāḥ śailpasthānikāḥ nirmāṇacittasahajāśca / [088|03-088|04] te yathākramaṃ catustrīdvekeṣāṃ sabhāgahetuḥ nirmāṇacittamapoi kāmāvacara caturdhyanaphalam / [088|05] tatra nottaradhyānaphalamadharadhyānaphalasya / [088|05-088|06] nahyābhisaṃskārikasya sabhāgahetorhīyamānaṃ phalaṃ bhavati / [088|06-088|07] tadyathā śāliryavādīnāṃ mā bhūnniṣphalaḥ prayatna iti / [088|07-088|08] ata eva cāhuḥ syādutpanno 'nāsravo 'nutpannasyāsravasya na hetuḥ syāttadyathā duḥkhe dharmajñānamutpanāmanutpannānāṃ duḥkhe dharmajñānakṣāntīnām/ [088|08-088|09] sarvaṃ ca viśiṣṭaṃ nyūnasya na hetuḥ / [088|09-088|10] syādekasantānaniyataḥ pūrvapratilabdho 'nāsravo dharmaḥ paścādutpannasya nahetuḥ / [088|10-088|11] syādanāgatāḥ duḥkhe dharmajñānakṣāntayo duḥkhe dharmajñānasyayasmānna pūrvataraṃ phalamastyanāgato vā sabhāgahetuḥ / [088|11-088|12] syāt pūrvotpanno 'nāsravo dharmaḥ paścādutpannasyānāsravasya na hetuḥ / [088|12] syādavimātro nyūnasya / [088|12-088|14] tadyathottaraphalaparihīṇasyāvara phalasaṃmukhībhāve duḥkhe dharmajñānaprāptiścottarottara kṣaṇa sahotpannānāṃ duḥkhe dharmajñānakṣāntiprāptīnāṃ nyūnatvāditi / [088|14] uktaḥ sabhāgahetuḥ / [088|15] saṃprayuktakahetustu cittacaittāḥ / [088|16] evaṃ sati bhinnakālasantānajānāma pyanyonyasaṃprayuktakahetutvaprasaṅgaḥ / [088|16-088|17] ekākārā lambanāstarhi / [088|17] evamapi sa eva prasaṅgaḥ / ekakālāstarhi / [088|17-088|18] evaṃ tarhi sati bhinnasantānajānāmapi prasaṅgo navacandrādīni paśyatām / [088|18] tasmāttarhi [088|19] samāśrayāḥ // vakk_2.53 // [088|20] samāna āśrayo yeṣāṃ te cittacaittāḥ anyonyaṃ saṃprayuktakahetuḥ / [088|20-088|22] samāna ityabhinnastatadyathā ya eva cakṣurindriyakṣaṇaścakṣurvijñānasyāśrayaḥ sa eva tatsaṃprayuktānāṃ vedanādīnāmeva yāvanmanaḥ / [088|22] indriyakṣaṇo manovijñānatsaṃprayukṭānāṃ veditavyaḥ / [088|22-088|23] yaḥ saṃprayuktakahetuḥ sahabhūheturapi saḥ / [088|23] atha kenārthena sahabhūhetuḥ kena saṃprayuktakahetuḥ / [088|24] anyonyaphalārthena sahabhūhetuḥ / sahasārthikānyonyabalamārgaprayāṇavat / [088|24-088|25] pañcabhiḥ samatābhiḥ saṃprayogārthena saṃprayuktakahetuḥ / [088|25-088|26] teṣāmeva sārthikānāṃ samānānnapānādiparibhogakriyāprayogavat / [088|26-088|27] ekenāpi hi vinā sarveṇa na saṃprayujyanta ityayameṣāṃ hetubhāvaḥ / [088|27] uktaḥ saṃprayuktakahetuḥ / [089|01] sarvatragahetuḥ katamaḥ / [089|02] sarvatragākhyaḥ klilṣṭānāṃ svabhūmau pūrvasarvagāḥ / [089|03] svabhūmikāḥ pūrvotpannāḥ sarvatragā dharmāḥ paścimānāṃ kliṣṭānāṃ dharmāṇāṃ sarvatragahetuḥ / [089|04] tān punaḥ paścādanuśayanirdeśakośasthāna eva vyākhyāsyāmaḥ / [089|04-089|05] kliṣṭadharmasāmānyakāraṇatvenāyaṃ sabhāgahetoḥ pṛthak vyavasthāpyate / [089|05-089|06] nikāyāntarīyāṇāmapi hetutvādeṣāṃ hi prabhāveṇānyanaikāyikā api kleśā upajāyante / [089|06-089|07] kimāryapudgalasyāpi kliṣṭā dharmāḥ sarvatragahetukāḥ / [089|07-089|08] sarva eva kliṣṭā dharmā darśanaprahātavyahetukā iti kāśmīrāḥ / [089|08-089|09] tathā prakāraṇeṣūktaṃ "darśanaprahātavyahetukāḥ dharmāḥ katame / [089|09] kliṣṭā dharmāḥ yaśca darśanaprahātavyānāṃ dharmāṇāṃ vipāka iti / [089|09-089|10] avyākṛtahetukā dharmāḥ katame / [089|10] avyākṛtāḥ saṃskṛtā dharmā akuśalāśceti / [089|10-089|13] duḥkhasatyaṃ syāt satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭerheturiti vistaro yāvanna satkāyadṛṣṭeḥ teṣāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvā yattadanyat kliṣṭam duḥkhasatya"miti / [089|13] idaṃ tarhi prajñaptibhāṣyaṃ kathaṃ nīyate "syāddharmo 'kuśalo 'kuśalahetuka eva / [089|14-089|15] syādāryapudgalaḥ kāmavairāgyāt parihīyamāṇo yāṃ tatprathamataḥ klilṣṭāñcetanāṃ saṃmukhīkarotī"ti / [089|15] aprahīṇahetumetat saṃdhāyoktam / [089|15-089|16] darśanaprahātavyo hi tasyā hetuḥ prahīṇatvānnoktaḥ / [089|16] uktaḥ sarvadagahetuḥ / [089|17] vipākahetuḥ katamaḥ / [089|18] vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ // vakk_2.54 // [089|19] akuśalāḥ kuśalasāsravāśca dharmā vipākahetuḥ / vipākadharmatvāt / [089|19-089|20] kasmādavyākṛtā dharmāḥ vipākaṃ na nirvarttayanti / [089|20] durbalatvāt / pūti bījavat / [089|21] kasmānnānāsravāḥ / tṛṣṇānabhiṣyanditatvāt / anabhiṣyanditasārabījavat / [089|21-089|22] apratisaṃyuktā hi kiṃpratisaṃyuktaṃ vipākamabhinirvarttayeyuḥ / [089|22] śeṣāstūbhayavidhatvānnirvarttayanti / [089|23] sārābhiṣyanditabījavat / [089|23-089|24] kathamidaṃ vijñātavyaṃ vipākasya heturvipākaheturāhosvidvipāka eva heturvipākahetuḥ / [089|24] kiṃ cātaḥ / [089|24-089|25] yadi vipākasya heturvipākahetuḥ "vīpākajaṃ cakṣuri"ti etanna prāpnoti / [089|25-089|26] atha vipāka eva heturvipākahetuḥ "karmaṇo vipāka" ityetanna prāpnoti / [089|26] naiṣa doṣaḥ / "ubhayathāpi yoga" ityuktaṃ prāk // [089|26-089|27] atha vipāka iti ko 'rthaḥ / [089|27] visadṛśaḥ pāko vipākaḥ / anyeṣāṃ tu hetūnāṃ sadṛśaḥ pākaḥ / [089|27-090|01] ekasyobhayatheti vaibhāṣikāḥ / [090|01] naiva tu teṣāṃ pāko yuktaḥ / [090|01-090|02] pāko hi nāma santatipariṇāmaviśeṣajaḥ phalaparyantaḥ / [090|02-090|03] na ca sahābhūsaṃprayuktahetvoḥ santatipariṇāmaviśeṣajaṃ phalamasti / [090|03] na cāpi sabhāgahetvādīnāṃ phalaparyanto 'sti / [090|03-090|04] punaḥ punaḥ kuśalādyāsaṃsāraphalatvāt / [090|04] kāmadhātāvekaskandhako vipākaheturekaphalaḥ pratyayastajjātyādayaśca / [090|05] dviskandhaka ekaphalaḥ kāyavākkarma tajjātyādayaśca / [090|05-090|06] catuskandhaka ekaphalaḥ kuśalākuśalāścittacaittāḥ saha jātyādibhiḥ // [090|06-090|07] rūpadhātāvekaskandhako vīpākaheturekaphalaḥ prāptirasaṃjñisamāpattiśca saha jātyādibhiḥ / [090|07-090|08] dviskandhaka ekaphalaḥ prathame dhyāne vijñaptiḥ saha jātyādibhiḥ / [090|08-090|09] catuskandhaka ekaphalaḥ kuśale cetasyasamāhite / [090|09] pañcaskandhaka ekaphalaḥ samāhite // [090|09-090|10] ārūpyadhātāvekaskandhako vipākaheturekaphalaḥ prāptirnirodhasamāpatiśca saha jātyādibhiḥ / [090|10-090|11] catuskandhakaḥ kuśalāścittacaittāḥ tajjātyādayaśca / [090|11-090|12] asti karma yasyaikameva dharmāyatanaṃ vīpāko vipacyate jīvitendriyam / [090|12] yasya mana āyatanaṃ tasya dve manodharmāyatane / [090|12-090|13] evaṃ yasya spraṣṭavyāyatanaṃ yasya kāyāyatanaṃ tasya trīṇi kāyaspraṣṭavyadharmāyatanāni / [090|13-090|14] evaṃ yasya rūpagandharasāyatanāni / [090|14] yasya cakṣurāyatanaṃ tasya catvāri cakṣuḥkāyaspraṣṭavyadharmāyatanāni / [090|15] evaṃ yasya śrotragrāṇajihvāyatanāni / [090|15-090|16] asti tat karma yasya pañca ṣaṭ saptāṣṭau nava daśaikādaśāyatanāni vipāko vipacyate / [090|16-090|17] vicitrāvicitraphalatvāt karmaṇo bāhyabījavat / [090|17] tadyathā bāhyāni vījāni kānicidvicitraphalāni bhavanti / [090|17-090|18] tadyathā padmadāḍimanyagrodhādīnām / [090|18] kānicidavicitraphālāni tadyathā yavagodūmādīnām / [090|19] ekādhvikasya karmaṇastraiyadhviko vipāko vipacyate / [090|19-090|20] na tu dvaiyadhvikasyāpyekādhviko mā bhūdatinyūnaṃ hetoḥ phalamiti / [090|20-090|21] ekamekakṣanikasya bahukṣāṇiko nanu viparyayāt / [090|21-090|22] na ca karmaṇā saha vipāko vipacyate nāpyanantaraṃ samanantarapratyayākṛṣṭatvāt samanantarakṣaṇasya / [090|22] pravāhāpekṣo hi vipākahetuḥ / [090|23] atha ka eṣāṃ hetūnāmadhvaniyamaḥ / [090|23-090|24] ukta eṣāmarthato 'dhvaniyamaḥ natu sūtrita ityataḥ sūtryate / [090|25] sarvatragaḥ sabhāgaśca dvayadhvagau [090|26] atītapratyutpannāveva anāgatau na staḥ / uktaṃ cātra kāraṇam / [090|27] tryadhvagā strayaḥ / [090|28] sahabhūsaṃprayuktakavipākahetava strikālāḥ / kāraṇahetustu kālaniyamānupadarśanāt / [090|29] sarvādhvaka ścādhvaviprayuktaśca veditavyaḥ / uktā hetavaḥ / [090|30] kiṃ punastatphalaṃ yasyaite hetavaḥ / [091|01] saṃskṛtaṃ savisaṃyoga phalaṃ [091|02] phalaṃ dharmāḥ / katame / "saṃskṛtā dharmāḥ pratisaṃkhyānirodhaśce"ti śāstram / [091|02-091|04] evaṃ tarhi phalatvādasaṃskṛtasya hetunā bhavitavyaṃ yasya tat phalaṃ hetutvācca phalena bhavitavyaṃ yasya taddhetuḥ / [091|04] saṃskṛtasyaiva dharmasya hetuphale bhavataḥ / [091|05] nāsaṃskṛtasya te // vakk_2.55 // [091|06] kiṃ kāraṇam / ṣaḍvidhahetvasaṃbhavāt pañcavidhaphalāsaṃbhavācca / [091|06-091|07] kasmāt mārgo visaṃyogasya kāraṇaheturneṣyate / [091|07-091|08] yāsmāt sa utpādāvighnabhāvena vyavasthāpito na cāsaṃskṛtamutpattimat / [091|08] kasyedānīṃ tatphalaṃ kathaṃ vā mārgasya phalam / [091|09] tadbalena prāpteḥ / prāptireva tarhi mārgasya phalaṃ prāpnoti / [091|09-091|10] tasyāmeva tasya sāmarthyānna visaṃyogaḥ / [091|10] anyathā hysya prāptau sāmarthyamanyathā visaṃyoge / [091|10-091|11] kathamasya prāptau sāmarthyam / [091|11] utpādanāt / kathaṃ visaṃyoge / prapaṇāt / [091|11-091|12] tasmānna tāvadasya mārgaḥ kathañcidapi hetuḥ / [091|12] phalaṃ cāsya visaṃyogaḥ / [091|12-091|13] athāsatyadhipatiphale kathamasaṃskṛtaṃ kāraṇahetuḥ / [091|13] utpattyanāvaraṇabhāvena kāraṇahetuḥ / [091|13-091|14] na cāsya phalamastyadhvavinirmuktasya phalapratigrahaṇadānāsamarthatvāt / [091|14] naiva hi kvacidasaṃskṛtaṃ bhagavatā heturityuktam / [091|15] uktaṃ tu paryāyeṇa heturiti sautrāntikāḥ / kathamuktam / [091|16] "ye hetavo ye pratyayā rūpasyotpādāya te 'pyanityāḥ / [091|17] anityān khalu hetupratyayān pratītyotpannaṃ rūpaṃ kuto nityam bhaviṣyati" [091|18] evaṃ yāvaddhi vijñānamiti / [091|18-091|19] evaṃ tarhi vijñānasyālamabanapratyayo 'pyasaṃskṛtaṃ na prāpnoti / [091|19] utpādāyetyavadhāraṇāt / prāpnoti / [091|20] "ye hetavo ye pratyayā vijñānasyotpādāya te 'pyanityā" [091|21] ityuktaṃ natūktaṃ ye vijñānasya pratyayāḥ tepyanityā iti / [091|21-091|23] nanu ca hetavo 'pi ya utpādāya ta evānityā iti vacanādasaṃskṛtasyānāvaraṇabhāvamātreṇa kāraṇahetutvāpratiṣedhaḥ / [091|23-091|24] ukta ālambanapratyayaḥ sūtre na tvanāvaraṇaheturiti na sūtre sidhyatyasaṃskṛtasya hetubhāvaḥ / [091|24] yadyapi nokto natu pratiṣiddhaḥ / [091|24-091|25] sūtrāṇi ca bahūnyantarhitānīti kathametannirdhāryate nokta iti / [091|26] atha ko 'yaṃ visaṃyogo nāma / nanu coktaṃ prāk "pratisaṃkhyānirodha" iti / [091|27-092|01] tadānīṃ "pratisaṃkhyānirodhaḥ katamo yo visaṃyoga" ityuktamidānīṃ isaṃyogaḥkathamaḥ / [092|01] yaḥ pratisaṃkhyānirodha ityucyate / [092|01-092|02] tadidamitaretarāśrayaṃ vyākhyānamasamarthaṃ tatsvabhāvadyotane / [092|02] tasmādanyathā tatsvabhāvo yaktavyaḥ / [092|02-092|03] āryaireva tatsvabhāvaḥ pratyātmavedyaḥ / [092|03] etāvaktu śakyate vaktum nityaṃ kuśalaṃ cāsti dravyāntaram / [092|03-092|04] tadvisaṃyogaścocyate pratisaṃkhyānirodhaśceti / [092|04] sarvamevāsaṃskṛtamadravyamiti sautrāntikāḥ / [092|05] nahi tadrūpavedanādiyat bhāvāntaramasti / kiṃ tarhi / spraṣṭavyābhāvamātramākāśam / [092|06] tadyathā hyandhakāre pratidhātamavindanta ākāśamityāhuḥ / [092|06-092|07] utpannānuśayajanmanirodhaḥ pratisaṃkhyāvalenānyasyānutpādaḥ pratisaṃkhyānirodhaḥ / [092|07-092|08] vinaiva pratisaṃkhyayā pratyayavaikalayādanutpādo yaḥ so /pratisaṃkhyānirodhaḥ / [092|08-092|09] tadyathā nikāyasabhāgaśeṣasyāntarāmaraṇe / [092|09] nikāyāntarīyāḥ punarāhuḥ / [092|09-092|10] anuśayānāmutpattau prajñāyāḥ sāmarthyamato 'sau pratisaṃkhyānirodhaḥ / [092|10-092|11] yastu punaḥ duḥkhasyānutpādaḥ saḥ utpādakāraṇānuśayavaikalyādeveti na tasminprajñāyāḥ sāmarthyamastyato 'sāvapratisaṃkhyānirodha iti / [092|12] so 'pi tu nāntareṇa pratisaṃkhyāṃ sidhyatīti pratisamkhyānirodha evāsau / [092|12-092|13] ya evotpannasya paścādabhāvaḥ sa eva svarasa nirodhādapratisaṃkhyānirodha ityapare / [092|13-092|14] asyāṃ tu kalpanāyāmanityo 'pratisaṃkhyānirodhaḥ prāpnotyavinaṣṭe tadabhāvāt / [092|14-092|15] nanu ca pratisaṃkhyānirodho 'pyanityaḥ prāpnoti / [092|15] pratisaṃkhyāpūrvakatvāt / [092|15-092|16] na vai sa pratisaṃkhyāpūrvako nahi poūrvaṃ pratisaṃkhyā paścādanutpannānāmanutpādaḥ / [092|16] kiṃ tarhi / [092|16-092|17] pūrvameva sa teṣāmanutpādo 'sti / [092|17-092|18] vinā tu pratisaṃkhyayā ye dharmā utpatsyante tadutpannāyāṃ pratisaṃkhyāyāṃ punarnopapadyanta iti / [092|18-092|19] etadatra pratisaṃkhyāyā samarthyaṃ yadutākṛtotpattipratibandhānāmutpattipratibandhabhāvaḥ / [092|19-092|21] yadi narhi anutpāda eva nirvāṇamidaṃ sūtrapadaṃ kathaṃ nīyate "pañcemānīndriyāṇi āsevitāni bhāvitāni bahulīkṛtānyatītānāgatapratyūtpannasya duḥkhasya prahāṇāya saṃvarttanta" iti / [092|21-092|22] prahāṇaṃ hi nirvāṇamanāgatasyaiva cānutpādo nātītapratyutpannasyete / [092|22] astyetadevam / [092|22-092|24] kiṃ tu tadālambanakleśaprahāṇāt duḥkhasya prahāṇamuktaṃ bhagavatā "yo rūpe cchandarāgastaṃ prajahīta / [092|24-092|25] cchandarāge prahīṇe evaṃ vastadrūpaṃ prahīṇaṃ bhaviṣyati pārijñātaṃ vistareṇa yāvad vijñānami"ti / [092|25] evaṃ traiyadhvikasyāpi duḥkhasya prahāṇaṃ yujyate / [092|26] athāpyatītānāgatapratyutpannasya kleśasya prahāṇāyetyucyeta / atrāpyeṣa nayaḥ / [092|27-092|29] athavā 'yamabhiprāyo bhavedatītaḥ kleśaḥ paurvajanmikaḥ pratyutpannaḥ kleśa aihajanmiko yathā tṛṣṇā vicariteṣvaṣṭādaśa tṛṣṇāvicaritānyatītamadhvānamupādāyetyatītaṃ janmādhikṛtyoktamevaṃ yāvat pratyutpannam / [092|29-093|01] tenā ca kleśadvayenāsyāṃ santatau bījabhāva āhito 'nāgatasyotpattaye / [093|01] tasya prahāṇāttadapi prahīṇaṃ bhavati / [093|01-093|02] yathā vipākakṣayātkarmaṃ kṣīṇaṃ bhavati / [093|02-093|03] anāgatasya punarduḥkhasya kleśasya vā bījābhāvāt atyantamanutpādaḥ prahāṇam / [093|03-093|04] anyathā hyatītapratyutpannasya kiṃ prahātavyam / [093|04] nahi niruddhe nirodhābhimukhe ca yatnaḥ sārthako bhavatīti / [093|04-093|06] yadyasaṃskṛṭaṃ nāstyeva, yaduktaṃ bhagavatā "ye keciddharmāḥ saṃskṛtā vā 'saṃskṛtā vā virāgasteṣāmagra ākhyāyate" iti kathamasatāmasannagro bhavitumarhati / [093|06-093|07] na vai nāstyevāsaṃskṛtamiti brūmaḥ / [093|07] etattu tadīdṛśaṃ yathā 'smābhiruktam / [093|07-093|08] tadyathā asti śabdasya prāgabhāvo 'sti paścādabhāva ityucyate / [093|08] atha ca punarnābhāvo bhāvaḥ sidhyati / [093|08-093|09] evamasaṃskṛtamapi draṣṭavyam / [093|09-093|10] abhāvo 'pi ca kaścit praśasyatamo bhavati yaḥ sakalasyopadravasyātyantamabhāva ityanyeṣāṃ so 'gra iti praśaṃsāṃ labdhumarhati / [093|10] vineyānāṃ tasminnupacchandanārtham / [093|11] yadyapyasaṃskṛtamabhāvamātraṃ syānnirodha āryasatyaṃ na syāt / nahi tatu kiñcidastīti / [093|12] kastāvadayaṃ satyārthaḥ / nanu cāviparītārthaḥ / [093|12-093|14] ubhayamapi caitadaviparītaṃ dṛṣṭamāryairyaduta duḥkhaṃ ca duḥkhameveti duḥkhābhāvaścābhāva eveti ko 'syāryasatyatve virodhaḥ kathamabhāvaśca nāma tṛtīyaṃ cāryasatyaṃ syāt / [093|14-093|15] ustaṃ yathāryasatyaṃ dvitīyasyānantaraṃ dṛṣṭamuddṛṣṭaṃ ceti tṛtīyaṃ bhavati / [093|15-093|16] yadyasaṃskṛtamabhāvamātraṃ syādākāśanirvāṇālambanavijñānamasadālambanaṃ syāt / [093|16-093|17] etadatītānāgatasyāstitvacintāyāṃ cintayiṣyāmaḥ / [093|17] yadi punardravyamevāsaṃskṛtamiṣyeta kiṃ syāt / [093|17-093|18] kiṃ ca punaḥ syāt / [093|18] vaibhāṣikapakṣaḥ pālitaḥ syāt / [093|18-093|19] devatā enaṃ pālayiṣyanti pālanīyaṃ cet maṃsyate / [093|19] abhūtaṃ tu parikalpitaṃ syāt / kiṃ kāraṇam / [093|19-093|20] nahi tasya rūpavedanādivat svabhāva upalabhyate nacāpi cakṣurādivatkarma / [093|20-093|21] amuṣya ca vastuno 'yaṃ nirogha iti ṣaṣṭhīvyavasthā kathaṃ prakalpyate / [093|21-093|22] nahi tasya tena sārdhaṃ kaścitsaṃbandho hetuphalādibhāvāsaṃbhavāt / [093|22] pratiṣedhamātraṃ tu yujyate amuṣyābhāva iti / [093|22-093|23] bhāvāntaratve 'pi yasya kleśasya prāptivicchedāydyo nirodhaḥ prāpyate sa tasyeti vyavadiśyate / [093|24] tasya tarhi prāptiniyame ko hetuḥ / [093|24-093|25] "dṛṣṭadharmanirvāṇaprāpto bhikṣuri"tyuktaṃ sūtre / [093|25] tatra kathamabhāvasya prāptiḥ syāt / [093|25-093|26] pratipakṣalābhena kleśapunarbhavotpādātyantaviruddhāśraya lābhāt prāptaṃ nirvāṇamityucyate / [093|26-093|27] āgamaścāpyabhāvamātraṃ dyotayati / [093|27] evaṃ hyāha / [093|27-094|01] "yat svalpasya duḥkhasyāśeṣaprahāṇaṃ pratiniḥsargo vyantībhāvaḥ kṣayo virāgo nirodho vyupakṣamo 'staṅgamaḥ anyasya ca duḥkhasyāprati sandhiranutpādo 'prādurbhāvaḥ / [094|01-094|02] etatkāntametatpraṇītaṃ yaduta srvopādhipraniniḥ sargastṛṣṇākṣayo virāgo nirodho nirvāṇa" miti / [094|02-094|03] kimevaṃ neṣyate nāsmin prādurbhavbatītyato 'prādurbhāva iti / [094|03] asamarthāmetāṃ saptamīṃ paśyāmaḥ / kimuktaṃ bhavati / [094|04-094|05] nāsminprādurbhavatīti yadi satītyabhisaṃbadhyate nityamevāprādurbhāvaprasaṅgo nirvāṇasya nityatvāt / [094|05-094|06] atha prāpta ityabhisaṃbadhyate yata eva tatprāptiḥ parikalpyate tasminneva saṃmukhībhūte prāpte vā duḥkhasyeṣyatāmaprādurbhāvaḥ / [094|06-094|07] ayaṃ ca dṛṣṭānta evaṃ sūpanīto bhavati / [094|08] "pradyotasyeva nirvāṇaṃ vimokṣastasya cetasa" iti / [094|09] yathā pradyotasya nirvāṇamabhāva evaṃ bhagavato 'pi cetaso vimokṣa iti / [094|09-094|10] abhidharme 'pi coktam "avastukā dharmāḥ katame / [094|10] asaṃskṛtā dharmā" iti / [094|10-094|11] avastukā aśarīrā asvabhāvā ityuktaṃ bhavati / [094|11] nāsyāyamarthaḥ / [089|411-09411] kastarhi / [094|11] pañcavidhavastu / [094|11-094|12] svabhāvavastu yathoktaṃ "yadvastu pratilabdhaṃ samanvāgataḥ sa tena vastune"ti / [094|12] ālambanavastu / [094|12-094|13] yathoktaṃ "sarvadharmajñeyā jñānena yathāvastve"ti / [094|13] saṃyogavastu / [094|13-094|14] yathoktaṃ "yasmin vastuni anunayaḥ saṃyojanena saṃprayuktaḥ pratighasaṃyojanenāpi tasminni"ti / [094|14-094|15] hetuvastu yathoktaṃ "savastukā dharmāḥ katame / [094|15] saṃskṛtā dharmā" iti // parigrahavastu / [094|15-094|16] yathoktaṃ "kṣatravastu gṛhavastvi"ti / [094|16-094|17] tadatra heturvastuśabdenoktastasmādastyevāsaṃskṛtaṃ dravyata iti vaibhāṣikāḥ / [094|17] tasya tu hetuphale na vidyete iti / gataṃ tāvadetat / [094|18] athaiṣāṃ phalānāṃ katamat phalaṃ kasya hetoḥ / [094|19] vipākaphalamantyasya [094|20] vipākaheturantye 'bhihitatvāt antyaḥ / tasya vipākaphalam / [094|21] pūrvasyādhipataṃ phalam / [094|22] kāraṇahetuḥ pūrvamuktatvāt pūrvaḥ / tasyādhipajaṃ phalam / [094|22-094|23] anāvaraṇabhāvamātreṇāvasthitasya kimādhipatyam / [094|23-094|24] etadeva aṅgībhāvo 'pi cāsti kāraṇahetostadyathā "pañcasu vijñānakāyeṣudaśānāmāyatanānāṃ bhājanaloke ca karmaṇām / [094|24-094|25] śrotrādīnāmapyasti cakṣurvijñānotpattau pāraṃparyeṇādhipatyam / [094|25-094|26] śrutvā draṣṭukāmatotpatte" rityevamādi yojyam / [094|27] sabhāga sarvatragayorniṣyandaḥ [094|28] sadṛśaphalatvādanayorniḥṣyandaphalam / [095|01] pauruṣaṃ dvayoḥ // vakk_2.56 // [095|02] sahabhūsaṃprayuktakahetvoḥ puruṣakāraphalam / puruṣabhāvavyatirekāt puruṣakāraḥ puruṣaṃ eva / [095|03] tasya phalaṃ pauruṣam / ko 'yaṃ puruṣakāro nāma / yasya dharmasya yat kāritram / [095|04] puruṣakāra iva hi puruṣakāraḥ / tadyathā kākajaṅghā oṣadhirmattahastī manuṣya iti / [095|05] kimanyeṣāmapyasti puruṣakāraphāmutāho dvayoreva / [095|05-095|06] anyeṣāmapyastyanyatra vipākahetoḥ / [095|06-095|07] yasmātsahotpannaṃ vā samanantarotpannaṃ vā puruṣakāraphalaṃ bhavati / [095|07] na caivaṃ vipākaḥ / tasyāpyasti viprakṛṣṭapuruṣakāraphalam / [095|07-095|08] yathā karṣakāṇāṃ sasyamityapare / [095|09] kiṃ punaridaṃ vipākaphalaṃ nāma kiṃ yāvadadhipatiphalam / [095|10] vipāko 'vyākṛto dharmaḥ / [095|11] anivṛtāvyākṛto hi dharmaḥ vipākaḥ / asattvākhyo 'pi syādata āha / [095|12] sattvākhyaḥ [095|13] aupacayiko 'pi syāt naiḥṣyandiko 'pyat āha / [095|14] vyākṛtodbhavaḥ / [095|15] kuśalākuśalaṃ hi vipākaṃ prati vyākaraṇādvyākṛtam / [095|15-095|16] tasmādya utarakālaṃ bhavati na saha nāntaraṃ sa vipākaḥ / [095|16] etadvipākasya lakṣaṇam / [095|16-095|17] kasmādasattvākhyo 'rthaḥ karmajo na vipākaḥ / [095|17] sādhāraṇatvāt / anyo 'pi hi tattathaiva paribhoktuṃ samarthaḥ / [095|18] asādhāraṇastu vipākaḥ / nahyanyakṛtasya karmaṇo 'nyo vipākaṃ pratisaṃvedayate / [095|18-095|19] adhipatiphalaṃ kasmāt pratisaṃvedayate / [095|19] sādhāraṇakarmasaṃbhūtatvāt / [095|20] niḥṣyando hetusadṛśaḥ / [095|21] hetoryaḥ sadṛśo dharmaḥ sa niṣyandaphalam / tadyathā sabhāgasarvatragahetvoḥ / [095|21-095|22] yadi sarvatragahetorapi samānaṃ phalaṃ kasmānna sabhāgahetoreveṣyate / [095|22-095|23] yasmāt bhūmitaḥ kliṣṭatayā cāsya sādṛśyaṃ natu prakārataḥ / [095|23-095|24] yasya tu prakārato 'pi sādṛśyaṃ so 'bhyupagamyata eva sabhāgahetuḥ / [095|24-095|25] atha eva yo yasya sabhāgahetuḥ sarvatragaheturapi sa tasyeti catuṣkoṭikaḥ kriyate / [095|25] prathamā koṭirasarvatragaḥ sabhāgahetuḥ / [095|25-095|26] dvitīyā 'nyanaikāyikaḥ sarvatragahetuḥ / [095|26] tṛtīyaikanaikāyikaḥ sarvatragahetuḥ / [095|26-095|27] caturthyatānākārānsthāpayitveti / [096|01] visaṃyogaḥ kṣayo dhiyā // vakk_2.57 // [096|02] kṣayo nirodhaḥ / dhīḥ prajñā / tenā pratisaṃkhyā nirodho visaṃyogaphalamityuktaṃ bhavati / [096|03] yadvalājjāyate yattatphalaṃ puruṣakārajam / [096|04-096|05] tadyathā adharabhūmikasya prayogacittasyoparibhūmikaḥ samādhiḥ sāsravasyānāsravo dhyānacittasya nirmāṇacittamityevamādi / [096|05-096|06] pratisaṃkhyānirodhastu yadvalāt prāpyata iti vaktavyam / [096|07-095|607] apūrvaḥ saṃskṛtasyaiva saṃskṛto 'dhipateḥ phalam // vakk_2.58 // [096|08] pūrvotpannādanyaḥ saṃskṛto dharmaḥ saṃskṛtasyaiva sarvasyādhipatiphalam / [096|08-096|09] puruṣādhipatiphalayoḥ kiṃ nānā kāraṇam / [096|09] kartuḥ puruṣakāraphalam / akarturapyadhipatiphalam / [096|10] tadyathā śilpini śilpaṃ puruṣakāraphalamadhipatiphalaṃ ca / anyeṣāmadhipatiphalameva / [096|11] athaiṣāṃ hetūnāṃ katammo hetuḥ kasminkāle phalaṃ pratigṛhṇāti dadāti vā / [096|12] vartamānāḥ phalaṃ pañca gṛhṇanti [096|13] nātītāḥḥ pratigṛhītatvānnāpyanāgatā niṣpuruṣakāratvāt / kāraṇaheturapyevam / [096|13-096|14] sa tu nāvaśyaṃ saphala iti nocyate / [096|15] dvau prayacchataḥ / [096|16] sahabhūsaṃprayuktakahetū varttamānau phalaṃ prayacchataḥ / [096|16-096|17] samānakālameva hyanayeḥ phaladānagrahaṇam / [096|18] varttamānābhyatītau dvau [096|19] phalaṃ prayacchataḥ sabhāgasarvatragahetū / yuktaṃ tāvadyadatītāviti / [096|19-096|20] atha kathaṃ varttamānau niṣyandaphalaṃ prayacchataḥ / [096|20] samanantaranivarttanāt / [096|20-096|21] nivṛtte tu phale tau cābhyatītau bhavataḥ / [096|21] phalaṃ cāpi dattaṃ na punastadeva dattaḥ / [096|21-096|22] asti kuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti na dadātīti catuṣkoṭikaḥ / [096|22-096|23] prathamā koṭiḥ kuśalamūlāni samucchindan yāḥ prāptīḥ sarvapaścādvijahāti / [096|23-096|24] dvitīyā kuśalamūlāni pratisaṃdadhāno yāḥ sarvaprathamaṃ pratilabhate / [096|24] evaṃ tu vaktavyam / [096|24-096|25] syāttā eva pratisaṃdadhānasya tṛtīyā asamucchinnakuśalamūlasya śeṣāsvavasthāsu / [096|25] caturthyatānākārān sthāpayitvā / [096|26] akuśalasya tu prathamā koṭiḥ / [096|26-096|28] kāmavairāgyamanuprāpnuvan yāḥ prāptīḥ sarvapaścādvijahāti dvitīyā kāmavairāgyāt parihīyamāṇo yāḥ sarvaprathamaṃ pratilabhate / [096|28] evaṃ tu vaktavyam / [096|28-096|29] syāttā eva parihīyamāṇasya / [096|29] tṛtīyā kāmāvītarāgasya śeṣāsvavasthāsu / [096|29-097|01] caturthyatānākārān sthāpayitvā / [097|01-097|02] evaṃ nivṛtāvyākṛtasyāpyarhattvaprāptiparihāṇito yathāyogaṃ yojyam / [097|02] anivṛtāvyākṛtasya paścātpādakaḥ / [097|02-097|03] yāstāvat dadāti pratigṛhṇātyapi saḥ / [097|03] syāt pratigṛhṇāti na dadātyarhataścaramāḥ skndhāḥ / [097|03-097|04] sālambananiyamena tu kṣaṇaśaḥ / [097|04] kuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhlāti na dadātīti / catuṣkokṭikaḥ / [097|05] prathamā koṭiḥ kuśalacittānantaraṃ kliṣṭamavyākṛtaṃ vā cittaṃ saṃmukhīkarotīti / [097|06] dvitīyā viparyayāt / tṛtīyā kuśalacittānantaraṃ kuśalameva / [097|06-097|07] caturthyatānākārān sthāpayitvā / [097|07] evamakuśalādayo 'pi yojyāḥ / kathaṃ punaḥ phalaṃ pratigṛhītaṃ bhavati / [097|08] tasya bījabhāvopagamāt / [097|09] eko 'tītaḥ prayacchati // vakk_2.59 // [097|10] vipākaheturatīta eva phalaṃ prayacchati / yasmānna saha vā samanantaro vā 'sti vipākaḥ / [097|11] punaranye caturvidhaṃ phalamāhuḥ / pratiṣṭhāphalam / [097|11-097|12] yathā jalamaṇḍalaṃ vāyumaṇḍalasya yāvattṛṇādayaḥ pṛthivyāḥ / [097|12] prayogaphalam / yathā 'śubhāyā yāvadanutpādajñānam / [097|13] sāmagrīphalam / yathā cakṣurādīnāṃ cakṣurvijñānādīni / bhāvanāphalam / [097|13-097|14] yathā rūpāvacarasya cittasya nirmāṇam / [097|14-097|15] etattu puruṣakārādhipatiphalayorantarbhūtam / [097|15] uktā hetavaḥ phalāni ca // [097|16-097|17] tatra katame dharmāḥ katibhiḥ hetubhirutpadyanta ityāha samāsata ime caturvidhā dharmāstadyathā kliṣṭā dharmā vipākajāḥ prathamānāsravāstebhyaśca śeṣāḥ / [097|17-097|18] ke punaḥ śeṣāḥ / [097|18] vipākavarjyāḥ avyākṛtāḥ prathamānāsravakṣaṇavarjyāśca kuśalā iti / [097|18-097|19] ete caturvidhā dharmāḥ / [097|20-097|21] kliṣṭā vipākajāḥ śeṣāḥ prathamāryā yathākramam / vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṣajāḥ // vakk_2.60 // [097|22] kliṣṭā dharmā vipākahetuṃ hitvā śeṣebhyaḥ pañcabhyo jāyante / [097|22-097|23] vipākajā sarvatragahetuṃ hetvā śeṣebhyaḥ pañcabhya eva / [097|23-097|24] śeṣā dharmāstau vipākasarvatragahetū hitvā śeṣebhyaścaturbhryo jāyante / [097|24-097|25] prathamānāsravāstau ca vipākasarvatragahetū sabhāgahetuṃ ca hitvā śeṣebhyaḥ tribhyo jāyante / [097|26] katame ime dharmāścaturvidhā nirdiṣṭā ityāha [097|27] cittacaittāḥ [097|28] atha ye cittaviprayuktā rūpiṇaśca dharmāste kathamityāha / [097|29] tathā 'nye 'pi saṃprayuktakavarjitāḥ / [097|30-098|01] prayuktakahetunaikena varjitāḥ anye 'pi kliṣṭādayo dharmāstathaivotpadyante yathā cittacaīttāḥ / [098|01] tatra kliṣṭāścatubhryo vipākajāśca / [098|01-098|02] śeṣāstribhyaḥ prathamānāsravā dvābhyām / [098|02] ekahetusaṃbhūto nāsti dharmaḥ // samāpto hetuvistaraḥ // [098|03] pratyayāḥ katame / [098|04] catvāraḥ pratyayā uktāḥ [098|05] kvavoktāḥ / sūtre / "catasraḥ pratyayatāḥ / [098|05-098|06] hetupratyayatā samanantarapratyayatā ālambanapratyayatā adhipatipratyayatā ce"ti / [098|06] pratyayajātiḥ pratyayatā / tatra [098|07] hetvākhyaḥ pañca hetavaḥ // vakk_2.61 // [098|08] kāraṇahetuvarjyāḥ paṇyca hetavo hetupratyayaḥ / [098|09] cittacaittā acaramā utpannāḥ samanantaraḥ / [098|10] arhataḥ paścimānapāsyotpannāścittacaittāḥ samanantarapratyayaḥ / [098|10-098|11] samaścāyamanantaraśca pratyaya iti samanantarapratyayaḥ / [098|11] ata eva rūpaṃ na samanantarapratyayo viṣamotpatteḥ / [098|12-098|13] tathāhi kāmāvacarasya rūpasyānantaraṃ kadācit kāmāvacaraṃ rūpāvacaraṃ cāvijñaptirūpamutpadyate kadācitkāmāvacaraṃ cānāsravaṃ ceti vyākulo rūpasaṃmukhībhāvaḥ / [098|14-098|15] avyākulastu samanantarapratyayaḥ aniruddha evaikasminnaupa cayikarūpasantāne dvitīyotpatteriti bhadantavasumitraḥ / [098|15] alpabahutarotpatteriti bhadantaḥ / [098|15-098|16] kadāciddhi mahato rūpādalpamutpadyate / [098|16] tadyathā palālarāśerbhasma / kadācidalpādvahūtpadyate / [098|16-098|17] tadyathā vaṭanikāyāḥ krameṇa yāvadanekaśākhāvaroho nyagrodha iti / [098|17-098|18] nanu cāsti caittānā mapyalpabahutarotpattiḥ / [098|18-098|19] kuśalākuśalāvyākṛteṣu cittesu savitarkasavicārādau ca samādhitraye / [098|19] asti jātyantaraṃ prati na svajātim / [098|19-098|20] nahi kadācidvahutarā vedanotpadyate saṃjñādayo vā / [098|20-098|21] kiṃ punaḥ svajātereva samanantarapratyayo bhavati / [098|21] naitadasti / [098|21-098|22] sakala eva kalāpaḥ sakalasya kalāpāntarasya samanantarapratyayo natvalpakādvedanādidravyāt prabhūtaṃ vedanādi dravyamutpadyata ityetāvadevātrottam / [098|23] santānasabhāgikāstu manyante "svajātereva samanantarapratyayaḥ / [098|23-098|24] tadyathā cittaṃ cittasyaiva vedanā vedanāyā eve"ti vistaraḥ / [098|24-098|26] yadā tvakliṣṭāntaraṃ kliṣṭamutpadyate tasya kleśasya pūrvaniruddhaḥ kleśaḥ samanantarapratyayastadyathā nirodhasamāpatticittaṃ vyutthānacittasyeti / [098|26] tadetanna vatsryate / [098|26-098|27] prathamānāsravacittānutpattiprasaṅgat cittaviprayuktā api saṃskārāḥ / [098|27-098|29] ata eva vyākulasaṃmukhībhāvānna samanantarapratyayastraivātukāpratisaṃyuktānāṃ yugapat saṃmukhībhāvāt / [098|29] kasmādanāgato neṣyate samanantarapratyayaḥ / [098|29-099|01] vyākulatvādanāgatasyādhvanaḥ pūrvottaratā 'bhāvāt / [099|01-099|02] kathaṃ tarhi bhagavān jānāti amuṣyānāgatattyānantaramidamanāgataṃ bhāvīti / [099|02] atītasāṃpratānumānāt / [099|02-099|03] atītaṃ kilādhvānaṃ paśyati bhagavānevañjātīyakātkarmaṇaḥ evañjātīyako vīpākaḥ utpanno dharmādvā dharmaḥ / [099|04] idaṃ cāpi saṃpratyevañjātīyakaṃ karma / [099|04-099|05] tasmādato 'pyevañjātīyako vipāka utpatsyate dharmādvā dharma iti jānāti / [099|05] nacānyat jñānamānumānikaṃ bhavati / [099|05-099|07] yasmādatītasāṃpratānumānena bhagavān vikīrṇānyanāgatāni dravyāṇi pratyakṣamīkṣitvā jānātyanena pudgalenaivaṃvidhaṃ karma kurvatedamanāgataṃ phalaṃ parigṛhītamiti / [099|07-099|08] evaṃ tarhi bhagavān pūrvāntamadṛṣṭvā 'parāntaṃ na jānīyāt / [099|08] anye punarāhuḥ / [099|08-099|10] phalacihnabhūtaḥ sattvānāṃ santatau cittaviprayuktaḥ saṃskāraviśeṣo 'sti yaṃ vyavalokya bhagavānanāgataṃ jānātyasaṃmukhīkṛtvāpi dhyānamabhijñāṃ ceti / [099|10-099|11] naimiktiko hi nāma bhagavān syādevaṃ sati na punaḥ sākṣātkārī / [099|11] tasmātsarvamicchāmātreṇa bhagavān jānātīti sautrāntikāḥ / [099|12] "acintyo hi buddhānāṃ buddhiviṣaya" ityuktaṃ bhagavatā / [099|12-099|13] atha asatyanāgatasya kramaniyamāvasthāne kasmādagradharmānantaraṃ duḥkhe dharmajñānakṣāntirevotpadyate nānyo dharmaḥ / [099|14] evaṃ yāvadvarjo pamānantaraṃ kṣayajñānamevotpadyate nānyo dharma iti / [099|15] yasya yatpratibaddha utpādaḥ sa tasyānantaramutpadyate / [099|15-099|16] tadyathā vījādīnāmaṅkurādayo vināpi samanantarapratyayeneti / [099|16] kasmādarhataścaramāścittacaittā na samanantarapratyayaḥ / [099|17] anyacittāsaṃbandhanāt / [099|17-099|18] nanu caivaṃ samanantaraniruddhaṃ cittaṃ mano bhavatītyanantara vijñānābhāvāt mano 'pi caramaṃ cittaṃ na prāpnoti / [099|18-099|19] āśrayabhāvapratibhāvitaṃ mano na kāritraprabhāvitamityastyevāśrayabhāvaḥ / [099|19-099|20] kāraṇāntaravaikalyāttu vijñānāntaraṃ notpadyata iti / [099|20-099|21] kāritraprabhāvitastu samanantarapratyayastena yo dharmaḥ phalaṃ kpratigṛhītaḥ sa sarvairapi dharmaīḥ sarvaprāṇibhirvā na śakyaṃ pratibnddhuṃ yathā notpadyate / [099|21-099|22] ye dharmāścittasamanantarāścittanirantarā api te / [099|22] catuṣkoṭikaḥ / [099|22-099|23] prathamā koṭiracittakāyāḥ samāpattervyutthāna cittaṃ dvitīyādayaśca samāpattikṣaṇāḥ / [099|23-099|24] dvitīyā koṭiḥ prathamasya samāpattikṣaṇasya sacittakāyāścāvasthāyā jātyādayaḥ / [099|24-099|25] tṛtīyā koṭiḥ prathamaḥ samāpattikṣaṇaḥ sacittikā cāvasthā / [099|25-099|26] caturthī koṭi dvīrtīyādīnāṃ samāpattikṣaṇānāṃ jātyādayo vyutthānacittasya ca / [099|26-099|27] ye dharmāścittasamanantarāḥ samāpattinirantarā api te / [099|27] catuṣkoṭikaḥ / [099|27-100|01] ye tṛtīyāvaturthyau te prathamādvitīye ye prathamādvitīye te tṛtīyācaturthyau karttavye / [100|01-100|02] kathamidānīṃ dūrāntaravicchinnaṃ vyutthānacittaṃ samāpatticittasya samanantaramityucyate / [100|02] cittāntarāvyavahitatvāt // uktaḥḥ samanantarapratyayaḥ // [100|03] ālambanaṃ sarvadharmāḥ / [100|04] yathāyogaṃ cakṣurvijñānasya sasaṃprayogasya rūpam / śrotravijñānasya śabdaḥ / [100|04-100|05] grāṇavijñānasya gandhaḥ / [100|05] jihvāvijñānasya rasaḥ / kāyavijñānasya spraṣṭavyam / [100|05-100|06] mannovijñānasya sarvadharmāḥ / [100|06] yo dharmo yasya dharmasyālambanaṃ na kadācitsa dharmastaddharmasya nālambanam/ [100|07] anālambyamāno 'pi tathālakṣaṇatvād / [100|07-100|08] yathā 'nidhyamānamapīndhanamucyate kāṣṭhādikaṃ tathālakṣāṇatvāditi / [100|08-100|09] ta ete cittacaitā dharmā āyatanadravyalakṣaṇaniyamenālambane yathāsvaṃ niyatāḥ / [100|09] kimāśrayaniyamenāpi niyatāḥ / omityāha / [100|09-100|10] utpannāstvāśrayasahitā anutpannā hyatītā āśrayaviśliṣṭāḥ / [100|10] atītā apyāśrayasahitā ityapare // [100|11] ukta ālambanapratyayaḥ // [100|12] kāraṇākhyo 'dhipaḥ smṛtaḥ // vakk_2.62 // [100|13] ya eva kāraṇahetuḥ sa evā dhipatipratyayaḥ / [100|13-100|14] adhiko 'yaṃ pratyaya ityadhipatipratyayaḥ / [100|14-100|15] ālambanapratyayo 'pi savandharmāḥ adhipatipratyayo 'pīti kimastyādhikyam / [100|15] na jātu sahabhuvo dharmā ālambanaṃ bhavanti / [100|15-100|16] bhavanti tvadhipati pratyaya ityasyaivādhikyam / [100|16] adhikasya vā pratyayaḥ / [100|16-100|17] sarvaḥ sarvasya saṃskṛtasya svabhāvavarjyasya / [100|17] syāddharmo dharmasya caturbhirapi pratyayairna pratyayaḥ / [100|17-100|18] syātsvabhāvaḥ svabhāvasya parabhāvo 'pi / [100|18] syātsaṃskṛtamasaṃskṛtasyāsaṃskṛtaṃ cāsaṃskṛtasya / [100|19-100|18] athaite pratyayāḥ kāritraṃ kurvantaḥ kimavasthe dharme kurvanti / [100|19-100|20] hetupratyayastāvat pañcavidha uktaḥ / [100|20] tatra [100|21] nirudhyamāne kāritraṃ dvī hetū kurutaḥ / [100|22] nirudhyamānaṃ nāma varktamānam / nirodhābhimukhatvāt / [100|22-100|23] tatra sahabhūsaṃprayuktakahetu kāritraṃ kurutaḥ / [100|23] sahotpanne 'pi phale tayorvyāpāraḥ / [100|24] trayaḥ / [100|25] jāyamāne [100|26] jāyamānaṃ nāmānāgatamutpādābhimukham / [100|26-100|27] tatra sabhāgasarvatragavipākahetavaḥ kāritraṃ kurvanti / [100|27] evaṃ tāvaddhetupratyayaḥ / [101|01] tato 'nyau tu pratyayau tadviparyayāt // vakk_2.63 // [101|02-101|03] yena kāritranyāyena hetupratyayau dvidhā kṛtvoktastadviparyayātsamanatarapratyayālambanapratyayau veditavyau / [101|03-101|04] samantarapratyayo jāyamāne kāritraṃ karotyavakāśadānāt / [101|04] ālambanapratyayo nirudhyamāne / varttamānaiścittacaitairgrahaṇāt / [101|04-101|05] adhipatipratyayastu sarvasyāmavasthāyāmanāvaraṇabhāvenāvasthita ityetadevāsya kāritram // [101|06] uktāḥ sakāritrāḥ pratyayāḥ // [101|07] atha katamo dharmaḥ katibhiḥ pratyayairutpadyate / [101|08] caturbhiścattacaittā hi [101|09] tatra hetupratyaya eṣāṃ sarve pañca hetavaḥ / [101|09-101|10] samantarapratyayaḥ pūrvakāścittacaittā anyairavyavahitāḥ / [101|10] ālambanapratyayo yathāyogaṃ pañca viṣayāḥ sarve dharmāśca / [101|10-101|11] adhipatipratyayaḥ svabhāvarjyāḥ sarvadharmāḥ / [101|12] samāpattidvayaṃ tribhiḥ / [101|13] nirodhāsaṃjñisamāpattyo rālambanapratyayo nāsti / nahi te ālambike / [101|13-101|14] hetupratyayastutayordvividho hetuḥ / [101|14-101|15] sahabhūhetuśca jātyādayaḥ sabhāgahetuśca pūrvotpannā samānabhūmikāḥ kuśalā dharmāḥ / [101|15] samanantarapratyayaḥ sasaṃprayogaṃ samāpatticittam / [101|15-101|16] adhipatipratyayaḥ pūrvavat / [101|16] cittābhisaṃskārajatvādete samāpattī cittasamanantare / [101|16-101|17] cittotpattivibandhakatvāt na samanantarapratyayaḥ / [101|18] dvābhyāmanye tu jāyante [101|19-101|20] anye tu viprayuktā rūpiṇaśca dharmā hetvadhipatipratyayābhyāṃ jāyante yathāvihitameva / [101|20-101|21] āha tu "pratyayebhyo bhāvā upajāyante na punaḥ sarvasyaiva jagataḥ īśvarapuruṣapradhānādikaṃ kāraṇamiti / [101|21] ko 'tra hetuḥ / yadi khalu hetukṛtāṃ siddhiṃ manyase / [101|22] nanu ca atha evāsya vādasya vyudāsaḥ prāpnotyekaṃ kāraṇamīśvarādikaṃ sarvasyeti / [101|23] apica [101|24] neśvarādeḥ kramādibhiḥ // vakk_2.64 // [101|25] yadi hyekameva kāraṇamīśvaraḥ syādanyadvā yugapatsarveṇa jagatā bhavitavyaṃsyāt / [101|26] dṛśyate ca bhāvānāṃ kramasaṃbhavaḥ / [101|26-101|27] sa tarhi cchandavaśā dīśvarasya syādayamidānīmutpadyatāmayaṃ nirudhyatāmayaṃ paścāditi / [101|27] cchandabhedāttarhi siddhamanekaṃ kāraṇaṃ syāt / [101|27-102|01] sa cāpi cchandarbhedo yugapatsyāttaddhetorīśvarasyābhinnatvāt / [102|01-102|02] kāraṇāntarabhedāpekṣaṇe vā neśvara eva kāraṇaṃ syāt / [102|02-102|04] teṣāmapi ca kramotpattau kāraṇāntarabhedāpekṣaṇādanavasthāprasaṅga syādityanantarabhedāyāḥ kāraṇaparaṃparāyā anāditvābhyupagamādayamīśvarakāraṇādhimuktaḥ śākyayūrvīyameva nyāyaṃ nātivṛttaḥ syāt / [102|04-102|05] yogapadye 'pīśvaracchandānāṃ jagato na yaugapadyam / [102|05] yathācchandamutpādanādi ti cet / na / [102|05-102|06] teṣāṃ paścādviśeṣābhāvāt / [102|06] kaśca tāvadīśvarasyeyatā sargaprayāsenārthaḥ / [102|06-102|08] yadi prītistāṃ tarhi nāntareṇopāye śaktaḥ kartumiti na tasyāmīśvaraḥ syāttathaiva cānyasmin / [102|08-102|09] yadi ceśvaro narakādiṣu prajāṃ bahubhiścetibhirūpasṛṣṭāṃ sṛṣṭvā tena prīyate namo 'stu tasmai tādṛśāyeśvrāya / [102|09] sugītaścāyaṃ tamārabhya śloko bhavati / [102|10] "yannirdahati yattīkṣṇo yadugro yatpratāpavān / [102|11] māṃsaśoṇitamajjādo yattato rudra ucyata" iti / [102|12-102|13] ekaṃ khalvapi jagataḥ kāraṇaṃ parigṛhṇatā 'nyeṣāmarthānāṃ pratyakṣaḥ puruṣakāro nihgṛhṇtaḥ syāt / [102|13] sahāpi ca kāraṇaiḥ kāraka mīśvaraṃ kalpayatā kevalo bhaktivādaḥ syat / [102|14] kāraṇebhyo 'nyasya tadutpattau vyāpārādarśanāt / [102|14-102|15] sahakāriṣu cānyeṣu kāraṇeṣvīśvaro neśvaraḥ syāt / [102|15] athādisarga īśvarahetukaḥ / [102|15-102|16] tasyāpyanyānapekṣatvādīśvaravadanāditvaprasaṅga / [102|16] evaṃ pradhāne 'pi yathāyogaṃ vācyam / [102|16-102|17] tasmānna lokasyaikaṃ kāraṇamasti / [102|17] svānyevaiṣāṃ karmāṇi tasyāṃ tasyāṃ jātau janayanti / [102|17-102|18] akṛtabuddhayastu varākāḥ svaṃ svaṃ vipākaphalaṃ cānubhavanta īśvaramaparaṃ mithyā parikalpayanti / [102|19] gatametadyattu khalu taduktaṃ "dvābhyāmanye tu jāyanta" iti / [102|20] atha kathaṃ bhūtāni bhūtānāṃ hetupratyayaḥ / [102|21] dvidhā bhūtāni taddhetuḥ [102|22] bhūtaheturityarthaḥ / sabhāgasahabhūhetubhyāṃ [102|23] bhautikasya tu pañcadhā / [102|24] bhautikasya tu bhūtāni pañcaprakāro hetuḥ / katham / [102|25] "jananānniḥśrayāt sthānādupastambhogavṛṃhaṇāt" [102|26] so 'yaṃ kāraṇahetureva punaḥ paṇycadhā bhinnaḥ / [102|26-102|27] jananahetustebhya utpatteḥ / [102|27-102|28] niśrayaheturjātasya bhūtānuvidhāyitvāt puruṣakāraphalādācāryādiniḥśrayavat / [102|28] pratiṣṭhāheturādhārabhāvāt / citrakṛtyavat / [103|01] upastambhaheturanucchedahetutvāt / [103|01-103|02] evameṣāṃ janmavikārādhārasthitivṛddhihetutvamākhyātaṃ bhavati / [103|03] tridhā bhautikamanyonyaṃ / [103|04] hetusahabhūsabhāgavipākahetubhiḥ kāraṇaheturaviśeṣayattitvāt na sarvadā gaṇyate / [103|04-103|05] tatra sahabhūheturanyonyaṃ cittānuparivartti kāyavākkarma / [103|05] nānyadupādāyarūpam / [103|05-103|06] sabhāgahetuḥ sarvaṃ pūrvotpannaṃ sabhāgasya / [103|06] vipākaheturyasya vākkarmaṇaścakṣurādayo vipākaḥ / [103|07] bhūtānāmekadhaiva tat // vakk_2.65 // [103|08] bhūtānāṃ tu tadbhūtikaṃ rūpaṃ vipākahetureva yasya kāyavākkarmaṇo bhūtāni vipākāḥ / [103|09-103|10] abhedena cittacaittāḥ samanantarapratyaya uktā niyamastu noktaḥ kasya cittasyānantaraṃ kasyotpaktiriti / [103|10] sa idānīṃ vaktavyaḥ / [103|10-103|11] tatra tāvat samāsena dvādaśa cittāni / [103|11] kimarthamityāha [103|12] kuśalākuśalaṃ kāme nivṛtānivṛtaṃ manaḥ / [103|13] kāmadhātau catvāri cittāni / [101|13] kuśalamakuśalaṃ nivṛtāvyākṛtamanivṛtāvyākṛtaṃ ca / [103|14] rūpārūpyeṣvakuśalādanyatra [103|15] rūpadhātāvakuśalaṃ nāsti / trīṇi santi / evamārūpyadhātau / [103|15-103|16] ityetāni sānusravāṇi daśa cittāni bhavanti / [103|17] anāsravaṃ dvidhā // vakk_2.66 // [103|18] śaikṣamaśaikṣaṃ ca / evametāni dvādaśa cittāni bhavanti / tatra [103|19] kāme nava śubhāccittāccittāni [103|20] anantaramiti paścādvakṣyati / [103|20-103|21] kāmadhātau yatkuśalaṃ cittaṃ tasmādanantaraṃ nava cittānyutpadyante / [103|21] svabhūmikāni catvāri / rūpāvacare dve / [103|21-103|22] samāpattikāle kuśalaṃ pratisandhikāle nivṛtam / [103|22] ārūpyāvacaraṃ nivṛtameva pratisandhikāle / [103|22-103|23] ativiprakṛṣṭatvāt na kuśalam / [103|23] ārūpyā hi kāmadhātoścatasṛbhirdūratābhirdūre / [103|23-103|24] āśrayākārālambanapratipakṣadūratābhiḥ / [103|24] śaikṣamaśaikṣaṃ ceti / [103|25] aṣṭābhya eva tat / [103|26] tatra punaḥ kāmāvacaraṃ kuśalaṃ cittamaṣṭābhyaḥ samanantaramutpadyate / [103|26-103|27] svabhūmikebhyaścaturbhyo rūpāvacarābhyāṃ dvābhyām / [103|27] kuśalācca vyutthānakāle / [103|27-103|28] nivṛtācca kliṣṭasamāpattyutpīḍitasyādhārakuśalabhūmisaṃśrayaṇāt / [103|28] śaikṣāśaikṣābhyāṃ ca vyutthānakāle / [104|01] daśabhyo 'kuśalaṃ [104|02-104|03] śaikṣāśaikṣe hitvā kāmadhātau hi pratisandhimukhataḥ sarvebhyo rūpārūpyacittebhyaḥ samanantaramakuśalaṃ cittamutpadyate / [104|04] tasmāccatvāri / [104|05] akuśalāccittāt samanantaraṃ cittānyutpadyante svabhūmikānyeva / [104|05-104|06] yathā 'kuśalamuktaṃ kāmadhātau [104|07] nivṛtaṃ tathā // vakk_2.67 // [104|08] daśabhya eva samanantaram / tasmācca punaścatvāryeva / [104|09] pañcabhyo 'nivṛtaṃ [104|10] kāma iti varttate / anivṛtāvyākṛtaṃ cittaṃ pañcabhyaḥ samanantaramutpadyate / [104|10-104|11] svabhūmikebhya ścaturbhyo rūpāvacarācca kuśalānnirmāṇacittam / [104|12] tasmātsapta cittānyanantaram / [104|13] anivṛtāvyākṛṭātkāmāvacarātsvabhūmikāni catvāri / rūpāvacare dve / [104|13-104|14] kuśalaṃ nirmāṇacittādanantaram / [104|14] kliṣṭam pratisandhikāle / [104|14-104|15] ārūpyāvacaraṃ ca kliṣṭam pratisandhikāla eva / [104|16] rūpe daśaikaṃ ca śubhāt [104|17] rūpe dhātau yatkukśalaṃ cittaṃ tasmādanantaramekādaśa cittānyutpadyante / [104|17-104|18] ārupyāvacaramanivṛtāvyākṛtaṃ varjayitvā / [104|19] navabhyastadanantaram // vakk_2.68 // [104|20] rūpāvacaraṃ tu kuśalaṃ cittaṃ navabhyaḥ samanantaramutpadyate / [104|20-104|21] kāmāvacaraṃ kliṣṭadvayamārupyāvacaraṃ cānivṛtāvyākṛtaṃ hitvā / [104|22] aṣṭābhyo nivṛtaṃ [104|23] nivṛtāvyākṛtaṃ rūpāvacaraṃ cittamaṣṭabhya utpadyate / [104|23-104|24] kāmāvacaraṃ kliṣṭadvayaṃ śaikṣāśaikṣe ca sthāpayitvā / [104|25] tasmāt ṣaṭ [104|26] rūpāvacarānnivṛtāvyākṛtādanantaraṃ ṣaṭ / [104|26-104|27] svabhūmikāni trīṇi kāmāvacarāṇi cānivṛtāvyākṛtaṃ muktvā / [104|28] tribhyo 'nivṛtaṃ punaḥ / [104|29] rūpāvacaramanivṛtāvyākṛtaṃ tribhyaḥ svabhūmikebhya eva / [105|01] tasmāt ṣaṭ [105|02] svabhūmikāni trīṇi / kāmāvacare ca kliṣṭe / ārūpyāvacaraṃ ca / [105|02-105|03] yathā rūpadhātāvanivṛtāvyākṛtamuktam / [105|04] evamārūpye tasya nītiḥ / [105|05] tatastadapyanivṛtāvyākṛtaṃ tribhya evotpadyate svabhūmikebhyaḥ / [105|05-105|06] tasmādapi ca ṣaḍevotpadyante / [105|06] svabhūmikāni trīṇi adharadhātukāni ca kliṣṭāni / [105|07] śubhātpunaḥ // vakk_2.69 // [105|08] nava cittāni [105|09] ārūpyāvacarātṛ kukśalānnava cittānyutpadyante / [105|09-105|10] kāmāvacaraṃ kukśalaṃ kāmarūpāvacare cānivṛtāvyākṛte hitvā / [105|11] tat ṣaṇṇāṃ [105|12] ārūpyāvacaraṃ kukśalaṃ svebhyastribhyo rūpāvacarāt kukśalācchaikṣāśaikṣābhyāṃ ca / [105|13] nivṛtātsapta [105|14-105|15] ārūpyāvacarānnivṛtātsvabhūmikāni trīṇi rūpāvacaraṃ kuśalaṃ nivṛtaṃ ca kāmāvacaraṃ kliṣṭadvayam / [105|16] tattathā / [105|17] tadapi saptabhya evotpadyate / kāmarūpāvacarāṇi kliṣṭāni śaikṣāśaikṣe ca hitvā / [105|18] caturbhyaḥ śaikṣam / [105|19] traidhātukebhyaḥ kuśalebhyaḥ śaikṣācca / [105|20] asmāttu pañca [105|21] tānyeva catvāryaśaikṣaṃ ca / [105|22] aśaikṣaṃ tu pañcakāt // vakk_2.70 // [105|23] ata evānantaroktāt / [105|24] tasmāccatvāri cittāni [105|25] tasmātpunaraśaikṣāccittātsamanantaraṃ catvāri cittānyutpadyante / [105|25-105|26] traidhātukāni kuśalānyaśaikṣaṃ ca // [105|26] samāptāni dvādaśa cittāni // [105|27] punaḥ kriyante [106|01] dvādaśaitāni viṃśatiḥ / [106|02] kathaṃ kṛtvā / [106|03] prāyogikopapattyāptaṃ śubhaṃ bhittvā triṣu dvidhā // vakk_2.71 // [106|04] triṣu dhātuṣu kuśalaṃ cittaṃ dvidhā bhidyate / prāyogikaṃ copapattilābhikaṃ ca [106|05] vipākajaiyapithikaśailpasthānikanairmitam / [106|06] caturdhā 'vyākṛtaṃ kāme [106|07] bhittveti varttate / kāmāvacaramanivṛtāvyākṛtaṃ caturdhā bhidyate / [106|07-106|08] vipākajamairyāpathikaṃ śelpasthānikaṃ nirmāṇacittaṃ ca / [106|09] rūpe śilpavivarjitam // vakk_2.72 // [106|10] rūpadhātau tridhā bhidyate śailpasthānikaṃ varjayitvā / tatra śilpābhāvāt / [106|10-106|11] evametāni dvādaśa cittāni punarviśartirbharvanti / [106|11-106|12] ṣoḍhā kuśalamanivṛtāvyākṛtaṃ ca saptadhā bhidyate / [106|12] airyāpathikādīni cittānīryāpathādyabhāvādārūpyadhātau na santi / [106|13] rūpagandharasaspraṣṭavyānyeṣāmālambanam / śailpasthānikasya tu śabdo 'pi / [106|13-106|14] etāni manovijñānānyeva / [106|14] pañca tu vijñānakāyā airyāpathikaśailpasthānikayoḥ prāyogikāḥ / [106|15-106|16] airyāpathikābhinirhṛtaṃ manovijñānamasti dvādaśāyatanālambananityapare / [106|17] eṣāṃ punarviśatekścittānāṃ kasya katamatsamanantaram / [106|17-106|18] kāmāvacarāṇāṃ tāvadaṣṭānāṃ prāyogikānantaraṃ daśa cittānyutpadyante / [106|18-106|19] svabhūmikāni saptā 'nyatrābhijñāphalāt / [106|19] rūpāvacaraṃ prāyogikaṃ śaikṣalmaśaikṣaṃ ca / tat punaraṣṭacittānantaram / [106|19-106|20] svebhyaḥ kuśalakliṣṭebhyaḥ rūpāvacarābhyāṃ prāyogika kliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca / [106|20-106|21] upapattipratilambhikānantaraṃ nava / [106|21-106|22] svabhūmikāni sapta 'nyatrābhijñāphalādrūpā rūpāvacare ca kliṣṭe / [106|22] tat punarekādaśānantaram / [106|22-106|23] svebhyaḥ saptabhyaḥ pūrvavat rūpāvacarābhyāṃ prāyogikakliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca / [106|23] akuśala nivṛttāvyākṛtānantaraṃ sapta / [106|24] svānyeva pūrvavat / te punaścaturdaśacittānantaram / [106|24-106|25] svebhyaḥ saptabhyaḥ rūpāvacarebhyaścaturbhyo 'nyatra prāyogikābhijñāphalābhyām / [106|25-106|26] ārupyāvacarebhyastribhyo 'nyatra prāyogikāt / [106|26] airyāpathikavipākajānantaramaṣṭau / [106|26-106|27] svabhūmikāni ṣaḍanyatra prāyogikābhijñāphalābhyāṃ rūpārupyāvacāre ca kliṣṭe / [106|27-106|28] te punaḥ saptacittānantaraṃ svebhya eva pūrvavat / [106|28] śailpasthānikānantaraṃ ṣaṭ / svānyevānyatra prāyogikābhijñāphalābhyām / [106|29] tat punaḥ saptānantaraṃ svebhya evānyatrābhijñāphalāt / [107|01] abhijñāphalānantaraṃ dve / svaṃ cābhijñāphalameva / rūpāvacaraṃ ca prāyogikam / [107|01-107|02] tadapyasmādeva dvayāt / [107|03] rūpāvacarāṇāmidānīṃ ṣaṇṇāṃ vakṣāmaḥ / prāyogikānantaraṃ dvādaśa / [107|03-107|05] kāmāvacare kuśale abhijñāphalaṃ ca svāni ṣaṭ ārupyāvacaraṃ ca prāyogikaṃśaikṣamaśaikṣaṃ ca / [107|05] tat punardaśacittānantaram / [107|05-107|07] kāmāvacarābhyāṃ prāyogikābhijñāphalābhyāṃ svebhyaścaturbhyo 'nyatreryāpathikavipākajābhyāmārūpyāvacarābhyāṃ prāyogikakliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca / [107|07] upapattipratilambhikānantaramaṣṭau / [107|07-107|08] kāmāvacare kliṣṭe svāni pañcānyatrābhijñāphalāt ārupyāvacaraṃ kliṣṭam/ [107|08-107|09] tat punaḥ pañcabhyaḥ svebhyaḥ evānyatrābhijñāphalāt / [107|09] kliṣṭānantaraṃ nava / [107|09-107|10] kāmāvacarāṇi catvāri kuśalakliṣṭāni svāni pañcānyatrābhijñāphalāt / [107|10] tat punarekādaśacittānantaram / [107|11-107|12] kāmāvacarebhya utpattipratilambhikairyāpathika vipākajebhyaḥ svebhyaḥ pañcabhyo 'nyatrābhijñāphalāt ārūpyāvacarebhyastribhyo 'nyatra prāyogikāt / [107|12-107|13] airyāpathikānantaraṃ sapta / [107|13-107|14] kāmāvacare kliṣṭe svāni catvāryanyatra prāyogikābhijñāphalābhyāmārūpyāvacaraṃ ca kliṣṭam / [107|14-107|15] tat punaḥ paṇycānantaraṃ svebhya evānyatrābhijñāphalāt / [107|15] evaṃ vipākajaṃ vaktavyam / abhijñāphalānantaraṃ dve / [107|15-107|16] sve eva prāyogikābhijñāphale / [107|16] tadapyābhyāmeva / [107|17] ārūpyāvacarāṇāmidānīṃ caturṇāṃ vakṣyāmaḥ / prāyogikānantaraṃ sapta / [107|17-107|18] rūpāvacaraṃ prāyogikaṃ svāni catvāri śaikṣamaśaikṣaṃ ca / [107|18] tat punaḥ ṣaṭcittānantaram / [107|18-107|19] rūpāvacarāt prāyogikātsvebhyastribhyo 'nyatra vīpākajāt śaikṣāśaikṣābhyāṃ ca / [107|19-107|20] upapattiprātilambhikānantaraṃ sapta / [107|20] svāni catvāryadharabhūmikāni ca kliṣṭāni / [107|20-107|21] tat punaścaturbhyaḥ svebhya eva / [107|21] kliṣṭānantaramṣṭau / [107|21-107|22] svāni catvāri rūpāvacare prāyogikakliṣṭe kāmāvacāre kliṣṭe / [107|22] tat punardaśānantaram / [107|22-107|23] svebhyaścaturbhyaḥ kāmāvacararūpāvacarebhyaścopapattiprātiṃlambhikairyāpathikavipākajebhyaḥ / [107|23] vipākajānantaraṃ ṣaṭ / [107|24] svāni trīṇyanyatra prāyogikādadharāṇi trīṇi kliṣṭāni / [107|24-107|25] tat punaścaturbhyaḥ svebhya eva / [107|25] śaikṣānantaraṃ ṣaṭ / [107|25-107|26] traidhātukāni prāyogikāṇi kāmāvacaramupapattipratilambhikaṃ śaikṣamaśaikṣaṃ ca / [107|26] tat punaścaturbhyaḥ / [107|26-107|27] prāyogikebhyaḥ tribhyaḥ śaikṣācca / [107|27] aśaikṣānantaraṃ pañca / yathā śaikṣānantaraṃ śaikṣamekaṃ hitvā / [107|27-107|28] tat punaḥ pañcabhyaḥ / [107|28] tribhyaḥ prāyogikebhyaḥ śaikṣāśaikṣābhyāṃ ceti / [108|01-108|02] kiṃ punaḥ kāraṇaṃ prāyogikacittānantaraṃ vīpākajaiyāpathikaśailpasthānikānicittānyutpadyante na punrebhyaḥ prāyogikam / [108|02-108|03] īryāpathaśilpābhisaṃskaraṇapravṛttatvāt durbalānabhisaṃskāravāhitvāccaittāni na prāyogikānukūlāni / [108|03-108|04] niṣkramaṇacittaṃ tvanabhiskāravāhīti yukto 'sya prāyogikacittānantaramutpādaḥ / [108|04-108|05] evaṃ tarhi kliṣṭebhyo 'pi prāyogikaṃ notpadyate / [108|05] viguṇatvāt / [108|05-108|06] tathāpi kleśasamudācāraparikhinnasya tatparijñānadyuktaḥ prāyogikasaṃmukhībhāvaḥ / [108|06-108|07] kāmāvacaramupapattipratilambhikaṃ paṭutvāt śaikṣāśaikṣābhyāṃ rūpāvacaraprāyogikāccānantaramutpadyate / [108|07-108|08] anabhisaṃskāravāhitvāttasmādetāni notpadyante / [108|08-108|09] rūpāvacarakilaṣṭānantaraṃ kāmāvacaramupapattipratilambhikamutpadyate / [108|09] paṭutvāt / [108|09-108|10] ārūpyāvacarakliṣṭānantaraṃ tu rūpāvacaramupapattipratilambhikaṃ notpadyate 'paṭutvāditi // [108|11] trayo manaskārāḥ // svalakṣaṇamanaskāraḥ / [108|11-108|12] tadyathā "rūpaṇālakṣaṇaṃ rūpa"mityevamādi / [108|12] sāmānyalakṣaṇamanaskāraḥ / ṣoḍaśākārasaṃprayuktaḥ / [108|12-108|13] adhimuktimanaskāraḥ / [108|13-108|14] aśubhāpramāṇārūpyavimokṣābhibhvāyatanakṛtsnāyatanādiṣu / [108|14-108|16] trividhamanaskārānantaramāryamārgaṃ saṃmukhīkaroti tasmādapi trividhaṃ māskāram evaṃ sati yutamidaṃ bhavati "aśubhāsahagataṃ smṛtisaṃbodhyaṅga bhāvayatī"ti / [108|16] sāmānyamanaskārānantaramevāryamārga saṃmukhīkaroti / tasmāttu trividhamityapare / [108|17] aśubhayā tu cittaṃ damayitvā sāmānyamanaskārānantaraṃ mārgaṃ saṃmukhīkaroti / [108|18] ataḥ pāraṃparyamabhisaṃdhāyoktam "aśubhāsahagataṃ smṛtisaṃvodhyaṅgaṃ bhāvayatī"ti / [108|19] āryamārgānantaramapi sāmānyamanaskāramevetyapare / [108|19-108|21] syāttāvadanāgamyāditribhūmisaṃniḥśrayeṇa niyāmāvakrāntau tanmārgānantaraṃ kāmāvacaraṃ sāmānyamanaskāraṃ saṃmukhīkuryād / [108|21] atha dvitīyādidhyānasaṃniḥśrayeṇa niyāmā vakrāntau katham / [108|21-108|22] nahi kāmāvacaraḥ śakyo 'tiviprakṛṣṭatvāt / [108|22-108|23] naca tadbhūmikaḥ pratilabdho 'nyatra nirvedhabhāgīyāt / [108|23] nacāryo nirvedhabhāgīyaṃ punaḥ saṃmukhīkaroti / [108|23-108|24] nahi prāptaphalasya tatprayogasaṃmukhībhāvo yukta iti anyo 'pyasya tajjātīyaḥ sāmānyamanaskāro bhāvanāṃ gacchati / [108|25-108|26] tadyathā "sarvasaṃkārā anityāḥ sarvadharmā anātmānaḥ śāntaṃ nirvāṇa"miti tatsaṃmukhī kariṣyati / [108|26] tadetanna varṇayanti / [108|26-108|27] anāgamyaṃ niśrityārhattvaṃ prāpnuvataḥ tadbhūmikaṃ kāmāvacaraṃ vā vyutthānaṃ cittam / [108|27-108|28] ākiñcanyāyatanaṃ niśritya tadbhūmikaṃ bhāvāgrikaṃ vā / [108|28] śeṣāsu svabhūmikameva / [108|28-108|29] kāmadhātau trayo manaskārāḥ śrutacintāmayopapattipratilambhikāḥ / [108|29] bhāvanāmayo nāsti / [108|30] rūpadhātau trayaḥ śrutabhāvanāmayopapattipratilambhikāḥ / cintāmayo nāsti / [108|30-108|31] yadā cintamitumārabhante tadaiṣāṃ samādhirevopatiṣṭhate / [108|31-109|01] ārūpyadhātau bhāvanāmayopapattipratilambhikau / [109|01-109|02] tatra pañcavidhamanaskārānantaramāryamārgasaṃmukhībhāvo 'nyatropapattipratilabhbhikebhyaḥ / [109|02] prayogapratibaddhatvāt / [109|02-109|03] mārgānantaraṃ tūpapattipratilambhikasyāpi kāmāvacarasya saṃmukhībhāvaḥ / [109|03] paṭutvāditi // [109|04] yāni dvādaśa cittāni uktānyeṣāṃ katamasmiṃścitte katīnāṃ lābhaḥ / [109|05] kliṣṭe traidhātuke lābhaḥ ṣaṇṇāṃ ṣaṇṇāṃ dvayoḥ [109|06] kāmāvacare kliṣṭe citte saṃmukhībhūte ṣaṇṇāṃ cittānāṃ lābhaḥ / [109|06-109|07] tairsamanvāgatasya kāmāvacarasya kuśalasya vicikitsayā kuśalamūlapratisaṃdhānāddhātupratyāgamanācca / [109|08-109|09] akuśalanivṛtāvyākṛtayoḥ rūpāvacarasya ca kliṣṭasya dhātupratyāgamanāt parihāṇitaśca / [109|09] ārūpyāvacarasya kliṣṭasya parihāṇitaḥ śekṣasya ca / [109|10] rūpāvacare 'pi klilṣṭe ṣaṇṇāṃ lābhaḥ / [109|10-109|11] rūpāvacarāṇāṃ trayāṇāṃ kāmāvacarasya cānivṛtāvyākṛtasya dhātupratyāgamanāt / [109|11-109|12] ārūpyāvacarasya kliṣṭasya śaikṣasya ca parihāṇitaḥ / [109|12] ārūpyāvacare tu kliṣṭe dvayorlābhaḥ / [109|12-109|13] parihāṇitastasyaiva kliṣṭasya śaikṣasya ca / [109|14] śubhe / [109|15] trayāṇāṃ rūpaje [109|16-109|17] rūpāvacare kuśale trayāṇāṃ cittānāṃ lābhastasyaiva kuśalasya kāmarūpāvacarayoścānivṛtāvyākṛtayoḥ / [109|18] śaikṣe caturṇāṃ [109|19] tasyaiva śaikṣasya kāmarūpāvacarayoścānivṛtāvyākṛtayorārūpyāvacārasya ca kuśalasya / [109|20] āryamārgeṇa kāmarūpadhātuvairāgye / [109|21] tasya śeṣite // vakk_2.73 // [109|22] śeṣaṃ kṛtaṃ śeṣitam / [109|22-109|23] yatra citte lābhho na vyākhyātastatra tasyaiva lābho draṣṭavyo nānyasya / [109|23] anye punarabhedenāhuḥ / [109|24-109|25] "kliṣṭe citte navānāṃ hi lābhaḥ ityucyate budhaiḥ / ṣaṇṇāṃ tu kuśale citte tasyaivā vyākṛṭe khalu //" [109|26] tatra saptānāṃ kuśale citta iti vaktavyam / [109|26-110|02] kāmāvacarasya kuśalasya samyagdṛṣṭyā kuśalamūlapratisaṃdhānāt kāmarūpāvacarayoranivṛtāvyākṛtayorvairāgyataḥ rūpārūpyāvacarayoḥ kuśalayostatastyasamādhilābhataḥ śaikṣāśaikṣasya ca niyāmāvakrāntyarhattvayoḥ śeṣamata evavyākhyānādavadhāryam / [110|02] saṃgrahaślokaḥ / [110|03-110|04] "upapattisamāpattivairāgyaparihāṇiṣu / kuśalapratisaṃdhau ca cittalābho hyatadvataḥ" // [110|04] iti / [110|05] //samāptaḥ pratyayaprasaṅgaḥ // ===================================================================== [110|06] abhidharmakośabhāṣye indriyanirddeśo nāma [110|07] dvitīyaṃ kośasthānaṃ [110|08] samāptamiti / ===================================================================== [110|09] śrīlāmāvākasya ===================================================================== tṛtīyaṃ kośasthānam ===================================================================== [111|02] oṃ namo duddhāya / [111|03] idamidānīṃ vaktavyam / kāmarūpārūpyanaiyamyena cittādīnāṃ kṛto nirdeśaḥ / [111|03-111|04] tatra katame te kāmarūpārūpyadhātava ityucyate [111|05] narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ / [111|06] kāmadhātuḥ [111|07] catasro gatayaḥ / [111|07-111|09] ṣaṭ ca devanikāyāstadyathā cāturmahārājakāyikā strāyastriṃśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavarttinaścetyeṣa kāmadhātuḥ saha bhājanalokena / [111|09] sa eṣa kati sthānānītyāha [111|10] sa narakadvīpabhedena viṃśatiḥ // vakk_3.1 // [111|11] sthānānīti vākyaśeṣaḥ saṃbadhyate / aṣṭau mahānarakāḥ / [111|11-111|12] saṃjīvaḥ kālasūtraḥ saṃghāto rauravo mahārauravastapanaḥ pratāpano 'vīciśceti / [111|12] catvāro dvīpāḥ / [111|12-111|13] jambūdvīpaḥ pūrvavideho 'varagodānīyaḥ uttarakuruśca / [111|13-111|14] ṣaṭ cānantaroktā devanikāyāḥ tiryaścaḥ pretāśca viṃśatiḥ sthānāni / [111|14-111|15] kāmadhātuḥ paranirmitavaśavartibhyo yāvadavīciḥ sabhājanagrahaṇena tu yāvadvāyumaṇḍalam / [111|15] etasmācca kāmadhātoḥ [111|16] ūrdhvaṃ saptadaśasthāno rūpadhātuḥ [111|17] kathamityāha [111|18] pṛthak pṛthak [111|19] dhyānaṃ tribhūmikaṃ tatra [111|20] prathamadvitīyatṛtīyadhyānāni pratyekaṃ tribhūmikāni / [111|21] caturthaṃ tvaṣṭabhūmikam // vakk_3.2 // [111|22] tatra prathamadhyānaṃ brahmakāyikā brahmapurohitāḥ mahābrahmāṇaḥ / [111|22-111|23] dvitīyaṃ parīttābhā apramāṇābhā ābhāsvarāḥ / [111|23-111|24] tṛtīyaṃ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnāḥ / [111|24-111|25] caturthamanabhrakāḥ puṇyaprasavāḥ bṛhatphalā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā ityetāni saptadaśa sthānāni rūpadhātuḥ / [111|25-111|26] saha tannivāsibhiḥ sattvaiḥ ṣoḍaśeti kāśmīrāḥ / [111|26-111|27] brahmapurohiteṣveva kila sthānamutkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinirvṛttamekanāyakaṃ natu bhūmyantaramiti / [112|01] ārūpyadhāturasthānaḥ [112|02] nahyarūpiṇāṃ dharmānāṃ sthānamasti / [112|02-112|03] atītānāgatāvijñaptyarūpiṇo hi dharmā ādeśasthā iti niyamaḥ / [112|03] sa tu [112|04] upapattyā caturvidhaḥ / [112|05] upapattibhedena caturvidha ārūpyadhātuḥ / [112|05-112|06] yaduta ākāśānantyāyatanaṃ vijñānānantyāyatanamākiñcanyāyatanaṃ naivarāñjñānāsaṃjñāyatanamiti / [112|06] natveṣāṃ deśakṛtamauttarādharya bhidyate / [112|07] yatraiva hi deśe tatsmāpattilābhinaścyavante tatraivopapadyante iti / [112|07-112|08] punaśca tasmāccyavamānānāṃ tatraivāntarābhavo 'bhinirvarttate / [112|09-112|10] yathā rūpiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate cittasaṃtatirevamārūpyeṣu kiṃ niśritya pravrttate / [112|11] nikāyaṃ jīvitaṃ cātra niśritā cittasantatiḥ // vakk_3.3 // [112|12] nikāyasabhāgaṃ jīvitendriyaṃ ca niśrityetyābhidhārmikāḥ / [112|13] rupiṇāmapi tarhi sattvānāṃ kimartha na tadeva dvayaṃ niśritya pravarttate cittasantatiḥ / [112|14] durbalatvāt / tasyāḥ kena balavattvam / samāpattiviśeṣajatvāt / [112|14-112|15] sā hi samāpattirvibhūtarūpasaṃjñā / [112|15] tata eva tarhi balavattvāt pravarttiṣyate kim punarniśrayeṇa / [112|15-112|16] idaṃ cāpi vaktavyam / [112|16-112|17] yathā rūpiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate nikāyasabhāgo jīvitendriyaṃ ca evamarūpiṇāṃ sattvānāṃ kiṃ niśritya pravarttate / [112|17] tadeva dvayamanyo 'nyam / [112|18] rūpiṇāmapi tarhi kimarthaṃ na tadeva dvayamanyonyam / durbalatvāttayoḥ / [112|18-112|19] tatredānīṃ kena balavattvām / [112|19] samāpattiviśeṣajatvāt / [112|19-112|20] tadetaccittasantatau samānaṃ cittacaitteṣu vā / [112|20-112|21] tasmānnāstyarūpiṇāṃ sattvānāṃ cittasantateranyonyam niśraya iti sautrāntikāḥ / [112|21-112|23] api tu yasyāścittasantaterākṣepaheturavītatṛṣṇo rūpe tasyāḥ saha rūpeṇa saṃbhavādrūpaṃ niśritya pravṛttiryasyāstu heturvītatṛṣṇo rūpe tasyā anapekṣya rūpaṃ pravṛttiḥ / [112|23] hetostadvimukhatvāditi / [112|24] atha kasmādete kāmarūpārūpyadhātava ityucyante / svalakṣaṇadhāraṇāddhātuḥ / [112|25-112|26] kāmapratisaṃyuktodhātuḥ kāmadhātuḥ rūpapratisaṃyukto dhātū rūpadhāturmadhyapadalopādvajrabālakavat maricapānakavacca / [112|26] nātra rūpamastityarūpaḥ / [112|27] arūpasya bhāva ārupyam / rūpaṇīyo vā rūpyaḥ / [112|27-112|28] na rūpyo 'rūpyastadbhāva ārūpyam / [112|28] tatpratisaṃyukto dhāturārūpyadhātuḥ / [112|28-113|01] kāmānāṃ dhātuḥ kāmadhātuḥ kāmān yo dadhāti / [113|01] evaṃ rūpārūpyadhātū veditavyau / ko 'yaṃ kāmo nāma / [113|01-113|02] samāsātaḥ kavaḍīkārāhāra maithunopasaṃhito rāgaḥ / [113|03-113|04] "na te kāmā yāni citrāṇi loke saṃkalparāgaḥ puruṣasya kāmaḥ / tiṣṭhanti citrāṇi tathaiva loke aṭhātra dhīrā vinayanti kāmam" // iti [113|05] gāthābhidhānān / ajīvaka āryaśāriputraṃ pratyāha [113|06-113|07] "na te kāmā yāni citrāṇi loke saṃkalparāgaṃ vadasīha kāmam / bhikṣurbhaviṣyatyapi kāmabhogī saṃkalpayan so 'kuśalān vitarkān" / [113|08] āryaśāriputra āha [113|09-113|10] te cetkāmā yāni citrāṇi loke saṃkalparāgo yadi te na kāmaḥ / śāstā 'pi te bhavitā kāmabhogī dṛṣṭvaiva rūpāṇi manoramāṇi"// [113|11-113|12] kiṃ punarye kecana dharmāḥ kāmarūpārupyadhātuṣu samudācaranti sarve te kāmarūpārūpyapratisaṃyuktāḥ / [113|12] netyāha / kiṃ tarhi / yeṣu kāmarūpārupyarāgā anuśerate / [113|13] ke punaramī kāmarūpārūpyarāgāḥ / [113|13-113|14] ye kāmarūpārūpyadhātuṣvanuśerate / [113|14] idamidānīṃ tadaśvavandhīyam / kasyāyamaśvabandho yasyāyamaśvaḥ / [113|14-113|15] kasyāyamaśvaḥ / [113|15] yasyāyamaśvabandhaḥ / ityubhayamapi na jñāyate / nedamaśvabandhīyam / [113|15-113|16] kṛtanirdeśāni hi sthānāni kāmadhātau / [113|16] teṣvavītarāgasya yo rāgaḥ sa kāmarāgaḥ / [113|17] yatrānuśete so 'pi dharmaḥ kāmapratisaṃyuktaḥ / [113|17-113|18] evaṃ rūpārūpyarāgāvadhovītarāgasya yathāyogaṃ veditavyau / [113|18] asamāhitabhūmiko vā rāgaḥ kāmarāgaḥ / [113|18-113|19] dhyānārūpyeṣu rāgo rūpārūpyarāgaḥ / [113|19] nirmāṇacitte kathaṃ kāmarāgaḥ / [113|19-113|20] śrutvā parihāya ca tadāsvādanāt / [113|20] nirmāṇavaśena vā nirmāyaka citto 'pi rāgaḥ / gandharasanirmāṇādvā / [113|21] tasya kāmavacaratvam / rūpāvacareṇa tayoranirmāṇāt / kiṃ punarekameva traidhātukam / [113|22] traidhātukānāmanto nāsti / yāvadākāśaṃ tāvanto dhātavaḥ / [113|22-113|23] atha eva ca nāstyapūrvasattvaprādurbhāvaḥ / [113|23-113|24] pratibuddhotpādaṃ cāsaṃkhyeyasattvaparinirvāṇe 'pi nāsti sattvānāṃ parikṣaya ākāśavat / [113|25] kathamavasthānaṃ lokadhatūnāṃ / [113|25-113|27] tiryaksūtra uktaṃ tadyathā "īṣādhāre deve varṣati nāsti vīcirvā antarikā va antarīkṣādvāridhārāṇāṃ prapatantīnām / [113|27-113|28] evaṃ pūrvasyāṃ diśi nāsti vīcirvā antarikā vā lokadhātūnāṃ saṃvarttamānānāṃ vivarttamānāṃ ca / [113|28-113|29] yathā pūrvasyāṃ diśi evaṃ dakṣiṇāsyāṃ paścimāyāmuttarasyāmi"ti / [113|29] natūktamūrdhvamadhaśceti / [114|01] ūrdhvamapyadhho 'pītyapare / nikāyāntarapāṭhād / akaniṣṭhādūrdhvaṃ punaḥ kāmadhātuḥ / [114|02] kāmadhātoścādhaḥ punarakaniṣṭhāḥ / yaścaikasmāt kāmadhātorvītarāgaḥ sa sarvebhyaḥ / [114|03] evaṃ rūpārūpyebhyaḥ / [114|03-114|04] yaśca prathamadhyānasaṃniśrayāddhi utpādayati sa yatra lokadhātau jāta utpādayati tatratyameva brahmalokamupāgacchati nānyam / [114|04-114|05] ya ete trayo dhātava uktāḥ / [114|06] narakādisvanāmoktā gatayaḥ pañca teṣu [114|07] narakāstiryañcaḥ pretā devā manuṣyā iti / [114|07-114|08] svaireva nāmabhisteṣu pañca gatayaḥ proktāḥ / [114|08] kāmadhāto catasro gatayaḥ pañcamyāśca pradeśaḥ / [114|08-114|09] rūpārūpyadhātvorekasyā devagateḥ pradeśaḥ / [114|09] kiṃ punargatinirmuktāḥ santi dhātavo yata dhātuṣvityucyante / [114|10] santi kuśalakliṣṭabhājanāntarābhavasvabhāvā api dhātavaḥ / yāstu pañca gatayaḥ / [114|11] tāḥ / [114|12] akliṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ // vakk_3.4 // [114|13] anivṛtāvyākṛtā eva gatayaḥ / anyathā hi gatisaṃbhedaḥ syāt / [114|13-114|14] sattvākhyā eva ca nacāntarābhavasvabhāvāḥ / [114|14-114|15] prajñyaptipūktam "catasṛbhiryonibhiḥ pañca gatayaḥ saṃgṛhītā natu pañcabhirgatibhiścatasro yonayaḥ / [114|15] kimasaṃbṛhītam / [114|16] antarābhava" iti / dharmaskandhe 'pi coktam "cakṣurdhātuḥ katamaḥ / [114|16-114|18] catvāri mahābhūtānyupādāya yo rūpaprasādaścakṣuścakṣurindriyaṃ cakṣurāyatanaṃ cakṣurdhātunarikastairyagyonikaṃ paitṛviṣayiko devyo mānuṣyako bhāvanāmayo 'ntarābhavikaśce"ti / [114|18-114|19] sūtre 'pi ca bahiṣkṛto 'ntarābhavo gatibhyaḥ / [114|19] kasmin sūtre / [114|19-114|20] "sapta bhavā narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo 'ntarābhava" iti / [114|20-114|21] atra hi pañca gatayaḥ sahetukāḥ sahāgamanāścoktāḥ / [114|21] atha eva cānivṛtāvyākṛtāḥ sidhyanti / [114|22] taddhetoḥ karmabhavasya tābhyo bahiṣkaraṇāt / kāśmīrāśca sūtraṃ paṭhanti / [114|22-114|24] sthaviraśāriputreṇoktaṃ "nārakāṇāmāyuṣmannāsravāṇāṃ saṃmukhībhāvānnarakavedanīyāni karmāṇi karotyupacinoti / [114|24-114|25] teṣāmāyuṣman kāyavāṅmanovaṅkānāṃ kāyavāṅmanodoṣakaṣāyāṇā narakeṣu rūpaṃ saṃjñā vedanā saṃskāro vijñānaṃ vipāko vipacyate / [114|26-224|26] nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchati / [114|26-114|27] tatrāyuṣmannārako nopalabhyate 'nyatra tebhyo dharmebhya" iti / [114|27] ato 'pyanivṛtāvyākṛtā eva gatayaḥ / [114|27-115|01] prakaraṇāgranthastarhi parihāryo "gatiṣu sarve 'nuśayā anuśerata" iti / [115|01-115|02] pratisaṃdhicittāni hi gatīnāṃ pañcaprakārāṇi santyataḥ sapraveśagatigrahaṇādadoṣa eva / [115|02-115|03] grāmagrahaṇe grāmopacāra grahaṇavat / [115|03] kuśalakliṣṭā apītyapare / [115|03-115|04] yaktūktam "karmabhavasya tābhyo bahiṣkaraṇā"diti / [115|04] nāvaśyaṃ pṛthagvacanādbahiṣkṛto bhavati / [115|04-115|05] tadyathā pañcasu kaṣāyeṣu kleśadṛṣṭikaṣāyau pṛthaguktau / [115|05] na ca dṛṣṭayo na kleśāḥ / [115|05-115|06] evaṃ karmabhavo 'pi gatiśca syāt / [115|06] pṛthak cāsya vacanaṃ syāt gatihetujñāpanāṛtham / [115|07] antarābhave 'pyeṣa prasaṅgaḥ / nāyogāt / gacchanti tāmiti gatiḥ / [115|07-115|08] nacāntarābhavo gantavyaścyutideśa evotpādanāt / [115|08] ārūpyā api gatirna bhaviṣyanti / [115|09-015|09] cyutideśa evotpādāt / [115|09-115|10] evaṃ tarhyantarābhavatvādevāntarābhavo na gatirgatyantarālatvāt / [115|10] yadi hi gatiḥ syādantarābhava ityeva na syāt / [115|10-115|11] yatarhi sthaviraśāriputreṇoktaṃ "nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchatī"ti / [115|11-115|12] nirvṛtte vīpāka ityuktaḥ natu vipāka eveti / [115|12-115|13] yattarhyaktaṃ "tatrāyuṣmannārako nopalabhyate 'nyatra tebhyo dharmebhya" iti / [115|13-115|14] gatigāminaḥ pudgaladravyasya pratiṣedhaṃ karoti nānyatra skandhebhya upalabhyate nāraka iti na tu skandhāntarapratiṣedham / [115|14-115|15] avyākṛtā eva tu gatayo varṇyante vaibhāṣikaiḥ / [115|15] tāśca vipākasvabhāvā evetyeke / [115|15-115|16] aupacayikasvabhāvā apītyapare / [115|17] atraiva pañcagatike dhātutraye yathākramaṃ veditavyāḥ [115|18] nānātvakāyasaṃjñāśca nānākāyaikasaṃjñinaḥ / [115|19] viparyayāccaikakāyasaṃjñāścārūpiṇasrayaḥ // vakk_3.5 // [115|20] vijñānasthitayaḥ sapta [115|21-115|22] sūtre uktaḥ "rupiṇaḥ santi sattvā nānātvakāyā nānātvasaṃjñinastadyathāmanuṣyāstadekatyāśca devāḥ / [115|22] iyaṃ prathamā vijñānasthitiḥ / katame punaste tadekatyā devāḥ / [115|23] kāmāvacarāḥ prathamaghyānabhūmikāśca prathamābhinirvṛttavarjyāḥ" / [115|23-115|24] nānātvena kāya eṣāmiti nānātvakāyāḥ / [115|24] anekavarṇaliṅgasaṃsthānatvāt / [115|24-115|25] nānātvena saṃjñā nānātvasaṃjñā / [115|25-115|24] saiṣāmastīti nānātvasaṃjñinaḥ / [115|25] sukhaduḥkhāduḥkhāsukhasaṃjñitvāt / [115|25-115|27] rūpiṇaḥ santi nānātvakāyā ekatvasaṃjñinastadyathā devā brahmakāyikā ye tatprathamābhinirvṛttāḥ / [115|27] iyaṃ dvitīyā vijñānasthitiḥ / [115|27-115|28] te hi prathamābhinirvṛttāḥ sarva ekaikasaṃjñino bhavanti anena vayaṃ brahmaṇā sṛṣṭā iti / [115|28-115|29] brahmaṇo 'pyevaṃ bhavati mayaite sṛṣṭā ityabhinnakārasaṃjñānādekatvasaṃjñinaḥ / [115|29-115|31] anyathaiva tu mahābrahmaṇa ārohapariṇāha ākṛtivigraho vāgbhāṣā cīvaradhāraṇaṃ ca anyathā tatparṣada iti nānātvakāyāḥ / [115|31-116|02] yadidamuktaṃ sūtre "teṣāmevaṃ bhavati imaṃ vayaṃ sattvamadrākṣma dīrghāyuṣaṃ dīrghamadhvānaṃ tiṣṭhantaṃ yāvadaho vatānye 'pi sattvā ihopapadyeranmama sabhāmatāyāmi"ti / [116|02] asya ca sattvasyaivañcetasaḥ praṇidhirvayaṃ cehopapannā iti / [116|02-116|03] kathaṃ tamadrākṣuḥ / [116|03] ābhāsvarasthā ityeke / [116|03-116|05] tato hi te pracyutāḥ kathamidānīmalabdhāyāṃ dvitīyadhyānasamāpattau tadbhūmikaṃ pūrvenivāsamasmārṣuḥ labdhāyāṃ vā kathaṃ mahābrahmālambanāṃ śīlavrataparāmarśadṛṣṭiṃ niviṣṭāḥ / [116|05] antarābhavasthā adrākṣurityapare / [116|06] tatrāpi na dīrghamadhvānamavasthātuṃ saṃbhavaḥ pratibandhābhāvāditi / [116|06-116|07] kathaṃ teṣāmevaṃ bhavati sma "imaṃ vayaṃ sattvamadrākṣma dīrghāyuṣaṃ dīrghamadhvānaṃ tiṣṭhantami"ti / [116|08-116|09] tasmāttatrasthā eva te tasya pūrvavṛttāntaṃ samanusmaranta eva dīrghamadhvānaṃ tiṣṭhantaṃ dṛṣṭavanto dṛṣṭvā ca paścādadrākṣmetyeṣāṃ babhūva / [116|09-116|10] rupiṇaḥ santi sattvā ekatvakāyā nānātvasaṃjñinastadyathā devā ābhāsvarāḥ / [116|10] iyaṃ tṛtīyā vijñānasthitiḥ / [116|10-116|11] atra punaḥ paryantagrahaṇātsakaladvitīyadhyānagrahaṇaṃ veditavyam / [116|11-116|12] anyathā hi parīttābhā apramāṇābhāśca kasyāṃ vijñānasthitau vyavasthāpyeran / [116|12-116|13] tatrābhinnavarṇaliṅgasaṃsthānatvādekatvakāyāḥ / [116|13] sukhasaṃjñitvādaduḥkhāsukhasaṃjñitvācca nānātvasaṃjñinaḥ / [116|14-116|15] te kila maulyāṃ bhūmau saumanasyendriyaparikhinnāḥ sāmantakādupekṣendriyaṃ saṃmukhībhavanti / [116|15-116|16] sāmantake copekṣendriyaparikhinnāḥ punamaulyā bhumeḥ saumanasyendriyaṃ saṃmukhīkurvanti / [116|16-116|17] yathā kāmaratiparikhinnā īśvarā dharmaratiṃ pratyanubhavanti dharmaratiparikhinnāḥ kāmaratimiti / [116|17] nanu ca śubhakṛtsneṣvapyeṣa prasṅgaḥ / [116|17-116|18] na teṣāṃ tena sukhenāsti parikhedaḥ / [116|18] kiṃ kāraṇam / [116|18-116|19] śāntaṃ hi tatsukhamaśāntaṃ ca saumanasyaṃ cetasa utplāvakatvāditi sautrāntikā vyācakṣate / [116|19-116|20] sūtra uktaṃ "yathā te nānātvasaṃjñinaḥ / [116|20-116|22] tatra ye sattvā ābhāsvare devanikāye 'ciropapannā bhavanti naiva saṃvarttanīkuśalā na vivarttanīkuśalā asya lokasya te tāmarciṣaṃ dṛṣṭvā bhītāḥ santa udvijante saṃvegamāpadyante / [116|22] sahaivaiṣā 'rciḥ śūnyaṃ brāhmaṃ vimānaṃ dagdhvā 'rvāgāgamiṣyatīti / [116|23-116|24] tatra ye sattvā ābhāsvare devanikāye ciropapannāḥ saṃvarttanīkuśalā vivarttanīkuśalāścāsya lokasya te tān sattvān bhītānāśvāsayanti / [116|24-116|25] mā bhaiṣṭa māṛṣāḥ mā bhaiṣṭa mārṣāḥ / [116|25] pūrvamapyeṣā 'rciḥ śūnyaṃ brāhmaṃ vimānaṃ dagdhvā 'traivāntarhite"ti / [116|26-116|27] ato 'rciṣa āgamavyapagamasaṃjñitvāt bhītā bhītasaṃjñitvācca te nānātvasaṃjñino na sukhāduḥkhāsukhasaṃjñitvāditi / [116|27-116|28] rūpiṇaḥ santi sattvā ekatvakāyā ekatvasaṃjñinastadyathā devāḥ śubhakṛtsnāḥ / [116|28] iyaṃ caturthī vijñānasthitiḥ / [116|28-117|01] tatrābhinnavarṇasaṃsthānaliṅgatvādekatvakāyāḥ / [117|01] ekatvasaṃjñinaḥ sukhasaṃjñitvāt / [117|01-117|02] tatra prathame dhyāne kliṣṭayā saṃjñayā ekatvasaṃjñinaḥ / [117|02-117|03] dvitīye kuśalayā saṃjñayā nānātvasaṃjñinastṛtīye vipākajayā saṃjñayāekatvasaṃjñinaḥ / [117|03-117|04] ārupyāstrayo yathāsūtramityetāḥ sapta vijñānasthitayaḥ / [117|04] kā 'tra vijñānasthitiḥ / [117|04-117|05] tatpratisaṃyuktāḥ pañca skandhāścatvāraśca yathāyogam / [117|05] śeṣaṃ kasmānnā vijñānasthitiḥ / p[11705] yasmāt [117|06] śeṣaṃ tatparibhedavat / [117|07] kiṃ punaḥ śeṣam / durgatayaścaturtha dhyānaṃ bhavagraṃ ca / [117|07-117|08] atra hi vijñānaparibhedāḥ santyata eva na vijñānasthitiḥ / [117|08] kaḥ punaḥ paribhedaḥ yena vijñānaṃ paribhidyate [117|08-117|09] tatrāpāyeṣu duḥkhā vedanā paribheda upadhātidatvāt / [117|09] catuteṃ dhyāne āsaṃjñikamasaṃjñisamāpattiśca / [117|10] bhavāgre nirodhasamāpattiścittasantaticchedāt / punarāha / [117|10-117|11] yatrehasthānāṃ gantukāmatā tatrasthānāṃ cāvyuccalitukāmatā 'sau vijñānasthitiruktā / [117|11-117|12] apāyeṣu cobhayaṃ nāshi / [117|12-117|13] caturthe dhyāne sattvā uccalitamānasāḥ pṛthagjanā āsaṃjñikaṃ praveṣṭukāmā āryāḥ śuddhāvāsān bhavāgrānapaṭupracāratvānna vijñānasthitiriti / [117|14] etāśca sapta vijñānasthitayo yathoktāḥ / [117|15] bhavāgrāsaṃjñisattvāśca sattvāvāsā nava smṛtāḥ // vakk_3.6 // [117|16] eṣu hi sattvā āvasanti svecchayā / [117|17] anicchāvasanānnānye [117|18] ke punaranye / apāyāḥ / teṣu hi sattvā akāmakāḥ karmarākṣasairāvāsyante / [117|19] natvicchayā vasanti / atastena sattvāvāsā bandhanasthānavat / [117|19-117|20] anyatra sūtre sapta vijñānasthitaya uktāḥ anyatra [117|21] catasraḥ sthitayaḥ punaḥ / [117|22] katamāścatasraḥ / rūpopagā vijñāna sthitirvedanopagā saṃjñopagā saṃskāropagā iti / [117|23] tāsāṃ kaḥ svabhāvaḥ / tā hi yathākramaṃ / [117|24] catvāraḥ sāsravāḥ skandhāḥ [117|25] te punaḥ [117|26] svabhūmāveva [117|27] nānyatra bhūmau / kiṃ kāraṇam / pratiṣṭā hi sthitiḥ / [117|27-117|28] na ca visabhāgabhūmikeṣu skanheṣu vijñānaṃ tṛṣṇāvaśāt pratitiṣṭhatīti / [117|28-117|29] kasmānna vijñānaṃ vijñānasthitirucyate yathā saptasu vijñānasthitiṣu pañca skandhā iti / [117|29] sthātuḥ parihāreṇa sthitividhānāt / [118|01] nahi sthātaiva sthitirucyate / [118|01-128|01] yathā na rājaiva rājāsanamiti / [118|01-118|02] yāṃśca dharmānabhiruhya vijñānaṃ vāhayati naunāvikanyāyena te dharmā vijñānasthitaya uktāḥ / [118|03] natu vijñānaṃ vijñānamevāruhya vāhayatyato noktamiti vaibhāṣikāḥ / [118|03-118|04] yattarhi sūtra uktaṃ "vijñāne āhāre asti nandī asti rāga iti / [118|04-118|05] yatrāsti nandī asti rāgaḥ pratiṣṭhitaṃ tatra vijñānamadhirūḍhami"ti / [118|05] tatkatham / [118|05-118|06] "sapta ca vijñānasthitayaḥ pañcaskandhasaṃgṛhītā" iti tatkatham / [118|06-118|07] evaṃ tarhyabhedenopapattyāyatanasaṃgṛhīteṣu skandheṣu sābhirāmāyāṃ vijñānapravṛttau vijñānaṃ vijñānasthitiḥ / [118|07-118|08] pratyekaṃ tu yathā rūpādayo vijñānasya saṃkleśāya bhavanti / [118|08] tasmāccatasṛṣu vijñānasthitiṣu [118|09] kevalam // vakk_3.7 // [118|10] vijñānaṃ na sthitiḥ proktaṃ [118|11] api ca kṣetrabhāvena bhagavatā catasro vijñānasthitayo deśitāḥ / [118|11-118|13] vījabhāvena ca sopādānaṃ vijñānaṃ kṛtsnameveti na punarbījaṃ bījasya kṣetrabhāvena vyavasthāpayāṃbabhūvetyabhiprāyaṃ parikalapayāmāsa / [118|13-118|14] ye dharmāḥ sahavarttino vijñānasya te 'sya kṣetrabhāvena sādhīyāṃso bhavantīti ta evāsya sthitaya uktāḥ / [118|15-118|16] atha kathaṃ saptabhirvijñānasthitibhiścatasro vijñānasthitayaḥ saṃgṛhītāścātasṛbhirvā sapta / [118|16] naiva hi saptabhiścatasro nāpi catasṛbhiḥ sapta / [118|17] catuṣkoṭi tu saṃgrahe / [118|18] saṃgrahe vicāryamāṇe catuṣkoṭikaṃ veditavyam / [118|18-118|19] syātsaptabhiḥ saṃgṛhītaṃ na catasṛbhirityevamādi / [118|19] prathamāḥ koṭiḥ saptasu yaddhijñānam / [118|19-118|20] dvitīyā apāyeṣu caturthe dhyāne bhavāgre ca vijñānavarjyāḥ skandhāḥ / [118|20-118|21] tṛtīyā saptasu catvāraḥ skandhāścaturthyetānākārān sthāpayitvā / [118|22] yaccaitat gatyādibhedabhinnaṃ traidhātukamuktaṃ veditavyāḥ / [118|23] catasro yonayastatra sattvānāmaṇḍajādayaḥ // vakk_3.8 // [118|24] aṇḍajā yonirjarāyujā saṃsvedajā upapādukā yoniḥ / yonirnāma jātiḥ / [118|25] yuvāntyasyāṃ sattvā miśrībhavanti prasavasāmyāditi yoniḥ / aṇḍajā yoniḥ katamā / [118|26] ye sattvā aṇḍebhyo jāyante / tadyathā haṃsakroñcacakravākamayūraśūkaśārikādayaḥ / [118|27] jarāyujā yoiḥ katamā / ye sattvā jarāyorjāyante / [118|27-118|28] tadyathā hastyaśvagomahiṣakharavarāhādayaḥ / [118|28] saṃsvedajā yoniḥ katamā / [118|28-118|29] ye sattvā bhūsaṃsvedājjāyante / [118|29] tadyathā kṛmikīṭapataṅgamaśakādayaḥ / upapādukā yoniḥ katamā / [119|01] ye sattvā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ sakṛdupajāyante / [119|01-119|02] ata eva upapadane (read: upapādane) sādhukāritvādupapādukā ityucyante / [119|02] tadyathā devanārakāntarābhavikādayaḥ / [119|03] atha kasyāṃ gatau kati yonayaḥ saṃvidyanta ityāha [119|04] caturdhā nara tiryañcaḥ [119|05] manuṣyāścaturvidhāḥ / [119|05-119|07] aṇḍajāstāvadyathā kroñcīniryātau śailopaśailau sthavirau mṛgāramātuśca dvātriṃśat putrāḥ pañcālarājasya ca pañca putraśatāni / [119|07] jarāyujā yathedānīm / [119|07-119|08] saṃsvedajāstadyathā māndhātucāruśpacārūpacārukapotamālinyāmrapālyādayaḥ / [119|08] upapādukāḥ punaḥ prāthamakalpikāḥ / [119|08-119|09] evaṃ tiryañco 'pi caturvidhāḥ / [119|09] trividhā dṛśyanta eva / upapādukāstu nāgasuparṇi prabhṛtayaḥ / [119|10] nārakā upapādukāḥ / [119|11] antarābhavadevāśca [119|12] sarve nārakā antarābhavikāḥ devāścopapādukā eva / [119|13] pretā api jarāyujāḥ // vakk_3.9 // [119|14] apiśabdādapyupapādukā iti / āyuṣmate mahāmaudgalyāyanāya pretī nivedayate [119|15] "pañca putrānahaṃ rātrau divā paña tathā parān / [119|16] bhakṣayāmi janitvā tān nāsti tṛptistathāpi me //" [119|17] katamā yoniḥ sarvasādhvī / upapādukā / [119|17-119|18] atha kimarthaṃ caramabhaviko bodhisattvaḥ prāptopapattivaśitve 'pi jarāyurjāṃ yorni bhajate / [119|18-119|19] evaṃ hi kriyamāṇe mahāntamarthaṃ paśyati / [119|19-119|21] jñātisaṃbandhena mahataḥ śākyavaṃśasya dharme 'vataraṇārthaṃ cakravarttivaṃśyo 'yamiti cānyeṣāṃ bahumānādarāvarjanārthaṃ manuṣyabhūtā api caināṃ siddhiṃ gacchantīti vineyānā mutsāhārtham / [119|21-119|23] itarathā hyaprajñāyamānakulagotraḥ ko 'pyayaṃ māyāpuruṣa ityevaṃ parikalpayeyurdevaḥ piśāca iti vā yathā 'nyatīrthyā apabhāṣante kalpaśatasyātyayādevaṃvidho māyāvī loke prādurbhūya māyayā lokaṃ bhakṣayatīti / [119|24] apare tvāhuḥ / [119|24-119|26] śarīradhātūnāmavasthāpanārthaṃ yeṣumanuṣyā anye ca prajāṃ vijñāya sahasraśaḥ svargaṃ ca prāptā apavargaṃ ceti upapādukānāṃ hi sattvānāṃ bāhyabījābhāvān mṛtānāṃ kāyo nāvatiṣṭhate niśānta iva tailapradyoto 'ntardhīyate / [119|26-119|27] ādhiṣṭhānikīmṛddhiṃ bhagavata icchatāṃ na yukta ekṣa parihāraḥ / [119|27] praśnātpraśnāntaramupajāyate / [119|27-120|02] yadyapyupapādukānāṃ kāyanidhanaṃ na prajñayate kathamuktaṃ sūtre "upapādukaḥ suparṇī upapādukaṃ nāgamuddharati bhakṣārthami"ti / [120|02] noktaṃ bhakṣayatītyapi tūddharati bhakṣārthamajñatvādityadoṣaḥ / [120|02-120|03] bhakṣayati vā yāvanna mṛto bhavati na pounrmṛtasyāsya tṛṣyatīti / [120|04] katamā yoniḥ sarvavahvī / upapādukaiva / [120|04-120|05] sā hi dvigatī tisṛṇāṃ ca pradeśaḥ sarve cāntarābhāvikā iti / [120|06] ko 'yamastarābhāvo nāma / [120|07] mṛtyūpapattibhavayorantarā bhavatīha vaḥ / [120|08-120|09] maraṇabhavasyopapattibhavasya cāntarā ya ātmabhāvo 'bhinirvarttate deśāntaropapattisamprāptaye so 'ntarābhava ityucyate / [120|09] gatyantarālatvāt / [120|09-120|10] kathamayaṃ jātaśca nāma nacopapanno bhavati / [120|11] gamyadeśānupetatvānnopapanno 'ntarābhavaḥ // vakk_3.10 // [120|12] upapattigato hyupapanna ityucyate / padergatyarthatvāt / [120|12-120|13] nacāyaṃ gamyadeśamupagatontarābhavastasmānnopapannaḥ / [120|13] kaḥ punarasau deśo gantavyaḥ / [120|13-120|14] yatrākṣiptasya vīpākasyābhivyaktiḥ samāptiśca / [120|14-120|15] vicchinna evopapattibhavo maraṇabhavātsaṃbhavatīti nikāyāntarīyāḥ / [120|15] tadetanneṣyate / kiṃ kāraṇam / yuktitaśca āgamataśca / [120|15-120|16] tatra tāvat yuktiṃ niśrityocyate / [120|17] vrīhisantānasādharmvādavicchinnabhavodbhavaḥ / [120|18-120|19] santānavarttināṃ hi dharmāṇāmavicchedena deśāntareṣu prādurbhāvo dṛṣṭastadyathā vrīhisantānasya / [120|19-120|920] tasmādasyāpi sattvasantānasyāvicchedena deśāntareṣu prādurbhāvo bhaviṣṇuḥ / [120|20-120|21] vicchinno 'pi dṛṣṭaḥ prādurbhāvastadyathā ādarśādiṣu bimbāt pratibimbasya / [120|21] evaṃ maraṇabhavādupapattibhavasya syāt / [120|22] pratibimbamasiddhatvādasāmyācchānidarśanam // vakk_3.11 // [120|23] pratibimbaṃ nāmānyadevotpadyate dharmāhntaramityasiddhametat / [120|23-120|24] siddhāvapi ca satyāmasāmyādanidarśanaṃ bhavati / [120|24] kathaṃ tāvadasiddham / [120|25] sahaikatra dvayābhāvāt [120|26] tatraiva hi deśe ādarśarūpaṃ dṛśyate pratibimbaṃ ca / [120|26-120|27] na caikatra deśe rūpadvayasyāsti sahabhāva āśrayabhūtabhedāt / [120|27-120|30] tathā digbhedavyavasthiterekasminvāpyambudeśe svābhimukhadeśasthānāṃ rūpāṇāmanyo 'nyaṃ pratibimbakamupalabhyate natvekatra rūpe dvayoḥ paśyatoḥ sahadarśanaṃ na bhavatīti na tatra rūpāntaropapattiryuktā / [120|30-121|01] chāyātapayośca dvayoḥ sahaikatrabhāvo na dṛṣṭaḥ / [121|01-121|02] upalabhyate ca chāyāstha ādarśe sūryasya prativimbakamiti na yukto 'sya tatra prādurbhāvaḥ / [121|02] athavā "sahaikatra dvayābhāvādi"ti katamasya dvayasya / [121|02-121|03] ādarśatalasyendupratibimbakasya ca / [121|03-121|04] anyatraiva hi deśe ādarśatalaṃ bhavatyanyatraivāntargataṃ candrapratibimbakaṃ dṛśyate kūpa ivodakam / [121|04-121|05] tacca tatropapadyamānaṃ nānyatropalabhyate / [121|05] ato nāstyeva tat kiñcit / [121|05-121|06] sāmagryāstu sa tasyāstādṛśaḥ prabhāvo yattathā darśanaṃ bhavati // [121|06] acintyo hi dharmāṇāṃ hi dharmāṇāṃ śaktibhedaḥ / [121|06-121|07] evaṃ tāvandasiddhatvāt / [121|07] kathamasāmyādanidarśanaṃ bhavati / [121|08] asantānād [121|09] nahi vimvasya pratibimbakaṃ santānabhūtamādarśasantānasaṃvaddhatvāt sahabhāvācca / [121|10] yathā maraṇasyopapattibhavaḥ / [121|10-121|11] santānaṃ ca pratyavicchedena deśāntareṣu prādurbhāva udāhṛato nāsantānamityasāmyaṃ dṛṣṭāntasya pratibimbasya ca / [121|12] dvayodayāt / [121|13] dvābhyāṃ hi kāraṇābhyāṃ pratibimbasyodayo bhavati / [121|13-121|14] bimbāccādarśā cceti yat prādhānaṃ kāraṇaṃ tadāśrityotpadyate / [121|14-121|16] nacaivamupapattibhavasyāpi dvābhyāṃ kāraṇābhyāṃ saṃbhavo maraṇabhavāccānyataśca pradhānabhūtādityato 'pyayamasamāno dṛṣṭāntaḥ / [121|16] na ca yuktamuktaṃ bāhyameva cetanaṃ śukraśoṇitaṃ pradhānakāraṇamiti / [121|16-121|17] yatra cāndhakāṇa eva prādurbhāva upapādukānāṃ tatra kiṃ parikalpyate / [121|17-121|18] evaṃ tāvadyuktito neṣyate / [121|18] na marāṇabhavādvicchinna upapattibhavaprādurbhāvaḥ / tasmādastyevāntarābhavaḥ / [121|19] kaṇṭhokteścāsti [121|20] sūtra uktaṃ "sapta bhavāḥ / [121|20-121|21] narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo 'ntarābhava iti / [121|21] naitatsūtraṃ tairāmnāyate / itastarhi [121|22] gandharvāt [121|23] "trayāṇāṃ sthānānāṃ saṃmukhībhāvāt mātuḥ kukṣau garbhasyāvakrāntirbhavati / [121|23-121|24] mātā kalyā spi bhavati ṛtumatī ca / [121|24] mātāpitarau raktau bhavataḥ sanipatitau ca / [121|25] gandharvaśca pratyupasthito bhātī"ti / antarābhavaṃ hitvā ko 'nyo gandharvaḥ / [121|26] etadapi naiva tairāmnāyate / kathaṃ tarhi / "skndhabhedaśca pratyupasthito bhavatī"ti / [121|27] yadyevamāśvalāyanasūtraṃ kathaṃ nīyate / [121|27-121|28] "jānanta bhavanto yo 'sau gandharvaḥ pratyupasthitaḥ / [121|28] kṣatriyo vā 'sau brāhmaṇo vā vaiśyo vā śūdro vā / [121|28-122|01] yadi vā pūrvasyā diśa āgato yadi vā dakṣiṇasyā paścimāyā uttrasyā" iti / [122|02] nahi skandhabhedasyāgamanaṃ yujyate / athaitadapi na paṭhacyate / itastarhi / [122|03] pañcokteḥ / [122|04] "pañcānāgāmina" ityuktaṃ bhagavatā / [122|04-122|05] antarāparinirvāyī upapadyaparinirvāyī anabhisaṃskāraparinirvāyī sābhisaṃskāraparinirvāyī ūrdhvastrotāśceti / [122|05-122|06] asatyantarābhave kathamantarāparinirvāyī nāma syāt / [122|06] antarā nāma devāḥ santītyeke / [122|07] upapadyādayo 'pi hi nāma devā evaṃ sati prasajyate / tasmānyeyaṃ kalpanā sādhvī / [122|08] itaśca [122|09] gatisūtrataḥ // vakk_3.12 // [122|10] "sapta satpuruṣagatayaḥ" ityatra sūtre / antarāparinirvāyiṇastraya uktāḥ / [122|10-122|11] kāladeśaprakarṣabhedena / [122|11-122|12] tadyathā parīttaḥ sakalikāgnirabhinivarttamāna eva parinirvāyādevaṃ prathamaḥ / [122|12] tadyathā 'yaḥ prapāṭikā utpatantyeva nirvāyādevaṃ dvitīyaḥ / [122|12-122|13] tadyathā 'yaḥprapātikā utplutya pṛthivyāmapatitaiva nirvāyādevaṃ tṛtīyaḥ / [122|13-122|14] nacaivamantarā nāma devāstriprakārāḥ kāladeśaprakarṣabhinnāḥ santīti kalpanaiveyaṃ kevalā // [122|14] anye punarāhuḥ / [122|15-122|16] āyupramāṇāntare vā devasamīpāntare vā yaḥ kleśān prajahāti so 'ntarāparinirvāyī / [122|16-122|17] sa punardhātugato vā parinirvāti saṃjñāgato vā vitarkagato vā / [122|17] tena trividho bhavatīti / [122|17-122|18] prathamo vā rūpadhātau nikāyasabhāgaparigrahaṃ kṛtvā parinirvāti / [122|18] dvitīyo devasamṛddhiṃ cānubhūya / [122|18-122|19] tṛtīyo devānāṃ dharmasaṃgītimanupraviśya / [122|19-122|21] upapadyaparinirvāyī punaḥ prakarṣayuktāṃ saṃgītimanupraviśya parinirvāti bhūyasā vā āyurūpahatya nopapannamātra eveti ta ete sarve 'pi śakalikādidṛṣṭāntairna saṃvadhyante / [122|21] deśagativiśeṣābhāvāt / [122|21-122|22] ārupyeṣvapi cāntarāparinirvāyī paṭhyetāyuḥpramāṇāntare parinirvāṇāt / [122|22] na ca paṭhyate / [122|23-122|24] "dhyānaiścatasro daśikā ārupyaiḥ saptikātrayam / saṃjñayā ṣaṭṭikāṃ kṛtvā vargo bhavati samuditaḥ // [122|25] ityetasyāyurdānagāthāyām / tasmādetadapi sarvaṃ kalpanāmātram / [122|26] athaitānyapi sūtrāṇi tairnāmnāyante / [122|26-123|01] kimidānīṃ kurmo yacchāstā ca parinirvṛtaḥ śāsanaṃ cedamanāyakaṃ bahudhā bhinnaṃ bhidyate cādyāpi yathecchaṃ granthataścārthataśca / [123|01-123|02] yeṣāṃ tu tāvadayamāgamaḥ pramāṇaṃ teṣāmāgamato 'pi siddho 'ntarābhavaḥ / [123|02-123|03] yattarhi sūtra uttam "atha ca punardūṣī māraḥ svaśarīreṇāvicau mahānarake prapatita" iti / [123|03] tat kathamiti / [123|04] sa hi jīvanneva nārakībhirjvālābhirāliṅgitaḥ / [123|04-123|05] kālalṃ kṛtvā 'ntarābhavenāvīciṃ prāpta ityayaṃ tatrābhiprayaḥ / [123|05-123|06] atyudīrṇaparipūrṇāni hi karmāṇi kāyasya nikṣepaṃ na pratīkṣante / [123|06] ato 'sya dṛṣṭadharmavedanīyaṃ karma pūrvaṃ vīpakvaṃ paścādupapadyavedanīyamiti / [123|07-123|08] idamidānīṃ kathaṃ nīyate "pañcānantaryāṇi karmāṇi yāni kṛtvopacitya samanantaraṃ narakeṣūpapadyata" iti / [123|08] anyāṃ gatimagatvetyabhiprāyaḥ / [123|08-123|09] upapadyavedanīyatvaṃ tatra karmaṇo dyotitam / [123|09] atha yathārutaṃ kalpyate / pañcaiva kṛtvā naikamiti prāpnoti / [123|09-123|10] kriyānantaraṃ ca / [123|10] na kālāntaraṃ jīvitvā ko vā 'ntarābhavasyopapadyamānatvaṃ necchati / [123|10-123|11] antarā bhavenaiva hyasau maraṇāntaraṃ narakeṣūpapadyate / [123|11] abhimukhatvāt / [123|11-123|12] na ca brūma upapanno bhavatīti / [123|12] iyaṃ tarhi gāthā kathaṃ nīyate [123|13-123|14] "upanītatayā jarāturaḥ saṃprāpto hi mamāntikaṃ dvija / vāso 'pi hi nāsti te 'ntarā pātheyaṃ ca na vidyate tave" ti // [123|15] atrāpi manuṣyeṣvantarāvāso nāstītyabhiprāyaḥ / [123|15-123|16] athavā 'ntarābhave 'pyasya vāso nāstyupapattideśasaṃprāptiprati gamanādhiṣṭhānāditi / [123|16-123|17] ayamatrābhiprāyo nāyamabhiprāya iti duta evaitat / [123|17] tulya eṣa bhavato 'pyanuyogaḥ / [123|17-123|18] tasmādubhayasminnapi pakṣe yathhottasūtrāvirodhānna bhavatyetadantarābhavasyābhāve jñāpakam / [123|18-123|19] jñāpakaṃ hi nāmāgatikā gatiriti / [123|20] atha kāṃ gatiṃ gamiṣyataḥ kimākṛtirantarābhavo 'bhinivarttate / [123|21] ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ / [123|22] yenaiva karmaṇā gatirākṣipyate tenaivāntarābhavastatprāptaye / [123|22-123|23] ato yāṃ gatiṃ gantā bhavati tasyāṃ gatau ya āgamiṣyatpūrvakālabhavastasyaivāsyākṛtirbhavati / [123|23-123|25] evaṃ tarhi śunīprabṛtīnāmekasmin kukṣau pāñcagatiko 'ntarābhavo 'bhinirvarttate iti nārako 'ntarābhavaḥ kukṣiṃ nirdahet / [123|25-123|26] pūrvakālabhave 'pi tāvannārakā na nityaṃ prajvalitā bhavantyutsadeṣu bhramantaḥ kiṃ punarantarābhavikāḥ / [123|26] astu vā prajvalitaḥ / [123|26-123|27] sa tu yathā na draṣṭuṃ śasyate tathā na spraṣṭumapyacchatvādātmabhāvasyetyacodyametat / [123|27-123|28] antarābhavānāmapyanyonyaṃ kukṣāvasaṃśleṣātkarmapratibandhācca na dāhaḥ / [123|28-124|01] pramāṇaṃ tu yathā pañcaṣaḍvarṣasya dārakasya sa tu ṣaṭindriyo bhavati bodhisattvasya punaryathā saṃpūrṇayūnaḥ salakṣaṇānuvyañjanaśca / [124|01-124|02] ata evāntarābhavasthena mātuḥ kukṣiṃ praviśatā koṭīśataścāturdvīpikānāmavabhāsitaḥ / [124|03] yattarhi mātā bodhisatvasya svapne gajapotaṃ pāṇḍaraṃ kukṣiṃ praviśantamadrākṣīt / [124|03-124|04] nimittamātraṃ tat tiryagyoneściravyāvṛttatvāt / [124|04] tadyathā kṛkī rājā daśa svapnānadrākṣīditi / [124|05-124|06] "karikūpasaktu candanakalabhārāmāsta thā kaperabhiṣekaḥ / aśucikapiḥ paṭakalahāviti daśa dṛṣṭā nṛpeṇa kṛkiṇā svapnāḥ" // [124|07] naiva cāntarābhavikaḥ kukṣiṃ bhittvā praviśatyapi tu māturyonidvāreṇa / [124|07-124|08] ata eva yamalayoryaḥ paścāt prajāyate sa jyāyānucyate yaḥ pūrvaṃ sa kanīyāniti / [124|08] dharmasūtravibhāṣyaṃ kathaṃ nīyate / [124|09-124|10] "vāraṇa tvamupagamya pāṇḍaraṃ ṣaḍviṣāṇaruciraṃ catuṣkramam / mātṛgarbhaśayanaṃ viśeṣasaṃprajānanṛṣirāśramaṃ yatheti" // [124|11] naitadavaśyanetavyam / nahyetat sūtraṃ na vinayaḥ nābhidharmaḥ / kāvyametat / [124|11-124|12] kavīnāṃ ca kāvyaṃ samāyojayatāṃ kecit bhāvāḥ samāropitā gacchanti / [124|12] athavā netavyameva / [124|12-124|13] yathā 'sya mātā svapne taṃ praviśantamadrākṣittathā so 'pi gāthāmakārṣīditi / [124|13-124|14] rūpāvacaro 'pyantarābhavaḥ saṃpūrṇapramāṇaḥ savastraśca prādurbhavati / [124|14] apatrāpyotsadatvāt / [124|14-124|15] bodhisattvasya savastraḥ śuklāyāśca bhikṣuṇyāḥ praṇidhānavaśādhyāvantameva pariveṣṭitā nirdagdhā / [124|15] anyo nagnaḥ / [124|15-124|16] kāmadhātoranapatrāpyotsadatvāt / [124|17] atha ko 'yaṃ pūrvakālabhavo nāma / [124|18] sa punarmaraṇātpūrva upapattikṣaṇātparaḥ // vakk_3.13 // [124|19] bhavo hi nāmāviśeṣeṇa pañcopādānaskandhāḥ / sa eva caturdhā bhidyate / antarābhavo yathoktaḥ / [124|20] upapattibhabo gatīṣu pratisandhikṣaṇaḥ / [124|20-124|21] tasmāt pareṇa maraṇakṣaṇaṃ paryudasyānyaḥ sarvo bhavaḥ pūrvakālabhavaḥ / [124|21] caramakṣaṇo maraṇabhabo yata ūrdhvamantarābhavo bhavati rūpiṣu cetsattveṣūpapadyate / [124|22] sa cāyamantarābhavaḥ / [124|23] sajātiśuddhadivyākṣidṛśyaḥ [124|24] samānajātīyairevāntarābhavikairdṛśyate / [124|24-125|01] yeṣāṃ ca divyaṃ cakṣuḥ suviśuddhamabhijñāmayaṃ ta enaṃ paśyanti / [125|01] upapattikṣuṣā tu na dṛśyate / jātyarthamacchatvāt / [125|01-125|02] devāntarābhavikaḥ sarvān paśyati / [125|02] manuṣyapretatiryagnārakāntarābhavikāḥ pūrva pūrvamapātyetyapare / [125|03] karmarddhivegavān / [125|04] ṛddhirākāśagamanam / karmaṇā ṛddhiḥ karmarddhiḥ / tasyā vegaḥ karmarddhivegaḥ śīgratā / [125|05] so 'syāstīti karmarddhivegavān / yenāsau na śakyo buddhairapi pratibanddhum / [125|05-125|06] karmaṇo 'sya balīyastvāt / [125|07] sakalākṣaḥ [125|08] samagrapañcendriyaḥ / [125|09] apratighavān [125|10] pratighātaḥ pratighaḥ / so 'syāstīti pratighavān / na pratighavānapratighavān / [125|10-125|11] vajrādibhirapyanivāryatvāt / [125|11-125|12] tathā hi pradīptāyaḥpiṇdabhede tanmadhyasaṃbhūtaḥ krimirūpalabdhaḥ śrūyate / [125|12] yasyāṃ ca gatau sa utpatsyamānastasyāḥ sarvathā / [125|13] anivartyaḥ [125|14] nahi kadācinmanuṣyāntarābhavo 'ntardhāya devāntarābhavo bhavatyanyo vā / [125|14-125|15] niyatamanena yāmeva gatimadhikṛtyābhinirvṛttastasyāmevopapattavyam nānyasyāmiti / [125|16] kiṃ punarantarābhavo 'pi kāmāvacaraḥ kavaḍīkāramāhāraṃ bhuṅkte / omityāha / na tvaudārikam / [125|17] kiṃ tarhi / [125|18] sa gandhabhuk // vakk_3.14 // [125|19] ata eva gandharva ityucyate / dhātūnāmanekārthatvāt / hrasvatvaṃ śakandhukarkandhuvat / [125|19-125|20] alpeśākhyastu durgandhāharo maheśakhyaḥ sugandhāhāraḥ / [125|20] kiyantaṃ kālamavatiṣṭhate / nāsti niyama iti bhadantaḥ / [125|21] yāvadupapattisāmagrīṃ na labhate nahi tasyāyuṣaḥ pṛthagevākṣepaḥ / ekanikāyasabhāgatvāt / [125|21-125|22] itarathā hi tasyāyuṣaḥ kṣayānmaraṇabhavaḥ prasajyeta / [125|22-126|01] yadyāsumeroḥ sthalaṃ māṃsasya syāttatsarva varṣāsu krimīṇāṃ pūryeta / [126|01-126|02] kimidānīṃ tatpratīkṣā eva teṣāmantarābhavā āsan kuto yā tadā tebhyo gatā iti vaktavyam / [126|02] naitadāgataṃ sūtre śāstre vā / [126|02-126|03] evaṃ tu yujyate / [126|03] gandharasābhigṛddhānāmalpāyuṣāṃ jantūnāmanto nāsti / [126|03-126|05] te taṃ gandhaṃ ghrātvā gandharasābhigṛddhāḥ kālaṃ kurvantaḥ krimibhāvasaṃvarttanīyaṃ karma pravodhya tayā tṛṣṇayā krimiṣūpapadyanta iti / [126|05-126|07] athavā nūnaṃ tatpratyayapracūra eva kāle tatsaṃvarttanīyāni karmāṇi vīpākābhinirvṛttau vṛttiṃ labhnte nānyatra / [126|07-126|08] tathāhi cakravarttisaṃvarttanīyāni karmaṇi aśītivarṣasahasrāyuṣi prajāyāṃ vahutarāyuṣi vā cakravarttino jāyante nānyasyām / [126|08-126|09] ata eva coktaṃ bhagavatā "acintyaḥ sattvānāṃ karmavipāka" iti / [126|09] saptāhaṃ tiṣṭhatīti bhadantavasumitraḥ / [126|09-126|10] yadi tāvatā sāmagrīṃ na labhate tatraiva punaścyutyā jāyante / [126|10] sapta saptāhānītyapare / [126|10-126|11] alpaṃ kālamiti vaṃbhāṣikāḥ / [126|11-126|12] sa hi saṃbhavaiṣitvātsamdhāvagatvā samdhiṃ badhnātīti yathātvasamagrāḥ pratyayā bhavanti / [126|12] niyataṃ cānena tasmin deśe tasyāṃ jātau janitavyaṃ bhavati / [126|12-126|13] tadā karmāṇyeva pratyayānāṃ sāmagrīmāvahanti / [126|13-126|14] athāniyātaṃ tato 'nyatra deśe tasyāṃ jātau jāyate sadṛśyā mityapare / [126|14-126|15] tadyathā gavāmūṣmasu maithunasya prācuryaṃ śaradi śunāṃ ṛkṣānāṃ hemante cākṣvānām / [126|15-126|17] gavayaśṛgālakharatarakṣāṇāṃ punaḥ kālo nāstīti yenānyatra kāle goṣūpapattavyaṃ sa gavayeṣūpapadyate yena śvas sa śṛgāleṣu yenāśvesu sa gardabheṣu yena ṛkṣeṣu sa tarakṣeṣūpapadyate iti / [126|17-126|18] na tvasya nikāyasabhāgāntarābhavo nānyatra nikāyasabhāge śakyamutpattumekakāmākṣepāditi vaktavyametat / [126|19] sa khalveṣa gatideśasaṃprāptyarthaṃ prādurbhūto 'ntarābhavaḥ [126|20] viparyastamatiryāti gatideśam riraṃsayā / [126|21] sa hi karmaprabhāvasaṃbhūtena cakṣuṣā sudūrastho 'pi svamupapattideśaṃ prekṣate / [126|21-126|22] tatrāsya mātāpitrostāṃ vipratipattiṃ dṛṣṭvā puṃsaḥ sataḥ pauṃsno rāga utpadyate mātari stryā satyā straiṇo rāgāḥ udpadyate pitari / [126|22-126|23] viparyayāt pratighaḥ / [126|23-126|24] evaṃ paṭhacyate prajñaptau "gandharvasya tasmin samaye dvayościttayoranyatarānyataraccittaṃ saṃmukhībhūtaṃ bhavatyanunayasahagataṃ vā pratighasahagataṃ veti / [126|24-126|25] sa tābhyāṃ viparyasto rantukāmatayā tam deśamāśliṣya tāmavasthāmātmanyadhimucyate / [126|25-126|26] tasmiṃścāśucau garbhasthānasaṃprāpte jātaharṣo 'bhiniviśate / [126|26-126|27] tato 'sya skandhā ghanībhavantyantarābhavaskandhāścāntardhīyante ityupapanno bhavati / [126|27-126|28] sa cetpumān bhavati māturdakṣiṇakukṣimāśritya pṛṣṭhābhimukha utkeṭukaḥ saṃbhavatyatha strī tato vāmakukṣimāśrityodarābhimukhī / [127|01] athedānīṃ napuṃsakaṃ tadyena rāgeṇāśliṣṭaṃ tathā tiṣṭhati / [127|01-127|02] na cāstyantarābhavo vyantaraḥ sakalendriyatvāt/ [127|02-127|03] athaḥ strībhūtaḥ puruṣabhūto vā 'nupraviśya yathāsthānaṃ tiṣṭhati paścāt garbha āpyāyamāno napuṃsakaṃ bhavatīti" / [127|03] idaṃ vicāryate / [127|03-127|05] kimasya śukrakśoṇitamahābhūtānyevendriyāśrayabhāvamāpadyante karmavaśādāhosvit bhūtāntarāṇyeva karmabhirjāyante / [127|05] tānyupaśrityeti / tānyevetyeke / [127|05-127|06] anindriyaṃ hi śukraśoṇitamantarābhavena sārdhaṃ nirudhyate sendriyaṃ prādurbhavati / [127|06-127|07] vījāṅduranirodhotpādanyāyena yattatkālamityākhyāyate / [127|07-127|08] evaṃ ca kṛtvedaṃ sūtrapadaṃ sūtre sūnītaṃ bhavati "mātāpitraśucikalalasaṃbhutasye"ti / [127|08-127|09] tathā "dīrgharātraṃ yuṣmābhirbhikṣivaḥ katasiḥ saṃvarddhitā rudhiravindurūpātta" iti / [127|09] bhūtāntarāṇyevetyapare / tadyathāparṇakrimeḥ / [127|09-127|10] aśucisaṃniśrayotpattyabhisaṃbandhivacanāttu kalalasya sūtrāvirodha iti / [127|10-127|11] evaṃ tāvadaṇḍajāṃ jarāyujāṃ ca yorni pratipadyate / [127|11] anyatra tu yathāyogaṃ vaktavyamityāhuḥ / [127|11-127|12] tatra cāyaṃ yogo dṛśyate [127|13] gandhasthānābhikāmo 'nyaḥ [127|14-127|15] saṃsvedajāṃ yoniṃ pratipadyamāna upapattisthānaṃ gatvābhilāṣāt gacchatyamedhyaṃ medhyaṃ vā yathākramam / [127|15] upapādukāṃ tu yoniṃ prapadyamānaḥ sthānābhilāṣāt / [127|15-127|16] kathaṃ narakeṣu sthānābhilāṣaḥ / [127|16] viparyastabuddhitvāt / [127|16-127|17] sa hi śītavātavarṣābhiṣekairātmānaṃ bādhyamānaṃ paśyati narakeṣu cāgniṃ dīpyamānam / [127|17-127|18] tatra uṣṇābhilāṣāddhāvati / [127|18-127|19] punastaptavātātapāgnisaṃtāpairātmānaṃ bādhyamānamanupaśyan śaityaṃ ca narakeṣu śītābhilāṣāddhāvati / [127|19-127|20] yad avasthas tad upapattisaṃvarttanīyaṃ karmākārṣīt tadavasthātmānaṃ tāśca sattvān paśyan dhāvatīti pūrvācāryāḥ / [127|20-127|21] tatra punardevāntarābhava ūrdhvaṃ gacchatyā sanādivottiṣṭhan manuṣyatiryakpretānāṃ manuṣyādivat / [127|22] ūrdhvapādastu nārakaḥ // vakk_3.15 // [127|23-127|24] "te vai patanti narakādūrdhvapādā avāṅmukhāḥ / ṛṣīṇāmabhivaktāraḥ saṃyatānāṃ tapasvinām" iti // [127|25] gāthābhidhānāt / [127|26] yaduktaṃ "viparyastamatiryātī"ti / [127|26-127|27] kimavaśyaṃ sarvo 'ntarābhavastathā mātuḥ kukṣimavakrāmati / [127|27] nityāha / kiṃ tarhi / catasro garbhāvakrāntayaḥ sūtra uktāḥ / katamāścatasraḥ / [128|01] saṃprajānan viśatyekaḥ [128|02] tiṣṭhati niṣkrāmati sā saṃprajānan / [128|03] tiṣṭhatyapyaparaḥ / [128|04] saṃprajānanniti varttate / praviśatyapītyapikṣabdāt / [128|05] aparaḥ / [128|06] niṣkrāmatyapi [128|07] saṃprājānan praviśati tiṣṭhatyapi / [128|08] sarvāṇi mūḍho 'nyaḥ [128|09-128|10] kaścit punaḥ sarvāṇyevāsaṃprajānan karoti praviśatyasaṃprajānan tiṣṭhati niṣkrāmatyapi / [128|10] etāścatasro garbhāvakrāntayaḥ pratilomaṃ nirdiṣṭāḥ / [128|11] ślokabandhānuguṇyataḥ / [128|12] nityamaṇḍajaḥ // vakk_3.16 // [128|13] aṇḍajaḥ sattvo nityaṃ mūḍha eva sarvāṇi karoti / kathamaṇḍājjāto garbhaṃ praviśati / [128|14] yo 'pi janiṣyate so 'pyaṇdajaḥ / athavā bhāvinyāpi saṃjñayā nirdeśāḥ kriyante / [128|15] tadyathā "saṃkṛtamabhisaṃskarotī"ti sūtre odanaṃ pacatīti saktum pinaṣṭīti loke / [128|16] tasmānnaiṣa doṣaḥ / [128|17] kathaṃ punarasaṃprajānan mātuḥ kukṣiṃ praviśati yāvanniṣkrāmati kathaṃ vā saṃprajānan / [128|18-128|19] alpeśākhyasya tāvatsattvasya mātuḥ kukṣiṃ praviśataḥ evaṃ vīparītau saṃjñādhimokṣau pravarttete / [128|19] vāto vāti devo varṣati / [128|19-128|21] śītaṃ durdinaṃ mahato vā janakāyasya kolāhalaṃ hnta tṛṇagahanaṃ vā praviśāmi vanagahanaṃ vā tṛṇakuṭīṃ vā parṇakuṭīṃ vā vṛkṣamūlaṃ vā sarpāmi kuṇḍayamūlaṃ veti / [128|21-128|22] tiṣṭhato 'pyeṣu tiṣṭhāmiti niṣkrāmato spyebhyo niryāmīti / [128|22-128|23] maheśākhyasya tu sattvasyārāmaṃ vā praviśāmyudyānaṃ vāprāsādaṃ vā 'bhirohāmi kūṭāgāraṃ vā paryaṅka veti / [128|23] tathā tiṣṭhāmi niryāmīti / [128|23-128|24] evaṃ tāvadasaṃprajānan praviśati yāvanniṣkrāmati / [128|24-128|25] saṃprajānaṃstu samyak prajānāti mātuḥ kukṣiṃ praviśāmyatraiva tiṣṭhāmi ata eva niryāmiti / [128|25-128|26] nāsya viparītau saṃjñādhimokṣau pravarttete / [128|26] atra punarapadiśyate / [128|27] garbhāvakrāntayastisraścakravarttisvayaṃbhuvām / [128|28] cakravarttinaśca svayaṃbhuvośca pratyekabuddhasaṃbuddhayośca / yathākramamityante vakṣyati / [128|28-128|29] tatra prathamā cakravarttinaḥ / [128|29] sa hi praviśatyeva saṃprajānan na tiṣṭhati nāpi niṣkrāmati / [128|30] pratyekabuddhastiṣṭhatyapi / buddho niṣkrāmatyapi / atrāpi bhāvinyā saṃjñayā nirdeśaḥ / [129|01] karmajñānobhayeṣāṃ vā viśadatvād yathākramam // vakk_3.17 // [129|02] viśadakarmaṇāmdārapuṇyakriyāṇāṃ prathamā / [129|02-129|03] viśadajñānānāṃ bāhuśrutyakṛtapravicayānāṃ dvitīyā / [129|03] viśada puṇyakarmajñānānāṃ tṛtīyā / [129|03-129|04] ta eva tvete cakravarttyādaya evaṃbhūtā yujyante yathākramam / [129|04] śeṣāṇāṃ caturthīti siddhaṃ bhavati / [129|05] atredānīṃ bāhyakā ātmavādaṃ parigṛhyottiṣṭhante / [129|05-129|06] yadi sattvo lokāntaraṃ saṃcaratīti pratijñāyate siddha ātmā bhavatīti / [129|06] sa eṣa pratiṣidhyate [129|07] nātmāsti [129|08] kīdṛśa ātmā ya imān nikṣipatyanyāśca skndhān pratisaṃdadhātīti parikalpyate / [129|09] sa tadṛśo nāstyantarvyāpārapuruṣaḥ / [129|09-129|11] evaṃ tūktaṃ bhagavatā "asti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṃśca skandhānnikṣipati anyāṃśca skandhān pratisaṃdadhātyanyatra dharmasaṃketāt / [129|11-129|12] tatrāyaṃ dharmasaṃketo yadutāsmin satīdaṃ bhavatīti vistareṇa pratītyasamutpādaḥ "/ [129|12] kīdṛśastarhyātmā na pratiṣidhyate / [129|13] skandhamātraṃ tu [129|14] yadi tu skandhamātramevātmeti upacaryate tasyāpratiṣedhaḥ / [129|14-129|15] evaṃ tarhi skandhā eva lokāntaraṃ saṃcarantīti prāptaṃ skandhamātraṃ tu nātra saṃcaratīti / [129|16] kleśakarmābhisaṃskṛtam / [129|17] antarābhavasaṃtatyā kukṣimeti pradīpavat // vakk_3.18 // [129|18] kṣaṇikā hi skandhāsteṣāṃ saṃcarituṃ nāsti śaktiḥ / [129|18-129|19] kleśaistu paribhāvitaṃ karmabhiśca kleśamātramantarābhāsaṃjñikayā saṃtatyā mātuḥ kukṣimāyāti / [129|19-129|20] tadyathā pradīpaḥ kṣaṇiko 'pi saṃtatyā deśāntaramiti nāstyeṣa doṣaḥ / [129|20-129|21] tasmātsiddhametadasatyapyātmani kleśakarmābhisaṃskṛṭaḥ skandhānāṃ saṃtāno mātuḥ kukṣimāpadyata iti / [129|21] sa punaḥ [129|22] yathākṣepaṃ kramādvṛddhaḥ santānaḥ kleśakarmabhiḥ / [129|23] paralokaṃ punaryāti [129|24] nahi sarvasya skandhasantānasyākṣepastulyo bhavatyāyupyasya karmaṇo bhedāt / [129|24-129|25] ato yasya yāvānākṣpastasya tāvatī vṛddhiḥ krameṇa bhavati / [129|25] kena krameṇa / [130|01-130|02] "kalalaṃ prathamaṃ dhavati kalalājjāyate 'rbudaḥ / arbudājjāyate peśī peśīto jāyate ghanaḥ // [130|03-130|04] ghanāt praśākhā jāyante keśaromanakhādayaḥ / indriyāṇi ca rūpīṇi vyañjanānyanupūrvaśaḥ // [130|05] ityāryāḥ / [130|05-130|06] etāḥ pañca garbhāvasthāḥ kalalārbudapeśīghanapraśākhāvasthāḥ / [130|06-130|08] tasya khalu kālāntareṇa paripākaprāptasya garbhaśatlasyābhyantarāt mātuḥ kukṣau karmavipākajā vāyavo vānti ye taṃ garbhaśalyaṃ saṃparivarttya mātuḥ kāyāvakṣaradvārābhimukhamavasthāpayanti / [130|08-130|09] sakrūrapurīṣapiṇḍa ivātimātraṃ sthānāt pracyuto duḥkhaṃ saṃparivarttyate / [130|09-130|15] yadi punaḥ kadācinmāturāhāravihārakriyāpacāreṇa ca pūrvakarmāparādhena garbha eva vyāpādaṃ prāpnoti tata enaṃ tajjñāstriyaḥ kumārabhṛtyakā vā sukhoṣṇena sarpistailena supiṣṭena śālmalīkalkenānyena vā hastamabhyajya tīkṣṇaṃ tanukaṃ cātra śastrakamupanivadhya tasminvarcaskūpa ivogradurgandhāndhakārasamalapalvale suvahukrimikulasahasrāvāse nityasrāviṇi satatapratikriye śukraśroṇitalasikāmalasaṃklinnaviklinnakvathitapicchile paramavībhatsadarśane chidratanucarmāvacchādite pūrvakarmavīpākarje mahati kāmanāḍīrvaṇe hastaṃ praveśyā ṅgamaṅgaṃ nikṛtyādhyāharanti / [130|16] sa cāpyaparaparyāyavedanīyena karmaṇā pūrvakeṇa kāmapi gatiṃ nīyate / [130|16-130|20] atha punaḥ svasti prajāyate tata enaṃ mātā putrābhilāṣiṇī tatparikā vā striyaḥ sadyojātakaṃ taruṇavrṇāyamānātmānaṃ śastrakṣārā yamāṇasaṃsparśābhyāṃ pāṇibhyāṃ parigṛhya snāpayanti stanyena sarpipā vāpyāyayanti audārikaṃ cāhāramāhartuṃ krameṇābhyāsayanti / [130|20-130|21] tasya vṛddheranvayādindriyāṇāṃ paripākānpunarapi kleśāḥ samudācaranti karmaṇi copacayaṃ gacchanti / [130|21-130|22] saḥ taiḥ kāyasya bhedādantarābhavasaṃtatyā pūrvavat paralokaṃ punaryāti / [130|23] ityanadibhavacakrakam // vakk_3.19 // [130|24-130|25] etena prakāreṇa kleśakarmahetukaṃ janma taddhetukāni punaḥ kleśakarmāṇi tebhyaḥ punarjanmetyanādibhavacakrakaṃ veditavyam / [130|25-130|26] ādau hi parikalpyamāne tsyāhetukatvameteṣu sajyeta sati cāhetukatve sarvamevedamahetukaṃ prāduḥsyāt / [130|27-130|28] dṛṣṭaṃ cāṅkurādīṣu vījādīnāṃ sāmarthyaṃ deśakālapratiniyamādagnyādīnāṃ ca pākajādiṣviti nāsti nirhetukaḥ prādurbhāvaḥ / [130|28-131|01] nityakāraṇāstitvavādaśca prāgeva paryudastaḥ / [131|01] tasmānnāstyeva saṃsārasyādiḥ / antastu hetukṣayāt yuktaḥ / [131|01-131|02] hetvadhīnatvājjanmano vījakṣayādivaṅkurasyeti / [131|03] ya eṣa skandhasaṃtāno janmatrayāvastha ūpadiṣṭaḥ [131|04] sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ / [131|05-131|06] tatra dvādaśāṅgāni avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhavo jātirjarāmaraṇaṃ ca / [131|06-131|07] trīṇi kāṇḍāni pūrvāparāntamadhyānyatītānāgatapratyutpannāni janmāni / [131|07-131|08] kathameṣu trikāṇḍeṣu dvādaśāṅgāni vyavasthāpyante / [131|09] pūrvāparāntayordve dve madhye 'ṣṭau [131|10] avidyā saṃskārāśca pūrvānte jātirjarāmaraṇaṃ cāparānte / [131|10-131|11] śeṣāṇyaṣṭau madhye / [131|11] kiṃ punaretānyaṣṭāṅgāni sarvasyāṃ jātau bhavanti / netyāha / kasya tarhi / [131|12] paripūriṇaḥ // vakk_3.20 // [131|13-131|14] parīpūro 'syāstīti paripūro ya etāni sarvāṇyevāvasthāntarāṇi spṛśati so 'tra pudgalo 'bhipreto na tu yo 'ntarāla eva mriyate / [131|14] nāpi rūpārupyāvacaraḥ / [131|14-131|15] tathā hi mahānidānaparyāye kāmāvacara eva pudgalo nirdiṣṭaḥ / [131|15-131|16] "vijñānaṃ cedānanda mātuḥ kukṣiṃ nāvakrāmedi"ti vacanāt / [131|16-131|18] yadā tu dvividhaḥ pratītyasamutpāda ucyate paurvāntikaścāparāntikaśceti tadā saptāṅgāni paurvāntiko yāvadvedanāntaḥ pañcāparāntikaḥ / [131|18] saphalahetukayoḥ pūrvāparāntayorgrahaṇāt / [131|19] atha ka ime 'vidyādayaḥ / [131|20] pūrvakleśā daśā 'vidyā [131|21] yā pūrvake janmani kleśāvasthā sehāvidyetyucyate / [131|21-131|22] sāhacaryāttadvaśena teṣāṃ samudācārācca / [131|22] rājāgamanavacane tadanuyātrikā gamanasiddhavat / [131|23] saṃskārāḥ pūrvakarmaṇaḥ / [131|24] daśeti varttate / [131|24-131|25] pūrvajanmanyeva yā puṇyādikarmāvasthā seha saṃskārā ityucyante yasya karmaṇa iha vipākaḥ / [131|26] saṃdhiskandhāstu vijñānaṃ [131|27] mātuḥ kukṣī pratisaṃdhikṣaṇe pañca skandhā vijñānam / [132|01] nāmarūpamataḥ param // vakk_3.21 // [132|02] prāk ṣaḍāyatanotpādāt [132|03-132|04] saṃdhicittāt pareṇa yāvat ṣaḍāyatanaṃ notpadyate sā 'vasthā nāmarūpaṃ tāvat ṣaḍāyatanamityucyate / [132|04-132|05] prakcaturāyatanotpādādini vaktavye ṣaḍāyatanavacanaṃ tadā tadvyavasthāpanāt / [132|06] tatpūrvaṃ trikasaṃgamāt / [132|07-132|08] utpanne ṣaḍāyatane sāvasthā tāvat ṣaḍāyatanamityucyate yāvadindriyaviṣayavijñānatrikasaṃnipātaḥ / [132|09] sparśaḥ prāksukhaduḥkhādikāraṇajñānaśaktitaḥ // vakk_3.22 // [132|10] trayāṇāṃ saṃnipātāt sparśo bhavati / [132|10-132|11] sa yāvadvedanātrayakāraṇaparicchedena samartho bhavati sā 'vasthā sparśa ityucyate / [132|11] paricchedasāmarthye sati [132|12] vittiḥ prāk maithunāt [132|13] vedanāvasthā yāvanmaithunarāgo na samudācarati / [132|14] tṛṣṇā bhogamaithunarāgiṇaḥ / [132|15] kāmaguṇamaithunarāgasamudācārāvasthā tṛṣṇetyucyate yāvanna tadviṣayaparyeṣṭimāpadyate / [132|16] upādānaṃ tu bhogānāṃ prāptaye paridhāvataḥ // vakk_3.23 // [132|17-132|18] yasyāmavasthāyāṃ viṣayaprāptaye paryeṣṭimāpannaḥ sarvato dhāvatyasāvavasthā upādānamityucyate / [132|18] tathā ca paridhāvan [132|19] sa bhaviṣyat bhavaphalaṃ kurute karma tat bhavaḥ / [132|20] sa viṣayāṇāṃ prāptihetoḥ paridhāvan paunarbhavikaṃ karmopacinoti so 'sya bhavaḥ / [132|21] tena hi karmaṇā punaritaḥ pracyutasyāyatyāṃ pratisaṃdhirbhavati / yo 'sau [132|22] pratisaṃdhiḥ punarjātiḥ [132|23] yadeveha vijñānāṅgaṃ tadevāsyānyatra janmani jātiḥ / tat ūrdhvaṃ [132|24] jarāmaraṇamā vidaḥ // vakk_3.24 // [132|25] jāteḥ pareṇa yāvadedanāvasthā jarāmaraṇam / [132|25-132|27] yānyeveha catvāryaṅgāni nāmarūpaṣaḍāyatanasparśavedanāstānyevānyatra jarāmaraṇamityetāni dvādaśāṅgāni / [132|27] sa caiṣa pratītyasamutpādaścaturvidha ucyate / [133|01] kṣaṇikaḥ prakarṣikaḥ sāṃbandhikaḥ āvasthikaśca / kathaṃ kṣaṇikaḥ / [133|01-133|02] ekasmin khalvapi kṣaṇe dvādaśāṅgāni bhavanti / [133|02-133|03] tadyathā lobhavaśena prāṇinaṃ jīvitād vyaparopayet / [133|03] yo mohaḥ sā 'vidyā / yā cetanā te saṃskārāḥ / vastuprativijñaptirvijñānam / [133|04] vijñānasahabhuvaścatvāraḥ skandhā nāmarūpam / [133|04-133|05] nāmarūpe vyavasthāpitāni indriyāṇi ṣaḍāyatanam / [133|05] ṣaḍḍāyatanābhinipātaḥ sparśaḥ / sparśānubhavanaṃ vedanā / [133|05-133|06] yo lobhaḥ sa tṛṣṇā / [133|06] tatsaṃprayuktāni paryavasthānāni upādānam / [133|06-133|07] tatsamutthitaṃ kāyavākkarma bhavaḥ / [133|07-133|08] teṣāṃ dharmāṇāmutsarjanaṃ jātiḥ parīpāko jarā bhaṅgo maraṇamiti / [133|08] punarāhuḥ / [133|08-133|09] kṣaṇikaḥ sāṃbandhikaśca yathā prakaraṇeṣu "pratītyasamutpādaḥ katamaḥ / [133|09] sarve saṃskṛtā dharmā" iti / [133|09-133|10] āvasthiko dvādaśa pañcaskandhikā avasthā nirantarajanmatrayasaṃbaddhāḥ / [133|10] sa eva prākarṣikaḥ / eṣāṃ katamo 'yamabhipreto bhagavataḥ / [133|11] āvasthikaḥ kileṣṭo 'yaṃ [133|12] yadyaṅgamaṅgaṃ pañca skandhāḥ kiṃ kāraṇamavidyādīneva dharmān kīrttayati sma / [133|13] prādhānyattvaṅgakīrtanam / [133|14-133|15] avidyāpradhānāmavasthāmavidyāṃ jagāda saṃskārapradhānāṃ saṃskārānyāvajjarāmaraṇamityadoṣaḥ / [133|15-133|16] kiṃ punaḥ kāraṇaṃ sūtre dvādaśāṅga uktaḥ prakaraṇeṣvanyathā "pratītyasamutpādaḥ katamaḥ / [133|16] sarve saṃskṛtā dharmā" iti / [133|16-133|17] abhiprāyikaḥ sūtre lākṣaṇiko 'bhidharmaḥ / [133|17-133|18] tathāvasthikaḥ kṣaṇikaḥ prākarṣikaḥ sāṃbandhikaḥ sattvākhyo 'sattvākhyaśceti bhedaḥ / [133|18] kimarthaṃ punaḥ sūtre sattvākhya eva / [133|19] pūrvāparāntamadhyeṣu saṃmohavinivṛttaye // vakk_3.25 // [133|20] ata eva ca trikāṇḍaḥ / [133|20-133|21] tatra pūrvāntasaṃmoho yata iyaṃ vicikitsā kiṃ nva hamabhūvamatīte 'dhvani āhosvinnābhūvaṃ ko nvahamabhūvaṃ kathaṃ nvahamabhūvamiti / [133|22] aparāntasaṃmoho yata iyaṃ vicicitsā kiṃ nu bhaviṣyāmyanāgate 'dhvanīti vistaraḥ / [133|23] madhyasaṃmoho yata iyaṃ vicikitsā kimsvididaṃ ke santaḥ ke bhaviṣyāma iti / [133|24-133|26] etasya trividhasya saṃmohasya vyāvarttanārthaṃ sattvākhya eva trikāṇḍaśca pratītyasamutpāda upadiṣṭaḥ sūtre yathākramamavidyā saṃskārāśca jātirjarāmaraṇaṃ ca vijñānaṃ yāvat bhavaśca / [133|26-134|02] tathāhi sūtra evoktaṃ "yataśca bhikṣavo bhikṣuṇā pratītyasamutpādaśca pratītyasamutpannāśca dharmā evaṃ yathābhūtaṃ samyak prajñayā dṛṣṭā bhavanti / [134|02] sa na pūrvāntaṃ pratisarati kiṃ nvahamabhūvamatīte 'dhvanī"ti vistaraḥ / [134|03] tṛṣṇopādānabhavā apyaparāntasaṃmohavyāvartanārthamityapare / [134|03-134|04] tasyaiva hyete hetava iti sa punareṣa dvādaśāṅgaḥ pratītyasamutpādastrisvabhāvo veditavyaḥ / [134|05] kleśakarmavastūni / tatra [134|06] kleśāstrīṇi [134|07] trīṇyaṅgāni kleśasvabhāvānyavidyātṛṣṇepādānāni / [134|08] dvayaṃ karma [134|09] aṅgadvayaṃ karmasvabhāvaṃ saṃskārā bhavaśca / [134|10] sapta vastu [134|11] saptāṅgāni vastusvabhāvāni vijñānanāmarūpaṣaḍāyatanasparśavedanājātijarāmaraṇāni / [134|12] kleśakarmāśrayatvāt / yathā ca vastu saptāṅgāni [134|13] phalaṃ tathā / [134|14] saptaivāṅgāni phābhūtāni / śeṣāṇi pañca hetubhūtāni / [134|14-134|15] karmakleśasvabhāvabhūtatvāt / [134|15] kiṃ punaḥ kāraṇaṃ madhye phalahetū viśālitau / [134|15-134|16] vastunaḥ pañcadhā bhedāt / [134|16] kleśasya dvidhā / anāgate 'dhvani phalaṃ saṃkṣiptaṃ dvidhā bhedāt / [134|17] atīte 'dhvani heturekamukhakleśopadeśāditi / [134|18] phalahetvabhisaṃkṣepo dvayormadhyānumānataḥ // vakk_3.26 // [134|19] madhyenaiva hi pūrvāntāparāntayorapi hetuphalavistaraḥ śakyo 'numānumiti noktaḥ / [134|20] punaraparātmakaṃ hi yatnaṃ mā kāryamiti / [134|20-134|22] yadi khalu dvādaśāṅga eva pratītyasamutpāda evaṃ satyavidyāyā anupadiṣṭahetukatvādādimān saṃsāraḥ prāpnoti jarāmaraṇasya cānupadiṣṭaphalatvādantavān / [134|22-134|23] aṅgāntaraṃ vā punarupasaṃkhyātavyaṃ tasyāpyanyasmāditya navasthāprasaṅgaḥ / [134|23] nopasaṃkhyātavyam / yasmādupadarśito 'tra bhagavatā [134|24-134|25] kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ / vastukleśāśca jāyante bhavāṅganāmayaṃ nayaḥ // vakk_3.27 // [134|26] kleśāt kleśo jāyate tṛṣṇāyā upādānam / kleśāt karma / [134|26-135|01] upādānāt bhavo 'vidyāyāśca saṃskārā / [135|01] karmavastusaṃskārebhyo vijñānaṃ bhavācca jātiḥ / [135|01-135|02] vastuno vastuvijñānānāmarūpaṃ yāvat sparśādvedanā jāteśca jarāmaraṇam / [135|02-135|03] vastunaḥ kleśo vedanāyā stṛṣṇeti / [135|03-135|04] yasmādeṣa nayo vyavasthito bhavāṅgānāṃ tasmādavidyā 'pi kleśasvabhāvā vastunaḥ kleśādveti jñāpitaṃ bhavati / [135|04-135|05] vedanāvaśācca jarāmaraṇavastunaḥ punaḥ kleśo bhāvīti nātra punaḥ kiñcidupasaṃkhyeyam / [135|05-135|06] "evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavatī"ti vacanāt / [135|06] anyathā hi kimasya sāmarthyaṃ syāt / [135|07] ayoniśomanaskārahetukā 'vidyoktā sūtrāntare / avidyāhetukaścāyoniśomanaskāraḥ / [135|08] sa cehāpyupādānāntarbhūtatvādukto bhavatīti apare / [135|08-135|09] kathamayoniśomanaskārasyopādāne 'ntarbhāvaḥ / [135|09] yadi saṃprayogataḥ / tṛṣṇā 'vidyayorapi tasyāntarbhāvaprasaṅgaḥ / [135|10] satyapi cāntarbhāve kathamatredaṃ jñāpitaṃ bhavatyayoniśomanaskārahetukā avidyeti / [135|11-135|12] yadi tarhyantarbhāvenaiva hetuphalabhāvo vijñāyate tṛṣṇā 'vidyayorapi tarhi tatrāntarbhāvā daṅgantaratvaṃ śakyamakarttum / [135|12] anyaḥ punarāha / [135|12-135|13] ayoniśo manaskāro heturavidyāyā uktaḥ sūtrāntare / [135|13] sa cāpi sparśakāle nirdiṣṭaḥ / [135|13-135|14] "cakṣuḥ pratītya rūpāṇi cotpadyate āvilo manaskāro mohaja" iti / [135|14] vedanākāle cāvaśyamavidyayā bhavitavyam / [135|15] "avidyāsaṃsparśajaṃ veditaṃ pratītyotpannā tṛṣṇe"ti sūtrāntarāt / [135|16-135|17] ataḥ sparśakāle bhavannayoniśomanaskāro vedanāsahavarttinyā avidyāyāḥ pratyayabhāvena siddha iti nāstyahetukatvamavidyāyā na cāṅgāntaramupasaṃkhyeyam / [135|17-135|18] nacāpyanavasthāprasaṅgaḥ / [135|18-135|19] tasyāpyayoniśomanaskārasya punarmohajavacanādāvilo manaskāro mohaja iti / [135|19] tattarhyetadantyatroktamiha punarvaktavyam / na vaktavyam / kathamanucyamānaṃ gamyate / [135|20] yuktitaḥ / kayā yuktyā / [135|20-135|21] nahi niravadyā vedanā tṛṣṇāyāḥ pratyayībhavatyarhatāṃ na cāvīparītaḥ sparśaḥ kliṣṭāyā vedanāyāḥ / [135|21-135|22] naca punarniravadyasyārhataḥ sparśo viparīta ityanayā yuktyā / [135|22] atiprasaṅga evaṃ prāpnoti / [135|22-135|23] yauvat yuktyā saṃbhavati tāvadanuktam gamyata iti / [135|23-135|24] tasmānna bhavatyayaṃ parihāraḥ / [135|24] acodyameva tvetad / [135|24-135|25] avidyājarāmaraṇayoḥ pareṇāṅgantarānabhidhānātsaṃsārasyādyantavattvaprasaṅgaḥ / [135|25] nacāparipūrṇo nirdeśa iti / kiṃ kāraṇam / [135|26-135|27] pravṛttisaṃmūḍebhyo vineyebhyaḥ kathaṃ paralokādihaloka ihalokācca punaḥ paralokaḥ saṃbadhyata ityetāvato 'trārthasya vivakṣitatvāt / [135|27] etasya ca pūrvamevottatvāt / [136|01] pūrvāparāntamadhyeṣu saṃmoha vinivṛttaye" / [136|02-136|03] uktaṃ bhagavatā "pratītyasamutpādaṃ vo bhikṣavo deśayiṣyāmi pratītyasamutpannāṃśca dharmānityathaka eṣāṃ viśeṣaḥ / [136|03] śāstratastāvanna kaścit / [136|03-136|04] ubhyaṃ hi sarve saṃskṛtā dharmā iti / [136|04] kathamidānīmanutpannā evānāgatāḥ pratītyasamutpannā ityucyante / [136|04-136|05] kathaṃ tāvadakṛtā evānāgatāḥ saṃskṛtā ucyante / [136|05] ābhisamskārikayā cetanayā cetitatvāt / [136|05-136|06] anāsravāḥ katham / [136|06] te 'pi cetitāḥ kuśalayā cetanayā prāptiṃ prati / nirvāṇe 'pi prasaṅgaḥ / [136|07-136|08] tajjātīyatvāttattatraivātideśo yathā naca tāvadrūpyate rūpaṃ cocyate tajjātīyatvādityadoṣaḥ / [136|08] sūtrābhiprāyastvayamucyate / [136|09] heturatra samutpādaḥ samutpannaṃ phalaṃ matam / [136|10-136|11] hetubhūtamaṅgapratītyasamutpādaḥ samutpadyate 'smāditi dṛtvā phalabhūtamaṅga pratītyasamutpannam / [136|11] evaṃ sarvāṇyaṅgānyubhayayathā sidhyanti / hetuphalabhavāt / [136|11-136|12] na caivaṃ satyavyavasthā bhavantyapekṣābhedāt / [136|12-136|13] yadapakṣaya pratītyasamutpādo na tadevāpekṣya pratītyasamutpannaṃ hetuphalavat pitṛputravacca / [136|13-136|14] sthavirapūrṇāśaḥ kilāha syāt pratīyasamutpādo na pratītyasamutpannā dharmā iti / [136|14] catuṣkoṭikaḥ / [136|15] prathamā koṭiranāgatā dharmāḥ / dvitīyā 'rhataścaramāḥ / [136|15-136|16] tṛtīyā tadanye 'tītapratyupannā dharmāḥ / [136|16] caturthya saṃskṛtā dharmā iti / atra tu sautrāntikā vijñāpayanti / [136|16-136|17] kiṃ khalvetā iṣṭaya ucyante yā yasyeṣṭirāhosvitsūtrārthaḥ / [136|17] sūtrārtha ityāha / [136|17-136|18] yadi sūtrārtho naiṣa sūtrārthaḥ / [136|18] kathaṃ kṛtvā / [136|18-136|19] yattāvaduktamā "vasthika eṣa pratītyasamutpādo dvādaśa pañcaskandhikā avasthā dvādaśaṅgānī" tyetadutsūtram / [136|19] sūtre 'nyathā nirdeśād / [136|20] "avidyā katamā / yattat pūrvānte 'jñānami"ti vistareṇa / [136|20-136|21] yacca nītārthaṃ na tat punarneyaṃ bhavatīti naiṣa sūtrārthaḥ / [136|21] na vai sarvaṃ nirdeśato nītārthaṃ bhavati / [136|21-136|22] yathāpradhānaṃ cāpi nirdeśāḥ kriyante / [136|22-136|23] tadyathā hastipadopame "pṛthivīdhātuḥ katamaḥ" ityadhikṛtyāha "keśā romāṇī"ti / [136|23] santi ca tatrānye 'pi rūpādayaḥ / evamatrāpi yathāpradhānaṃ nirdeśaḥ syāt / [136|24] aupasaṃhāra eṣaḥ / nahi tatra keśādayaḥ pṛthivīdhātunā nirdiśyante / [136|24-136|25] yata eṣāmaparipūrṇo nirdeśaḥ syādapi tu keśādibhireva pṛthivīdhātuḥ tatra nirdeśyate / [136|25-136|26] na ca keśādīnabhyatītyāpyasti pṛthivīdhāturiti saṃpūrṇa evāsya nirdeśaḥ / [136|26-137|01] evamihāpyavidyādīnāṃ paripūrṇa eva nirdeśo na sāvaśeṣaḥ / [137|01-137|02] nanu cābhyatītyāpi keśādīnaśrukheṭa śiṅghāṇakā diṣvasti pṛthivīdhātuḥ / [137|02] so 'pi nirdiṣṭa eveti / [137|02-137|04] yadva "punaranyadapyasmin kāye khakūkhaṭaṃ kharagatamiti vacanāt bhavatu vā tathaivāvidyāvaśeṣo yadi śakyate darśayitum / [137|04] jātyantarasya tvavidyāyāṃ kiṅkṛtaḥ prakṣepaḥ / [137|05-137|06] yadyapi ca tāsvavasthāsu pañca skandhā vidyante yasya tu bhāvābhāvayoryasya bhāvābhāvaniyamaḥ tadevāṅgaṃ vyavasthāpayitum / [137|06-137|07] satyapi ca pañcaskandhake 'rhataḥ saṃskārā na bhavanti pañcaskandhahetukāḥ / [137|07] kiṃ tarhi avidyāhetukā eva / [137|07-137|08] tathā puṇyāpuṇyāneñjyopagaṃ ca vijñānaṃ tṛṣṇā dayaśceti / [137|08] yathānirdeśameva sūtrārthaḥ / [137|09] yadapyuktaṃ "heturatra samutpādaḥ samutpannaṃ phalaṃ yāvaccatuṣkoṭika" iti / [137|10] etadapyutsūtram / sūtre 'nyathā nirdeśāt / "pratītyasamutpādaḥ katamaḥ / [137|10-137|12] yadutāsmin satīdaṃ bhavatīti vistareṇoktvā iti yā 'tra dharmatā dharmasthititā yāvadaviparyastatā ayamucyate pratītyasamutpāda" iti / [137|12] dhrmatā ca nāma dharmajātiḥ dharmāṇāṃ śailiḥ / [137|13] ato yeyaṃ dharmatā ya eṣa niyamaḥ / avidyāyāmevasatyāṃ saṃskārā bhavanti nonyathā / [137|14] eṣa pratītyasamutpādo na hetureva / [137|14-137|15] yadapi catuṣkoṭikamuktaṃ tatra yadyanāgatāḥ dharmā na pratītyasamutpannāḥ sūtraṃ virudhyate / [137|15-137|16] pratītyasamutpannā dharmāḥ katame / [137|16] avidyā yāvajjātiḥ jarāmaraṇam /" [137|16-137|17] tayo ranāgatādhvavyavasthānaṃ naiṣṭavyamiti trikāṇḍavyavasthā bhidyate / [137|17] asaṃskṛtaḥ pratītyasamutpāda iti nikāyāntarīyāḥ / [137|18] "utpādādvā tathāgatānāmanutpādādvā sthitaiveyaṃ dharmate"ti vacanāt / [137|18-137|19] tadetadabhiprāyavaśādevaṃ ca na caivam / [137|19] kathaṃ tāvadevaṃ kathaṃ vā naivam / [137|19-137|21] yadyayamabhiprāya utpādadvā tathāgatānāmanutpādādvā nityamavidyādīn pratītya saṃskārādīnāmanutpādo na kadācidapratītyānyadvā pratītyāto nitya iti evametaditi pratigrāhyam / [137|21-137|22] athāyamabhiprāyaḥ pratītyasamutpādo nāma kiñcit bhāvāntaraṃ nityamastīti / [137|22-137|23] naitadevamiti pratiṣeddhavyam / [137|23] kiṃ kāraṇam / utpādasya saṃskṛtalakṣaṇatvāt / [137|23-137|24] na ca nityaṃ bhāvāntaramanityasya lakṣaṇaṃ yujyate / [137|24-137|25] utpādaśca nāmotpatturbhavatīti ko 'syāvidyādibhirabhisambandho yatasteṣāṃ pratītyasamutpāda ityucyeta / [137|25-137|26] padārthaścāsamartho bhavatīti nityaśa nāma pratītyasamutpādaśceti / [138|01] atha pratītyasamutpāda iti kaḥ padārthaḥ / [138|01-138|02] pratiḥ prāptyartha eti gatyarthaḥ / [138|02] upasargavaśena dhātvarthapariṇāmāt prāpyeti yo 'rthaḥ so'rthaḥ pratītyeti / [138|03] padiḥ sattārthaṃ samutpūrvaḥ prādurbhāvārthaḥ / [138|03-138|04] tena prātyayaṃ prāpya samudbhavaḥ pratītyasamutpādaḥ / [138|04] na yukta eṣa padārthaḥ / kiṃ kāraṇam / [138|04-138|05] ekasya hi kartturdvayoḥ kriyayoḥ pūrvakālāyāṃ kriyāyāṃ ktvāvidhirbhavati / [138|05] tadyathā snātvā bhuṅkta iti / [138|05-138|06] nacāsau pūrvamutpādāt kaścidasti yaḥ pūrvaṃ pratītyottarakālamutpadyate / [138|06-138|07] nacāpyakartu kāsti kriyeti / [138|07] āha cātra [138|08-138|09] "pratyeti pūrvamutpādādyadyasattvānna yujyate / saha cet ktvā na siddho 'tra pūrvakālavidhānata" iti // [138|10] naiṣa doṣaḥ / idaṃ tāvadyaṃ praṣṭavyaḥ śābdikaḥ / [138|10-138|11] kimavastho dharmaḥ utpadyate varttamāna utāho 'nāgate iti / [138|11] kiṃ cātaḥ / yadi varttamāna utpadyate / [138|11-138|12] kathaṃ varttamāno yadi notpannaḥ / [138|12] utpannasya vā punarutpattāvanavasthāprasaṅgaḥ / [138|12-138|13] athānāgata utpadyate kathamasataḥ kartṛtvaṃ siddhatyakartṛkā vā kriyeti / [138|13-138|14] ato yadavastha utpadyate tadavastha eva pratyeti / [138|14] kimavasthaścotpadyate / utpādābhimukho 'nāgataḥ / [138|14-138|15] tadavastha eva pratyayaṃ pratyetītyucyate / [138|15-138|16] aniṣpannaṃ cedaṃ yaduta śābdikīyaṃ kartṛkriyāvyavasthānaṃ bhavatītyeṣa karttā bhūtirityeṣā kriyā / [138|16-138|17] na cātra bhaviturarthāt bhūtimanyāṃ kriyāṃ paśyāmaḥ / [138|17] tasmādacchalaṃ vyavahāreṣu / eṣa tu vākyārthaḥ / [138|17-138|18] asmin satyasya bhāvaḥ asyotpādādidamutpadyata iti yo 'rthaḥ so 'rthaḥ pratītyasamutpāda iti / [138|19] āha cātra [138|20-138|23] "asannutpadyate yadvat pratyetyapi tathā 'tha san / utpanna utpadyata ityaniṣṭhā 'san purā 'pi vā // sahakāle 'pi ca ktvā 'sti dīpaṃ prāpya tamo gatam / āsyaṃ vyādāya śete ca paścāccetkiṃ na saṃvṛte //" [138|24] anye punarasya codyasya parihārārthamanyathā parikalpayanti / [138|24-138|25] pratirvīpsārthaḥ / [138|25] itau sādhava ityā anavasthāyinaḥ / utpūrvaḥ padiḥ prādurbhāvārthaḥ / [138|26-138|27] tāṃ tāṃ kāraṇa sāmagrīṃ prati ityānāṃ samavāyenotpādaḥ pratītyasamutpāda iti / [138|27] eṣā tu kalpanā 'traiva kalpyate / [138|27-138|28] iha kathaṃ bhaviṣyati "cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānamiti"ti / [138|28-139|01] kimarthaṃ punarbhagavān paryāyadvayamāha "asmin satīdaṃ bhavati asyotpādādidamutpadyate" iti / [139|01-139|02] avadhāraṇārtham / [139|02-139|03] yathā 'nyatrāha "avidyāyāṃ satyāṃ saṃskārā bhavanti nānyatrāvidyāyāḥ saṃskārā" iti / [139|03] aṅgaparaṃparāṃ vā darśayitum / [139|03-139|04] asminnaṅge satīdaṃ bhavati asya punaraṅgasyotpādādidamutpadyata iti / [139|04] janmaparaṃparāṃ vā / [139|04-139|05] pūrvānte sati madhyānto bhavati madhyāntasyotpādādaparānta utpadyata iti / [139|05-139|06] sākṣāt pāraṃparyeṇa pratyayabhāvaṃ darśayati / [139|06] kadāciddhi samanantaramavidyāyāḥ saṃskārā bhavanti kadācit pāraṃparyeṇeti / [139|07] ahetunityahetuvādapratiṣedhārthamityapare / [139|07-139|08] nāsati heto bhāvo bhavati na cānutpattimato nityāt prakṛtipuruṣādikātkiñcidutpadyata iti / [139|08-139|09] asyāṃ tu kalpanāyāṃ pūrvapadasya grahaṇamanarthakaṃ prāpnoti / [139|09] asyotpādādimutpadyata ityanenaivobhayavādapratiṣedhasiddheḥ / [139|10-139|11] santi tarhi kecidya ātmani satyāśrayabhūte saṃskārādīnāṃ bhāvaṃ parikalpayanti avidyādīnāṃ cotpādāttadutpattim / [139|11-139|12] atastām kalpanāṃ paryudāsayitumidaṃ nirdhārayāṃvabhūva yasyaivotpādādyadutpadyate tasminneva sati tat bhavati nānyasmin / [139|12-139|13] yadutā "vidyāpratyayāḥ saṃskārāḥ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati"ti / [139|14] aprahīṇotpattijñāpanārthamityācāryāḥ / avidyāyāmaprahīṇāyāṃ saṃskārā na prahīyante / [139|15] tasyā evotpādādutpadyanta iti vistaraḥ / [139|15-139|16] sthityutpattisaṃdarśanārthamityapare / [139|16] yāvat kāraṇasrotastāvat kāryasroto bhavati / [139|16-139|17] kāraṇasyaivacotpādāt kāryamutpadyata iti / [139|17-139|18] utpāde tvadhikṛte kaḥ prasaṅgaḥ sthitivacanasya bhinnakramaṃ ca bhagavān kimarthamācakṣita prāk sthitiṃ paścādutpoādam / [139|18-139|19] punarāha "asmin satīdaṃ bhavatī"ti "kārye sati kāraṇasya vināśo bhavatī"ti / [139|19-139|20] syānmata mahetukaṃ tarhi kāryamutpadyata ityata āha nāhetukam / [139|20-139|21] yasmādasyotpādādidamutpadyata iti / [139|21] eṣa cetsūtrārtho 'bhaviṣyadasmin satīdaṃ na bhavatītyevācakṣata / [139|21-139|22] pūrvaṃ ca tāvat kāryasyotpādāne vācakṣata paścādasmin satīdaṃ na bhavatīti / [139|22-139|23] evaṃ hi sādhuḥ kramo bhavati / [139|23-139|24] itarathā tu pratītyasamutpādaḥ katama ityāderarthe kaḥ prakramo vināśavacanasya / [139|24] tasmānnaiṣa sūtrārthaḥ / [139|24-139|25] kathaṃ puna "rvidyāpratyayāḥ saṃskārā yāvat jātipratyayaṃ jarāmaraṇāmi"ti / [139|25] ābhisaṃbandhamātraṃ darśayiṣyāmaḥ / [139|25-140|02] bālo hi pratītyasamutpannaṃ saṃskāramātramidamityaprajānan ātmadṛṣṭyasmimānābhiniviṣṭa ātmanaḥ sukhārthamaduḥkhārthaṃ vā kāyādibhistrividhaṃ karmārabhate āyati sukhārthaṃ puṇyaṃ sukhāduḥkhāsukhārthamānaijjamaihikasukhārthamapuṇyaṃ tasyāvidyāpratyayāḥ saṃskārāḥ karmākṣepavaśācca vijñānasaṃatatistāṃ tāṃ gatiṃ gacchati / [140|02-140|03] jvālāgamanayogenāntarābhavasaṃbandhāt / [140|03] tadanyasaṃskārāpratyayaṃ vijñānam / [140|03-140|04] evaṃ ca kṛtvā tadupapannaṃ bhavati vijñānāṅganirdeśe "vijñānaṃ katamat / [140|04] ṣaḍvijñānakāyā" iti / [140|05-140|06] vijñānapūrvakaṃ punastasyāṃ tasyāṃ gatau nāmarūpaṃ jāyate pañcaskandhakaṃ kṛtsnajanmānugatam / [140|06] vibhaṅge mahānidānaparyāye caivaṃ nirdeśāt / [140|06-140|07] "tathā nāmarūpaparipākātkrameṇa ṣaḍāyatanam / [140|07] tato viṣayasaṃprāptau satyāṃ vijñānasaṃbhava" iti / [140|07-140|08] trayāṇāṃ saṃnipātaḥ sparśaḥ sukhādivedanīyaḥ / [140|08] tatastrividhā vedanā / tatstṛṣṇā / [140|08-140|09] duḥkhotpīḍitasya sukhāyāṃ vedanāyāṃ kāmatṛṣṇā / [140|09] sukhāyāmaduḥkhāsukhāyāṃ ca rūpatṛṣṇā / [140|09-140|10] aduḥkhāsukhāyāmārupyatṛṣṇā / [140|10] tata iṣṭavedanātṛṣṇāyāḥ kāmādīnāmutpādanam / [140|10-140|11] tatra kāmāḥ pañca kāmaguṇāḥ / [140|11] dṛṣṭayo dvāṣaṣṭiryathā brahmajālasūtre / śīlaṃ dauḥśīlyaviratiḥ / [140|12] vrataṃ kukkuragovratādīni / yathā ca nirgranthādīnāṃ nagno ghavatyacelaka iti vistaraḥ / [140|13-140|14] brāhmaṇapāśupataparibrājakādīnāṃ ca daṇḍājinabhasmajaṭātridaṇḍamauṇḍyādisamādānam / [140|14] ātmavādaḥ punarātmabhāvaḥ / [140|14-140|15] ātmeti vādo 'sminnityātmavādaḥ / [140|15] ātmadṛṣṭyasmimānāvityapare / kathamanayorātmavādatvam / [140|15-140|16] "ābhyāmātme"ti vacanāt / [140|16] ātmano hyasattvādātmavādopādānamityucyate / [140|16-140|17] prajñaptimātrakasyopādānāt / [140|17-140|18] yathokta "mātmā ātmeti bhikṣavo bālo 'śrutavān pṛthagjanaḥ prajñaptimanupatito natvatrātmā vā ātmīyaṃ vā" iti / [140|18-140|19] teṣāmupādānaṃ teṣu yaśchandarāgaḥ / [140|19] evaṃ hi bhagavatā sarvatrākhyātam "upādānaṃ katamat / [140|19-140|20] yo 'tracchandarāgaṃ" iti / [140|20] upādānapratyayaṃ punaḥ paunarbhavikaṃ karmopacīyate / tadbhavaḥ / [140|20-140|21] "yadapyānanda karmāyatyāṃ punarbhāvābhinivartamkamidamatra bhavasye"ti sūtrāt / [140|21-140|22] bhavapratyayaṃ punarvijñānāvakrāntiyogena / [140|22] anāgataṃ janma jātiḥ pañcaskandhikā / [140|22-140|23] jātau satyāṃ jarāmaraṇaṃ yathā niriṣṭaṃ sūtre / [140|23] "evamasya kevalasya mahato duḥkhaskandhasya samudayo ghavatī"ti / [140|24] kevalasyetyātmīyarahitasya / mahato duḥkhaskandhasyetyanādyanantasya duḥkhasamūhasya / [140|25] samudayo bhavatīti pradurbhāvaḥ / sa eva tu vaibhāṣikanyāyo yaḥ pūrvamuktaḥ / [140|26] athāvidyeti ko 'rthaḥ / yā na vidyā / cakṣurādiṣvapi prasaṅgaḥ / [140|26-140|27] vidyāyā abhāvastarhi / [140|27] evaṃ sati na kiñcit syāt / [140|27-140|28] na caitat yuktam / [140|28] tasmāt [141|01] vidyāvipakṣo dharmo 'nyo 'vidyā 'mitrānṛtādivat // vakk_3.28 // [141|02-141|03] yathā mitraviparyayeṇa tadvipakṣabhūtaḥ kaścidamitro bhavati na tu yaḥ kaścidanyo mitrānnāpi mitrābhāvaḥ / [141|03] ṛtaṃ cocyate satyam / [141|03-141|04] tadvipakṣabhūtaṃ vākyamanṛtaṃ bhavati / [141|04] adharmānarthākāryādayaśca dharmādipratidvandvabhūtāḥ / [141|04-141|05] evamavidyā 'pi vidyāyāḥ pratidvandvabhūtadharmāntaramiti draṣṭavyam / [141|05] kuta etat / pratyayabhāvenopadeśāt / api ca [141|06] saṃyojanādivacanāt [141|07] saṃyojanaṃ bandhanamanuśaya ogho yogaścāvidyocyate sūtreṣu / [141|07-141|08] na cābhāvamātraṃ tathā bhavitumarhati / [141|08] na cāpi cakṣurādayaḥ / tasmāddharmāntaramevāvidyā / [141|08-141|09] yathā tarhi kubhāryā abhāryetyucyate kuputraścāputraḥ / [141|09] evamavidyā 'pyastu / [141|10] kuprajñā cenna darśanāt / [141|11] kutsitā hi prajña kliṣṭā / sā ca dṛṣṭisvabhāvā iti nāvidyā yujyate / [141|11-141|12] yā tarhi na dṛṣṭiḥ sā bhaviṣyati / [141|12] sā 'pi bhavituṃ nārhati / kiṃ kāraṇam / [141|13] dṛṣṭestatsaṃprayuktatvāt [141|14] avidyā cet prajñā 'bhaviṣyanna dṛṣṭistayā yujyate saṃprāyokṣyata / [141|14-141|15] dvayoḥ prajñādravyayorasaṃprayogāt / [141|15] itaśca [141|16] prajñopakleśadeśanāt // vakk_3.29 // [141|17] "rāgopakliṣṭaṃ cittaṃ nāvamucyate avidyopakliṣṭā prajñā na viśudhyatī"tyuktam sūtre / [141|18] na ca saiva prajñā tasyāḥ prajñāyā upakleśo yukta iti / [141|18-141|19] yathā cittasyānyo bhinnajātīya upakleśo rāga evaṃ prajñāyā avidyā / [141|19] kiṃ punarevaṃ neṣyate / [141|20] kliṣṭayā prajñayā kuśalā prajñā vyavkīryamāṇā na viśudhyati / [141|20-141|21] ato 'sau tasyā upakleśa iti / [141|21] yadvāpi rāgopakliṣṭaṃ cittaṃ na vimucyate / [141|21-141|22] kiṃ tadavaśyaṃ rāgaparyavasthitaṃ bhavati / [141|22] uapahataṃ tu tattathā rāgeṇa bhavati yanna vimucyate / [141|22-141|23] tāṃ punrbhāvanāṃ vyāvartayato vimucyate / [141|23-141|24] evamavidyopakliṣṭā prajñā na viśudhyatītyavidyopahatāṃ pariklpayāmaḥ / [141|24] ko hi parikalpayan vāryate / jātyantarameva tvavidyāṃ varṇayanti / [141|25] yo 'pi manyate "sarvakleśā avidye"ti tasyāpyata eva vyudāsaḥ / [141|25-142|01] sarvakleśasvabhāvā 'pi satī saṃyojanādiṣu pṛthagnocyeta dṛṣṭyā ca na saṃprayujyeta / [142|01-142|02] anyena vā kleśena dṛṣṭyādīnāṃ paraṃparāsaṃprayogāt cittamapi cāvidyopakleṣṭamevoktaṃ bhavet / [142|02-142|03] atha mataṃ viśeṣaṇārthaṃ tathoktamiti / [142|03] prajñāyāmapyavidyāviśeṣaṇaṃ karttavyaṃ bhavet / [142|03-142|04] bhavatvavidyā dharmāntaraṃ kastu tasyāḥ svabhāvaḥ / [142|04] satyavanna karmaphalānāmasaṃprakhyānam / [142|04-142|05] etaccaiva na jñāyate kimidamasaṃprakhyānaṃ nāmeti / [142|05-142|06] yadi yanna saṃprakhyānaṃ saṃprakhyānābhāve 'pi tathaiva doṣo yathā avidyāyām / [142|06-142|07] atha saṃprakhyānavipakṣabhūtaṃ dharmāntaram / [142|07] tadidaṃ tathaiva na jñāyate kiṃ taditi / [142|07-142|08] evañjātīyako 'pi dharmāṇāṃ nirdeśo bhavati / [142|08] tadyathā "cakṣuḥ katamat / yo rūpaprasādaścakṣurvijñānasyāśraya" iti / [142|09] asmīti sattvamayatā 'vidyete bhadantadharmatrātaḥ / kā punarasmimānādanyā mayatā / [142|10-142|12] yā 'sau sūtra uktā "so 'hamevaṃ jñātvā evaṃ dṛṣṭvā sarvāsāṃ tṛṣṇānāṃ sarvāsāṃ dṛṣṭīnāṃ sarvāsāṃ mayatānāṃ sarveṣāmahaṅkāramamakārāsmimānābhiniveśānuśayānāṃ prahāṇāt parijñānānniśchāyo nivṛta" iti / [142|12] astyeṣā mayatā / sā tviyamavidyeti kuta etat / [142|13] yata eṣā nānyaḥ kleśaḥ śakyate vaktum / nanu cānyo māna eva syāt / [142|13-142|14] atra punarvicāryamāṇe bahu vaktavyaṃ jāyate / [142|14] tasmāttiṣṭhatvetat / [142|15] atha nāmarūpamiti ko 'rthaḥ / rūpaṃ vistareṇa yathoktam / [142|16] nāma tvarūpiṇaḥ skandhāḥ [142|17] kiṃ kāraṇam / nāmendriyārthavaśenārtheṣu namatīti nāma / katamasya nāmno vaśena / [142|18] yadidaṃ loke pratītaṃ teṣāṃ teṣāmarthānāṃ pratyāyakaṃ gauraśvo rūpaṃ rasa ityevamādi / [142|19] etasya punaḥ kena nāmatvam / teṣu teṣv artheṣu tasya nāmno namanāt / [142|19-142|20] iha nikṣipte kāya upapattyantare namanānnāmarupiṇaḥ skandhā ityapare // [142|21] ṣaḍāyatanamuktam / [142|22] sparśo vaktavyaḥ / [142|23] ṣparśāḥ ṣaṭ [142|24] cakṣuḥsaṃsparśo yāvanmanaḥsaṃsparśa iti / te punaḥ [143|01] saṃnipātajāḥ / [143|02] trayāṇāṃ saṃnipātājjātā indriyārthavijñānānām / [143|02-143|03] yuktaṃ tāvat pañcānāmindriyāṇāmarthavijñānābhyāṃ saṃnipātaḥ / [143|03] sahajatvāt / [143|03-143|04] manaindriyasya punarniruddhasyānāgatavarttamānābhyāṃ dharmamanovijñānābhyāṃ kathaṃ saṃnipātaḥ / [143|04-143|05] ayameva teṣāṃ saṃnipāto yaḥ kāryakāraṇabhāvaḥ / [143|05] ekakāryārtho vā saṃnipātārthaḥ / [143|05-143|06] sarve ca te trayo 'pi sparśotpattau praguṇā bhavantīti / [143|06] atra punarācāryāṇāṃ bhedaṃ gatā buddhayaḥ / [143|06-143|08] keciddhi sakṛnnipātameva sparśa vyācakṣate sūtraṃ cātra jñāpakamānayanti "iti ya eṣāṃ trayāṇāṃ dharmāṇāṃ saṃgatiḥ saṃnipātaḥ samavāyaḥ sa sparśaḥ" iti / [143|08-143|09] kecitpunaścittasaṃprayuktaṃ dharmāntarameva sparśa vyācakṣate sūtraṃ cātra jñāpakamānayanti "ṣaṭṣaṭko dharmaparyāyaḥ katamaḥ / [143|10] ṣaḍādhyātmikānyāyatanāni / ṣaṭ bāhyānyāyatanāni / ṣaṭ vijñānakāyāḥ / [143|10-143|11] ṣaṭ sparśakāyāḥ / [143|11] ṣaṭ vedanākāyāḥ / ṣaṭ tṛṣṇākāyā" iti / [143|11-143|12] atra hīndriyārthavijñānebhyaḥ sparśakāyāḥ pṛthag deśitāḥ / [143|12-143|13] tatra ye saṃnipātameva sparśamāhusta evaṃ kparihāramāhuḥ / [143|13] na vai pṛthignirdeśāt pṛthagbhāvo bhavati / [143|13-143|14] mā bhūddharmāyatanādvedanātṛṣṇayoḥ pṛthagbhāva iti / [143|14-143|15] naiṣa doṣastadvyatiriktasyāpi dharmāyatanasya bhāvāt // [143|15-143|16] na caivaṃ sparśabhūtāttrayādanyattrayamasti yasya śeṣasyātra grahaṇaṃ syāt / [143|16-143|17] yadyapi hīndriyārthau syātāmavijñānakau na tu punrvijñānamanindriyārthakam / [143|17] tasmāttriṣu nirdiṣṭeṣu punaḥ sparśasya grahaṇamanarthakaṃ prāpnoti / [143|18-143|19] na khalu sarve cakṣurūpe sarvasya cakṣurvijñānasya kāraṇaṃ nāpi sarvaṃ cakṣurvijñānaṃ sarvayoścakṣurūpayoḥ kāryam / [143|19-143|20] ato yeṣāṃ kāryakāraṇābhāvaste sparśabhāve vyavasthāpitā ityeke / [143|20-143|21] ye punaḥ saṃnipātādanyaṃ sparśamāhusta etatsūtra kathaṃ pariharanti "iti ya eṣāṃ trayāṇāṃ saṃgatiḥ saṃnipātaḥ samavāyaḥ sa sparśa" iti / [143|21] na vā evaṃ paṭhanti / [143|21-143|22] kiṃ tarhi / [143|22-143|23] saṃgateḥ saṃnipātāt samavāyāditi paṭhanti kāraṇe va kāryopacāro 'yamiti bruvanti / [143|23] ativahuvistaraprasāriṇī tveṣā kathetyalaṃ prasaṅgena / [143|23-143|24] anyameva sparśaṃ varṇayantyābhidhārmikāḥ / [143|24] teṣāṃ pnnāṃ ṣaṇṇāṃ sparśānāṃ [143|25] pañcapratighasaṃsparśaḥ ṣaṣṭho 'dhivacanāhvaya // vakk_3.30 // [143|26] cakṣuḥśrotraghrāṇajihvākāyasaṃsparśāḥ pañca pratigha saṃsparśa ityucyate / [143|26-144|01] sapratighendriyāśrayatvāt / [144|01] manaḥ saṃsparśaḥ ṣaṣṭhaḥ so 'dhivacanasparśa ityucyate / [144|01-144|02] kiṃ kāraṇaṃ adhivacanamucyate nāma / [144|02] tatkilāsyādhikamālambanamato 'dhivacanasaṃsparśa iti / [144|02-144|04] yathoktaṃ "cakṣurvijñānena nīlaṃ vijānāti no tu nīlaṃ manovijñānena nīlaṃ vijānāti nīlamiti ca vijānātī"ti / [144|04] eka āśrayiaprabhāito dvitīya ālambanaprabhāvitaḥ / [144|05] apare punarāhuḥ / vacanamadhikṛtyārtheṣu manovijñānasya pravṛtti rna pañcānām / [144|06] atastadevādhivacanam / [144|06-144|07] tena saṃprayuktaḥ sparśo 'dhivacanasaṃsparśa ityeka āśrayaprabhāvito dvitīyaḥ saṃprayogaprabhāvitaḥ / [144|07] punasta eva ṣaṭ sparśāstrayo bhavanti / [144|08] vidyāvidyetarasparśāḥ [144|09] vidyāsaṃsparśo 'vidyāsaṃsparśaḥ / tābhyāṃ cānyo naivavidyānāvidyāsaṃsparśa iti / [144|09-144|10] ete punaryathākramaṃ veditavyāḥ / [144|11] amalakliṣṭaśeṣitāḥ / [144|12-144|13] anāsravaḥ sparśo vidyāsaṃsparśaḥ kliṣṭo 'vidyāsaṃsparśo vidyā 'vidyābhyāṃ saṃprayuktatvāt / [144|13] śeṣo naivavidyānāvidyāsaṃsparśa ubhābhyāmasaṃprayogāt / kaḥ puna śeṣaḥ / [144|14] kuśalasāsravo 'nivṛtāvyākṛtaśca / [144|14-144|15] punaravidyāsaṃsparśasyābhīkṣṇasamudācāriṇa ekadeśasya grahaṇāt dvau soparśau bhavataḥ / [144|16] vyāpādānunayasparśau [144|17] vyāpādānunayābhyāṃ saṃprayogāt / punaḥ sarvasaṃgraheṇa [144|18] sukhavedyādayastrayaḥ // vakk_3.31 // [144|19] sukhavedanīyaḥ sparśo duḥkhavedanīyo 'duḥkhāsukhavedanīyaśca / sukhavedanādihitatvāt / [144|20] athavā vedyate tadvedayituṃ vā śakyamiti vedanīyam / kiṃ tat / veditam / [144|20-144|21] sukhaṃ vedanīyamasminniti sukhavedanīyaḥ sparśo yatra sukhaṃ veditamasti [144|21-144|22] evaṃ duḥkhāduḥkhāsukhavedanīyāvapi yojyau / [144|22] ta ete ṣoḍaśa sparśā bhavanti / uktaḥ sparśaḥ // [144|23] vedanā vaktavyā / tatra yaḥ pūrvaṃ ṣaḍvidhaḥ sparśa uktaḥ [144|24] tajjāḥ ṣaḍvedanāḥ [144|25] cakṣuḥsaṃsparśajā vedanā śrotraghrāṇajihvākāyamanaḥsaṃsparśajā vedanāḥ / tāsāṃ punaḥ [145|01] pañca kāyikī caitasī parā / [145|02] cakṣuḥśrotraghrāṇajihvākāyasaṃsparśajāḥ pañccavedanāḥ kāyikī vedanetyucyate / [145|02-145|03] rūpīndriyāśritatvāt / [145|03] manaḥsaṃsparśajā punarvedanā caitasikītyucyate / cittamātrāśritatvāt / [145|03-145|04] atha kiṃ sparśāduttarakālaṃ vedanā bhavatyāhosvit samānakālam / [145|04-145|05] samānakālamiti vaibhāṣikāḥ / [145|05] anyonyaṃ sahabhūhetutvāt / [145|05-145|06] kathaṃ sahotpannayorjanyajanakabhāvaḥ sidhyati / [145|06] kathaṃ ca na sidhyati / asāmarthyāt / [145|06-145|07] jāte dharme dharmasyanāsti sāmarthayaṃ pratijñā 'viśiṣṭam / [145|07-145|08] yadeva hīdaṃ sahotpannayorjanyajanakabhāvo nāstīti tadevedaṃ jāte dharme dharmasya nāstīti / [145|08] anyonyajanakaprasaṅgattarhi / iṣṭatvādadoṣaḥ / [145|09] iṣṭameva hi sahabhūhetoranyonyaphalatvam / [145|09-145|10] iṣṭamidaṃ sūtre tvaniṣṭaṃ sparśavedanayoranyonyaphalatvam / [145|10-145|11] "cakṣuḥsaṃsparśa pratītya utpadyate cakṣuḥsaṃsparśajā vedanā na tu cakṣuḥpaṃsparśajāṃ vedanāṃ pratītyotpadyate cakṣuḥsaṃsparśa" iti vacanāt / [145|11-145|12] janakadharmātikramāvcāyuktam / [145|12-145|13] yo hi dharmo yasya dharmasya janakaḥ prasiddhaḥ sa tasmāt bhinnakālaḥ prasiddhaḥ / [145|13-153|14] tadyathā pūrvaṃ vījaṃ paścādaṅkuraḥ pūrvaṃ kṣīraṃ paścāddadhi pūrvamabhighātaḥ paścācchandaḥ pūrvaṃ manaḥ paścāt manovijñānamityevamādi / [145|14-145|15] anyathā paraṃparāpekṣatvāt kāryakāraṇayoḥ sarvaṃ vā yugapadutpadyate na vā kadācit paścādviśeṣābhāvāt / [145|15-145|16] nahi na siddhaḥ kāryakāraṇayoḥ pūrvāparābhāvaḥ / [145|16] sahabhāvo 'pi tu siddhaḥ / [145|16-145|18] tadyathā cakṣurvajñānādīnāṃ cakṣurūpādibhirbhūtabhautikānāṃ ca tatrāpi pūrvamindriyārthau paścādvijñānam / [145|18-145|19] pūrvakācca bhūtabhautikasamudāyāduttara utpadyata itīṣyamāṇe kaḥ pratiṣedhaḥ // [145|19] yathā tarhi cchāyāṅkurayorevaṃ sparśavedanayo riti vaibhāṣikāḥ / [145|20] sparśāduttarakālaṃ vedanetyapare / indriyārthau hi pūrvānto vijñānam / [145|20-145|21] so 'sau trayāṇāṃ saṃnipātaḥ sparśaḥ sparśapratyayātpaścādvedanā tṛtīyakṣaṇa iti / [145|21-145|22] evaṃ tarhi na sarvantravajñāne vedanā prāpnoti na ca sarvaṃ vijñānaṃ sparśaḥ / [145|22] naiṣa doṣaḥ / [145|22-145|23] pūrvasparśahetukā hyuttaratra sparśe vedanā sarve ca sparśāḥ sarvavedanakāḥ sarvaṃ ca vijñānaṃ sparśa iti / [145|24] idamayuktaṃ varttate / kimatrāyuktam / [145|24-145|25] yaduta bhinnālambanayorapi sparśayoḥ pūrvasparśaitukottarasya vedaneti / [145|25-145|26] kathaṃ nāmānyajātīyālambanasparśasaṃbhūtā vedanā 'nyālambanā bhaviṣyati yena vā cittena saṃprayuktā tato bhinnālambaneti / [145|26-146|01] astu tarhi tasminkāle sparśabhūtaṃ vijñānamavedanakam / [146|01-146|02] tasmācca yat pūrvaṃ vijñānaṃ savedanakaṃ tanna sparśaḥ / [146|02] pratyayavaidhuryādityevaṃ sati ko doṣaḥ / mahābhūmikaniyamo bhidyate / [146|03] "sarvatra citte daśamahābhūmikā" iti / kva caiṣa niyamaḥ siddhaḥ / śāstre / [146|03-146|04] sūtrapramāṇakā vayaṃ na śāstrapramāṇakāḥ / [146|04-146|05] uktaṃ hi bhagavatā "sūtrāntapratiśaraṇairbhavitavyami" ti / [146|05-146|06] na vā eṣa mahābhūmikārthaḥ sarvatra citte daśa mahābhūmikāḥ saṃbhavantīti / [146|06] kastarhi mahābhūmikārthaḥ / tisro bhūmayaḥ / [146|06-146|07] savitarkā savicārā bhumiḥ avitarkā vicāramātrā avitarkā vicārā bhūmiḥ punaśtisra kusalā bhūmiḥ akuśalā 'vyākṛtā bhumiḥ / [146|07-146|08] punastisraḥ / [146|08] śaikṣī bhūmiraśaikṣī naivaśaikṣī bhumiḥ / [146|08-146|09] tadya etasyāṃ sarvasyāṃ bhūmau bhavanti te mahābhūmikāḥ / [146|09-146|10] ye kukśalāyāmeva te kukśalamahābhūmikāḥ / [146|10] ye kliṣṭāyāmeva te kleśamahābhūmikāḥ / [146|10-146|11] te punaryathāsaṃbhavaṃ paryāyeṇanatu sarve yugapadityapare / [146|11] akuśalamahābhūmikāstu pāṭhaprasaṅge nāsañjitāḥ / [146|11-146|12] idānīṃ pūrvaṃ na paṭhyante sma / [146|12-146|14] yadi tarhi sparśāduttarakālalṃ vedanā sūtraṃ parihāryaṃ "cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sahajātā vedanā saṃjñā cetane"ti / [146|14-146|15] sahajātā ityucyate na sparśasahajātā iti kimatra parihāryam / [146|15-146|16] samanantare 'pi cāyaṃ sahaśabdo dṛṣṭastadyathā "maitrīsahagataṃ smṛtisaṃvodhyaṅgaṃ bhāvayatī" tyajñāpakametat / [146|16-146|18] yattarhi sūtra uktaṃ "yā ca vedanā yā ca saṃjñā yā ca cetanā yacca vijñānaṃ saṃsṛṣṭā ime dharmā nāsaṃsṛṣṭā" ityato nāsti vedanābhirasaṃsṛṣṭaṃ vijñānam / [146|18] saṃpradhāryaṃ tāvadetat ka eṣa samsṛṣṭārthaḥ / [146|18-146|20] tatra hi sūtra evamuktaṃ "yadvedayate taccetayate yaccetayate tastsaṃprajānīte yatsaṃprajānīte tadvijānātī"ti / [146|20-146|21] tanna vijñāyate kim tāvadayameṣāmālambananiyama ukta utāho kṣaṇaniyama iti / [146|21] āyuruṣmaṇoḥ sāhabhāvye saṃsṛṣṭavacanāt siddhaḥ kṣaṇaniyamaḥ / [146|22] yaccāpi sūtra uktaṃ "trayāṇāṃ saṃnipātaḥ sparśaḥ" iti / [146|22-146|23] tat kathaṃ vijñānaṃ cāsti na ca trayāṇāṃ saṃnipāto na ca sparśa iti / [146|23-146|24] tasmādavaśyaṃ sarvatra vijñāne sparśaḥ sparśasahajā ca vedanaiṣṭavyā / [146|24] alamatiprasaṅgiyā kathayā / prakṛtamevānukramyatām // [146|25] uktā samāsena caitasikī vedanā // [146|26] punaścāṣṭādaśavidhā sā manopavicārataḥ // vakk_3.32 // [146|27] saiva caitasikī vedanā punarāṣṭadaśa manopavicāravyavasthānādaṣṭādadhā bhidyate / [146|27-146|28] punaḥ saṃdhikaraṇaṃ cātra draṣṭavyam / [146|28] aṣṭādaśamano pavicārāḥ katame / [146|28-147|01] ṣaṭ saumanasyopacirāḥ ṣaṭ daurmanasyopavicārāḥ ṣaḍupekṣopavicārāḥ / [147|01] kathameṣāṃ vyavasthānam / yadi svabhāvataḥ / [147|02] trayo bhaviṣyanti / saumanasyadaurmanasyopekṣāvicārāḥ / [147|02-147|03] atha saṃprayogataḥ / [147|03] eko bhaviṣyati / sarveṣāṃ manaḥ saṃprayuktatvāt / athālambanataḥ / [147|03-147|04] ṣaṭ bhaviṣyanti / [147|04] rūpādiṣaḍviṣayālambanatvat / tribhirapi sthāpanā / [147|04-147|05] teṣāṃ pañcadaśa rūpādyupavicārā asaṃbhinnālambanāḥ pratiniyatarūpādyālambanatvāt / [147|05-147|06] trayo dharmopavicārā ubhayathā / [147|06] manopavicārā iti ko 'rthaḥ / [147|06-147|07] manaḥ kila pratītyaite saumanasyadayo viṣayānupavicarantīti / [147|07] viṣayeṣu vā mana upavicārayantītyapare / [147|08] vedanāvaśena manaso viṣayeṣu punaḥ punarvicaraṇāt / [147|08-147|09] kasmāt kāyikī vedanā na manopavicāraḥ / [147|09-147|10] naiva hyasau mana evāśritā nāpyupavicārikā 'vikalpakatvādityayogaḥ / [147|10] tṛtīyadhyānasukhasya kasmānmanopavicāreṣvagrahaṇam / [147|10-147|11] āditaḥ kila kāmadhātau manobhūmikasukhendriyābhāvāttatpratidvandvena kuḥkhopavicārābhāvācceti / [147|12] yadi manobhūmikā evaite / [147|12-147|13] yattarhi sūtra uktaṃ "cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāni rūpāṇyupavicarantītyevamādiḥ / [147|13] katham / [147|13-147|14] pañcavijñānakāyābhinirhṛtatvamabhisaṃdhāyaitaduktaṃ "manobhūmikā hyete / [147|14-147|15] tadyathā 'śubhā cakṣurvijñānābhinirhṛtā ca manobhūmikā ce"ti / [147|15-147|16] api tu "dṛṣṭvā yāvat spṛṣṭve"ti vacanāt / [147|16-147|17] acodyamevaitat / ye 'pya dṛṣṭvā yāvadaspṛṣṭvopavicarnti te 'pi manopavicārāḥ / [147|17-147|18] itrathā hi kāmadhātau rūpadhātvālambanā rūpādyupavicārā na syuḥ kāmadhātbalamvanāśca rūpadhātau gandharasaspraṣṭavyopavicārāḥ / [147|18-147|19] yathā tu yaktataraṃ tathoktaṃ yo 'pi rūpāṇi dṛṣṭvā śabdānupavicarati so 'pi manopavicāraḥ / [147|20] yathā tvanākulaṃ tathoktamindriyārthasya vyavacchedataḥ / [147|20-147|21] kimasti rūpaṃ yatsaumanasyasthānīyameva syāt yāvadupekṣāsthānīyameva / [147|21-147|22] asti saṃtānaṃ niyamayya na tvbālambanam // [147|23-147|24] athaiṣāṃ manopavicārāṇāṃ kati kāmapratisaṃyuktāsteṣāṃ ca kati kimālambanā evaṃ yāvadārūpyapratisaṃyuktā vaktavyāḥ / [147|24] āha [147|25] kāme svālambanāḥ sarve [147|26] āmadhātau sarve 'ṣṭādaśa santi sa ca teṣāṃ sarveṣāmālambanam / teṣāmeva [148|01] rūpī dvādaśagocaraḥ / [148|02] rūpadhāturdvādaśānāmālambanaṃ ṣaṭ gandharasopavicārānapāsya / tatra tayorabhāvāt / [148|03] trayāṇāmuttaraḥ [148|04] gocara iti vartate / ārupyadhātustrayāṇāṃ dharmopavicārāṇāmālambanam / [148|04-148|05] tatra rūpādyabhāvāt // [148|05] uktāḥ kāmapratisaṃyukatāḥ / [148|06] rūpapratisaṃyuktā vaktavyāḥ / tatra tāvat [148|07] dhyānadvaye dvādaśa [148|08] daurmanasyopavicārānapāsya / te ca dvādaśa [148|09] kāmagāḥ // vakk_3.33 // [148|10] kāmān gacchantīti kāmagāḥ / kāmadhātumālabanta ityarthaḥ / [148|10-148|11] dṛṣṭo hi viṣayāṇāṃ grahaṇārthe gamiprayogaḥ / [148|11] kathametat gamyate / evametat gamyata iti / [148|12] svo 'ṣṭālambanam [148|13] sa eva rūpadhātusteṣaṃ svaḥ / sa eva rūpadhātusteṣāṃ svaḥ / [148|13-148|14] svo 'ṣṭānāṃ manopavicārāṇāmālambanaṃ gandharasopavicārāṃścaturo hitvā / [148|15] ārūpyo dvayoḥ [148|16] dharmopavicārayorālambanam / [148|17] dhyānadvaye tu ṣaṭ / [148|18] tṛtīyacaturthayordhyānyoḥ ṣaḍupekṣopavicārā eva santi nānye / teṣāṃ punarālambanaṃ [148|19] kāmāḥ ṣaṇṇāṃ [148|20] kāmadhātuḥ ṣaṇṇāmapyālambanam / [148|21] caturṇāṃ svaḥ [148|22] rūpadhātuścaturṇāṃ tatra gandharasābhāvāt / [148|23] ekasyālambanaṃ paraḥ // vakk_3.34 // [148|24] ārupyadhāturekasyaiva dharmopavicārasyālambanam / uktā rūpapratisaṃyuktāḥ / [149|01] ārūpyapratisaṃyuktā idānīmucyante / [149|02] catvāro 'rūpisāmante [149|03] ākāśānantyāyatanasāmantakamatrārūpisāmantakam / [149|03-149|04] tatra catvāro rūpaśabdaspraṣṭavyadharmopavicārāḥ / [149|04] te ca [149|05] rūpagāḥ [149|06] caturthaṃ hi dhyānameṣāmālambanam / [149|06-149|08] yeṣāṃ tat vyavacchinnālambanamasti yeṣāṃ punaḥ paripiṇḍitālambanaṃ teṣāṃ tatraika eva saṃbhinnālambano dharmopavicāraḥ / [149|09] eka ūrdhvagaḥ / [149|10] eka eva dharmopavicārastatrārūpyadhātvālambanaḥ / [149|11] eko maule [149|12] maule punarārūpye dharmopavicāra evaiko 'sti nānyaḥ / sa cāpi [149|13] svaviṣayaḥ [149|14] ārupyadhātvālambana eva / [149|14-149|15] nahi maulānāmārupyāṇāmadharo dhāturālambanamiti paścāt prativedaviṣyāmaḥ / [149|15] ete ca manopavicārāḥ [149|16] sarve 'ṣṭādaśa sāsravāḥ // vakk_3.35 // [149|17] nāsti kaścidanāsravaḥ / kaḥ katibhiḥ samanvāgataḥ / [149|17-149|21] kāmadhātūpapanno rūpāvacarasya kuśalasya cittasyālābhī kāmāvacaraiḥ sarvaiḥ prathamadvitīyadhyānabhūmikairaṣṭābhiḥ tṛtīyacaturthadhyānabhūmikaiścaturbhiḥ kliṣṭairgandharasālambanān paryudasya ārūpyāvacareṇaikena kliṣṭenaivālābhī rūpāvacarasya kuśalasya cittasyā vitarāgaḥ sarvaiḥ kāmāvacaraiḥ prathamadhyānabhumikairdaśabhiḥ / [149|21-149|22] caturbhiḥ saumanasyopavicāraiḥ kliṣṭairgandharasālambanau vyudasya ṣaḍbhirūpekṣopavicārairanāgamyabhūmikaiḥ / [149|22] dvitīyadhyānabhūmikairaṣṭābhiḥ / [149|23] tṛtīyacaturthadhyānārūpyabhūmikaiḥ pūrvavat / anayā varttanyā śeṣamanugantavyam / [149|24-149|25] dhyānopapannastu kāmāvacareṇaikenopekṣādharmopavicāreṇa nirmāṇacittasaṃprayuktena samanvāgato veditavyaḥ / [149|25] apara āha / [149|25-150|01] astyevaṃ manopavicārāṇāṃ vaibhāṣikīyo 'rthaḥ / [150|01] sūtrārthastvanyathā dṛśyate / [150|01-150|02] nahi yo yasmādvītarāgaḥ sa tadālambanamupavicaratīti yuktam / [150|02-150|03] ataḥ sāsravā api na sarve saumanasyādayo manopavicārāḥ / [150|03] kiṃ tarhi / sāṃkleśikā yairmano viṣayānupavicaratīti / [150|03-150|04] kathaṃ copavicarati / [150|04-150|05] anunīyate ca pratihanyate cāpratisṅkhyāya copekṣate yeṣāṃ pratipakṣeṇa ṣaṭ sātatā vihārā bhavanti / [150|05-150|07] cakṣuṣā rūpāṇi dṛṣṭvā naiva sumanā bhavati na durmanā upekṣako viharati smṛtimān saṃprajānan evaṃ yāvanmanasā dharmān vijñāyeti / [150|07-150|08] nahyarhato laukikaṃ nāsti kuśalaṃ dharmālambanaṃ saumanasyaṃ yattu tatsāṃkleśikaṃ manasa upavicārabhutaṃ tasyaiva pratiṣedho lakṣyata iti / [150|08-150|09] punasta eva saumanasyādayaḥ ṣaṭtriṃśacchāstṛpadāni bhavanti / [150|09] gardhanaiṣkramyāśritabhedena / [150|10] tadbhedasya śāstrā gamitatvāt / [150|10-150|11] tatra gardhāśritāḥ kliṣṭā naiṣkramyāśritāḥ kuśalāḥ / [150|11] evametadvedanākhyaṃ bhavāṅgamanekaprakārabhedaṃ veditavyam / [150|11-150|12] śeṣāṇyaṅgāni punarnocyante / [150|12] kiṃ kāraṇam / yasmāt [150|13] uktaṃ ca vakṣyate cānyat [150|14] kiñcidatrāṅgamuktaṃ kiñcit paścadvakṣyate / tatra vijñānaṃ tāvaduktaṃ [150|15] "vijñānaṃ prativijñaptirmana āyatanaṃ ca tadi"ti / [150|16] ṣaḍāyatanamapyuktaṃ [150|17] "tadvijñānāśrayā rūpaprasādāścakṣurādaya" iti / [150|18] saṃskārā bhavaśca karmakośasthāne vyākhyāsyante / tṛṣṇopādānāni kleśakośasthāne / [150|19] sa caiṣa pratītyasamutpādaḥ samāsataḥ kleśakarmavastūnīti prāk jñāpitam / [150|20] atra tu kleśa iṣyate / [150|21] bījavannāgavanmūlavṛkṣavattuṣavattathā // vakk_3.36 // [150|22] kimasya vījādibhiḥ sādharmyam / [150|22-150|23] tadyathā vījādaṅkurakāṇḍapatrādīnāṃ prabhavo bhavatyevaṃ kleśāt kleśakarmavastūnām / [150|23-151|01] yathā nāgādhiṣṭitaṃ saro na śuṣyatyevaṃ kleśanāgādhiṣṭhitaṃ janmasaraḥ / [151|01-151|02] yathā cānapoddhṛtamūlā vanaspatayaśchinnāśchinnāḥ punarapi prarohantyevamanapoddhṛtakleśamūlā gatayaḥ / [151|02-151|03] yathā ca vṛkṣāḥ kālena kālalṃ puṣpaphalānāṃ prasotāro bhavantyevaṃ kleśā apyasakṛt kleśakarmavastūnāṃ heturbhavanti / [151|03-151|06] yathā ca tuṣāvanaddhāstaṇḍulāḥ prarohaṇasamarthā bhavanti na kevalā evaṃ kleśaprāptatuṣāvanaddhaṃ karma janmāntaravirohaṇe samarthaṃ bhavati na kevalamityevaṃ tāvat kleśo bījādivadveditavyaḥ / [151|07] tuṣitaṇḍulavat karma tathaivauṣadhipuṣpavat / [151|08] tuṣau 'syāstīti tuṣī / tuṣasthānīyaḥ kleśa uktaḥ / [151|08-151|09] idānīṃ tuṣitaṇḍulasthānīyaṃ karmmocyate / [151|09-151|10] santyoṣadhayaḥ phalapākāntā evaṃ karmāṇi vipacya punarvipākānabhinirvarttayante / [151|10-151|11] yathā ca puṣpaṃ phalotpattavāsannaṃ kāraṇamevaṃ karmāṇi vipākotpatto veditavyāni / [151|12] siddhānnapānavadvastu [151|13-151|14] pathā siddhamannaṃ pānaṃ ca kevalaṃ paribhogāya kalpyate na punarvirohāya evaṃ vipākākhyaṃ vastu / [151|14] nahi punarvipākādvipākāntaraṃ janmāntareṣu pravarhate / [151|14-151|15] yadi hi pravardheta mokṣo na syāt / [151|15-151|16] na khalveṣa janmasaṃtāna evaṃ pratītyasamutpadyamāno bhavacatuṣṭayaṃ nātikrāmati / [151|16] yadutāntarābhavamupapattibhavaṃ pūrvakālabhavaṃ maraṇabhavaṃ ca / [151|16-151|17] te ca vyākhyātāḥ / [151|18] tasmin bhavacatuṣṭaye // vakk_3.37 // [151|19] upapattibhavaḥ kliṣṭaḥ [151|20] ekāntena / katamena kleśena / [151|21] sarvakleśai svabhūmikaiḥ / [151|22] yadbhamika upapattibhavastadbhūmikaīreva sarvakleśaiḥ / [151|22-151|23] nahi sa kleśo 'sti yena pratisamdhibandhaḥ pratividyate ityābhidharmikāḥ / [151|23-151|24] kleśaireva tu na paryavasthānaiḥ svatantraīḥ / [151|24-151|25] yadyapi sā 'vasthā mandikā yastu yatrābhīkṣṇaṃ carita āsannaśca tasya tadānīṃ sa eva kleśa upatiṣṭhate / [151|25] pūrvāvedhāt / [151|25-151|26] antarabhavapratisaṃdhirapyevamavaśyaṃ kliṣṭo veditavyaḥ / [151|27] tridhā 'nye [151|28] anye trayo bhavāstriprakārāḥ antarabhavādayaḥ kuśalakliṣṭāvyākṛtāḥ / [152|01] athaiṣāṃ bhavānāṃ katamaḥ kiṃpratisaṃyuktaḥ / [152|02] traya ārūpye [152|03] antarābhavaṃ varjayitvā / [152|03-152|04] nahyārūpyadhātuḥ sthānāntaraparicchinno yasya prāptyarthamantarābhavo 'bhinirvarteta / [152|04-152|05] kāmarūpadhātvoraparisaṃkhyānāt sarva eva catvāro bhavāḥ santītyanujñāpitaṃ bhavati / [152|05-152|06] ukto yathā sattvānāṃ pratītyasamutpādo vistareṇa / [152|07] atha kathaṃ sattvānāṃ sthitibhavatītyāha [152|08] āhārasthitikaṃ jagat // vakk_3.38 // [152|09-152|10] eko dharmo bhagavatā svayamabhijñāyābhisaṃbadhyākhyāto "yaduta sarvasttvā āhārasthitikā" iti sūtrapadam / [152|10] ke punarāhārāḥ / catvāra āhārāḥ / [152|10-152|11] kavaḍīkārāhāraḥ prathamaḥ / [152|11] audārikaḥ sūkṣmaśca / [152|11-152|12] sūkṣmo 'ntarābhavikānāṃ gandhāhāratvāt / [152|12] devānāṃ prāthamakalpikānāṃ ca niḥṣyandābhāvāt / [152|12-152|13] tailasyeva sikatāsvaṅgeṣvanupraveśāt / [152|13] sūkṣmāṇāṃ vā sūkṣmo bālakasaṃsvedajantukādīnām / [152|13-152|14] sparśo dvitīyaḥ / [152|14] manaḥsaṃcetanā tṛtīyaḥ / vijñānamāhāraścaturthaḥ / [152|15] tatra punaḥ [152|16] kavaḍīkāra āhāraḥ kāme [152|17] na rūpārūpyadhātvostadvītarāgasya tatropapatteḥ / sa ca [152|18] tryāyatanātmakaḥ / [152|19] kāmāvacarāṇi gandharasaspraṣṭavyāyatanāni sarvāṇyeva kavaḍīkāra āhāraḥ / [152|19-152|20] kavaḍīkṛtyābhyavaharaṇāt / [152|20] mukhanāsikāgrāsavyavacchedataḥ / [152|20-152|21] cchāyātapajvālāprabhāsu teṣāṃ kathamāhāratvam / [152|21] bāhulyena kilaiṣa nirdeśaḥ / [152|21-152|22] yānyapi tu nābhyavahniyante sthitiṃ cāharanti tānyapi sūkṣma āhāraḥ / [152|22] snānābhyaṅgavaditi / [152|22-152|23] kasmānna rūpāyatanamāhāraḥ / [152|23] tadapi kavaḍīkṛtyābhyavahriyate / [152|24] na rūpāyatanaṃ tena svākṣamuktānanugrahāt // vakk_3.39 // [152|25] āhāro hi nāma ya indriyamahābhūtānāmanugrahāya saṃvarttate / [152|25-152|26] rūpāyatanaṃ cābhyavaharaṇakāle svamindriyaṃ tanmahābhūtāni vā nānugṛhṇāti / [152|26] kuta evānyānyaviṣatvāt / [153|01-153|02] yadāpi ca dṛśyamāne sukhasaumanasye ādadhāti tadāpi tadālambanaḥ sukhavedanīyaḥ sparśa āhāro bhavati na rūpam / [153|02-153|03] muktānāmanāgāmyarhetāṃ sumanojñamapyāhāraṃ paśyatāmanugrahābhāvāt / [153|04] sparśasaṃcetanāvijñā āhārāḥ sāsravāstriṣu / [153|05] sparśastrikasaṃnipātajaḥ / [153|05-153|06] cetanā manaskarma vijñānaṃ ca sāsravāṇyevāhārāḥ triṣvapi dhātuṣu saṃvidyante / [153|06] kimarthaṃ nānāsravāṇi / [153|06-153|07] yasmāt bhavāpoṣaṇārtha āhārārthaḥ / [153|07] tāni ca bhāvakṣayāyotthitānīti vaibhāṣikāḥ / [153|07-153|09] api tu sūtra uktaṃ "catvāra ime āhārā bhūtānāṃ sattvānāṃ sthitaye yāpanāyai saṃbhavaiṣiṇāṃ cānugrahāye"ti / [153|09] na caivamanāsravā dharmā iti nāhārāḥ / [153|10] bhūtā hi tāvatsattvā upapannā iti vijñāyante / atha saṃbhavaiṣiṇaḥ katame / [153|11] manomayaḥ saṃbhavaiṣī gandharvaścāntarābhavaḥ // vakk_3.40 // [153|12] nirvṛttiśca [153|13] antarābhavo hyebhirabhidhānairukto bhagavatā / [153|13-153|14] sa eva manonirjātatvāt manomaya uktaḥ / [153|14] śukraśoṇitādikaṃ kiñcidbāhyamanupādāya bhāvāt / [153|14-153|15] saṃbhavaiṣaṇaśīlatvāt saṃbhavaiṣī / [153|15] gandharvaṇāt gandharvaḥ / upapattyadbhimukhatvādabhinirvṛttiḥ / [153|15-153|16] "avyābādhamātmabhāvamabhinirvartya savyābādhe loke upapadyata" iti sūtrapadāt / [153|16-153|18] "tathāsti pudgalo yasyābhinirvṛttisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanam" iti sūtra catuḥkoṭikāt / [153|18] prathamā koṭirdvidhātuvītarāgasyordhvaṃsrotaso 'nāgāminaḥ / [153|18-153|19] dvitīyāntarāparinirvāyiṇaḥ / [153|19] tṛtīyā 'rhatām / caturthyetānākārān sthāpayitvā / [153|19-153|20] bhūtāvā 'rhantaḥ saṃbhavaiṣiṇaḥ satṛṣṇāḥ / [153|21] atha katyāhārāḥ sattvānāṃ sthitaye kati saṃbhavaiṣiṇāmanugrahāya / [153|21-153|22] sarve 'pyubhayatheti vaibhāṣikāḥ / [153|22] kavaḍīkārāhāro 'pi hi tadrāgiṇāṃ punarbhavāya saṃvartate / uktaṃ hi / [153|23-153|24] bhagavatā "atvāra ime āhārā rogasya mūlalṃ gaṇḍasya śalyasya jarāmaraṇasya pratyaya" iti / [153|24] manaḥsaṃcetanā 'pi ceha sthitaye dṛśyate / [153|24-153|26] evaṃ hi varṇayanti durbhikṣābhyāhatena kīla pitrā putrakau saktava iti bhasmanā bhastrāṃ paripūrya kīlake āsajyāśvāsitau / [153|26-153|27] tau ca tāṃ parikalpayantau ciramapyāsitau kenāpi codghāṭitāyāṃ bhasmeti nairāśyamāpannau vyāpannāviti / [153|27-154|02] punaśca mahāsamudre bhagnayānapātrāḥ puruṣāḥ sthalamiti mahāntaṃ phenapiṇḍaṃ pradrutāḥ āmṛśya cainaṃ nirāśā uparemuriti / [154|02-154|04] saṃgītiparyāye coktaṃ mahāsamudrādaudārikāḥ prāṇino jalāt sthalamabhiruhya sikatāsthale 'ṇḍāni sthāpayitvā sikatābhiravaṣṭabhya punarapi mahāsamudre 'vataranti / [154|04-154|05] tatra yāsāṃ mātṛṇāmaṇḍānyārabhya smṛtirna muṣyate tānyaṇḍāni na pūtībhavanti yāsāṃ tu muṣyate tāni pūtībhavanti / [154|05] tadetanna varṇayanti sautrāntikāḥ / [154|05-154|06] mā bhūt parakīyeṇāhāreṇāhāra iti / [154|06] evaṃ tu varṇayanti / [154|06-154|07] yeṣāmaṇḍānāṃ mātaramārabhya smṛtirna muṣyate tāni na pūtībhavanti / [154|07-154|08] yeṣāṃ tu muṣyate tāni pūtībhavanti / [154|08] tasyāḥ sparśāvasthāyāḥ smarantīti / [154|09] atha kasmāccatvāra evāhārāḥ / [154|09-154|10] nanu ca sarva eva sāsravā dharmā bhavānāṃ poṣakāḥ / [154|10] yadyapyetadevaṃ tathāpi pradhānyenoktam [154|11] iha puṣṭyarthamāśrayāśritayordvayam / [154|12] dvayamanyabhavākṣpanivṛttyarthaṃ yathākramam // vakk_3.41 // [154|13] āśrayo hi sendriyaḥ kāyaḥ / tasya puṣṭaye kavaḍīkārāhārāḥ / [154|13-154|14] āśritāścittacaittāsteṣāṃ puṣṭaye sparśaḥ / [154|14] anayostāvadihotpannasya bhavasya poṣaṇe prādhānyam / [154|14-154|16] manaḥsaṃcetanayā punarbhavasyākṣepaḥ ākṣiptasya punaḥ karmaparibhāvitādvijñānavījādabhinirvṛttirityanayoranutpannasya bhavasyākaraṇe prādhānyam / [154|16] ataścatvāra uktāḥ / [154|16-154|17] pūrvakau hi dvau dhātrīsthānīyau jātasya poṣakatvāt / [154|17] uttarau mātṛsthānīyau janakatvāditi / [154|18] yaḥ kaścit kavaḍīkāraḥ sarvaḥ sa āhāraḥ / [154|18-154|19] syāt kavaḍīkāro nāhāra iti catuṣkoṭikam / [154|19-154|20] prathamā koṭiryaṃ kavaḍīkāraṃ pratītyendriyāṇāmapacayo bhavati mahābhūtānāṃ ca paribhedaḥ / [154|20] dvitīyā koṭistraya āhārāḥ / [154|20-154|21] tṛtīyā yaṃ kavaḍīkāraṃ pratītyendriyāṇāmupacayo bhavati mahābhūtānāṃ ca vṛddhiḥ / [154|21-154|22] caturthyetānākārān sthāpayitvā / [154|22-154|23] evaṃ sparśadibhirapi yathāyogaṃ catuḥkoṭikāni karttavyāni / [154|23-154|24] syāt sparśādīn pratītyendriyāṇāmupacayo mahābhūtānāṃ ca vṛddhirna ca ta āhārāḥ / [154|24] syādanyabhūmikānanāsravāṃśca / [154|24-154|25] yo 'pi hi paribhukto bhokturbādhāmādadhāti so 'pyāhāra eva / [154|25] āpāte 'nugrahāt / [154|25-154|26] dvayorhi kālayorāhāra āhārakṛtyaṃ karoti paribhujyamāno jīryaṃśceti vaibhāṣikāḥ / [154|26] atha kasyāṃ gatau katyāhārāḥ / [154|27] sarvāsu sarve / evaṃ yoniṣvapi / kathaṃ narakeṣu kavaḍīkāra āhāraḥ / [154|27-154|28] pradīptāyaspiṇḍāḥ svathitaṃ ca tāmrām / [154|28-155|01] yadyūpaghātako 'pyāhāro bhavati catuḥkoṭikaṃ bādhyate prakaraṇagranthaśca "kavaḍīkāra āhāraḥ katamaḥ / [155|01-155|03] yaṃ kavaḍīkāraṃ pratītyendriyāṇāmupacayo bhavati mahābhutānāṃ ca vṛddhiryāpanā 'nuyāpaneti vistareṇa yāvadvijñānam /" [155|03] upacayāhārābhisaṃdhivacanādavirodhaḥ / [155|03-155|04] apacayāhārastu narakekṣu lakṣaṇaprāptatvāt / [155|04] so 'pi hi jighatsāṃ pipāsāṃ hantuṃ samartha iti / [155|04-155|05] apitu pratyekanarakeṣu manuṣyavat kavaḍīkārāhārasadbhāvādyuktaṃ pāñcagatikatvam / [155|05-155|07] uktaṃ bhagavatā "yaśca bāhyakānāmṛṣīṇāṃ kāmebhyo vītarāgāṇāṃ śataṃ bhojayedyaścaikaṃ jambūṣaṇḍagataṃ pṛthagajanam / [155|07] ato dānādidaṃ dānaṃ mahāphalatarami"ti / [155|07-155|08] ko 'yaṃ jambūṣaṇḍagato nāma pṛthagjanaḥ / [155|08] jambūdvīpanivāsinaḥ kukṣimanta ityeke / [155|08-155|09] tadetanna yuktamekamiti vacanāt / [155|09] kaścātra viśeṣaḥ / [155|09-155|10] syādyadi bhūyasaḥ pṛthagjanān bhojayitvā bhūyaḥ puṇyaṃ syāt nālpīyaso vītarāgāniti / [155|10] saṃnikṛṣṭo bodhisattva ityapare / [155|11] tadetanna varṇayanti "bahutaraṃ hi tasmai datvā puṇyaṃ nārhatkoṭibhya" iti / [155|11-155|12] ato nirvedhabhāgīyalābhī pṛthagjana eṣo'bhipretaḥ iti vaibhāṣikāḥ / [155|12-155|13] natviyamanvarthā saṃjñā nāpikvacitparibhāṣitā sūtre śāstre vā / [155|13-155|14] jambūṣaṇḍagato nirvedhabhāgīyalābhīti parikalpa evāyaṃ kevalaḥ / [155|14] bodhisattva eva tveṣu jambūdvīpaṣaṇḍeṣu niṣaṇṇo yujyate / [155|14-155|15] sa hi pṛthagjana kāmavairāgyasaṃbandhena tadānīṃ tebhyo viśiṣyamāṇa ukta iti / [155|15-155|16] anantebhyo 'pi hi sa tebhyo viśiṣyamāṇaḥ / [155|16] śatagrahaṇaṃ tu pūrvādhikārāt / [155|16-155|17] itthaṃ caitadevaṃ yadevaṃ paryudasya bāhyakebhya eva srotāpatti phalapratipannakaṃ viśeṣayāṃbabhūva / [155|17-155|18] anyathā hi jambūṣaṇḍagatādeva vyaśeṣayiṣyat / [155|18-155|19] ukto yathā sattvānāṃ pratītyasamutpādo yathāvasthitiścyutirapyuktā yathāyuḥkṣayādibhiḥ / [155|20] idamidānīṃ vaktavyam / katamasmin vijñāne vartamāne cyutyupapattī bhavata ityāha [155|21] chedasaṃdhāna vairāgyahānicyutyupapattyaḥ / [155|22] manovijñāna eveṣṭāḥ [155|23-155|24] kuśalalmūlasamucchedaḥ kuśalamūlapratisaṃdhānaṃ dhātubhūmivairāgyaṃ parihāṇiścyutirupapattiśca / [155|24] ete ṣaṭ dharmā manovijñāna eveṣyante nānyatra / [155|24-155|25] upapattivacanādantarābhavapratisaṃdhirapyuktarūpo veditavyaḥ / [155|25] vedanāyāṃ tu [156|01] upekṣāyāṃ cyutodbhavau // vakk_3.42 // [156|02] cyutireva cyutamupapattirudbhavaḥ / [156|02-156|03] etāvaduḥkhāsukhāyāṃ vedanāyāṃ bhavatastasyā apaṭutvāt / [156|03] itare hi vedane paṭvyau / na ca paṭuvijñāne cyutyupapattī yujyete / [156|03-156|04] tatrāpi ca manovijñāne 'pi [156|05] naikāgrācittayoretau [156|06] cyutodbhavāviti vartate / nahi samāhitacittasyāsti cyutirupapattirvā / [156|06-156|07] visabhāgabhūmikatvādabhisaṃskārikatvādanugrāhakatvācca / [156|07-156|08] nāpyacittasya sā nahyacittaka upakramituṃ śasyeta / [156|08-156|09] yadā cāsyāśrayo vipariṇantumārabhate tadāvaśyamasya tadāśrayapratibaddhaṃ cittaṃ saṃmukhībhūya paścāt pracyaveta nānyathā / [156|09-156|10] upapattau ca cittacchedahetvabhāvādvinā ca kleśenānupapatterayuktamacittakatvam / [156|11] maraṇabhavastriprakāra ityuktam / arhastu [156|12] nirvātyavyākṛtadvaye / [156|13] airyāpathike vipākacitte vā / asti cetkāmadhātau vipāka upekṣā / [156|13-156|14] nāsti cedairyāpathika eva / [156|14] kimarthamavyākṛṭa eva nānyasmin / [156|14-156|15] tadvi cittacchedānukūlaṃ durbalatvāt / [156|16] atha mriyamāṇasya kasmin śarīrapradeśe vijñānaṃ nirudhyate / [156|16-156|17] sakṛnmaraṇe samanaskaṃ kāyendriyaṃ sahasā'ntardīyate / [156|17] yadi tu krameṇa cyavate tataḥ [156|18] kramacyutau pādanābhihṛdayeṣu manaścyutiḥ // vakk_3.43 // [156|19] adhonṛsuragājānāṃ [156|20] adho gacchantītyadhogā apāyagāminaḥ / nṛn gacchantīti nṛgā manuṣyagāminaḥ / [156|20-156|21] surān gacchantīti suragā devagāminaḥ / [156|21-156|22] teṣāṃ yathāsaṃkhyaṃ pādayornābhyāṃ hṛdaye ca vijñānaṃ saṃnirudhyate / [156|22] na punarjāyanta ityajā arhantaḥ / teṣāmapi hṛdaye vijñānaṃ nirudhyate / [156|23] mūrdhnītyapare / [156|23-156|24] kāyendriyasya teṣu nirodhāt kāyendriyaṃ hi mriyamāṇasya tapta ivopale jalaṃ niṣṭhyūtaṃ saṃkocamāpadyamānaṃ pādādiṣvantardhīyata iti / [156|24-156|25] evaṃ ca punaḥ krameṇa maraṇam / [156|25] prāṇināṃ prāyeṇa marmacchedavedanābhyāṃ hatānāṃ jāyate / [156|26] marmacchedastvabādibhiḥ / [156|27] śarīrapradeśāḥ kecidupahanyamānā maraṇamānayanti / [156|27-157|01] te hyetaducyante marmāṇīti / [157|01-157|03] tāni cāptejovāyudhātūnāmanyatamenātiprāyaṃ gatena niśitaśastrasaṃpātasyardhināḍītībrābhirvedanābhiḥ chidyanta iva na ca punastāni kāṣṭhādivacchidyante chinnabadvā punarna ceṣṭanta iti cchinnānyucyante / [157|03-157|04] kasmānna pṛthivīdhātunā / [157|04] caturthadoṣābhāvāt / vātapittaśleṣmāṇo hi trayo doṣāḥ / [157|04-157|05] te cāptejovāyudhātupradhānā yathāyogamiti / [157|05] bhājanalokasaṃvarttanīsādharmyeṇetyapare / [157|05-157|06] deveṣu nāsti marmacchedaḥ / [157|06] kiṃ tu cyavanadharmaṇo devaputrasya pañcopanimittāni prādurbhavanti / [157|07-157|09] vastrāṇāmābharaṇānāṃ ca manojñaḥ śabdo niścarati śarīraprabhā mandībhavati snātasyodabindavaḥ kāye saṃtiṣṭhante capalātmanā 'pyekatra viṣaye buddhiravatiṣṭhate unmeṣanimeṣau cākṣṇoḥ saṃbhavataḥ / [157|09] etāni tu vyabhicārīṇi / [157|09-157|10] pañca punarnimittāni maraṇaṃ nātivarttante / [157|10-157|11] vāsāṃsi kliśyanti mālā mlāyanti kakṣābhyāṃ svedo mucyate daurgandhyaṃ kāye'vakrāmati sve cāsane devaputro nābhiramate / [157|11-157|12] so'yaṃ sattvaloka evamutpadyamānastiṣṭhan cyavamanaśca triṣu rāśiṣu sthāpito bhagavatā / [157|12-157|13] trayo rāśayaḥ / [157|13-157|14] samyaktvaniyato rāśirmithyātvaniyato rāśiraniyato rāśiriti / [157|14] tatra punaḥ [157|15] samyaṅmithyātvaniyatā āryānantaryakāriṇaḥ // vakk_3.44 // [157|16] "samyaktvaṃ katamat / [157|16-157|17] yattatparyādāya rāgaprahāṇaṃ paryādāya dveṣaprahāṇaṃ paryādāya mohaprahāṇaṃ paryādāya sarvakleśaprahāṇamidamucyate samyaktva"miti sūtram / [157|17] āryāḥ katame / [157|18] yeṣāmanāsravo mārga utpannaḥ / ārādyātāḥ pāpakebhyo dharmebhya ityāryāḥ / [157|18-157|19] ātyantikavisaṃyogaprāptilābhāt / [157|19-157|20] ete hi kleśakṣaye niyatatvāt samyaktvaniyatāḥ mokṣabhāgīyalābhino 'pyavaśyaṃ parinirvāṇadharmāṇa iti / [157|20] kasmānna samyaktve niyatāḥ / [157|21] te hi mithyātve'pi niyatā bhaveyuḥ / [157|21-157|22] na ca te kālaniyamena samyaktve niyatā yathā saptakṛtvaḥ paramādayaḥ / [157|22] mithyātvaṃ katamat / [157|22-157|23] narakāḥ pretāstiryañca idamucyate mithyātvam / [157|23] tatrānantaryakāriṇo narake niyatatvānmithyātvaniyatāḥ / [157|23-157|24] niyatebhyo'nye'niyatā iti siddham / [157|24] pratyayāpekṣaṃ hi teṣāmubhayabhāktvamanubhayabhāktvaṃ ca / [157|25] uktaḥ sattvaloko bhājanaloka idānīṃ vaktavyaḥ / [157|26-157|27] tatra bhājanalokasya saṃniveśamuśantyadhaḥ / lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam // vakk_3.45 // [158|01] trisāhasramahāsāhasralokadhātorevaṃ saṃniveśamicchanti / [158|01-158|02] yadutākāśaṣpratiṣṭhamadhastādvāyumaṇḍalamabhinirvṛttaṃ sarvasattvānām / [158|02-158|04] karmādhipatyena tasya yojanalakṣāṇāṃ ṣoḍaśakamudvedhaḥ pariṇāhenāsaṃkhyaṃ tathā ca dṛḍhaṃṃ yanmahālagno'pi vajreṇa bhettumaśaktaḥ / [158|04] tasyopariṣṭāt [158|05] apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ // [158|06] maṇḍalamiti varttate / [158|06-158|07] tasmin vāyumaṇdale sattvānāṃ karmabhirmeghāḥ saṃbhūyākṣamātrābhirdhārābhirabhivarṣanti / [158|07] tat bhavatyaṣāṃ maṇḍalam / [158|07-158|08] tasya yojanānāmekādaśalakṣāṇyūrdhve'dho viṃśatiśca sahasrāṇi / [158|08] kathaṃ tā āpo na tiryaṅgvisravanti / [158|08-158|09] sattvānāṃ karmādhipatyena / [158|09-158|10] yathā hi bhuktaṃ pītamannaṃ pānaṃ ca nāpakvaṃ pakvāśayamāpatatī tyeke / [158|10] kusūlanyāyena vāyunā saṃdhāryanta iti nikāyāntarīyāḥ / [158|10-158|12] tāśca punarāpaḥ sattvānāṃ karmaprabhāvasaṃbhūtairvāyubhirāvartyamānā upariṣṭātkāñcanībhavanti pakvakṣīrīśarībhāvayogena / [158|12] tat bhavatyaṣāṃ maṇḍalam / [158|13] aṣṭalakṣocchrayaṃ paścāccheṣaṃ bhavati kāñcanam // vakk_3.46 // [158|14] kiṃ ca śeṣam / trayo laklṣāḥ sahasrāṇi ca viṃśatiḥ / [158|14-158|15] sā kāñcanamayī mahī bhavatyapāmupariṣṭāt ukto jalakāñcanamaṇḍalocchrāyaḥ / [158|16-158|17] tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṣṭayam / lakṣadvādaśakaṃ caiva jalakāñcanamaṇḍalam // vakk_3.47 // [158|18] samānaṃ hyetadubhayaṃ vistārataḥ / [158|19] samantatastu triguṇaṃ [158|20-158|21] samantataḥ parikṣepeṇa tu parigaṇyamānaṃ triguṇaṃ jāyate ṣaṭtriṃśallakṣā daśasahasrāṇi sārdhāni ca trīṇi śatāni yojanānām / [158|21-158|22] yacca tatkāñcanamayaṃ mahīmaṇḍalamapāmupariṣṭāt saṃniviṣṭaṃ [158|23-158|24] tatra meruryugandharaḥ / īśādhāraḥ khadirakaḥ sudarśanagiristathā // vakk_3.48 // [159|01] aśvakarṇo vinitako nimindharagiriḥ [159|02] itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ / madhye sumeruḥ / [159|02-159|03] śeṣāḥ sumeruparicāyāvasthitāḥ / [159|03-159|04] tasyānyasaptaparvataprākāraparikṣiptasya yo bāhyaḥ parvate nimindharagiriḥ / [159|05] tataḥ / [159|06] dvīpāḥ [159|07] tato bahiścatvāro dvīpāḥ / tebhyaḥ punaḥ [159|08] bahiścakravāḍaḥ [159|09] tena cāturdvipakaścakrīkṛtaḥ / teṣāṃ tu [159|10] sapta haimāḥ sa āyasaḥ // vakk_3.49 // [159|11] yugandharādayaḥ sapta parvatāḥ sauvaṛṇāścakravāḍaḥ śastrakaḥ / [159|12] catūratnamayo meruḥ [159|13] suvarṇamayo rūpyamayo vaidūryamayaḥ sphaṭikamayaśca yathāsaṃkhyaṃ caturṣu pārśveṣu / [159|13-159|14] yacca yanmayaṃ pārśvaṃ sumerostasyānubhāvena tadvarṇa tasyāṃ diśi nabho dṛśyate / [159|14-159|15] jāmbūdvīpakamasya pārśvaṃ vaidūryamayaṃ varṇayanti / [159|15-159|16] tasyeha prabhānurāgeṇa vaidūryamayaṃ nabho dṛśyata iti / [159|17] atha kathaṃ teṣāṃ saṃbhavaḥ / [159|17-159|18] kāñcanamayyāṃ pṛthivyāṃ punarvāridhārā atipatanti / [159|18-159|19] tā hyāpo nānāvidhabījagarbhā bahuvidhaprabhāvabhinnairvāyubhirmathyamānāstāṃ tāṃ jātiṃ pariṇamayanti / [159|19-159|20] evaṃ ca punaḥ pariṇamayanti yadbhinnajātīyasya kāryaviśeṣotpattāvasamavadhānena pratyayībhavanti / [159|20-159|21] na tu khalu yathā sāṃkhyānāṃ pariṇāmaḥ / [159|21] kathaṃ ca sāṃkhyānāṃ pariṇāmaḥ / [159|21-159|22] avasthitasya dravyasya dharmāntaranivṛttau dharmāntaraprādurbhāva iti / [159|22] kaścātra doṣaḥ / [159|22-159|23] sa eva hi dharmī na saṃvidyate yasyāvasthitasya dharmāṇāṃ pariṇāmaḥ kaspyeta / [159|23-159|24] kaścaiṃvamāha dharmebhyo'nyo dharmīti / [159|24] tasyaiva tu dravyasyānyathībhāvamātraṃ pariṇāmaḥ / [159|24-159|25] evamapyayuktam / [159|25] kimatrāyuktam / tadeva cedaṃ na cedaṃ tatheti apūrvaiṣā vāyo yuktiḥ / [159|25-159|26] evaṃ ca punaḥ saṃbhūtāḥ suvarṇādayaḥ karmaprabhāvāt preritairvāyubhiḥ samāhṛtya rāśīkriyante / [159|26-159|27] ta ete parvatāśca bhavanti dvīpāśca / [159|27] te punaḥ sumevadayaścakravāḍaparyantāḥ parvatāḥ [160|01] jale'śītisahasrake / [160|02] magnāḥ [160|03] kāñcanamayyāḥ pṛthivyā uparyaśītiyyojanasahasrāṇyudakaṃ tatra te magnāḥ / [160|04] ūrdhvaṃ jalāt merurbhūyo 'śītisahasrakaḥ // vakk_3.50 // [160|05] iti hi meroḥ ṣaṣṭi yojanaśatasahasraṃ samucchrayaḥ / [160|06] ardhārdhahāniraṣṭāsu [160|07] jalādūrdhvaṃ yāvānsumerustato'rdhena yugandharaścatvāriṃśadyojanasahasrāṇi / [160|07-160|09] tato 'rdhena īśādhara ityevamanyeṣvapyardhārdhahānirveditavyā yāvannimindharārdhenārdhatrayodaśottarāṇi trīṇi yojanaśatāni cakravāḍaḥ / [160|10] samocchrāyaghanāśca te / [160|11] yāvāneva caiṣāṃ jalādūrdhvaṃ samucchrāyastāvāneva ghano vistāra ityarthaḥ / [160|12] śītāḥ saptāntarāṇyeṣāṃ [160|13-160|14] eṣāṃ ca nimindharāntanāṃ parvatānāṃ saptāntarāṇi sapta śītā ucyante pūrṇā aṣṭāṅgopetasya pānīyasya / [160|14-160|15] taddhi pānīyaṃ śītalaṃ ca svādu ca laghu ca mṛdu cācchaṃ ca niṣpratikaṃ ca pibataśca kaṇṭhaṃ na kṣiṇoti pītaṃ ca kukṣiṃ na vyābādhate / [160|16] tāsāṃ ca punaḥ [160|17] ādyāśītisahasrikā // vakk_3.51 // [160|18] sumeruyugandharāntaraṃ prathamā śītā / aśītiryojanasahasrāṇi vaipulyena / [160|19] ābhyantaraḥ samudro'sau [160|20] dvau hi samudrāvābhyantaro bāhyaśca / tadā'sau śītā'bhyantaraḥ samudraḥ [160|21] triguṇaḥ sa tu pārśvataḥ / [160|22] aśītiryojanasahasrāṇyasya vaipulyamuktam / [160|22-160|23] pārśvatasriguṇo bhavati yugandharatīreṇa gaṇyamānaḥ catvāriṃśat sahasrāṇi lakṣadvayaṃ ca / [161|01] ardhārdhenāparāḥ śītāḥ [161|02-161|03] yugandharasyeṣādhārasya cāntaraṃ dvitīyā śītā ardhena prathamāyāścatvāriṃśat yojanasahasrāṇi / [161|03-161|04] tato 'rdhena punastṛtīyetyevamardhārdhenāparāḥ śītāḥ bhavanti / [161|04] yāvadardhatrayodaśaśatāni saptamī śītā / [161|04-161|05] dairdhyaṃ tu tāsāṃ na parisaṃkhyātamatibahuprakarṣavisarpaṇāt / [161|06] śeṣaṃ bāhyo mahodadheḥ // vakk_3.52 // [161|07] kiṃ śeṣam / nimindharacakravāḍayorantaram / [161|07-161|08] taddhi bāhyo mahāsamudro lavaṇaṃ pūrṇaḥ hṣārodakasya / [161|08] sa khalu vistāreṇa yojanānāṃ [161|09] lakṣatrayaṃ sahasrāṇi viṃśatirdve ca [161|10] tatra catvāro dvīpāścaturṣu sumerupārśveṣu / [161|11] tatra tu / [161|12] jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ // vakk_3.53 // [161|13] sāhasrāṇi trīṇi pārśvānyasya śakaṭasyevākṛtiḥ / [161|13-161|15] tasya ca madhye kāñcanamayyāṃ pṛthivyāṃ vajrāsanamabhinirvṛttaṃ yasminniṣadya sarve bodhisattvā vajropamaṃ samādhimutpādayanti // [161|15] nahi tamanya āśrayaḥ pradeśo vā soḍhuṃ samarthaḥ / [161|16] sārdhatriyojanaṃ tvekaṃ [161|17] cturthamasya pārśvaṃ sārdhāni trīṇi yojanāni / ata eva hyasau śakaṭākṛtiḥ / [161|18] prāgvideho'rdhacandravat / [161|19] itaḥ pūrveṇa sumerupārśve pūrvaṃ videho dvīpaḥ / so 'rdhacandra ivābhinirvṛttaḥ / [161|19-161|20] parimāṇatastu [161|21] pārśvatrayaṃ tathā 'sya [161|22] yathā jambūdvīpasya dve dve yojanasahasre / [161|23] ekaṃ sārdhaṃ triśatayojanam // vakk_3.54 // [161|24] caturthaṃ pārśvaṃ sārdhāni trīṇi yojanaśatāni / [161|25] godānīyaḥ sahasrāṇi sapta sārdhāni maṇḍalaḥ / [162|01-162|02] itaḥ paścimena sumerupārśve 'paragodānīyo dvīpaḥ sārdhāni sapta yojanasahasrāṇi sākalyena / [162|02] maṇḍalaścāsau pūrṇacandravat / [162|03] sārdhe dve madhyamasya [162|04] madhyamasyārdhatṛtīye yojanasahasre / [162|05] aṣṭau caturasraḥ kuruḥ samaḥ // vakk_3.55 // [162|06] iha uttareṇa sumerupārśve uttarakurudvīpaḥ / [162|06-162|07] so 'ṣṭau yojanasahasrāṇi sākalyena caturasraḥ / [162|07] kṛtyāpīṭhikāvat / [162|07-162|08] sarveṣu ca pārśveṣu samo yathaikaṃ pārśvaṃ dviyojanasahasre / [162|08] tathā 'nyāni stokamapi nādhikam / [162|08-162|09] yaśca dvīpo yadākṛtistadākṛtīnyeva tatra manuṣyāṇāṃ mukhāni / [162|10] teṣāṃ khalu dvīpānāmantarāle 'ntaradvīpā abhinirvṛttāḥ / [162|10-162|11] ke punaste kati cetyāha [162|12-162|13] dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ / aṣṭau tadantaradbvīpā gāṭhā uttaramantriṇaḥ // vakk_3.56 // [162|14] tatra dehavidehau pūrvavidehaparivārau / kurukauravau uttarakuroḥ / [162|14-162|15] gāṭhottaramantriṇāvaparagodānīyasya / [162|15] cāmarāvarau jambūdvīpasya / sarve manuṣyairāvāsitāḥ / [162|15-162|16] eko rākṣasairityapare / [162|17] ihottareṇa kīṭādrinavakāddhimavān [162|18-162|19] ihaiva jambūdvīpe uttareṇāsya jambūdvīpasya kṛṣṇaparvatāstrayastānatikramyāpare trayaḥ punaśca traya iti navabhyaḥ kīṭaparvatebhyaḥ pareṇa himavān parvataḥ / [162|20] tataḥ / [162|21] pañcāśadvistṛtāyāmaṃ saro 'rvāggandhamādanāt // vakk_3.57 // [162|22-162|23] tasmāddhimavataḥ pareṇānavataptaṃ nāma saro gandhamādanādarvāk yataścatasro nadyaḥ sravnti gaṅga sindhuḥ śītā vakṣuśca / [162|23-162|24] tasya pañcāśadyojanāni vistāraḥ pañcāśadāyāmaḥ / [162|24] pūrṇamaṣṭāṅgasyāṅgopetasyāmbhasaḥ / [162|24-162|25] durgamaṃ ca manuaṣyāṇāmanṛddhimatām / [162|25-162|26] tasyaiva cāntike jambūrabhinirvṛttā madhurasvādūni yasyāḥ phalāni tasyā adhikāreṇāyaṃ jambūdvīpa iti khyātaḥ / [162|26-162|27] tatphalādhikāreṇa vā jambūdvīpa iti / [162|28] narakāḥ kasminnavakāśe kiyatpramāṇāśca / [163|01] adhaḥ sahasraiviṃśatyā tanmātro 'vīcirasya hi / [163|02-163|03] asyaiva jambūdvīpasyādho viṃśatyā yojanasahasrairavīcirmahānarako viṃśatisahasrapramāṇa evodvedhavistārābhyāmevamasyādharatalamitaścatvāriṃśatā yojanasahasrairbhavati / [163|03-163|04] duḥkhanirantaratvādavīciḥ / [163|04-163|05] anyeṣu sāntaraṃ duḥkham taddyathā saṃjīve cchinnāvabhinnasaṃpiṣṭaśarīrāṇāṃ śītalā vāyavo vānti punarapi tān sattvān saṃjīvayanti / [163|05-163|06] ata eva saṃjīvaḥ / [163|06] nāsmin sukhavīcirastītyavīcirityapare / [163|06-163|07] anyeṣvapi sukhā vedanā vipāko nāsti / [163|07] naiḥ ṣyandikī na vāryate / [163|08] tadūrdhvaṃ sapta narakāḥ [163|09] tasmādavīcerūrdhvaṃ sapta narakāḥ uparyupari saṃniviṣṭāḥ / [163|09-163|10] pratāpanastāpano mahārauravo rauravaḥ saṃghātaḥ kālasūtraḥ saṃjīvaśca / [163|10] avīcipārśveṣvityapare / te punaḥ [163|11] sarve 'ṣṭau ṣoḍaśotsadāḥ // vakk_3.58 // [163|12] uktaṃ hi bhagavatā [163|13-163|14] "ityete narakā aṣṭāvākhyātā duratikramāḥ / raudrakarmabhirākīrṇāḥ pratyekaṃ ṣoḍaśotsadāḥ // [163|15-163|16] catuskandhāścaturdvārā vibhaktā bhāgaśo 'sitāḥ / ayaḥprākāraparyantā ayasā prativarjitāḥ // [163|17-163|18] taptā caivāyasī bhumirjvalitā tejasā yutā / anekayojanaśatā sphuṭā tiṣṭhati arcciṣe"ti / [163|19] ṣoḍaśotsadāḥ katame / [163|20] kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī / [163|21] teṣāṃ caturdiśaṃ / [163|22] dvāre dvāre teṣāṃ catvāra utsadāḥ / kukūlaṃ jānumātram / [163|22-163|23] yatra teṣāṃ sattvānāṃ nikṣipte saṃśīryate tvaṅmāṃsaśoṇitamutkṣipte pāde punarapi saṃjāyate tvaṅmāṃsaśoṇitam / [163|24-163|25] kuṇapaṃ gūthamṛttikā yatra nyaṅkuṭā nāma prāṇinaḥ prativasanti sarvaśvetāḥ kṛṣṇaśirasaḥ sūcimukhāsteṣāṃ sattvānāṃ yāvadasthīni bhindanti / [163|25-164|01] kṣuradhārācito mahāpathaḥ yatra teṣāṃ sattvānā manvākrāmatāṃ nikṣipte pāde saṃchidyate tvaṅmāṃsaśoṇitamiti pūrvavat / [164|01-164|02] asipatravanaṃ yatra teṣāṃ sattvānāṃ tīkṣṇā asayaḥ saṃnipatanti aṅgapratyaṅgānyavakṛntanti śyāmaśabalāśca śvāno bhakṣayanti / [164|02-164|03] ayaḥśālmalīvanaṃ tīkṣṇaṣoḍśāṅgulakaṇṭakam / [164|03-164|04] teṣāṃ sattvānāmabhirohatāṃ kaṇṭakā avāṅmukhībhavantaḥ kāyaṃ bhindanti avataratāṃ cordhvībhavantaḥ / [164|04-164|05] ayastuṇḍāśca vāyasā akṣīṇyutpāṭyotpāṭya bhakṣayanti / [164|05-164|06] tadetat kṣuramārgādika trayaṃ śastrābhinipātaṃ sāmānyādekīkriyante / [164|06-164|08] caturtha utsado nadī vaitaraṇi pūrṇa taptasya kṣārodakasya yasyāṃ te sattvā asiśaktiprāsahastaiḥ puruṣairubhābhyāṃ tīrābhyāṃ prativāryamāṇā ūrdhvamapi gacchantaḥ svidyante pacyante adhastiryagapi gacchantaḥ svidyante pacyante / [164|09] tadyathā bahūdakāyāṃ sthālyāmagnāvadhiśritāyāṃ tilataṇḍuilādayaḥ / [164|09-164|10] sā hi mahānarakasya parikhevotpannā / [164|10] ta ete catvāra utsadā digbhedena ṣoḍaśocyante / [164|11] adhikayātanāsthānitvādutsadāḥ ityucyante / narakeṣu hi patitā eteṣu punaryātyante / [164|12] narakā varodhādurdhvameteṣu sīdantyutsadā ityapare / [164|13] praśnātpraśnāntaramupajāyate / [164|13-164|14] kiṃ te narakapālāḥ sattvasaṃkhyātā utāho neti / [164|14] netyeke / kathamidānīṃ ceṣṭante / [164|14-164|15] sattvānāṃ karmabhirvivarttanīvāyubījavat / [164|15] yattrhi bhadantadharmasubhūtinoktaṃ [164|16-164|17] "krodhanāḥ krūrakarmāṇaḥ pāpābhirucayaśca ye / duḥkhiteṣu ca nandanti jāyante yamarākṣasā" iti // [164|18-164|19] ye te yamenānuśiṣṭāḥ sattvān narakeṣu prakṣipanti ta ete yamarākṣasā uktā na tu ye kāraṇāḥ kārayantīti / [164|19] sattvasaṃkhyātā ityeke / tasyedānīṃ karmaṇaḥ kva vipākaḥ / [164|20-164|21] teṣveva narakeṣu hi ānantaryakāriṇāṃ vipākāvakāśastatra teṣāṃ ko vipratibandhaḥ / [164|21] kathamagninā na dahyante / agnernūnaṃ karmabhiḥ kṛtāvadhitvāt / [164|21-164|22] bhūtaviśeṣanirvṛttervā / [164|23] ime tāvaduṣṇā aṣṭau mahānarakā ucyante / [164|24] śītā anye 'ṣṭāvarvudādayaḥ // vakk_3.59 // [164|25] anye śītanarakā aṣṭau / [164|25-165|01] tadyathā arvudo nirarvudaḥ aṭato hahavaḥ huhuvaḥ utpalaḥ padmo mahāpadmaśca / [165|01-165|02] teṣāṃ sattvānāṃ tīrvaśītābhihatānāṃ kāyaśabdavikārānurūpāṇyetāni nāmāni / [165|02] te 'pyasyaiva jambūdvīpasyādhastāt mahānarakāṇāṃ tiryak / [165|02-165|03] kuta iyato jambūdvīpasyādhastādavīcyādīnāmavakāśaḥ / [165|03-165|04] dhānyarāśivadadho viśālā hi dvīpāḥ / [165|04] ata eva mahāsamudro 'nupūrvanimnaḥ / [165|04-165|05] itīme ṣoḍaśa narakāḥ sarve sattvakarmādhipatyanirvṛttāḥ / [165|05-165|06] pratyekaṃ narakāstu svaiḥ svaiḥ karmabhirabhinirvṛttāḥ / [165|06] bahūnāṃ sattvānāṃ dvayorekasya vā / [165|06-165|07] teṣāmanekaprakalpo bhedaḥ sthānaṃ cāniyataṃ nadīparvatamarupradeśeṣvanyeṣu vā 'dhaśca bhāvāt / [165|07-165|08] eṣa tāvannarakabhājanānāṃ saṃniveśaḥ / [165|08] tiryañcaḥ sthalajalākāśagocarāḥ / [165|08-165|09] teṣāṃ kila mūlaṃ sthānaṃ mahāsamudrastato 'nyatra visṛtā iti / [165|09] pretānāṃ yamo rājā / [165|09-165|10] tasya jambūdvīpasyādhastāt pañcayojanaśatāntaraparicchinnā rājadhānī teṣāṃ mūlasthānaṃ tato 'nyatra visṛtāḥ / [165|11] kecit pretā maharddhikā daivīmiva śriyamudvahanti / śeṣā yathā pretāvadāne / [165|12] athemau candrārkau kasmin pratiṣṭhitau / vāyau / [165|12-165|13] vāyavo'ntarīkṣe sarvasattvasādhāraṇakarmādhipatyanirvṛttā āvartavat sumeruṃ parivartante / [165|13-165|14] candrārkatārāṇāṃ vordhvacāraḥ / [165|14] kiyadvīprakṛṣṭāvitaścandrārkau / [165|15] ardhena meroścandrārkau / [165|16] yugandharagirermūrdhnā samaṃ vahataḥ / kiṃ pramāṇau / yathākramaṃ [165|17] paṇcāśatsaikayojanau / [165|18] pañcāśat yojanāni candramaṇḍalasya pramāṇam / [165|18-165|19] saikāni pañcāśat sūryamaṇdalasya pramāṇam / [165|19] ekapañcāśadityarthaḥ / [165|19-165|20] tārakāvimānānāṃ yasyālpapramāṇaṃ pramāṇaṃ tasya krośaḥ / [165|20-165|21] sūryavimānasyādhastāt vahiḥ sphaṭikamaṇḍalaṃ taijasamabhinirvṛttaṃ tāpanaṃ prakāśanaṃ ca / [165|21-165|22] candravimānasyādhastādāpyaṃ śītalaṃ bhāsvaraṃ ca / [165|22-165|23] praṇīnāṃ karmabhirdṛṣṭiśarīraphalapuṣpasasyoṣadhīnāmanugrahārthamupaghātakārthaṃ yathāsaṃbhavam / [165|23] caturdvīpake ekaścandramāḥ kṛtyaṃ karotyekaḥ sūryaḥ / [165|23-165|24] kiṃ punaścaturdvīpeṣu sūryo yugapat kṛtyaṃ karoti / [165|24] netyāha / kiṃ tarhi / teṣu / [165|25] ardharātro'staṅgamanaṃ madhyāhna udayaḥ sakṛt // vakk_3.60 // [165|26-165|27] yadottarakurāvardharātraṃ tadā pūrvavidehe sūryasyāstaṅgamanaṃ jambūdvīpe madhyāhno godānīye udayaḥ / [165|27] evamanyeṣvapi yojyam / sūryasyeha gatibhedena rātridivānāṃ vṛddhihrāsau / [165|28] tatra punaḥ [166|01] prāvṛṇmāse dvitīye 'ntyanavamyāṃ vardhate niśā / [166|02] varṣāṇāṃ dvitīye māse bhādrapade dvitīyasya pakṣasya navamyāṃ vardhate rātriḥ / [166|03] hemantānāṃ caturthe tu hīyate [166|04] saiva hemantānāṃ caturthe māse punarhīyate / antyanavamyāmiti varttate / [166|04-166|05] phālgunamāsasya dvitīyapakṣanavamyām / [166|06] aharviparyayāt // vakk_3.61 // [166|07] yadā rātrirvardhate tadā divaso hīyate / yadā rātrirhīyate tadā divaso vardhate / [166|08] kiyatyā mātrayā vardhate / [166|09] lavaśo rātryaharvṛddhī [166|10] lavaṃ lavaṃ rātrirvardhate divaso vā / te ca hānivṛddhī yathākramaṃ [166|11] dakṣiṇottarage ravau / [166|12] jambūdvipasya dakṣiṇaṃ pārśvaṃ gacchati bhāskare rātrivṛddhiḥ uttaraṃ gacchatyaharvṛddhiḥ / [166|13] śuklapakṣasyādau candramaso vikalaṃ maṇḍalaṃ dṛśyate / kiṃ tatra kāraṇam / [166|14] svacchāyayā 'rkasāmīpyādvikalendusamīkṣaṇam // vakk_3.62 // [166|15-166|16] yadā hi saurasya vimānasyāsanne cāndramasaṃ vimānaṃ vahati tadā kila sauryo bhāsastasmin vimāne patanti / [166|16-166|17] tato 'parapārśve chāyā patantī vikalaṃ maṇḍalaṃ darśayatīti prājñaptiko nirdeśaḥ / [166|17-166|18] vāhayogaḥ sa tādṛśo bhavati yatkadācidvimānasyārdhaṃ dṛśyata iti pūrvācāryāḥ / [166|18-166|19] athaitāni sūryādivimānāni katame sattvā adhyāvasanti / [166|19] devāścāturmahārājakāyikāḥ / kimetānyeva teṣāṃ sthānāni / [166|20] vimānavāsināmetāni / bhūminivāsināṃ punaḥ sumerūpariṣaṇḍādīni / [166|20-166|21] kati cāsya pariṣaṇḍāḥ kiyatyo vā / [166|22] pariṣaṇḍāścatasro 'sya daśasāhasrikāntarāḥ / [166|23]/ daśayojanasahasrāṇyudgamyaikā / evaṃ yāvaccaturthī / tābhiḥ sumerorardhamākṣiptam / [166|24] tāśca tato yathāsaṃkhyaṃ [167|01] ṣoḍaśāṣṭau sahasrāṇi catvāri dve ca nirgatāḥ // vakk_3.63 // [167|02] prathamā pariṣaṇḍā ṣoḍaśa sahasrāṇi yojanānāṃ sumerornirgatā / [167|03] dvitīyā 'ṣṭau tṛtīyā catvāri caturthī dve / [167|04] karoṭapāṇayastāsu mālādhārāssadāmadāḥ / [167|05] mahārājikadevāśca [167|06] prathamāyāṃ pariṣaṇḍāyāṃ karoṭapāṇayo nāma yakṣāḥ prativasanti / [167|06-167|07] dvitīyāyāṃ mālādhārāstṛtīyāyāṃ sadāmadāḥ sadāmattāḥ / [167|07] sarva ete caturmahārājakāyikāḥ / [167|07-167|08] caturthyāṃ tu catvāro mahārājāḥ svayaṃ prativasanti tatparicārāśca / [167|08-167|09] atastasyāṃ mahārājakāyikā devā ityuktam / [167|09] yathā pariṣaṇḍāsu caturmahārājakāyikā devā evaṃ [167|10] parvateṣvapi saptasu // vakk_3.64 // [167|11] yugandharādiṣu parvateṣu teṣāṃ grāmanigamāḥ / ata evaiṣa devanikāyaḥ sarveṣāṃ mahiṣṭhaḥ / [167|12] merumūrdhni trayastriṃśāḥ [167|13] atha kiyānmerumūrdhā / [167|14] sa cāśītisahasradik / [165|15] ekaikapārśvamaśītisahasrāṇi yathaivādhastāt / [167|15] anye punarāhuḥ / [167|15-167|16] sa viṃśatisahasradik / [167|16] catvāri pārśvanyasya catasro diśaḥ / [167|16-167|17] ekaikaṃ pārśvaṃ viṃśatiryojanasahasrāṇi samantāt parikṣepeṇāśītiriti // [167|17] tasya ca [167|18] vidikṣu kūṭāścatvāra uṣitā vajrapāṇibhiḥ // vakk_3.65 // [167|19] sūmerumūrdhno vidiśaḥ koṇāḥ / [167|19-167|20] tāsu pañcayojanaśatapramāṇāścatvāraḥ kūṭā abhyudgatā yeṣu vajrapāṇayo nāma yakṣāḥ prativasanti / [167|20] tasya ca merumūrdhnaḥ [167|21-167|22] madhye sārdhadvisāhasrapārśvamadhyardhayojanam / puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu // vakk_3.66 // [167|23-167|24] sumerutalasya madhye sudarśanaṃ nāma nagaram dairdhye sārdhatṛtīyayojanasahasre ekaikaṃ parśvamucchrāyeṇādhyardhayojanam / [167|24-167|25] prākāraḥ sauvarṇa ekottareṇa dhātuśatenāsya bhumiścitritā / [167|25-167|26] tacca bhūmitalaṃ tūlapicuvat mṛdusaṃsparśaṃ pādakṣepotkṣepābhyāṃ natonnataṃ śakrasya devānāmindrasya rājadhānī / [168|01] sārdhadviśatapāśrvo 'tra vaijayantaḥ [168|02-168|04] śakrasya devānāmindrasya vaijayanto nāma prāsādo nagarasya madhye nānāratnasthānavidhānasaṃpadā sarvānyabhavanaśrīmahimnā hrepaṇo dairdhyeṇārdhatṛtīye yojanaśate pārśvaṃ pārśvam / [168|04] iyaṃ tāvannagarasyābhirāmatā / [168|05] bahiḥ punaḥ / [168|06] taccaitrarathapāruṣyamiśranandanabhūṣitam // vakk_3.67 // [168|07] tasya hi nagarasya bahiścaturṣu pārśveṣu catvāryudyānādīni devānāṃ kriḍābhūmayaḥ / [168|08] caitrarathamudyānaṃ pāruṣyakaṃ miśrakāvaṇaṃ nandanavanaṃ ca / taistannagaraṃ bahiralaṅkṛtam / [168|09] viṃśatyantaritānyeṣāṃ subhūmīni caturdiśam / [168|10-168|11] eṣāṃ codyānānāṃ caturdiśaṃ catvāri sumūmīni viṃśatiyojanāntaritāni krīḍāsthānānyeva devānāṃ parasparaspardhayaiva śobhāṃ vitanvanti / [168|12] vahireva nagarasya pārśve [168|13] pūrvottare pārijātaḥ sudharmā dakṣiṇāvare // vakk_3.68 // [168|14] pārijāto nāma kovidārastrāyastriṃśānāṃ devānāṃ kāmaratiprakarṣāśrayaḥ / [168|14-168|15] tasya pañca yojanāni mūlāhiniveśo yojanaśatamucchrāyaḥ/ [168|15-168|16] pañcāśat yojanāni śākhāpatrapalāśaṃ skaritvā tiṣṭhati / [168|16-168|17] tasya khalu sarvapariphullasya yojanaśatamanuvātaṃ gandho vāti pañcāśadyojana yojanāni prativātam / [168|17] yuktaṃ tāvadanuvātam / [168|17-168|18] prativātaṃ tu katham / [168|18] vṛkṣānatikramaṃ saṃdhāyoktamityeke / [168|18-168|19] nahi nāma sprativātaṃ vāto vāti / [168|19-168|20] tasyaiva tu sā gandhasya tādṛśo prabhāvasaṃpadeṣṭavyā yāt pratibadhyamāno'pi divyairmṛdumārutairgandhāntaraṃ saṃtanoti / [168|20-168|21] mandataratamasamārambhāttu saṃtāna āśveva samucchidyate yato na tathā viprakṛṣṭamadhvānaṃ prasarpati / [168|21-168|22] kiṃ punaḥ svabhūtāśrita evamapuṣpagandhasaṃtāno vartate utāho vāyuradhivāsito jāyate / [168|22] nātra niyamaḥ / [168|23] ubhayathāpi hyācāryeṣṭiḥ / yattarhi bhagavatoktaṃ [168|24-168|25] "na puṣpagandhaḥ prativātameti na maulikastāgaraścāndano vā / satāṃ tu gandhaḥ prativātameti sarvā diśaḥ satpuruṣaḥ pravātī"ti / [169|01] mānuṣyakaṃ puṣpagandhaṃ saṃdhāyoktam / taddhi pratītaṃ loke / [169|01-169|03] na ca tasya tādṛśī śaktiḥ mahīsāsakāstu pathanti "yojanaśatamanuvātaṃ gandho vāti pañcāśadyojanāni prativātamiti / [169|03-169|04] sudharmā nāma devasabhā dakṣiṇapaścime digbhāge yasyāṃ niṣadya devāḥ kṛtyākṛtyaṃ samarthayanti / [169|04] eṣa tāvattridaśānāṃ bhājanasaṃniveśaḥ / [169|05] tataūrdhvaṃ vimāneṣu devāḥ [169|06] tridaśebhya ūrdhvaṃ devā vimāneṣu pratiṣṭhitāḥ / [169|06-169|07] te punaryāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaśca brahmakāyikādayaśca pūrvoktāḥ ṣoḍaśasthānāntaragatāḥ / [169|08] ityete dvāviṃśatidevanikāyāḥ samāsena yeṣāṃ bhājanaṃ prajñāyate / [169|09] kāmabhujastu ṣaṭ / [169|10] teṣāṃ tu ṣaṭ kāmāvacarā devanikāyāḥ kāmān paribhuñjate na śeṣāḥ / [169|10-169|11] tadyathā caturmahārājakāyikā yāvat paranirmitavaśavartinaḥ / [169|11] te punaḥ [169|12] dvandvāliṅganapāṇyāptihasitekṣitamaithunāḥ // vakk_3.69 // [169|13] dvandvena maithunaṃ bhūmisambaddhavāsinām / [169|13-169|14] cāturmahārājakāyikānāṃ trāyastriṅkśānāṃ yathā manuṣyāṇām / [169|14] teṣāṃ tu vāyunirmokṣāt dāhavigamaḥ śukrābhāvāt / [169|14-169|15] āliṅganena maithunaṃ yāmānāmāliṅganamātreṇa dāhavigamāt / [169|15-169|16] pāṇisaṃprāptyā tuṣitānāṃ hasitena nirmāṇaratīnāṃ prekṣitena paranirmitavaśavartinām / [169|16-169|17] svavartināṃ sarveṣāṃ dvandvasamāpattyā / [169|17] kālaparimānaṃ tu prajñaptāvuktamiti vaibhāṣikāḥ / [169|17-169|18] yāvadyāvadviṣayāṇāṃ tīvrataratā tāvattāvadrāgo'pi tīvrataraḥ / [169|18-169|19] yasya devasya devyā vā utsaṅge devakumāro devakanyā vā jāyate sa tayoḥ putro bhavati sā ca duhitā / [169|19-169|20] kiyatpramāṇo jāyate / [169|21] pañcavarṣopamo yāvat daśavarṣopamaḥ śiśuḥ / [169|22] saṃbhavatyeṣu [169|23] yathāsaṃkhyaṃ ṣaṭsu devanikāyeṣu / te tu kṣipramevābhivardhante / [169|24] saṃpūrṇāḥ savastrāścaiva rūpiṇaḥ // vakk_3.70 // [170|01] rūpāvacarā devāḥ saṃpūrṇakāyāḥ vastreṇa saṃvītā upapadyante / [170|01-170|02] sarve devā āryabhāṣābhāṣiṇaḥ / [170|02] tadatra kāmadhātau veditavyāḥ [170|03] kāmopapattayastisraḥ kāmadevāḥ samānuṣāḥ / [170|04] kathaṃ kṛtvā / [170|04-170|05] santi sattvāḥ pratyupasthitakāmāḥ pratyupasthiteṣu kāmeṣvaiśvaryaṃ vaśe vartayanti / [170|05] tadyathā manuṣyāstadekatyāśca devāḥ / te punaścatvāro devanikāyāḥ / [170|06] santi sattvā nirmitakāmā nirmāya kāmānaiśvarya vaśe vartayanti / [170|06-170|07] tadyathā devā nirmāṇaratayaḥ / [170|07-170|08] santi sattvāḥ paranirmitakāmāḥ paranirmiteṣu kāmeṣvaiśvarya vaśe varttayanti / [170|08] tadyathā devāḥ paranirmitavaśavarttinaḥ / [170|08-170|10] tā etā yathot pannaparibhogitvāt yathecchātmanirmitaparibhogitvādyathecchātmapara nirmitaparibhogitvācca tisraḥ kāmopapattaya ityucyante / [170|10] rūpadhātau tu [170|11] sukhopapattayastriso navatridhyānabhūmayaḥ // vakk_3.71 // [170|12] triṣu dhyāneṣu yā nava bhūmayaḥ tāstisraḥ sukhopapattayaḥ / [170|12-170|14] te hi devā vivekajena samādhijena ca prītisukhena ca niṣprītikena ca sukhena sukhaṃ viharanto dīrghamadhvānaṃ tiṣṭhanti / [170|14] ata etā nirduḥkhadīrghasukhatvātsukhā upapattayaḥ sukhopapattayaḥ / [170|14-170|15] dhyānāntarotpattau tu prītisukhābhāvātsukhopapattitvaṃ vicāryam / [170|16-170|17] yānyetāni devānāṃ dvāviṃśatisthānānyuktāni teṣāmadharāduttaraṃ kiyadviprakṛṣṭam / [170|17] naitat sarvaṃ yojanaparisaṃkhyayā sukaraṃ parisaṃkhyātum / api tu [170|18] sthānāt sthānādadho yāvattāvadūrdhvaṃ tatastataḥ / [170|19-170|20] jambūdvīpāt prabhṛti yaduttaraṃ sthānaṃ tasmādyāvadadho jambūdvīpastāvat punastasmādūrdhvaṃ sthānāntaram / [170|20-170|21] tadyathā caturthī pariṣaṇḍā caturṇāṃ mahārājānāṃ mūlasthānamitaścatvāriṃśadyojanasahasrāṇi / [170|21-170|22] tasmādyāvadadhojambūdvīpastāvadūrdhvaṃ tridaśānāṃ sthānam tasmādapi yāvadadho jambūdvīpastāvadūrdhvaṃ yāmānāṃ sthānam / [170|23] tato'pi yāvadadho jambūdvīpastāvadūrdhvaṃ tuṣitānāṃ sthānamiti / [170|23-170|24] evaṃ vistareṇa sarvamanukramya sudarśanebhyo yāvadadho jambūdvīpastāvadūrdhvaṃmakaniṣṭhānāṃ sthānam / [170|25] tasmādūrdhvaṃ na punaḥ sthānamasti / ata eva jyeṣṭhabhūtvādakaniṣṭhā ucyante / [170|25-170|26] aghaniṣṭhā ityapare / [170|26] aghaṃ kila cittasthaṃ rūpaṃ tanmātraniṣṭheti / [170|27] kiṃ punaradharasthānopapannā urdhvāni vimānāni gatvā paśyanti [171|01] nordhvaṃ darśanamastyeṣāmanyatrarddhiparāśrayāt // vakk_3.72 // [171|02] ṛddhyā vā trāyastriṃśā yāmān / gaccheyuḥ / [171|02-171|03] parāśrayeṇa vā yadvṛddhimatā nīyeran devena vā tatratyena / [171|03] evaṃ śeṣāḥ / [171|03-171|04] āgataṃ tūrdhvopapannaṃ paśyennatūrdhvadhātukaṃ nordhvabhūmikam / [171|04] yiathā spraṣṭavyaṃ na spṛśedaviṣayatvāt / [171|04-171|05] ata eva tenāsvena kāyenāgacchanti / [171|05-171|06] kiṃ tarhi nirmitenādharabhūmikena tadicchayā paśyedihatyamiveti nikāyāntarīyāḥ / [171|07] athaiṣāṃ yāmādivimānānāṃ kiyat pramāṇam / [171|07-171|08] caturṇāṃ tāvadyāvatsumerumūrdhnaḥ ityeke / [171|08] dviguṇottaramityapare / prathamaṃ tu dhyānaṃ yāvāṃścāturdvīpakaḥ / [171|08-171|09] dvitīyaṃ yāvān sāhasraścūḍiko lokadhātuḥ / [171|09] tṛtīyaṃ yāvān dvisāhasraḥ / [171|09-171|10] caturthaṃ yāvāṃsrisāhasra ityeke / [171|10] prathamādīni sāhasrādiparimāṇāni / [171|10-171|11] caturthaṃ tvaparimāṇamityapare / [171|12] atha ko'yaṃ sāhasraścūḍiko lokadhātuḥ ko dvisāhasrastrisāhasro vā / [171|13-171|14] caturdvīpakacandrārkamerukāmadivaukasām / brahmalokasahasraṃ ca sāhasraścūḍiko mataḥ // vakk_3.73 // [171|15-171|17] sahasrañjaṃbūdvīpānāṃ pūrvavidehānāmaparagodānīyānāmuttarakuruṇāṃ sahasraṃ sūryāṇāṃ candrāṇāṃ sumerūṇāṃ sahasraṃ cāturmahārājakāyikānāṃ devānāṃ yāvat paranirmitavaśavartināṃ sahasraṃ brahmalokānāmayamucyate sāhasraścūḍiko lokadhātuḥ / [171|18] tatsahasraṃ dvisāhasro lokadhātustu madhyamaḥ / [171|19] teṣāṃ cūḍikānāṃ lokadhātūnāṃ sahasraṃ dvisāhasro madhyamo lokadhātuḥ / [171|20] tatsahasraṃ trisāhasraḥ [171|21] teṣāṃ dvisāhasrāṇāṃ lokadhātūnāṃ sahasraṃ trisāhasramahāsāhasro lokadhātuḥ / [171|21-171|22] eṣa hi kṛtsnaḥ [171|23] samasaṃvartasaṃbhavaḥ // vakk_3.74 // [171|24] samaṃ saṃvartate samaṃ vivartate / saṃbhavo hi vivartaḥ ityuttaratra vyākhyāsyate / [171|25-171|26] kiṃ khalu yathā bhājanānāṃ pramāṇabheda evaṃ tadvāsināmapi sattvānāṃ pramāṇabhedo'sti / [171|26] astītyāha / tatra tāvat [171|27] jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ / [171|28] jambūdvīpakā manuṣyāḥ pramāṇārdhacaturhastakāḥ kecittu caturhastakāḥ [172|01] dviguṇottaravṛddhyā tu pūrvagodottarāhvayāḥ // vakk_3.75 // [172|02-172|03] pūrvavidehakā godānīkā uttarakauravāśca manuṣyā aṣṭaṣoḍaśadvātriṃśaddhastakā yathākramam / [172|04] pādavṛddhyā tanuryāvatsārdhakrośo divaukasām / [172|05] kāmināṃ [172|06] pādaḥ krośasya caturtho bhagaḥ / [172|06-172|08] tanmātraṃ śarīraṃ cāturmahārājakāyikānāṃ dvau pādau trāyastriṃśānāṃ trayo yāmānāṃ catvārastuṣitānāṃ pañca nirmāṇaratīnāṃ adhyardhaḥ krośaḥ paranirmitavaśavartinām / [172|09] rupiṇāṃ tvādau yojanārdhaṃ [172|10] rūpiṇāṃ devānāṃ prathame sthāne brahmakāyikānāmardhayojanamātraṃ śarīram / [172|11] tataḥ param // vakk_3.76 // [172|12] ardhārdhavṛddhiḥ [172|13] triṣu sthānesu brahmapurohitānāṃ yojanaṃ mahābrahmaṇo 'dhyardhaṃ parīttābhānāṃ dve yojane / [172|14-172|15] urdhvaṃ tu parīttābhebhya āśrayaḥ / dviguṇadviguṇā hitvā 'nabhrakebhya'striyojanam // vakk_3.77 // [172|16] apramāṇābhānāṃ catvāri yojanāni / ābhāsvarāṇāmaṣṭau / [172|16-172|17] evaṃ dviguṇavṛddhyā yāvacchubhakṛtsnānāṃ catuḥṣaṣṭiḥ / [172|17-172|18] anabhrakāṇāṃ tato yojanatrayeṇa hīnaṃ dviguṇaṃ pañcaviṃśatiyojana śatam / [172|18-172|19] tasmāt pareṇa punaḥ puṇyaprasavānāṃ dviguṇaṃ dviguṇaṃ yāvadakaniṣṭhānāṃ ṣoḍaśayojanasahasrāṇi śarīram / [172|20] evaṃ pramāṇabhinnānāṃ kimāyuṣo'pyasti bhedaḥ / astītyāha / [172|21] sahasramāyuḥ kuruṣu [172|22] varṣāṇām / [172|23] dvayorardhārdhavarjitam / [172|24] dvayordvipayorardhārdhaṃ varjayitvā pañca varṣaśatāni godānīyānām / [172|24-172|25] ardhatṛtīye varṣaśate pūrvavidehānām / [173|01] ihāniyatam [173|02] jambūdvīpe nāstyāyuṣo niyamaḥ kadācit bhūyo bhavati kadācidalpīyaḥ / [173|03] ante tu daśābdāḥ [173|04] abdaḥ saṃvatsaraḥ / ante hīyamānaṃ daśa varṣāṇyāyurbhavati / [173|05] ādito'mitam // vakk_3.78 // [173|06] āditaḥ prāthamakalpikānaṃ manuṣyāṇāmaparimāṇamāyurbhavati / [173|06-173|07] sahasrādisaṃkhyayā parimātuṃ na śakyate / [173|08] uktaṃ manuṣyāṇāṃ devānāṃ vaktavyam / [173|08-173|09] taccāhorātraṃ vyavasthāpya śakyaṃ vaktumiti sa eva caiṣāṃ vyavasthāpyate / [173|10-173|11] nṛṇāṃ varṣāṇi pañcāśadahorātro divaukasām / kāme'dharāṇāṃ [173|12-173|13] yāni manuṣyāṇāṃ pañcāśadvarṣāṇi tāni kāmadhātāvadharāṇāṃ devānāṃ cāturmahārājakāyikānāmekaṃ rātrindivam / [173|14] tenāyuḥ pañcavarṣaśatāni tu // vakk_3.79 // [173|15-173|16] tena tatastenāhorātreṇa teṣāṃ triṃśadrātrakeṇa māsena dvādaśamāsakena saṃvatsareṇa divyāni pañcavarṣaśatānyāyuḥ pramāṇam / [173|17] dviguṇottaramūrdhvānāmubhayaṃ [173|18] ūrdhvānāṃ devānāmubhaya dviguṇottaramahorātraścāyuśca / kathaṃ kṛtvā / [173|18-173|19] yanmanuṣyāṇāṃ varṣaśataṃ tattrāyastriṃśānāṃ devānāmekaṃ rātrindivam / [173|19-173|20] tena rātrindivena divyaṃ varṣasahasramāyuḥ / [173|20] evaṃ yāmādīnāṃ yathākramam / [173|20-173|21] mānuṣyakāṇi dve catvāryaṣṭau ṣoḍaśa varṣaśatānyekaṃ rātrindivam / [173|21-173|22] tena rātrindevena dve catvāryaṣṭau ṣoḍaśa divyāni varṣasahasrāṇyāyuṣaḥ pramāṇam / [173|22] yugandharādūrvaṃ sūryācandramasorabhāvāt // [173|22-173|23] kathaṃ devānāmahorātravyavasthānamālokakṛtyaṃ vā / [173|23-173|24] puṣpāṇāṃ saṃkocavikāsātkumudabandhu vat śakunīnāṃ kūjanākūjanāt middhāpagamāgamācca ālokakṛtyaṃ svayaṃprabhatvāt / [173|25] uktamāyuḥ kāminām / [174|01] rūpiṇāṃ punaḥ / [174|02] nāstyahorātramāyustu kalpaiḥ svāśrayasaṃmitaiḥ // vakk_3.80 // [174|03] yeṣāṃ rūpiṇāmardhayojanamāśrayaḥ teṣāmardhakalpamāyuḥ / yeṣāṃ yojanaṃ teṣāṃ kalpam / [174|03-174|05] evaṃ yasya yāvadyojanamāśrayastasya tāvatkalpamāyuryavadakaniṣṭhānāṃ ṣoḍaśakalpasahasrāṇyāyuḥ pramāṇam / [174|06] ārūpye viṃśatiḥ kalpasahasrāṇya dhikādhikam / [174|07] ākāśānantyāyatane viṃśatikalpasahasrāṇyāyuṣaḥ pramāṇam / [174|08] vijñānānantyāyatane tasmādadhikaṃ viṃśatiḥ sahasrāṇi / [174|08-174|09] ākiñcanyāyatane tasmādadhikaṃ viṃśatiḥ / [174|09] bhavāgre tasmādadhikaṃ viṃśatiḥ / [174|09-174|10] evaṃ teṣāṃ yathākramaṃ viṃśatiścatvāriṃśat ṣaṣṭiraśītiḥ kalpasahasrāṇyāyuḥpramāṇam / [174|11-174|12] katamo'tra kalpo veditavyaḥ kimantarakalpo'tha saṃvartakalpo'tha vivarttakalpo'tha mahākalpaḥ / [174|13] mahākalpaḥ parīttābhāt prabhṛtyardhamadhastataḥ // vakk_3.81 // [174|14] parīttābhādeva nikāyāt prabhṛti mahākalpenāyuḥ veditavyam / [174|14-174|15] tasmādadho mahākalpasyārdha kalpīkṛtya mahābrahmādīnāmāyurvyavasthāpitam / [174|15] kathaṃ kṛtvā / [174|15-174|17] yacca loko viṃśatimantarakalpān vivartate yacca loko viṃśatimantarakalpānvivarta āste yacca viṃśatimantarakalpānsaṃvartate ime ṣaṣṭirantarakalpā mahābrahmaṇo'dhyardhaḥ kalpaḥ uktaḥ / [174|17-174|18] evaṃ ca kṛtvā mahākalpasyārdhaṃ catvāriṃśadantarakalpān kalpīkṛtya teṣāmāyuḥ pramāṇamuktam / [174|19] uktaṃ sugatāvāyuḥ pramāṇam / [174|20] durgatāvidānīṃ vaktavyam / tatra tāvat [174|21-174|22] kāmadevāyuṣā tulyā ahorātrā yathākramam / saṃjīvādiṣu ṣaṭsu [174|23-174|24] yāvat ṣaṇṇāṃ kāmāvacarāṇāṃ devanikāyānāmāyuruktaṃ tena tulyā ahorātrāḥ ṣaṭṣu narakeṣu yathākramaṃ veditavyāḥ / [174|24-174|25] saṃjīve kālasūtre saṃghāte raurave mahāraurave tāpane ca / [174|26] āyustaisteṣāṃ kāmadevavat // vakk_3.82 // [174|27-174|28] tairidānīṃ svairahorātraisteṣāṃ yathā ṣaṇṇāṃ kāmāvacarāṇāṃ devānāmāyustathaiva yathākramaṃ veditavyam / [174|28] kathaṃ kṛtvā / [174|28-174|29] yaddhi cāturmahārājakāyikānāmāyuḥ pramāṇaṃ tatsaṃjīvane mahānarake ekaṃ rātrindivaṃ / [174|29-175|01] tena yāvat dvādaśamāsakena saṃvatsareṇa tatratyāni pañcavarṣaśatānyāyuḥ / [175|01-175|02] yattrāyastriṃśānāmāyuḥ pramāṇaṃ tat kālasūtre mahānarake ekaṃ rātrindivam / [175|02-175|03] tena rātrindivena tasminvarṣasahasrāṇyāyuḥpramāṇaṃ / [175|03-175|04] evamanyeṣvapi yathāyogaṃ yojyaṃ yāvat paranirmitavaśavartināmāyuḥpramāṇaṃ tattulyenāhorātreṇa tāpane ṣoḍaśa varṣasahasrāṇyāyuḥpramāṇam / [175|05] ardhaṃ pratāpane [175|06] pratāpane mahānarake'ntarakalpasyārdhamāyuḥ pramāṇam / [175|07] avīcāvantaḥkalpaṃ [175|08] tiraścāṃ tu niyamo nāsti / [175|09] paraṃ punaḥ / [175|10] kalpaṃ tiraścāṃ [175|11] paramāyustiraścāmantarakalpaṃ tat punarnāgānāṃ nandopanandāśvatalīprabhṛtīnām / [175|11-175|13] uktaṃ hi bhagavatā "aṣṭāvime bhikṣavo nāgā mahānāgāḥ kalpasthā dharaṇidharā" iti vistaraḥ / [175|14] pretānāṃ māsāhnā śatapañcakam // vakk_3.83 // [175|15] yo manuṣyāṇāṃ māsaḥ sa pretānāmahorātraḥ / [175|15-175|16] tenāhorātreṇa pañca varṣaśatānyāyuḥ / [175|16] śītanarakeṣvāyuṣaḥ kiṃ pramāṇam / [175|17-175|18] vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ / arvudādviṃśatiguṇaprativṛddhyāyuṣaḥ pare // vakk_3.84 // [175|19-175|20] upamānamātreṇa teṣvāyurākhyātaṃ bhagavatā "tadyathā bhikṣavaḥ iha syādviṃśatikhārīko māgadhakastilavāhaḥ pūrṇastilānāṃ cūḍikāvaddhaḥ / [175|20-175|22] tataḥ kaścideva varṣaśatasyātyayādekaṃ tilamapanayate kṣiprataraṃ bhikṣavaḥ saviṃśatikhārīko māgadhastilavāho'nenopakrameṇa parikṣayaṃ paryādānaṃ gacchet / [175|22] na tvevāhamarvudopapannānāmāyuṣaḥ paryantaṃ vadāmi / [175|22-175|24] yathā khalu bhikṣavo viṃśatirvudā evameko nirarvudo vistareṇa yathā khalu bhikṣavo viṃśatiḥ padyā evameko mahāpadma" iti / [175|25] evameṣāmāyuṣmatāṃ sattvānāṃ kimastyaparipūrṇāyuṣāmantarā mṛtyurāhosvinna / [175|26] sarvatrāsti [176|01] kurubāhyo'ntarāmṛtyuḥ [176|02] uttarakuruṣu niyatāyuṣaḥ sattvā avaśyaṃ kṛtsnamāyurjīvanti / anyeṣu nāvaśyam / [176|03] pudgalānāṃ tu bahūnāṃ nāstyantareṇa kālakriyayā / [176|03-176|05] tuṣitastharsyakajātibaddhasya bodhisattvasya caramabhavikasattvasya jinādiṣṭasya jinabhutasya śraddhādharmānusāriṇo bodhisattvacakravarttimātrośca tadgarbhayorityevamādinām / [176|06-176|07] yojanapramaṇena sthānāni śarīrāṇi cotkāni varṣapramāṇenāyuruktaṃ tayośca pramāṇaṃ noktamiti vaktavyaṃ nānā ca sarveṣāṃ vavasthānamatastasyāpi paryanto vaktavyaḥ / [176|08] teṣāṃ samānākhyānārthamādiprakrama ārabhyate / [176|09] paramāṇvakṣarakṣaṇāḥ / [176|10] rūpanāmādhvaparyantāḥ [176|11] rūpasyāpacīyamānasya paryantaḥ paramāṇuḥ / [176|11-176|12] kālasya paryantaḥ kṣaṇo nāmnaḥ paryanto'kṣaraṃ tadyathā gauriti / [176|12] kṣaṇasya punaḥ kiṃ pramāṇam / [176|12-176|13] samagreṣu pratyayeṣu yāvatā dharmasyātmalābhaḥ gacchanvā dharmo yāvatā paramāṇoḥ paramāṇvantaraṃ gacchati / [176|13-176|14] balavatpuruṣāddhaṭmātreṇa pañcaṣaṣṭiḥ kṣaṇā atikrāmantītyābhidhārmikāḥ / [176|15] paramāṇuraṇustathā // vakk_3.85 // [176|16-176|17] lohāpaśaśāvigocchidrarajolikṣāstadudbhavāḥ / yavastathāṅgulīparva jñeyaṃ saptaguṇottaram // vakk_3.86 // [176|18] etatparamāṇvādikaṃ saptaguṇottaraṃ veditavyam / sapta paramāṇavo'ṇuḥ / [176|18-176|19] saptāṇavo loharajaḥ / [176|19] tāni saptāvrajastāni sapta dāśarajastāni saptaiḍakarajaḥ / [176|19-176|20] tāni sapta gorajaḥ tāni sapta vātāyanacchidrarajaḥ / [176|20] tāni sapta likṣāstadudbhavā yūketyarthaḥ / [176|20-176|21] sapta yūkā yavaḥ / [176|21-176|22] sapta yavā aṅgulīparva trīṇi parvāṇyaṅgurīti prasiddhameveti noktam / [176|22] pārśvākṛtāstu / [177|01] caturviṃśatiraṅgulyo hasto hastacatuṣṭayam / [177|02] dhanuḥ [177|03] vyāsenetyarthaḥ / [177|04] pañcaśatānyeṣāṃ krośo raṇyaṃ ca tanmatam // vakk_3.87 // [177|05] manuṣāṃ pañca śatāni krośaḥ / krośamātraṃ ca grāmādi raṇyamiṣṭam / [177|06] te'ṣṭau yojanamityāhuḥ / [177|07] uktaṃ yojanasya pramāṇam / varṣasyedānīmucyate / [177|08] viṃśaṃ kṣaṇaśataṃ punaḥ / [177|09] tatkṣaṇaḥ [177|10] kṣaṇānāṃ viṃśaṃ śatamekastatkṣaṇaḥ / [177|11] te punaḥ ṣaṣṭirlavaḥ / [177|12] tatkṣaṇāḥ ṣaṣṭirlava ityucyate / [177|13] triṃśadguṇottarāḥ // vakk_3.88 // [177|14] trayo muhūrttāhorātramāsāḥ [177|15] triṃśallavā muhūrttastriśanmuhūrttā ahorātraḥ / [177|15-177|16] kadācittu rātriradhikā bhavati kadācidūnā kadācitsamā / [177|16] tridaśāhorātrā māsaḥ / [177|17] dvādaśamāsakaḥ / [177|18] saṃvatsaraḥ sonarātraḥ [177|19-177|20] catvāro māsā hemantānāṃ catvāro grīṣmāṇāṃ catvāro varṣāṇāmityete dvādaśa māsā saṃvatsaraḥ sārdhamūnarātraiḥ / [177|20] saṃvatsareṇa hi ṣaḍūnarātrā nipātyante / kathaṃ kṛtvā / [177|21] "hemantagrīṣmavarṣāṇāmadhyardhe māsi nirgate / śeṣe'rdhamāse vidvadbhirūnarātro nipātyate //" [177|23] uktaṃ varṣapramāṇam / [178|01] kalpasyedānīṃ vaktavyam / [178|02] kalpo bahuvidhaḥ smṛtaḥ // vakk_3.89 // [178|03] antarakalpo saṃvarttakalpo vivartakalpo mahākalpaśceti / tatra tāvat [178|04] saṃvarttakalpo narakāsaṃbhavāt bhājanakṣayaḥ / [178|05] narakeṣu hi sattvāsaṃbhavāt prabhṛti yāvat bhājanasaṃkṣayaḥ / dve hi saṃvarttanyau / [178|05-178|06] gatisaṃvartanī dhātusaṃvartanī ca / [178|06] punardve saṃvartanyau / sattvasaṃvartanī bhājanasaṃvartanī ca / [178|07] bhavati sa kālo yannarakeṣu sattvāścyavante nopapadyante / sa ārambhaḥ saṃvartakalpasya / [178|08] yadayaṃ loko viṃśatyantarakalpān vivṛtto'sthāt tanniryātaṃ vaktavyam / [178|08-178|09] yadviṃśatimantarakalpān saṃvartiṣyate tat pratipannaṃ vaktavyam / [178|09-178|10] yadā narakeṣvekasattvo nāvaśiṣṭo bhavati iyatā 'yaṃ lokaḥ saṃvṛtto bhavati / [178|10-178|11] yaduta narakasaṃvarttanyā yasya tadānīṃ niyataṃ narakavedanīyaṃ karma ghriyate sa lokadhātvantaranarakeṣu kṣipyate / [178|11-178|12] evaṃ tiryaksaṃvarttanī pretasaṃvarttanī ca vaktavyā / [178|12] mahāsamudragatāstiryañcaḥ pūrvaṃ saṃvartante / [178|12-178|13] manuṣyasahacariṣṇavastu taireva sārdhaṃ bhavanti / [178|13-178|16] sa kālo yanmanuṣyeṣvanyatamaḥ sattvaḥ svayamanācāryakaṃ dharmatāprātilambhikaṃ prathamaṃ dhyānaṃ samāpadyate sa tasmāt vyutthāya vācaṃ bhāṣate sukhaṃ vata vivekajaṃ prītisukhaṃ śāntaṃ vata vivekajaṃ prītisukhamiti / [178|16-178|17] taṃ ca śabdaṃ śrutvā anye'pi sattvāḥ samāpadyante / [178|17] kālaṃ kṛtvā brahmaloka upapadyante / [178|17-178|18] yadā jambūdvīpa ekasattvo'pi nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta jambūdvīpasaṃvartanyā / [178|18-178|19] evaṃ pūrvavidehagodānīyottarakurusaṃvartanyo vaktavyāḥ / [178|19-178|20] yadā manuṣyeṣvekasattvo'pi nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta manuṣyagatisaṃvarttanyā / [178|20-178|21] auttarakauravāstu kālaṃ kṛtvā kāmāvacareṣu deveṣūpapadyante / [178|21] tatra vairāgyābhāvāt / [178|21-178|22] evaṃ cāturmahārājakāyikeṣvapi deveṣu prathamaṃ dhyānaṃ samāpadya brahmaloka upapadyante / [178|22-178|24] yadā tatraikasattvo'pi nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta cāturmahārājakāyikasaṃvartanyā / [178|24-178|25] evaṃ yāvat paranirmitavaśavartisaṃvarttnyo vaktavyāḥ / [178|25-178|26] yadaikasattvo'pi kāmāvacareṣu deveṣu nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta kāmadhātusaṃvartanyā / [178|26-178|28] brahmaloke'pyanyatamaḥ sattvo dharmatāprātilambhikaṃ dvitīyaṃ dhyānaṃ samāpadyotthāya vācaṃ bhāṣate sukhaṃ vata samādhijaṃ prītisukhaṃ śāntaṃ vata samādhijaṃ prītisukhamiti / [178|28-179|01] taṃ śabdaṃ śrutvā'nye'pi sattvāḥ samāpadyante kālaṃ ca kṛtvā ābhāsvareṣu deveṣūpapadyante / [179|01-179|02] yadā brahmaloka ekasattvo'pi nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta sattvasaṃvartanyā / [179|02-179|04] tataḥ śūnye bhājane ita eva sāmantakāt sattvānāṃ tadākṣepake karmaṇi parikṣīṇe sapta sūryāḥ prādurbhūya krameṇa yāvat pṛthivīṃ sumeruṃ ca niḥśeṣaṃ dahanti / [179|04-179|05] tasmādevaṃ prajvalitādarcirvāyunā kṣiptaṃ śūnyaṃ brāhmaṃ vimānaṃ nirdahat paraiti / [179|05] tacca tadbhūmikamevārcirveditavyam / [179|05-179|06] nahi visabhāgā apakṣālāḥ kramante / [179|06] tatsaṃbaddhasaṃbhūtatvāttasmāttadityuktam / [179|06-179|07] kāmāvacaro hyagnī rūpāvacaramagniṃ saṃbadhnātīti / [179|07-179|08] evamanyasyāmapi saṃvartanyāṃ yathāyogaṃ veditavyamiti / [179|08-179|09] narakeṣu sattvānāṃ cyutyanutpādāt prabhṛti yāvat bhājanānāṃ saṃkṣaya eṣa kālaḥ / [179|10] vivartakalpaḥ prāgvāyoryāvannarakasaṃbhavaḥ // vakk_3.90 // [179|11] thamādvāyoḥ prabhṛti yāvannarakeṣu sattvasambhavaḥ eṣa kālo vivartakalpa ityucyate / [179|12-179|14] tathā saṃvṛte hi loka ākāśamātrāvaśeṣaścira kālaṃ tiṣṭhati yāvat punarapi sattvānāṃ karmādhipatyena bhājanānāṃ pūrvanimittabhūtā ākāśe mandamandā vāyavaḥ syandante / [179|14-179|15] tadā yadayaṃ loko viṃśatimantarakalpān saṃvṛtto'sthāttanniryātaṃ vaktavyam / [179|15] yadviṃśatimantarakalpān vivarttiṣyate tadupayātaṃ vaktavyam / [179|16] tataste vāyavo vardhamānā yathoktaṃ vāyumaṇḍalaṃ jāyate / [179|16-179|17] tataḥ śanairyathoktakramavidhānaṃ sarvaṃ jāyate apmaṇḍalaṃ kāñcanamayī mahāpṛthivī dvīpāḥ sumervādayaśca / [179|17-179|18] prathamaṃ tu brāhma vimānamutpadyate / [179|18] tato yāvat yāmīyaṃ tato vāyumaṇḍalādīni / [179|18-179|19] iyatā'yaṃ loko vivṛtto bhavati yaduta bhājanavivartanyā / [179|19-179|20] athānyataraḥ sattva ābhāsvarebhyaścyutvā śūnye brāhme vimāna utpadyate / [179|20-179|21] anye'pi sattvāstataścyutvā brahmapurohiteṣūpapadyante / [179|21] tato brahmakāyikeṣu paranirmitavaśavartiṣu / [179|21-179|22] krameṇa yāvaduttarakurau godānīye pūrvavidehe jambūdvīpe preteṣu tiryakṣu narakeṣūpapadyante / [179|22-179|23] dharmatā hyeṣā yat paścāt saṃvartate tat pūrvaṃ vivarttate / [179|23-179|24] yadā narakeṣvekaḥ sattvo'pi prādurbhūto bhavati tadā yadayaṃ loko viṃśatimantarakalpān vivartate tanniryātaṃ bhavati / [179|24-179|25] yadviṃśatimantaralpān vivarttaḥ sthāsyati tadupayātaṃ bhavati / [179|26] antaḥkalpo'mitāt yāvaddaśavarṣāyuṣaḥ [179|27-180|01] vivartamāne loke ekānna viṃśatirantarakalpā aparimitāyuṣāṃ manuṣyāṇāmatikrāmanti / [180|01-180|02] aparimitāyuṣāmeva kramatāṃ yāvaddaśavarṣāyuṣo bhavanti / [180|02] so'sau vivṛttānāṃ tiṣṭhatāṃ prathamo'ntarakalpaḥ / [180|03] tataḥ / [180|04] utkarṣā apakarṣāśca kalpā aṣṭādaśāpare // vakk_3.91 // [180|05] tasmādapare'ṣṭādaśotkarṣā apakarṣāścāṣṭādaśāntarakalpā bhavanti / kathaṃ kṛtvā / [180|06] tebhyo hi daśavarṣāyuṣkebhya utkarṣaṃ gacchantaḥ krameṇāśītivarṣasahasrāyuṣo bhavanti / [180|07] punaścāpakarṣaṃ gacchanto daśavarṣāyuṣo bhavanti // evaṃ dvitīyo'ntarakalpaḥ / [180|07-180|08] evaṃ yāvadaṣṭādaśa / [180|09] utkarṣa ekaḥ [180|10] ekāntarakalpo viṃśatitama utkarṣa evamapakarṣaḥ / [180|10-180|11] daśavarṣāyuṣkebhyo yāvadaśītivarṣāyuṣāṃ manuṣyāṇāmiti varttate / [180|11] athaite utkarṣāḥ kiyantaṃ prakarṣaṃ gacchanti / [180|12] te'śītisahasrādyāvadāyuṣaḥ / [180|13-180|14] nātaḥ pareṇa vardhante yāvāneva cānyeṣāmantarakalpānāmutkarṣāpakarṣakālastāvāneva prathamasyāpakarṣakālaḥ paścimasya cotkarṣakāla iti samānakālāḥ sarve bhavanti / [180|15] iti loko vivṛtto'yaṃ kalpāṃstiṣṭhati viṃśatim // vakk_3.92 // [180|16] ityanenāntarakalpanyāyenāyaṃ viṃśatimantarakalpānvivṛttastiṣṭhati / [180|16-180|17] yāvantaṃ kālaṃ vivṛttastiṣṭhati tāvantameva kālaṃ [180|18] vivartate'tha saṃvṛtta āste samvartate samam / [180|19] viṃśatimevāntarakalpān vivartate viṃśatiṃ saṃvartate viṃśatiṃ saṃvṛtta āste / [180|19-180|20] yadyapi tadānīmutkarṣā apakarṣāśca na pravartante kālastu samānaḥ parisaṃkhyāyate / [180|20-180|22] tatraikenāntara kalpena bhājanānyabhinivartante ekānnaviṃśatyā 'ntarakalpairāvāsyante ekenāntarakalpena bhājanāni vidhvasyante ekānnaviṃśatyā śūnyī bhavanti / [180|22-180|23] tā etā antarakalpānāṃ catasro viṃśatyo'śītirbhavanti / [180|24] te hyaśītirmahākalpaḥ [180|25] etanmahākalpasya pramāṇam / kalpaḥ kiṃsvabhāvaḥ / pañcaskandhasvabhāvaḥ / [180|25-181|01] yaducyate tribhirasaṃkhyeyaiḥ kalpānāṃ budhatvaṃ prāpyata" iti / [181|01] tat katameṣāṃ kalpānām / [181|01-181|02] ya eva mahākalpo nirdiṣṭaḥ / [181|03] tadasaṃkhyatrayodbhavam // vakk_3.93 // [181|04] buddhatvam [181|05] saṃkhyeyānāṃ kalpānāṃ trayeṇa / [181|05-181|06] kathamasaṃkhyeyasyāsati saṃkhyeyāvasāne punastritvamucyate / [181|06] naiadevaṃ veditavyaṃ / kiṃ tarhi / [181|06-181|07] "ṣaṣṭiḥ sthānāntarāṇyasaṃkhyeyami"ti muktakasūtraṃ paṭhyate / [181|07] katamāni ṣaṣṭiḥ / eko hyadvitīyaḥ prathamaṃ sthānāntaram / [181|08] ekakānāṃ daśako dvitīyam / daśa daśakāni śataṃ tṛtīyam / daśa śatāni sahasram / [181|09] daśa sahasrāṇi prabhedaḥ / daśa prabhedā lakṣam / [181|09-181|10] daśa lakṣā atilakṣaḥ / [181|10] daśātilakṣāḥ kauṭiḥ / daśa kauṭyo madhyaḥ/ daśa madhyā ayutam / [181|11] śāyutā mahāyutam / daśa mahāyutā niyutam / daśa niyutā mahāniyutam / [181|11-181|12] daśa mahāniyutāḥ prayutam / [181|12] daśa prayutā mahāprayutaḥ / daśa mahāprayutāḥ kaṅkaraḥ / [181|12-181|13] daśa kaṅkarā mahākaṅkaraḥ / [181|13] daśa mahākaṅkarā visvaraḥ / daśa visvarā mahāvisvaraḥ / [181|13-181|14] daśa mahāvisvarā akṣobhyaḥ / [181|14] daśākṣobhyā mahākṣobhyaḥ / daśa mahākṣobhyā vivāhaḥ / [181|15] daśa vivāhā mahāvivāhaḥ / daśa mahāvivāhā utsaṅgaḥ / daśotsaṅgā mahotsaṅgaḥ / [181|16] daśa mahotsaṅgā vāhanaḥ / daśa vāhanāni mahāvāhanam / [181|16-181|17] daśa mahāvāhanāni taṭibhaḥ / [181|17] daśa tiṭibhā mahātiṭibhaḥ / daśa mahātiṭibhā hetuḥ / [181|17-181|18] daśa hetavo mahāhetuḥ / [181|18] daśa mahāhetavaḥ karabhaḥ / daśa karabhā mahākarabhaḥ / [181|18-181|19] daśa mahākarabhā indraḥ / [181|19] daśendrā mahendraḥ / daśa mahendrāḥ samāptam / daśa samāptāni mahāsamāptam / [181|20] daśa mahāsamāptāni gatiḥ / daśa gatayo mahāgatiḥ / daśa mahāgatayo nimbarajaḥ / [181|20-181|21] daśa nimbarajāṃsi mahānimbarajaḥ / [181|21] daśa mahānimbarajāṃsi mudrā / daśa mudrā mahāmudrā / [181|21-181|22] daśa mahāmudrāḥ balam / [181|22] daśa balāni mahābalam / [181|22-181|23] daśa mahābalāni sajñā / [181|23] daśa saṃjñā mahāsaṃjñā / daśa mahāsaṃjñā vibhūtaḥ / daśa vibhūtā mahāvibhūtaḥ / [181|23-181|24] daśa mahāvibhūtā balākṣam / [181|24] daśa balākṣā mahābalākṣam / daśa mahābalākṣāṇyasamkhyam / [181|25] aṣṭakaṃ madhyādvistṛtam / [181|25-182|01] ityeteṣāṃ ṣaṣṭisthānāntaragatāṃ saṃkhyāmanuprāptāḥ kalpā asaṃkhyeyānityucyante / [182|01] tato vyāvṛtya punargaṇyante / [182|01-182|02] evaṃ trīṇi asaṃkhyeyānītyucyante / [182|02] na tu naiva parisaṃkhyātuṃ śakyanta iti / [182|03] kintu khalu kālaprakarṣeṇaiva kṛtapraṇidhānā bodhisattvā bodhimabhisaṃbudhyante / [182|04] kimetadeva bhaviṣyati / [182|04-182|05] mahatāṃ hi puṇyajñānasaṃbhāreṇa ṣaḍbhiḥ pāramitābhiḥ bahubhirduṣkaraśatasahasraistribhiḥ kalpāsaṃkhyeyairanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante bodhisattvāḥ / [182|06] yadyapyanyathā'pyasti mokṣāvakāśaḥ kimarthaṃ ta iyantaṃ yatnamārabhante / [182|06-182|07] parārthaṃ ta iyantaṃ yatnamārabhante kathaṃ parānapi mahato duḥkhaughāt paritrātuṃ śaknuyāmiti / [182|07-182|08] ka eṣāṃ parārthena svārthaḥ / [182|08] eṣa eva teṣāṃ svārtho yaḥ parārthastasyābhimatatvāt / [182|08-182|09] idānīmetacchrāddhāsyate / [182|09] satyaṃ duḥśraddhānametadātmaṃbharibhirniṣkaruṇaiḥ / [182|09-182|11] kāruṇikaistu śraddhitamevaitat yathā ceha kecidabhyastanairdhṛṇyā asatyapi svārthe paravyasanābhiratā upalabhyante / [182|11-182|12] tathā punarabhyastakāruṇyā asatyapi svārthe parahitakriyābhirāmāḥ santīti saṃbhāvyam / [182|12-182|15] yathaiva cābhyāsavaśādanātmabhūteṣu saṃskāreṣu saṃskṛtalakṣaṇānabhijñā ātmasnehaṃ niveśya taddhetorduḥkhānyudvahanti evaṃ punarabhyāsavaśādātmasnehaṃ tebhyo nirvartya pareṣvapekṣāṃ vardhayitvā taddhetorduḥkhānyudvahantīti saṃbhāvyam / [182|15-182|16] gotrāntarameva hi tattathājātīyaṃ nirvartate yat pareṣāṃ duḥkhena duḥkhāyate sukhena sukhāyate nātmana iti / [182|16] na te punaḥ svārthamanyaṃ paśyanti / āha cātra [182|17-182|20] "hīnaḥ prārthayate svasaṃtatigataṃ yaistairūpāyaḥ sukhaṃ madhyo duḥkhanivṛttimeva na sukhaṃ duḥkhāspadaṃ tadyataḥ / śreṣṭhaḥ prārthayate svasaṃtatigatairduḥkhaiḥ pareṣāṃ sukhaṃ duḥkhātyantanivṛttimeva ca yatastadduḥkhaduḥkhyeva saḥ //" [182|21] kiṃ punarutkarṣā buddhā utpayante āhosvidapakarṣāḥ / [182|22] apakarṣe hi śatādyāvattadudbhavaḥ / [182|23-182|24] aśītivarṣaśatāyupi prajāyāmapakarṣe ārabdhe yāvadvarṣaśatāyuṣo manuṣyā bhavantyetasminnantare buddhā utpadyante / [182|24] kasmānnotkarṣakāle / tadā hi duḥsamudvejāḥ sattvā bhavanti / [183|01] kasmānna śatāt / [183|01-183|02] tadā hi pañca kaṣāyā abhyutsadā bhavanti / [183|02-183|03] tadyathā'yuṣkaṣāyaḥ kalpakaṣāyaḥ kleśakaṣāyaḥ dṛṣṭikaṣāyaḥ sattvakaṣāyaśca / [183|03] apakarṣasyādhastāt pratyavarā āyurādayaḥ kiṭabhūtatvāt kaṣāyā ucyante / [183|04] dvābhyāṃ hi jīvitopakaraṇavipattī yathākramam / dvābhyāṃ kuśalapakṣavīpattiḥ / [183|04-183|05] kāmasukhallikā'tmaklamathānuyogādhikārāt gṛhipravrajitapakṣayorvā / [183|05-183|06] ekenātmabhāvavīpattiḥ / [183|06] pramāṇarūpārogyabalavṛddhismṛtivīryadhairyabhraṃsāt / [183|07] atha pratyekabuddhānāṃ kasmin kāle utpādaḥ / [183|08] dvayoḥ pratyekabuddhānāṃ / [183|09] utkarṣe'yapakarṣe'pi / dvividhā hi pratyekabuddhā vargacāriṇaḥ khaḍgaviṣāṇakalpāśca / [183|10] tatra vargacāriṇaḥ śrāvakapūrviṇaḥ pratyekajinā ucyante / [183|10-183|11] pṛthagjanapūrviṇo'pi santītyapare / [183|11] ye'nyatrotpāditanirvedhabhāgīyā iha svayaṃ mārgamabhisaṃbudhyante / [183|11-183|14] tathāhi pūrvayogaṃ paṭhanti "parvate kila pañcaśatāni tāpasānāṃ kaṣṭāni tapāṃsi tapyante sma yāvat pratyekabuddhasahoṣitena markaṭenāgamya tadīryāpathasaṃdarśanāt pratyekabodhimabhisaṃbanddhā" iti / [183|14] nacāryāḥ santaḥ kaṣṭāni tapāṃsi tapyeran / [183|14-183|15] khaḍgaviṣāṇakalpāḥ punarekavihāriṇaḥ / [183|15] teṣāṃ pratyekabuddhānāṃ [183|16] khaḍgaḥ kalpaśatānvayaḥ // vakk_3.94 // [183|17-183|18] mahākalpānāṃ śataṃ bodhisaṃbhāreṣu caritaḥ khaḍgaṃ viṣāṇakalpo bhavati / [183|18] vinopadeśenātmānamekaṃ pratibudhā iti pratyekabuddhāḥ / [183|18-183|19] te hyekamātmānaṃ damayanti nānyān / [183|19] kiṃ punaratra kāraṇam / [183|19-183|20] nahi tāvadaśaktā dharmaṃ deśayituṃ pratisaṃvitprāptatvāt / [183|20] śakyaṃ ca taiḥ pūrvabuddhānāṃ śāsanamanusmṛtyāpi dharmaṃ deśayitum / [183|21] nāpi niṣkaruṇāḥ / sattvānugrahārthamṛddherāviṣkaraṇāt / [183|21-183|22] nāpi sattvānāmabhavyatvāt / [183|22] tathā hi laukikamārga vītarāgāḥ saṃvidyante / kiṃ tarhi / [183|22-183|23] pūrvābhyāsavaśenālpotsukatā'dhimuktatvāt notsahante gambhīradharmagrahaṇāya pareṣāṃ vyāpartum / [183|24] anusroto gāminīnāṃ hi prajānāṃ duṣkaraṃ pratisroto nayanam / [183|24-183|25] gaṇaparikarṣaṇaprasaṅgaparihārārthaṃ ca vyākṣepasaṃsargabhīrutvāt / [184|01] atha cakravarttinaḥ kadotpadyante / [184|02] cakravartisamutpattirnādho'śītisahasrakāt / [184|03] amite cāyuṣi manuṣyāṇāṃ yāvadaśītisahasrake cotpattiścakravarttināṃ nādhaḥ / [184|03-184|04] tasyāḥ sasyasaṃpadastadūnāyuṣāmabhājanatvāt / [184|04-184|05] rājyaṃ cakreṇa vartayituṃ śīlameṣāmiti cakravarttinaḥ / [184|05] te punaścaturvidhāḥ / [184|06] suvarṇarūpyatāmrāyaścakriṇaḥ [184|07] suvarṇarūpyatāmrāyaścakrkāṇi yeṣāṃ santi / [184|07-184|08] prathama eṣāmuttamo dvitīya upottamaḥ tṛtīyo madhyamaścaturtho 'dhamaḥ / [184|09] te 'dharakramāt // vakk_3.95 // [184|10] ekadvitricaturdvīpāḥ [184|11] yasyāyasaṃ cakraṃ sa ekadvīpādhipatiḥ / yasya tāmramayaṃ sa dvayoḥ / [184|11-184|12] yasya rūpyamayaṃ sa trayāṇām / [184|12] yasya suvarṇmayaṃ sa caturdvīpādhipatiḥ / eṣa prājñaptiko nirdeśaḥ / [184|13] sūtre tu pradhānagrahaṇādekameva sauvarṇaṃ cakram / [184|13-184|16] "yasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadaīva poṣadhe pañcadaśyāṃ śiraḥsnātasyopoṣadho poṣitasyopariprāsādatalagatasyāmātyagaṇaparivṛtasya pūrvasyāṃ diśi cakraratnaṃ prādurbhavati sahasrāraṃ sanābhikaṃ sanemikaṃ sarvākāraparipūrṇaṃ śubhakarmārakṛtaṃ divyaṃ sarvasauvarṇaṃ sa rājā bhavati cakravartī"ti / [184|17] evaṃ caite cakravartina utpadyante / [184|18] na ca dvau saha buddhavat / [184|19-184|20] sūtra ukta" masthānamanavakāśo yadapūrvācaramau dvau tathāgatāvarhantau samyaksaṃbuddhau loka utpadyeyātāṃ nedaṃ sthānaṃ vidyate sthānametadvidyate yadaikastathāgataḥ / [184|20-184|21] yathā tathāgata evaṃ cakravarttināvi"ti / [184|21] idamatra saṃpradhāryam / [184|21-184|22] kimatra trisāhasramahāsāhasro lokadhāturloka iṣṭa utāho sarvalokadhātava iti / [184|22-184|23] nānyatra buddhā utpadyante ityeke / [184|23] kiṃ kāraṇam / [184|23-184|24] mā bhūt bhagavataḥ śaktivyāghātaḥ iti / [184|24] eka eva hi bhagavān sarvatra śaktaḥ / [184|24-184|25] yatra buddha eko na śaktaḥ syād vineyān vinetuṃ tatrā'nyo'pi na śakta iti / [184|25-184|27] uktaṃ ca sūtre "sa cettvāṃ śāriputra kaścidupasaṃkramyaivaṃ pṛcchet asti kaścidetarhi śramaṇo vā brāhmaṇo vā samasamaḥ śramaṇena gotamena yadutābhisaṃbodhāya / [184|27-184|28] evaṃ ca pṛṣṭaḥ kiṃ vyākuryāḥ / [184|28-185|01] sa cenmāṃ bhadanta kaścidupasaṃkramyevaṃ pṛcchettasyāhaṃ pṛṣṭa evaṃ vyākuryā nāsti kaścidetarhhi śṛamaṇo vā brāhmaṇo vā samasamo bhagavatā yadutābhisaṃbodhāya / [185|01] tatkasya hetoḥ / [185|01-185|03] saṃmukhaṃ me bhagavato'ntikācchrutaṃ saṃmukhamudgṛhītaṃ asthānamanavakāso yadapūrvācaramau tathāgatau loka utpadyeyātāṃ nedaṃ sthānaṃ vidyata" iti / [185|03-185|04] yattarhi bhagavatoktaṃ brahmasūtre "yāvattrisāhasramahāsāhasrako loko vaśe me'tra vartata" iti / [185|04] ābhiprāyika eṣa nirdeśaḥ / [185|04-185|05] ko'trābhiprāyaḥ tāvato'nabhisaṃskāreṇa vyavalokanāt / [185|05-185|06] abhisaṃskārena tvananto buddhānāṃ cakṣurviṣayaḥ / [185|06] santyevānyalokadhātuṣu buddhā iti nikāyāntarīyāḥ / kiṃ kāraṇam / [185|07] bahavo hi samaṃ saṃbhāreṣu pravartamānā dṛśyante / [185|07-185|09] na caikatra bahūnāṃ buddhānāṃ yugapat yoga utpattuṃ na cāsti tadut pattau kakścit pratibandhaḥ iti niyataṃ lokadhātvantareṣūtpadyante / [185|09-185|10] anantā lokadhātava iti na śakyaṃ bhagavatā kalpamapyāyurvirbhratā yitheha tathā'nyeṣvapi ananteṣu lokadhātuṣu vyāpartuṃ kiṃ punaḥ puruṣāyuṣam / [185|10-185|11] kathaṃ ceha buddho vyāpriyate / [185|11-185|13] asya pudgalasyedamindriyam iyatā kālelāmuṣmin deśe amuṃ pudgalamāgamyāsya doṣasya parihārādasyāṅgasyopasaṃhārādanena prayogeṇānutpannaṃ votpatsyate aparipūrṇaṃ vā paripūrayiṣyatīti / [185|13-185|15] yattvidaṃ sūtramatropanīta "masthānamanavakāśo yadpūrvācaramau dvī tathāgatāvekatra loka utpadyeyātāmi"ti tadevedaṃ saṃpradhāryate kimidamekaṃ lokadhātumadhikṛtyoktamāhosvit sarvāniti / [185|15-185|16] cakravartino'pi cāsya lokaddhātau na syādutpādaḥ / [185|16] sahotpattipratiṣedhāt buddhavat / [185|16-185|17] athaitat kṣamyate idaṃ tu kasmānna kṣamyate "puṇyastu buddhānāṃ loka utpāda" iti / [185|17-185|18] yadi bahūnāṃ bahuṣu syānna doṣaḥ syāt / [185|18] bhūyasāṃ lokānāmabhyudayena yogaḥ syānniḥśreyasena ca / [185|18-185|19] athaiṅkasminnapi kasmāt dvau tathāgatau na sahotpadyete / [185|19] prayojanābhāvāt praṇidhānavaśācca / [185|19-185|21] evaṃ hi bodhisattvāḥ praṇidhānaṃ kurvanti aho vatāhamandhe loke 'pariṇāyake buddho loka utpadyeyamanāthānāṃ nātha iti / [185|21] ādarābhitvarārthaṃ ca / [185|22-185|23] ekasminhi buddhe sutarāmādriyante durlabha īdṛśo'nya iti manyamānāḥ sutarāṃ cābhitvarante śāsanapratipattau mā'smin gate parinirvṛte vā 'nāthā bhūmeti / [185|24] athaite cakravartinaḥ suvarṇādimayaiścakraiḥ pṛthivīṃ jayantaḥ kathaṃ jayanti / yathākramaṃ [185|25] pratyudyānasvayaṃyāna kalahāstrajitaḥ [185|26] yasya sauvarṇa cakraṃ bhavati taṃ koṭarājānaḥ svayaṃ pratyudgacchanti / [185|26-186|01] ime devasya janapadāḥ ṛddhāśca sphītāśca kṣemāśca subhikṣāścākīrṇabahujanamanuṣyāśca / [186|01-186|02] tān devaḥ samanuśāstu / [186|02] vayaṃ devasyānuyātrikā bhaviṣyāma iti / [186|02-186|03] yasya rūpyamayaṃ sa svayameva teṣāmantikaṃ yāti paścādasya prahvībhavanti / [186|03-186|04] yasya tāmramayaṃ sa teṣāmantikaṃ gatvā kalahāyate paścāt prahvībhavanti / [186|04-186|05] yasya śastramayaṃ sa teṣāmantikaṃ gacchati anyonyaṃ śastrāṇyāvahanti paścānnamanti / [186|05] sarve tu cakravartinaḥ [186|06] avadhāḥ // vakk_3.96 // [186|07-186|08] śastreṇāpi jayatāṃ badho na pravartate nirjitya ca sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayanti / [186|08] ata eva te niyataṃ deveṣūtpadyante / [186|08-186|09] sūtra uktaṃ "rājñaścakravartino loke prādurbhāvātsaptānāṃ ratnānāṃ loke prādurbhāvo bhavati / [186|10-186|11] tadyathā cakraratnasya hastiratnasyāśvaratnasya maṇiratnasya strīratnasya gṛhapatiratnasya pariṇāyakaratnasye"ti / [186|11] kathaṃ sattvasaṃkhyātā hastyādayaḥ parakīyeṇa karmaṇotpadyante / [186|12] na vai kaścit parakīyeṇotpadyate / [186|12-186|13] yena tu sattvena tatsaṃbandha saṃvartanīyaṃ karmopacitaṃ tasminnutpanne svānyevainaṃ karmāṇyutpādayanti / [186|13-186|14] kimeṣa evānyarājabhyaścakravartināṃ viśeṣaḥ / [186|14] anyo'pi viśeṣo'sti / [186|14-186|15] tadyathā dvātriṃśanmahāpuruṣalakṣaṇānyeṣāṃ bhavanti tadyathā buddhānām / [186|15] tatra tu [186|16] deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ / [186|17] deśasthatarāṇi buddhānāṃ lakṣaṇāni / [186|17-186|18] uttaptatarāṇi saṃpūrṇatarāṇi cetyeṣa teṣāṃ viśeṣaḥ / [186|19] kiṃ khalu prāthamakalpikā api manuṣyāḥ sarājakā āsan / netyāha / [186|20] kiṃ tarhi / [186|21] prāgāsannupivat sattvāḥ [186|22] prathamakalpikā manuṣyā rūpāvacarā ivāsan / [186|22-186|24] sūtra uktaṃ "te bhavanti rūpiṇo manomayāḥ sarvāṅgapratyaṅgopetā āvikalā ahīnendriyāḥ śubhā varṇasthāyinaḥ svayaṃ prabhā vihāyasaṃgamāḥ prītibhakṣaḥ prītyāhārā dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhantī"ti / [186|25] rasarāgāttataḥ śanaiḥ // vakk_3.97 // [186|26] ālasyātsamnidhim kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ / [186|27] teṣāṃ tathābhūtānāṃ bhūmirasaḥ prādurbhūto madhusvādurasaḥ / [186|27-187|01] tasyānyatamo lolupajātīyaḥ sattvo gandhaṃ ghrātvā rasaṃ svāditavān bhakṣitavāṃśca / [187|01-187|02] tathā'nye'pi sattvāstathaivākārṣuḥ / [187|02] sa ārambhaḥ kavaḍīkārāhārasya / [187|02-187|03] teṣāṃ tadāhārābhyāsāt kharatvaṃ gurutvaṃ ca kāye'vakrāntaṃ prabhāvā antarhitāḥ / [187|03-187|04] tato'ndhakāra utpanne sūryācandramasau prādurbhūtau / [187|04-187|05] so'pyeṣāṃ bhūmirasa āsvādagṛddhānāṃ krameṇāntarhito bhūmiparpaṭakaṃ prādurbhūtam / [187|05] tatrāpi gṛddhāstadapyantarhitam / vanalatā prādurbhūtā / [187|05-187|06] tatrāpi gṛddhāḥ sā'pyantarhitā / [187|06] akṛṣṭoptaḥ śālirutpannastaṃ prabhuktāḥ / [187|06-187|08] tasyedānīmaudārikatvānniḥsyandanirvāhārthaṃ sattvānāṃ mūtrapurīṣamārgau saha strīpuruṣendriyābhyāṃ prādurbhūtau saṃsthānaṃ ca bhinnam / [187|08-187|09] teṣāmanyonyaṃ paśyatāṃ pūrvābhyāsavaśādayoniśomanaskāragrāhagrāsatāṃ gatānāṃ kāmarāga udīrṇo yato vipratipannāḥ / [187|09-187|10] eṣa ārambhaḥ kāmināṃ kāmabhūtagrahāveśasya / [187|10-187|11] te ca khalu taṃ śāliṃ sāyaṃ ca sāyamāśārthaṃ prātaśca prātarāśārthaṃ praveśayanti sma / [187|11] athānyatamaḥ sattvo'lasajātīyaḥ saṃnidhikāramakārṣīt / [187|12] anye'pi ca sattvāḥ saṃnidhikāramakārṣuḥ / [187|12-187|13] teṣāṃ tatra mamakāra utpanne sa śālirlūno lūno na punarjāyate sma / [187|13-187|14] tataḥ kṣetrāṇi pravibhajya sveṣvāgrahaṃ kṛtvā parakīyaṃ hartumārabdhāḥ / [187|14] prathama ārambhaścauryasya / [187|14-187|15] taisteṣāmaṅkuśārthaṃ sametyānyatamaḥ puruṣaviśeṣaḥ kṣetrāṇi pālayituṃ ṣaṣṭhabhāgena bhṛtaḥ / [187|15-187|16] tasya kṣetrāṇāmadhipatiḥ kṣatriyaḥ kṣatriya iti saṃjñotpannā / [187|16-187|17] mahājanakāyasya saṃmataḥ prajāṃ ca rañjayatīti mahāsaṃmato rājeti samjñotpannā / [187|17] eṣa ārambho rājaparaṃparāyāḥ / [187|17-187|18] tatra ye gṛhebhyo vahirmanasaḥ saṃvṛttāsteṣāṃ brāhmaṇā iti saṃjñotpannā / [187|18-187|19] athānyatamasya rājño lobhāt samvibhāgamakurvantaḥ sattvānāṃ tāskaryaṃ prācuryamāpannaṃ sa tān śastreṇopasaṃkramate sma / [187|20] tato'nye naivaṅkārakāḥ sma iti mṛṣā vācaṃ vaktumārabdhāḥ iti [187|21] tataḥ karmapathādhikyādapahrāse daśāyuṣaḥ // vakk_3.98 // [187|22-187|23] tata evaṃ karmapathānāṃ vṛddhau satyāṃ krameṇa hrasatāṃ manusyāṇāṃ daśavarṣāyuṣo manuṣyāḥ saṃbhavanti / [187|23] ato'sya kṛtsnasyānarthaughasya dvau dharmau mūlayoniḥ rasarāga ālasyaṃ ca / [187|24] daśavaṛṣāyuṣāṃ manuṣyāṇāmantarakalpasya niryaṇaṃ bhavati / kathaṃ bhavatītyāha [187|25] kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ / [187|26] tribhirantarakalpasya niryāṇaṃ bhavati / śastreṇa rogeṇa durbhikṣeṇa ca / [187|26-188|02] antarakalpasya niryāṇakāle daśavarṣāyuṣo manuṣyāḥ adharmarāgaraktā bhavanti viṣamalobhāvibhūtā mithyādharmaparītāḥ / [188|02-188|03] teṣāṃ vyāpāda utkarṣa gato'nyonyaṃ sattvaṃ dṛṣṭvā tīvramāghātacittaṃ vadhakacittaṃ ca pratyupasthitaṃ bhavati / [188|03-188|05] tadyathedānīṃ mṛgalubdhakasyāraṇyakaṃ mṛgaṃ dṛṣṭvā te yadyadeva gṛhṇanti kāṣṭham vā loṣṭaṃ vā tatteṣāṃ tīkṣṇaṃ śastraṃ prādurbhavati / [188|05] te'nyonyaṃ sattvaṃ jīvitādvyaparopayanti / [188|05-188|06] punaḥ kalpasya niryāṇakāle daśavarṣāyuṣāṃ manuṣyāṇāṃ taireva doṣairamanuṣyā īti mutsṛjanti / [188|06-188|07] teṣāmasādhyā vyādhyādayaḥ prādurbhavanti yato mriyante / [188|07-188|08] punardaśavarṣāyuṣāṃ taireva doṣairdevā varṣaṃ notsṛjanti yato durbhikṣaṃ jāyate cañcaḥ śvetāsthi śalākāvṛttiḥ / [188|08] kathaṃ ca cañcaḥ / [188|09] dvābhyāṃ kāraṇābhyām / ya idānīṃ samavāyaḥ sa tadānīṃ cañca ityucyate / [188|09-188|10] samudgo'pi cañcaḥ / [188|10-188|11] te ca manuṣyā jighatsādaurbalyaparītāḥ sametya kālaṃ kurvanti samudreṣu cānāgatajanatā'nugrahārthaṃ bījānyavasthāpayanti / [188|11] atastaddurbhikṣaṃ cañcamityucyate / [188|12] kathaṃ śvetāsthi / dvābhyāṃ kāraṇābhyām / [188|12-188|14] teṣāṃ hi śuṣkarukṣakāyānāṃ kālaṃ kurvatāmāśvevāsthīni śvetāni bhavanti bubhukṣāhatāśca śvetānyasthīni saṃhṛtya kvāthayitvā pivanti / [188|14] kathaṃ śalākāvṛttiḥ / dvābhyāṃ kāraṇābhyām / [188|14-188|17] te hi sattvāḥ śalākoddeśikayā gṛheṣvāmirṣaṃ samvibhajante adya gṛhasvāmī bhokṣyate śvo gṛhasvāminītyevamādi dhānyasthānavivarebhyaśca śalākayā dhānyaphalāni niṣkṛṣya bahulodakena kvāthayitvā pivanti / [188|17] evaṃ varṇayanti / [188|17-188|19] yenaikāhamapi prāṇātīpātaviratiḥ samrakṣitā bhavati ekaharītakī vā saṃghāyaikapiṇḍapāto vā satkṛtyānupradatto bhavati sa teṣu śastrarogadurbhikṣāntarakalpeṣu notpadyata iti / [188|20] atha kiyantaṃ kālametāni śastrāghātarogadurbhikṣāṇi teṣāṃ sattvānāṃ bhavanti [188|21] divasān sapta māsāṃśca varṣāṇi ca ythākramam // vakk_3.99 // [188|22] śastrakaḥ prāṇātipātaḥ sapta divasān bhavati / rogaḥ sapta māsāṃśca divasāṃśca / [188|23] durbhikṣaṃ saptavarṣāṇi ca māsāṃśca divasāmśceti samuccayārthaścakāraḥ / [188|23-188|24] tadā ca dvayordvīpayosteṣāṃ pratirūpakāṇi bhavanti / [188|24-188|25] vyāpāda udrekaprāpto bhavati vaivastryadaurbalye jighatsāpipāse ca / [188|25] yaduktamevamanyasyāmapi saṃvartanyāṃ veditavyam yathāyogamiti / [188|26] atha katīmāḥ saṃvartanyaḥ / [189|01] saṃvartanyaḥ punastisro bhavantyagnyambuvāyubhiḥ / [189|02] ekatra dhyāne sattvāḥ samaṃ saṃvartante etasyāmiti saṃvartanī / [189|02-189|03] saptabhiḥ sūryaistejaḥ saṃvartanī bhavati varṣodakenāpsaṃvartanī vāyuprakopādvāyusaṃvartanī / [189|04] tābhiśca bhājanānāṃ sukṣmo'pyavayavo nāvaśiṣyate / [189|04-189|05] atra tu kecitīrthaṅkarā icchanti / [189|05] paramāṇavo nityāste tadānīṃ śiṣyanta iti / kasmātta evamicchanti / [189|06] mā bhūdabījakaḥ sthūlānāṃ prādurbhāva iti / [189|06-189|07] nanu ca sattvānāṃ karmajaḥ prabhāvaviśiṣṭo vāyurbījamuktam / [189|07] sarvartanīśīrṣavāyurvātasya nimittaṃ bhaviṣyati / [189|07-189|08] "vāyunā lokāntarebhyo bījānyāhriyanta" iti mahīśāsakāḥ sūtre paṭhanti / [189|08-189|09] evamapi na te bījādibhyo'ṅkurādīnāmutpattimicchanti / [189|09] kiṃ tarhi // [189|09-189|10] svebhya evāvayavebhyasteṣāmapi svebhyaḥ / [189|10] evaṃ yāvat paramāṇubhyaḥ / [189|10-189|11] kimidaṃ bījādīnāmaṅkurādiṣu sāmarthyam / [189|11] na kiñcidanyatra tatparamāṇūpasarpaṇāt / [189|11-189|12] kiṃ punaḥ kāraṇaṃ ta evamicchanti / [189|12] nahi vijātīyātsaṃbhavo yukta iti / kasmānna yuktaḥ / [189|12-189|13] aniyamo hi syāt / [189|13] śaktiniyamānnaivaṃ bhaviṣyati / śabdapākajotpattivat / [189|13-189|14] citro hi guṇadharmo dravyaṃ tu naivam / [189|14-189|15] samānajātīyebhyaḥ eva hi dravyebhyaḥ samānajātīyānāṃ dṛṣṭa utpādastadyathā vīraṇebhyaḥ kaṭasya tantubhyaḥ paṭasyeti / [189|15] idamayuktaṃ vartate / [189|15-189|16] kimatrāyuktam yadasiddhaṃ sādhanāyodāhriyate / [189|16] kimatrāsiddham / [189|17] anyo vīraṇebhyaḥ kaṭo'nyaśca tantubhyaḥ paṭa iti / [189|17-189|18] ta eva hi te yathāsaṃniviṣṭāstāṃ tāṃ saṃjñāṃ labhnte / [189|18] pipīlikāpaṅktivat / kathaṃ gamyeta / [189|18-189|19] ekatantusaṃyoge paṭasyānupalambhāt / [189|19] ko hi tadā sataḥ paṭasyopalabdhau pratibandhaḥ / [189|19-189|20] akṛtsnavṛttau paṭabhāgo'tra syānna paṭaḥ / [189|20] samūhamātraṃ ca paṭaḥ syāt / kaśca tantubhyo'nyaḥ paṭabhāgaḥ / [189|20-189|21] anekā śrayasaṃyogāpekṣaṇe daśāmātrasaṃyoge paṭopalabdhiḥ syānna vā kadācit / [189|21-189|22] madhyaparabhāgānāmindriyeṇāsaṃnikarṣāt / [189|22-189|23] kramasaṃnikarṣe cāvayavānāṃ cakṣuḥsparśanābhyāmavayavavijñānaṃ na syāt / [189|23-189|24] tasmātkrameṇa saṃnikarṣādavayavivyavasāyādavayaveṣveva tadbuddhiralātacakravat / [189|24] bhinnarūpajātikriyeṣu tantuṣu paṭasya rūpādyasaṃbhavāt / [189|24-189|26] citrarūpāditve vijātīyārambho'pi syāt acitre ca pārśvāntare paṭasyādarśanaṃ citradarśanaṃ vā / [189|26] kriyā'pi citretyaticitram / [189|26-189|27] tāpaprakāśabhede vā'gniprabhāyā ādimadhyānte tadrūpasparśayoranupapattiḥ / [189|27-190|02] paramāṇvatīndriyatve'pi samastānāṃ pratyakṣatvaṃ yathā teṣāṃ kāryārambhakatvaṃ cakṣurādīnāṃ ca taimirikāṇāṃ ca vikīrṇakeśopalabdhiḥ / [190|02] teṣāṃ paramāṇuvadekaḥ deśo'tīndriyaḥ / [190|02-190|03] rūpādiṣveva ca paramāṇusaṃjñāniveśā ttadvināśe siddhaḥ paramāṇuvināśaḥ / [190|03-190|04] dravyaṃ hi paramāṇuranyacca rūpādibhyo dravyamiti na teṣaṃ vināśe tadvināśaḥ siddhyati / [190|04-190|05] ayuktamasyānyatvaṃ yāvatā na nirdhāryate kenacit imāni pṛthivyaptejāṃsi ima eṣāṃ rūpādaya iti / [190|06-190|07] cakṣuḥsparśanagrāhyāṇi ca prajñāyante dagdheṣu corṇākarpāsakusumbhakuṅkumādiṣu tadbuddhyabhāvādrūpādibhedeṣveva tadbuddhiḥ / [190|07-190|08] pākajotpattau ghaṭaparijñanaṃ saṃsthānasāmānyāt paṅktivat / [190|08] cihnamapaśyataḥ parijñānābhāvāt / [190|08-190|09] ko vā bālapralāpeṣvādaraḥ iti tiṣṭhatu tāvadevāpratiṣedhaḥ / [190|10] atha kasyāḥ saṃvartanyāḥ katamacchīrṣa bhavati / [190|11] dhyānatrayaṃ dvitīyādi śīrṣa tāsām yathākramam // vakk_3.100 // [190|12] trīṇi saṃvartanīśīrṣāṇi / tejaḥsaṃvartanyā dvitīyaṃ dhyānaṃ śīrṣaṃ bhavatyadho dahyate / [190|13] apsaṃvartanyāstṛtīyaṃ dhyānaṃ śīrṣa bhavatyadhaḥ klidyate / [190|13-190|14] vāyusaṃvarttanyāścaturthaṃ dhyānaṃ śīrṣaṃ bhavatyadho vikīryate / [190|14] yaddhi saṃvartanyā upariṣṭāttacchīrṣamityucyate / [190|14-190|16] kiṃ punaḥ kāraṇaṃ prathamadvitīyatṛtīyadhyānāni tejojalavāyubhirdhvasyante / [190|17] tadapakṣālasādhamryāt [190|18] pratheme hi dhyāne vitarkavicārā apakṣālāḥ / [190|18-190|19] te ca manasaḥ paridāhakatvādagnikalpāḥ / [190|19] dvitīye prītirapakṣālaḥ sā ca prasrabdhiyogenaśrayamṛdūkaraṇādapkalpāḥ / [190|20] ata evatasmin kṛtsnakāyakrauryāpagamāt duḥkhendriyasya nirodha uktaḥ sūtre / [190|21] tṛtīye dhyāne āśvāsapraśvāsāḥ / te ca vāyava eva / [190|21-190|22] iti yasyāṃ dhyānasamāpattau yathābhuta ādhyātmiko'pakṣālastasyām dhyānopapattau tathābhūto bāhya iti / [190|22-190|23] kasmāt pṛthivīsaṃvartanī na bhavati / [190|23-190|24] pṛthivyeva hi bhājanākhyā tasyāṃ tejojalavāyubhirvirodho na pṛthhivyeti / [190|24] atha caturthadhyāne kathaṃ na saṃvartanī / [190|25] na caturthe'styaniñjanāt / [190|26] caturthaṃ dhyānamādhyātmikāpakṣālarahitatvādāneñja muktaṃ bhagavatā / [190|26-190|27] ato'tra bāhyo'pakṣālo na pravartata iti nāstyatra saṃvartanī / [190|27] śuddhāvāsaprabhāvādityapare / [190|27-191|01] nahi taiḥ śakyamārupyān praveṣṭuṃ nāpyanyatra gantumiti / [191|01-191|02] nityaṃ tarhi caturthadhyānabhājanaṃ prāpnnoti / [191|03] na nityaṃ saha sattvena tadvimānodayavyayāt // vakk_3.101 // [191|04] nahi caturthaṃ dhyānamekabhūmisaṃbaddham / kiṃ tarhi / [191|04-191|05] vicchinnasthānāntaraṃ tārakāvat / [191|05] tatrāpyayaṃ sattva upapadyeta cyaveta vā / [191|05-191|06] sa sārdhaṃ vimāneneti nāstyasya nityatvam / [191|06] kena punaḥ krameṇaitāḥ saṃvartanyo bhavanti / nirantaraṃ tāvat [191|07] saptāgninā [191|08] sapta saṃvartanyastejasā bhavanti / tataḥ / [191|09] adbhirekā [191|10] saptānāṃ tejaḥsaṃvartanīnāmanantaramadbhiḥ saṃvartanī bhavati / [191|11] evaṃ gate'dbhiḥ saptake punaḥ / [191|12] tejasā saptakaḥ [191|13] etena krameṇāpsaṃvartanīnāṃ gate saptake punaḥ tejaḥsaṃvartanīnāṃ saptako bhavati / [191|14] paścādvāyusaṃvartanī tataḥ // vakk_3.102 // [191|15] paścādekāvāyusaṃvartanī bhavati / kiṃ kāraṇam / [191|15-191|17] yathiva hi teṣāṃ sattvānāṃ samāpattiviśeṣādātmabhāvānāṃ sthitiviśeṣastathā bhājanānāmapāmiti tā etā bhavanti ṣaṭpañcāśattejaḥ saṃvartanyaḥ saptāpsaṃvarttanyaḥ ekā vāyusaṃvarttanī / [191|17-191|18] evaṃ ca prajñaptibhāṣyaṃ sunītaṃ bhavati "catuḥṣaṣṭi kalpāḥ śubhakṛtsnānāṃ devānāmāyuḥpramāṇami"ti / [191|19-191|20] "ye dharmā hetuprabhavā hetum teṣāṃ tathāgatohyavadat / teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇa" // iti / [191|21] abhidharmakośabhāṣye lokanirdeśo nāma [191|22-191|23] tṛtīyaṃ kośasthānam samāptamiti / caturthaṃ kośasthānam ===================================================================== [192|02] oṃ namo buddhāya / [192|03] atha yadetatsattvabhājanalokasya bahudhā vaicitryamukta tat kena kṛtam / [192|03-192|04] na khalu kenacidbuddhipūrvakaṃ kṛtam / [192|04] kiṃ tarhi / sattvānāṃ [192|05] karmajaṃ lokavaicitryaṃ [192|06-192|07] yadi karmajaṃ kasmātsattvānāṃ karmabhiḥ kuṅkumacandanādayo ramyatarā jāyante na teṣāṃ śarīrāṇi / [192|07-192|08] karmāṇyeva tānyevañjātīyāti vyābhiśrakāriṇāṃ sattvānāṃ yadāśrayāśca vraṇabhūtā jāyante bhogāśca ramyāstatpratīkārabhūtāḥ / [192|08-192|09] avyāmiśrakāriṇāṃ tu devānāmubhaye 'pi ramyāḥ / [192|09] kiṃ punastatkarmetyāha [192|10] cetanā tatkṛtaṃ ca tat / [192|11] sūtra uktaṃ "dve karmaṇī cetanā karma cetayitvā ce"ti / [192|11-192|12] yattaccetayitvā cetanākṛṭaṃ ca tat / [192|12] te ete dve karmaṇī trīṇi bhavanti / kāyavāṅmanaskarmāṇi / [192|12-192|13] kathameṣāṃ karmaṇāṃ vyavasthānam / [192|13] kimāśrayataḥ āhosvit svabhāvataḥ samutthānato vā / [192|13-192|14] āśrayataścedekaṃ kāyakarma prāpnoti / [192|14] sarveṣāṃ kāyāśritatvāt svabhāvataścedvākkarmaikaṃ prāpnoti / [192|15] vacasaḥ karmasvabhāvatvāt / samutthānataścenmanaskarmaikaṃ prāpnoti / [192|15-192|16] sarveṣāṃ manaḥ samutthitatvāt / [192|16] yathākramaṃ tribhiḥ kāraṇaistrayāṇāmiti vaibhāṣikāḥ / tatra punaḥ [192|17] cetanā mānasaṃ karma [192|18] cetanā manaskarme ti veditavyam / [192|19] tajjaṃ vākkāyakarmaṇī // vakk_4.1 // [192|20] yattaccetanājanitaṃ cetayitvā karmetyuktaṃ kāyavākkarmaṇī te veditavye / [192|21] te tu vijñaptyavijñaptī [192|22] te tu kāyavākkarmaṇī pratyekaṃ vijñaptyavijñaptisvabhāve veditavye / tatra tu [192|23] kāyavijñaptiriṣyate / [192|24] saṃsthānaṃ [192|25] cittavaśena kāyasya tathā tathā saṃsthānaṃ kāyavijñaptiḥ / gatirityapare / [192|25-192|26] prasyandamānasya hi kāyakarma no 'prasyandamānasyeti / [192|26] ta ucyante [193|01] na gatiryasmātsaṃskṛtaṃ kṣaṇikaṃ [193|02] ko 'yaṃ kṣaṇo nāma / ātmalābho 'nantravināśī / so 'syāstīti kṣaṇikam / [193|03] daṇḍakavat / sarva hi saṃskṛtamātmalābhā dūrdhvaṃ na bhavatīti yatraiva jātaṃ tatraiva dhvasyate / [193|04] tasyāyuktā deśāntarasaṃkrāntiḥ / tasmānna gatiḥ kāyakarma / [193|04-193|05] syādetadeva yadi sarvasya ṣkṇikatvaṃ sidhyet / [193|05] siddhamevaitat viddhi / kutaḥ / saṃskṛtasyāvaśyaṃ / [193|06] vyayāt // vakk_4.2 // [193|07] akasmiko hi bhāvānāṃ vināśaḥ / kiṃ kāraṇam / kāryasya hi kāraṇaṃ bhavati / [193|08] vanāśaścābhāvaḥ / yaścābhāvastasya kiṃ kartavyam / [193|08-193|09] so 'sāvākasmikok vināśo yadi bhāvasyotpannamātrasya na syāt paścādapi na syādbhāvasya tulyatvāt / [193|09-193|10] tathānyathībhūtaḥ / [193|10] na yuktaṃ tasyaiva / nyathātvam / na hi sa eva tasmādvilakṣaṇo yujyate / [193|10-193|11] dṛṣṭo vai kāṣṭhādīnāmagnyādisaṃyogādvināśaḥ / [193|11-193|12] na ca dṛṣṭādgariṣṭhaṃ pramāṇamastīti / [193|12-193|13] na ca sarvasyākasmiko vināśaḥ kathaṃ tāvat bhavān kāṣṭhādīnāmagnyādisaṃyogādvināśaṃ paśyāmīti manyate / [193|13] teṣāṃ punaradarśanāt / [193|13-193|14] saṃpradhāryaṃ tāvadetat / [193|14-193|15] kimagnisaṃyogātkāṣṭhādayo vinaṣṭā ato na dṛśyante utāho svayaṃ vinaṣṭā anye ca punarnotpannā ato na dṛśyante / [193|15-193|16] yathā vāyusaṃyogātpradīpaḥ pāṇisaṃyogādghaṇṭāśabda iti / [193|16] tasmādanumānasādhyo 'yamarthaḥ / kiṃ punaratrānumānam / [193|16-193|17] uktaṃ tāvat akāryatvādabhāvasyeti / [193|17] punaḥ [193|18] na kasyacidahetoḥ syāt [193|19] yadi vināśo hetusāmānyānna kasyacidahetukaḥ syādutpādavat / [193|19-193|20] kṣaṇikānāṃ ca buddhiśabdārciṣāṃ dṛṣṭa ākasmiko vināśa iti nāyaṃ hetumapekṣate / [193|20-193|21] yastu manyate buddhyantarādbuddhervināśaḥ śabdāntarācchabdasyeti / [193|21] tadayuktam / buddhyorasamavadhānāt / [193|21-193|22] na hi śaṃsayaniścayajñānayoryuktaṃ samavadhānaṃ sukhaduḥkhayo rāgadveṣayorvā / [193|22-193|24] yadā ca paṭubuddhiśabdānantaramapaṭubuddhiśabdāvutpadyete tadā kathamapaṭuḥ samānajātīyo dharmaḥ paṭīyāṃsaṃ hiṃsyāt / [193|24-193|25] antyayośca kathaṃ yo 'pyarciṣāmavasthānahetvabhāvāddharmādharmavaśādvā vināśaṃ manyate tadapyayuktam / [193|25] na hyabhāvaḥ kāraṇaṃ bhavitumarhati / [193|25-193|26] na cāpyutpādavināśahetvordharmārdharmayoḥ kṣaṇe kṣaṇe vṛttilābhapratibandhau bhavitumarhataḥ / [193|27] sakyaṣcaiṣa kāraṇa parikalpaḥ sarvatra samskṛte kartumityalaṃ vivādena / [194|01-194|02] yadi ca kāṣṭhādīnāmagnyādisaṃyogahetuko vināśaḥ syādevaṃ sati pākajānāṃ guṇānāṃ pakvataratamotpattau [194|03] hetuḥ syācca vināśakaḥ / [194|04] hetureva ca vināśakaḥ syāt / kathaṃ kṛtvā / [194|04-194|06] ghāsādyagnisaṃbandhā guṇāḥ pākajā utpannāstata eva tādṛśādvā punaḥ pakvataratamotpattau teṣāṃ vināśa iti hetureva teṣāṃ vināśakaḥ syāddhetvaviśiṣṭo vā / [194|06-194|07] na ca yuktaṃ yata eva tādṛśāddvā teṣāṃ bhāvastata eva tādṛśācca teṣāṃ punarabhāva iti / [194|07-194|08] jvālāntareṣu tāvaddhetubhedakalpanāṃ parikalpeyuḥ / [194|08-194|09] kṣarahimaśuktasūryodakabhūmisaṃbandhāttu pākajaviśeṣotpattau kāṃ kalpanāṃ kalpayeyuḥ / [194|09-194|10] yattarhyāpaḥ kvāthyamānāḥ kṣīyante kiṃ tatrāgnisaṃyogāḥ kurvanti / [194|10-194|11] tejodhātuṃ prabhāvato vardhayanti yasya prābhāvādapāṃ saṃghātaḥ kṣāmakṣāmo jāyate yāvadatikṣāmatāṃ gato 'nte na punaḥ saṃtānaṃ saṃtanoti / [194|11-194|12] idamatrāgnisaṃyogāḥ kurvanti / [194|12-194|14] tasmānnāsti bhāvānāṃ vināśahetuḥ svayameva tu bhaṅguratvādvinaśyanta utpannamātrā vinaśyantīti siddha eṣāṃ kṣaṇabhaṅgaḥ kṣaṇabhaṅgācca gatyabhāvaḥ / [194|14] gatyabhimānastu deśāntareṣu nirantarotpattau tṛṇajvālāvat / [194|15] gatyabhāve ca "saṃsthānaṃ kāyavijñapti"riti siddham / [194|15-194|16] nāsti saṃsthānaṃ dravyata iti sautrāntikāḥ / [194|16] ekadiṅmukhe hi bhūyasi varṇa utpanne dīrghaṃ rūpamiti prajñapyate / [194|16-194|17] tamevāpekṣyālpīyasi hrasvamiti / [194|17] caturdiśaṃ bhūyasi caturasramiti / [194|17-194|27] sarvatra same vṛttamiti / [194|18] evaṃ sarvam / [194|18-194|19] tadyathā 'lātamekasyāṃ diśi deśāntareṣvanantareṣu nirantaramāśu dṛśyamānaṃ dīrghamiti pratīyate sarvato dṛśyamānaṃ maṇḍalamiti / [194|19-194|20] na tu khalu jātyantaramasti saṃsthānam / [194|20] yadi hi syāt [194|21] dvigrāhyaṃ syāt [194|22-194|23] cakṣuṣā hi dṛṣṭvā dīrghamityavasīyate kāyendriyeṇāpi spṛṣṭveti dvābhyāmasya grahaṇaṃ prāpnuyāt / [194|23] na ca rūpāyatanasya dvābhyāṃ grahaṇamasti / [194|23-194|24] yathā vā spraṣṭavye dīrghādigrahaṇaṃ tathā varṇe saṃbhāvyatām / [194|24] smṛtimātraṃ tatra spraṣṭavyasāhacaryāt bhavati / [194|24-194|25] sa tu sāhacaryāt bhavati na tu sākṣāt grahaṇam / [194|25-194|26] yathā 'gnirūpaṃ dṛṣṭvā tasyoṣṇatāyāṃ smṛtirbhavati puṣpagandhaṃ ca ghrātvā tadvarṇa iti / [194|26-195|01] yuktamatrāvyabhicāratvādanyenānyasya smaraṇaṃ natu kiñcit spraṣṭavyaṃ kvacit saṃsthāne niyataṃ yatastatra smaraṇaṃ niyamena syāt / [195|01-195|02] athāsatyapi sāhacaryaniyame saṃsthānasmaraṇaṃ niyamena syāt / [195|02] varṇe 'pi syāt varṇavaddhā saṃsthāne 'pyaniyamena syāt / [195|02-195|03] nacaivaṃ bhavati / [195|03] ayuktamasya spraṣṭavyātsmaraṇaṃ / [195|03-195|04] citrāstaraṇevā 'nekavarṇasaṃsthāne darśanādbahūnāmaikadeśyaṃ prāpnuyāt / [195|04] taccāyīuktaṃ varṇavat / [195|04-195|05] tasmānnāsti dravyataḥ saṃsthānam / [194|06] yaccāpi kiñcit sapratighaṃ rūpamasti tadavaśyaṃ paramāṇau vidyate / [195|07] na cāṇau tat [195|08] na ca saṃsthānaṃ paramāṇau vidyate dīrghādi / [195|08-195|09] tasmādbahuṣveva tathā saṃniviṣṭeṣu dīrghādiprajñaptiḥ / [195|09-195|10] atha mattaṃ saṃsthānaparamāṇava eva tathā saṃniviṣṭā dīrghādisaṃjñāṃ labhanta iti / [195|10] so 'yaṃ kevalaḥ pakṣapātasteṣāmasiddhatvāt / [195|10-195|11] siddhasvalakṣāṇānāṃ hi teṣāṃ saṃcayo yujyate / [195|11] na ca saṃsthānāvayavānāṃ varṇādivat svabhāvaḥ siddha iti kuta eṣāṃ saṃcayaḥ / [195|12] yattarhi varṇaścābhinno bhavati saṃsthānaṃ ca bhinnaṃ dṛśyate mṛdbhājanānām / [195|12-195|14] nanu coktaṃ yathā kṛtvā varṇe dīrghādisaṃjñā prajñapyate tathā ca pipīlikādīnāmabhede paṅkticakrādīnāṃ bhedaḥ prajñāyate tathā saṃsthānasyāpi / [195|14-195|16] yattarhi tamapi dūrādvā varṇamapaśyantaḥ sthāṇvādīnāṃ dairghyādīni paśyanti varṇameva te tatrāvyaktaṃ dṛṣṭvā dīrghādiparikalpaṃ kurvanti / [195|16] paṅktisenāparikalpavat / itthaṃ caitadevam / [195|17] yatkadācidanirdhāryamāṇaparicchedaṃ saṃghātamātramavyaktaṃ dṛśyate kimapyetaditi / [195|18-195|19] athedānīṃ kāyasya gatiṃ nirākṛṭya samsthānaṃ ca tatra bhavantaḥ sautrāntikāḥ kāṃ kāyavijñarptiṃ prajñapayanti / [195|19] saṃsthānameva hi te kāyavijñarpti prajñapayanti / natu punardravyataḥ / [195|20] tāṃ ca prajñapayantaḥ kathaṃ kāyakarma prajñapayanti / [195|20-195|21] kāyādhiṣṭhānaṃ karma kāyakarma yā cetanā kāyasya tatra tatra praṇetrī / [195|21] evaṃ vāṅmanaskarmaṇī api yathāyogaṃ veditavye / [195|22-195|23] yattarhi "cetanā karma cetayitvā ce"tyuktaṃ saṃkalpacetanā pūrvaṃ bhavatyevaṃ saṃkalpacetanā pūrvaṃ bhavatyevaṃ caivaṃ ca kariṣyāmīti / [195|23] tathā cetayitvā paścāt kriyā cetanotpadyate / [195|23-195|24] yayā kāyaḥ preryate sā 'sau cetayitvā karmetyucyate / [195|24-195|25] evaṃ tarhi vijñaptyabhāvādavijñaptirapi kāmāvacarī nāstīti mahānto doṣā anuṣajyante / [195|25-195|26] anuṣaṅgānāṃ punaḥ pratyanuṣaṅgā bhaviṣyanti / [195|26-195|27] yadi tasmādeva kāyakarmasaṃśabditāccetanāviśeṣādavijñaptiḥ syāt / [195|27-195|28] cittānuparivartinī syātsamāhitavijñaptivat nai vaṃ bhaviṣyati / [195|28] cetanāviśeṣeṇa tadākṣpaviśeṣāt / [195|28-196|01] sā 'pi ca vijñaptiḥ satī tadākṣepe cetanāyā balaṃ nibhālayate / [196|01] jaḍatvāt / [196|01-196|02] dravyameva tu saṃsthānaṃ vaibhāṣikā varṇayanti saṃsthānātmikāṃ tu kāyavijñaptim / [196|03] vāgvijñaptistu vāgdhvaniḥ // vakk_4.3 // [196|04] vāksvabhāvo yaḥ śabdaḥ saiva vāgvijñaptiḥ / avijñaptiḥ pūrvamevoktā / [196|04-196|05] sā 'pi dravyato nāstīti sautrāntikāḥ / [196|05] abhyupetyākaraṇamātratvāt / [196|05-196|06] atītānyapi mahābhūtānyupādāya prajñaptesteṣāṃ cāvidyamānasvabhāvatvādrūpalakṣaṇābhāvācca / [196|06-196|07] astīti vaibhāṃṣikāḥ / [196|07] kathaṃ jñāyate / [196|08] trividhāmalarūpoktivṛddhyakurvatpathādibhiḥ / [196|09] trividhaṃ rūpamuktaṃ sūtre / "tribhiḥ sthānai rūpasya rūpasaṃgraho bhavati / [196|09-196|10] asti rūpaṃ sanidarśanaṃ sapratigham / [196|10] asti rūpamanidarśanaṃ sapratigham / [196|10-196|11] asti rūpamanidarśanamapratighami"ti / [196|11] anāsravaṃ ca bhagavatā rūpamuktam / "anāsravāḥ dharmāḥ katame / [196|12-196|13] yasmin rūpe 'tītānāgatapratyutpanno notpadyate 'nunayo vā pratigho vā yāvadyasminvijñāne / [196|13] ima ucyante 'nāsravā dharmā" iti / [196|13-196|14] na cā vijñaptiṃ virahayyāsti rūpamanidarśanamapratighaṃ nāpyanā sravam / [196|14] vṛddhirapi coktā / [196|14-196|17] "ebhiḥ saptabhiraupadhikaiḥ puṇyakriyāvastubhiḥ samanvāgatasya śrāddhasya kulaputrasya kuladuhiturvā carato vā svapato vā tiṣṭhato vā jāgrato vā satatasamitamabhivardhata eva puṇyamupajāyata eva puṇyam / [196|17] evaṃ niraupadhikairi"ti // [196|17-196|18] na cāvijñaptimantareṇānyamanaso 'pti puṇyasyābhivṛddhiryujyate / [196|18-196|19] akurvataśca svayaṃ paraiḥ kārayataḥ karmapathā na sidhyeyurasatyāmavijñaptau / [196|19] nahyājñāpanavijñaptiḥ maulaḥ karmapatho yujyate / [196|20] tasya karyaṇo 'kṛtatvāt / kṛte 'pi ca tasyāḥ svabhāvaviśeṣāditi / [196|20-196|22] uktaṃ ca bhagavatā "dharmā bhikṣavo bāhyamāyatanamekādaśabhirāyatanairasaṃgṛhītamanidarśanamapratighami"ti / [196|22] na tvarūpītyuktam / [196|22-196|23] tatra kiṃ prayojanaṃ syādyadi dharmāyatanāntargatamavijñaptirūpaṃ naśyeta / [196|23] aṣṭāṅgaśca mārgo na syādavijñaptimantareṇa / [196|23-196|24] samāpannasya samyagvākkarmāntājīvānāmayogāt / [196|24-196|26] yattarhīdamuktaṃ "tasyaivaṃ jānata evaṃ paśyataḥ samyagdṛṣṭirbhāvanāparipūriṃ gacchati samyak saṃkalpaḥ samyak vyāyāmaḥ samyak smṛtiḥ samyak samādhiḥ / [196|26-196|27] pūrvameva cāsya samyak vāvakrmāntājīvāḥ pariśuddhā bhavanti paryavadātā" iti / [196|27-196|28] laukikamārgavairāgyaṃ pūrvakṛtamabhisaṃdhāyaitaduktam / [196|28-197|01] prātimokṣasaṃvaraścapi na syādasatyāmavijñaptau / [197|01-197|02] na hi samādānādurdhvaṃ tadasti yenānyamanasko 'pyayaṃ bhikṣuḥ syāt bhikṣuṇī veti / [197|02] setuśca sūtre viraktiruktā / dauḥśīlyavivandhatvāt / [197|02-197|03] na vā bhavantī seturbhavitumarhatītyastyevāvijñaptiḥ / [197|03-197|04] atra sautrāntikā āhuḥ bahvapyetaccitramapyetat / [197|04] naivaṃ tvetat / kiṃ kāraṇam / yat tāvaduktaṃ "trividharūpokteri" ti / [197|04-197|05] tatra yogācārā upadiśanti / [197|05] dhyāyināṃ samādhiviṣayo rūpaṃ samādhiprabhāvādutpadyate / [197|06] cakṣurindriyāviṣayatvāt anidarśanam / deśānāvaraṇatvādapratighamiti / atha matam / [197|07] kathamidānīṃ tat rūpam iti / etadavijñaptau samānam / [197|07-197|08] yadapyuktamanāsravarūpokteriti tad eva samādhiprabhāvasaṃbhūtaṃ rūpamanāsrave samādhāvanāsravaṃ varṇayanti yogācārāḥ / [197|09] arhato yadrūpaṃ bāhyaṃ cetyapare / āsravāṇāmaniśrayatvāt / [197|09-197|10] yattarhi sūtra uktaṃ "sāsravā dharmāḥ katame / [197|10] yāvadeva cakṣuryavadeva rūpāṇī"ti vistaraḥ / [197|10-197|11] tatra punarāsravāṇāmapratipakṣatvātsāsravamuktam / [197|11] paryāyeṇa tarhi tadeva sāsravaṃ cānāsravaṃ ca syāt / kiṃ syāt / [197|12] lakṣaṇasaṃkaraḥ syāt / [197|12-197|13] yathā tat sāsravaṃ tathā na kadācidanāsravamiti ko 'tra saṃkaraḥ / [197|13-197|15] yadi ca rūpāyatanādīni ekāntena sāsravāṇi syuriha sūtre kimartha viśeṣitāni syu"ryāni rūpāṇi sāsravāṇi sopādānīyāni cetaḥkhilamrakṣavastvi"ti vistaraḥ / [197|15-197|19] yadapyuktaṃ "puṇyābhivṛddhivacanāditi tatrāpi pūrvācāryā nirdiśanti "dharmatā hyeṣā yathā dātṝṇāṃ dāyāḥ paribhujyante tathā tathā bhoktṝṇāṃ guṇaviśeṣādanugrahaviśeṣāccānyamanasāmapi dātṝṇāṃ tadālambanadānacetanā bhāvitāḥ saṃtatayaḥ sūkṣmaṃ pariṇāmaviśeṣaṃ prāpnuvanti yenāyatyāṃ bahutaraphalābhiniṣpattaye samarthā bhavanti /" [197|19-197|20] "idamabhisaṃdhāyoktaṃ" bhavedabhivardhata eva puṇyamupajāyata eva puṇyam iti / [197|20-197|21] atha mataṃ kathamidānīṃ saṃtānāntaraviśeṣādanyamanaso 'pi saṃtānāntarasya pariṇāmaḥ setsyatīti / [197|21] etadavijñaptau smānam / [197|21-197|23] kathamidānīṃ saṃtānāntaraviśeṣātsaṃtānāntare dharmāntaramavijñaptiḥ setsyatīti nirūpadhikeṣvidānīṃ puṇyakriyāvastuṣu kathaṃ bhaviṣyatīti / [197|23-197|24] abhikṣṇaṃ tadālambanacetanābhyāsātsvapneṣvapi tā anuṣaṅginyo bhavanti / [197|24-197|25] avijñaptivādinastu niraupadhike yatra vijñaptirnāsti tatra kathāmavijñaptiḥ syāt / [197|25-197|26] aupadhike 'pyabhīkṣaṇaṃ tadālambanecetanābhyāsādityapare / [197|26-198|01] yattarhi sūtra uktaṃ "yasyograbhikṣuḥ śīlavān kalyāṇadharmā piṇḍakaṃ paribhujyāpramāṇaṃ cetaḥsamārdhiṃ kāyena sākṣātkṛtvopasaṃpadya viharatyapramāṇastannidānadāyakasya dānapateḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ sukhāsvādadhāraḥ pratikāṅkṣitavya" ityatra tadānīṃ dātuḥ kaścetanāviśeṣaḥ / [198|01-198|02] tasmātsaṃtatipariṇāmaviśeṣa eva nyāyyaḥ / [198|02-198|03] yadapyuktaṃ "kārayataḥ kathaṃ karmapathāḥ setsyantī"ti tatrāpyevaṃ varṇayanti / [198|03-198|05] tatprayogeṇa pareṣāmupaghātaviśeṣātprayoktuḥ sūkṣmaḥ saṃtatipariṇāma viśeṣo jāyate yata āyatyāṃ samante 'pi bahutaraphalābhinirvarttanasamarthā bhavatīti svayamapi ca kurvataḥ kriyāphalaparisamāptāveṣa eva nyāyo veditavyaḥ / [198|05-198|06] so 'sau saṃtatipariṇāmaviśeṣaḥ karmapatha ityākhyāyate / [198|06] kārye kāraṇopacārāt / [198|06-198|07] kāyikavācikatvaṃ tu tatkriyāphalatvādyathā vijñaptivādināmavijñapteriti / [198|07-198|08] upātteṣu skandheṣu trikālayā cetanayā prāṇātipātāvadhvena spṛśyata iti bhadantaḥ / [198|08-198|09] haniṣyāmi hanmi hatamiti cāsya yadā bhavatīti / [198|09] na tviyatā karmapathaḥ parisamāpyate / [198|10] mā bhūdahate 'pi mātrādau hatābhimānināmānantaryaṃ karmeti / [198|11] svayaṃ tu ghnata etāvāṃścetanāsamudācāra ityayamatrābhiprāyo yuktarūpaḥ syāt / [198|11-198|13] ka idānīmeṣa pradveṣo yadavijñaptiḥ prakṣipyate saṃtatipariṇāmaviśeṣaścābhyupagamyate tathaivāprajñāyamānaḥ / [198|13] na khalu kaścit pradveṣaḥ / [198|13-198|14] kintu cittānvayakāyaprayogeṇa kriyāparisamāptau tābhyāṃ pṛthagbhūtaṃ dharmāntaraṃ prayojayiturutpadyata iti notpadyate paritoṣaḥ / [198|15-198|16] yatkṛtaprayogasaṃbhūtā tu kriyāparisamāptistasyaiva tannimittaḥ saṃtatipariṇāmo bhavatīti bhavati paritoṣaḥ / [198|16] cittacaitasaṃtānāccāyatyāṃ phalotpatteḥ / uktaṃ cātra / [198|17] kimuktam / "vijñaptyabhāvādi"tyevamādi / tadabhāvādavijñapterabhāvaḥ / [198|17-198|18] yadapyuktaṃ "dharmāyatanasyārūpitvaṃ yasmānnoktami"ti / [198|18-198|19] tadyadevātra rūpamanidarśanamapratighaṃ coktaṃ tadevāstu dharmāyatanaparyāpannam / [198|19] yadapyuktamaṣṭāṅga āryamārgo na syāditi / [198|19-198|20] aṅgaṃ tāvadācakṣva / [198|20] kathaṃ mārgasamāpannasya samyagvākkarmāntājīvā bhavantīti / [198|20-198|21] kimasau vācaṃ bhāṣyate kriyāṃ vā karoti cīvarādīn vā paryeṣate / [198|21] netyāha / kiṃ tarhi / [198|22] tadrūpāmanāsravāmavijñaptiṃ pratilabhate / [198|22-198|23] yasyāḥ pratilambhādvyutthito 'pi na punarmithyāvāgādiṣu pravartate samyagvāgādiṣu ca pravartate / [198|23-198|24] ato nimitte naimittikopacārādavijñaptau tadākhyā kriyate / [198|24-198|27] yadyevamihāpyevaṃ kiṃ na gṛhyate mārgasamāpanno vināpyavijñaptyā tadrūpamāśayaṃ ca āśrayaṃ ca pratilabhate yasya pratilambhāt vyutthito 'pi na punarmithyāvāgādiṣu pravartate samyagvāgādiṣu ca pravartate / [198|27-199|01] ato nimitte naimittikopacāraṃ kṛtvā aṣṭau mārgāṅgāni vyavasthāpyanta iti / [199|01] aparastvāha / tadakriyāmātramatrāṅgamuktaṃ syāt / [199|01-199|02] yadasāvāryamārgasāmarthyādakriyāniyamaṃ pratilabhate taccānāsravamārgasaṃniśrayalābhādanāsravaṃ syāt / [199|02-199|03] nahi sarvatra dravyamanto dharmāḥ parisaṃkhyāyante / [199|03-199|04] tadyāthā 'ṣṭau lokadharmāḥ lābho 'lābhaḥ yaśo 'yaśaḥ nindā praśaṃsā sukhaṃ duḥkhamiti / [199|04] nacātra cīvarādīnāmalābho nāmāsti dravyāntaram / [199|05-199|06] prātimokṣasaṃvaro 'pi syāt yayā cetanayā vidhipūrvaṃ kṛtvā 'bhyupagamaḥ pratiṣiddhātkarmaṇaḥ kāyavācau saṃvṛṇoti / [199|06] anyacittona saṃvṛtaḥ syāditi cet / na / [199|07-199|09] tadbhāvanayā kriyākāle smarataḥ tatpratyupasthānāt setubhāvo 'pi syādakriyāṃ pratijñāṃ saṃsmṛtya saṃsmṛtya lajjito dauḥśīlyākaraṇāt ityarthameva ca tasyāḥ samādānam / [199|09-199|10] yadi punaravijñaptereva dauḥsīlyaṃ pratibadhnīyāt na kaścitmuṣitasmṛtiḥ śikṣāṃ bhindyāt / [199|10-199|11] alaṃ vistareṇāstyeva dravyāntaramavijñaptirūpati vaibhāṣikāḥ / [199|12-199|13] yadyasti tacca mahābhūtānyupādāyetyuktam tat kim vijñaptimahābhūtānyevopādāyāvijñaptirutpadyate athānyāni / [199|13] anyānyeva sā mahābhūtānyupādāyotpadyate / [199|14] na hi saiva sāmagrī sukṣmaphalā caudārikaphālā ca yujyate / [199|14-199|15] kiṃ khalu yadātanī vijñaptistadātanānyeva sā mahābhūtānyupādāya vartate / [199|15-199|16] sarvamupādāyarūpaṃ prāyeṇaivaṃ kiñcittu vartamānamanāgataṃ cātītāni mahābhūtānyupādāya / [199|16] kiṃ punastaditi / [199|17] kṣaṇādūrdhvamavijñaptiḥ kāmāptātītabhūtajā // vakk_4.4 // [199|18] prathamāt kṣaṇādūrdhvamavijñaptiḥ kāmāvacarī atītāni mahābhūtānyupādāyotpadyate / [199|19] tānyasyā āśrayārthena bhavanti / pratyutpannāni śarīramahābhūtāni saṃniśrayārthena / [199|20] pravṛtyanuvṛttikāraṇatvādyathākramam / [199|20-199|21] cakrasyeva bhūmau saparivartamānasya pāṇyāvedhabhūmipradeśau / [199|22] atha kutastyāni mahābhūtānyupādāya kutastyaṃ kāyavākkarma / [199|23] svāni bhūtānyupādāya kāyavākkarma sāsravam / [199|24-199|25] kāmāvacaraṃ kāyavākkarmaṃ kāmāvacarāṇyeva mahābhūtānyupādāya evaṃ yāvaccaturthadhyānabhūmikaṃ tadbhūmikānyevopādāya / [199|26] anāsravaṃ yatra jātaḥ [199|27-200|01] asravaṃ tu kāyavākkarma yasyāṃ bhūmau jātastadutpādayati tadbhūmikānyupādāya tadveditavyam / [200|01] dhātvapatitatvādanāsravāṇāṃ ca bhūtānāmabhāvāttadvalena cotpatteḥ / [200|02] tatra vijñaptyavijñaptyākhyakarmaṇī veditavye / [200|03] avijñaptiranupāttikā // vakk_4.5 // [200|04] naiḥṣyandikī ca sattvākhyā [200|05] kiñca [200|06] niṣyandopāttabhūtajā / [200|07] naiḥṣyandikānyeva bhūtānyupādāya cittacaittāni copādāyāvijñaptirbhavati / [200|07-200|08] asamāhitabhūmikāyā eṣa prakāraḥ / [200|09] samādhijaupacayikānupātābhinnabhūtajā // vakk_4.6 // [200|10] dhyānānāsravasaṃvarāvijñaptiḥ samādhijā / [200|10-200|12] sā samādhisaṃbhūtānyaupacayikānyanupātāni ca mahābhūtānyupādāyotpadyate abhinnāni ca yānyeva ca bhūtānyupādāya prāṇātipātādviratirutpadyate tānyeva yāvat saṃbhinnapralāpāt / [200|12] kiṃ kāraṇam / [200|13] cittavat bhūtābhedāt / [200|13-200|14] prātimokṣasaṃvare tvanyānyāni mahābhūtānyupādāya saptāvijñaptayo bhavanti / [200|14] vijñaptistu naiḥṣyandikī / upāttā tu kāyikī / [200|14-200|16] kiṃ punariyaṃ vijñaptirutpadyamānā pūrvakasya saṃsthānasya saṃtānaṃ bādhitvotpadyate utāho na / [200|16] kiñcātaḥ yadi bādhitvotpadyate / na / [200|16-200|17] vipākarūpasyocchinnasya punaḥ pravandhādavaibhāṣikīyaṃ prāpnoti / [200|17] athābādhitvā / [200|17-200|18] kathamekasminbhūtasaṃghāte saṃsthānadvayaṃ sidhyati / [200|18-200|19] anyānyeva tāni naiḥṣyandikāni tadānīmupajāyante yānyupādāya vijñaptirbhavati / [200|19-200|20] evaṃ tarhi yadyadevāṅgaṃ niśrityotpadyate vijñaptistena tenāṅgena mahīyasā bhavitavyam / [200|20] tanmahābhūtairabhivyāpanāt / [200|20-200|21] anabhivyāpane ca punaḥ kathaṃ kṛtsnāṅgena vijñapayet / [200|21] śuṣiratvāt kāyasyāsti teṣāmavakāśaḥ / [200|22] tat khalvetat karma paryāyeṇa dvividhaṃ trividhaṃ pañcavidhaṃ cottam / [200|22-200|23] cetanā cetayitvā ceti / [200|23] cetayitvā punardvidhā / kāyavākkarma cetanā ca / [200|23-200|24] kāyakarma punaḥ dvividhaṃ vijñaptyākhyamavijñaptyākhyaṃ ca / [200|24-200|25] evaṃ vākkarma cetanā ceti pañcavidhaṃ bhavati / [200|25] tatra punaravijñaptirdvidhā / kuśalā 'kuśalā ca / [200|26] nāvyākṛtāstyavijñaptiḥ [200|27] kiṃ kāraṇam / [200|27-200|28] avyākṛtaṃ hi cittaṃ durbalamato na śaktaṃ balavatkarmākṣeptuṃ yanniruddhe 'pi tasminnanuvadhnīyāt / [201|01] tridhā 'nyat [201|02] anyatkarma trividham / kuśalākuśalāvyākṛtam / kiṃ tadanyat / vijñaptiścetanā ca / [201|03] aśubhaṃ punaḥ / [201|04] kāme [201|05] akuśalaṃ vastu karma kāmahātau veditavyam / nānyatra / [201|05-201|06] akuśalamūlānāṃ prahīṇatvādāhrīkyānapatrāpyayośca / [201|06-201|07] kuśalāvyākṛtaṃ tu sarvatrā prativedhāt / [201|07] tatra [201|08] rūpe 'pyavijñaptiḥ [201|09] kāme 'pītyapiśabdāt / ārūpyeṣu nāsti bhūtābhāvāt / [201|09-201|10] yatra hi kāyavācoḥ pravṛttistatra kāyavāksaṃvarau / [201|10] iha tarhi samāpannasya syādanāsravā vijñaptivat / [201|11] na / tasyā dhātvapatitatvāt / [201|11-201|12] ārūpyāvacarī tvavijñaptināṃrhati visabhāgāni bhūtānyupādāya bhavitum / [201|12] sarvarūpavaimukhyāccārūpyasamāpattunārlaṃ rūpotpattaye / [201|13] vibhūtarūpasaṃjñatvāt / dauḥśīlyapratipakṣeṇa śīlam / tacca dauḥśīlyaṃ kāmāvacaram / [201|14] ārūpyāśca kāmadhātorāśrayā kārālambanapratipakṣadūratābhirdūre / [201|14-201|15] ata eṣvavijñaptirnāstīti vaibhāṣikāḥ [201|16] vijñaptiḥ savicārayoḥ // vakk_4.7 // [201|17] vijñaptistu savicārayoreva bhūmyoḥ / kāmadhātau prathame ca dhyāne na tata ūrdhvam / [201|18] kāme 'pi nivṛtā nāsti [201|19] nivṛtā tu vijñaptiḥ kāmadhātāvapi nāsti / brahmaloka evāsti / [201|19-201|20] mahābrāhmaṇo hi śāṭhyasamutthitaṃ kāyakarma śrūyate / [201|20-201|21] sa hi svaparṣanmadhye āyuṣmato 'śvajitaḥ kṣepārthamātmānaṃ kṣiptavāt / [201|21-201|22] tata ūrdhvamasatyāṃ vāgvijñaptau kathaṃ tatra śabdāyatanaṃ bāhyamahābhūtahetukam / [201|22] anye punarāhuḥ / [201|22-201|23] dvitīyādiṣvapi dhyāneṣu vijñaptirastyanivṛtāvyākṛtā / [201|23] na kuśalā na kliṣṭā / kiṃ kāraṇam / [201|24-201|25] na hi teṣūpapannastajjātīyamadhobhūmikaṃ cittaṃ saṃmukhīkaroti yena tāṃ vijñaptiṃ samutthāpayet / [201|25] nyūnatvātprahīṇatvacca / pūrvameva tu varṇayanti / [201|25-201|26] kiṃ punaḥ kāraṇamūrdhvaṃ brahmalokānnāsti vijñaptiḥ kāmadhātau ca nivṛktāvyākṛtā nāsti / [202|01] samutthānamasadyataḥ / [202|02] savitarkavicāreṇa hi cittena vijñaptiḥ samutthāpyate / [202|02-202|03] tacca dvitīyādiṣu dhyāneṣu nāsti bhāvanāprahātavyena cotthāpyate / [202|03] darśanaprahātavyasyāntarmukhapravṛttatvāt / [202|04] tacca kāmadhātau nivṛtavyākṛtaṃ nāsti / [202|05] kiṃ khalu samutthānavaśādevaṃ dharmāṇāṃ kuśalākuśalatvaṃ veditavyam / netyāha / [202|06] kiṃ tarhi / caturbhiḥ prakāraiḥ paramārthataḥ svabhāvataḥ saṃprayogataḥ samutthānataśca / [202|07] tatra tāvat / [202|08] paramārthaśubho mokṣaḥ [202|09] nirvāṇaṃ hi sarvaduḥkhavyupaśamaḥ / tataḥ paramakṣematvāt paramārthena kuśalamārogyavat / [202|10] svato mūlahyar patrapāḥ // vakk_4.8 // [202|11] trīṇi kuśalamūlāni / [202|11-202|12] hriścāpatrapyaṃ ca svabhāevna kuśalāni anyasaṃprayogasamutthanānapekṣatvāt / [202|12] pathyauṣadhavat / [202|13] saṃprayogeṇa tadyuktāḥ [202|14-202|15] taireva kuśalamūlahyar patrāpyaiḥ saṃprayuktā dharmāḥ saṃprayogeṇa kuśalāstairasaṃprayuktānāṃ kuśalatvābhāvādauṣadhamiśrapānīyavat / [202|16] samutthā nāt kriyādayaḥ / [202|17-202|18] kāyavāvakkarmaṇi cittaviprayuktāśca saṃskārajātyādayaḥ prāptinirodhāsaṃjñisamāpattayastaireva kuśalamūlādisaṃprayuktai dharmaḥ samupasthāpitāḥ samutthānena kuśalāḥ / [202|19] auṣadhapānīyasaṃbhūtadhātrīkṣīravat / [202|19-202|20] prāptīnāṃ tu visabhāgacittasamutthāpitānāṃ kathaṃ kuśalatvamiti vaktavyam / [202|20-202|21] tadyathā vicikitsayā kuśalamūlapratisaṃdhānaṃ dhātupratyāgamaparihāṇibhyāṃ ca / [202|21] yathā ca kuśalamuktaṃ tato [202|22] viparyayeṇākuśalaṃ [202|23] kathaṃ kṛtvā / saṃsāraḥ paramārthenākuśalaḥ / sarvaduḥkhapravṛttyātmakatvena paramākṣematvāt / [202|24] akuśalamūlāhrīkyānapatrāpyāṇi svabhāvataḥ / tatsaṃprayuktā dharmāḥ saṃprayogataḥ / [202|24-202|25] tatsamutthāpitāḥ kāyavākkarmajātyādiprāptayaḥ samutthānataḥ vyādhyapathyauṣadhādibhirūpameyāḥ / [203|01] evaṃ tarhi na kiñcitsāsravamavyākṛtaṃ bhaviṣyati kuśalaṃ vā / saṃsārābhyantaratvāt / [203|02] paramārthata evamuktaṃ vipākaṃ tu prati yatsāsravaṃ na vyākriyate tadavyākṛtamityucyate / [203|03] iṣṭavipākaṃ ca kukśalamityucyate / yadi tu paramārthenāvyākṛtaṃ mṛgyate tat / [203|04] paramāvyākṛte dhruve // vakk_4.9 // [203|05] dve asaṃskṛte niṣparyāyeṇānivṛtāvyākṛte / ākāśamapratisaṃkhyānirodhaśca / [203|05-203|06] idaṃ vicāryate / [203|06-203|07] yadi samutthānavaśātkuśalākuśalatvaṃ kāyavākkarmaṇaḥ kiṃ na mahābhūtānām / [203|07] karmaṇi hi kartturabhiprāyo na mahābhūteṣu / [203|07-203|09] samāhitasyāvijñaptau nāstyabhiprāyo na cāsamāhitaṃ cittaṃ tasyāḥ samutthāpakaṃ visabhāgabhūmikatvāditi kathaṃ tasyāḥ kuśalatvam / [203|09-203|10] divyayorapi vā cakṣuḥśrotrayoḥ kukśalatvaprasaṅgaḥ / [203|10] karttavyo 'tra yatnaḥ / yaduktaṃ darśanaprahātavyaṃ cittaṃ vijñapterasamutthāpakamiti / [203|11-203|12] kiṃ tarhi bhagavatoktaṃ "tato 'pi mithyādṛṣṭermithyāsaṃkalpaḥ prabhavati mithyā vāgmithyākarmānta" mityevamādi / [203|12] aviruddhametat / [203|13] samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam / [203|14] dvividhaṃ samutthānaṃ hetusamutthānaṃ tatkṣaṇasamutthānaṃ ca / tatraiva kṣaṇe tadbhāvāt / [203|15] pravartakaṃ tayorādyaṃ dvitīyamanuvartakam // vakk_4.10 // [203|16] hetusamutthānaṃ pravartakamākṣepakatvāt / tatkṣaṇasamutthānamanuvartakaṃ kriyākālānuvartanāt / [203|17] kimidānīṃ tasya tasyāṃ kriyāyāṃ sāmarthyam / [203|17-203|18] tena hi vinā 'sau mṛtasyeva na syādā kṣiptā 'pi satī / [203|18] acittakasya tarhi saṃvarotpattau kathaṃ bhavati / [203|18-203|19] sphuṭatarā tarhi sacittakasya bhavatītyetatsāmarthyam / [203|19] tatra ca [203|20] pravartakaṃ dṛṣṭiheyaṃ vijñānam [203|21] darśanaprahātavyaṃ cittaṃ vijñapteḥ pravartakam / [203|21-203|22] tatsamutthāpakayorvitarkavicārayornidānabhūtatvāt / [203|22] na tvanuvartakam / [203|22-203|23] bahirmukhacittasya kriyākāle tadabhāvāt / [203|23] tatsamutthāpitaṃ ca rūpaṃ darśanaprahātavyaṃ syāt / kiṃ syāt / [203|23-203|24] abhidharmobādhitaḥ syāt / [203|24] vidyā 'vidyābhyāṃ cāvirodhānnāsti rūpaṃ darśanaprahātavyam / [203|24-203|25] sādhya eṣa pakṣaḥ / [203|25] bhūtānyapi tarhi darśanaprahātavyāni syuḥ / samānacittotthāpitatvāt / [204|01] naivaṃ bhaviṣyati yathā na kuśalākuśalāni bhavanti / athavā punarbhavantu / naivaṃ śakyam / [204|02] nahi tāni darśanaprahātavyāni yujyante nāpyaprahātavyāni / kiṃ kāraṇam / [204|02-204|03] akliṣṭasya dharmasya vidyā 'vidyābhyāmavirodhāt / [204|03-204|04] ato hetusamutthānamadhikṛtya sūtre paṭhanānnāsti virodhaḥ / [204|05] ubhayaṃ punaḥ // [204|06] mānasaṃ bhāvanāheyaṃ / [204|07] bhāvanāheyaṃ punarmanovijñānamubhayaṃ bhavati / pravarttakaṃ cānuvartakaṃ ca / [204|08] pañcakaṃ tvanuvartakam // vakk_4.11 // [204|09] pañca vijñānakāyā anuvartakā eva / tadidaṃ catuṣkoṭikaṃ bhavati / [204|09-204|10] pravartakameva darśanaprahātavyaṃ cittam / [204|10] anuvartakā eva pañca vijñānakāyāḥ / [204|10-204|11] ubhayaṃ bhāvanāheyaṃ manovijñānam / [204|11] nobhayamanāsravam / kiṃ khalu yathā pravartakaṃ tathaivānuvartakaṃ bhavati / [204|12] nāyamekāntam / [204|13] pravartake śubhādau hi syāttridhā 'pyanuvartakam / [204|14] kuśale pravartake kuśalākuśalāvyākṛtamanuvartakaṃ syāt / [204|15] evamakuśale cāvyākṛte ca / [204|16] tulyaṃ muneḥ [204|17] buddhasya tu bhagavatastulyaṃ pravartakenānuvartakam / kuśale kuśalamavyākṛte cāvyākṛtam / [204|18] śubhaṃ yāvat [204|19] kuśalaṃ vā bhavatyanuvartakamavyākṛte 'pi pravartake / [204|19-204|20] na tu kadācit kuślaṃ pravartakamanuvartakaṃ cāvyākṛtaṃ bhavati / [204|20] āmnāyamānā hi buddhānāṃ deśaneti / [204|20-204|21] nāsti buddhānāmavyākṛtaṃ cittamiti nikāyāntarīyāḥ / [204|21-204|22] kuśalaikatānā hi buddhānāṃ saṃtatayo nityaṃ samāhitatvāt / [204|22] uktaṃ hi sūtre [204|23-204|24] "caran samāhito nāgastiṣṭhannāgaḥ samāhitaḥ / svapan samāhito nāgo niṣaṇṇo 'pi samāhita" iti / [204|25-204|26] anicchayā 'sya cittasyāvisaraṇādevamuktaṃ na tu na santyavyākṛtāni vipākajairyā pathikanirmāṇacittāni buddhānāmiti vaibhāṣikāḥ / [204|26-204|27] mānasaṃ bhāvanāheyaṃ pravartakaṃ cānuvartakaṃ cetyuktam / [204|27] tatkuśalākuśalāvyākṛtaṃ sarvaṃ veditavyam / [205|01] nobhayaṃ tu vipāpkajam // vakk_4.12 // [205|02] vipākajaṃ tu cittaṃ naiva pravartakaṃ nānuvartakaṃ nirabhisaṃskāravāhitvāt / [205|02-205|03] kimidānīṃ yathā pravartakaṃ tathā vijñaptirāhosvidyathā 'nuvartakam / [205|03] kiṃ cātaḥ / [205|03-205|04] yathā pravartakaṃ cet / [205|04] ihāpi nivṛtāvyākṛtā vijñaptiḥ prāpnoti / [205|05] satkāyāntagrāhadṛṣṭipravartitatvāt / [205|05-205|06] na vā sarvaṃ darśanaprahātavyaṃ pravartakamiti viśeṣaṇaṃ vaktavyam / [205|06-205|07] yathānuvartakaṃ cet akukśalāvyākṛtacittasya prātimokṣavijñaptiḥ kuśalā na prāpnoti / [205|07] yathā pravartakaṃ tathā vijñaptirnatu yathā darśanaprahātavyam / [205|07-205|08] bhāvanā heyāntaritatvāt / [205|08] yadi nānuvartakavaśādvijñapteḥ kuśalāditvaṃ na tarhīdaṃ vaktavyam / [205|09] hetusamutthānaṃ saṃdhāyoktaṃ sūtre na tatkṣaṇasamutthānam / [205|09-205|10] ato nāstīha nivṛtāvyākṛtā vijñaptiriti / [205|10] evaṃ vaktavyam / anyavyavahitaṃ hetusamutthānaṃ saṃdhāyoktamiti / [205|11] avasitaḥ prasaṅgaḥ / [205|12] sā tu pūrvoktā / [205|13] avijñaptistridhā jñeyā saṃvarāsaṃvaretarā / [205|14] saṃvaraścāsaṃvaraśca / tābhyāṃ cetaro naivasaṃvaro nāsaṃvaraḥ / [205|14-205|15] dauḥśīlyaprasarasya saṃvaraṇaṃ saṃrodhaḥ saṃvaraḥ / [205|15] tatra punaḥ [205|16] saṃvaraḥ prātimokṣākhyo dhyānajo 'nāsravastathā // vakk_4.13 // [205|17] trividhaḥ saṃvaraḥ / prātimokṣasaṃvara ihatyānāṃ kāmāvacaraṃ śīlam / [205|17-205|18] dhyānasaṃvaro rūpāvacaraṃ śīlam / [205|18] anāsravasaṃvaro 'nāsravaṃ śīlam / tatra punaḥ [205|19] aṣṭadhā prātimokṣākhyaḥ [205|20-205|21] bhikṣusaṃvaro bhikṣuṇīsaṃvaraḥ śikṣamāṇāsaṃvara śrāmaṇerasaṃvaraḥ śrāmaṇerīsaṃvaraḥ upāsakasaṃvara upāsikāsaṃvara upavāsasaṃvaraśca / [205|21-205|22] eṣo 'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate / [205|22] nāmata eṣo 'ṣṭavidhaḥ / [205|23] dravyatastu caturvidhaḥ / [205|24] bhikṣusaṃvaraḥ śramaṇerasaṃvara upāsakasaṃvara upavāsasaṃvaraśca / [205|24-205|25] ityeṣa caturvidhaḥ prātimokṣasaṃvarastu dravyataḥ / [205|25] pratiniyatalakṣaṇatvāt / [205|25-205|26] bhikṣusaṃvarādbhikṣuṇīsaṃvaro nānyaḥ śrāmaṇerasaṃvarācca śikṣamāṇāśrāmaṇerīsaṃvarau / [205|26-205|27] upāsakasaṃvarādupāsikāsaṃvaro nānyaḥ / [205|27] kathaṃ jñāyate / [206|01] liṅgato nāmasaṃcārāt [206|02] liṅgamiti vyañjanasyākhyā yena strīpuruṣau liṅgyete / [206|02-206|03] liṅgato hi bhikṣubhikṣuṇyādīnāṃ nāmasaṃcāro bhavati / [206|03] kathaṃ kṛtvā / [206|03-206|04] parivṛtte hi vyañjane bhikṣurbhikṣuṇītyucyate bhikṣuṇī ca punarbhikṣuḥ / [206|04-206|05] śrāmaṇerītyucyate śrāmaṇerī ca punaḥ śikṣamāṇā ca śrāmaṇeraḥ / [206|05] upāsaka upāsiketyucyate upāsikā ca punarūpāsaka iti / [206|05-206|06] na ca vyañjanaparivṛttau pūrvasaṃvaratyāge kāraṇamasti nāpyapūrvasaṃvarapratilambhe / [206|06-206|07] tasmādabhinna eṣāṃ caturṇā saṃvarāṇāṃ tribhyaḥ svabhāvaḥ / [206|08-206|10] ya upāsakasaṃvarācchrāmaṇerasaṃvaraṃ samādatte tasmācca punarbhikṣusaṃvaraṃ kiṃ te saṃvarā virativṛddhiyogādanyo 'nya ucyante pañcadaśa viṃśativat dīnāraśateravacca āhosvit pṛthageva te sakalā jāyante / [206|10] āha / [206|11] pṛthak [206|12] avyāmiśrā eva te pṛthaglakṣaṇā upajāyante / [206|12-206|13] triṣu saṃvareṣu tisraḥ prāṇātipātaviratayo yāvanmadyapānaviratayaḥ / [206|13] evaṃ śeṣāḥ / ko nu tāsāṃ viśeṣaḥ / [206|13-206|14] nidānaviśeṣādviśeṣaḥ / [206|14] kathaṃ kṛtvā / [206|14-206|17] yathā yathā hi vahutarāṇi śikṣāpadāni samāditsate tathā tathā bahutarebhyo maddapramādapadebhyo nivartamāno bahutarebhyaḥ prāṇātipātādīnāṃ nidānebhyo nivartate viratīnāṃ ca nidāneṣu pravartata iti nidānaviśeṣādviratīnāṃ viśeṣaḥ / [206|17-206|18] evaṃ cāsati bhikṣusaṃvaraṃ pratyācakṣāṇastrīnapi saṃvarānvijahyāddayorapi tatrāntarbhāvāt / [206|18] na caitadiṣṭam / tasmāt pṛthageva te saṃvarāḥ / [206|19] te cāvirodhinaḥ // vakk_4.14 // [206|20] te ca trayo 'pi saha vartante / nottarasaṃvarasamādānāt purvakasya tyāgaḥ / [206|20-206|21] mā bhūt bhikṣusaṃvaraparityāgādanupāsaka eveti / [206|22] kathaṃ cāyamupāsako bhavati kathamupavāsastho yāvat bhikṣuḥ / [206|23-206|24] pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt / upāsakopavāsasthaśramaṇoddeśabhikṣutā // vakk_4.15 // [206|25] yathāsaṃkhyamanudeśo veditavyaḥ / [206|25-207|01] pañccabhyo varjanīyebhyo dharmebhyo viratisamādānādupāsakasaṃvarastho bhavati / [207|01-207|02] prāṇātipātādadattādānātkāmamithyācārāt mṛṣāvādātsurāmaireyamadyapānācca / [207|02-207|03] aṣṭābhyo viratisamādānādupavāsasthaḥ / [207|03-207|04] prāṇātipātādattādānābrahmacaryamṛṣāvādamadyapānebhyo gandhamālyavilepananṛtyagītavāditrāduccaśayanamahāśayanādakālabhojanācca / [207|04-207|05] daśabhyo viratisamādānācchrāmaṇero bhavati / [207|05] ebhya eva jātarūparajatapratigrahācca / [207|05-207|06] nṛtyagitavāditragandhamālyavilepanaṃ cātra dvayīkṛtya daśa bhavanti / [207|06-207|07] sarvebhya eva varjanīyebhyaḥ kāyavākkarmabhyaḥ viratisamādānāt bhikṣurityucyate / [207|07] sa eṣa prātimokṣasaṃvaraḥ / [207|08] śīlaṃ sucaritaṃ karma saṃvaraścocyate [207|09] viṣamakarmaṇāṃ viratisamādānācchīlam / śītalatvāditi niruktiḥ / [207|10] "sukhaśīlasamādānaṃ kāyo na paridahyata" iti [207|11] gāthāvacanāt / vidvatpraśastatvātsucaritam / kriyāsvabhāvatvātkarma / [207|11-207|12] nanu cāvijñaptirakriyetyucyate / [207|12] sā kathaṃ kriyā bhāti / [207|12-207|13] na kurvanti tayā samāttayā lajjinaḥ pāpamityakriyetyucyate / [207|13] sāpi tu vijñapticittābhyāṃ kriyata iti kriyā bhavati / [207|14] kriyāhetutvāt kriyāphalatvāccetyapare / saṃvara iti kāyavācoḥ saṃvaraṇāt / [207|14-207|15] evaṃ tāvadaviśeṣeṇa prātimokṣasaṃvaraḥ saṃśabdyate / [207|16] punaḥ / [207|17] ādye vijñaptyavijñaptī prātimokṣakiyāpathaḥ // vakk_4.16 // [207|18] saṃvarasamādānasya prathame vijñaptyavijñaptī prātimokṣa ityucyate / [207|18-207|19] pāpasya tena prātimokṣaṇādutsarjanādityarthaḥ / [207|19] svārthe vṛddhividhānādvaikṛtavaiśasavat / [207|19-207|20] prātimokṣasaṃvara ityapi kāyavāksaṃvaraṇāt karmapatha ityucyate / [207|20] maulasaṃgṛhītatvāt / [207|20-207|21] dvitīyādiṣu kṣaṇeṣui prātimokṣasaṃvara eva na prātimokṣaḥ / [207|21] pṛṣṭhaṃ ca na maulaḥ karmapathaḥ / [207|22] athaiṣāṃ saṃvarāṇāṃ kena kaḥ samanvāgataḥ / [207|23] prātimokṣānvitā aṣṭau [207|24] prātimokṣasaṃvareṇāṣṭau nikāyāḥ samanvāgatā bhikṣurbhikṣuṇī yāvadupavāsastho 'ṣṭamaḥ / [208|01] kiṃ khalu bāhyakānāṃ samādānaśīlaṃ nāsti / asti natu prātimokṣasaṃvaraḥ / [208|01-208|02] kiṃ kāraṇam / [208|02] nahi tadatyantaṃ pāpasya pratimokṣaṇāya saṃvartate / bhavasaṃniśritatvāt / [208|03] dhyānajena tadanvitaḥ / [208|04] dhyānāddhyāne vā jāto dhyānajaḥ / yo dhyānena samanvāgataḥ so 'vaśyaṃ dhyānasaṃvareṇa / [208|05] sāmantakamapyatra dhyānaṃ kṛtvocyate / yathā grāmasāmantakamapi grāma ityucyate / [208|06] astyasmin grāme śāleyaṃ kṣetramasti vraiheyamiti / [208|07] anāsraveṇāryasattvāḥ [208|08] āryapudgalā anāsraveṇa saṃvareṇa samanvāgatāḥ / te punaḥ śaikṣāśaikṣāḥ / [208|08-208|09] yaduktaṃ "sahabhūhetāvucyamāne dvau saṃvarau cittānuvartināvi"ti / [208|10] katamo tau / eṣāmeva trayāṇām [208|11] antyau cittānuvartinau // vakk_4.17 // [208|12] dhyānasaṃvaro 'nāsravasaṃvaraśca / na prātimokṣasaṃvaraḥ / kiṃ kāraṇam / [208|12-208|13] anyacittācittakasyāpyanuvṛtteḥ / [208|13] punastāveva dhyānānāsravasaṃvarau prahāṇasaṃvarākhyāṃ labhete / [208|14] kasyāmavasthāyāmityāha [208|15] anāgamye prahāṇākhyau tāvānantaryamārgajau / [208|16] anāgamye tau dhyānānāsravasaṃvarau navasvānantaryamārgeṣu prahāṇasaṃvarāvityucyete / [208|17] tābhyāṃ dauḥśīlyasya tatsamutthāpakānāṃ ca kleśānāṃ prahāṇāt / [208|17-208|18] ata eva syāddhyānasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ kriyate // [208|18-208|19] prathamā koṭiranāgamyānantaryamārgavarjyaḥ sāsravo dhyānasaṃvaraḥ / [208|19] dvitīyā anāgamyānantaryamārgeṣvanāsravaḥ / [208|20] tṛtīyā anāgamyānantaryamārgeṣu sāsravaḥ / [208|20-208|21] caturthī anāgamyānantaryamārgavarjyo 'nāsravasaṃvaraḥ / [208|21-208|22] evaṃ syādanāsravasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ yathāyogaṃ veditavyam / [208|22] yattarhi bhagavatoktaṃ [208|23-208|24] "kāyena saṃvaraḥ sādhu sādhu vācā 'tha saṃvaraḥ / manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ / iti / [208|25] yaccoktaṃ "cakṣurindriyeṇa saṃvarasaṃvṛto viharatī"ti / [208|25-208|26] etau manaindriyasaṃvarau kiṃsvabhāvau / [208|26] naitāvavijñaptiśīlasvabhāvau / kiṃ tarhi / [209|01] saṃprajñānasmṛtī dve tu manaindriyasaṃvarau // vakk_4.18 // [209|02-209|03] pratyekaṃ dvisvabhāvajñapanārthaṃ punardvigrahaṇaṃ mā yathāsaṃkhyaṃ vijñāyīti manaḥsaṃvaro 'pi smṛtisaṃprajñānasvabhāva iti / [209|03] indriyasaṃvaro 'pi / [209|04] idaṃ vicāryate / [209|04-209|05] kaḥ katamayā vijñaptyā 'vijñaptyā vā kiyantaṃ kālaṃ samanvāgata iti / [209|05] tatra [209|06] prātimmokṣasthito nityamatyāgādvartamānayā / [209|07] avijñaptyā 'nvitaḥ [209|08-209|09] yaḥ prātimokṣāsaṃvarasthaḥ pudgala uktaḥ sa yāvattāmavijñaptir na tyajati tāvattayā vartamānayā nityaṃ samanvāgataḥ / [209|10] pūrvāt kṣaṇādūrdhvamatītayā // vakk_4.19 // [209|11][ prathamāt kṣaṇādūrdhvamatītayā 'pi samanvāgataḥ / [209|11-209|12] atyāgāditi sarvatrādhikṛtaṃ veditavyam / [209|12] yathā prātimokṣasaṃvarastha uktaḥ [209|13] tathaivāsaṃvarastho 'pi [209|14-209|15] asaṃvarastho 'pi yāvadasaṃvaraṃ na tyajati tāvannityamavijñaptyā vartamānayā samanvāgataḥ / [209|15] kṣaṇādūrdhvamatītayā 'pi / [209|16] dhyānasaṃvaravān sadā / [209|17] atītājātayā [209|18-209|19] dhyānasaṃvarasya lābhī nityamatītānāgatābhyāmavijñaptibhyāṃ samanvāgataḥ ātyāgāt / [209|19] prathame hi kṣaṇe sa janmāntaratyaktaṃ dhyānasaṃvaramatītaṃ labhate / [209|20] āryastu prathame nābhyatītayā // vakk_4.20 // [209|21] āryastu pudgalo 'pyevamanāsravyā / ayaṃ tu viśeṣaḥ / [209|21-209|22] sa prathame kṣaṇe nātītayā samanvāgato mārgasya pūrvamanutpāditatvāt / [210|01] samāhitāryamārgasthau tau yuktau vartamānayā / [210|02-210|03] tau dhyānānāsravasaṃvarānvitau samāhitaryamārgasamāpannau vartamānayā avijñaptyā samanvāgatau yathākramaṃ na tu vyutthitau / [210|03-210|04] saṃvarāsaṃvarasthānāṃ tāvadeṣa vṛttāntaḥ / [210|05] athedānīṃ madhyasthasya / [210|06] madhyasthasyāsti cedādau madhyayā [210|07] yo naiva saṃvare nāsaṃvare sthitaḥ sa madhyasthaḥ / [210|07-210|08] tasya nāvaśyamavijñaptirasti / [210|08] yasya tvasti dauḥśīlyaśīlāṅgādisaṃgṛhītā sa ādau madhyayā samanvāgataḥ / [210|09] vartamānā hyavijñaptiratītānāgatayormadhyād [210|10] ūrdhvaṃ dvikālayā // vakk_4.21 // [210|11] prathamāt kṣaṇādūrdhvamatītayā vartamānayā ca / ātyāgāditi vartate / [210|11-210|12] kimasaṃvarasthaḥ kadācitkuśalayā vijñaptyā samanvāgato bhavati saṃvarastho vā punarakuśalayā bhavati / [210|13] bhavan kadā kiyantaṃ vā kālamityāha [210|14-210|15] asaṃvarasthaḥ śubhayā 'śubhayā saṃvare sthitaḥ / avijñaptyānvito yāvat prasādakleśavegavān // vakk_4.22 // [210|16-210|18] yena prasādavegenāsaṃvarasthasya kuśalā 'vijñaptirutpadyate stavavandanādikriyāṃ kurvataḥ yena ca kleśavegena saṃvarasthasyākuśalā 'vijñaptirutpadyate vadhabandhanatāḍanādikriyāṃ kurvataḥ tau yāvadanuvartete tāvatte apyavijñaptī / [210|18-210|19] sa ādye kṣaṇe vartamānayaivāvijñaptyā samanvāgato bhavatyanyeṣvatītayā 'pi / [210|19] avijñaptyadhikāraḥ samāptaḥ / [210|20] vijñaptyā tu punaḥ sarve kurvanto madhyayānvitāḥ / [210|21] sarve saṃvarāsaṃvaramadhyasthā yāvadijñaptiṃ kurvanti tāvattayā vartamānayā samanvāgatāḥ / [210|22] atītayā kṣaṇādūrdhvamātyāgāt [210|23] prathamāt kṣaṇādūrdhvamātyāgādatītayā vijñaptyā samanvāgato bhavati / [210|24] nāstyajātayā // vakk_4.23 // [211|01] anāgatayā tu vijñaptyā na kaścit samanvāgataḥ / [211|02] nivṛtānivṛtābhyāṃ ca nātītābhyāṃ samanvitaḥ / [211|03] atītābhyāmapi nivṛtānivṛtāvyākṛtābhyāṃ vijñaptibhyāṃ na kaścitsamanvāgataḥ / [211|04] durbalasya hi dharmasya prāptirapi durbalā nānubandhībhavati / kiṅkṛtaṃ tasyā daurbalyam / [211|05] cittakṛtam / cittasyāpi tarhi nivṛtāvyākṛtasya mā bhūt / naitadevam / [211|05-211|06] jaḍā hi vijñaptiḥ paratantrā ca / [211|06] na caivaṃ cittam / [211|06-211|07] sā hi vijñaptirdurbalenotthāpitā durbalatarā bhavati / [211|08] asaṃvarastha ityuktam / ko 'yamasaṃvaro nāma / [211|09] asaṃvaro duścaritaṃ dauḥśīlyaṃ karmaṃ tatpathaḥ // vakk_4.24 // [211|10] asaṃvarasyeme paryāyaśabdāḥ / tatra kāyavācorasaṃvaraṇādasaṃvaraḥ / [211|10-211|11] sadbhiḥ kutsitatvādaniṣṭaphalatvād duścaritam / [211|11] śīlavipakṣāddauḥśīlyam / kāyavākkarmatvātkarma / [211|12] maulasaṃgṛhītatvātkarmapathaḥ / syādvijñaptyā samanvāgato nāvijñaptyeti catuṣkoṭikam / [211|13] tatra tāvat / [211|14] vijñaptyaivānvitaḥ kurvanmadhyastho mṛducetanaḥ / [211|15-211|17] mṛdvyā cetanayā kuśalamakukśalaṃ vā kurvannaivasaṃvaranāsaṃvarasthito vijñaptyaiva samanvāgato bhavati nāvijñaptyā prāgevāvyākṛte anyatraupadhikapuṇyakriyāvastukarmapathebhyaḥ / [211|18] tyaktānutpannavijñaptiravijñaptyāryapudgalaḥ // vakk_4.25 // [211|19-211|20] avijñaptyaiva samanvāgato na vijñaptyā yenāryapudgalena janmāntaraparivṛttau na tāvadvijñaptaṃ vā punarvihīnam / [211|20-211|21] uktaṃ saṃvarāsaṃvaramadhyasthānāṃ vijñaptyavijñaptisamanvāgamanavyavasthānam / [211|22] athaite saṃvarāḥ kathaṃ labhyante / [211|23] dhyānajo dhyanabhūmyaiva labhyate [211|24-211|25] yadā dhyānabhūmikaṃ cittaṃ pratilabhyate maulīyaṃ sāmantakīyaṃ vā sāsravaṃ tadā dhyānasaṃvaro 'pi sahabhūtatvāt / [211|26] anāsravastayā / [211|27] āryayā [211|28] tayaiva dhyānabhūmyā 'nāsravayā labhyamānayā 'nāsravaḥ saṃvaro labhyate / [211|28-211|30] tatra ṣaṭ dhyānabhūmayo 'nāsravā bhavanti catvāri dhyānāni anāgamyasyānantaraṃ ceti paścātpravedayiṣyāmaḥ / [212|01] prātimokṣākhyaḥ paravijñapanādibhiḥ // vakk_4.26 // [212|02] prātimokṣasaṃvarastu paravijñaptito labhyate / yadyenaṃ paro vijñapayati asau ca param / [212|03] sa punaḥ saṃghādvā pudgalādvā / saṃdhādbhīkṣubhikṣuṇīśikṣamāṇāsaṃvarāḥ pudgalāddanye / [212|04] daśavidhā upasaṃpaditi vinayavibhāṣikāḥ / tasya ūpasaṃgrahaṇārthamādiśabdaḥ / [212|04-212|09] svayaṃbhūtvena buddhānāṃ pratyekabuddhānāṃ ca niyāmāvakrāntyā pañcakānām ehibhikṣukayā yaśaḥprabhṛtīnām śāsturabhyupagamānmahākāśyapasya praśnārādhanena sodāyinaḥ gurudharmābhyupagamena mahāprajāpatyāḥ dūtena dharmadinnāyāḥ vinayaddharapañcamena pratyantimeṣu janapadeṣu daśavargeṇa madhyeṣu janapadeṣu śaraṇagamanaṃ traivācikena ṣaṣṭibhadravargapūgopasaṃpāditānāmiti teṣāṃ nāvaśyaṃ vijñaptyadhīnaḥ prātimokṣasaṃvaraḥ / [212|09-212|10] sa punareṣa prātimokṣāsaṃvaraḥ samādīyamānaḥ kiyantaṃ kālaṃ samādātavyaḥ / [212|11] yāvajjīvaṃ samādānamahorātraṃ ca saṃvṛteḥ / [212|12-212|13] saptanaikāyikasya prātimokṣasaṃvarasya yāvajjīvaṃ samādānam upavāsasaṃvarasyāhorātramityeṣa niyamaḥ / [212|13] kiṃ kāraṇam / dvau hi kālaparyantau / [212|13-212|14] ahorātraparyanto jīvitaparyantaśca / [212|14] ahārotrāṇāṃ paunaruktyena pakṣādayaḥ / kālo nāma ka eṣa dharmaḥ / [212|15] saṃskāraparidīpanādhivacanametat / ālokāvasthā hi dvīpeṣu divasa ityucyate / [212|16] tamo 'vasthā rātriḥ / yuktaṃ tāvajjīvitādūrdhvaṃ satyapi samādāne saṃvarasyānutpattiḥ / [212|17] visabhāgatvādāśrayasya tena ca tatrāprayogādasmaraṇācca / [212|17-212|19] athāhorātrādūrdhvaṃ pañcarātraṃ daśarātraṃ vā upavāsasamādānasya kaḥ pratibandho bahūnāmupavāsasaṃvarāṇāmutpattau / [212|19-212|20] itthamasti pratibandho yadbhagavānahorātrikamevopavāsaṃ sūtre śāstisma / [212|20] idamidānīṃ saṃpradhāryam / [212|20-212|22] kiṃ tāvadahorātrādūrdhvaṃ saṃvarasyānutpartti paśyatā tathāgatenāhorātrika upavāso deśita utāho durbalendriyāṇāmahorātrake 'pi saṃvarasamādānena saṃniyojanārthamiti / [212|22] kutastvetadevaṃ tarkyate / [212|22-212|23] ahorātrāt pareṇāpi saṃvarotpattau yuktyavirodhāt / [212|23-212|24] tadetatkasyacidapyahorātrādūrdhvamadeśanāṃ necchanti vaibhāṣikāḥ / [212|24] asaṃvarasyedānīṃ kaḥ kālaniyamaḥ / [212|25] nāsaṃvaro 'styahorātraṃ [212|26] yāvajjīvaṃ pāpakarmābhyupagamādasaṃvara upajāyate nāhorātraṃ yathopavāsaḥ / kiṃ kāraṇam / [213|01] na kilaivaṃ pragṛhyate // vakk_4.27 // [213|02-213|03] na kila kaścidevamasaṃvaraṃ samādatte yathopavāsaṃ kaccidahamahorātramasaṃvṛtaḥ syāmiti / [213|03] kutsitatvātkarmaṇaḥ / [213|03-213|04] evaṃ caiva na kaścidādatte kaccidahaṃ yāvajīvamasaṃvṛtaḥ syāmiti / [213|04] yāvajjīvamapyasya lābho na syāt / [213|04-213|06] yadyapi naivamādatte tathāpyatyantavipannenāśayena tāṃ kriyāṃ prakurvannasaṃvaraṃ pratilabhate na kālāntaravipannena / [213|06] upavāsasaṃvarastu samādānabalādhānādanātyantike 'pyāśaye labhyata eva / [213|07] saṃvarārthitvāt / [213|07-213|08] yadi punaḥ kaścidasaṃvareṇāpyarthī kālāntaramasaṃvaraṃ samādadīta so 'vaśyaṃ labheta / [213|08] na tvedadṛṣṭamiti naivaṃ vyavasthāpyate / [213|09] avijñaptivadasaṃvaro 'pi nāsti dravyata iti sautrāntikāḥ / [213|09-213|10] sa eva tu pāpakriyābhisaṃdhirasaṃvaraḥ / [213|10] sānubandho yataḥ kuśalacitto 'pi tadvānucyate / [213|10-213|11] tasyānirākṛtatvāt / [213|12] athāhorātraṃ gṛhyamāṇa upavāsaḥ kathaṃ grahītavyaḥ / [213|13-213|14] kālyaṃ grāhyo 'nyato nīcaiḥ sthitenoktānuvāditā / upavāsaḥ samagrāṅgo nirbhuṣeṇāniśākṣayāt // vakk_4.28 // [213|15] kālyaṃ tāvatsūryodayakāle ahorātrikatvātsaṃvarasya / [213|15-213|16] yastu pūrvakṛtasamādāno nityamaṣṭabhyāmupaceṣyāmīti sa bhuktvāpi gṛhṇīyāt / [213|16-213|17] anyataśca grahītavyo na svayamevāparāpekṣayā satsvapi pratyayeṣvanatikramārtham / [213|17-213|18] nīcaiḥ sthitenotkuṭṭakena vā jānupātena vā kapotakamañjaliṃ kṛtvā 'nyatra sthāsyāt / [213|18-213|19] agauravasya hi saṃvaro notpadyate / [213|19] dātuśca vacanamanubruvīta / na pūrvaṃ na yugapat / [213|19-213|20] evaṃ hyasau parasmāt gṛhīto bhavati / [213|20] anyathā hi dānagrahaṇaṃ na sidhyet / [213|20-213|21] samagrāṅgaścāṣṭāṅga eva grahītavyo na vikalāṅgaḥ / [213|21] nirbhūṣeṇa ca / ājasrikamabhyalaṅkāraṃ muktvā / [213|22] ājasriko hyalaṅkāro nātyarthaṃ madamādadhāti / [213|22-213|23] ārātriparikṣayācca grahītavyo yāvat punaḥ sūryodayāt / [213|23-213|24] ato 'nyathā gṛhṇataḥ sucaritamātraṃ syānnatūpavāsasaṃvaraḥ / [213|24-213|25] evaṃ ca kṛtvā aurabhrikapāradārikayo rātridivasopavāsakayoḥ sāphalyaṃ prayujyate / [213|25] arhatāṃ samīpe vasantyanenetyupavāsasteṣāmanuśikṣaṇāt / [213|25-213|26] yāvajjīvikasaṃvarasamīpe vasantyanene tyapare / [213|26-213|27] alpakuśalamūlānāṃ kuśalamūlapoṣaṇāt poṣadha iti vā / [214|01-214|02] "poṣaṃ dadhāti manasaḥ kuśalasya yasmāduktastato bhagavatā kila poṣadho 'yami"ti / [214|03] kimarthaṃ punaraṣṭāṅganyupādīyante / yasmāt [214|04] śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam / [214|05] catvāryekaṃ tathā trīṇi [214|06] catvāri tāvacchīlāṅgāni yāvanmṛṣāvādaviratiḥ / prakṛtisāvadyaviratitvāt / [214|07] ekamapramādāṅga madyapānādviratiḥ / samāttaśīlo 'pi madyapaḥ pramādyeta / [214|07-214|08] trīṇi vṛtāṅgāni yāvadakālabhojanādviratiḥ / [214|08] saṃvegānuguṇatvāt / [214|08-214|09] kiṃ punarebhirapramādāṅgavṛtāṅgairanupāttaiḥ syāt / [214|10] smṛtināśo madaśca taiḥ // vakk_4.29 // [214|11] madyaṃ hi pivataḥ kāryā kāryasmṛtireva naśyet / [214|11-214|12] uccaśayanamahāśayananṛttagītādikaṃ pratisevamānasya madaḥ saṃbhavet / [214|12] mattasya ca dauḥśīlyamadūraṃ bhavet / [214|12-214|14] kāle punarbhuñjānasyocitabhaktakālaparihārādupavāsasmṛtiḥ saṃvegaścopatiṣṭhet / [214|14] tadabhāvādubhayaṃ na syāditi / [214|14-214|15] kecittu khalvakālabhojanāt prativiratimevopavāsaṃ manyante / [214|15] tasya śeṣāṇyaṣṭāṅgānīti / [214|15-214|16] nṛtyagotavāditraṃ gandhamālyavilepanaṃ ca dvayaṃ kṛtvā / [214|16] evaṃ tu sati sūtrapāṭho na yujyeta / [214|16-214|18] akālabhojanādvirati muktvā "anenāhamaṣṭamāṅgena teṣāmāryāṇāmarhatāṃ śikṣāyāmanuśikṣe anuvidhīya" iti / [214|18] kastarhi so 'nya upavāso yasyemānyaṅgāni / samudāyasyāvayavā aṅgāni / [214|19-214|20] yathā sthasyāṅgāni caturaṅgo balakāyaḥ pañcāṅgaṃ tūryaṃ tathā 'ṣṭāṅga upavāso draṣṭavyaḥ / [214|20-214|21] akālabhojanāt prativiratirūpavāsa upavāsāṅgaṃ ca yathā samyagdṛṣṭirmārgo mārgāṅgaṃ ca / [214|21-214|22] dharmapravicayasaṃbodhyaṅgaṃ bodhirvodhyaṅgaṃ samādhirdhyānaṃ dhyānāṅgaṃ ceti vaibhāṣikāḥ / [214|22-214|23] natu teṣāmeva samyagdṛṣṭyādīnāṃ ta evāṅgatvāya kalpanta iti / [214|23-214|24] pūrvakāḥ samyagdṛṣṭyādaya uttareṣāmaṅgaṃ yadi syuḥ prathamakṣaṇotpanna āryamārgo nāṣṭāṅgaḥ syāt / [214|25] kiṃ khalvayamupavāsakasyaivopavāsa āhosvidanyasyāpi / [214|26] anyasyāpyupavāso 'sti śaraṇaṃ tvagatasya na / [214|27-215|01] anupavāsako 'pi yastamahorātraṃ buddhadharmasaṃghān śaraṇaṃ gatvopavāsaṃ gṛhṇāti tasyotpadyate upavāsasaṃvaro nānyathā / [215|01] anyatrājñānāt / [215|01-215|04] sūtra uktaṃ "yataśca mahānāman gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgato buddhaṃ śaraṇaṃ gacchati dharmaṃ saṃghaṃ śaraṇaṃ gacchati vācaṃ ca bhāṣate upavāsakaṃ ca māṃ dharaya / [215|04] iyatā upāvāsako bhavatī"ti / tat kiṃ śaraṇagamanādevopavāsako bhavati / [215|05] bhavatīti bahirdeśakāḥ / na vinā saṃvareṇeti kāśmīrāḥ / yattarhi sūtra uktam / [215|06] nāstyatra virodhaḥ / yasmādasyotpadyate tata eva [215|07] upāsakatvopagamātsaṃvṛt [215|08] upāsakatvābhyupagamādevāsyopāsakasaṃvaro jāyate / [215|08-215|09] "yadevābhyupagacchatyupāsakaṃ māṃ dhārayetyādyagreṇa yāvajjīvaṃ prāṇāpetami"ti / [215|09-215|10] prāṇātipātādyapetamityartho madhyapadalopāt / [215|10] laghusaṃvarasyāpi vyutpādanārthaṃ śikṣāpadānām [215|11] uktistu bhikṣuvat // vakk_4.30 // [215|12-215|13] yathaivaṃ bhikṣurlabdhasaṃvaro 'pi punaḥ śikṣāpadāni grāhyate śrāmaṇeraśca vyutpādanārthamita ścāmutaśca te saṃvara iti tathopavāsako 'pi na tu vinā saṃvareṇopāsako 'sti / [215|14] sarve cet saṃvṛtā ekadeśakāryādayaḥ katham / [215|15-215|16] yadi sarva evopāsakā upāsakasaṃvarasthāḥ kathaṃ bhagavatā ekadeśakārī pradeśakārī yadbhūyaḥkārī pūripūrṇakārī copāsaka uktaḥ / [215|17] tatpālanāt kila proktāḥ [215|18] yo hi yacchikṣāpadaṃ pālayati sa tatkārītyuktaḥ / sarve tu samaṃ saṃvarasthāḥ / [215|19] idamutsūtraṃ vartate / kimatrotsūtram / [215|19-215|20] upāsakatvābhyupagamādeva saṃvaralābho yasmāt prāṇatipātamityāheti / [215|20] na hyevaṃ sūtrapāṭhaḥ ukto yathā mahānāmasūtre pāṭhaḥ / [215|21] tatraiva copāsakalakṣaṇopadeśo nānyatra / [215|21-215|22] yatra tveṣa pāṭho "yāvajjīvaṃ prāṇāpetaṃ śaraṇagatamabhiprasannami"ti / [215|22-215|23] tatra te dṛṣṭasatyā "avetyaprasādānvayaṃ prāṇairapi saddharmopagamanaṃ darśayanti sma / [215|23] jīvitaheto rapyabhavyā vayamenaṃ dharmaṃ parityaktu"miti / [215|23-215|24] na tveṣa lakṣaṇopadeśaḥ saṃvarasya / [215|24] prāṇāpetaṃ tu na kvacit paṭhyate / [215|24-216|01] kaścaitadaparisphuṭārthaṃ paṭhet / [216|01] ekadeśakāryādīṃstu khaṇḍitaśikṣānadhikṛtya praśna eva na yujyate / [216|02] kuto visarjanamāveṇikadharmāṇām / [216|02-216|03] ko hyapāsakasaṃvaraṃ jānan etanna jñāsyate yo hi yacchikṣāpadaṃ na khaṇḍayati sa tatkārī bhavatīti / [216|03-216|04] upāsakasaṃvarasya tu parimāṇānabhijñāṃstanmātraśikṣākṣamān pratyeṣa praśno yujyate / [216|04-216|05] "kiyatā bhadantopāsaka ekadeśakārī bhavati yāvat paripūrṇakārī bhavati /" [216|05-216|06] yadi tarhi vinā saṃvareṇopāsakaḥ syādvikalena vā bhikṣuśrāmaṇerāvapi syātām / [216|06-216|07] kathaṃ tāvadeṣāmupāsakasaṃvarādīnāmaṅgapratiniyamo bhavati / [216|07] śāstṛprajñaptivaśāt / [216|08] upāsakatvādipratiniyamo 'pi śāstṛprajñaptivaśādiṣyatām / [216|08-216|09] vināpi hi saṃvareṇopāsakaḥ prajñaptito na tu bhikṣuśrāmaṇerāviti te tvetannecchanti kāśmīrāḥ / [216|09-216|10] sarveṣāṃ tu saṃvarāṇām / [216|11] mṛdvāditvaṃ yathā manaḥ // vakk_4.31 // [216|12] mṛdumadhyādhimātratvaṃ sasaṃtānacittavaśāt / [216|12-216|13] evaṃ ca kṛtvā 'rhato 'pi mṛduḥ prātimokṣasaṃvaraḥ syāt pṛthagjanasyādhimātraḥ / [216|13-216|14] kiṃ punaḥ saṃvaragrahaṇādevopāsakaḥ syādvinā śaraṇagamanaiḥ / [216|14] na syādanyatrājñānāt / [216|15] yo buddhadharmasaṃghāñcharaṇaṃ gacchati kimasau śaraṇaṃ gacchati / [216|16-216|17] buddhasaṃghakarāndharmānaśaikṣānubhayāṃśca saḥ / nirvāṇaṃ ceti śaraṇaṃ yo yāti śāraṇatrayam // vakk_4.32 // [216|18-216|20] yo buddhaṃ śaraṇaṃ gacchati aśaikṣānasau budhakarakāndharmāñcharaṇaṃ gacchati yeṣāṃ prādhānyena sa ātmabhāvo budhā ityucyate yeṣāṃ vā lābhena sarvāvabodhasāmarthyādbuddho bhavati / [216|20] ke punaste / kṣayajñānādayaḥ saparivārāḥ / [216|20-216|21] rūpakāyasya pūrvaṃ paścāccāviśeṣāt / [216|21] kiṃ sarvabuddhānathaikam / lakṣaṇataḥ sarvabudhān / [216|21-216|22] mārgasyāvilakṣāṇatvāt / [216|22-216|23] yaḥ saṃghaṃ śaraṇaṃ gacchati śaikṣāśaikṣānasausaṃghakarakānharmān gacchati yeṣāṃ lābhenāṣṭau pudgalāḥ saṃghībhavanti / [216|23] abhedatvāt / [216|24] kiṃ sarvasaṃghānathaikam / lakṣaṇataḥ sarvasaṃghānmārgasyāvilakṣaṇatvāt / [216|24-216|26] yattu sūtra uktaṃ "yo 'pyasau bhaviṣyatyanāgate 'dhvani saṃgho nāma tamapi śaraṇaṃ gacchatami "ti / [216|26] tatpratyakṣabhāvinaḥ saṃvaratvasyodbhāvanārtham / [216|26-216|27] yo dharmaṃ śaraṇaṃ gacchati asau nirvāṇaṃ śaraṇaṃ gacchati pratisaṃkhyānirodham / [216|27-216|28] svaparasaṃtānaklelśānāṃ duḥkhasya ca śāntyekalakṣaṇātvāt / [216|28-216|29] yadyaśaikṣā dharmā eva buddhaḥ kathaṃ tathāgatasyāntike dukṣṭacittarudhirotpādanādānantaryaṃ bhavati / [216|29-217|01] āśrayavipādanātte 'pi vipāditā bhavantīti vaibhāṣikāḥ / [217|01] śāstraṃ tu naivaṃ vācakamaśaikṣā dharmā eva buddha iti / [217|01-217|02] kiṃ tarhi / [217|02] buddhakarakā iti / ata āśrayasya buddhatvāpratiṣedhādacodyamevaitat / [217|02-217|03] anyathā hi laukikacittastho na buddhaḥ syānna saṃghaḥ śīlameva ca bhikṣukarakaṃ bhikṣuḥ syāt / [217|04] yathā tu yo bhikṣūn pūjayati bhikṣukarakamasau śīlaṃ pūjayati / [217|04-217|05] evaṃ yo buddhaṃ śaraṇaṃ gacchatyaśaikṣānasau buddhakarakāndharmān śaraṇaṃ gacchati / [217|05-217|06] yo buddhaṃ śaraṇaṃ gacchati so 'ṣṭādaśāveṇikānbuddharmānityapare / [217|06-217|07] kiṃsvabhāvāni śaraṇagamanāni / [217|07] vāgvijñaptisvabhāvāni / kaḥ punaḥ śaraṇārthaḥ / [217|07-217|08] trāṇārthaḥ śaraṇārthaḥ / [217|08] tadāśrayeṇa sarvaduḥkhātyantanirmokṣāt / uktaṃ hi bhagavatā [217|09-217|10] "bahavaḥ śaraṇaṃ yānti parvatāṃśca vanāni ca ārāmānvṛkṣāṃścaityāṃśca manuṣyā bhayavarjitāḥ // [217|11-217|12] na tvetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam / naitaccharaṇamāgamya sarvaduḥkhātpramucyate // [217|13-217|14] yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ / catvāri cāryasatyāni paśyati prajñayā yadā // [217|15-217|16] duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam / āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam // [217|17-217|18] etaddhi śaraṇaṃ śreṣṭhametaccharaṇamuttamam / etaccharaṇamāgamya sarvaduḥkhāt pramucyate //"iti / [217|19] eta eva śaraṇagamanāni sarvasaṃvarasamādāneṣu dvārabhūtāni / [217|20-217|21] kiṃ punaḥ kāraṇamanyeṣu saṃvareṣvabrahmacaryādviratiḥ śikṣāpadaṃ vyavasthāpitam upāsakasya tu kāmamithyācārāt / [217|22] mithyācārātigarhyatvātsaukaryādakriyāptitaḥ / [217|23] kāmamithyācāro hi loke 'tyantaṃ garhitaḥ / pareṣāṃ dāropaghātādāpāyikatvācca / [217|24] na tathā 'brahmacaryam / [217|24-217|25] sukarā ca kāmamithyācārādviratirgṛhānadhyāvasatāṃ duṣkarātvabrahmacaryāditi duṣkaraṃ karttuṃ notsaheran / [217|25-217|26] āryāścākaraṇasaṃvaraṃ kāmamithyācārāt pratilabhante / [217|26-218|01] janmāntareṣvapyanadhyācaraṇānnatvabrahmacryādityupāsakasyāpi tasmādeva viratiḥ śikṣāpadaṃ vyavasthāpitaṃ mā bhūt parivṛttajanmāntaraḥ śaikṣa upāsakasaṃvarāṅgeṣvasaṃvṛta iti / [218|01-218|02] akriyāniyamo hyakaraṇasaṃvaraḥ / [218|02-218|03] ya upāsakāḥ santo bhāryāḥ pariṇayanti kiṃ taistābhyo 'pi saṃvaraḥ pratilabdho 'tha na / [218|03] pratilabdho mā bhūt prādeśikasaṃvaralābha iti / [218|03-218|04] kathaṃ saṃvarakṣobho na bhavati / [218|04] yasmāt [218|05] yathābhyupagamaṃ lābhaḥ saṃvarasya na saṃtateḥ // vakk_4.33 // [218|06] yathā hyeṣāmabhyupagamastathā saṃvaralābhaḥ / kathaṃ caiṣāmabhyupagamaḥ / [218|06-218|07] kāmamithyācārādviramāmīti / [218|07-218|08] na tvatra saṃtāne mayā brahmacaryaṃ na kartavyamityata evaiṣāṃ tadadhiṣṭhātkāmamithyācārāṅgādeva saṃvaralābho nābrahmacaryāditi nāsti bhāryībhūtāyāṃ saṃvarakṣobhaḥ / [218|09-218|10] atha kasmāt mṛṣāvādād viratirevopāsakasaṃvaraśikṣāpadaṃ na paiśunyādiviratiḥ / [218|10] ebhireva ca tribhiḥ kāraṇaiḥ / [218|11] "mṛṣāvādātigarhyatvāt saukaryādakriyāptitaḥ /" [218|12] mṛṣāvādaprasaṅgācca sarvaśikṣāvyatikrame / [218|13-218|15] sarvatra hi śikṣātikrame samanuyujyamānasyopasthitamidaṃ bhavati nāhamevamahārṣamiti mṛṣāvādasya prasaṅgo bhavatyato mṛṣāvādādviratirvidhīyate kathaṃ kṛtātikramo 'pyātmani māviṣkuryāditi / [218|15-218|16] kiṃ punaḥ kāraṇaṃ pratikṣepaṇasāvadyācchikṣāpadasya na vyavasthāpitam / [218|17] pratikṣepaṇasāvadyānmadyādeva [218|18] kiṃ kāraṇaṃ madyādeva nānyasmāt / [218|19] anyaguptaye // vakk_4.34 // [218|20] madyaṃ pivato 'nyānyapyaṅgānyaguptāni syuḥ / [218|20-218|21] kathaṃ punarmadyapānaṃ pratikṣepaṇasāvadyaṃ gamyate / [218|21] prakṛtisāvadyalakṣaṇābhāvāt / [218|21-218|22] prakṛtisāvadyaṃ hi kliṣṭenaiva cittenādhyācaryate / [218|22] śakyaṃ tu madyaṃ pratīkārabuddhyaiva pātuṃ yāvanna madayet / [218|22-218|23] kliṣṭameva taccittaṃ yanmadanīyaṃ jñātvā pibati / [218|23-218|24] na tat kliṣṭaṃ yadamadanīyamātrāṃ viditvā pibati / [218|24] prakṛtisāvadyaṃ madyamiti vinayadharāḥ / [218|24-218|25] "kathaṃ bhadanta glāna upasthātavyaḥ / [218|25-218|26] prakṛtisāvadyamupālin sthāpayitvā" ityuktaṃ bhagavatā / [218|26] śākyeṣu ca glāneṣu madyapānaṃ nābhyanujñātam / [218|27-218|28] idaṃ coktaṃ māṃ bhikṣavaḥ śāstāramuddiśadbhiḥ kuśāgreṇāpi madyaṃ na pātavyami" tyataḥ prakṛtisāvadyamiti jñāyate / [218|28] āryaiśca janmāntaragatairapyanadhyācārāt / [218|29] prāṇivadhādivat / kāyaduścaritavacanāddurgatigamanācceti / netyābhidhārmikāḥ / [219|01-219|02] utsargavihitasyāpi glāneṣu prajñaptisāvadyasya punarmadyasyāpavādaḥ prasaṅgaparihārārthaṃ madnīyamātrānīyamanāt/ [219|02] ata eva kuśāgrapānapratiṣedhaḥ / [219|03] āryairanadhyācaraṇaṃ hrīmattvāttena ca smṛtināśāt / [219|03-219|04] alpakasyāpyapānamaniyamādviṣavat / [219|04] duścaritavacanaṃ pramādasthānatvāt / [219|04-219|05] ata evātra pramādasthānagrahaṇaṃ nānyeṣu teṣāṃ prakṛtisāvadyatvāt / [219|05] atyāsevitena durgatigamanābhidhānam / [219|05-219|06] tatprasaṅgenābhīkṣṇamakuśalasaṃtatipravṛtterāpāyikasya karmaṇa ākṣepādvṛttilābhādvā / [219|06-219|07] surāmaireyamadyapramādasthānamiti ko 'rthaḥ / [219|07] surā anāsavaḥ / maireyaṃ dravāsavaḥ / [219|07-219|08] te ca kadācidaprāptacyutamadyabhāve bhavataḥ ityato madyagrahaṇam / [219|08-219|09] pūgaphalakodravādayo 'pi madayantīti surāmaireyagrahaṇam / [219|09-219|10] prajñaptisāvadyasyāpyādareṇa praheyatve kāraṇajñāpanārthaṃ pramādasthānavacanam / [219|10] sarvapramādāspadatvāditi / [219|11-219|12] ya ime trayaḥ prātimokṣadhyānānāsravasaṃvarāḥ kimeṣāṃ yata eko labhyate tataḥ śeṣau / [219|12] netyāha / kiṃ tarhi / [219|13] sarvobhayebhyaḥ kāmāpto vartamānebhya āpyate / [219|14] vartamānebhya eva skandhāyatana dhātubhyaḥ kāmāpta iti prātimokṣasaṃvaraḥ / [219|15] sarvebhya iti maulaprayogapṛṣṭhebhyaḥ / [219|15-219|17] ubhayebhya iti sattvāsattvākhyebhyaḥ prakṛtipratikṣepaṇasāvadyebhyaśca vartamānebhya eva skandhāyatanadhātubhyo labhyate / [219|17] sattvādhiṣṭānapravṛttatvāt nātītānāgatebhyaḥ / teṣāmasattvasaṃkhyātatvāt / [219|18] maulebhyaḥ sarvakālebhyo dhyānānāsravasaṃvarau // vakk_4.35 // [219|19-219|21] maulebhya eva karmapathebhyo dhyānānāsravasaṃvarau labhyete na prayogapṛṣṭhebhyaḥ kuta eva prajñaptisāvadyebhyaḥ sarvakālebhyaśca skandhāyatanadhātubhyo labhyete atītānāgatebhyo 'pi / [219|21] ata eva catuṣkoṭikaṃ kriyate / [219|21-219|22] santi tāni skandha dhātvāyatanāti yebhyaḥ prātimokṣasaṃvaraḥ eva labhyate na dhyānānāsravasaṃvarāviti vistaraḥ / [219|22-219|23] prathamā koṭiḥ pratyutpannebhyaḥ sāmantakapṛṣṭhebhyaḥ pratikṣepaṇasāvadyācca / [219|23-219|24] dvitīyā 'tītānāgatebhyo maulebhyaḥ karmapathebhyaḥ / [219|24] tṛtīyā pratyutpannebhyo maulebhyaḥ karmapathebhyaḥ / [220|01] caturthyatītānāgatebhyaḥ sāmantakapṛṣṭhemyaḥ iti / [220|01-220|02] natu saṃvarakāle vartamānāḥ karmapathāḥ santīti vartamānādhiṣṭhānebhyaḥ iti vaktavyam / [220|02-220|03] anāgatānāmeva saṃvaraṇaṃ yujyate nātītavartamānānām / [220|04-220|05] atha kiṃ saṃvarāsaṃvarau sarvasattvebhya eva labhyete sarvāṅgebhyaḥ sarvakāraṇaiśca āhosvidasti bhedaḥ / [220|05] niyataṃ tāvat labhyate / [220|06] saṃvaraḥ sarvasattvebhyo vibhāṣā tvaṅgakāraṇaiḥ / [220|07] sarvasattvebhya eva saṃvaro labhyate kebhyaścit aṅgebhyastu vibhāṣā / [220|07-220|08] kaścit sarvebhyo labhyate / [220|08] bhikṣusaṃvaraḥ / kaściccaturbhyaḥ / tato 'nyaḥ / [220|08-220|09] karmapathā hi saṃvarasyāṅgāni / [220|09] kāraṇairapi kenacit paryāyeṇa sarvaiḥ kenacidekena / kena tāvatsarvaiḥ / [220|10] yadyalobhādveṣāmohāḥ kāraṇānīṣyante / kenai kena / [220|10-220|11] yadi mkṛdumadhyādhimātrāṇi cittāni kāraṇānīṣyante / [220|11-220|12] paścimaṃ paryāyaṃ niyamayyocyate asti saṃvarasthāyī sarvasattveṣu saṃvṛto na sarvāṅgaiḥ na sarvakāraṇaiḥ / [220|12-220|13] yo mṛdunā cittena madhyenādhimātreṇa vā upāsakovāsa śrāmaṇerasaṃvaraṃ samādatte / [220|13-220|14] asti sarvasattveṣu saṃvṛtaḥ sarvaṅgaiśca na tu sarakāraṇaiḥ / [220|14] yo mṛdunā cittena madhyenādhimātreṇa vā bhikṣusaṃvaraṃ samādatte / [220|15] asti sarvasattveṣu sarvaṅgaiḥ sarvakāraṇaiśca / [220|15-220|16] yastrividhena cittena trīn saṃvarān samādatte / [220|16] asti sarvasattveṣu sarvakāraṇaiśca na tu sarvāṅgaiḥ / [220|16-220|17] ya upāsakopavāsaśrāmaṇerasaṃvarānmṛdumadhyādhimātraiḥ samādatte / [220|17-220|18] yastu na sarvasattveṣu syādīdṛśo nāsti / [220|18-220|19] yasmātsarvasattvānugate kalyāṇāśaye sthitaḥ saṃvaraṃ pratilabhate nānyathā pāpāśayasyānuparatatvāt / [220|19-220|20] pañca niyamān kurvan prātimokṣasamvaraṃ pratilabhate / [220|20] sattvāṅgadeśakālasamayaniyamāt / [220|20-220|21] amuṣmātsattvādviramāmīti sattvaniyamaḥ / [220|21] amuṣmādaṅgādityaṅaniyamaḥ / amusmina deśa iti deśaniyamaḥ / [220|22] māsādyāvaditi kālaniyamaḥ / anyatra yuddhāditi samayaniyamaḥ / [220|22-220|23] sucaritamātraṃ tu syāttathā gṛhṇataḥ / [220|23] kathamaśakyebhyaḥ saṃvaralābhaḥ / [220|23-220|24] sarvasattvajīvitānupaghātādhyāśayenābhyupagamāt / [220|24-220|25] yadi punaḥ śakyebhya eva saṃvaro labhyate cayāpacayayuktaḥ syāt / [220|25] śakyāśakyānāmitaretarasaṃcārāt / [220|25-220|26] evaṃ ca sati vināpi lābhatyāgakāraṇābhyāṃ saṃvarasya lābhatyāgau syātāmiti vaibhāṣikāḥ / [220|26] naivaṃ bhavisyati / [220|26-221|01] yathā hyapūrvatṛṇādyutpattau śoṣe vā saṃvarasya vṛddhihlāsau na bhavatastathā śakyāśakyasaṃcāre 'pi na syātām / [221|01] na sattvānāṃ pūrvaṃ paścācca bhāvāttṛṇādīnāṃ tvabhāvāt / [221|01-221|02] ko nvatra viśeṣo na vā bhavedasatsu tṛṇādiṣu saṃvarastadvadaśakyo vā bhavet / [221|02-221|04] yadā ca parinirvṛtā na bhavantyeva tadā kathaṃ saṃvarahlāso na syāditi naiṣa yuktaḥ parihāraḥ / [221|04] tasmātpūrvaka eva parihāraḥ sādhuḥ / [221|04-221|06] evaṃ tarhi pūrvabuddhaparinirvṛtebhya uttareṣāṃ buddhānāṃ pratimokṣasaṃvarasyā lābhātkathaṃ śīlanyūnatā na prasajyeta / [221|06] sarveṣāṃ sattvebhyo lābhāt / [221|06-221|07] yadi hi te 'pyabhaviṣyaṃ stebhyo 'pi te 'lapsyanta / [221|07] uktaṃ yataḥ saṃvaro labhyate / [221|08] asamvarastu sarvebhyaḥ sarvāṅgebhyo na kāraṇaiḥ // vakk_4.36 // [221|09] asaṃvarastu sarvasattvebhyo labhyate sarvakarmapathebhyaśca / [221|09-221|10] nāsti hi vikalenāsaṃvareṇāsaṃvarikaḥ / [221|10] na tu sarvakāraṇairyugapat mṛdvādicittāsaṃbhavāt / [221|10-221|12] yo mṛdunā cittenāsaṃvaraṃ pratilabhate so 'dhimātreṇāpi cittena prāṇinaṃ jīvitādvyaparopayanmṛdunaivā saṃvareṇa samanvāgato bhavatyadhimātrayā tu prāṇātipātavijñaptyā / [221|12-221|13] evaṃ madhyādhimātreṇa yojyam / [221|13-221|15] tatreme āsaṃvarikāstadyathā aurabhrikāḥ kaukkuṭikāḥ saukarikāḥ śākunikā mātsikā mṛgalubdhakāścaurā vadhyaghātakā bandhanapālakā nāgabandhakāḥ śvapākā vāgurikāśca / [221|15-221|16] rājāno daṇḍanetāro vyāvahārikāścārthata āsaṃvarikāḥ asaṃvare bhavatvāt tatrashatayā asaṃvara eṣāmastīti āsaṃvarikā vā / [221|16-221|17] urabhrān ghnantīti aurabhrikāḥ / [221|17] evamanye 'pi yojyāḥ / [221|17-221|18] yuktastāvat saṃvarasya sarvasattvebhyo lābhaḥ / [221|18] sarvasattvahitādhyāśayena grahaṇāt / [221|18-221|20] aurabhrikādīnāṃ tu mātāpitṛputradārādiṣvavipannāśayānāṃ jīvitahetorapyahantukāmānāṃ kathamasaṃvaraḥ sarvasattvebhyo yujyate / [221|20] mātrādīnapi hi ta urabhrībhūtān hanyuḥ / [221|20-221|21] na hi tāvatte ta eva iti vidvāṃso hanyuḥ / [221|21-212|22] āryībhūtānāṃ ca punaḥ paśu bhavituṃ nāstyavakāśa iti tebhyaḥ kathaṃ syāt / [221|22-221|23] yadi cā nāgatātmabhāvāpekṣayā varttamānādasaṃvṛtaḥ syādurabhrādīnapi te putrībhūtāt sarvathā na hanyuriti ina syāttebhyyo 'saṃvaraḥ / [221|23-222|01] kathaṃ hi nāma jighāṃsatāmeva tebhyo na syādasaṃvaraḥ / [222|01] etanmātrādiṣu samānam / [222|01-222|02] kathaṃ hi nāmājighāṃsatāmeva tebhyaḥ syādasaṃvara iti / [222|02] yaścaurabhriko janmanāpyādatte svadāraparituṣṭo mūkaśca / [222|03] kathamasya pūrvaṅgebhyo 'saṃvaraḥ syāt / āśayasyāvipannatvāt / [222|03-222|04] mūko 'pi ca vākprāpaṇīyamarthaṃ kāyena prāpayituṃ śakta iti / [222|04-222|05] yastarhi dve trīṇi vā śikṣāpadāni samādatte / [222|05] sarvathā nāsti vikalaḥ prādeśikaścāsaṃvarika iti vaibhāṣikāḥ / [222|05-222|07] yathā bhyupagamaṃ vikalo 'pi syāt prādeśiko 'pyasaṃvaraḥ saṃvaraścānyatrāṣṭavidhāditi sautrāntikāḥ / [222|07] tanmātraśīla dauḥślīlyapratibandhāt / [222|08] uktamidamasaṃvarasya yebhyo lābhaḥ / kathaṃ tu lābha iti noktam / tata idamucyate / [222|09] asaṃvarasya kriyayā lābho 'bhyupagamena vā / [222|10] dvābhyāṃ kāraṇābhyāmasaṃvaro labhyate / [222|10-222|11] vadhaprayogakriyayā tatkulīnaiḥ tatkarmābhyupagamāccānyatra kulīnaiḥ / [222|11] vayamapyanayā jīvikayā jīviṣyāma iti / [222|12] śeṣāvijñaptilābhastu kṣetrādānādarehanāt // vakk_4.37 // [222|13] kṣetraṃ vā tadrūpaṃ bhavati yatrārāmādipradānamātreṇāvijñaptirutpadyate / [222|13-222|14] yathaupadhikeṣu puṇyakriyāvastuṣu / [222|14-222|15] athavā samādānamādatte buddhamavanditvā na bhokṣye tithimāsārdhamāsabhaktāni vā nityaṃ kariṣyāmītyādi / [222|15-222|16] ādareṇa tadrūpeṇa kriyāmīhate kuśalāmakuśalāṃ vā yato 'syāvijñaptirutpadyate / [222|16-222|17] uktametadyathā saṃvarāsaṃvaretarāṇāṃ pratilambhaḥ / [222|18] tyāga idānīṃ vaktavyaḥ / tatra tāvat [222|19-222|20] prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ / ubhayavyañjanotpattermūlacchedānniśātyayāt // vakk_4.38 // [222|21] dāmyantyaneneti damaḥ saṃvaro 'bhipretastenendriyadamanāt / [222|21-222|22] caturbhiḥ kāraṇaiḥ prātimokṣasaṃvarasya tyāgaḥ / [222|22] sthāpayitvopavāsam / [222|22-222|24] śikṣāpadānāṃ vijñapuruṣasyāntike pratyākhyānadāśayataḥ nikāyasabhāgatyāgāt yugapadu bhayavyañjanaprādurbhāvāt kuśalamūlasamucchedācca / [222|24] upavāsasaṃvarasya tvebhiścaturbhirārātrikṣayācca / [222|24-222|25] tānyetānyabhisamasya pañca tyāgakāraṇāni bhavanti / [222|25-222|26] kiṃ punaḥ kāraṇamebhiḥ kāraṇaistyāgo bhavati / [222|26-222|27] samādānaviruddhavijñaptyutpādādāśrayatyāgādāśrayavikopanānnidānacchedāttāvadevākṣepācca / [223|01] patanīyena cetyeke [223|02] anye punarāhuścaturṇāṃ patanīyānāmanyatamena bhikṣuśrāmaṇerasaṃvaratyāga iti / [223|03] saddhamantirdhito 'pare / [223|04] saddharmasyāntardhānādityapare / [223|04-223|05] yasmādantarhite saddharme sarvaśikṣāsīmākarmāntāḥ pratiprasrabhyanta iti / [223|06] dhanarṇavattu kādmīrairāpannasyeṣyate dvayam // vakk_4.39 // [223|07] kāśmīrāstu khalu vaibhāṣikāḥ evamicchanti / [223|07-223|08] na maulīmadhyāpattimā pannasyāsti bhikṣusaṃvaratyāgaḥ / [223|08] kiṃ kāraṇam / na hyekadeśakṣobhāt kṛtsna saṃvaratyāgo yukta iti / [223|09] naiva cānyāmapyāpatti māpannasyāsti śīlacchedaḥ / kiṃ tarhi / [223|09-223|10] dvayamasya bhavati śīlaṃ dauḥśīlyaṃ ca / [223|10] yathā kasyaciddhanaṃ syādṛṇaṃ ca / [223|10-223|11] āviṣkṛtāyāṃ tu tasyāmāpattau śīlavānbhavati na duḥśīlo yathā ṛṇaṃ śodhayitvā dhanavānbhavati na tvṛṇavāniti / [223|12] yattarhi bhagavatoktam "bhikṣurbhavatyaśramaṇo 'śākyaputrīyo dhvasyate bhikṣubhāvāt /" [223|13] katamasya bhavati śrāmaṇyaṃ dhvastaṃ patitaṃ parājitamiti / [223|13-223|14] paramārthabhikṣutvaṃ saṃdhāyaitaduktam / [223|14] idamabhisāhasaṃ vartate / kimatrābhisāhasam / [223|14-223|15] yat bhagavatā nītārthaṃ punaranyathā nīyate / [223|15] dauḥśīlyāya ca bahukleśebhyaḥ pratyayā dīyante / [223|15-223|16] kathameta nītārtham / [223|16] eṣa hi vinaye nirdeṣaḥ / "caturvidho bhikṣuḥ / [223|17] saṃjñābhikṣuḥ pratijñābhikṣurbhikṣata iti bhikṣurbhinnakleśatvāt bhikṣuḥ / [223|17-223|18] asmiṃstvarthe jñapticaturthakarmopasaṃpanno bhikṣuri"ti / [223|18-223|21] na cāsau pūrvaṃ paramārthabhikṣurāsīdyataḥ paścādabhikṣurbhavet yaccoktamekadeśakṣobhāditi atra śāstraiva datto 'nuyoga "stadyathā tālo mastakācchinno 'bhavyo 'ṅkuritatvāya abhavyo viruḍhiṃ vṛddhiṃ vipulatāmāptu" mityupamāṃ kurvatā / [223|21] kaḥ punarūpamārthaḥ / [223|21-223|22] evamekadeśa syāpi mūlabhūtasya cchedādabhavyaḥ saṃvaraśeṣo viroḍumiti / [223|22-223|24] sa ca gurvīṃ bhikṣubhāvamaryādābhedinīṃ maulīmāpattimāpadyamānastīvrānapatrāpyayogātsaṃvarasya mūlaṃ cchinattīti yuktaḥ kṛtsnasaṃvaratyāgaḥ / [223|23-224|02] yasya caikagrāsaparibhogo 'pyekapāda pārṣṇirpradeśaparibhogo 'pi ca nābhyanujñāyate sāṃghikayorāhāravihārayoḥ sarvabhikṣusaṃbhogabahiṣkṛtaśca śāstrā yaṃ cādhikṛtyoktaṃ / [224|03-224|04] "nāśayata kāraṇḍavakaṃ kaśambakamapakarṣata / athotplāvinaṃ vāhayata abhikṣuṃ bhikṣuvādinam"iti // [224|05] tasya kīdṛśo bhikṣubhāvaḥ / yādṛśastādṛśo 'stu / asti tu bhikṣubhāvaḥ / [224|05-224|06] tathāhi "catvāraḥ śramaṇā na pañcamo 'sti cunde"ti [224|07] bhagavānavocat [224|08-224|09] "mārgajino mārgadeśiko mārge jīvati yaśca mārgadūṣī" astyetaduktam / [224|09-224|10] sa tveṣa ākṛtimātrāvaśeṣatvācchamaṇa ukto dagdhakāṣṭhaśuṣkahladaśukanāśā pūtivījālātacakramṛtasattvavat / [224|10-224|11] yadi hi dauḥśīlyādabhikṣuḥ syāt śikṣādattako na syāt / [224|11] na vayaṃ brūmaḥ sahādhyāpattyā sarvaḥ pārājikaḥ iti / [224|11-224|12] yastu pārājikaḥ so 'vaśyamabhikṣuḥ / [224|12-224|13] kaścittu saṃtānaviśeṣānna pārājika ekacittenāpyapraticchādanāditi vyavasthāpitaṃ dharmasvāminā / [224|13-224|14] yadi tarhi pārājiko na bhikṣuḥ kiṃ punarna pravrājyate / [224|14-224|15] tīvrānapatrāpyavipāditatvāt saṃtateḥ saṃvarābhavyatvānna tu khalu bhikṣubhāvāpekṣayā / [224|15] tathā hyasau nikṣiptaśikṣo 'pi na pravrājyate / [224|15-224|16] kaścāyamanarthe nirbandho yadyasau tathābhūto 'pi bhikṣurnamo 'stu tasmai tādṛśāya bhikṣutvāya / [224|17] saddharmāntardhāne bu vinayakarmābhāvādapūrvasaṃvaralābho nāsti / [224|17-224|18] labdhasya tu nāsti tyāgaḥ / [224|19] atha dhyānānāsravasaṃvarayoḥ kathaṃ tyāgaḥ / [224|20] bhūmisaṃcārahānibhyāṃ dhyānāptaṃ tyajyate śubham / [224|21] sarvameva dhyānāptaṃ kuśalaṃ dvābhyāṃ kāraṇābhyāṃ parityajyate / [224|21-224|22] upapattito vā bhūmisaṃcārādūrdhvaṃ cāvaśyaṃ parihāṇito vā samāpatternikāyasabhāgatvācca kiñcit / [224|23] yathā ca rūpāptaṃ kuśalaṃ bhūmisaṃcārahānibhyāṃ tyajyate [224|24] tathārūpyāptamāryaṃ tu phalāptyuttaptihānibhiḥ // vakk_4.40 // [224|25] anāsravaṃ tu kuśalaṃ tribhiḥ kāraṇaiḥ parityakṣyate / [224|25-225|01] phalaprāptitaḥ pūrvako mārgaḥ parityakṣyate / [225|01] indriyottāpanena mṛddhindriyamārgaḥ / parihāṇita uttaro mārgaḥ / [225|01-225|02] phalaṃ phalaviśiṣṭo vā / [225|02] evaṃ tāvat saṃvarāstyajyante / [225|03] asaṃvaraḥ saṃvarāptimṛtyudvivyañjanodayaiḥ / [225|04] tribhiḥ kāraṇairasaṃvaracchedaḥ / saṃvaraprāptitaḥ / [225|04-225|05] yadi saṃvaraṃ samādatte dhyānasaṃvaraṃ vā labhate / [225|05] hetupratyayabalena samādhilābhāt / tenāsaṃvaśchidyate / [225|05-225|06] pratidvandvabalīyastvāt / [225|06] maraṇenāśrayatyāgāt / dvivyañjanotpādenāśrayavikopanāditi / [225|06-225|07] śastrajālatyāge 'pyakaraṇāśayataḥ / [225|07] saṃvaramantareṇāsaṃvaracchedo nāsti / [225|07-225|08] nidānaparivarjane 'pyauṣadhamantareṇa pravṛddharogāvinivṛttivat / [225|09-225|10] ya āsaṃvarika upavāsaṃ gṛhṇāti kimasau tasmātsaṃvarātpunarasaṃvaraṃ gacchatyāhosvinnaivasaṃvaraṃ nāsaṃvaram / [225|10] asaṃvaramityeke / tyāgāśayasyānātyantikatvāt / [225|10-225|11] pradīptaivāyaḥpiṇḍaḥ punaḥ śyāmatāṃ nāprayujyamāno gacchatītyapare / [225|11-225|12] tallābhasya vijñaptyadhīnatvāt / [225|13] atha saṃvarāsaṃvaravinirmuktā kathamavijñaptistyajyate / [225|14] vegādānakriyārthāyurmūlacchedaistu madhyamā // vakk_4.41 // [225|15-225|16] yena hyasau prasādakleśavegenāvijñaptirākṣiptā bhavati tasya cchedātsā 'pi cchidyate / [225|16] kumbhakāracakreṣugativat / ādānatyāgādapi cchidyate / [225|17] yadi samādānaṃ tyajatyalaṃ samādāneneti / [225|17-225|18] kriyāvicchedādapi vicchidyate yathāsamāttamakurvataḥ / [225|18] arthavicchedādapi vicchidyate / katamasyārthasya / [225|18-225|19] caityārāmavihāraśayanāsana yantrajālādino vastunaḥ / [225|19-225|20] āyuṣo 'pi kuśalalmūlānāmapi cchedādvicchidyate / [225|20-225|21] yadā kuśalamūlāni samucchettumārabhata ityebhiḥ ṣadbhiḥ kāraṇairavijñaptirmadhyamā tyajyate / [225|22] kāmāptaṃ kuśalārūpaṃ mūlacchedordhvajanmataḥ / [225|23] kāmāvacaraṃ kuśalamarūpasvabhāvaṃ dvābhyāṃ kāraṇābhyāṃ parityajyate / [225|23-225|24] kuśalamūlasamucchedādrūpārūpyadhātūpapattito vā / [225|25] pratipakṣodayāt kliṣṭamarūpaṃ tu vihīyate // vakk_4.42 // [226|01] kliṣṭaṃ tvarūpasvabhāvaṃ sarvameva pratipakṣodayādvihīyate / [226|01-226|02] yasyopakleśaprakārasya yaḥ prahāṇamārgastenāsau saparivāraḥ parityajyate nānyathā / [226|03] atha keṣāṃ sattvānāmasaṃvaro bhavati keṣāṃ saṃvaraḥ / [226|04] nṛṇāmasaṃvaro hitvā śaṇḍapaṇḍadvidhākṛtīn / [226|05] kuruṃśca [226|06] manuṣyagatāvevāsaṃvaro nānyatra / [226|06-226|07] tatrāpi śaṇḍhapaṇḍakobhayavyañjanānutarakauravāṃśca hitvā / [226|08] saṃvaro 'pyevaṃ devānāṃ ca [226|09] saṃvaro hi manuṣyāṇāmeva yathoktaṃ hitvā devānāṃ ceti gatidvaye saṃvaraḥ / [226|09-226|10] śaṇḍhādīnāṃ saṃvaro nāstīti kathaṃ gamyate / [226|10] sūtrādvinayācca / [226|10-226|12] sūtra uktaṃ yataśca mahānāma gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgato buddhaṃ śaraṇaṃ gacchati yāvadvācaṃ bhāṣate upāsakaṃ māṃ dhāraya iyatā copāsako bhavatī"ti / [226|12-226|13] vinaye 'pi tadrūpo nāśayitavya uktaḥ / [226|13] kiṃ punaḥ kāraṇameṣāṃ saṃvaro nāsti / [226|13-226|14] ubhayāśrayakleśādhimātratayā pratisaṃkhyānākṣamatvāttīvrahrīvyapatrāpyābhāvācca / [226|14] asaṃvarastarhi kasmānnāsti / [226|14-226|15] pāpe 'pyasthirāśayatvāt / [226|15] yatraiava ca saṃvarastatrāsaṃvaro 'pi pratidvandvabhāvāt / [226|15-226|16] uttarakoravāṇāṃ samādānasamādhyabhāvāt pāpakriyāśayābhāvācca saṃvarāsaṃvarābhāvaḥ / [226|16-226|17] āpāyikānāmapi tīvraṃ hrīvyapatrāpyaṃ nāsti yadyogād yadvipādanācca saṃvarāsaṃvarau syātām / [226|18-226|20] api khalvāśraya eva sa teṣāṃ tādṛśa ūṣarakṣetrabhūtaḥ śaṇḍapaṇḍakobhayavyañjanottarakauravāpāyikānāṃ yatrāśraye saṃvaro pi na virohatyasaṃvaro 'pyūṣara iva kṣetre sasyamapyatimātraṃ kakvamapīti / [226|20-226|21] yattarhi sūtra uktam "aṇḍajo bhikṣavo nāgo 'ṣṭamyāṃ pakṣasya bhāvanādabhyudgamyāṣṭāṅgasamanvāgatamupavāsamupavasatī"ti / [226|22] sucaritamātraṃ tatteṣāṃ na saṃvaraḥ / tasmādevamanuṣyāṇāmeva saṃvaraḥ / tatra punaḥ [226|23] nṛṇāṃ trayaḥ // vakk_4.43 // [226|24] manuṣyāṇāṃ sarve trayaḥ prātimokṣādisaṃvarāḥ saṃvidyante / [226|25] kāmarūpajadevānāṃ dhyānajaḥ [226|26] dhyānasaṃvaraḥ kāmarūpadhātūpapannānāṃ devānāmurdhvaṃ nāsti / [226|27] anāsravaḥ punaḥ / [227|01] dhyānāntarāsaṃjñisattvavarjyānāmapyarūpiṇām // vakk_4.44 // [227|02-227|03] anāsravasaṃvarastu kāmarūpadhātūpapannānāmapyasti dhyānāntarikāsaṃjñisatvopapannānvarjayitvā / [227|03] ārūpyopapannānāmapi teṣāṃ tu samanvāgamato 'sti na saṃmukhībhāvataḥ / [227|04] ataḥ paramidānīṃ karmanirdeśādhikārātsūtrīddiṣṭānāṃ karmaṇāṃ nirdeṣa ārapsyate / [227|05] trīṇi karmāṇi / kuśalaṃ karmākuśalamavyākṛtaṃ kameti / tatra [227|06] kṣemākṣemetaratkarma kuśalākuśaletarat / [227|07] idaṃ kuśalādīnāṃ lakṣaṇam / [227|07-227|08] kṣemaṃ karma kuśalaṃ yadiṣṭavipākaṃ nirvāṇaprāpakaṃ ca duḥkhaparitrāṇāt / [227|08-227|09] tatkālamatyantaṃ ca akṣemamakuśalaṃ kṣemapratidvandvabhāvena yasyāniṣṭo vipākaḥ / [227|09-227|10] tābhyāmitaratkarma naiva kṣemaṃ nākṣemaṃ yattatkuśalākuśalābhyāmitarat veditavyam / [227|10] avyākṛtamityarthaḥ / punaḥ [227|11] puṇyāpuṇyamaviñjaṃ ca sukhavedyādi ca trayam // vakk_4.45 // [227|12] trīṇī karmāṇi puṇyamapuṇyamāneñjaṃ ca / punaḥ trīṇi / [227|12-227|13] sukhavedanīyaṃ karma duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ ca / [227|13] tatra tāvat [227|14] kāmadhātau śubhaṃ karma puṇyamāneñjamūrdhvajam / [227|15] śubhamiti vartate / rūpārūpyāvacaraṃ kuśalaṃ karmāneñjam / [227|15-227|16] nanu ca trīṇi dhyānāni señjitānyuktāni bhagavatā / [227|16-227|17] "yadatra vitarkitaṃ vicāritamidamatrāryā iñjitamityāhurityevamādi / [227|17] samādau sāpakṣālatāṃ teṣāmadhikṛtyaivamuktam / [227|18] āniñjānyapi tu tānyuktānyāniñjasūtre / [227|18-227|19] āniñjasaṃpreyagāminīṃ pratipadamārabhya / [227|19] kiṃ punaḥ kāraṇaṃ señjitamevānyatrāniñjamuktam / [227|20] tadbhūmiṣu yataḥ karmavipākaṃ prati neñjati // vakk_4.46 // [227|21] kāmāvacaraṃ hi vipākaṃ prati kampate / kathaṃ kampate / avyavasthānāt / [227|21-227|22] anyagati kamapi hyanyasyāṃ gatau vipacyate / [227|22] anyadevanaikāyikaṃ cānya devanikāye / [227|22-227|24] yadeva hi pramāṇabalavarṇakarmānyabhūmika sukhabhogādi saṃvartanīyaṃ karma deveṣu vipacyate tadeva kadācidanyapratyayavaśānmanuṣyatiryakapreteṣu vipacyate / [227|24-227|25] rūpārūpyāvacaraṃ tu karmānyabhūmikamanyasyāṃ bhūmau vipaktuṃ na jātūtsahate / [227|25-228|01] tasmādvyavasthitavipākatvādāneñjamityucyate / [228|01] apuṇyaṃ tu karmākuśalamiti prasiddhaṃ loke / [228|02] yaśca lokato 'rthaḥ prasiddhaḥ kiṃ tatra yatnena / kṛtaḥ puṇyādīnāṃ karmaṇāṃ nirdeśaḥ / [228|03] sukhavedanīyādīnāṃ kartavyaḥ / sa eṣa kriyate / [228|04] sukhavedyaṃ śubhaṃ dhyānādātṛtīyāt [228|05] kuśalaṃ karma sukhavedanīyaṃ yāvat tṛtīyāddhyānāt / [228|05-228|06] eṣā hi bhūmiḥ sukhāyā vedanāyā yaduta kāmadhātustrīṇi ca dhyānāni / [228|07] ataḥ param [228|08] aduḥkhāsukhavedyaṃ tu [228|09] śubhamiti vartate / [228|09-228|10] tṛtīyadhyānāt pareṇa kuśalaṃ karmāduḥkhāsukhavedanīyaṃ sukhaduḥkhavedanā 'bhāvāt / [228|11] duḥkhavedyamihāśubham // vakk_4.47 // [228|12] akuśalaṃ karma duḥkhavedanīyam / ihagrahaṇaṃ kāmadhātāveva tadbhāvajñāpanārtham / [228|12-228|13] na caiṣāṃ vedanaiva phalam / [228|13] kiṃ tarhi / sasaṃbhārā / [228|14] adho 'pi madhyamastyeke / [228|15] anye punarāhuḥ tadetanmadhyamaduḥkhāsukhavedanīyaṃ karmoktametaccaturthadhyānādadho 'pyasti / [228|16] kiṃ kāraṇam / [228|17] dhyānāntaravipākataḥ / [228|18] itarathā hi dhyānāntarakarmaṇo vipāko na syāddhyānāntaraṃ vā kasyacitkarmaṇaḥ / [228|18-228|19] tatra sukhaduḥkhayorabhāvāt / [228|19] dhyānāntarakarmaṇo dhyāna eva sukhendrīyaṃ vipāka ityeke / [228|19-228|20] naiva tasya vedanā vipāka ityapare / [228|20] tadetaducchāstram / [228|20-228|21] śāstre hi paṭhitaṃ "syātkarmaṇaścaitasikyeva vedanā vipāko vipacyeta / [228|21] syātkuśalasyāvitarkasya karmaṇa" iti / [228|22] apurvācaramaḥ pākastrayāṇāṃ ceṣyate yataḥ // vakk_4.48 // [228|23] yataścoktaṃ sūtre "syāttrayāṇāṃ karmaṇāmapūrvācaramo vipāko vipacyeta / [228|23-228|24] syātsukhavedanīyasya rūpaṃ duḥkhavedanīyasya cittacaittā dharmāḥ / [228|24-228|25] aduḥkhāsukhavedanīyasya cittaviprayuktā" ityato 'pyastyaduḥkhāsukhavedanīyaṃ karmādhastāt / [228|25-229|01] nahi kāmadhātoranyatrāsti yugapatkarmatrayasya vipāke saṃyogaḥ / [229|01] kimidānīṃ tatkukśalamāhosvidakuśalaṃ / [229|01-229|02] durbalaṃ tu tat / [229|02-229|03] evaṃ tarhi "sukhavedyaṃ śubhaṃ dhyānādātṛtīyā" "diṣṭa-vipākaṃ ca kuśala" mityasya virodhaḥ / [229|03] bāhulika eṣa nirdeśo draṣṭavyaḥ / [229|03-229|04] kathaṃ punaravedanāsvabhāvaṃ karma sukhādivedinīyamityucyate / [229|04-229|05] sukhavedanāyai hitaṃ sukhavedanoyaṃ sukho 'sya vedanīya iti vā / [229|05] kaśca vedanīyaḥ / yo vipākaḥ / [229|05-229|06] sa hyasau vidyate sukhasya vā vedanīyaṃ yena sukhaṃ vedayate / [229|06] snānīyakapāyavat / [229|06-229|07] evaṃ duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ ca draṣṭavyam / [229|07] api ca / [229|08-229|09] svabhāvasaṃprayogābhyāmālambanavipākataḥ / saṃmukhībhāvataśceti pañcadhā vedanīyatā // vakk_4.49 // [229|10] svabhāvavedanīyatā vedanānām / svabhāvenaiva vedanīyatvāt / [229|10-229|11] saṃprayogavedanīyatā sparśasya / [229|11] "sukhavedanīyaḥ sparśaḥ" iti / ālambanavedanīyatā viṣayāṇām / [229|11-229|13] yathoktaṃ "cakṣuṣā rūpāṇi dṛṣṭvā rūpapratisaṃvedī bhavati notu rūparāgapratisaṃvedī"tyevamādi / [229|13] vedanayā hi tāmālambamānaḥ pratisaṃvedayate / [229|13-229|14] vipākavedanīyatā karmaṇaḥ / [229|14] "dṛṣṭadharmavedanīyaṃ karme"ti vistaraḥ / saṃmukhībhāvavedanīyatā / [229|15-229|16] yathoktaṃ "yasmin samaye sukhāṃ vedanāṃ vedayate dve asya vedane tasminsamaye niruddhe bhavata" iti / [229|16-229|17] nahi yasminsamaye sukhā vedanā vartate tasminpunaranyā vedanā 'sti sa yāṃ tāṃ vedayate / [229|17] saṃmukhīkurvastu tāṃ vedayata ityucyate / [229|17-229|18] ato vipākasya vedanīyatvāt karmāpyucyate sukhavedanīyamityevamādi / [229|19] niyatāniyataṃ tacca [229|20] taccaitatsukhavedanīyādi trividhaṃ karma niyataṃ cāniyataṃ ca veditavyam / [229|20-229|21] nāvaśyavedanīyamaniyatam / [229|22] niyataṃ trividhaṃ punaḥ / [229|23] dṛṣṭadharmādivedyatvāt [229|24-229|25] dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyaṃ cetyetattrividhaṃ karma niyatamityetaccaturvidhaṃ karma bhavati sahāniyatavedanīyena / [229|26] pañcadhā karma kecana // vakk_4.50 // [229|27] apare punaḥ pañcavidhaṃ karmecchanti / aniyatavedanīyaṃ dvidhā kṛtvā / [229|27-230|01] vipākena niyatamaniyataṃ ceti / [230|01] tatra dṛṣṭadharmavedanīyaṃ yatra janmani kṛtaṃ tatraiva vipacyate / [230|01-230|02] upapadyavedanīyaṃ dvitīye janmani / [230|02] aparaparyāyavedanīyaṃ tasmātpareṇa / [230|02-230|04] janmāntare 'pyasti dṛṣṭadharmavedanīyasya karmaṇo vipāka ārambhavaśāttannāmavyavasthānamityapare / [230|04] mā bhūdyadevamiṣṭakarma tasyālpiṣṭho vipākaḥ iti / [230|04-230|05] tadevaṃ necchanti vaibhāṣikāḥ / [230|05-230|06] asti hi karma saṃnikṛṣṭaphalaṃ na viprakṛṣṭaphalamasti viparyayādbāhyabījavat / [230|06-230|07] yathā tripakṣā suvarcalā tribhiḥ pakṣaiḥ phalaṃ dadhāti yavagodhūmādayaḥ ṣaḍbhirmāsairiti / [230|08] catuṣkoṭikamityanye [230|09] dārṣṭāntikāstu catuṣkoṭikaṃ kurvanti / asti karmāvasthāniyataṃ na vipāke niyatam / [230|10] yatkarma dṛṣṭadharmādivedanīyaṃ vipāke 'nīyatam / asti vipāke niyataṃ nāvasthāyām / [230|11] yatkarmāniyatavedanīyaṃ vipāke niyatam / [230|11-230|12] astyubhayaniyataṃ yadṛṣṭadharmādivedanīyaṃ vipāke niyatam / [230|12] asti nobhayaniyataṃ yatkarmāniyatavedanīyaṃ vipāke aniyatam / [230|13] teṣāṃ tatkarmāṣṭavidhaṃ dṛṣṭadharmavedanīyaṃ niyatamaniyataṃ ca / evaṃ yāvadaniyatavedanīyam / [230|14] niyatameva tu dṛṣṭadharmādivedanīyamaniyataṃ caturthamiti varṇayanti / [230|14-230|15] syādekasmin kṣaṇe caturvidhaṃ karmākṣipet / [230|15-230|16] syāttriṣu paraṃ prayojya kāmamithyācāre svayaṃ prayuktasteṣāṃ yugapatsamāptau / [230|16] eṣāṃ ca punaścaturṇāṃ karmaṇāṃ / [230|17] nikāyākṣepaṇaṃ tribhiḥ / [230|18] nahi dṛṣṭadharmavedanīyena karmaṇā nikāyasabhāga ākṣipyate / [230|19] katamasmindhātau katividhaṃ karmākṣipyate kasyāṃ vā gatau / [230|20] sarvatra caturākṣepaḥ / [230|21-230|22] sarveṣu triṣu dhātuṣu sarvāsu ca gatiṣu caturṇāṃ karmaṇāmākṣepaḥ kuśalānāmakuśalānāṃ ca yathāsaṃbhavam / [230|22] asyotsargasyāyamapavādaḥ / [230|23] śubhasya narake tridhā // vakk_4.51 // [230|24] narakeṣu kuśalasya karmaṇastrividhasyā kṣepo na dṛṣṭadharmavedanīyasya / [230|24-230|25] tatreṣṭavipākābhāvāt / [230|26] yadviraktaḥ sthiro bālastatra notpadyavedyakṛt / [230|27-230|28] yato bhūmeḥ vītarāgapṛthagjano bhavatyasau ca sthiro bhavatyaparihāṇadharmā sa tatropapadyavedanīyaṃ karma na karoti / [230|28] kimanyatkaroti / [231|01] nānyavedyakṛdapyāryaḥ [231|02] thara iti vartate / [231|02-231|03] āryapudgalastu yato vītarāgo na ca parihāṇadharmā sa tatropapadyadanīyaṃ cāparaparyāyavedanīyaṃ ca karma na karoti / [231|03-231|04] na hyasau bhavyaḥ punarādhastanīṃ bhūmimāyātumaniyataṃ kuryāddṛṣṭadharmavedanīyaṃ cātropapannaḥ / [231|05] kāme 'gre vā 'sthiro 'pi na // vakk_4.52 // [231|06-231|07] parihāṇadharmāpi tvāryapudgalaḥ kāmadhātorbhavāgrā dvītarāgaḥ tayorūpapadyāparaparyāyavedanīyaṃ karmābhavyaḥ karttum / [231|07] kiṃ kāraṇam / phalāddhi sa parihīṇo bhavati / [231|07-231|08] na cāsti laparihīṇasya kālakriyeti paścātpravedayiṣyāmaḥ / [231|09] kimantarābhave 'pyasti karmaṇa ākṣepaḥ / astītyāha / [231|10] dvāviṃśatividhaṃ kāmeṣvākṣipatyantarābhavaḥ / [231|11] gāmāvacaro hyantarābhavo dvāviṃśatividhaṃ karmākṣipati / kathaṃ kṛtvā / [231|11-231|12] pañca hi garbhāvasthāḥ / [231|12] kalalārvudapeśīghanapraśākhāvasthāḥ / pañca jātāvasthāḥ / [231|12-231|13] bālakumāravamadhyavṛddhāvasthāḥ / [231|13] tatrāntarābhavaḥ kalalavedanīyaṃ karmākṣipatyaniyataṃ niyataṃ ca / [231|14] evaṃ yāvadvṛddhavedanīyamantarābhavavedanīyaṃ ca / [231|15] dṛṣṭadharma phalaṃ tacca [231|16] taccaitadantarābhavikaṃ karma yanniyatamekādaśavidhamuktaṃ dṛṣṭadharmavedanīyaṃ tadveditavyam / [231|17] kiṃ kāraṇam / [231|18] nikāyo hyeka eva saḥ // vakk_4.53 // [231|19-231|20] eka eva hyasau nikāyasabhāga ekakarmākṣipto yaścāntarābhavo yāśca tadanvayā daśāvasthāḥ / [231|20] ata evānyadantarābhavavedanīyaṃ karma noktam / [231|20-231|21] upapadyavedanīyena ca tasyākṣepāt / [231|22] kīdṛśaṃ karma niyataṃ veditavyam / [231|23-231|24] tīvrakleśaprasādena sātatyena ca yatkṛtam / guṇakṣetre ca niyataṃ tatpitrorghātakaṃ ca yat // vakk_4.54 // [231|25-232|01] yaddhi karma tīvreṇa kleśena kṛtaṃ yacca tīvreṇa prasādena yacca sātatyena gunakṣetre ca tanniyataṃ veditavyam / [232|01] tatra guṇakṣetraṃ trīṇi ratnāni / [232|01-232|02] pudgalaviśeṣo vā kaścitphalasamāpattiviśeṣaprāptaḥ / [232|02-232|03] tatra hyantareṇāpi tīvrakleśaprasādānāṃ sātatyaṃ ca kuśalamakuśalaṃ ca karma niyataṃ saṃpadyate / [232|03] pitarau punarmātā ca pitā ca / [232|04] tayoścāpi yatra ghātikaṃ karma yathā tathā vā tanniyataṃ saṃpadyate nānyat / [232|05] atha dṛṣṭadharmavedanīyaṃ karma kīdṛśaṃ veditavyam / [232|06] dṛṣṭadharmaphalaṃ karma kṣetrāśayaviśeṣataḥ / [232|07] dṛṣṭadharmavedanīyaṃ karma kṣetraviśeṣādvā bhavati / [232|07-232|08] yathā saṃghastrīvādasamudācārādvyañjanaparivṛttiḥ śrūyate / [232|08] āśayaviśeṣādvā / [232|08-232|09] yathā śaṇḍhasya gavāmapuṃstvapratimokṣaṇātpumbhāvaḥ / [232|09] athavā [232|10] tadbhūmyatyantavairāgyāt [232|11-232|12] tasya vā karmaṇo yā bhūmiḥ kuśalasyākuśalasya vā tato 'tyantavairāgyāttatkarma dṛṣṭadharmavedanīyaṃ karma saṃpadyate / [232|12] tasyāṃ bhūmau jātasya kīdṛśaṃ karmetyāha [232|13] vipāke niyataṃ hi yat // vakk_4.55 // [232|14] yaddhi karma niyataṃ vipāke na tvavasthāyāṃ nāpyaniyataṃ tatyaiṣa niyamaḥ / [232|14-232|15] yatpunaravasthāntaraniyataṃ tasya tatraiva niyato vipākastadvato 'tyantavairāgyāsaṃbhavāt / [232|15-232|16] yaccāniyataṃ tasyāvipāka evātyantavairāgyāt / [232|17] kīdṛśaṃ punaḥ kṣetraṃ yatrāvaśyaṃ dṛṣṭadharmavedanīyaṃ karma saṃpadyate / āha / [232|17-232|18] buddhapramukho bhikṣusaṃghaḥ pudgalāstu pañca / [232|19-232|20] ye nirodhāraṇāmaitrīdarśanārhatphalotthitāḥ / teṣu kārāpakārasya phalaṃ sadyo 'nubhūyate // vakk_4.56 // [232|21] nirodhasamāpattivyutthitaḥ parāṃ cittaśāntiṃ labhate / nirvāṇasadṛśatvātsamāpatteḥ / [232|22] sa hi gatapratyāgata eva nirvāṇādbhavati / [232|22-232|23] araṇāvyutthitasyāpramāṇasattvāraṇāhitādhyāśayānugatātyudagrāpramāṇapuṇyaparibhāvanānugatā ca saṃtatirvartate / [232|23-232|25] maitrīvyutthitasyāpramāṇasattvasukhādhyāśayānugatātyudagrāpramāṇapuṇyaparibhāvanānugatā ca saṃtativartate / [232|25-232|26] darśanamārgavyutthitasyāśeṣadarśanaprahātavyaprahāṇāt pratyagrāśrayaparivṛttinirmalā saṃtatirvartate / [232|26-232|27] arhatphalavyutthitasyāśeṣabhāvanāprahātavyaprahāṇātpratyagrāśrayaparivṛttiśuddhā saṃtatirvartate / [232|27-233|01] ata eteṣu kṛtānāṃ kārāpakārāṇāṃ phalaṃ dṛṣṭa eva dharme niyataṃ prāpyate / [233|01-233|03] śeṣasya tu bhāvanāmārgasyāparipūrṇasvabhāvaphalatvācca tadvyutthitānāṃ na tathā pratyagrāśrayaparivṛttiśuddhāśayasaṃtatirvartata iti na te tathā puṇyakṣetraṃ bhavati / [233|04] vipākaḥ punarvedanāpradhānaḥ / tadidānīṃ vicāryate / [233|04-233|05] syāt karmaṇaścaitasikyeva vedanā vipāko vipacyeta na kāyikī / [233|05-233|06] syāt kāyikyeva na caitasikī syādityāha [233|07-233|08] kukśalasyāvitarkasya karmaṇo vedanā matā / vipākaścaitasikyeva [233|09] avitarkaṃ karma dhyānāntarāt prabhṛti yāvat bhavāgre / [233|09-233|10] tasyāvitarkasya kuśalasya karmaṇaścaitasikyeva vedanā vipākaḥ / [233|10] kasmānna kāyikī / [233|10-233|11] tasyā avaśyaṃ savitarkavicāratvāt / [233|12] kāyikyevāśubhasya tu // vakk_4.57 // [233|13] akuśalasya karmaṇaḥ kāyikyeva vedanā vipākaḥ / kasmānna caitasikī / [233|13-233|15] tasya hi duḥkhā vedanā vipākaścaitasikī ca duḥkhā vedanā daurmanasyaṃ na ca daurmanasyaṃ vipāka iti vyākhyātametat / [233|16] yattarhi sattvānāṃ cittakṣepo bhavati / katamasminnasau citte bhavati kena vā kāraṇena / [233|17] cittakṣepo manaścitte / [233|18] manovijñāna ityarthaḥ / nahi pañcasu vijñānakāyeṣu cittaṃ kṣipyate / avikalpakatvāt / [233|19] sa ca karmavipākajaḥ / [233|20] sa caiṣa cittakṣepaḥ sattvānāṃ karmajaḥ / [233|20-233|23] ye hi dravyamantraprayogeṇa vā pareṣāṃ cittaṃ kṣepayanti akāmakaṃ vā viṣaṃ madyaṃ vā pāyayanti trāsayanti vā mṛgayādiṣvagnim vā dāveṣutsṛjanti prapātādvā pātayantyanyena vā kenacitpareṣāṃ smṛtiṃ bhraṃśayanti teṣāṃ tasya karmaṇo vipākenāyatyāṃ cittaṃ kṣipyate / [233|24] bhayopaghātavaiṣamyaśokaiśca [233|25] kathaṃ tāvadbhayena / [233|25-233|26] amanuṣyādayo manuṣyānvirūpeṇa rūpeṇopasaṃkrāmanti / [233|26] tebhyo bhītānāṃ cittaṃ kṣīpyate / kathamupaghātena / [233|26-234|01] amanuṣyā eva kupitā manuṣyāṇāṃ marmasu praharanti / [234|01] kathaṃ mahābhūtavaiṣamyeṇa / [234|01-234|02] vātapittaśleṣmāṇaḥ prakopamāpadyante / [234|02] kathaṃ śokena / yathā vāsiṣṭhīprabhṛtīnām / [234|02-234|03] yadi mano vikṣipyate karmavipākajaśca cittakṣepaḥ / [234|03] kathaṃ na caitasikī vedanā vipākaḥ prāpnoti / [234|03-234|04] nahi brūmastadeva cittavipāka ityapi tu yo mahābhūtānāṃ prakopaḥ sa vipākaḥ / [234|04-234|05] tasmājjātamato vipākajam / [234|05-234|06] karmajena hi dhātunā vaiṣamyeṇa vyākulamavaśaṃ bhraṣṭasmṛtikaṃ cittaṃ vartata iti kṣiptamityucyate / [234|06] evaṃ cedaṃ catuṣkoṭikaṃ yujyate / [234|06-234|07] asti cittaṃ kṣiptaṃ na vikṣiptamiti vistaraḥ / [234|07] kṣiptaṃ tāvanna kṣiptaṃ vikṣiptacittasya / [234|07-234|08] kliṣṭaṃ cittaṃ vikṣiptaṃ na kṣiptaṃ svasthacittasya kliṣṭam / [234|08] ubhayaṃ kṣiptacittasya kliṣṭam / [234|09] nobhayaṃ svasthacittasyākliṣṭam / [234|10] katameṣāṃ punaḥ sattvānāṃ cittaṃ kṣipyate / [234|11] akurukāminām // vakk_4.58 // [234|12] akuruṇāṃ kāminām / deveṣvapi hi deva / unmattāḥ santi prāgeva manuṣyatiryakpreteṣu / [234|13] nārakāstu nityaṃ kṣiptacittā eva / [234|13-234|15] te hi vividhayātanāsahasravyatibhinnamarmāṇastīrvābhirvedanābhirabhitunnā ātmānamapi tāvannābhicetayanti kiṃ punaḥ kāryamakāryaṃ vā / [234|15] hācittaparidevakaścātra nāraka udāhāryaḥ / [234|15-234|16] āryāṇāmapi cittaṃ kṣipyate bhūtavaiṣamyeṇānyatra buddhāt / [234|16-234|17] na karmaṇā niyatasya pūrvaṃ vipākādaniyatasyāvipākāt / [234|17] na bhayena / pañcabhayasamatikramāt / nopaghātena / [234|17-234|18] manuṣyaprakopakāraṇasyāprāsādikasyākaraṇāt / [234|18] na śokena / dharmatābhijñatvāt / [234|19] punastrayo vaṅkā uktāḥ sūtre / kāyavaṅkok vāgvaṅko manovaṅkaḥ / trayo doṣāḥ / [234|20] kāyadoṣo vāgdoṣo manodoṣaḥ / trayaḥ kaṣāyāḥ / [234|20-234|21] kāyakaṣāyo vākkaṣāyo manaḥ kaṣāyaḥ iti / [234|21] tatra yathākramaṃ veditavyāḥ / [234|22] vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje / [234|23] śaṭhyajaṃ kāyakarma kāyavaṅka ityuktam / kuṭilānvayatvāt / evaṃ vāṅmanovaṅkau / [234|24] dveṣajaṃ kāyakarma kāyadoṣa ityuktam / cittapradoṣānvayatvāt / evaṃ vāṅmanodoṣau / [234|25] rāgajaṃ kāyakarma kāyakaṣāya ityuktam / rāñjanānvayatvāt / evaṃ vāṅmanaḥkaṣāyau / [234|26] kṛṣṇaśuklādibhedena punaḥḥ karma caturvidham // vakk_4.59 // [235|01] "asti karma kṛṣṇaṃ kṛṣṇavipākam / asti karma śuklaṃ śuklavipākam / [235|01-235|02] asti karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākam / [235|02-235|03] asti karmākṛṣṇamaśuklamavipākam / [235|03] yattatkarma karmakṣayāya saṃvartata" iti / tatra [235|04-235|05] aśubhaṃ rūpakāmāptaṃ śubhaṃ caiva yathākramam / kṛṣṇaśuklobhayaṃ karma tatkṣayāya nirāsravam // vakk_4.60 // [235|06] aśubhaṃ karma ekāntena kṛṣṇaṃ kliṣṭatvāt kṛṣṇavipākaṃ cāmanojñavipākatvāt / [235|07] rūpāptaṃ śubhamekāntena śuklamakuśalenāvyatibhedāt / [235|07-235|08] śuklavipākaṃ ca manojñavipākatvāt / [235|08] ārupyāptaṃ kasmānnocyate / [235|08-235|09] yatra kila dvividho 'sti vipāka āntarābhavika aupapattibhavikaśca / [235|09-235|10] trividhasya kāyavāṅmanaskarmaṇo yatraiva saṃbhavastatraivoktamiti / [235|10] tadapi tūktaṃ sūtrāntare / [235|10-235|11] "kāmāptaṃ śubhaṃ karma kṛṣṇaśuklamakuśalavyavakīrṇatvat kṛṣṇaśuklavipākaṃ vyavakīrṇavipākatvāt" / [235|11-235|12] saṃtānata etadvyavasthāpitaṃ na svabhāvataḥ / [235|12-235|13] na hyevañjātīyakamekaṃ karmāsti vipāko vā yat kṛṣṇaṃ ca syāt śuklaṃ cānyonyavirodhāt / [235|13-235|14] nanu caivamakuśalasyāpi karmaṇaḥ kuśalavyavakīrṇatvāt kṛṣṇaśuklatvaṃ prāpnoti / [235|14] nāvaśyamakuśalaṃ kuśalena vyavakīryate / [235|15] kāmadhātau tasya balavattvāt / kukśalaṃ tu vyavakīryate / durbalatvāditi / [235|16] anasravaṃ karmaiṣāṃ trayāṇāṃ karmaṇāṃ kṣayāya prahāṇāya saṃvartate / [235|16-235|17] taddhyakṛṣṇamakliṣṭatvādaśuklaṃ vipākaśuklatā 'bhāvāt / [235|17-235|18] ābhiprāyiko hyeṣo 'śukla śabdaḥ / [235|18-235|19] uktaṃ tu bhagavatā mahatyāṃ śunyatāyā maśaikṣān dharmānārabhya "ime te ānanda dharmā ekāntakuśalā ekāntānavadyā" iti / [235|19] śāstre ca / [235|19-235|20] "śuklā dharmāḥ katame / [235|20] kuśalā dharmā anivṛtāvyākṛtāśce"ti / [235|20-235|21] avipākaṃ dhātvapatitatvāt pravṛttivirodhācca / [235|22] kiṃ punaḥ sarvamanāsravaṃ karma sarvasyāsya trividhasya karmaṇaḥ kṣayāya saṃvartate / [235|23] netyucyate / kiṃ tarhi / [236|01-236|02] dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake / yā cetanā dvādaśadhā karma kṛṣṇakṣayāya tat // vakk_4.61 // [236|03-236|04] darśanamārge catasṛṣu dharmajñānakṣāntiṣu kāmavairāgye cāṣṭāsvānantaryamārgeṣu yā cetanā seyaṃ dvādaśavidhā cetanā kṛṣṇasya karmaṇaḥ prahāṇāya karma / [236|05] navame cetanā yā sā kṛṣṇaśuklakṣayāya ca / [236|06-236|07] navame kāmavairāgyānantaryamārge yā cetanā sā kṛṣṇaśuklasya kuśalasya karmaṇaḥ kṛṣṇasya cākuśalasya navamasya prakārasya prahāṇāya / [236|08] śuklasya dhyānavairāgyeṣvantyānantaryamārgajā // vakk_4.62 // [236|09-236|10] dhyānādvyānādvairāgyaṃ kurvato yo 'ntyo navama ānantaryamārgastatra yā cetanā iyaṃ caturvidhā cetanā śuklasya karmaṇaḥ prahāṇāya / [236|10-236|11] kiṃ punaḥ kāraṇamantyenaivānantaryamārgeṇa kuśalasya karmaṇaḥ prahāṇaṃ nānyena / [236|11-236|12] nahhi tasya svabhāvaprahāṇaṃ prahīṇasyāpi saṃmukhībhāvāt / [236|12] kiṃ tarhi / tadālambanakleśaprahāṇāt / [236|12-236|13] ato yāvadeko 'pi tadālambanakleśaprakāra āste tāvadasya prahāṇaṃ nopapadyate / [236|14] anye narakavedyānyakāmavedyaṃ dvayaṃ viduḥ / [236|15-236|16] anye punarācāryāḥ paśyanti narakavedanīyaṃ narakāccānyakāmadhātuvedanīyaṃ karma yathākrama kṛṣṇaṃ kṛṣṇaśuklaṃ ceti / [236|16-236|18] narake hyakuśalasyaiva karmaṇo vipākastena tadvedanīyaṃ kṛṣṇamityucyate ato 'nya kāmadhātau kuśalākuśalasya karmaṇo vipākastena tadvedanīyaṃ kṛṣṇaśuklamityuktam / [236|19] dṛgdheyaṃ kṛṣṇamanye [236|20] anye punarāhurdarśanaprahātavyaṃ karma kṛṣṇa kuśalenāmiśratvāt / [236|21] anyatkṛṣṇaśuklaṃ tu kāmajam // vakk_4.63 // [236|22] anyattu kāmāvacaraṃ karma kṛṣṇaśuklam / kiṃ tadanyat / bhāvanāprahātavyam / [236|22-236|23] taddhi kuśalaṃ cākuśalaṃ ceti / [236|23-236|24] sūtra uktaṃ trīṇi mauneyāni kāyamauneyaṃ vāṅmauneyaṃ manomauneyaṃ ca / [236|24] tatra [237|01-237|02] aśaikṣaṃ kāyavākkarma manaścaiva yathākramam / maunatrayam [237|03] aśaikṣe kāyavākkarmaṇī kāyavāṅmauneye / [237|03-237|04] aśaikṣaṃ tu mana eva manomauneyaṃ na manaskarmeti / [237|04] kiṃ kāraṇam / cittaṃ hi paramārthamuniḥ / [237|04-237|05] tat kila kāyavākkarmabhyāmanumīyata iti / [237|05] api khalu kāyavākkarmaṇī viratisvabhāvena na manaskarma / [237|05-237|06] cittā vijñaptyabhāvāt / [237|06] viramārthena ca maunam / ato mana eva virataṃ maunamityucyate / [237|07] kasmādaśaikṣameva nānyat / arhataḥ parmārthamunitvāt / [237|07-237|08] sarvakleśajalpoparateḥ / [237|08] trīṇi śauceyāni uktāni sūtre / kāyaśauceyaṃ vākśauceyaṃ manaḥsauceyaṃ ca / [237|09] tadetat / [237|10] tridhā śaucaṃ sarvaṃ sucaritatrayam // vakk_4.64 // [237|11] sarvaṃ kāyasucaritaṃ kāyaśaucam / sarvaṃ vāṅmanaḥ sucaritaṃ vāṅmanaḥ śaucam / [237|11-237|12] duścaritamalāpakarṣaṇāttāvatkālamatyantaṃ vā / [237|12-237|13] eṣā ca deśanā mithyāmauna śaucādhimuktikānāṃ vivecānārtham / [237|13] trīṇi duścaritānyuktāni / tatra [237|14] aśubhaṃ kāyakarmādi mataṃ duścarita trayam / [237|15] akuśalaṃ kāyavāṅmanaskarma yathākramaṃ kāyavāṅmanoduścaritam / [237|16] akarmāpi tvabhidhyādimanoduścaritaṃ tridhā // vakk_4.65 // [237|17-237|18] akarmasvabhāvamapyasti trividhaṃ manoduścaritaṃ cetanārthāntarabhūtamabhidhyā vyāpādo mithyādṛṣṭiśca / [237|18] abhidhyādaya eva manaskarmeti dārṣṭāntikāḥ / [237|18-237|19] saṃcetanīyasūtre vacanāt / [237|19] evaṃ tu sati karmakleśayoraikyaṃ syāt / [237|19-237|20] kim syādyadi kaścit kleśo 'pi karma syāt / [237|20] naitadasti / sūtraṃ viruddhaṃ syāt / [237|20-237|21] sūtre tu cetanāyāstanmukhena pravṛttestaistāṃ darśayatīti vaibhāṣikāḥ / [237|21-237|22] aniṣṭaphalatvātkuṭsitaḥ kāyavāṅmanaścāro duścaritam / [237|23] viparyayātsucaritam [237|24] iṣṭaṃ kuśalaṃ kāyavāṅmanaskarmānabhidhyā 'vyāpādasamyagdṛṣṭayaśca / [237|24-238|02] parānugrahopaghātābhisaṃdhyabhāve kathaṃ samyagdṛṣṭimithyādṛṣṭavyoḥ kuśalākuśalatvam / [238|02] tanmūlatvāt / yāni caitāni duścaritasucaritānyuktāni [238|03-238|04] tadaudārikasaṃgrahāt / daśa karmapathā uktā yathāyogaṃ śubhāśubhāḥ // vakk_4.66 // [238|05-238|06] teṣāmeva sucaritaduścaritānāṃ caudārikasaṃgraheṇa daśa karmapathāḥ sūtra uktāḥ yathāyogaṃ kuśalāḥ sucaritebhyo 'kuśalā duścaritebhyaḥ / [238|06-238|07] kimatra duścaritamasaṃgṛhītaṃ kiṃ vā sucaritam / [238|07-238|08] akukśaleṣu tatkarmapathesu kāyaduścaritasya pradeśo na saṃgṛhītaḥ prayogapṛṣṭhabhūtaḥ kliṣṭaścānyo 'pi bandhānādiḥ / [238|08] tasya nātyaudārikatvāt / [238|08-238|09] yaddhi kāyaduścaritaṃ pareṣāṃ jīvitabhogadārebhyaścyāvakaṃ tatkarmapatha uktaṃ tato vivecanārtham / [238|10] vāgduścaritamapi yadeva praśādaṃ tatkarmapatha uktaṃ tadarthameva / [238|10-238|11] manoduścaritasya ca pradeśacetanā / [238|11-238|12] kuśaleṣvapi kāyasucaritasya pradeśaḥ prayogapṛṣṭhamadyādiviratidānejyādiko vāksucaritasya priyavacanādiko manaḥ sucaritasya cetanā / [238|13] eṣāṃ ca karmapathānām [238|14] aśubhāḥ ṣaḍavijñaptiḥ [238|15-238|16] akuśalāḥ ṣaṭ karmapathā avaśyamavijñaptisvabhāvāḥ prāṇātipātādattādānamṛṣāvādapaiśunyapārupyasaṃbhinnapralāpāḥ / [238|16] pareṇa kārayato maulavijñaptyabhāvāt / [238|17] dvidhaikaḥ [238|18-238|19] kāmamithyācāro nityaṃ vijñaptyavijñaptisvabhāvastasya svayeva niṣṭhāpanāt / [238|19] nahi taṃ pareṇa kārayatastādṛśī prītirbhavatīti / [238|20] te 'pi kurvataḥ / [238|21-238|22] te 'pi ṣaṭ karmapathāḥ svayaṃ kurvato dvividhā bhavanti vijñaptiravijñaptiśca tatkālamaraṇe paścāt maraṇe tvavijñaptireva / [238|23] kuśalānāṃ punaḥ karmapathānāṃ [238|24] dvividhāḥ sapta kuśalāḥ [238|25] kuśalāḥ sapta rūpiṇaḥ karmapathā avaśyaṃ dviprakārā vijñaptiravijñaptiśca / [238|25-238|26] vijñaptyadhīnatvātsamādānaśīlasya / [239|01] avijñaptiḥ samādhijāḥ // vakk_4.67 // [239|02] dhyānānāsravasaṃvarasaṃgṛhītāḥ samādhijāḥ ucyante / [239|02-239|03] te hyavijñaptireva cittamātrādhīnatvāt / [239|04] sāmantakāstu vijñaptiḥ [239|05] karmapathasāmantakāstu vijñaptisvabhāvā avaśyam / [239|06] avijñaptirbhavenna vā / [239|07-239|08] yadi tīvreṇa paryavasthānena pramādena vā ghanarasena prayogamārabheta syādavijñaptiranyathā na syāt / [239|09] viparyayeṇa pṛṣṭhāni [239|10] sāmantakebhyo viparyayeṇa karmapathānāṃ pṛṣṭhāni veditavyāti / [239|10-239|11] tāni avaśyamavijñaptisvabhāvāni / [239|11] vijñaptistu bhavenna vā / [239|11-239|12] yadi karmapathaṃ kṛṭvā punastasyānudharmaṃ ceṣṭeta tasya syāt vijñaptiranyathā na syāt / [239|12-239|13] atha kuto yāvadeṣāṃ prayogamaulapṛṣṭhānāṃ vyavasthānam / [239|13-239|16] yadā tāvadiha kaścit paśuṃ hantukāmo mañcakāduttiṣṭhati mūlyaṃ gṛhlāti gacchatyāmṛśati paśuṃ krīṇātyānayati puṣṇāti praveśayati nihantuṃ śāstramādatte prahāramekaṃ dadāti dvau vā yāvanna jīvitā dvacyaparopayati tāvat prayogaḥ / [239|16-239|17] yena tu prahāreṇa jīvitādvyaparopayati tatra yā vijñaptistatkṣaṇikā vā 'vijñaptirayaṃ maulaḥ karmapathaḥ / [239|17-239|18] dvābhyāṃ hi kāraṇābhyāṃ prāṇātipātāvadyena spṛśyate prayogataḥ mṛte sati phalaparipūritaśca / [239|18-239|19] tata ūrdhvamavijñaptikṣaṇāḥ pṛṣṭhaṃ bhavanti / [239|19-239|21] yāvacca taṃ paśuṃ kuṣṇāti śodhayati vikrīṇīte pacati khādayatyanukīrtayati vā tāvadasya vijñaptikṣaṇā api pṛṣṭhaṃ bhavanti / [239|21] evamanyeṣvapi yathāsaṃbhavaṃ yojyam / [239|21-239|22] abhidhyādīnāṃ nāsti prayogo na pṛṣṭhaṃ saṃmukhībhāvamātrātkarmapathaḥ / [239|23] idamatra vaktavyam / [239|23-239|24] kiṃ tāvat maraṇabhavasthe tasmin prāṇini ye vijñaptyavijñaptī te karmapatha āhosvinmṛte / [239|24] kiṃ cātaḥ / [239|24-239|25] yadi tāvanmaraṇabhavasthe sahamṛṭasyāpio anturghātayiturvā prāṇātipātāvadyena yogaḥ prāpnoti / [239|25-240|01] na ceṣa siddhāntaḥ / [240|01] atha mṛte / [240|01-240|02] yaduktaṃ "yena tu prahāreṇa jīvitādvacyaparopayati tatra yā vijñaptistatkṣaṇikā vā 'vijñaptirayaṃ maulaḥ karmapatha" iti tanā vaktavyam / [240|03] yaccāpīdaṃ śāstra uktaṃ "syāt prāṇī hataḥ prāṇātipātaścāniruddhaḥ / [240|03-240|06] syādyathā hi tatprāṇī jīvitādvyaparopito bhavati prayogaścāpratiprasragdha" ityatra pṛṣṭhaṃ prayogaśabdenoktamiti vaibhāṣikīyo 'rthavirodho maulasyaiva tadānīmaniruddhatvāt / [240|06] yathā na doṣastathā 'stu / kathaṃ ca na doṣaḥ / [240|06-240|07] maula evātra prayogaśabdenokta iti / [240|07] vijñaptistarhi tadā kathaṃ maulaḥ karmapatho bhavati / [240|07-240|08] kathaṃ ca na bhavitavyam / [240|08] asāmarthyat / avijñaptiridānīṃ kathaṃ bhavati / [240|08-240|10] tasmāt prayogaphalaparipūrikāle tadubhayaṃ karmapathaḥ syāt karmatpatho 'pyanyasya prayogaḥ pṛṣṭhaṃ ca bhavati / [240|10] prāṇātipātasya daśāpi karmapathāḥ prayogaḥ / [240|10-240|14] yathā ca śatrorvadhārthaṃ kṛtyaṃ samupasthāpayan paśunā valiṃ kuryāt parakīyaṃ kṛtvā dāreṣu cāsya vipratipadyeta taireva tadghātanārtham anṛtapiśunaparuṣasāntavaiścāsya mitrabhedaṃ kuryādyānyasya paritrāṇāya kalperan abhidhyāṃ ca tatsva kuryāttatraiva ca vyāpādaṃ tadvadhārthaṃ ca mithyādṛṣṭiṃ vṛṃhayediti / [240|14] evamanyeṣvapi yathāyogaṃ yojyam / [240|14-240|15] na tvabhidhyādayaḥ prayogā yujyante / [240|15] nahi cittotpādamātreṇa prayukto bhavati / kriyānārambhāt / [240|16-240|17] sūtra uktaṃ "prāṇātipāto bhikṣavastrividho lobhajo dveṣajo mohajo yāvanmithyādṛṣṭi"riti / [240|17-240|18] tatra kīdṛśaḥ prāṇātipāto lobhaja ityevamādi vaktavyam / [240|18] nātra sarveṣāṃ karmapathānāṃ lobhādibhirniṣṭhā / [240|19] prayogastu trimūlajaḥ // vakk_4.68 // [240|20] prayogasteṣāmakuśalamūlatrayājjāta ityādisamutthānavacanādevamuktaḥ / [240|20-240|22] tatra lobhajapraṇātipāto yathā taccharīrāvayavārthamarthārthaṃ krītārthaṃ ca prāṇinaṃ jīvitādvyaparopayati ātmasuhṛtparitrāṇāya / [240|22] dveṣajo yathā vairanipīḍanārtham / [240|22-240|23] mohajo yathā yājñikānāṃ dharmabuddhyā rājñāṃ ca dharmapāṭhakaprāmāṇyāddhiṃsatām / [240|23-240|24] duṣṭānāṃ kila nigrahaṃ kurvanto rājānaḥ puṇyabhājo bhavantīti / [240|24] pārasīkānāṃ ca / te hyevamāhuḥ / [240|25] "mātāpitarau jīrṇau vā glānau vā hantavyā"viti / [240|25-241|01] ye cānye 'pyevamāhurahivṛścikatryamvukādayo manuṣyāṇāmupaghātāpakā hantavyāḥ mṛgapaśupakṣimahiṣādayaścopabhogārthatvāditi / [241|01-241|02] yaśca mithyādṛṣṭipravartitaḥ prāṇātipātaḥ / [241|02-241|03] lobhajamadattādānaṃ yo yenārthi sa tadvarati anyalābhasatkārayaśo 'rthaṃ vā ātmasukṛtaparitrāṇāya vā / [241|03] dveṣajaṃ yadvairanipīḍanārtham / [241|03-241|04] mohajaṃ yathā rājñāṃ dharmapāṭhakaprāmāṇyāt / [241|04-241|05] duṣṭanigrahārthaṃ yathā brāhmaṇā āhuḥ "sarvamidaṃ brahmaṇā brāhmaṇebhyo dattaṃ brāhmaṇānāṃ daurbalyādvṛṣlāḥ paribhuñjate / [241|05-241|06] tasmādapaharan brāhmaṇaḥ sumādatte svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ce" ti / [241|07] na caiśāmaparasvasaṃjñā bhavati / yacca mithyādṛṣṭipravarttitam / [241|07-241|08] lobhajaḥ kāmamithyācāraḥ dārādiṣu tatsaṃrāgādabrahmacaryaṃ lābhasatkārārthamātmasuhṛtparitrāṇāya / [241|08-241|09] dveṣajo vairanipīḍanārtham / [241|09] mohajo yathā pārasīkānāṃ mātrādigamanaṃ gosave ca yajñe / [241|10] yothoktaṃ "brāhmaṇo gosaveneṣṭyā saṃvatsaragovratī bhavati / [241|10-241|11] upahā udakaṃ cūṣati tṛṇāni cchinatti upaiti mātaramupasvasāramupa sagotrā"miti / [241|11-241|12] ye cāhu "rudūkhalapuṇyaphalapakvānnatīrthamārgaprakhyo mātṛgrāma" iti / [241|12-241|13] mṛṣāvādādayo lobhajā dveṣajāścapūrvavat / [241|13] mohajo mṛṣāvādo yathāha / [241|14-241|17] "na narmayuktamanṛtaṃ hi nāsti na strīṣu rājanna vivāhakāle / prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakānī"ti / [241|18] yaṣca mithyādṛṣṭipravartito mṛṣāvādaḥ / paiśunyādayastu mithyādṛṣṭipravartitā mohajāḥ / [241|19] yaṣcaca vedādyasacchāstrapralāpaḥ / [241|20] abhidhyādayaḥ kathaṃ lobhajāḥ / [241|21] tadanantarasaṃbhūterabhidhyādyāstrimūlajāḥ / [241|22] lobhādanantaramutpannā lobhajāḥ dveṣādanantaraṃ dveṣajā mohādanantaraṃ mohajāḥ / [241|22-241|23] uktā kuśalāḥ karmapathāḥ / [241|24] kuśalāḥ kathamityāha [241|25] kuśalāḥ saprayogāntā alobhadveṣamohajāḥ // vakk_4.69 // [241|26] saprayogapṛṣṭhāḥ kuśalāḥ karmapathā alobhadveṣamohajāḥ / [241|26-241|27] kuṣalacittasamutthitatvāt / [241|27-242|01] tasya ca avaśya malobhādibhiḥ saṃprayogāt tatrākuśala karmapathaprayogādviratiḥ kuśalakarmapathaprayogaḥ / [242|01] maulādviratiḥ maulaḥ / [242|01-242|02] pṛṣṭhād viratiḥ pṛṣṭhaḥ / [242|02-242|03] tadyathā śrāmaṇera upasaṃpādyamāno nānāvāsaṃ praviśati bhikṣūnvandate upādhyāyaṃ yācate yāvadekaṃ karmavācanaṃ kriyate dvitīyaṃ ca / [242|03] ayaṃ prayogaḥ / [242|03-242|04] tṛtīya karmavācane yā vijñaptistatkṣaṇikā cāvijñaptirayaṃ maulaḥ karmapathaḥ / [242|04-242|05] tata ūrdhvaṃ yāvanniśrayā ārocyante tadadhiṣṭhānaṃ ca vijñapayati avijñaptica yāvadatuvartate idaṃ pṛṣṭham / [242|06] yaduktaṃ "na sarveṣāṃ karmapathānāṃ lobhādibhirniṣṭhe"tyatha kasya kena niṣṭhā / [242|07] vadhavyāpādapāruṣyaniṣṭhā dveṣeṇa [242|08] eṣāṃ prāṇātipātavyāpādapāruṣpāṇāṃ dveṣeṇa samāptiḥ / [242|08-242|09] parityāgaparuṣacittasaṃmukhī bhāvāt / [242|10] lobhataḥ / [242|11] parastrīgamanābhidhyā 'dattādānasamāpanam // vakk_4.70 // [242|12] lobhena kāmamithyācārābhidhyā 'dattādānānāṃ samāptiḥ / [242|13] mithyādṛṣṭestu mohena [242|14] adhimātrabhūto hi tāṃ niṣṭhāpayati / [242|15] śeṣāṇāṃ tribhiriṣyate / [242|16] ke punaḥ śeṣāḥ / mṛṣāvādapaiśunyasaṃbhinnapralāpāḥ / [242|16-242|17] eṣāṃ tribhirapi niṣṭhā lobhena dveṣeṇa mohena vā [242|18-242|19] ya ete karmapathāścaturbhiḥ kāṇḍairuktāstrayastraya ekastrayaśca eṣāṃ yathākramaṃ [242|20] sattvabhogāvadhiṣṭhānaṃ nāmarūpaṃ ca nāma ca // vakk_4.71 // [242|21] sattvādhiṣṭhānā vadhādayaḥ / bhogādhiṣṭhānāṃ parastrīgamanādayaḥ / [242|21-242|22] nāmarūpādhiṣṭhāmithyādṛṣṭiḥ / [242|22] nāmakāyādhiṣṭhānā mṛṣāvādādayaḥ / [242|23-242|24] yaḥ paraṃ maraṇānniyamayya samaṃ tena pūrvaṃ vā mriyate kimasya maulaḥ karmapatho bhavatyutāho na / [242|25] samaṃ prāk ca mṛtasyāsti na maulaḥ [242|26-242|27] ata evocyate "syāt prayogaṃ kuryāt phalaṃ ca paripūrayenna ca prāṇātipātāvadyena spṛśyate / [242|27] āha / [242|27-243|02] syāt yathāpi tadvyaparopavaḥ pūrvaṃ saha vā kālaṃ kuryā"diti kiṃ punastatkāraṇam nahi vadhye jīvati hantuḥ prāṇātipātāvadyenāsti yogo nāpi sahamṛtasya hantuḥ / [243|03] anyāśrayodayāt / [243|04] thenāśrayeṇa tatprayogaḥ kṛtaḥ sa ucchinno 'nya evāśrayo nikāyasabhāgabhinna utpannaḥ / [243|05] tasya prayoktṛtvāt karmapathena yogo na yuktaḥ / [243|05-243|06] yatsenāpātamṛgayāvaskandheṣu pareṣāṃ vadhārthaṃ bahavaḥ samagrāḥ patantyekaśca prāṇātipātaṃ karoti kastena samanvāgato bhavati / [243|07] senādiṣvekakāryatvāt sarve kattṛvadanvitāḥ // vakk_4.72 // [243|08] yathaiva hi karttā tathā sarve samanvāgatā bhavantyekakāryatvāt / [243|08-243|09] arthato hi te 'yonyaṃ payoktāro bhavanti / [243|09-243|11] yastarhi balānnīyate so'pi samanvāgato bhavatyanyatra ya evaṃ naścitya yāyāt yāvajjīvitahetorapi prāṇinaṃ na haniṣyāmīti / [243|12-243|13] kiyatā punaḥ prāṇātipātaṃ svayaṃ kurvataḥ karmapatho bhavati kiyatā yāvanmithyādṛṣṭiḥ karmapathaḥ iti lakṣaṇaṃ vaktavyaṃ taducyate / [243|14] prāṇātipātaḥ saṃcintya parasyābhrāntimāraṇam / [243|15] yadi mārayiṣyāmyenamiti saṃjñāya paraṃ mārayati tameva ca mārayati nānyaṃ bhramitvā / [243|16] iyatā prāṇātipāto bhavati / [243|16-243|17] yastarhi saṃdigdho mārayati kimayaṃ prāṇī na prāṇīti sa evānyo veti so 'pyavaśyametaṃ niścayaṃ labdhvā tatra praharati / [243|17-243|18] yo 'stu so 'stviti kṛtamevānena tyāgacittaṃ bhavati / [243|18] kathaṃ kṣaṇikeṣu skandheṣu prāṇātipāto bhavati / [243|19] prāṇo nāma vāyuḥ kāyacittasaṃniśrito vartate / tamabhipātayati / [243|19-243|20] yathā pradīpaṃ nirodhayati ghaṇṭāsvanaṃ vā / [243|20] jīvitendriyaṃ vā prāṇāstannirodhayati / [243|20-243|21] yadyekasyāpi jīvitakṣaṇasyotpadyamānasyāntarāyaṃ karoti prāṇātipātāvadyena spṛśyate nānyathā / [243|22] kasya tajjīvitaṃ yastadabhāvānmṛto bhavati / [243|22-243|23] kasyeti ṣaṣṭhīṃ pudgalavāde vicārayiṣyāmaḥ / [243|23] uktaṃ tu bhagavatā [243|24-243|25] "āyuruṣmā 'tha vijñānaṃ yadā kāyaṃ jahatyamī / apaviddhastadā śete yathā kāṣṭhamacetana" // iti / [243|26] tasmātsendriyaḥ kāyo jīvatītyucyate anindriyo mṛta iti / [243|26-243|27] abuddhipūrvādapi prāṇivadhāt karturadharmo yathā 'gnisaṃyogāddāha iti nirgranthāḥ / [243|27-244|01] teṣāṃ paradāradarśane 'pyeṣa prasaṅgaḥ / [244|01-244|03] nirgranthaśiroluñcane ca kaṣṭatapodeśane ca śāstuḥ tadvisūcikāmaraṇe ca dāturvaidyānāṃ cāturapīḍane maraṇe ca mātṛgabhasthayoścānyonyaṃ duḥkhanimittatvāt / [244|03] vadhyasyāpi ca tatkriyāsaṃbandhādagnisvāśrayadāhavat / [244|03-244|04] kāryataścāprasaṅgastadasambandhāt / [244|04] pareṇāgnim sparśayatastenādāhavat / [244|04-244|05] acetanānāṃ ca kāṣṭhādīnāṃ gṛhapāte prāṇivadhāt pāpaprasaṅgo na vā dṛṣṭāntamātrātsiddhiriti / [244|06] uktaḥ prāṇātipātaḥ / [244|07] adattādānamanyasvasvīkriyā balacauryataḥ // vakk_4.73 // [244|08] abhrāntyeti vartate / [244|08-244|09] yadi balādvā cauryeṇa vā parasvaṃ svīkaroti yatraiva ca balacauryābhiprāyeṇānyatra saṃjñāvibhramāt iyatā 'dattādānaṃ bhavati / [244|09-244|10] stūpādapaharato buddhāda dattādānam / [244|10] sarvaṃ hi tadbhagavatā parinirvāṇakāle parigṛthītamiti / [244|10-244|11] yeṣāṃ samrakṣyamityapare / [244|11-244|12] asvāmikaṃ ca nidhimuddharato viṣayasvāmikāt parivartakaṃ harataḥ kṛte karmaṇi sīmāprāptebhyaḥ akṛte sarvabuddhaśaikṣyebhyaḥ / [244|13] agamyagamanaṃ kāmamithyācāraścaturvidhaḥ / [244|14] catuṣprakāramagamyagamanaṃ kāmamithyācāraḥ / [244|14-244|15] agamyāṃ gacchati paraparigṛhītāṃ vā mātaraṃ duhitaraṃ vā mātṛpitṛsaṃbandhinīṃ vā / [244|15-244|16] anaṅge vā gacchati svāmapi bhāryām apāne mukhe vā / [244|16] adeśe vā gacchati prakāśe caitye vihāre vā / [244|17] akāle vā gacchati / kaḥ punaḥ akālaḥ / [244|17-244|18] garbhiṇīṃ vā gacchati pāyayantīṃ vā saniyamāṃ vā / [244|18] yadi bharturanujñayā saniyamā bhavatītyeke / abhrāntyeti vartate / [244|18-244|19] yadi svasaṃjñī parastriyaṃ yāyāt na syāt karmapathaḥ / [244|19-244|20] yadyanyaḥ parastrīsaṃjñayā 'nyāmabhigacchet paradāraprayogādvastuparibhogācca syādityeke / [244|20-244|21] anyatra prayogānna syāt prāṇāti pātavadityapare / [244|21] bhikṣuṇīṃ gacchataḥ kasyāntikāt kāmamithyācāraḥ / [244|21-244|22] viṣayasvāminaḥ / [244|22] tasya hi tanna marṣaṇīyam / tasyāpi saniyamā svabhāryeva tu sā na gamyā / [244|23] kumārīṃ gacchato yasya nisṛṣṭā no cedyasya rakṣā 'ntato rājñaḥ / [244|24] anyathāsaṃjñino vākyamarthābhijñe mṛṣāvacaḥ // vakk_4.74 // [244|25-245|01] yadi yamarthaṃ bravīti tasminnanyathāsamjñī bhavati yaṃ cādhikṛtya bravīti sa tasya vākyasyārthābhijño bhavati tadvākyaṃ mṛṣāvādaḥ / [245|01] anabhijñe kiṃ syāt / [245|01-245|02] saṃbhinnapralāpaḥ syāt / [245|02] vākyamityucyate / [245|02-245|03] kadācicca bahavo varṇā vākyaṃ bhavantīti katamaḥ tatra karmapathaḥ / [245|03] paścimaḥ sahāvijñaptyā yatra cārthābhijño bhavati / pūrve tu varṇāḥ prayogaḥ / [245|04] arthābhijña ityucyate / [245|04-245|05] ki tāvadabhijñātārthe śrotari āhosvit abhijñātuṃ samarthe / [245|05] kiṃ cātaḥ / [245|05-245|06] yadyabhijñātārthe manovijñānaviṣayatvādvākyārthasya śrotravijñānena saha nirodhācca vāgvijñapteravijñaptireva syāt karmapathaḥ / [245|06-245|07] athābhijñātuṃ samarthe / [245|07] evaṃ doṣo na bhavati / [245|07-245|08] kathaṃ cābhijñātuṃ samartho 'pyutpannabhāva utpanne śrotravijñāne / [245|08] yathā na doṣastathā 'stu / [245|09] ṣodaśa vyavahārāḥ sūtra uktāḥ / [245|09-245|11] "adṛṣṭe dṛṣṭavāditā aśrute 'mate 'vijñāte vijñātavāditā dṛṣṭe adṛṣṭavāditā yāvad vijñāte 'vijñātavāditā itīme 'nāryā aṣṭau vyavahārāḥ / [245|11-245|12] dṛṣṭe dṛṣṭavāditā yāvadvijñāte vijñātavāditā adṛṣṭ 'dṛṣṭavāditā yāvadavijñāte avijñātavāditā itīme āryā aṣṭau vyavahārāḥ / [245|12-245|13] tatraiṣāṃ dṛṣṭaśrutamatavijñātānāṃ kiṃ lakṣaṇam / [245|14-245|15] cakṣuḥ śrotramanaścittairanubhūtaṃ tribhiśca yat / taddṛṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam // vakk_4.75 // [245|16] yaccakṣurvijñānenānubhūtaṃ taddṛṣṭamityuktam / yacchrotravijñānena tacchrutam / [245|16-245|17] yanmano vijñānena tat vijñātam / [245|17] yat ghrāṇajihvākāyavijñānaistanmatam / kiṃ kāraṇam / [245|18] gandharasaspraṣṭavyānyavyākṛtatvānmṛtakalpāni / ata eteṣu matākhyeti vaibhāṣikāḥ / [245|19] kimatra jñāpakam / sūtraṃ yuktiśca / [245|19-245|21] sūtraṃ tāvat "tatkiṃ manyase māhakīmātaḥ yāni tvayā cakṣuṣā rūpāṇi na dṛṣṭāni na dṛṣṭapūrvāṇi na paśyasi nāpi te evaṃ bhavati paśyeyamiti / [245|21-245|22] api nu te tannidānamutpannaśchando vā rāgo vā sneho vā yena vā ālayo vā nīyatiradhyavasānaṃ vā / [245|22] no bhadanta / [245|22-245|24] ye tvayā śrotreṇa śabdā na śrutā na śrutapūrvā vistareṇa yāvanmanasā dharmā na vijñātā vistareṇa yāvanno bhadanta / [245|24-245|25] atra ca te māhakīmātardṛṣṭe dṛṣṭamātraṃ bhaviṣyati śrute mate vijñāte vijñātapātramityu"ktam / [245|25-245|26] atastriṣu viṣayeṣu dṛṣṭaśrutavijñātaśabdāpadeśādgandhādiṣu matākhyā amyate / [245|26-245|27] ata evaṃ cāniṣyamāṇe dṛṣṭādibhāvabāhyatvāt gandhādiṣu vyavahāro na syādityeṣā yuktiḥ / [245|27] sūtraṃ tāvajjñāpakamanyārthatvāt / [245|27-245|28] na hyatra sūtre bhagavān vyavahārānāṃ lakṣāṇaṃ śāsti sma / [245|28] kiṃ tarhi / [245|28-246|01] atra ca te ṣaḍvidhe viṣaye caturṣu vyavahāreṣu dṛṣṭādivyavahāramātraṃ bhaviṣyati na priyāpriyanimittādhyāropa ityayamatra sūtrārtho dṛśyate / [246|01] kiṃ punarḍṛṣṭaṃ kiṃ ca yāvadvijñātam / kecittāvadāhuḥ / [246|01-246|02] "yat pañcabhirindriyaiḥ pratyakṣaṃ taddṛṣṭam / [246|02] yat parata āgamitaṃ tacchrutam / [246|02-246|03] yat svayaṃ yuktyanumānato rucitaṃ tanmatam / [246|03-246|04] yanmanaḥpratyakṣabhāvenādhiṣṭitaṃ pratyātmavedyaṃ tadvijñātami"ti / [246|04] ete ca pañca viṣayāḥ pratyekaṃ dṛṣṭā iti vā kṛtvā vyavahrilyante / [246|05] śrutā matā vijñātā iti vā / [246|05-246|06] ṣaṣṭho 'nyatra dṛṣṭāditi nāsti gandhādiṣu vyavahārābhāvaprasaṅgaḥ / [246|06] tasmādyuktiṃrapyeṣā yuktirna bhavati / [246|06-246|07] pūrvācāryā evamāhuḥ / [246|07] yad dṛṣṭaṃ yat pratyakṣīkṛtaṃ cakṣuṣā / śrutaṃ yac chrotreṇa parataścākharitam / [246|08] mataṃ yat svayaṃ cintitam / vijñātaṃ yat pratyātmapratisaṃveditamadhigataṃ cotpannam / [246|09] prasaṅgena śāstraṃ pravartayatām / yaḥ kāyenānyathātvaṃ prāpyetsyānmṛṣāvādaḥ / [246|10] syāt / ata evocyate / "syiānna kāyena parākrameta prāṇātipātāvadyena ca spṛśyeta / [246|11] syādvācā parākrameta syānna vācā parākrameta mṛṣāvādāvadyena ca spṛśyeta / [246|11-246|12] syāt kāyena parākrameta syānna kāyena na vācā parākrakmeta ubhayāvadyena ca spṛśyeta / [246|13] syāt ṛśīṇāṃ manaḥpradoṣeṇa poṣadhanidarśanaṃ cātre"ti / [246|13-246|14] yadyubhayathā 'pi na parākrameta na cāvijñaptikāstyavijñaptiḥ kāmāvacarī kathaṃ tayoḥ karmapathaḥ siddhyati / [246|15] kartavyo 'tra yatnaḥ / gato mṛṣāvādaḥ / [246|16] paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane / [246|17] yat kliṣṭacittasya pareṣāṃ bhedāya vacanamaprītaye tat paiśunyam / [246|17-246|18] arthabhijña iti vartate abhrāntyeti ca / [246|19] pāruṣyamapriyaṃ [246|20] vacanat / kliṣṭacittasyeti vartate / arthābhijñe abhrāntyeti ca / [246|20-246|22] yat kliṣṭacittasya pareṣāmapriyavacanamarthābhijñe tatraiva ca yat vivakṣitaṃ tat pāruṣyam / [246|23] sarvaṃ kliṣṭaṃ bhinna pralāpitā // vakk_4.76 // [246|24] vākyamityadhikāro vartate / sarvaṃ kliṣṭaṃ vacanaṃ saṃbhinnapralāpaḥ / [246|24-246|25] saiva saṃbhinnapralāpitā / [246|25] tadyogena hi saṃbhinnapralāpī bhavati / [247|01] ato 'nyat kliṣṭamityanye [247|02] ato mṛṣāvādādikādvākkarmaṇo yadanyat kliṣṭaṃ vacanaṃ tatsaṃbhinnapralāpa ityapare / [247|03] lapanāgītanāṭyavat / [247|04] kuśāstravacca [247|05-247|06] tadyathā bhikṣurmithyājīvī lapanāṃ karoti raktāśca kecit gāyanti nāṭacye ca naṭāḥ pareṣāṃ rañjanārthaṃ pralapanti / [247|06] kukśāstrāṇi ca taddṛṣṭayo 'pi gadanti / [247|06-247|07] evaṃ paridevasaṃgaṇikādikamapi yadanyanmṛṣāvādādibhyaḥ kliṣṭaṃ vākkarma tatsaṃbhinnapralāpaḥ / [247|07-247|08] kathaṃ cakravartikāle gītaṃ cāsti na ca saṃbhinnapralāpaḥ / [247|08-247|09] naiṣkramyopasaṃhitāni hi tadānīṃ giyante sma na grāmyarasopasaṃhitāni / [247|09-247|10] tadāpyāvāhavivāhadyabhilāpasadbhāvādasti saṃbhinnapralāpo na karmapatha ityapare / [247|11] abhidhyā tu parasvaviṣamaspṛhā // vakk_4.77 // [247|12-247|13] aho vata yat pareṣāṃ tanmama syāditi parasvebhyo yā viṣameṇānyāyena spṛhā svīkaranecchā balādvā copāyādvā sā 'bhidhyā karmapathaḥ / [247|13-247|14] sarvaiva kāmāvacarī tṛṣṇābhidhyetyapare / [247|14-247|15] tathā hi nivaraṇādhikāre kāmacchandamadhikṛtyoktaṃ sūtre "so 'bhidhyāṃ loke prahāye" tyevamādi / [247|15-247|16] yadyapi sarvābhidhyā natu sarvā karmapatha audārikaduṣcaritasaṃgrahādityapare / [247|16-247|17 mā bhūccakravartināmapyuttarakauravānāṃ pābhidhyā karmapatha iti / [247|18] vyāpādaḥ sattvavidveṣaḥ [247|19] sattveṣu vidveṣo vyāpādaḥ parapīḍākārapravṛttaḥ / [247|20] nāstidṛṣṭiḥ śubhāśubhe / [247|21] mithyādṛṣṭiḥ [247|22] śubhe cāśubhe ca karmaṇi yā nāstīti dṛṣṭiḥ sā mithyādṛṣṭiḥ / [247|22-247|24] tadyathā "nāsti dattaṃ nāstīṣṭaṃ nāsti hutaṃ nāsti sucaritaṃ nāsti duścaritamityevamādi yāvanna santi loke 'hanta" iti / [247|24-247|25] saiṣā sākalyena karmaphalāryāpavādikā mithyādṛṣṭirbhavati / [247|25] ādimātraṃ tu śloke darśitam / evaṃlakṣaṇā ete daśa karmapathāḥ / [248|01] karmapathā iti ko'rthaḥ / [248|02] trayo hyatra panthānaḥ sapta karma ca // vakk_4.78 // [248|03] abhidhyādayo hi trayaḥ karmaṇaḥ panthāna iti karmapathāḥ / [248|03-248|04] tatsaṃprayogiṇī hi cetanā teṣāṃ vāhena vahati teṣāṃ gatyā gacchati / [248|04] tadvaśena tathābhisaṃskaraṇāt / [248|04-248|06] sapta tu prāṇātipātādayaḥ karma ca kāyavākkarmatvāt karmaṇaśca panthāna iti karmapathāstatsamutthānacetanāyāstānadhiṣṭhāya pravṛtteriti / [248|06] karmapathāścakarma ca karmapathāśceti karmapathāḥ / [248|07] asarūpāṇāmapyekaśeṣasiddheḥ / [248|07-248|08] evamanabhidhyādayaḥ prāṇātipātaviratyādayaśca jñeyāḥ / [248|08-248|09] prayogapṛṣṭāni karmāṇi karmapathāḥ yasmāttadarthaṃ tanmūlikā ca teṣāṃ pravṛttiḥ / [248|09-248|09-] yathaudārikaṃ ca grahaṇādityuktaṃ prāk / [248|09-248|10] yeṣāṃ cotkarṣāpakarṣeṇādhyātmikabāhyānāṃ bhāvānāmutkarṣāpakarṣau loke bhavataḥ / [248|10-248|11] ye tarhi dārṣṭāntikā abhidhyādīneva manaskarmecchanti teṣāṃ te kathaṃ karmapathāḥ / [248|11] ta eva hi praṣṭavyāḥ / [248|12] api tu śakyaṃ vaktuṃ karma ca te panthānaśca sugatidurgatīnāmiti karmapathāḥ / [248|12-248|13] itaretarāvāhanādvā / [248|13-248|14] ya ete daśākuśalāḥ karmapathāḥ sarve ete kuśalānāṃ karmaṇāṃ samudācāravirodhinaḥ / [248|15] mūlacchedastvasaddṛṣṭyā [248|16] kuśalamūlacchedastu mithyādṛṣṭyā bhavatyadhimātraparipūrṇayā / [248|16-248|17] yattarhi śāstra uktaṃ "katamānyadhimātrāṇyakuśalamūlāni / [248|17-248|18] yairakuśalamūlaiḥ kuśalamūlāni samucchinatti kāmavairāgyaṃ cānuprāpnuvan yāni tatprathamata upalikhatī"ti / [248|18-248|20] akuśalamūlādhyāhṛtatvāt mithyādṛṣṭesteṣveva tatkarmāpadeśa eṣa kriyate tadyathāgnireva grāmaṃ dahani caurāstu tasyādhyāhārakā iti caurairgrāmo dagdha ityucyate / [248|21] katameṣāṃ kuśalamūlānāṃ samucchedo bhavati / [248|22] kāmāptotpattilābhinām / [248|23] kāmāvacarāṇi kuśalamūlāni samuchidyante / [248|23-248|24] rūpārūpyāvacarairasamanvāgatatvāt / [248|24] prajñaptibhāṣyaṃ tarhi kathaṃ nīyate / [248|24-248|25] "iyatā 'nena pudgalena traidhātukāni kuśalamūlāli samucchinnāni bhavantī"ti / [248|25-249|01] tatprāptidūrīkaraṇamabhisaṃdhāyaitaduktam / [249|01] saṃtatestadabhājanatvāpādanāt / [249|01-249|02] upapattipratilābhikānyeva ca samucchidyante / [249|02] prāyogikebhyaḥ pūrvaṃ parihīṇatvāt / [249|02-249|03] kimālambanayā mithyādṛṣṭyā samucchidyante [249|04] phalahetvapavādinyā [249|05-249|06] yā ca hetumapavadate nāsti sucaritaṃ nāsti duścaritamiti yā ca phalaṃ nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipāka iti / [249|06-249|07] ānantaryavimuktimārgasthānīye ete ityapare / [249|07-249|08] sāsravālambanayaiva nānāsravālambanayā sabhāgadhātvālambanayaiva ca na visabhāgadhātvālambanayā / [249|08] saṃprayogamātrānuśāyitvena durbalatvādityeke / [249|08-249|09] evaṃ tu varṇayanti / [249|10] sarvathā [249|11] navaprakārāṇyapi kuśalamūlāni sakṛtsamucchidyante / darśanaprahātavyavadityeke / [249|11-249|12] evaṃ tu varṇayanti / [249|13] kramaśaḥ [249|14] navaprakārayā mithyādṛṣṭyā navaprakārāṇi kuśalamūlāni samucchidyante / [249|14-249|15] bhāvanā heyakleśavat yāvadadhimātrādhimātrayā mṛdumṛdūnīti / [249|15-249|16] evamayaṃ granthaḥ pālito bhavati / [249|16] "katamānyaṇusahagatāni kuśalamūlāni / āha / [249|16-249|18] yairakuśalamūlaiḥ kuśalāni samucchinnāni sarvapaścāt vijahāti yaiḥ vikīrṇaiḥ samucchinna kuśalamūla iti saṃkhyāṃ gacchatī"ti / [249|18] asya tarhi granthasya ko nayaḥ / [249|18-249|19] "katamānyadhiṃmātrādhimātrāṇyakuśalamūlāni / [249|19-249|20] yairakukśalamūlaiḥ kuśalamūlāni samucchinattī"ti / [249|20] samāptimetat saṃdhāyoktam / tainiravaśeṣacchedāt / [249|20-249|21] eko 'pi hi prakāra steṣāmasamucchinnaḥ sarveṣāṃ punarutpattau hetuḥ syāditi / [249|21-249|22] darśanamārgavadabhyutthānena cchinattītyeke / [249|22] evaṃ tu varṇayantyubhayatheti / [249|22-249|23] pūrvaṃ saṃvaraṃ vijahāti paścāt kuśalamūlāni samucchinattītyeke / [249|23] evaṃ tu varṇayanti / [249|23-249|24] yasya cittasya phalasaṃvarastattyāgāttasya tyāga iti / [249|24] atha kuśalamūlāni samucchidyante [249|25] nṛṣu // vakk_4.79 // [249|26] manuṣyeṣveva nāpāyeṣu / kliṣṭākliṣṭayoḥ prajñayoradṛḍhatvāt / [249|26-249|27] na deveṣu karmaphala pratyakṣatvāt / [249|27] triṣu dvīpeṣu nottarakurau / apāpāśayatvāt jambūdvīpa evetyapare / [249|28] teṣāmayaṃ grantho virudhyate / "jāmbūdvīpakaḥ sarvālpairaṣṭābhirindriyaiḥ samanvāgataḥ / [250|01] evaṃ pūrvavidehako godānīyaka" iti / tāni punaḥ [250|02] chinatti strī pumān [250|03] stri ca samucchinatti puruṣaśca mandacchandavīryaprajñatvāt na strītyapare [250|03-250|04] ayaṃ grantho virudhyeta [250|04-250|05] "yaḥ strīndriyeṇa samanvāgato niyatamasāvaṣṭābhirindriyaiḥ samanvāgata" iti [250|05] teṣāmapi tṛṣṇācarito na samucchinatti [250|05-250|06] calāśayatvāt [250|06] kastarhi [250|07] dṛṣṭicaritaḥ [250|08] dṛḍhagūḍhapāpāśayatvāt ata eva na śaṇḍādayastṛṣṇācarite pakṣyatvāt [250|08-250|09] āpāyikavacca [250|09] kiṃsvabhāvaḥ kuśalamūlasamucchedaḥ [250|10] so 'samanvayaḥ [250|11] yadā hi kuśalamūlānāṃ prāptirna punarutpadyate aprāptirapyutpadyate / [250|11-250|12] tasminnasamanvāgama utpanne samucchinnāni kuśalamūlānyucyante / [250|12-250|13] teṣāṃ samucchinnānāṃ kathaṃ punaḥ pratisaṃdhiḥ [250|14] saṃdhiḥ kāṅkṣāstidṛṣṭibhyāṃ / [250|15] yadā 'sya hetuphale vicikitsā cotpadyate / aṣṭidṛṣṭirvā samyak dṛṣṭirityarthaḥ / [250|16] tadā punaḥ tatprāptisamutpādāt pratisaṃdhitāni kuśalamūlānyucyante / [250|16-250|17] navaprakārāṇāṃ yugapat pratisaṃdhānaṃ krameṇa tu saṃmukhībhāva ārogyabalalābhavat / [250|17-250|18] sa punasteṣāṃ pratisaṃdhiḥ [250|19] nehānantaryakāriṇaḥ // vakk_4.80 // [250|20] anyasyaiveha syādānantaryakāriṇastu neha syāt / [250|20-250|22] tameva saṃdhāyoktam "abhavyo'yaṃ pudgalo dṛṣṭa eva dharme kuśalamūlāni pratisaṃdhātuṃ niyatamayaṃ navakebhyaścyavamāno vā upapadyamāno vā kuśalamūlāni pratisaṃdhāsyati" iti / [250|22-250|24] upapadyamāno 'ntarābhavasthaścyavamānaścyutyabhimukhastatra punaryo hetubalena samucchinatti sa cyavamānaḥ pratisaṃdadhāti yaḥ pratyayabalena sa upapadyamānaḥ / [250|24-250|25] evaṃ yaḥ svabalena parabalena / [250|25] punarāha / [250|25-250|26] ya āśayavipannaḥ samucchinatti sa dṛṣṭe dharme pratisaṃdadhāti / [250|26] ya āśayaprayogavipannaḥ sa bhedātkāyasyeti / [250|26-251|01] evaṃ yo dṛṣṭivipanno dṛṣṭi śīlavipanna iti / [251|01] syātsamucchinna kuśalamūlo na mithyātvaniyata iti / [251|02] catuṣkoṭikam / prathamā koṭiḥ pūraṇādayaḥ / dvitīyā 'jātaśatruḥ / tṛtīyā devadattaḥ / [251|03] caturthyetānākārān sthāpayitvā / [251|03-251|04] kuśalamūlasamucchedikāyā mithyādṛṣṭeravīcau vipākaḥ / [251|04] ānantaryakāriṇāṃ tu tatra vā 'nyatra vā narake / [251|05] karmapathaprasaṅga evāyaṃ vartate / [251|05-251|06] tatra vaktavyaṃ katibhiḥ karmapathaiḥ saha cetanā yugapadutpannā vartata iti / [251|07] yugapadyāvadaṣṭābhiraśubhaiḥ saha vartate / [251|08] cetanā [251|09] ekena tāvatsaha vartate / [251|09-251|10] vinā 'nyenābhidhyādisaṃmukhībhāve akliṣṭacetaso vā tatprayogeṇa rūpiṇāmanyatamaniṣṭhāgamane / [251|10] dvabhyāṃ saha vartate / [251|10-251|11] vyāpannacittasya prāṇivadhe abhidhyāviṣṭasya vā 'dattādāne kāmamithyācāre saṃbhinnapralāpe vā / [251|12] tribhiḥ saha vartate / vyāpannacittasya parakīya prāṇimāraṇāpaharaṇe yugapat / [251|12-251|13] na tarhīdānīmadattādānasya lobhenaiva niṣṭā sidhyati / [251|13-251|14] ananyacittasya tatsamāptau sa niyamo jñeyaḥ / [251|14-251|15] abhidhyādyāviṣṭasya ca tatprayogeṇa rūpidvayaniṣṭhāgamane tribhireva / [251|15] caturbhiḥ saha vartate / [251|15-251|16] bhedābhiprāyasyānṛta vacane paruṣavacane vā / [251|16] tatra himānasa eko bhavati vācikāstrayaḥ / [251|16-251|17] abhidhyādigatasya vā tatprayogeṇā nyarūpitraya niṣṭhāgamane / [251|17] evaṃ paṇcaṣaṭsaptabhiryo jayitavyā / [251|17-251|18] aṣṭābhiḥ saha vartate / [251|18] ṣaṭsu prayoggaṃ kṛtvā svayaṃ kāmabhithyācāraṃ kurvataḥ samaṃ niṣṭhāgamane / [251|19] evaṃ tāvadakuśalaiḥ / [251|20] daśabhiryāvacchubhaiḥ [251|21] kuśalaiḥ punaḥ karmapatharyāvat daśabhiḥ saha cetanā vartata ityutsargaṃ kṛtvā 'pavādaṃ karoti [251|22] naikāṣṭapañcabhiḥ // vakk_4.81 // [251|23] ekenāṣṭābhi pañcabhiśca karmapathaiḥ saha na vartate / tatra dvābhyāṃ saha vartate / [251|23-252|01] kuśaleṣu pañcasu vijñāneṣu / [252|01] ārūpyasamāpattau ca kṣayānutpādajñānayoḥ / [252|01-252|02] tribhiḥ samyagdṛṣṭisaṃprayukte manovijñāne / [252|02-252|03] caturbhirakuśalāvyākṛtacittasyo pāsakaśrāmaṇerasaṃvarasamādāne / [252|03] ṣaḍbhiḥ kuśaleṣu pañcaṣu vijñānakāyeṣu tatsamādāne / [252|03-252|04] saptabhiḥ kuśale manovijñāne tatsamādāna eva akuśalāvyākṛtacittasya ca bhikṣusaṃvarasamādāne / [252|05] navabhiḥ kuśaleṣu pañcaṣu vijñāneṣu / [252|05-252|06] tatsamādāne kṣayānutpādajñānasaṃprayukte ca manovijñāne tasminneva ca dhyānasaṃgṛhīte / [252|06-252|07] daśabhistato 'nyatra kuśale manovijñāne bhikṣusaṃvarasamādāna eva / [252|07-252|09] sarvā ca dhyānānāsrava saṃvarasahavartinī cetanā 'nyatra kṣayānutpādajñānābhyām saṃvaranirmuktena tvekenāpi saha syādanya cittasyaikāṅgaviratisamādāne / [252|09-252|10] pañcāṣṭābhirapi syātkuśale manovijñāne dvipañcāṅgasamādāne yugapat / [252|11-252|12] kasyāṃ gatau kati karmapathā akuśalā kuśalā vā saṃmukhībhāvataḥ samanvāgamato vā / [252|13] bhinnapralāpapāruṣyavyāpādā narake dvidhā / [252|14] ityete trayaḥ karmapathā narake dvābhyāṃ saprakārābhyāṃ santi / [252|14-252|15] saṃmukhībhāvataḥ samanvāgamabhāvataśca / [252|15] paridevanātsaṃbhinnapralāpaḥ / parasparaparitāpanātpāruṣyaṃ rukṣasaṃtānatayā / [252|16] parasparadveṣādvyāpādaḥ / [252|17] samanvāgamato 'bhidhyāmithyādṛṣṭī / [252|18] na saṃmukhībhāvataḥ / rañjanīyavastvabhāvātkarmaphalapratyakṣatvācca / [252|18-252|19] karmakṣayeṇa maraṇānna prāṇātipātaḥ / [252|19-252|20] dravyastrīparigrahābhāvānnadattādānakāmamithyācārau prayojanābhāvānna mṛṣāvādaḥ / [252|20] ata eva na paiśunyaṃ nityabhinnatvācca / [252|21] kurau trayaḥ // vakk_4.82 // [252|22] samanvāgamata iti vartate / abhidhyāvyāpādamithyādṛṣṭayo na saṃmukhībhāvataḥ / [252|23-252|24] amamāparigrahatvāt snigdha saṃtānatvādāghātavastvabhāvādapāpāśayatvācca / [252|25] saptamaḥ svayamapyatra [252|26] asaṃbhinnapralāpaḥ saṃmukhībhāvato 'pyasti / te hi kliṣṭacittāḥ kadācit gāyanti / [253|01] apāpāśayatvāt na prāṇatipātādayaḥ / [253|01-253|02] niyatāyuṣkatvāddravyastrīparigrahābhāvāt prayojanābhāvācca / [253|02] kathameṣāmabrahmacaryam / [253|02-253|03] te khalu yayā striyā sārdhaṃ rantukāmā bhavanti tāṃ bāhau gṛhītvā vṛkṣamūlamupasarpanti / [253|03-253|04] gamyā cet vṛkṣaśchādayati tāṃ te gacchanti / [253|04] agamyā cenna chādayati tāṃ te na gacchanti / [253|05] kāme 'nyatra daśāśubhāḥ / [253|06] svayamapīti vartate / [253|06-253|07] narakottarakurubhyāmanyatra kāmadhātau daśākuśalāḥ karmapathāḥ saṃmukhībhāvato 'pi vidyante / [253|07] tiryakpretadeveṣvasaṃvaranirmuktāḥ / [253|07-253|08] manuṣyeṣvasaṃvarasaṃgṛhītā api / [253|08] yadyapi devo devaṃ na mārayati anyagatisthaṃ tu mārayati / [253|08-253|09] devā api śiromadhyacchedāt bhriyanta ityapare / [253|09] uktā aśubhāḥ / [253|10] śubhāstrayastu sarvatra saṃmukhībhāva lābhataḥ // vakk_4.83 // [253|11-253|12] pañcasu gatiṣu traidhātuke sarvatrānabhidhyā 'vyāpādasamyagdṛṣṭyaḥ saṃmukhībhāvataḥ samanvāgamataśca vidyante / [253|13] ārupyāsaṃjñisattveṣu lābhataḥ sapta [253|14] kāyikavācikāḥ sapta kuśalā ārūpyeṣvasaṃjñisattveṣu samanvāgamata eva / [253|14-253|16] ārūpyoopapannānāmāryāṇāmatītānāgatānāsravasaṃvarasamanvāgamāt / [253|16] asaṃjñisattvānāṃ ca dhyānasaṃvarasamanvāgamāt / [253|16-253|17] yadbhūmyā śrayamāryeṇānāsravaṃ śīlamutpāditaṃ nirodhitaṃ bhavati tenārūpyeṣvatītena samanvāgato bhavati / [253|18] pañca bhūmyāśrayeṇa tvanāgatena / [253|19] śeṣite / [253|20] saṃmukhībhāvataścāpi hitvā sanarakān kurun // vakk_4.84 // [253|21] śesaḥ kṛtaḥ śeṣitaḥ / yo 'nyo dhātuḥ śeṣito gatirvā / [253|21-253|22] tatraite sapta kuśalāḥ karmapathāḥ saṃmukhībhāvato 'pi saṃvidyante 'nyatra narakottarakurubhyaḥ / [253|22-253|23] te punastiryakpreteṣu saṃvaranirmuktā rūpadhātau tu saṃvarasaṃgṛhītā anyatrobhayathā / [253|23-253|24] ta ete daśākuśalāḥ karmapathāḥ kuśalāśca [253|25] sarve 'dhipatiniṣyandavipākaphaladā matāḥ / [253|26] akuśalaistāvatsarvairevāsevitabhāvitabahulīkṛtaiḥ narakeṣrapapadyate / tadeṣāṃ vipākaphalam / [254|01-254|05] sa ceditthaṃ tvamāgacchati manuṣyāṇāṃ sabhāgatāṃ praṇātipātenālpāyurbhavati adattādānena bhogavyasanī bhavatikāmamithyācārena sa saṃpannadāraḥ mṛṣāvādenābhyākhyānabahulaḥ paiśunyena mitrabhedo 'sya bhavati pāruṣyeṇāmanojñaśabdaśravaṇaṃ saṃbhinnapralāpenānādeyavākyaḥ abhidhyayā tīvrarāgaḥ vyāpādena tīvradveṣaḥ mithyādṛṣṭyā tīvramohaḥ / [254|05] tasyā mohabhūyastvāt / idameṣāṃ niḥṣyandaphalam / [254|05-254|06] alpamapyāyurmanuṣyeṣu kuśalaphalam / [254|06] tat kathaṃ prāṇātipātasya niḥṣyandaphalaṃ bhavati / [254|06-254|07] nocyate tadevāyustasya phalam [254|07] kiṃ tarhi / tenālpāyurbhavatīti / [254|07-254|08] ato 'ntarāyahetuḥ prāṇāti pātastasyāyuṣo bhavatīti veditavyam / [254|08-254|09] prāṇātīpātenātyāsevitena bāhyā bhāvā alpaujaso bhavantīti / [254|09-254|12] adattādānenāśanirajobahulāḥ kāmamithyācāreṇa rajo 'vakīrṇāḥ mṛṣāvādena durgandhāḥ paiśunyenotkūlanikūlāḥ pāruṣyeṇoparajāṅgalā pratikuṣṭāḥ pāpabhūmayaḥ saṃbhinnapralāpena viṣamartupariṇāmāḥ abhidhyayā śuṣkaphalāḥ vyāpādena kaṭukaphalā mithyādṛṣṭyā 'lpaphalā aphalā vā / [254|12] idameṣāmadhipatiphalam / [254|13] kiṃ tenaiva karmaṇā 'yamihālpāyurbhavatyathānyena / tenevetyeke / [254|13-254|14] tadvipākaphalamidaṃ niṣyandaphalamiti / [254|14] tatra prayogeṇeha maulelnetyeke / [254|14-254|15] pare saparivāragrahaṇāttu prāṇātipātenetyuktamiti / [254|15] yadapyetanniḥṣyandaphalamuktaṃ naitaddvayamativartate vipākaphalamadhipatiphalaṃ ca / [254|16] sādṛśyaviśeṣāttu tathoktam / [254|16-254|17] kiṃ punaḥ kāraṇameṣāṃ karmapathānāmetattrividhaphalamabhinivartate / [254|17-254|18] prāṇātipātaṃ hi tāvatkurvatā māryamāṇasya duḥkhamutpāditaṃ māritamojo nāśimato 'sya [254|19] duḥkhanānmāraṇādojonāśanāttrividhaṃ phalam // vakk_4.85 // [254|20] parasya duḥkhanādvipākaphalena narake duḥkhito bhavati / [254|20-254|21] māraṇanniḥṣyandaphalenālpāyurbhavati / [254|21] ojonāśanādadhipati phalenālpaujaso bāhyā auṣadhayo bhavanti / [254|23] evamanyeṣvapi yojyam / [254|23-254|24] evaṃ kuśalānāmapi karmapathānāṃ phalatrayaṃ veditavyam prāṇātipātaviratyā āsevitayā bhāvitayā bahulīkṛtayā deveṣupapadyate / [254|24-254|25] sa ceditthantvamāgacchati manuṣyāṇāṃ sabhāgatāṃ dīrghāyurbhavatītyakuśalaviparyayeṇa sarvaṃ yojayitavyam / [254|25-254|26] yadbhagavatā "mithyāvāṃimathyākarmānto mithyājīva" ityuktaṃ ko 'yamanyastābhyāṃ mithyājīvaḥ / [254|26] nāyamanyo 'sti / tadeva tu [255|01] lobhajaṃ kāyavākkarma mithyājīvaḥ [255|02] dveṣamohajau tu kāyavākkarmāntau / sa caiṣa tābhyāṃ [255|03] pṛthak kṛtaḥ / [255|04] duḥśodhatvāt [255|05] hārī hi lobhadharmaḥ / tatsamutthāt karmaṇaścittaṃ na surakṣyam / [255|05-255|06] ata ājīvo duḥkhaśodha ityādarotpādanārthaṃ tatrāsau pṛthagnirdiṣṭaḥ / [255|06] āha cātra [255|07-255|08] "duḥśodhā gṛhiṇāṃ dṛṣṭirnityaṃ vividhadṛṣṭinā / ājīvo bhikṣuṇā caiva pareṣvāyattadṛṣṭine"ti // [255|09] pariṣkāralobhotthaṃ cet [255|10] yo manyate jīvitpariṣkāralobhotthameva kāyavākkarma mithyājīvonānyat / [255|10-255|11] nahyātmaratinimittaṃ nṛttagītādi ājīvayoga iti tat [255|12] na sūtrataḥ // vakk_4.86 // [255|13] śīlaskandhikāyāṃ hi bhagavatā hastiyuddha darśanādīnyapi mithyājīve nyastāni / [255|14] kiṃ kāraṇam / mithyaviṣayaparibhogāt / gatametat / [254|15] yāni pūrvaṃ pañca phalānyuktāni teṣāṃ katamat karma katibhiḥ phalaiḥ prahāṇam / [255|16] prahāṇamārge samale saphalaṃ karma pañcabhiḥ / [255|17] prahāṇārthaṃ mārgaḥ prahīyante vā 'nena kleśā iti prahāṇamārgaḥ ānantaryamārgaḥ / [255|18] tasminsāsrave yat karma tat pañcabhiḥ phalaiḥ saphalam / [255|18-255|19] tasya hi vipākaphalaṃ svabhūmāviṣṭo vipākaḥ / [255|19] niḥṣyandaphalaṃ samādhijā uttare sadṛśā dharmāḥ / [255|19-255|20] visaṃyogaphalaṃ visaṃyoga eva / [255|20] yattat prahāṇam / [255|20-255|21] puruṣakāraphalaṃ tadākṛṣṭā dharmastadyathā 'dhimuktimārgastatsahabhuvaśca / [255|21] yaccānāgataṃ bhāvyate tacca prahāṇam / [255|21-255|22] adhipatiphalaṃ svabhāvādanye sarvasaṃskārāḥ pūrvotpannavarjyāḥ / [255|23] caturbhiramale [255|24] anāsrave prahāṇamārge yatkarma taccaturbhiḥ phalaiḥ saphalaṃ vipākaphalaṃ hitvā / [255|25] anyacca sāsravaṃ yacchubhāśubham // vakk_4.87 // [256|01-256|02] yaccānyat prahāṇamārgātsāsravaṃ kuśalaṃ karmaṃ yaccākuśalaṃ tadapi caturbhirvisaṃyogaphalaṃ hitvā / [256|03] anāsravaṃ punaḥ śeṣāṃ tribhiravyākṛtaṃ ca yat / [256|04] prahāṇamārgādanyadanāsravaṃ karma avyākṛtaṃ ca karma tribhirvipākavisaṃyogaphale hitvā / [256|05] catvāri dve tathā trīṇi kuśalasya śubhādayaḥ // vakk_4.88 // [256|06] anukramamiti paścādvakṣyati / [256|06-256|07] kuśalsya karmaṇaḥ kuśalā dharmāścatvāri phalāni vipākaphalaṃ hitvā / [256|07] akuśalā dve puruṣakārādhipatiphale / [256|07-256|08] avyākṛtā strīṇi niḥṣyandavisaṃyogaphale hitvā / [256|08] aśubhasya śubhādyā dve trīṇi catvāryanukramam / [256|10] yathākramamityarthaḥ / akuśalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale / [256|11] akuśalāstrīṇi vipākavisaṃyogaphale hitvā / [256|11-256|12] avyākṛtāścatvāri visaṃyogaphalaṃ hitvā / [256|12-256|13] avyākṛte hi satkāyāntagrāhadṛṣṭī akuśalānāṃ sarvatragāṇāṃ duḥkhadarśana heyānāṃ ca niḥṣyandaphalam / [256|14] avyākṛtasya dve trīṇi trīṇi caite śubhādayaḥ // vakk_4.89 // [256|15] avyākṛtasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphalel / [256|15-256|16] akuśalāḥ trīṇi vipākavisaṃyogaphale hitvā / [256|16-256|17] akuśalā hi duḥkhadarśanādiheyā avyākṛtayordṛṣṭyoniḥrṣyandaphalam / [256|17] avyākṛtā dharmā etānyeva trīṇi / [256|18] sarve 'tītasya catvāri [256|19] sarva iti traiyadhvikāḥ / [256|19-256|20] atītasya karmaṇastraiyadvikāḥ dharmāścatvāri phalāni / [256|20] visaṃyogaphalalṃ hitvā / [256|21] madhyamasyāpyanāgatāḥ / [256|22] pratyutpannasyāpi karmaṇo 'nāgatā dharmāścatvāti phalānyetānyeva / [256|23] madhyamā dve [256|24] pratyutpannā dharmāḥ pratyupannasya dve puruṣakārādhipatiphale / [256|25] ajātasya phalāni triṇyanāgatāḥ // vakk_4.90 // [257|01] anāgatasyānāgatāni trīṇi phalāni / niḥṣyandavisaṃyogaphale hitvā / [257|02] svabhūmidharmāścatvāri [257|03] svabhūmikasya karmaṇaḥ svabhūmikā dharmāścatvāri phalāni visaṃyogaphalaṃ hitvā / [257|04] trīṇi dve vā 'nyabhūmikāḥ / [257|05] anyabhūmikā dharmā anāsravāścet trīṇi phalāni / vipākavisaṃyogaphale hitvā / [257|06] dhātvapatitatvāt / sāsravāścet dve puruṣakārādhipatiphale / [257|07] śaikṣasya trīṇi śaikṣādyāḥ [257|08] śaikṣasya karmaṇaḥ śaikṣā dharmāstrīṇi phalāni vipākavisaṃyogaphale hitvā / [257|08-257|09] aśaikṣā apyevam / [257|09] naivaśaikṣānāśaikṣā api vipākaniḥṣyandaphale hitvā / [257|10] aśaikṣasya tu karmaṇaḥ // vakk_4.91 // [257|11] dharmāḥ śaikṣādikā ekaṃ phalaṃ trīṇyapi ca dvayam / [257|12] aśaikṣasya karmaṇaḥ śaikṣā dharmāḥ ekamadhipatiphalam / [257|12-257|13] aśaikṣāstrīṇi vipākavisaṃyogaphale hitvā / [257|13] naivaśaikṣānāśaikṣā dve puruṣakārādhipatiphale / [257|14] tābhyāmanyasya śaikṣādyā dve dve pañca phalāni ca // vakk_4.92 // [257|15-257|16] śaikṣāśaikṣābhyāmanyasya karmaṇo naivaśaikṣānāśaikṣasya śaikṣā dharmā dve puruṣakārādhipatiphale / [257|16] aśaikṣā apyevam / naivaśaikṣānāśaikṣāḥ pañca phalāni / [257|17] trīṇi catvāri caikaṃ ca dṛgdheyasya tadādayaḥ / [257|18] darśanaheyasya karmaṇodarśanaheyā dharmāstrīṇi phalāni vipākavisaṃyogaphalehitvā / [257|19] bhāvanāheyāścatvāri visaṃyogaphalaṃ hitvā / apraheyā ekamadhipatiphalam / [257|20] te dve catvāryatha trīṇi bhāvanāheyakarmaṇaḥ // vakk_4.93 // [257|21] bhāvanāheyasya karmaṇo darśanaheyā dharmā dve puruṣakārādhipatiphale / [257|21-257|22] bhāvanāheyāścatvāri visaṃyogaphalaṃ muktvā / [257|22] apraheyāstrīṇi vipākaniḥṣyandaphale muktvā / [257|23] apraheyasya te tvekaṃ dve catvāri yathākramam / [257|24] apraheyasya karmaṇo darśanaheyā dharmā ekamadhipatiphalam / [257|24-258|01] bhāvanāheyā dve puruṣakārādhipatiphale / [258|01] apraheyāścatvāri vipākaphalaṃ muktvā / [258|01-258|02] punaryathākramagrahaṇamādyantavanmadhye 'pi jñāpanārtham / [258|02] eṣa hi peyāladharmaḥ / [258|03] karmanirdeśaprasaṅgenedamapi paripraśnyate / [258|03-258|04] śāstreṣu ayogavihitaṃ yogavihitam, naivayogavihitaṃ nāyogavihitaṃ ca karmoktam / [258|04] tasya kiṃ lakṣaṇam / [258|05] ayogavihitaṃ kliṣṭaṃ vidhibhraṣṭaṃ ca kecana // vakk_4.94 // [258|06] kliṣṭaṃ karmāyogavihitamayoniśomanaskārasaṃbhūtatvādityeke / [258|07] vidhibhraṣṭamapītyapare / [258|07-258|08] yena yathā gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavyamityevamādi / [258|08] taccānyathā vidadhāti / tadayuktavidhānādayogavihitamiti / [258|08-258|09] kuśalaṃ karmaṃ yogavihitamavidhibhraṣṭaṃ cetyapare / [258|09] ubhābhyāmanyannobhayathā / [258|09-258|10] naivayogavihitaṃ nāyogavihitam / [258|11] kimekaṃ karma ekameva janmākṣipati atha naikamapi / [258|11-258|12] tathā kimekamapi karmaikaṃ janmākṣipatyathānekam / [258|12] eṣa hi siddhāntaḥ / [258|13] ekaṃ janmākṣīpatyekam [258|14] ekameva janmākṣipatyekameva ca karma nānekaṃ janmeti nikāyasabhāgasyākhyā / [258|14-258|15] tatra hi labdhe jāta ityucyate / [258|15-258|16] yattarhi sthavirāniruddhenoktaṃ "so 'haṃ tasyaikapiṇḍapātasya vipākena saptakṛtvastrayastriṃśeṣu deveṣūpapanno yāvadetahyrādye śākyakule jāta" iti / [258|17] tena hyasau samṛdviṃ labdvā jātismaraḥ punaranyat puṇyaṃ kṛtavān / [258|17-258|18] tata utthānaṃ darśayati sma / [258|18-258|19] yathā manuṣyo dīnārottho 'nena sahasraṃ nirviśyāha ekena dīnāreṇāhamaita dīśvaryaṃ prāpta iti / [258|19] apare tvāhuḥ / [258|19-258|20] tasya taṃ piṇḍapātamadhiṣṭhānaṃ kṛtvā dānacetanānāṃ pravāho mahānutpannaḥ kayācit kiñcitphalaṃ parigṛhītamiti / [258|20-258|21] anekenāpyekamākṣipyate mā bhūt khaṇḍaśo nikāyasabhāgasyākṣepa iti / [258|22] ekena tu karmaṇā kliṣṭasya nikāyasabhāgasyeṣyate karma / [258|23] anekaṃ paripūrakam / [258|24] yathā citrakara ekayā vartyā rūpamālikhya vahvībhiḥ paripūrayati / [258|24-258|26] tathā hi tulye mānuṣye kaścit sakalendriyāṅgapratyaṅgo bhavativarṇakṛtipramāṇabalasaṃpadā vibhrājamānaḥ kaścideṣāṃ kenacidvikalaḥ / [258|26] na ca kevalaṃ karmaivākṣepakaṃ janmanaḥ / kiṃ tarhi / [258|27] anyadapi savipākam / sarvathā tu [259|01] nākṣepike samāpattī acitte prāptayo na ca // vakk_4.95 // [259|02] avipākābhyāmapyacittasamāpattibhyāṃ nikāyasabhāgo nākṣipyate / [259|02-259|03] karmāsahabhūtatvāt / [259|03] prāptibhiśca karmaṇo 'nekaphalatvāt / [259|04] triṇyāvaraṇānyuktāni bhagavatā / karmāvaraṇaṃ kleśāvaraṇaṃ vipākāvaraṇaṃ ca / [259|04-259|05] teṣāṃ kaḥ svabhāvaḥ / [259|06-259|07] ānantaryāṇi karmāṇi tīvrakleśo 'tha durgatiḥ / kauravāsaṃjñisattvāśca matamāvaraṇatrayam // vakk_4.96 // [259|08] pañcānantaryāṇi karmāvaraṇam / [259|08-259|09] tadyathā mātṛvadhaḥ pitṛvadho 'rhadvadhaḥ saṃghabhedaḥ tathāgataśrīre duṣṭacittarudhirotpādanam / [259|09] tīvrakleśatā kleśāvaraṇam / dvividho hi kleśaḥ / [259|10] tivraśca ya abhikṣṇikaḥ tīkṣṇaśca yo 'dhimātraḥ / tatra yastīvraḥ sa āvaraṇam / [259|11] yathā śaṇṭhādīnām / [259|11-259|12] śakto hyadhimatravego 'pi kleśaḥ kādācitko nihantuṃ natu samūho 'pyājasrikaḥ / [259|12-259|13] ājasrike he kleśe tannirghātāya parākramakālaṃ na labhate / [259|13] tasya mṛduṃ pratītya madhya upajāyate / madhyaṃ pratītyādhimātraḥ / [259|14-259|15] tasmāt evāvaraṇaṃ trividhā durgatiḥ vipākāvaraṇaṃ sugateśca pradeśaḥ auttarakauravā asaṃjñisattvāśca / [259|15] kasyaitānyāvaraṇāni / [259|15-259|17] āryamārgasyāryamārgaprāyogikāṇāṃ ca kuśalamūlānām anyānyapi hyapāyādiniyatāni aṇḍajasaṃsvedajastrītvāṣṭamabhavayatāni karmāṇi vaktavyāni syuḥ / [259|17-259|19] yānyeva tu pañcabhiḥkāraṇaiḥ sudarśakāni pajñakāni adhiṣṭhānataḥ phalato gatitaḥ upapattitaḥ pudgalataśca tānyevoktāni nānyāni / [259|19] kleśāvaraṇaṃ caiṣāṃ sarvajaghanyam / tataḥ karmāvaraṇam / [259|19-259|20] tāmyāṃ hi dvitīye 'pi janmanyacikitso bhavatyuttarottarāvāhanāditi vaibhāṣikāḥ / [259|21] ānantaryāṇīti ko 'rthaḥ / [259|21-259|22] nāntarāyituṃ śakyāni vipākaṃ prati janmāntaraphalena karmāntareṇetyānantaryāṇi / [259|22] na tiraskartumityarthaḥ / [259|22-259|23] na vā tatkāriṇaḥ pudgalasyetaścyutasyāntaramasti narakopapattigamanaṃ pratītyanantaraḥ / [259|23] tadbhāva ānantaryam / [259|24] yasya dharmasya yogātso 'nantaro bhavati / śrāmaṇyavat / [259|25] athaiṣāmāvaraṇānāṃ katamat kasyāṃ gatau veditavyam / ekāntena tāvat [260|01] triṣu dvīpeṣvānantarya [260|02] nottarakurau nānyāsu gatiṣu / kuta evānyatra dhātau / tetṣvapi stripuruṣāṇāmeva / [260|03] śaṇḍā dīnāṃ tu neṣyate / [260|04] kiṃ kāraṇaṃ / tadevāsaṃvarābhāve kāraṇamuddiṣṭam / api ca [260|05] alpopakārālajjitvāt [260|06] yathākramaṃ mātāpitrosteṣāṃ ca / alpopakārau kilaiṣāṃ mātāpitarau / [260|06-260|07] vikalātmabhāvādhipatitvādalpasnehatvācca / [260|07-260|08] teṣāmapi na tīvraṃ hyapatrāpyaṃ mātāpitrorantike pratyupasthitaṃ yadvipādanādānantaryeṇa spṛśyeran / [260|08] ata eva tiryavapretānāmapi neṣyate / [260|09] paṭubuddhīnāṃ syādaśvājāneyavaditi bhadantaḥ / [260|09-260|10] manuṣyasyāpyamānuṣau mātāpitarau mārayato na syādānantaryam // [260|10] uktaṃ karmāvaraṇam // [260|11] śeṣe gatiṣu pañcasu // vakk_4.97 // [260|12] ke punaḥ śeṣe / kleśavipākāvaraṇe / manuṣyeṣu vipākāvaraṇam / [260|12-260|13] kauravā deveṣvasaṃjñisattvāḥ / [260|13] kiṃsvabhāvānyānantaryāṇi / [260|13-260|14] catvāri kāyakarma ekaṃ vākkarma trīṇi prāṇātipāta ekaṃ mṛṣāvādaḥ ekaṃ prāṇātipātaprayogaḥ / [260|14-260|15] anupakramadharmāṇo hi tathāgatāḥ / [260|15] hetau phalopacārātsaṃghabheda ānantaryamuktam / [260|15-260|16] bhidyate vā 'neneti kṛtvā / [260|17] saṃghabhedastvasāmagrīsvabhāvo viprayuktakaḥ / [260|18] akliṣṭāvyākṛto dharmaḥ [260|19] asāmagrī nāna cittaviprayuktaḥ saṃskāro 'nivṛtāvyākṛtaḥ saṃghabhedaḥ / [260|19-260|20] sa kimānantaryaṃ bhaviṣyati naiva ca tena bhettā samanvāgataḥ / [260|20] kiṃ tarhi / [260|21] saṃghastena samanvitaḥ // vakk_4.98 // [260|22] yo hi bhinnastasya bhedo na bhettuḥ / atha bhettā kena samanvāgataḥ / [260|23] sadavadyamṛṣāvādastena bhettā samanvitaḥ / [260|24] saṃghabhedāvadyena bhettā samanvāgataḥ / tat punarmṛṣāvādaḥ / [260|24-260|25] sa punaḥ saṃghabhedasahaje vāgvijñaptyavijñaptī / [260|25] sa ca tenāvadyena samanvāgato bhettā / [261|01] avīcau pacyate kalpan [261|02] antarakalpamavīcau mahānarake vipacyate / anyaistu nāvaśyamavīcau / [261|02-261|03] atha yena bahunyānantaryāṇi kṛtāni bhavanti anantarameva tāni vipacyante / [261|03-261|04] kiṃ tu taistasya bhavati / [261|05] adhhikairadhikā rujaḥ // vakk_4.99 // [261|06-261|07] sahi bhūyobhirānantaryaistasminnavīcau ghanataraṃ sukumārataraṃ cāśrayaṃ labhate kāraṇāśca bahutarāstīvratarāśca yena dvitricatuṣpañcaguṇāṃ vedanāṃ vedayate / [261|07-261|08] kaḥ punareṣa saṃghaṃ bhanatti / [261|09] bhikṣurdu kvacarito vṛttī bhinatti / [261|10] bhikṣurbhinatti na gṛhī na bhikṣuṇyādayaḥ / sa ca dṛṣṭicarita eva na tṛṣṇācaritaḥ / [261|11] ṛtastho na bhinnavṛttastasyānādeyavākyatvāt / kva bhinatti / [261|12] atra bhagavān saṃnihitastataḥ / [261|13] anyatra [261|14] nahi śāstureva saṃnidhau śakyo bhettum / tathāgatānāṃ duṣprasahatvādādeyavākyatvācca / [261|15] kān bhinatti / [261|16] bāliśān / [261|17] pṛthagjanāneva nāryān pratyakṣadharmatvāt / tānapi na kṣāntilābhina ityapare / [261|17-261|18] kiyatā bhinnaḥ saṃgho bhavati / [261|19] śāstṛmārgāntarakṣāntau bhinnaḥ [261|20-261|21] yadā tebhyastathāgatādanyaḥ śāstā kṣamate tadupadiṣṭācca mārgādanyo mārga iyatā bhinnaḥ saṃgho vaktavyaḥ / [261|21] kiyantaṃ kālaṃ bhinna āste / tāmeva rātriṃ [261|22] na vivasatyasau // vakk_4.100 // [261|23] aparyuṣita eva hi saṃghabhede saṃgho 'vaśyaṃ pratisaṃdhīyate / yo 'yaṃ saṃghabheda uktaḥ [261|24] cakrabhedaḥ sa ca mataḥ [261|25] dharmacakraṃ hi tadā bhagavato bhinnaṃ bhavati / mārgapravṛttiviṣṭhāpanāt / [261|25-261|26] ata eva cakrādaścocyate saṃghabhedaśca / [261|26] kva punaścakrabhedo bhavati / [262|01] jambūdvīpe [262|02] nānyeṣu dvīpeṣu / katibhirbhikṣubhiḥ / [262|03] navādibhiḥ / [262|04] navādiṃ kṛtvā / pareṇāniyamaḥ / aṣṭau bhikṣayaḥ saṃgho bhavati / navamo bhettā / [262|04-262|05] avaśyaṃ hi saṃghena dvayoḥpakṣayoḥ sthātavyam / [262|05] evaṃ bhinno bhavati / [262|05-262|06] anyastu saṃghabhedaḥ karmabhedād bhavati / [262|06] yadyekasīmāyāṃ vyagrāḥ karma kurvanti / sa caiṣa [262|07] karmabhedastriṣu dvīpeṣu [262|08] yeṣveva śāsanam / katibhirbhikṣubhiḥ [262|09] aṣṭābhiradhikaiśca saḥ // vakk_4.101 // [262|10] cakrabhedastu ṣaṭsu kāleṣu na bhavati / katameṣu / [262|11-262|12] ādāvante 'rbudāt pūrvaṃ yugāccoparate munau / sīmāyāṃ cāpyabaddhāyāṃ cakrabhedo na jāyate // vakk_4.102 // [262|13] ādāvacirapravartite dharmacakre / ante parinirvāṇakāle bhagavataḥ / [262|13-262|14] etayorhi dvayoravasthayoḥ saṃgha ekaraso bhavati / [262|14-262|15] madhye 'pyarbudāt pūrvaṃ na bhidyate yāvacchāsane śīlārbudaṃ dṛṣṭyarbudaṃ ca notpannaṃ bhavati / [262|15-262|16] yugācca pūrvaṃ na bhidyate yāvacchrāvakāgrayugaṃ notpannaṃ bhavati / [262|16] bhinnanyāyaparivāsāttena ca pratisaṃdhānīyatvāt / [262|16-262|17] uparate munau śāstari parinirvṛte pratidvandvābhāvāt / [262|17-262|18] sīmāyāmabaddhāyāṃ yāvat sīmā na baddhā bhavati / [262|18-262|19] ekasīmāyāṃ hi pakṣadvayāvasthānātsaṃghabheda ityeṣu kālesu cakrabhedona bhavati / [262|19] na ca punaḥ sarveṣāṃ baddhānāṃ cakrabhedaḥ / karmādhīnatvāt / [262|20] kasmāt mātṛvadhādiṣvānantaryaṃ nānyatra / [262|21] upakāriyuṇakṣetranirākṛtivipādanāt / [262|22] mātāpitṛvadhe tāvadupakāriṇo nirākaraṇāt / kathaṃ tāvupakāriṇau / [262|22-262|23] ātmabhāvasya tatprabhavatvāt / [262|23] kiṃ tayornirākaraṇam / parityāgaḥ / guṇakṣetratvādarhadvadhād ānantaryam / [262|24-262|25] yadi punarmāturvyañjanaṃ parivṛttaṃ syāt piturvā tatraikasminnāmnāyo [263|01] vyañjanāntarito 'pi syāt [263|02] ata evocyate "syāt puruṣaṃ jīvitādvacyaparopayenna pitaraṃ nārhantam / [263|02-263|03] ānantaryāvadyena ca spṛśyeta / [263|03] syānmāturvyañjanaṃ parivṛttaṃ syāditi / [263|03-263|04] syāt strīṃ jīvitādvyaparopayenna mātaraṃ nārhantīm ānantaryāvadyena ca spṛśyeta / [263|04-263|05] syāt piturvyañjanaṃ parivṛttaṃ syādi"ti / [263|05] anyasyāḥ striyāḥ kalalaṃ prasrutamanyayā yonyā pītam / [263|05-263|06] katarā tasya mātā yāṃ ghnataḥ syādānantaryam / [263|07] mātā yacchoṇitodbhavaḥ // vakk_4.103 // [263|08] yasyāḥ śoṇitādasāvudbhūtaḥ sattvaḥ sā 'sya mātā dvitīyā tu sarvakṛtyeṣvavalokyā / [263|09] sā hyāpāyikā poṣikā saṃvardhikā ca / [263|09-263|10] yadi mātari prayogaṃ kṛtvā 'nyāṃ mārayenna syādānantaryam / [263|10] amātṛprayogeṇa mārayettathāpi na syāt / [263|10-263|11] mañcatalāvalīnamātṛmāraṇaṃ cātrodāhārya dhāvakasya ca putreṇa masaka prayogeṇa piturmāraṇaṃ ca / [263|11-263|12] ekena prahāreṇa mātaramanyāṃ ca mārayato dve avijñaptī bhavataḥ / [263|12] vijñaptistvānantaryameva / [263|13] tasya karmaṇo balīyastvāt / paramāṇusaṃcitatvādvijñaptirapi dvidheti bhadantaghoṣakaḥ / [263|14-263|15] anarhatsaṃjñayā 'pi arhadghāte bhavatyānantaryam aham hanmītyāśrayāvadhāraṇāt / [263|15] yaḥ pitaramarhantaṃ hiṃsyāttasyāpyekameva syādānantaryamāśrayaikatvāt / [263|16] idamavadānaṃ kathaṃ nīyate "gaccha śikhaṇḍinaṃ brūhi dve ānantarye bhavatā kṛte / [263|16-263|17] yacca pitā jīvitādvyaparopito yaccārhanni"ti / [263|17] dvābhyāṃ kāraṇābhyāmiti vaktavyam / [263|18] dvābhyāṃ vā mukhābhyāṃ paribhāṣitaḥ / [263|18-263|19] kimavaśyaṃ tathāgatasyāsti kuṭuṣṭacittarudhirotpādanādānantaryam / [263|19] vadhābhiprāyasya syāt / [263|20] buddhe na tāḍanecchasya [263|21] yadi tāḍanābhitrāya utpādayenna syāt / yadyanarhati praharetsa ca prahārādūrdhvamarhan syāt [263|22] prahārānnordhvamarhati / [263|23] syādānantaryamiti vartate / nahi tena tatra prayogaḥ kṛtaḥ / [263|23-263|24] kimānantarye prayogaṃ kṛtvā tasminnavyāvartite vairāgyaṃ phalaṃ vā na prāpnuyāt / [263|25] nānantaryaprayuktasya vairāgyaphalasaṃbhavaḥ // vakk_4.104 // [264|01-264|02] anyakarmaphalapathaprayogaṃ tu kṛtvāryamārgotpattau na punaḥ karmapathotpattirāśrayasyātyantaṃ tadviruddhatvāt / [264|03] eṣāmānantaryāṇāṃ katamat mahāsāvadyam / [264|04] saṃghamede mṛṣāvādo mahāvadyatamo mataḥ / [264|05-264|06] yaḥ saṃghabhedanimittaṃ mṛṣāvādo dharmādharmajñasya viparyayadyotanāt sa sarveṣāṃ duścaritānāṃ mahāvadyatamaḥ / [264|06] kiṃ kāraṇam / [264|06-264|07] tathāgatadharmaśarīraprahāritatvāt lokānāṃ ca svargāpavargamārgāntarāyakatvāt / [264|07-264|10] saṃghe hi bhinne lokasya niyāmāvakrantiphalaprāptivairāgyāsravakṣayāḥ pratibadhyante dhyānādhyayanasvādhyāyacintākarmāṇyapi na pravartante sadevanāgamanuṣyaṃ jagaccākulaṃ vimanaskaṃ vartate yāvat punarna pratisaṃdhito bhavatiyasmāccāvicau kalpaṃ vipākaḥ / [264|10-264|11] śeṣāṇāmānantaryāṇāṃ yathākramaṃ pañcamatṛtīyaprathamāni gurutarāṇi sarvalaghuḥ pitṛvadhaḥ / [264|11-264|13] yattarhi bhagavatā trayāṇāṃ daṇḍānāṃ manodaṇḍo mahāsāvadya uktaḥ punarmithyādṛṣṭiḥ paramavadyānāmityuktam ānantaryāṇi niyamasya saṃghabhedo mahāsāvadya uktaḥ / [264|13-264|14] trīṇi karmāṇi niyamayya manodaṇdaḥ dṛṣṭīrniyamayya mithyādṛṣṭiḥ / [264|14-264|15] athavā vipākavistaraṃ mahājanavyāpādanaṃ kuśalamūlasamucchedaṃ cādhikṛtya yathākramam / [264|16] sucaritānāṃ punaḥ katamat mahāphalatamam / [264|17] bhavāgracetanā loke mahāphalatamā śubhe // vakk_4.105 // [264|18] kuśale punaḥ karmaṇi bhavāgracetanā sarveṣāṃ mahāphalatamā / [264|18-264|19] tasyā aśītikalpasahasrāṇyatipraśānto vipākaḥ / [264|19] vipākaphalaṃ cādhikṛtyaitaduktam / [264|19-264|21] visaṃyogaphalaṃ tvadhikṛtya vajropamasamādhicetanā sarveṣāṃ mahāphalā sarvasamyojanaparyādānaphalatvāt / [264|21] ata eva loka ityuktam / [264|22] kimānantaryairevāvaśyaṃ narakeṣūpapadyate / ānantaryasabhāgairapyavaśyamupapadyate / [264|23] natvanantaramevetyapare / katamāni tānītyāha [264|24-264|25] dūṣaṇaṃ māturarhantyā niyatisthasya māraṇam / bodhisattvasya śaikṣasya saṃghāyadvārahārikā // vakk_4.106 // [265|01] ānantaryasabhāgāni pañcamaṃ stūpabhedanam / [265|02] etāni pañca pañcānāmānatnaryāṇāṃ yathākramam sabhāgāni / [265|02-265|04] yadi mātaramarhantīṃ dūṣayatyabrahmacaryakaraṇāt niyatipatītaṃ bodhisattvaṃ mārayati śaikṣaṃ mārayati saṃghasya sukhāyadvārikaṃ harati stūpabhedaṃ karoti / [265|04-265|05] anyadapi tu karma savipākaṃ triṣu kāleṣvatyarthaṃ vighnayati / [265|05] katameṣu trisu / [265|06] kṣāntyanāgāmitārhattvaprāptau karmātivighnakṛt // vakk_4.107 // [265|07] mūrdhabhyaḥ kṣāntimākirata āpāyikāni karmāṇi vighnāyopatiṣṭhante / [265|07-265|08] tadvipākabhūmyatikramāt / [265|08] yathā puruṣasya deśatyāgaṃ kurvato dhanikā upatiṣṭhante / [265|08-265|10] anāgāmiphalaṃ prāpnuvataḥ kāmāvacarāṇi vighnāyopatiṣṭhante tathaiva sthāpayitvā dṛṣṭadharmavedanīyaṃ karma / [265|10] arhattvaṃ prāpnuvato rūpārūpyāvacarāṇi tathaiva / [265|10-265|11] yaduktaṃ "bodhisattvasya māraṇa"miti [265|12] bodhisattvaḥ kuto yāvat [265|13] kuta upādāya bodhisattvovaktavyaḥ / [265|14] yato lakṣaṇa karmakṛt / [265|15-265|16] yataḥ prabhṛti lakṣaṇavipākāni karmāṇyārabhate kartuṃ sa hi tadānīṃ niyatipatito bhavati / [265|16] kathaṃ kṛtvā / sa hi tasmāt kālāt prabhṛti nityaṃ bhavati / [265|17] sugatiḥ kulajo 'vyakṣaḥ pumān jātismaro 'nivṛt // vakk_4.108 // [265|18] praśastā gatirasyeti sugatirdevamanuṣyopapatteḥ / [265|18-265|19] tasyāṃ ca sugatau kṣatriyabrāhmaṇagṛhapatimahāśālakulajo bhavati nānyaḥ kulīnaḥ / [265|19] vikalānyakṣāṇyasyeti vyakṣaḥ / [265|20] na vyakṣo 'vyakṣaḥ avikalendriyaḥ ityarthaḥ / puruṣa eva na strī kuta eva śaṇḍhādiḥ / [265|21] jātismaraśca bhavati / sarvasyāṃ jātau nivartata iti nivṛt / na nivṛdanivṛt / [265|22] anivartaka ityarthaḥ / [265|22-265|23] sattvahitārthaṃ sarvaduḥkhaprakāraiḥ sarvasattvavipratipattibhiścākheditatvāt / [265|23] yattalloka ucyate "apaṇakrīto dāsa" iti / [265|23-265|26] bodhisattvāste te hi mahātmānaḥ sarvasaṃpatprakarṣaviśeṣaprāptā api santo niṣkāraṇakaruṇāpāratantryātsarvasattveṣu caṇḍālakumārakasadṛśamātmānaṃ nirmānatayā vyavasthāpya sattvebhyaḥ sarvakadarthānāṃ soḍhāro bhavanti sarvaśramayantraṇānāṃ codvoḍhāraḥ / [265|26-265|27] yaccaitallakṣaṇavipākaṃ karmetyuktam / [266|01-266|02] jambūdvīpe pumāneva saṃmukhaṃ buddhacetanaḥ / cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat // vakk_4.109 // [266|03] jambūdvīpa eva bodhisattvo lakṣaṇavipākaṃ karmākṣipati / nānyatra / [266|03-266|04] jāmbūdvīpakānāṃ tīkṣṇabuddhitvāt / [266|04] puruṣa eva na strī / [266|04-266|05] saṃmukhībhūta eva śāstari buddhālambanayaiva cetanayā cintāmayaṃ tatkarma na śrutamayaṃ na bhāvanāmayam / [266|05-266|06] kalpaśate ca śeṣa ākṣipati na bahubhavesu / [266|06-266|07] bhagavatā tu śākyamuninottaptavīryatayā nava kalpā apāvartitā ekanavatyā kalpairākṣiptam / [266|07-266|09] ata eva cokta "mito 'haṃ grāmaṇīrekanavataṃ kalpamupādāya na samanusmarāmi nābhijānāmi yadekakulamapi pakṣabhikṣāpradānahetoḥ kṣataṃ vā syādupahataṃ ve"ti / [266|09-266|11] tataḥ prabhṛti prakṛtijātismaratvāt prathamakalpāsaṃkhyeyaniryāta eva bodhisattva etāṃścaturo doṣān vyāvartayati dvau ca guṇo pratilabhata iti pūrvācāryāḥ / [266|11] teṣāṃ ca lakṣaṇānām [266|12] ekaikaṃ puṇyaśatajam [266|13] kiṃ puṇyasya parimāṇam / [266|13-266|14] saṃnikṛṣṭabodhisattvaṃ sthāpayitvā yāvat sarvasattvānāṃ bhogaphalamityeke / [266|14-266|15] yāvat sarvasattvānāṃ karmādhipatyena trisāhasramahāsāhasrako loko 'bhinivartata ityapare / [266|15] buddhā eva ca tatparimāṇajñā ityapare / [266|15-266|16] atha bodhisattvabhūto bhagavān kiyato buddhān paryupāsayāmāsa / [266|16-266|17] pratheme kalpāsaṃkhyeye pañcasaptatisahasrāṇi dvitīye ṣaṭsaptatiṃ tṛtīye saptasaptatim / [266|18] atha kasya kalpāsaṃkhyeyasyānte katamo buddha āsīt / [266|18-266|19] pratilomānukrameṇa yathākramam / [266|20] asaṃkhyeyatrayāntyajāḥ / [266|21] vipaśyī dīpakṛdratnaśikhī [266|22] ratnaśikhini samyaksaṃbuddhe prathamo 'saṃkhyeyaḥ samāptaḥ / dīpaṅkare bhagavati dvitīyaḥ / [266|23] vipaśyini tathāgate tṛtīyaḥ / sarveṣāṃ tu teṣāṃ [266|24] śāsyamuniḥ purā // vakk_4.110 // [266|25] śākyamunirnāma samyaksaṃbuddhaḥ pūrvaṃ vabhūva / [266|25-267|02] yatra bhagavatā bodhisattvabhūtenādyaṃ praṇidhānaṃ kṛtam evaṃprakāra evāhaṃ buddho bhaveyamiti no 'pyevaṃ kaliyuga evotpannavānāryavattasyāpyevaṃ varṣa sahasrāntaṃ śāsanaṃ babhūva / [267|03] atha kasyāmavasthāvāṃ bodhisattvaḥ kāṃ pāramitāṃ paripūrayate / [267|04] sarvatra sarvaṃ dadataḥ kāruṇyāddānapūraṇam / [267|05-267|06] yadā sarvasmai sarvaṃ dadāti ā akṣṇaḥ ā majjāyāḥ kāruṇyānnābhyudayaviśeṣaṃ lipsamānaḥ iyatā dānapāramitā paripūrṇā bhavati / [267|07] aṅgacchede 'pyakopāttu rāgiṇaḥ kṣāntiśīlayoḥ // vakk_4.111 // [267|08-267|09] yadā 'yamavītarāgo 'pi cchidyamāneṣvaṅgeṣu nālpamapi kupyati tadā 'sya kṣāntiśīlapāramite paripūrṇe bhavataḥ / [267|10] tiṣyastotreṇa vīryasya [267|11-267|12] tiṣyaṃ tathāgataratnaguhāyāṃ tejodhātusamāpannadṛṣṭyā bhagavān bodhisattvabhūta ekena pādena sthitvā sapta divasān stutavānekagāthayā [267|13-267|16] "na divi bhuvi vā nāsmin loke na vaiśravaṇālaye / na marubhavane divye sthāne na dikṣu vidikṣu vā // caratu vasudhāṃ sphītāṃ kṛtsnāṃ saparvatakānanām / puruṣavṛṣabhastvattulyo 'nyo mahāśramaṇaḥ kuta" iti // [267|17] tadā kila vīryapāramitā paripūrṇā nava ca kalpāḥ pratyudāvartitāḥ / [267|18] dhīsamādhyoranantaram / [267|19-267|20] bodheḥ pūrvasamanantaraṃ dhyānaprajñāpāramitayoḥ paripūrirvajropamasamādhau svasyāḥ saṃpadaḥ pāragamanāt pāramitāḥ / [267|21] sūtra uktaṃ "trīṇi puṇyakriyāvastūni / [267|21-267|22] dānamayaṃ puṇyakriyāvastu śīlamayaṃ bhāvanāmayami"ti / [267|22] kathametattrayaṃ puṇyakriyāvastu / [267|23] puṇyaṃ kriyā 'tha tadvastu trayaṃ karmapathā yathā // vakk_4.112 // [267|24] puṇyamapyetattrayaṃ kriyā 'pi vastvapi yathāyogamiti puṇyakriyāvastu / [267|24-268|01] tadyathā karma ca te panthānaśca panthāna eva ca karmaṇa iti karmaṃpathā uktāḥ / [268|01-268|02] tatra dānamaye tāvat puṇyakriyāvastuni kāyavākkarma tridhā bhavati / [268|02-268|03] tatsamutthāpikā cetanā puṇyaṃ ca kriyā ca / [268|03] tatsahabhuvo dharmāḥ puṇyameva / śīlamayaṃ tu kāyavākkarmaiveti tridhā bhavati / [268|04] bhāvanāmayo maitrī puṇyaṃ ca puṇyakriyāyāśca vastu / [268|04-268|06] tatsaṃprayuktāyāścetanāyā maitrīmukhenābhisaṃskaraṇāt tatsahabhuvaścetanā śīlaṃ ca puṇyaṃ ca kriyā ca / [268|06-268|07] anye tatsahabhuvaḥ puṇyameva puṇyasya vā kāraṇaṃ puṇyakriyā puṇyaprayogastasyā etāni trīṇi vastūni / [268|07] eṣāṃ saṃpādanārthaṃ puṇyaprayogārambhāditi / [268|07-268|08] kuśalacetanāparamārthena puṇyakriyā / [268|08] tasyā etāni vastūnītyapare / [268|09] kimidaṃ dānaṃ nāma / yadapi dīyate daddānam / iha tu [268|10] dīyate yena daddānaṃ [268|11] bhavati sma / rāgādibhirapi dīyate / na cātra tadiṣṭam / ato viśeṣaṇārthamāha [268|12] pūjānugrahakāmyayā / [268|13] pareṣāṃ pūjānugrahakāmatābhyāṃ yena dīyate / kiṃ punastatsyādyena dīyate / [268|14] kāyavākkarma sotthānaṃ [268|15] kiṃ punastadutthānam / yena kalāpena tadutthāpyate / āha cātra [268|16-268|17] śubhena manasā dravyaṃ svaṃ dadāti yadā pumān / tat kṣaṇaṃ kuśalāḥ skandhāḥ dānamityabhidhīyate //" iti / [268|18] mahābhogyaphalaṃ ca tat // vakk_4.113 // [268|19] taccaitaddānamayaṃ puṇyakriyāvastu mahābhogyaphalam / svabhāve caiṣa mayaḍveditavyaḥ / [268|20] tadyathā tṛṇamayaṃ gṛhaṃ parṇamayaṃ bhājanamiti / tat khalvetaddānaṃ [268|21] svaparārthobhayārthāya nobhayārthāya dīyate / [268|22-268|23] tatra yadavītarāgaḥ āryaḥ pṛthagjano vā vītarāgaścaitye dānaṃ dadāti tadasyātmana evārthāya / [268|23] pareṣāṃ tenānugrahābhāvāt / [268|23-269|01] yadāryo vītarāgaḥ parasattvebhyo dānaṃ dadāti sthāpayitvā dṛṣṭadharmavedanīyaṃ tatra dānaṃ pareṣāmarthāya / [269|01-269|02] tena teṣāmanugrahāt / [269|02] nātmano 'rthāya / tadvipākabhūmeratyantasamatikrāntatvāt / [269|02-269|03] yadavītarāgaḥ pṛthagjano vā vītarāgaḥ parasattvebhyo dadāti taddānamubhayeṣāmarthāya / [269|03-269|04] yadāryo vītarāgaścaitye dadāti sthāpayitvā dṛṣṭadharmavedanīyaṃ taddānamubhayeṣāṃ nārthāya / [269|04-269|05] taddhi kevalaṃ gauravaṃ kṛtjñābhyāṃ dīyate / [269|05] sāmānyena dānaṃ mahābhogyaphalamuktam / [269|06] tadviśeṣaḥ punardātṛvastukṣetraviśeṣataḥ // vakk_4.114 // [269|07] tatra tāvat [269|08] dātā viśiṣṭaḥ śraddhādyaiḥ [269|09] śraddhāśīlaśrutādiguṇayukto dātā viśiṣṭo bhavati / [269|09-269|10] tasya taddānadātṛviśeṣeṇa phaladānaṃ prativiśiṣyate / [269|10] sa ca tādṛśo dātā [269|11] satkṛtyādi dadāti [269|12] satkṛtya svahastaṃ kāle parānupahatya dadāti / [269|13] ataḥ / [269|14] satkārodārarucitā kālānācchedyalābhitā // vakk_4.115 // [269|15] ato 'sya dātustattādṛśaṃ dānaṃ dattvā yathākramaṃ catvāro viśeṣā bhavanti / [269|15-269|16] satkāralābhī bhavati / [269|16] udāreṣu ca bhogeṣu ruciṃ labhate / [269|16-269|17] kālelna ca bhogān labhate nātikrāntikālena / [269|17] anācchedyāṃśca bhogān labhate / [269|17-269|18] nāsya bhogāḥ parairācchādyante nāpyagnyādibhirvināśyante / [269|18-269|19] uktaṃ yathā dātā viśiṣyate tadviśeṣācca dānaviśeṣaḥ / [269|20] atha vastu kathaṃ viśiṣyate / [269|21] varṇādisampadā vastu [269|22] viśiṣṭamiti vartate / [269|22-269|23] yadi yaddīyate dadvarṇagandharasasparśānāmanyatamenāpi saṃpannaṃ bhavati / [269|23] evaṃ vastu viśiṣyate / tādṛśaṃ vastu dattvā kiṃ bhavati / yathākramam [269|24-269|25] surūptvaṃ yaśasvi vā / priyatā sukumārartusukhasparśāṅtā tataḥ // vakk_4.116 // [269|26] varṇasampannaṃ dattvā surūpo bhavati / gandhasaṃpannaṃ dattvā yaśasvī bhavati / [269|26-270|01] gandhavadyaśaso dikṣu vidhāraṇāt / [270|01] rasasaṃpannaṃ dattvā priyo bhavati / rasa iva svāduḥ / [270|01-270|03] sparśasaṃpannaṃ dattvā sukumārāṅgāśca bhavati ṛtusukhasparśāni cāsyāṅgāni bhavanti yathā strīratnasya / [270|04] atha kṣetraṃ kathaṃ viśipyate / [270|05] gatiduḥkhopakāritvaguṇaiḥ kṣetraṃ viśiṣyate / [270|06] gativiśeṣātāvadviśiṣyate / [270|06-270|07] tathā hyuktaṃ bhagavatā "tiryagyonigatāya dānaṃ dattvā śataguṇo vipākaḥ pratikāṅkṣitavyaḥ / [270|07-270|08] duḥśīlāya manuṣyabhūtāya dānaṃ dattvā sahasraguṇa" iti / [270|08] duḥkhaviśeṣā dviśiṣyate / tathā hyaupadhikeṣu puṇyakriyāvastuṣu / [270|09] glāne dānaṃ glānopasthāpake dānam / [270|09-270|11] śītalikādiṣu ca dānamuktvoktame" bhiḥ saptabhiḥ auṣadhikaiḥ puṇyakriyāvastubhiḥsamanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā na labhyaṃ puṇyānāṃ pramāṇamudgrahītumi"ti / [270|12-270|13] upakāritvaviśeṣādyathā mātāpitroranyeṣāṃ copakāriṇām ṛṣyamṛgajātakādyudāharaṇāt / [270|13] guṇaviśeṣādyathā" śīlavate dattvā śatasahasraguṇo vipāka" ityevamādi / [270|14] sarveṣāṃ tu dānānām [270|15] agraṃ muktasya muktāya [270|16] "yadvītarāgo vītarāgāya dattvā 'tidānamidaṃ śreṣṭhamāmiṣadāneṣu dānamityuktaṃ bhagavatā / [270|17] bodhisattvasya ca [270|18] yadvā dānaṃ bodhisattve dadāti sarvasattvahitahetostadamuktasyāpyamukte 'bhyādānamagram / [270|19] tat sthāpayitvā yāni bhagavato 'nyānyaṣṭau dānānyuktāni teṣām [270|20] aṣṭamam // vakk_4.117 // [270|21] agramiti vartate / katamānyaṣṭau / [270|21-270|24] āsādya dānaṃ bhayadānam adānme dānaṃ dāsyati me dānaṃ dattpūrvaṃ me dānaṃ pitṛbhiśca pitāmahaiśceti dānaṃ dadāti svargārthaṃ dānaṃ kīrtyarthaṃ dānaṃ cittālaṅkārārthaṃ dānaṃ cittapariṣkārārthaṃ yiogasaṃbhārārthamuttamārthasya prāptaye dānaṃ dadāti / [270|24] tatrāsādya dānaṃ yat āsannebhya upagatebhyo dānaṃ dadātīti paurāṇāḥ / [270|25] bhayadānaṃ yadvināśābhimukhaṃ dṛṣṭvā varaṃ dadāmīti dadāti / [270|25-270|26] śeṣaṃ sugamatvānna vibhaktam / [270|26] srota āpattiphalapratipannakāya dānaṃ dattvā 'prameyavipākaḥ / [270|27] tato 'prameyataraḥ srota āpannāyeti vistareṇoktaṃ sūtre / apitu [271|01-271|02] mātṛpitṛglānadhārmakathikebhyo 'ntyajanmane / bodhisattvāya cāmeyā anāryebhyo 'pi dakṣiṇā // vakk_4.118 // [271|03] ebhyaḥ pañcabhyaḥ pṛthagjanabhūtebhyo 'pyaprameyā phalato dakṣiṇā bhavati / [271|03-271|04] tatrāntyajanmā bodhisattvaścaramabhavikaḥ / [271|04-271|05] dharmakathikaścaturvidhe kṣetraviśeṣe katamasmin pakṣe dikṣeptavyaḥ / [271|05] upakāripakṣe / [271|05-271|07] sa hi mahākalyāṇamitram avidyāndhāyāṃ prajāyāṃ prajñācakṣuṣo dātā samaviṣamasya prakāśayitā anāsravasya dharmakāyasyātinivartayitā samāsato buddhakṛtyasya kartā / [271|08] karmaṇāṃ tu gurulaghutvaṃ jñātukāmena samāsataḥ ṣaṭ kāraṇāni jñeyāni / tadyathā [271|09-271|10] pṛṣṭhaṃ kṣetramadhiṣṭhānaṃ prayiogaścetanāśayaḥ / eṣāṃ mṛdvadhimātratvāt karmamṛdvadhimātratā // vakk_4.119 // [271|11] pṛṣṭhaṃ nāma yatkṛtasya punaranukriyā / kṣetraṃ nāma yatra kārāpakārāḥ kriyante / [271|12] adhiṣṭhānaṃ karmapathaḥ / prayogastadarthaṃ kāyavākkarma / [271|12-271|13] cetanā yayā karmapathaṃ niṣṭhāpayati / [271|13-271|14] āśayastadabhiprāya evaṃ caivaṃ ca kuryāmevaṃ caivaṃ ca na kariṣyāmīti / [271|14] kasyacit pṛṣṭhaparigraheṇaiva tatkarma guru saṃpadyate / [271|14-271|15] vipākanaiyamyenāvasthānāt / [271|15] kasyacit kṣetravaśenaiva / [271|15-271|16] tatraiva kṣetre punaradhiṣṭhānavaśāt guru saṃpadyate nānyathā / [271|16] yathā mātāitroḥ prāṇātipātāt na tvevamadattādānādikāt / [271|16-271|17] evamanyadapi yojyam / [271|17-271|18] yasya tu sarvāṇyadhimātrāṇi bhavanti tasyātyarthamadhimātraṃ guru karma veditavyam / [271|18] yasya mṛdūni tasyātyarthaṃ mṛdu veditavyam // [271|19] kṛtaṃ copacitaṃ ca karmocyate / kathaṃ karmopacitaṃ bhavati / pañcabhiḥ karaṇaiḥ / [271|20-271|21] saṃcetanasamāptibhyāṃ niṣkaukṛtya vipakṣataḥ / parivārādvipākācca karmopacitamucyate // vakk_4.120 // [271|22] kathaṃ saṃcenataḥ / saṃcintya kṛtaṃ bhavati nābuddhipūrvaṃ na sahasā kṛtam / [271|22-271|23] kathaṃ samāpattitaḥ / [271|23] kaścidekena duścaritenāpāyānyātikaścidyāvattribhiḥ / [271|23-271|24] kaścidekena karmapathena kaścidyāvaddaśabhiḥ / [271|24-271|25] tatra yo yāvatā gacchati tasminnasamāpte kṛtaṃ tatkarma nopacitam samāpte tūpacitam / [271|25] kathaṃ niṣkaukṛtyavipakṣataḥ / [271|25-272|01] nirvipratisāraṃ ca tat karma bhavati niṣpratipakṣaṃ ca / [272|01] kathaṃ parivārataḥ / [272|01-272|02] akuśalaṃ cākuśalaparivāraṃ ca bhavati / [272|02] kathaṃ vipākataḥ / vipākadāna niyataṃ bhavati / [272|03] evaṃ kuśalamapi yojyam / ato 'nyathā karma kṛtaṃ bhavati nopacitam / [272|04] caitye sarāgasyātmārthaṃ dānamityuktam / [272|04-272|05] tatrāsatyupabhoktari kathaṃ puṇyaṃ bhavati / [272|05-272|06] dvividhaṃ hi puṇyaṃ tyāgānvayaṃ tyāgādeva yadupapadyate paribhogānvayaṃ ca deyadharmaparibhogādyadutpadyate / [272|07] caitye tyāgānvayaṃ puṇyaṃ [272|08] paribhogānvyaṃ puṇyaṃ nāsti / kathaṃ tatrāpratigṛhṇati kasmiṃścit puṇyam / [272|08-272|09] kiṃ punaḥ kāraṇaṃ sati pratigrahītari bhavitavyaṃ nāsatīti / [272|09] kasyacidapyanugrahābhāvāt / idamakāraṇam / [272|10] yadi hi puṇyaṃ parānugrahādeva syāt maitryādyapramāṇasamyagdṛṣṭibhāvanāyāṃ na syāt / [272|11] tasmādeṣṭavyaṃ caityai 'pi puṇyam / [272|12] maitryādivadagṛhṇati / [272|13-272|14] yathā maitryādiṣvantareṇāpi pratigrāhakaṃ parānugrahaṃ vā puṇyaṃ bhavati svacittaprabhavaṃ tathābhyatīte 'pi guṇavati tadbhaktikṛtaṃ svacittāt puṇyaṃ bhavati / [272|14-272|15] dānamānakriyā tarhi vyarthā prāpnoti / [272|15] na / tatkarmasamutthāpikāyā bhakteḥ prakṛṣṭataratvāt / [272|15-272|16] yathā hi śatruvadhābhiprāyasya tatsamutthāpitaṃ kāyavākkarma / [272|16-272|17] śatrusaṃjñayā tasminmṛte 'pi kurvato bahutaramapuṇyaṃ jāyate / [272|17] nābhiprāyamātreṇa / [272|17-272|18] tathābhyatīte śāstari tadbhaktisamutthāṃ dānamānakriyāṃ kurvato bahutaraṃ puṇyaṃ jāyate / [272|19] na bhaktimātreṇa / [272|19-272|20] yadi svakṣetre dānakriyāvījamiṣṭaphalaṃ bhavati tatkṣetre tarhyaniṣṭaphalaṃ bhaviṣyati / [272|21] kukṣetre 'pīṣṭaphalatā phalabījāviparyayāt // vakk_4.121 // [272|22-272|23] kukṣetre 'pi phalasya bījādaviparyayo dṛṣṭo mṛdvīkābījānmṛdvīkāphalamevotpadyate madhuraṃ nimbavījānnimbameva tiktam / [272|23-272|24] evaṃ kukṣetre 'pi parahitādhyāśayapravṛttasya dānabījasyeṣṭameva phalaṃ nirvartate nāniṣṭam / [272|24-273|01] kṣetradoṣāttu tadvījamalpaphalaṃ vā bhavatyaphalaṃ vā / [273|01] gataṃ dānamayapuṇyakriyāvastu saprasaṅgam // [273|02] śīlamayaṃ vaktavyam / taducyate [273|03] dauḥśītlamaśubhaṃ rūpaṃ śīlaṃ tadviratiḥ [273|04] akuśalaṃ hi rūpaṃ dauḥśīlyamucyate / tasmādviratiḥ śīlam / sā punarviratiḥ [273|05] dvidhā / [273|06] yayā ca viramyate vijñaptyā yacca tadviramaṇam avijñaptiḥ / [273|06-273|07] na ca kevalaṃ dauḥśīlyādviratiḥ śīlam / [273|07] kiṃ tarhi / [273|08] pratikṣiptācca buddhena [273|09-273|10] yadapi na prakṛtyā dauḥśīlayaṃ bhagavatā ca buddhena pratikṣiptamakālabhojanādikaṃ tasmādapi dvidhā viratiḥ śīlam / [273|10] samāttaśikṣasya tu tadadhyācārāddauḥśīlyaṃ jāyate // [273|10-273|11] uktaṃ tamāsena śīlam // [273|12] viśuddhaṃ tu caturguṇam // vakk_4.122 // [273|13] tattu śīlaṃ caturguṇaṃ bhavati / viparyayādaviśuddham / atha kathaṃ caturguṇamityāha [273|14] dauḥśīlyataddhetvahataṃ tadvipakṣaśamāśritam / [273|15] dauḥśītyena tāvadanupahataṃ bhavati yathoktena dauḥśīlyena / hetunā 'pyanupahataṃ bhavati / [273|16] lobhādibhiḥ kleśopakleśaiḥ dauḥśīlyavipakṣāśritaṃ ca bhavati / [273|16-273|17] smṛtyupasthānasaṃniśritatvāt samāśritaṃ ca bhavati / [273|17] nopapattiviśeṣāśritam / [273|17-273|18] nirvāṇapariṇāmitavāt / [273|18] pañcabhiḥ kāraṇaiḥ ityapare / [273|18-273|19] maulaiḥ karmapathairviśuddhaṃ bhavati sāmantakairviśuddhaṃ vitarkairanupahataṃ smṛtyā 'nuparigahītaṃ nirvāṇapariṇāmitaṃ ceti / [273|19-273|20] caturvidhaṃ śīlamityapare / [273|20] bhayaśīlaṃ yadā jīvikāślokadaṇḍadurgatibhayāt pālyate / [273|20-273|21] āśāstiśīlaṃ yadbhavabhogasatkāratṛṣṇākṛtam / [273|21-273|22] bodhyaṅgānulomaṃ śīlaṃ yanmokṣārthaṃ samyagdṛṣṭikāṇām / [273|22] pariśuddhaṃ śīlamanāsravaśīlaṃ nirmalatvāditi // gataṃ śīlam // [273|23] samāhitaṃ tu kuśalaṃ bhāvanā [273|24] kimidaṃ samāhitaṃ nāma / samādhisvabhāvaṃ sahabhū yat / kimarthametat bhāvanetyucyate / [274|01] cittavāsanāt // vakk_4.123 // [274|02] taddhi samāhitaṃ kuśalamatyarthaṃ cittaṃ vāsayati / guṇaistanmayīkaraṇātsaṃtateḥ / [274|02-274|03] puṣpaistilabhāvanāvat / [274|03] dānaṃ tāvanmahābhogatāyai saṃvartata ityuktam / [274|03-274|04] atha śīlaṃ bhāvanā ca [274|05] svargāya śīlaṃ prādhānyāt visaṃyogāya bhāvanā / [274|06] dānamapi svargāya śīlaṃ prādhānyāt / śīlamapi visaṃyogāya / bhāvanā tu prādhānyāt / [274|07] sutra uktaṃ "catvāraḥ pudgalā brāhmaṇyaṃ puṇyaṃ prasavantī"ti / [274|07-274|08] katamat tad brāhmapuṇyam / [274|08] yattallakṣaṇavipākasya karmaṇaḥ parimāṇajñāpanāyoktam iti vaibhāṣikāḥ / [274|09] pūrvācāryās tu vyācakṣate / [274|10] caturṇāṃ brāhmapuṇyatvaṃ kalpaṃ svargeṣu modanāt // vakk_4.124 // [274|11] yāvatā puṇyena kalpaṃ svargeṣu modate idaṃ brāhmaṃ puṇyam / [274|11-274|12] brahmapurohitānāṃ kalpāyuṣkatvāt / [274|12] nikāyāntare gāthāṃ paṭhanti [274|13] "brāhmaṃ puṇyaṃ prasavati kalpaṃ svargeṣu modata" iti / [274|14] āmiṣadānamuktam / dharmadānaṃ vaktavyam / tadidamucyate / [274|15] dharmadānaṃ yathābhūta sūtrādyakliṣṭadeśanā / [274|16] sūtrādīnāṃ yathābhūtamakliṣṭadeśanā dharmadānam / [274|16-274|17] ato mahatīṃ ta ātmanaḥ puṇyajyāniṃ kurvanti ye viparītadharmaṃ deśayanti / [274|17-274|18] kliṣṭacittā vā lābhasatkāra yaśāṃsi vāñchantaḥ / [274|18] uktaṃ puṇyakriyāvastubhedena trividhaṃ kuśalaṃ punaḥ [274|19] puṇyanirvāṇanirvedhabhāgīyaṃ kuśalaṃ tridhā // vakk_4.125 // [274|20-274|21] puṇyabhāgīyaṃ yadiṣṭavipākaṃ mokṣabhāgīyaṃ yasminnutpanne niyataṃ parinirvāṇadharmā bhavati / [274|21-274|23] yasya saṃsārādīnavanairātmyanirvāṇaguṇadyotikāṃ kathāṃ śrutvā romaharṣāśrūpātau bhavatastasyāsti mokṣabhāgīyaṃ kuśalamūlamityavaseyaṃ pravṛṣīvāṅkuraprarohāt khalavileṣu bījāstitvam / [274|23-274|24] nirvedhabhāgīyamuṣmādi caturvidhaṃ paścādvyākhyāsyāmaḥ / [275|01] yadidaṃ loka ucyate lipimudrāgaṇanā kāvyaṃ saṃkhyeti ka eṣāṃ svabhāvaḥ / [275|02-275|03] yogapravartitaṃ karma sasamutthāpakaṃ tridhā / lipimudre sagaṇanaṃ kāvyaṃ saṃkhyā yathākramam // vakk_4.126 // [275|04] yogapravartitamiti upāyaviśeṣapravartitam / tridhā karmeti kāyavāṅmanaskarma / [275|04-275|05] tatra lipimudre tāvadyogapravartitaṃ kāyakarma samutthāpanam / [275|05] gaṇanā kāvyaṃ ca vākkarma / [275|06] ityetāni pañcaskandhasvabhāvāni / saṃkhyā manaskarma / yanmanasā saṃkalanaṃ dharmāṇām / [275|07] dharmāṇāmidānīṃ kecit paryāyā ucyante / [275|08] sāvadyā nivṛtā hīnāḥ kliṣṭā dharmāḥ [275|09] kliṣṭānāṃ dharmāṇāṃ sāvadyā nivṛtā hīnā iti paryāyāḥ / [275|10] śubhāmalāḥ / [275|11] praṇītāḥ [275|12] kuśalānāsravāṇāṃ praṇītā iti paryāyaḥ / [275|12-275|13] hīnapraṇītebhyo 'nye madhyā iti siddhaṃ bhavati / [275|14] saṃskṛtaśubhāḥ sevyāḥ [275|15] kusalasaṃskṛtānāṃ sevitavyā iti paryāyaḥ / śeṣā asevitavyā iti siddhaṃ bhavati / [275|16] kasmādasaṃskṛtaṃ na sevyam / anabhyasanīyatvādaphalatvācca / phalarthaṃ hi sevā bhavati / [275|17] sottarā anye sarvadharmāḥ / [275|18] mokṣastvanuttaraḥ // vakk_4.127 // [275|19] nahi nirvāṇādviśiṣṭataramasti / tacca sarvebhyo viśiṣṭaṃ kuśalanityatvāt / ===================================================================== [275|20-275|21] abhidharmakośabhāṣye karmanirddeśo nāma caturthaṃ kośasthānamiti // pañcamaṃ kośasthānam ===================================================================== oṃ namo buddhāya ===================================================================== [277|03] "karmajaṃ lokavaicitrya" mityuktam / [277|03-277|04] tāni karmāṇyanuśayavaśādupacayaṃ gacchanti antareṇa cānuśayān bhavābhinirvarttane na samarthāni bhavanti / [277|04] ato veditavyāḥ [277|05] mūlaṃ bhavasyānuśayāḥ [277|06] kleśo hi pravartamāno daśa kṛtyāni karoti / [277|06-277|09] mūlaṃ ca dṛḍhīkaroti saṃtatimavasthāpayati kṣetramāpādayati niḥṣyandaṃ nirvartayati karmabhavamabhinirharati svasaṃbhāraṃ arigṛhṇāti ālambane saṃmohayati vijñānasroto namayati kuśalapakṣādvyutkrāmati pandhanārthaṃ ca spharati dhātvanatikramayogeneti / [277|10] kati ceme 'nuśayāḥ / samāsena ṣaṭ / katame [277|11] ṣaḍrāgaḥ pratighastathā / [277|12] māno 'vidyā ca dṛṣṭiśca vicikitsā ca [277|13] athāgrahaṇaṃ rāgavaśenānyeṣāmālambanānuśāyitajñāpanārtham / [277|13-277|14] etacca paścāt pravedayiṣyāmaḥ / [277|15] te punaḥ // vakk_5.1 // [277|16] ṣaḍrāgabhedātsaptoktāḥ [277|17] ta ete ṣaḍnuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ / [277|17-277|19] kāmarāgānuśayaḥ pratighānuśayo bhavarāgānuśayo mānānuśyaḥ avidyānuśayo dṛṣṭyanuśayo vicikitsānuśaya iti / [277|19-278|01] kathamidaṃ jñātavyaṃ kāmarāga evānuśayaḥ kāmarāgānuśayaḥ āhosvit kāmarāgasyānuśayaḥ kāmarāganuśayaḥ / [278|01] kiṃ cātaḥ / [278|01-278|02] kāmarāga evānuśayaścet sūtravirodhaḥ / [278|02] "ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṃ viharati / [278|02-278|03] utpannasya kāmarāgaparyavasthānasyottari niḥsaraṇaṃ yathābhūtaṃ prajānāti / [278|03-278|04] tasya tatkāmarāgaparyavasthānaṃ sthāmaśaḥ samyaktvasamavahataṃ sānuśayaṃ prahīyata"iti / [278|04-278|06] kāmarāgasyānuśayaścedviprayuktānuśayaprasaṅgādabhidharmavirodhaḥ "kāmarāgānuśayastribhirindriyaiḥ saṃprayukta" iti / [278|06] kāmarāga evānuśya iti vaibhāṣikāḥ / [278|06-278|07] evaṃ yāvadvicikitsaivānuśaya iti / [278|07] nanu coktamevaṃ sūtravirodha iti / nāsti virodhaḥ / sānuśayaṃ sānubandhamityarthaḥ / [278|08] aupacāriko vā sūtre 'nuśayaśabdaḥ prāptau / yathā duḥkho 'gniriti / [278|08-278|09] lākṣaṇikastvabhidharme kleśa evānuśayaśabdaḥ / [278|09] tasmātsaṃyuktā evānuśayāḥ / kathamidaṃ gamyate / [278|10] anuśayānāṃ [278|11] "cittakleśakaratvādāvaraṇatvācchubhairviruddhatvāt" / [278|12-278|13] yasmādanuśayaiḥ kliṣṭaṃ cittaṃ bhavatyapūrvaṃ kuśalaṃ notpadyate utpannācca parihīyate tasmānna viprayuktāḥ / [278|13] atha viprayuktairapyevaṃ syāt / [278|13-278|14] kuśalaṃ na kadācidupalabhyeta / [278|14] teṣāṃ nityaṃ saṃnihitatvāt / upalabhyate ca / ataḥ [278|15-278|16] "kuśalasya copalambhādaviprayuktāḥ atha ihānuśayāḥ" iti / [278|17-278|18] tadidamajñāpakaṃ yasmādyo viprayuktamanuśayamicchati sa etatsarvamanuśayakṛtaṃ necchati / [278|18] kleśakṛtamevecchati / evaṃ tu sādhu yathā sautrāntikānām / [278|19] kathaṃ ca sautrāntikānām / kāmarāgasyānuśayaḥ kāmarāgānuśaya iti / [278|19-278|20] na cānuśayaḥ saṃprayukto na viprayuktastasyādravyāntaratvāt / [278|20] prasupto hi kleśo 'nuśaya ucyate / [278|21] prabuddhaḥ paryavasthānam / kā ca tasya prasuptiḥ / asaṃmukhībhūtasya bījabhāvānubandhaḥ / [278|22] kaḥ prabodhaḥ / saṃmukhībhāvaḥ / ko 'yaṃ vījabhāvo nāma / [278|22-278|23] ātmabhāvasya kleśajā kleśotpādanaśaktiḥ / [278|23-278|24] yathānubhavajñānajā smṛtyutpādanaśaktiryathā cāṅkurādīnāṃ śāliphalajā śāliphalotpādanaśaktiriti / [278|24-279|01] yastu kleśānāṃ bījārthamarthāntaraṃ vīprayuktamanuśayaṃ kalpayati tena smṛtibījamapyarthāntaraṃ kalpayitavyaṃ jāyate / [279|01-279|03] yattarhi sūtre kleśa evānuśaya uktaḥ ṣaṭṣaṭke "so 'sya bhavati sukhāyāṃ vedanāyāṃ rāgānuśaya" iti / [279|03] bhavatīti vacanānnāsau tadaivānuśayaḥ / kadā tarhi bhavati / [279|03-279|04] yadā prasupto bhavati / [279|04] hetau vā tadupacāra eṣa draṣṭavyaḥ / tiṣṭhatu prasaṅgaḥ / śāstraṃ pravarttatām / [279|05] ya eṣa sūtre rāgasya bhedaḥ kṛtaḥ kāmarāgo bhavarāga iti / [279|06] ko 'yaṃ bhavarāgaḥ / [279|07] bhavarāgo dvidhātujaḥ / [279|08] rūpārūpyadhātujo rāgo bhavarāgaḥ kṛṭaḥ / kiṃ kāraṇamevaṃ kṛtaḥ / [279|09] antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ // vakk_5.2 // [279|10] samāpattirāgo hi teṣāṃ prāyeṇa / sa cāntarmukhapravṛttastasmāt bhavarāgaḥ / [279|11] uktastayoḥ kila dhātvormokṣasaṃjñāvyāvyavarttanārthamekeṣāmiti / [279|11-279|12] ātmabhāva eva tu bhavaḥ / [279|12-279|13] te ca sattvāḥ samāpattiṃ sāśrayā māsvādayanta ātmabhāvamevāsvādayanti kāmavītarāgatvāt / [279|13] ataḥ sa rāgo bhavarāga ityuktaḥ / [279|13-279|14] punarete ṣaḍanuśayā abhidharme daśa kriyante / [279|14] kathaṃ kṛtvā / [279|15-279|16] dṛṣṭayaḥ pañca satkāyamithyāntagrāhadṛṣṭayaḥ / dṛṣṭiśīlavṛtaparāmarśāviti punardaśa // vakk_5.3 // [279|17] ṣaṇṇāmanuśayānāṃ dṛṣṭiṃ pañcadhā kṛtvā daśa bhavanti / [279|17-279|18] pañca dṛṣṭisvabhāvāḥ satkāyadṛṣṭirantagrahadṛṣṭirmithyādṛṣṭirdṛṣṭiparāmarśaḥ śīlavṛtaparāmarśaśca / [278|18-278|19] yathā dṛṣṭisvabhāvāḥ rāgahpratidhho māno 'vidyā vicikitsā / [279|19-279|20] ete punarete daśānuśayā abhidharme 'ṣṭānavatiḥ kriyante / [279|20-279|21] kāmāvacarāḥ ṣaṭtriṃśad rūpāvacarā ekatriṃśat ārūpyāvacarā ekatriṃśat / [279|21] kathaṃ kṛtvā / [279|21-279|22] samāsato hyete 'nuśayāstraidhātukā darśanaprahātavyā bhāvanāprahātavyāśca / [279|22-279|23] tatra tāvat kāmāvacarā darśanaprahātavyā dvātriṃśat / [279|23] katame ta ityāha [280|01-280|02] daśaite saptasaptāṣṭau tridvidṛṣṭivivarjitāḥ / yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ // vakk_5.4 // [280|03] ya ete daśānuśayā uktā ete kāmadhātau daśāpi duḥkhadarśanaheyāḥ santi / [280|04] ebhya eva sapta samudayadarśanapraheyāḥ / [280|04-280|05] sapta nirodhadarśanaheyāḥ satkāyadṛṣṭimantagrāhadṛṣṭiṃ śīlavrataparāmarśaṃ ca varjayitvā / [280|05] aṣṭau mārgadarśanaheyāḥ / [280|05-280|06] satkāyadṛṣṭimantagrāhadṛṣṭiṃ ca varjayitvā / [280|06] ityete kāmāvacarā dvātriṃśadanuśayā darśanaprahātavyāḥ / [280|07] satyānāṃ darśanamātreṇa prahāṇāt / [280|08] catvāro bhāvanāheyāḥ [280|09] tadyathā rāgaḥ pratigho māno 'vidyā ca / [280|09-280|10] dṛṣṭasatyasya paścāt mārgābhyāsena prahāṇāt / [280|10] tadevaṃ satkāyadṛṣṭirekaprakārā bhavati duḥkhadarśanaheyā / [280|10-280|11] evamantagrāhadṛṣṭiḥ mithyādṛṣṭiścatuṣprakārā bhavati / [280|11] duḥkhasamudayanirodhamārgadarśanaheyā / [280|11-280|12] evaṃ dṛṣṭiparāmarśo vicikitsā ca / [280|12] śīlavrataparāmaṛśo dviprakāraḥ duḥkhamārgadarśanaheyaḥ / [280|13-280|14] rāgapratighamānāvidyāḥ pañcaprakārāścatuḥsatyadarśanaheyā bhāvanāheyāśca / [280|14] kīdṛśā ete duḥkhadarśanaheyāḥ kīdṛśā yāvad bhāvanāheyāḥ / [280|14-280|15] ye yaddarśanaheyālambanāste taddarśanaheyā avaśiṣṭā bhāvanāheyāḥ / [280|15-280|17] tā eva dvādaśa dṛṣṭayo bhavanti catasro vicikitsāḥ pañca rāgāḥ pañca pratighāḥ pañca mānāṃ pañcāvidyā ityete kāmāvacarāḥ ṣaṭtriṃśadanuśayā bhavanti / [280|18] ta evāpratighāḥ punaḥ / [280|19] rūpadhātau [280|20] pañcaprakāraṃ pratighamapahāya ta eva rūpāvacarā ekatriṃśadanuśayā bhavanti / [280|21] yathā rūpadhātau [280|22] tathārūpye [280|23] ekatriṃśadanuśayā bhavanti / [280|24] ityaṣṭānavatirmatāḥ // vakk_5.5 // [280|24-280|25] ta evamete ṣaḍanuśayā ākāraprakāradhātubhedairaṣṭānavatirmatāḥ āmidhārmikāṇām / [281|01] ya ime darśanaprahātavyānuśayā uktāḥ kimete niyataṃ darśanenaiva prahīyante / [281|02] netyāha / kiṃ tarhi / [281|03] bhavāgrajāḥ kṣāntivadhyā dṛggheyā eva [281|04] ye bhavāgrabhūmijā anvayajñānakṣāntiheyā anuśayāste darśanaheyā eva na bhāvanāheyāḥ / [281|05] śeṣajāḥ / [281|06] dṛgbhāvanābhyām [281|07] kṣāntivadhyā iti vartate / [p28|107-28108] śeṣāsu bhūmiṣu yathāyogaṃ dharmānvayajñānakṣāntiheyā anuśayā āryāṇāṃ darśanaheyāḥ pṛthagjanānāṃ bhāvanāheyāḥ / [281|09] akṣāntivadhyā bhāvanayaiva tu // vakk_5.6 // [281|10] sarvāsu bhūmiṣu ye 'nuśayā jñānavadhyāste ubhayeṣāṃ nityaṃ bhāvanāheyāḥ / [281|10-281|11] naiva hi bāhyakānāṃ darśanaprahātavyāḥ prahīyanta ityapare / [281|12-281|14] tathāhi mahākarmavibhāgasūtre pūrvāntakalpakānāṃ ca śāśvatavādināmekatyaśāśvatikānām ahetusamutpattikānāṃ ca vītarāgāṇāṃ ca kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ / [281|13-281|14] na ca rūpāvacarāṇāṃ kleśānāṃ kāmadhāturālambanaṃ vītarāgatvāt / [281|14-281|15] tasmāt kāmapratisaṃyuktā eva tā aprahīṇā iti / [281|15-281|16] dṛṣṭyutpādasamakālaṃ te parihīṇā devadatta iveti vaibhāṣikāḥ / [281|17] dṛṣṭayaḥ paṇca nāmato nirdiṣṭā na tu svabhāvatastat kastāsāṃ svabhāvaḥ / [281|18-281|19] ātmātmīyadruvocchedanāstihīnā gradṛṣṭayaḥ / ahetvamārge taddṛṣṭiretāstāḥ pañca dṛṣṭayaḥ // vakk_5.7 // [281|20] ātmadṛṣṭirātmīyadṛṣṭirvā satkāyadṛṣṭiḥ / sīdatīti sat / [281|20-281|21] cayaḥ kāyaḥ saṃghātaḥ skandha ityarthaḥ / [281|21] saccāyaṃ kāyaśceti satkāyaḥ pañcopādānaskandhāḥ / [281|22] nityasaṃjñāṃ piṇḍasaṃjñāṃ ca tyājayitumevaṃ dyotitā / etatpūrvako hi teṣvātmagrahaḥ / [281|23] satkāye dṛṣṭiḥ satkāyadṛṣṭiḥ / [281|23-281|24] sarvaiva sāsravālambanā dṛṣṭiḥ satkāye / [281|24] ātmātmīyadṛṣṭireva tu satkāyadṛṣṭiruktā / [281|24-282|01] yathā gamyeta satkāyadṛṣṭiriyaṃ nātmani nātmīye veti / [282|01-282|03] yathoktaṃ "ye kecid bhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhāni"ti / [282|03] tasyaivātmābhimatasya vastuno dhruvadṛṣṭirucchedadṛṣṭirvā 'ntagrāhadṛṣṭiḥ / [282|04] śāśvatocchedāntagrahaṇāt / sati duḥkhādisatye nāstīti dṛṣṭirmithyādṛṣṭiḥ / [282|04-282|05] sarvaiva hi viparītasvabhāvapravṛṭtā dṛṣṭirmithyādṛṣṭiḥ ekaiva tūktā / [282|05-282|06] atiśayavattvāt durgandhakṣatavat / [282|06] eṣā hyapavādikā anyāstu samāropikāḥ / hīne agradṛṣṭirdṛṣṭiparāmarśaḥ / [282|07] kiṃ hīnam / sarvaṃ sāsravam / āryaiḥ prahīṇatvāt / tasyāgrato grahaṇaṃ dṛṣṭiparāmarśaḥ / [282|08] dṛṣṭyādiparāmarśa iti vaktavye ādiśabdalopaḥ kṛtaḥ / [282|08-282|09] ahetau hetudṛṣṭiramārge mārgadṛṣṭiḥ śīlavṛtaparāmarśaḥ / [282|09] tadyathā maheśvaro na heturlokānām / [282|09-282|10] taṃ ca hetuṃ paśyati prajāpatimanyaṃ vā / [282|10-282|11] agnijalapraveśādayaśca na hetuḥ svargasya tāṃśca hetuṃ paśyati / [282|11-282|12] śīlavratamātrakaṃ sāṃkhyayogajñānādayaśca na mārgo mokṣāsya tāṃśca mārgaṃ paśyati / [282|12-282|13] atrāpi kilādiśabdalopaḥ kṛta ityetāstāḥ pañca dṛṣṭayo veditavyāḥ / [282|13] satyakāraṇe kāraṇadṛṣṭiḥ śilavrataparāmarśaḥ / [282|13-282|14] kasmādayaṃ na samudayadarśanaprahātavyaḥ / [282|14-282|15] yo hi kaścidīśvaraḥ prajāpatimanyaṃ vā kāraṇaṃ paśyati sa tannityamekaṃ cātmānaṃ kartāramabhiniviśya / [282|15] tadyasmāt sa [282|16-282|17] īśvarādiṣu nityātmaviparyāsāt pravartate / kāraṇābhiniveśo 'to duḥkhadṛggheya eva saḥ // vakk_5.8 // [282|18] duḥkhadarśanādeva hi teṣu tau nityātmagrāhau prahīyete / [282|18-282|19] tasmāttatkṛto 'pi kāraṇābhiniveśastata eva prahīyate / [282|19-282|20] yastarhi jalāgnipraveśādibhiḥ svargopapattiṃ paśyati śīlavṛtena vā śuddhiṃ so 'pi duḥkhadarśanaprahātavya eva / [282|20] eṣa hi śāstrapāṭhaḥ / [282|20-282|22] "ye caivaṃ dṛṣṭaya evaṃvādino yadayaṃ puruṣapudgalo gośīlaṃ samādāya vartate mṛgaśīlaṃ kukkuraśīlaṃ, sa tena śudhyati mucyate sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramaṃ cānuprāpnoti / [282|22-282|23] akāraṇaṃ kāraṇataḥ pratyeti śīlavrataparāmarśo duḥkhadarśanaprahātavyaḥ" iti vistaraḥ / [282|23-282|24] kiṃ punaḥ kāraṇamasau duḥkhadarśanaprahātavyaḥ / [282|24] duḥkhe vipratipannatvāt / [282|24-282|25] sarveṣāṃ sāsravālambanānāṃ duḥkhe vipratipannatvāt / [282|25-282|26] kīdṛśo vā 'nyaḥ śīlavṛtaparāmarśo mārgedarśanaprahātvyaḥ / [282|26] yo mārgadarśanaprahātavyālambanaḥ / [282|26-282|27] so 'pi hi nāma duḥkhe vipratipannaḥ / [282|27-282|28] yasya ca mārgālambanā mithyādṛṣṭirvicikitsā vā 'sti sa nāsti mokṣamārga iti paśyan vicikitsan vā kathaṃ tayā śuddhiṃ pratyeṣyati / [283|01] athānyaṃ mokṣamārgaṃ parāmṛśya eṣa mokṣamārgo nāstītyāha / [283|01-283|02] so 'pi tenaivānyena śuddhiṃ pratyeti na tayā mithyādṛṣṭyeti / [283|02-283|03] tasyāpyasau mārgadarśanaprahātavyālambano na sidhyati / [283|03-283|04] yaścāpi samudayanirodhadarśanaprahātavyālambanayā mithyādṛṣṭyā śuddhiṃ pratyeti sa kasmānna taddarśanaheyaḥ / [283|04] tasmāt parīkṣya eṣo 'rthaḥ / [283|05] yaduktaṃ "nityātmaviparyāsādi"ti / kimetāveva dvau viparyāsau / [283|05-283|06] catvāro viparyāsāḥ / [283|06] anitye nityamiti / duḥkhe sukhamiti / aśucau śucīti / [283|06-283|07] anātmanyātmeti / [283|07] athaitadviparyāsacatuṣkaṃ kiṃsvabhāvam / [283|08] dṛṣṭitrayādviparyāsacatuṣkaṃ [283|09] antagrāhadṛṣṭeḥ śāśvatadṛṣṭirnityaviparyāsaḥ / [283|09-283|10] dṛṣṭiparāmarśātsukhaśuciviparyāsau / [283|10] satkāyadṛṣṭerātmadṛṣṭirātmaviparyāsaḥ / sakaletyapare / [283|10-283|11] kathamātmīyadṛṣṭirviparyāsaḥ / [283|11] kathaṃ ca na viparyāsaḥ / viparyāsasūtrād / [283|11-283|13] ātmānameva tatra vaśinaṃ paśyennātmīyaṃ paśyatītyātmadṛṣṭirevāsau dvimukhī athāhamityetasmāt mameti dṛṣṭyantaraṃ syāt / [283|13] mayā mahyamityetadapi syāt / [283|14] kasmādanye kleśā na viparyāsāḥ / [283|14-283|15] yasmāt tribhiḥ kāraṇairviparyāsānāṃ vyavasthānam katamaistribhiḥ / [283|16] vīparītataḥ / [283|17] nitīraṇāt samāropāt [283|18] ekāntaviparyastatvādālambane nitīrakatvātsamāropaṇācca / [283|18-283|19] ucchedadṛṣṭirmithyādṛṣṭiśca na samāropike / [283|19] abhāvamukhapravṛttatvāt / [283|19-283|20] śīlavrataparāmarśo naikāntaviparyastastanmātraśuddhyālambanatvāt / [283|20-283|21] anye kleśā na santīrakā ato na viparyāsāḥ / [283|21-283|22] yattarhi sūtre ukta "manitye nityamiti saṃjñāviparyāsaḥ cittaviparyāso dṛṣṭiviparyāsa" iti / [283|22] dṛṣṭirevātra viparyāsaḥ / [284|01] saṃjñācitte tu tadvaśāt // vakk_5.9 // [284|02] dṛṣṭiviparyāsavaśādeva tatsaṃprayukte saṃjñācitte viparyāsāvuktau / [284|02-284|03] vedanādayo 'pi kasmānnoktāḥ / [284|03] lokaprasiddhyā / [284|03-284|04] loke hi viparyastasaṃjño viparyastacitta iti prasiddhaṃ na punarviparyastavedana iti / [284|04-284|05] ta ete viparyāsāḥ sarve 'pi srota āpannasya prahīṇā bhavanti / [284|05] darśanapraheyatvāt dṛṣṭīnāṃ sasaṃprayogāṇām / dvādaśa viparyāsāḥ / [284|05-284|06] anitye nityamiti saṃjñādṛṣṭicittaviparyāsāstrayaḥ / [284|06] evaṃ yāvadanātmanyātmeti / [284|06-284|07] tatrāṣṭau darśanaprahātavyāścatvāro bhāvanāprahātavyāḥ / [284|07-284|08] duḥkhe ca saṃjñā cittaviparyāsāvaśucau ceti nikāyāntarīyāḥ / [284|08-284|09] itarathā hi kathamantareṇa sukhaśucisaṃjñāmavītarāgasyāryasya kāmarāgaḥ saṃbhavediti / [284|09] tadetannecchanti vaibhāṣikāḥ / [284|10] yadi hi sukhaśucisaṃjñācittasamudācārādāryasya tadviparyāsāvīkṣyete / [284|10-284|11] sattvasaṃjñācittasamudācārāttadviparyāsāvapi kiṃ neṣyete / [284|11-284|12] na hi striyāmātmani ca vinā sattvasaṃjñāyā kāmarāgo yukta iti / [284|12-284|13] sūtre 'pi coktaṃ "yataśca śrutavānāryaśrāvaka idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti / [284|13-284|14] yāvat tasya tasmin samaye yo 'nitye nityamiti saṃjñāviparyāsaḥ cittaviparyāso dṛṣṭivīparyāsaḥ sa prahīyata" iti vistaraḥ / [284|14-284|16] tasmād dṛṣṭisamutye eva saṃjñācitte viparyāsau nānye tatkāla bhrāntimātratvādalātacakracitra yakṣabhrāntivat / [284|16] yattarhi sthavirānandenārthaṃ vāgīśamadhikṛtyoktaṃ [284|17-284|18] "viparyāse ca saṃjñānāṃ cittaṃ te paridahyate" / nimittaṃ varjyatāṃ tasmācchubhaṃ rāgopasaṃhitam // [284|19] tasmāt sarva evāṣṭau saṃjñācittaviparyāsāḥ śaikṣasyāprahīṇā ityapare / [284|19-284|20] te 'pi cāryasatyānāṃ yathābhūtaparijñānāt prahīyante / [284|20-284|21] na vinā tenetyupāyasamā khyānānnāsti sūtravirodhaḥ / [284|22] atha kiṃ dṛṣṭyanuśayasya eva bhedo nānyasya / mānasyāpyasti / kathamityāha [284|23] sapta mānāḥ [284|24] māno 'timāno mānātimāno 'smimāno 'bhimāna ūnamāno mithyāmānaśca / [284|25] abhedena cittasyonnatirmāna uktāḥ / sa pravṛttibhedāt saptadhā bhavati / [284|25-285|01] hīnādviśiṣṭaḥ samena vā samo 'smīti manyamānasyonnatirmānaḥ / [285|01] samādviśiṣṭo 'smītyabhimānaḥ / [285|02] viśiṣṭādviśiṣṭo 'smīti mānātimānaḥ / [285|02-285|03] pañcopādānaskandhānātmata ātmīyato vā manyamānasyāsmimānaḥ / [285|03] aprāpte viśeṣādhigame prāpto mayetyabhimānaḥ / [285|03-285|04] bahvantaraviśiṣṭādalpāntarahīno 'smītyūnamānaḥ / [285|04] aguṇavato guṇavānasmīti mithyāmānaḥ / [285|05] yattarhi śāstre nava mānavidhā uktāḥ / "śreyānasmīti mānavidhā / [285|05-285|06] sadṛśo 'smīti mānavidhā / [285|06] hīno 'smīti mānavidhā / [285|06-285|07] asti me śreyānasti me sadṛśo 'sti me hīnaḥ / [285|07] nāsti me śreyānnāsti me sadṛśo nāsti me hīna" iti / [285|07-285|08] ebhya eva mānebhya etāḥ / [285|09] navavidhāstribhyaḥ [285|10] katamebhyastribhyaḥ mānātimānonamānebhyaḥ / [285|10-285|11] tatra prathamaṃ trayaṃ dṛṣṭisaṃniśritāstrayo mānāḥ / [285|11] atimānamānonamānāḥ / dvitīyaṃ trayamūnamānamānātimānāḥ / [285|11-285|12] tṛtīyaṃ trayaṃ mānātimānonamānāḥ / [285|12-285|13] yuktastāvad bahvantaraviśiṣṭādalpāntarahīno 'smītyūnamāna unnatisthānatvāt / [285|13-285|14] nāsti me hīna ityatra kimunnati sthānam / [285|14] asti sadṛśo yo 'bhiprete vare sattvarāśau nihīnamapyātmānaṃ bahu manyate / [285|15] api cāstyeva jñānaprasthānavihito vidhiḥ / [285|15-285|17] prākaraṇaṃ tu nirdeśaṃ parigṛhya śreyānasmītyekeṣu māno 'pi syādati māno 'pi mānātimāno 'pi hīnasamaviśiṣṭāpekṣayā / [285|18] athaite sapta mānāḥ kiṃprahātavyā ityāha [285|19] dṛgbhāvanākṣyāḥ / [285|20] dṛgbhāvanābhyāmeṣāṃ kṣayaḥ / [285|20-285|21] etaduktaṃ bhavati sarve darśanabhāvanāprahātavyā iti yadbhāvanāheyamaprahīṇaṃ kimavaśyaṃ tadāryāṇāṃ samudācarati / [285|21] nāvaśyaṃ tadyathā [285|22] vadhādiparyavasthānaṃ heyaṃ bhāvanayā [285|23-285|24] yena kleśaparyavasthānena saṃcintya prāṇivadhaṃ kuryādyāvanmṛṣāvādaṃ tad bhāvanāheyaṃ bhāvanāheyadharmālambanatvāt / [285|25] tathā // vakk_5.10 // [286|01] vibhavecchā [286|02] vibhavatṛṣṇā 'pi bhāvanāheyā / vibhavo nāma ka eṣa dharmaḥ / traidhātukī anityatā / [286|03] tatra prarthanā vibhavatṛṣṇā / tathāśabdena bhavatṛṣṇāyāḥ pradeśo gṛhyate / [286|03-286|04] "aho vatāhamairāvaṇaḥ syāṃ nāgarāja" ityevamādi / [286|04-286|05] mānavidhā api bhāvanāprahātavyāḥ santītyuktamasmimamānaśca / [286|06] na cāryasya saṃbhavanti vidhādayaḥ / [286|07] nāsmitā [286|08] ādigrahaṇena yāvadvibhavatṛṣṇāyā grahaṇam / [286|08-286|09] kiṃ kāraṇamaprahīṇā apyete na samudācaranti / [286|10] dṛṣṭipuṣṭatvāt [286|11] satkāyadṛṣṭipuṣṭā hi mānavidhā asmimānaśca / [286|11-286|12] ato bhagnapṛṣṭhatvāt notthātum punarutsahante / [286|12] vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭatvāt / [286|12-286|13] vibhavatṛṣṇā uccheddṛṣṭipuṣṭatvāt / [286|13] bhavatṛṣṇāyāḥ pradeśaḥ śāśvatadṛṣṭipuṣṭatvāt / [286|14] kaukṛtyaṃ nāpi cāśubham // vakk_5.11 // [286|15] akukśalaṃ cāpi kaukṛtyaṃ bhāvanāprahātavyam / [286|15-286|16] na cāryasya tatsaṃbhavati vicikitsā samutthitatvāt / [286|17] athaiṣāmaṣṭānavateranuśayānāṃ kati sarvatragāḥ katyasarvatragāḥ / [286|18-286|19] sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā / vimatiḥ saha tābhiśca yā 'vidyā 'veṇikī ca yā // vakk_5.12 // [286|20-286|21] duḥkhasamudayadarśanaprahātavyā dṛṣṭayo vicikitsā ca tābhiśca saṃprayuktā avidyā āveṇikī ca duḥkhasamudayaprahātavye cāvidyā / [286|20-287|01] itīme ekādaśānuśayāḥ sabhāgadhātusarvatragāḥ / [287|01] sapta dṛṣṭayo dve vicikitse dve avidye sakalasvadhātvālambanatvāt / [287|02] kimebhiryugapadālambate āhosvit krameṇa / yadi krameṇa anyeṣāmapi prasaṅga / [287|02-287|04] atha yugapat kaḥ sakalena kāmadhātunā śuddhiṃ pratyetyakāraṇaṃ vā kāraṇataḥ / [287|04] sakalaṃ nocyate sakalaṃ yugapadālambanta iti / [287|04-287|05] api tu pañcaprakāramapi sarvaṃ yugapat / [287|05-287|06] evamapi yatrātmadṛṣṭistatrātmatṛṣṇā yatrāgraśuddhidṛṣṭī tatra tatprārthanā tena ca māna iti tṛṣṇāmānayorapi sarvatragatvaṃ prāpnoti / [287|06-287|07] evaṃ sati darśanabhāvanāheyālambanatvādetadubhayaṃ kiṃprahātavyaṃ syāt / [287|07-287|08] bhāvanāprahātavyaṃ vyāmiśrālambanatvāt / [287|08] athavā punarastu darśanaprahātavyaṃ dṛṣṭibalādhānavartitvāt / [287|08-287|09] svalakṣaṇakleśāvetau na sāmānyakleśau / [287|09] tasmānna sarvatragāviti vaibhāṣikāḥ / [287|10] va ete sabhāgadhātusarvatragā ekādaśānuśayā uktāḥ [287|11] navodhrvālambanā eṣāṃ dṛṣṭidvayavivarjitāḥ / [287|12] satkāyadṛṣṭimantagrāhadṛṣṭiṃ ca varjayitvā 'nye navānuśayā visabhāgadhātusarvatragāḥ / [287|13] kadācittu visabhāgamekaṃ dhātumālambante kadācit dvau / [287|13-287|14] "ye 'nuśayāḥ kāmapratisaṃyuktā rūpapratisaṃyuktālambanāḥ / [287|14-287|15] kāmapratisaṃyuktā ārūpyapratisaṃyuktālambanāḥ kāmapratisaṃyuktā rūpārūpyapratisaṃyuktālambanā" iti vacanāt / [287|15-287|17] yadā kāmadhātau sthito brahmaṇi sattvadṛṣṭiṃ nityadṛṣṭiṃ cojtpādayati tadā kathaṃ satkāyānta grāhadṛṣṭī visabhāgadhātvālambane na bhavataḥ / [287|17-287|18] ātmātmīyatvenāgrahaṇādantagrāhadṛṣṭiśca tatsamutthitatvāt / [287|18] kā tarhīyaṃ dṛṣṭiḥ / [287|18-287|19] neyaṃ dṛṣṭirmithyājñānaṃ punaḥ etadityābhidhārmikāḥ / [287|19-287|20] kuto nu khalvetadanyā tadālambanā dṛṣṭireṣā na dṛṣṭiriti siddhāntastu pramāṇayitayaḥ / [287|21] kiṃ khalvanuśayāḥ eva sarvatragāḥ / netyāha / [287|22] prāptivarjyāḥ sahabhuvo ye'pyebhiste 'pi sarvagāḥ // vakk_5.13 // [287|23] sarvatragairanuśayaiḥ sahabhuvo ye 'pyanye dharmāste 'pi sarvatragāḥ prāptayastu naivam / [287|23-288|01] aneka phalatvāt / [288|01-288|02] ata eva syuḥ sarvatragānuśayā na sarvatrahetunā heturiti catuṣkoṭikaṃ kriyate / [288|02] prathamā koṭiranāgatāḥ sarvatragā anuśayāḥ / [288|02-288|03] dvitīyā 'tītapratyupannāstatsahabhuvaḥ / [288|03] tṛtīyācatuthau yojye / [288|04] eṣāmaṣṭānavateranuśayānāṃ kati sāsravālambanāḥ katyanāsravālambanāḥ / [288|05-288|06] mithyādṛgvimatī tābhyāṃ yuktā 'vidyā 'tha kevalā / nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ // vakk_5.14 // [288|07-288|08] nirodhadarśanaprahātavyāstrayo 'nuśayā mithyādṛṣṭirvicikitsā 'vidyā ca tābhyāṃ saṃprayuktā '; 'veṇikī ca / [288|08] mārgadarśanaprahātavyā apyeta eva trayaḥ / [288|08-288|09] ityete ṣaḍanāsravālambanāḥ / [288|09] śeṣāṃ sāsravālambanā iti siddham / tatra punaḥ [288|10-288|11] svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ / tadgocarāṇāṃ viṣayo mārgo hyanyo 'nyahetukaḥ // vakk_5.15 // [288|12-288|13] nirodhālambanānāṃ mithyādṛṣṭyādīnāṃ svabhūminirodha evālambanaṃ kāmāvacarāṇāṃ kāmadhātoreva yāvat bhavāgrabhūmikānāṃ bhavāgrasyaiva / [288|13-288|14] mārgālambanānāṃ kāmāvacarāṇāṃ ṣaḍbhūmiko dharmajñānapakṣo mārgaḥ sarva evālambanam / [288|14-288|15] yo 'pi rūpārūpyapratipakṣaḥ rūpārupyāvacarāṇāmapyadṛṣṭabhūmikānāṃ navabhūmikaḥ / [288|15-288|16] sa evānvayajñānapakṣyo mārga ālambanaṃ mārgasyānyo 'nyahetukatvāt / [288|16-288|17] yadyapi dharmajñānānvayajñāne apyanyonyahetuke natvanvayajñānaṃ kāmadhātupratipakṣa iti / [288|17-288|18] na kāmāvacarā mārgālambanā anvayajñānapakṣānālambante / [288|18-288|19] dharmajñānaṃ tarhi rūpārūpyapratipakṣatvāttadbhūmikānāṃ mārgalambanānāmālambanaṃ bhaviṣyati / [288|19-288|20] na tat sakalaṃ pratipakṣo duḥkhasamudayadharmajñānayoratatpratipakṣatvāt / [288|20-288|21] nāpi sakalayo rūpārūpyayyordarśanaprahātavyānāmapratipakṣatvādityādyābhāvānna bhavatyālambanam / [288|22] atha kasmādrāgapratighamānā dṛṣṭiśīlavṛataparāmarśau cānāsravālambanā neṣyante / [288|23] na rāgastasya varjyatvāt [289|01-289|02] varjanīyo hi rāgaḥ yadi cānāsravālambanaḥ syānna varjanīyaḥ syātkuśaladharmacchandavat / [289|03] na dveṣo 'napakārataḥ / [289|04] apakāravastuni hi pratigha utpadyate / na caivaṃ nirodhamāgauṃ / [289|05] na māno na parāmarśau śāntaśuddhayagrabhāvataḥ // vakk_5.16 // [289|06] nirodhamārgayoḥ śāntatvānna tābhyāmunnatirbhavitumarhati / [289|06-289|07] bhūtārthaśuddhitvānna tayoḥ śuddhigrāhaḥ śīlavrataparāmarśaḥ / [289|07] agrau ca tau / hīne cāgragrāho dṛṣṭiparāmarśaḥ / [289|08] tasmādayuktameṣāmanāsravālambanatvam / [289|09] eṣāmaṣṭānavateranuśayānāṃ katyālambanato 'nuśerate kati saṃprayogata eva / [289|10-289|11] sarvatragā anuśayāḥ sakalāmanuśerate / svabhūmimālambanataḥ svanikāyamasarvagāḥ // vakk_5.17 // [289|12-289|13] ye sarvatragā anuśayāste sakalāṃ pañcaprakārāmapi svāṃ bhūmimālambanato 'nuśerate / [289|13] asarvatragāstu svasyāṃ bhūmau svameva nikāyamālambanato 'nuśerate nānyam / [289|14] tadyathā duḥkhadarśanaprahātavyā duḥkhadarśanaprahātavyameva nikāyam / [289|14-289|15] evaṃ yāvadbhāvanāprahātavyā bhāvanāprahātavyameva nānyam / [289|15] utsargaṃ kṛtvā 'pavādaṃ karoti [289|16] nānāsravordhvaviṣayāḥ [289|17] anāsravālambanā anuśayā naivālambanato 'nuśerate / nāpyūrdhvabhūmyālambanāḥ / [289|17-289|18] kiṃ kāraṇam / [289|18] tadālambanasya vastunaḥ [289|19] asvīkārādvipakṣataḥ / [289|20-289|21] yaddhi vastvātmadṛṣṭitṛṣṇābhyāṃ svīkṛtaṃ bhavati tatrānye 'pyanuśayā anugamayitumutsahante / [289|21] ārdra iva paṭe rajāṃsi saṃsthātum / [289|21-289|22] na caivamanāsravā nāpyevamūrdhvā bhūmiḥ / [289|22] ato na tadālambanāsteṣvanuśerate / yastvihasthastāṃ bhūmiṃ prārthayate / [289|23-290|01] kuśalo 'sau dharmmacchandaḥ vipakṣabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānāmūrdhvā ca bhūmiradharāṇām / [290|01] ato na teṣu pratiṣṭhāṃ labhante / [290|01-290|02] tapta ivopale talāni pādānām / [290|02] ānuguṇyārtho 'trānuśayārthaḥ / na ca te tadanuguṇā ityapare / [290|02-290|03] vātikasya rukṣānanuśayanavat / [290|03] ata uktā ālambanato 'nuśerate / [290|04] yena yaḥ saṃprayuktastu sa tasmin saṃprayogataḥ // vakk_5.18 // [290|05] anuśareta iti vartate / [290|05-290|06] yo 'nuśayo yena dharmeṇa saṃprayuktastasmin saṃprayogato 'nuśete / [290|06] yāvadaprahīṇa iti viśeṣaṇārthastuśabdaḥ / [290|06-290|07] syuranuśayā nānāsravālambanā na visabhāgadhātusarvatragāḥ / [290|07-290|08] te cānuśayāḥ saṃprayogato 'nuśayīrannālambanataḥ na syurvisabhāgabhūmisarvatragā anuśayāḥ / [290|09] eṣāmaṣṭānavateranuśayānāṃ katyakuśalāḥ katyavyākṛtāḥ / [290|10] ūrdhvamavyākṛtāḥ sarve [290|11] rūpārupyāvacarāstāvatsarva evāvyākṛtāḥ / kiṃ kāraṇam / [290|12] kliṣṭānāṃ dharmāṇāṃ duḥkhavipākaḥ syāt / tacca tayoirnāsti paravyābādhahetvabhāvāt / [290|13] kāme satkāyadarśanam / [290|14] antagrāhaḥ sahābhyāṃ ca mohaḥ [290|15] kāmadhātau satkāyāntagrāhadṛṣṭī tatsaṃprayuktā cāvidyā avyākṛtāḥ / [290|15-290|16] kiṃ kāraṇam / [290|16] dānādibhiraviruddhatvāt / [290|16-290|17] ahaṃ pretya sukhī bhaviṣyāmīti dānaṃ dadāti śīlaṃ rakṣati / [290|17] ucchedadṛṣṭirapi mokṣānukūlā / [290|17-290|19] ata evoktaṃ bhagavatā "etadagraṃ bāhyakānāṃ dṛṣṭigatānāṃ yaduta no ca syāṃ no ca me syāt na bhaviṣyāmi na me bhaviṣyatī"ti / [290|19] api cānayordṛṣṭyoḥ svadravyasaṃmūḍhatvādaparapīḍāpravṛttatvācca / [290|19-290|20] svargatṛṣṇā 'smimānayorapyevaṃ prasaṅgaḥ / [290|20] sahajā satkāyadṛṣṭiravyākṛtā / [290|20-290|21] yā mṛgapakṣiṇāmapi varttate / [290|21] vikalpitā tvakuśaleti pūrvācāryāḥ / [291|01] śeṣastvihāśubhāḥ // vakk_5.19 // [291|02] śeṣās tvaśubhā anuśayāḥ kāmadhātāvakuśalāḥ / [291|03] katyakuśalamūlāni kati na / [291|04] kāme 'kuśalamūlāni rāgapratighamūḍhayaḥ / [291|05-291|06] kāmadhātau sarvarāgaḥ sarvapratighaḥ sarvo moho 'nyatra satkāyāntagrāhadṛṣṭisaṃprayuktādyathākramam / [291|07] trīṇyakuśalamūlāni [291|08] lobho 'kuśalamūlaṃ dveṣo moho 'kuśalamūlam / [291|08-291|09] yaddhyakuśalaṃ cākuśalasya ca mūlaṃ tadevākuśalamūlamiṣṭam / [291|09-291|10] śeṣā anuśayā nākuśalamūlānīti siddham / [291|11] katyavyākṛtamūlāni kati na / trīṇyavyākṛta mūlāni / katamāni trīṇi / [291|12] tṛṣṇā 'vidyā matiśca sā // vakk_5.20 // [291|13-291|14] setyavyākṛtatāṃ darśayati yā kācidavyākṛtā tṛṣṇā avidyā prajñā cāntato vipākajā api sarvā 'sāvavyākṛtamūlamiti kāśmīrāḥ / [291|15] dvaidhordhvavṛtternāto 'nyau [291|16] vicikitsā kila dvaidhavṛtterna mūlaṃ bhavitumarhati / calatvāt / [291|16-291|17] unnatilakṣaṇenordhvavṛtterna māno mūlam / [291|17-291|18] vividhasmṛtimūlāni hi sthirāṇyadhovṛttīni ca loke dṛṣṭānnīti / [292|01] catvāryeveti bāhyakāḥ / [292|02] bāhyakā ścatvāryavyākṛtamūlānīcchanti / [292|03] tṛṣṇādṛṅ mānamohāste [292|04] sa ityavyākṛtā iti darśayati / avyākṛtā tṛṣṇā dṛṣṭirmāno 'vidyā ca / [292|04-292|05] kiṃ kāraṇametānyavyākṛtamūlānīcchanti / [292|06] dhyāyitritvādavidyayā // vakk_5.21 // [292|07] yasmāttrayo dhyāyinaḥ / tṛṣṇādṛṣṭimānottaradhyāyinaḥ / te cāvidyāvaśādbhavantīti / [292|08] yāni sūtre caturdaśāvyākṛtavastūni kiṃ tāni avyākṛtatvāt / netyāha / [292|09] kiṃ tarhi / sthāpanīyaḥ praśno 'vyākṛta ityuktam / caturvidho hi praśnaḥ / [292|09-292|10] ekāṃśavyākaraṇīyo vibhajyavyākaraṇīyaḥ paripṛcchayya vyākaraṇīyaḥ sthāpanīyaśca / [292|10-292|11] tatra yathākramaṃ veditavyam / [292|12-292|14] ekāṃśato vyākaraṇaṃ vibhajya paripṛcchaya ca / sthāpyaṃ ca maraṇotpatti viśiṣṭātmā 'nyatādivat // vakk_5.22 // [292|15] kiṃ sarvasattvā mariṣyantītyekāṃśena vyākarttavyaṃ mariṣyantīti / [292|15-292|16] kiṃ sarve janiṣyanta iti vibhajya vyākarttavyaṃ saṃkleśā janiṣyante na niḥkleśā iti / [292|16-292|17] kiṃ manuṣyo viśiṣṭo hīna iti paripṛcchayya vyākattevyam / [292|17] kānadhikṛtya praśnayasīti / [292|17-292|18] yadi brūyād devāniti / [292|18] hīna iti vyākarttavyam / atha brūyādapāyāniti / [292|18-292|19] viśiṣṭa iti vyākarttavyam / [292|19] kimanyaḥ skandhebhyaḥ sattvo 'nanya iti sthāpanīyaḥ / [292|19-292|20] sattvadravyasyābhāvāt vandhyāputraśyāmagauratādivat / [292|21] kathametadvyākaraṇaṃ bhavati avyākṛtametaditi / evaṃ vyākaraṇāt / [292|22] apara āha / idamapyekāṃśavyākaraṇaṃ yanna sarve janiṣyanta iti / [292|23-292|24] yastu pṛcchedye mariṣyanti kiṃ te janiṣyanta ityetadvibhajyavyākaraṇīyaṃ syāt / [292|24-293|01] manuṣyeṣu cobhayamasti hīnatvaṃ viśiṣṭatvaṃ cāpekṣikamityubhayamekāṃśena vyākarttavyam / [293|01-293|02] tadyathā vijñānaṃ kāryaṃ kāraṇaṃ ceti ekāntena tu pṛcchato naikāntavyākaraṇāt vibhajyavyākaraṇaṃ yujyate / [293|02-293|03] skandhebhyo 'nyaḥ sattva ityetadavyākṛtameva / [293|03] na cāvyākaraṇameva vyākaraṇaṃ yujyata iti / [293|03-293|04] yastu sthāpanīyaḥ praśnaḥ sthāpanīyatvena vyākriyate / [293|04] kathaṃ na vyākṛto bhavati / [293|05] ābhidharmikā āhuḥ / [293|05-293|07] "tathāgato bhagavānarhan samyaksaṃbuddhaḥ svākhyāto 'sya dharmaḥ supratipannaḥ śrāvakasaṃghaḥ rūpamanityaṃ yāvadvijñāna duḥkhaprajñaptiryāvanmārgaprajñaptirekāṃśena vyākarttavyamarthopasaṃhitatvāt / [293|07-293|08] vibhajjavyākaraṇaṃ nāma yadi kaścid brūyāddharmān vadeti sa vaktavyo bahavo dharmā atītā anāgatāḥ pratyutpannāḥ katamān vadāmīti / [293|09] yadi brū yādatītāniti / sa vyaktavyo 'tītā api bahavo rūpaṃ yāvadvijñānamiti / [293|10] athaṃ brūyādrūpamiti / sa vaktavyo rūpamapi trividhaṃ kuśalamakuśalamavyākṛtaṃ ca / [293|11] yadyāha kuśalamiti / [293|11-293|12] tadapi saptaprakāraṃ prāṇātipātādviratiryāvatsaṃbhinnapralāpāditi / [293|12] yadyāha prāṇātipātādviratimiti / [293|12-293|13] sā 'pi triprakārā alobhajā 'dveṣajā 'mohajā / [293|13] yadyāhālobhajāmiti / [293|13-293|14] alobhajā 'pi dvividhā vijñāptyavijñaptibhedādityevaṃ vibhajya vaktavyamiti / [293|14] etadeva ca śaṭhasya paripṛcchya vyākaraṇam / [293|14-293|15] tasya vaktavyaṃ dharmā bahava iti / [293|15] na tu vibhaktavyā yāvattūṣṇim vā tiṣṭhati svayaṃ vā vyākarotīti / [293|16-293|17] yadā tau na kiñcit pṛcchataḥ kevalamadhyeṣayataḥ tayośca na kiñcit vyākriyate kevalaṃ paripraśnyete tat kathamanayoḥ praśno bhavati kathaṃ vā vyākaraṇam / [293|18] yo hhi panthānaṃ brūhītyāha kim tena panthā na pṛṣṭo bhavati / [293|18-293|19] paripṛcchayaiva vyākaraṇāt kathaṃ na paripṛcchāvyākaraṇaṃ bhavati / [293|19-293|20] sthāpanīyastu yathā antavān loko 'nantavānityevamādi sūtrāntādeva tu praśnavyākaraṇānāṃ lakṣaṇaṃ draṣṭavyam / [293|20-293|21] bhadantamahāsāṅghikāḥ sūtraṃ paṭhanti / [293|21] "catvārīmāni bhikṣavaḥ praśnavyākaraṇānīti / [293|21-293|22] katamāni catvāri / [293|22] asti bhikṣava ekāṃśavyākaraṇīyaḥ praśnaḥ / asti yāvat sthāpanīyaḥ / [293|23] katamaśca bhikṣavaḥ ekāṃśavyākaraṇīyaḥ praśnaḥ / [293|23-293|24] sarve saṃskārā anityā ityayaṃ bhikṣava ekāṃśavyākaraṇīyaḥ praśnaḥ / [293|24] katamaśca bhikṣavo vibhajyavyākaraṇīyaḥ praśnaḥ / [293|24-293|25] saṃcetanīyaṃ karma kṛtvā kiṃ prativedayata ityayam vibhajyavyākaraṇīyaḥ praśnaḥ / [293|25-293|26] katamaśca bhikṣavaḥ paripṛcchyavyākaraṇīyaḥ praśnaḥ / [293|26-293|27] saṃjñāsu puruṣasyātmā utāho 'nyāsaṃjñā anya ātmeti pṛṣṭena satā paripraṣṭavyaḥ katamaṃ punarāyuṣmānātmānaṃ pratyeti / [293|27-293|28] sa cedevaṃ vadedau dārikaṃ khalvahayāyuṣmannātmānaṃ pratyemi / [293|28-293|29] evaṃ satyanyā saṃjñā anya ātmetyevaṃ vacanīyaḥ / [293|29] ayaṃ hi paripṛcchya vyākaraṇīyaḥ praśnaḥ / [293|29-294|01] katamaśca bhikṣavaḥ sthāpanīyaḥ praśnaḥ / [294|01] tadyathā śāśvato loko 'śāśvataḥ / [294|01-294|02] śāśvataścāśāśvataśca / [294|02] naiva śāśvato nāśāśvataḥ / antavānantataḥ / antavāṃścānantaśca / [294|02-294|03] naivāntavānnānantavān / [294|03-294|04] bhavati tathāgataḥ paraṃ maraṇānna bhavati tathāgataḥ paraṃ maraṇāt yāvadanyo jīvo 'nyaccharīramityayaṃ bhikṣavaḥ sthāpanīyaḥ praśna" iti / [294|04-294|05] yasya pudgalasya yo 'nuśayo yasminnālambane 'nuśete sa tena tasmin saṃprayuktaḥ / [294|05-294|06] idaṃ tu vaktavyamatīte na kasmin yāvat pratyupanne na kasminniti / [294|07] samāsata ime dvividhāḥ kleśāḥ / svalakṣaṇakleśāśca rāgaprativamānāḥ / [294|08] sāmānyakleśāśca dṛṣṭivicikitsāda 'vidyāḥ / tatra tāvat / [294|09-294|10] rāgapratighamānaiḥ syādatītapratyupasthitaiḥ / yatrotpannā 'prahīṇāste tasmin vastuni saṃyutaḥ // vakk_5.23 // [294|11-294|12] atītāḥ pratyutpannāśca rāgapratighamānā yasmin vastunyutpannā na ca prahīṇāstasmin vastuni taiḥ saṃyuktaḥ / [294|12] ete hi svalakṣaṇakleśatvānna sarvasyāvaśyaṃ sarvatrotpadyante / [294|13] sarvatrānāgatairebhirmānasaiḥ [294|14] yatrāprahīṇāste iti varttate / [294|14-294|15] anāgatairebhireva rāgapratighamānairmanobhūmikaiḥ sarvatra vastuni saṃyutastraiyadhvike / [294|15] mānasānāṃ tryadhvaviṣayatvāt [294|16] svādhvike paraiḥ / [294|17] anyai rāgapratighairanāgatairanāgata eva vastuni saṃyuktaḥ / ke punaranye / [294|17-294|18] ye pañca vijñānakāyikā rāgāśca pratighāśca / [294|18] utpattidharmabhireva / taireva tu [294|19] ajaiḥ sarvatra [294|20] anutpattidharmabhiḥ pañcavijñānakāyikairapi sarvatra vastuni saṃyuktaḥ / traiyadhvike 'pi [294|21] śeṣaistu sarvaiḥ sarvatra saṃyutaḥ // vakk_5.24 // [295|01] ke punaḥ śeṣāḥ / dṛṣṭivicikitsā 'vidyāstraiyadhvikāḥ / [295|01-295|02] taiḥ sarvairapi sarvasminvastuni saṃyuktaḥ / [295|02] sāmānyakleśatvāt / yāvadaprahīṇā ityadhikāro 'nuvarttata eva / [295|02-295|03] kiṃ punaridamatītānāgatamucyate 'styatha na / [295|03-295|04] yadyasti sarvakālāstitvātsaṃskārāṇāṃ śāśvatatvaṃ prāpnoti / [295|04] atha nāsti / kathaṃ tatra tena vā saṃyukto bhavati visaṃyukto vā / [295|04-295|05] na saṃskārāṇāṃ śāśvatatvaṃ pratijñāyate vaibhāṣikaiḥ saṃskṛtalakṣaṇayogāt / [295|05-295|06] pratijñāyate tu viśadaṃ [295|07] sarvakālāstitā [295|08] kiṃ kāraṇam / [295|09] uktatvāt [295|10-295|11] uktaṃ hi bhagavatā '"tītaṃ ced bhikṣavo rūpaṃ nābhaviṣyanna śrutavānāryaśrāvako 'tīte rūpe 'napekṣo 'bhaviṣyat / [295|11-295|12] yasmāttarhyastyatītaṃ rūpaṃ tasmācchrutavānāryaśrāvako 'tīte rūpe 'napekṣo bhavati / [295|12-295|13] anāgataṃ cedrūpaṃ nābhaviṣyat na śrutavānāryaśrāvako 'nāgataṃ rūpaṃ nābhyanandiṣyat / [295|13-295|14] yasmāttarhyastyanāgataṃ rūpamiti" vistaraḥ / [295|15] dvayāt [295|16] "dvayaṃ pratītya vijñānasyotpāda" ityuktam / dvayaṃ katamat / [295|16-295|17] cakṣū rūpāṇi yāvat mano dharmā iti / [295|17] asati vā 'tītānāgate tadālambanaṃ vijñānaṃ dvayaṃ pratītya na syāt / [295|18] evaṃ tāvadāgamato 'styatītānāgataṃ yuktito 'pi / [295|19] sadviṣayāt [295|20] sati viṣaye vijñānaṃ pravartate nāsati / [295|20-295|21] yadi cātītānāgataṃ na syādasadālambanaṃ vijñānaṃ syāt / [295|21] tato vijñānameva na syādālambanābhāvāt / [295|22] phalāt / [295|23] yadi cātītaṃ na syāt śubhāśubhasya karmaṇaḥ phalamāyatyāṃ kathaṃ syāt / [295|23-296|01] na hi phalotpattikāle varttamāno vipākaheturastīti / [296|01-296|02] tasmādastyevātītānāgatamiti vaibhāṣikāḥ / [296|02] avaśyaṃ ca kilaitatsarvāstivādena satā 'bhyupagantavyam / yasmāt [296|03] tadastivādāt sarvāstivādā iṣṭāḥ [296|04] ye he sarvamastīti vadanti atītamanāmataṃ pratyutpannaṃ ca te sarvāstivādāḥ / [296|04-296|06] ye tu kecidasti yat pratyutpannamadattaphalaṃ cātītaṃ karma kiñcinnāsti yaddattaphalamatītamanāgataṃ ceti vibhajya vadanti te vibhajyavādinaḥ / [296|06-296|07] kati caite sarvāstivādā ityāha [296|08] caturvidhāḥ // vakk_5.25 // [296|09] te bhāvalakṣaṇāvasthā 'nyathā 'nyathikasaṃjñitāḥ / [296|10] bhāvānyathiko bhadantadharmatrātaḥ / sa kilāha / [296|10-296|11] dharmasyādhvasu, pravartamānasya bhāvānyathātvaṃ bhavati na dravyānyathātvam / [296|11-296|12] yathā suvarṇabhājanasya bhittvā 'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati na varṇānyathātvam / [296|12-296|13] yathā ca kṣīraṃ dadhitvena pariṇamadrasavīryavipākān parityajati na varṇam / [296|13-296|14] evaṃ dharmo 'pyanāgatādadhvanaḥ pratyutpannamadhvānamāgacchannanāgatabhāvaṃ jahāti na dravyabhāvam / [296|14-296|15] evaṃ pratyutpannādatītamadhvānaṃ gacchan pratyutpannabhāvaṃ jahāti na dravyabhāvamiti / [296|16] lakṣāṇānyathiko bhadantaghoṣakaḥ / sa kilāha / [296|16-296|17] dharmo 'dhvasu pravarttamāno 'tīto 'tītalakṣaṇayukto 'nāgatapratyutpannābhyāṃ lakṣaṇābhyāmaviyuktaḥ / [296|17-296|18] anāgato 'nāgatalakṣaṇayukto 'tītapratyutpannābhyāmaviyuktaḥ / [296|18-296|19] evaṃ pratyutpanno 'pyatītānāgatābhyāmaviyuktaḥ / [296|19] tadyathā puruṣa ekasyāṃ striyāṃ raktaḥ śeṣāsvavirakta iti / [296|20] avasthā 'nyathiko bhadantavasumitraḥ / sa kilāha / [296|20-296|21] dharmo 'dhvasu pravartamāno 'vasthāmavasthāṃ prāpyānyo 'nyo nidiśyate avasthāntarato na dravyāntarataḥ / [296|21-296|23] yathaikā vartikā ekāṅke nikṣiptā ekamityucyate śatāṅke śataṃ sahasrāṅke sahasramiti / [297|01] anyathānyathiko bhadantabuddhadevaḥ / sa kilāha / [297|01-297|02] dharmo 'dhvasu pravartamānaḥ pūrvāparamapekṣyānyo 'nya ucyate avasthāntarato na dravyāntarataḥ / [297|02-297|03] yathaikā strī mātā vocyate duhitā veti / [297|03] ityete catvāraḥ sarvāstivādāḥ / [297|04] eṣāṃ tu prathamaḥ pariṇāmavāditvāt sāṃkhyapakṣe nikṣeptavyaḥ / [297|04-297|05] dvitīyasyādhvasaṃkaraḥ prāpnoti / [297|05] sarvasya sarvakṣaṇayogāt / [297|05-297|06] puruṣasya tu kasyāñcit striyāṃ rāgaḥ samudācarati kasyāñcit kevalaṃ samanvāgama iti kimatra sāmyam / [297|06-297|07] caturthasyāpyekasminnevādhvani trayo 'dhvānaḥ prāpnuvanti / [297|07-297|08] atīte 'dhvani pūrvapaścimau kṣaṇāvatītānāgatau madhyamaḥ kṣaṇaḥ pratyutpanna iti / [297|08] evamanāgate 'pi / ata eṣāṃ sarveṣāṃ [297|09] tṛtīyaḥ śobhanaḥ [297|10] yo 'yamavasthā 'nyathikaḥ / tasya kila [297|11] adhvānaḥ kāritreṇa vyavasthitāḥ // vakk_5.26 // [297|12] yadā sa dharmaḥ kāritraṃ na karoti tadā 'nāgataḥ / yadā karoti tadā pratyutpannaḥ / [297|13] yadā kṛtvā niruddhastadā 'tīta iti / parigatametatsarvam / idaṃ tu vaktavyam / [297|13-297|14] yadyatītamapi dravyato 'styanāgatamiti / [297|14] kasmāttadatītamityucyate 'nāgatamiti vā / [297|14-297|15] nanu coktamadhvānaḥ kāritreṇa vyavasthitā iti / [297|15-297|16] yadyevaṃ pratyutpannasya tatsabhāgasya cakṣuṣaḥ kiṃ kāritram / [297|16] phaladānapratigrahaṇam / [297|16-297|17] atītānāmapi tarhi sabhāgahetvādīnāṃ phaladānāt kāritraprasaṅgo 'rdhakāritrasya veti lakṣaṇasaṃkaraḥ / [297|18] idaṃ ca vaktavyam / tenaivātmanā sato dharmasya nityaṃ kāritrakaraṇe [297|19] kiṃ vighnaṃ [297|20] yena kadācit kāritraṃ karoti kadācinneti / pratyayānāmasāmagrayamiti cet / na / [297|21] nityamāstitvābhyupagamāt / yacca tat kāritramatītānāgataṃ pratyutpannaṃ cocyate [297|22] tatkathaṃ [298|01] kiṃ kāritrasyāpyanyadasti kāritram / [298|01-298|02] atha tannaivātītaṃ nāpyanāgataṃ na pratyutpannamasti ca / [298|02] tenāsaṃskṛtatvānnityamastīti prāptam / [298|02-298|03] ato na vaktavyaṃ yadā karitraṃ na karoti dharmastadā 'nāgata iti / [298|04] syādeṣa doṣo yadi dharmāt kāritramanyatsyāt / tattu khalu [298|05] nānyat [298|06] ato na bhavatyeṣa doṣaḥ / evaṃ tahi sa eva [298|07] adhvāyogaḥ [298|08-298|09] yadi dharma eva kāritraṃ kasmātsa eva dharmastenaivātmanā vidyamānaḥ kadācidatīta ityucyate kadācidanāgata ityadhvanāṃ vyavasthā na sidhyati / [298|09] kimatra na sidhyati / [298|10] yo hyajāto dharmaḥ so 'nāgataḥ / yo jāto bhavati na ca vinaṣṭaḥ sa varttamānaḥ / [298|11] yo vinaṣṭaḥ so 'tītaḥ iti / etadevātra vaktavyam / [298|11-298|12] yadi yathā varttamānaṃ dravyato 'sti tathā 'tītamanāgataṃ cāsti / [298|12] tasya [298|13] tathā sataḥ / [298|14] ajātanaṣṭatā kena [298|15] tenaiva svabhāvena sato dharmasya kathamidaṃ sidhyatyajāta iti yo vinaṣṭaḥ iti veti / [298|16] kimasya pūrvaṃ nāsīdyasyābhāvādajāta ityucyate / [298|16-298|17] kiṃ ca paścānnāsti yasyābhāvā dvinaṣṭa ityucyate / [298|17] tasmānna sidhyati sarvathā 'pyatrādhvatrayam / [298|17-298|18] yadyabhutvā bhavatīti neṣyate bhūtvā ca punarna bhavatīti / [298|18-298|19] yadapyuktaṃ "saṃskṛtalakṣaṇayogānna śāśvatatvaprasaṅga" iti / [298|19] tadidaṃ kevalaṃ vāṅmātramutpādavināśayorayogāt / [298|19-298|20] nityaṃ ca nāmāsti sa dharmo na ca nitya ityapūrvaiṣā vāco yuktiḥ / [298|20] āha khalvapi [298|21-298|22] "svabhāvaḥ sarvadā cāsti bhāvo nityaśca neṣyate / na ca svabhāvād bhāvo 'nyo vyaktamīśvaraceṣṭitam /" [299|01] yattūktamuktatvāditi / vayamapi brūmo 'styatītānāgatamiti / [299|01-299|02] atītaṃ tu yad bhūtapūrvam / [299|02] anāgataṃ yatsati hetau bhaviṣyati / [299|02-299|03] evaṃ ca kṛtvā 'stītyucyate na tu punardravyataḥ / [299|03] kaścaivamāha / vartamānavattadastīti / kathamanyathā 'sti / [299|03-299|04] atītā nāgatātmanā / [299|04] idaṃ punastavopasthitam / [299|04-299|05] kathaṃ tadatītamanāgataṃ cocyate yadi nityamastīti / [299|05-299|07] tasmāt bhūtapūrvasya ca hetorbhāvinaśca phalasya bhūtapūratāṃ bhāvitāṃ ca jñāpayituṃ hetuphalāpavādadṛṣṭipratiṣedhārthamuktaṃ bhagavatā "astyatītamastyanāgatami"ti / [299|07] astiśabdasya nipātatvāt / [299|07-299|09] yathā 'sti dīpasya prāgabhāvo 'sti paścādabhāva iti vaktāro bhavanti yathā cāsti niruddhaḥ sa dīpo na tu mayā nirodhita iti / [299|09] evamatītānāgatamapyastītyuktam / [299|09-299|10] anyathā hyatītānāgatabhāva eva na sidhyet / [299|10-299|11] yattarhi laguḍaśikhīyakānparivrājakānadhikṛṭyoktaṃ bhagavatā "yatkarmābhyatītaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ tadastī"ti / [299|11-299|12] kiṃ te tasya tasya karmaṇo bhūtapūrvatvaṃ necchanti sma / [299|12-299|13] tatra punastadāhitaṃ tasyāṃ saṃtatau phaladānasāmarthyaṃ saṃdhāyoktam / [299|13] anyathā hi svena bhāvena vidyamānamatītaṃ na sidhyet / [299|13-299|15] itthaṃ caitadevaṃ yat paramārthaśūnyatayāmuktaṃ bhagavatā "cakṣurutpadyamānaṃ na kutaścidāgacchati nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchati / [299|15-299|16] iti hi bhikṣavaścakṣurabhūtvā bhavati bhūtvā ca pratigacchatī"ti [299|16-299|17] yadi cānāgataṃ cakṣuḥ syānnoktaṃ syād bhūtvā na bhavatīti / [299|17] varttamāne 'dhvanyabhūtvā bhavatīti cet na / [299|17-299|18] adhvano bhāvādanarthāntaratvāt / [299|18] atha svātmanyabhūtvā bhavati / siddhamidamanāgataṃ cakṣurnāstīti / [299|18-299|19] yadapyuktaṃ "dvayaṃ pratītya vijñānasyotpādāditi idaṃ tāvadiha saṃpradhāryam / [299|20-299|21] yanmanaḥ pratītya dharmaścotpadyate manovijñānaṃ kiṃ tasya yathā manojanakaḥ pratyaya evaṃ dharmā āhosvidālambanamātraṃ dharmā iti / [299|21-299|22] yadi tāvat janakaḥ pratyayo dharmāḥ kathaṃ yadanāgataṃ kalpasahasreṇa bhaviṣyati vā na vā tadidānīṃ vijñānaṃ janayiṣyati / [299|23] nirvāṇaṃ ca sarvapravṛttinirodhājjanakaṃ nopapadyate / athālambanamātraṃ dharmā bhavanti / [299|24] atītānāgatamapyālambanaṃ bhavatīti brūmaḥ / yadi nāsti kathamālambanam / [299|24-299|25] atredānīṃ brūmaḥ / [299|25] yadā tadālambanaṃ tathāsti kathaṃ tadālambanam abhūt bhaviṣyati ceti / [299|25-299|26] na hi kaścidatītaṃ rūpaṃ vedanāṃ vā smarannastīti paśyati / [299|26] kiṃ tarhi / abhūditi / [299|26-299|27] yathā khalvapi varttamānaṃ rūpamanubhūtaṃ tathā tadatītaṃ smaryate / [299|27-299|28] yathā cānāgataṃ varttamānaṃ bhaviṣyati tathā buddhyā gṛhyate / [299|28] yadi ca tattathaivāsti vartamānaṃ prāpnoti / [299|28-299|29] atha nāsti / [299|29] asadapyālambanaṃ bhavatīti siddham / tadeva tadvikīrṇamiti cet / na / [300|01] vikīrṇasyāgrahaṇāt / yadi ca tattadeva rūpaṃ kevalaṃ paramāṇuśo vibhaktam / [300|01-300|02] evaṃ sati paramāṇavo nityāḥ prāpnuvanti / [300|02-300|03] paramāṇusaṃcaryāvabhāgamātraṃ caivaṃ sati prāpnoti / [300|03-300|04] na tu kiñcidutpadyate nāpi nirudhyata ityājīvikavāda ālambito bhavati / [300|04-300|05] sūtraṃ cāpaviddhaṃ bhavati "cakṣurutpadyamānaṃ na kutaścidāgacchatī"ti vistaraḥ / [300|05] aparamāṇusaṃcitānāṃ vedanādīnāṃ kathaṃ vikīrṇatvam / [300|05-300|06] te 'pi ca yathotpannānubhūtāḥ smaryante / [300|06] yadi ca te tathaiva santi nityāḥ prāpnuvanti / [300|06-300|07] atha na santi / [300|07] asadapyālambanamiti siddham / [300|07-300|08] yadyasadapyālambanaṃ syāt trayodaśamapyāyatanaṃ syāt / [300|08] atha trayodaśamāyatanaṃ nāstītyasya vijñānasya kimālambanam / [300|09] etadeva nāmalambanam / evaṃ tarhi nāma eva nāstīti pratīyeta / [300|09-300|10] yaśca śabdasya prāgabhāvamālambate kiṃ tasyālambanam / [300|10] śabda eva / [300|10-300|11] evaṃ tarhi yaḥ śabdābhāvaṃ prārthayate tasya śabda eva kartavyaḥ syāt / [300|11] anāgatāvasya iti cet / [300|11-300|12] sati kathaṃ nāstibuddhiḥ / [300|12] vartamāno nāstīti cet / na / ekatvāt / [300|12-300|13] yāvatā tasya viśeṣastasyābhūtvābhāvasiddhiḥ / [300|13] tasmādubhayaṃ vijñānasyālambanam bhāvaścābhāvaśca / [300|14-300|15] yattarhi bodhisattvenoktam "yattat loke nāstitadahaṃ jñāsyāmi vā drakṣyāmi vā nedaṃ sthānaṃ vidyata" iti / [300|15-300|16] apare ābhimānikā bhavantyasantamapyavabhāsaṃ santaṃ paśyanti / [300|16] ahaṃ tu santamevārstīti paśyāmītyayaṃ tatrābhiprāyaḥ / [300|16-300|18] itarathā hi sarvabuddhīnāṃ sadālambanatve kuto 'sya vimarśaḥ syāt ko vā viśeṣaḥ / [300|18] itthaṃ caitadevam / [300|18-300|19] yadanyatra bhagavatoktam "etat bhikṣurmama śrāvako yāvatsa mayā kalpamavoditaḥ sāyaṃ viśeṣāya paraiṣyati / [300|19-300|20] sāyamavoditaḥ kalpaṃ viśeṣāya paraiṣyati / [300|20-300|21] sacca sato jñāsyati asaccāsataḥ sottarañca sottarataḥ anuttaraṃ cānurattarata" iti / [300|21] tasmādayamapyahetuḥ / sadālambanatvādvijñānasyeti / [300|21-300|22] yadaṣyuktaṃ phalāditi / [300|22] naiva hi sautrāntikā atītāt karmaṇaḥ phalotpatti varṇayanti / [300|23] kiṃ tarhi / tatpūrvakātsaṃtānaviśeṣādityātmavādapratiṣedhe saṃpravedayiṣyāmaḥ / [300|24-300|25] yasya tvatītānāgataṃ dravyato 'sti tasya phalaṃ nityamevāstīti kiṃ tatra karmaṇaḥ sāmarthyam / [300|25] utpādane sāmarthyam / utpādastarhyabhūtvā bhavatīti siddham / [301|01] atha sarvameva cāsti / kasyedānīṃ kva sāmarthyam / [301|01-301|02] vārṣagaṇyavādaścaivaṃ dyotito bhavati / [301|02] "yadastyastyeva tat / yannāsti nāstyeva tat / asato nāsti saṃbhavaḥ / [301|03] sato nāsti vināśa" iti / vartamānīkaraṇe tarhi sāmarthyam / [301|03-301|04] kimidaṃ varttamānīkaraṇaṃ nāma / [301|04] deśāntarākarṣaṇam cet / nityaṃ prasaktam / arūpiṇāṃ ca kathaṃ tat / [301|04-301|05] yacca tadākarṣaṇaṃ tadabhūtvā bhūtam / [301|05-301|06] svabhāvaviśeṣaṇaṃ cet siddhamabhūtvā bhavanam / [301|06] tasmānnaivaṃ sarvāstivādaḥ śāsane sādhurbhavati / [301|06-301|07] yadatītānāgataṃ dravyato 'stīti vadati / [301|07] evaṃ tu sādhurbhavati / yathā sūtre sarvamastītyuktaṃ tathā vadati / [301|08] kathaṃ ca sūtre sarvamastītyuktam / "sarvamastīti brāhmaṇa yāvadeva dvādaśāyatanānī"ti / [301|09] adhvatrayaṃ vā / [301|09-301|10] yathā tu tadasti tathoktaṃ athāsatyatītātānāgate kathaṃ tena tasminvā saṃyukto bhavati / [301|10-301|11] tajjataddhetvanuśayabhāvāt kleśena tadālambane kleśānuśayabhāvādvastuni saṃyukto bhavati / [301|11] astyeva tvatītānāgatamiti vaibhāṣikāḥ / [301|11-301|12] yatra netum śakyate tatrātmakātmanaivaṃ veditavyam / [301|13] gambhīrā khaludharmatā // vakk_5.27 // [301|14] nāvaśyaṃ tarhyasādhyā bhavatīti / asti paryāyo yadutpadyate tannirudhyate / [301|15] rūpamutpadyate rūpaṃ nirudhyate / asti paryāyo 'nyadutpadyate 'nyannirudhyate / [301|15-301|16] anāgatamutpadyate varttamānaṃ nirudhyate / [301|16] adhvā 'pyutpadyate / utpadyamānasyādhvasaṃgṛhītatvāt / [301|17] adhvano 'pyutpadyate / anekakṣaṇikatvādanāgatasyādhvanaḥ / [301|17-301|18] gatametat yatprasaṅgenāgatam / [301|19] idānīmidaṃ vicāryate / yadvastu prahīṇaṃ visaṃyuktaḥ sa tasminvastuni / [301|19-301|20] yatra vā visaṃ yuktaḥ prahīṇaṃ tasya tadvastviti / [301|20-301|21] yatra tāvadvisaṃyuktaḥ prahīṇaṃ tasya tadvastu / [301|21] syātu prahīṇaṃ na ca tatra visaṃyuktastadyathā [301|22-301|23] prahīṇe duḥkhadṛggheye saṃyuktaḥ śeṣasarvagaiḥ / prāk prahīṇe prakāre ca śeṣaistadviṣayairmalaiḥ // vakk_5.28 // [301|24-302|01] duḥkhajñāne samutpanne samudayajñāne 'nutpanne duḥkhadarśanaprahātavyo nikāyaḥ prahīṇo bhavati / [302|01] tasmin prahīṇe tadālambanaiḥ samudayadarśanaprahātavyaiḥ sarvatragaiḥ saṃyuktaḥ / [302|02-302|03] bhāvanāprahātavye 'pi nikāye navānāṃ prakārāṇāṃ yaḥ prakāraḥ prāk prahīṇastasmin prahīṇe 'pi śeṣaistadālambanaiḥ kleśaiḥ saṃyukto veditavyaḥ / [302|04-302|05] kasminvastuni katyanuśayā anuśerata iti etatpratipadamabhidhīyamānaṃ bahutaraṃ vaktavyaṃ jāyate / [302|05] tasmāt piṇḍavibhāṣāṃ kurvanti / [302|05-302|06] kathamalpenālpena yatnena mahato mahataḥ praśnaughān pratipādyemahīti / [302|06-302|07] samāsata ime ṣoḍaśa dharmāḥ kāmarūpārupyāvacarāḥ pañcaprakārāḥ anāsravāśca / [302|07] cittānyapi ṣoḍaśa etānyeva / [302|07-302|09] tatra katamo dharmaḥ kasya cittasyālambanamiti jñātvā amuṣminniyanto 'nuśayā anuśerata ityetadabhyūhitavyam / [302|09] tatra tāvat [302|10-302|11] duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ / svakatrayaikarūpāptāmalavijñānagocarāḥ // vakk_5.29 // [302|12] svakaṃ ca tattrayaṃ ca svakatrayam / [302|12-302|13] ekaṃ ca tadrūprāptaṃ ca ekarūpāptam / [302|13] eṣā vigrahajātiḥ / [302|13-302|14] kāmāvacarāstāvad duḥkhasamudayadarśanaheyā bhāvanāheyāśca dharmāḥ pañcānāṃ cittānāmālambanam / [302|14-302|15] svadhātukānāṃ trayāṇāṃ teṣāmeva ūrdhvadhātukasyaikasya bhāvanāheyasyaiva anāsravasya ceti / [302|16] svadādharatrayordhvaikāmalānāṃ rūpadhātujāḥ / [302|17] rūpāvacarāsta eva triprakārā dharmā aṣṭānāṃ cittānāmālambanam / [302|17-302|18] svadhātukānāṃ trayāṇāṃ teṣāmeva / [302|18] adharadhātukānāṃ trayāṇāṃ teṣāmeva / [302|18-302|19] ūrdhvadhātukasyaikasya bhāvanāheyasyaiva / [302|19] anāsravasya ceti / [302|20] ārupyajāstridhātvāptatrayānāsravagocarāḥ // vakk_5.30 // [302|21] ārūpyāvacarāsta eva triprakārā dharmā daśānāṃ cittānāmālambanam / [302|21-302|22] traidhātukānāṃ triprakārāṇāṃ teṣāmeva / [302|22] anāsravasya ceti / [302|22-302|23] uktāstraidhātukā duḥkhasamudayadarśanaheyā bhāvanāheyāśca dharmāḥ / [302|24] nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ / [303|01] nirodhamārgadarśanaheyānāṃ svaṃ cittaṃ nirodhamārgadarśanaheyameva / [303|01-303|02] tasyādhikasya te dharmā ālambanaṃ jñeyāḥ / [303|02] kathaṃ kṛtvā / [303|02-303|03] kāmāvacarā hi nirodhadarśanaheyā dharmāḥ ṣaṇṇāṃ vijñānānāmālambanam / [303|03-303|04] pūrvoktānāṃ pañcānāṃ tasyaiva ca nirodhadarśanaprahātavyasyādhikasya / [303|04] mārgadarśanaheyā apyevam / [303|04-303|05] pañcānāṃ pūrvoktānāṃ tasyaiva ca mārgadarśanaprahātavyasyādhikasya / [303|05] evaṃ rūpārūpyāvacarāṇi / [303|05-303|07] nirodhamārgadarśanaprahātavyāstasyaiva nirodhamārgadarśanaprahātavyasyādhikasya cittasyālambanamiti navānāmekādaśānāṃ ca cittānāmālambanaṃ bhavanti / [303|07-303|08] uktāstraidhātukāḥ pañcaprakārāḥ dharmāḥ / [303|09] anāsravāstridhātvantyatrayānāsravagocarāḥ // vakk_5.31 // [303|10] anāsravā dharmā daśānāṃ cittānāmālambanam / [303|10-303|11] traidhātukānāmantyānāṃ triprakārāṇāṃ nirodhamārgadarśanabhāvanāheyānāmanāsravasyeti / [303|11-303|12] punarasyaivārthasyādhyardhena ślokena saṃgraho bhavati / [303|13-303|15] "duḥkhahetudṛgabhyāsaheyā dhātutraye 'malāḥ pañcāṣṭadaśavijñānadaśavijñānagocarāḥ nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ" / iti / [303|16-303|17] evameṣāṃ ṣoḍaśānāṃ cittānāṃ ṣoḍaśadharmālambanavyavasthāṃ viditvā kathamanuśayakāryāṃ yojayitavyam / [303|17] diṅamātraṃ darśayiṣyāmaḥ / [303|18-303|19] sukhendriyālambane vijñāne katyanuśayāḥ anuśerata iti praśna āgate vicārayitavyam / [303|19-303|20] sukhendriyaṃ saptavidhaṃ kāmāvacaraṃ bhāvanāprahātavyaṃ rūpāvacaraṃ ca pañcaprakāramanāsravaṃ ceti / [303|20-303|21] tadetatsamāsato dvādaśadharmasya vijñānasyālambanaṃ bhavati / [303|21] kāmāvacarasya catuṣprakārasyānyatra nirodhadarśanaheyāt / [303|22-303|23] rūpāvacarasya pañcaprakārasyārūpyāvacarasya dviprakārasya mārgadarśanabhāvanāheyasyānāsravasya ca / [303|23] idaṃ dvādaśavidhaṃ sukhendriyālambanaṃ vijñānam / [303|23-303|25] tatra yathāsaṃbhavaṃ kāmāvacarāścatvāro nikāyā rūpāvacarāśca saṃskṛtālambanā ārūpyāvacarau ca dvau nikāyau sarvatragāścānuśayā anuśerata iti jñātavyam / [303|25-303|26] sukhendriyālambanālambane vijñāne katyanuśayā anuśerate / [303|26-304|01] tat punaḥ sukhendriyālambanālambanaṃ dvādaśavidhaṃ vijñānaṃ katamasya vijñānasyālambanam / [304|01-304|02] tasyaiva dvādaśavidhāsyārūpyāvacarasya ca bhūyo dviprakārasya duḥkhasamudayadarśanaprahātavyasya / [304|02-304|05] idaṃ caturdaśavidhaṃ sukhendriyālambanālambanaṃ vijñānaṃ tatrārūpyāvacarau dvau duḥkhasamudayadarśanaheyau vardhayitvā kāmāvacarā ārūpyāvacarāścatvāro nikāyā rūpāvacarāḥ saṃskṛtālambanā anuśayā anuśerata iti jñātavyam / [304|05] anayā vartanyā 'nyadapyanugantavyam / [304|05-304|06] yairanuśayairyaccittaṃ sānuśayaṃ te 'nuśayāstasmiścitte 'nuśerate / [304|06] syuranuśerate / [304|06-304|07] ye 'nuśayāstena cittena saṃprayuktā aprahīṇāstadālambanāścāprahīṇāṃ / [304|07] syurnānuśerate / [304|07-304|08] ye 'nuśayāstena cittena saṃprayuktāḥ prahīṇāstadālambanāśca / [304|08] tadevaṃ kṛtvā bhavati / [304|09] dvidhā sānuśayaṃ kliṣṭamakliṣṭamanuśāyakaiḥ / [304|10-304|11] kliṣṭaṃ cittamanuśayānaiścānuśayaiḥ sānuśayaṃ tatsaṃprayuktatadālambanairaprahīṇairananuśayānaiśca tatsaṃprayuktaiḥ prahīṇaistatsahitatvāt / [304|11-304|12] akliṣṭaṃ tu cittamanuśayānaireva tadālambanairaprahīṇairiti / [304|13] athaiṣāṃ daśānāmanuśayānāṃ kathaṃ pravṛttiriti / [304|13-304|14] ādita eva tāvadavidyāyyogātsatyeṣu sa muhyati / [304|14] duḥkhamasmai na rocate yāvat mārgastataḥ [304|15] mohākāṅkṣā [304|16] mūḍhasya pakṣadvayaṃ śrutvā vicikitsotpadyate / duḥkhaṃ nvidaṃ natvidaṃ duḥkhamityevamādi / [304|17] tato mithyādṛṣṭiḥ [304|18] vicikitsāyā mithyādṛṣṭiḥ pravartate / [304|18-304|19] saṃśayitasya mithyāśramaṇacittānāṃ mithyāniścayotpatteḥ / [304|19] nāsti duḥkhamityevmādi / [304|20] satkāyadṛktataḥ // vakk_5.32 // [304|21] mithyādṛṣṭeḥ kila satkāyadṛṣṭiḥ pravartate / duḥkhataḥ skandhānapohyātmato 'bhiniveśāt / [304|22] tato 'ntagrahaṇaṃ [305|01] satkāyadṛṣṭerantagrāhadṛṣṭiḥ pravartate / ātmanaḥ śāśvatocchedāntagrahaṇāt / [305|02] tasmācchhīlāmarśaḥ [305|03] antagrahācchīlavrataparāmarśaḥ / [305|03-305|04] yamevāntaṃ gṛhṇāti tena śuddhipratyāgamanāt / [305|05] tato dṛśaḥ / [305|06] āmarśa iti vartate / śīlavrataparāmarśāddṛṣṭiparāmarśaḥ pravartate / [305|06-305|07] yena śuddhiṃ pratyeti tasyāgrato grahaṇāt / [305|07] tato / [305|08] rāgaḥ svadṛṣṭau mānaśca [305|09] tasyāmabhiṣvaṅgāt tayā connatigamanāt / [305|10] dveṣo 'nyatra [305|11] svadṛṣṭyadhyavasitasya tatpratyanīkabhūtāyāṃ paradṛṣṭau dveṣaḥ pravartate / [305|11-305|13] apare svadṛṣṭāvevānyatra gṛhīte tyaktāyāṃ dveṣamicchanti darśanaheyānāṃ rāgādīnāṃ svāsāntānikadṛṣṭyālambanatvāt / [305|14] ityanukramaḥ // vakk_5.33 // [305|15] eṣa eṣāṃ daśānāṃ kleśānāṃ pravṛttikramaḥ / [305|16] utpadyamānastu tribhiḥ kāraṇairutpadyate / [305|17-305|18] aprahīṇādanuśayādviṣayāt pratyupasthitāt ayoniśo manaskārāt kleśaḥ [305|19-305|20] tadyathā rāgānuśayo 'prahīṇo bhavatyaparijñātaḥ kāmarāgaparyavasthānīyāśca dharmā ābhāsagatā bhavanti tatra cāyoniśo manaskāra evaṃ kāmarāga utpadyate / [305|20-305|21] tānyetāni yathākramaṃ hetuviṣayaprayogabalāni / [305|21] evamanyo 'pi kleśa utpadyata iti veditavyo yaḥ [305|22] saṃpūrṇakāraṇaḥ // vakk_5.34 // [306|01] kadācitkial viṣayabalenaivotpadyante / na hetubalena / [306|01-306|02] yathā parihāṇadharmakasyārhata iti / [306|02-306|03] eta evānuśayāḥ sūtre bhagavatā traya āsravā uktāḥ kāmasravo bhavāsravo 'vidyāsrava iti / [306|03-306|04] catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyobho 'vidyaughaśca / [306|04] catvāro yogā eta eva / [306|04-306|05] catvāryupādānāni kāmopādānaṃ dṛṣṭyupādānaṃ śīlavṛtopādānamātmavādopādānamiti / [306|05] tatra tāvat [306|06] kāme saparyavasthānāḥ kleśāḥ kāmāsravo vinā / [306|07] mohena [306|08-306|09] avidyāṃ varjayitvā 'nye kāmāvacarāḥ kleśāḥ saha paryavasthānaiḥ kāmāsravo veditavya ekacatvāriṃśaddravyāṇi / [306|09-306|10] ekatriṃśadanuśayāḥ pañcaprakārāmavidyāṃ hitvā daśa paryavasthānāni / [306|11] anuśayā eva rūpārūpye bhavāsravaḥ // vakk_5.35 // [306|12] vinā moheneti vartate / [306|12-306|13] rūpārūpyāvacarā avidyāvarjyā anuśayā bhavāsravo dvāpañcāśaddravyāṇi / [306|13] rūpāvacarāḥ ṣaḍviṃśatiranuśayāḥ pañcaprakārāmavidyāṃ hitvā / [306|14] ārūpyāvacarāḥ ṣaḍviṃśatiḥ / nanu ca tatrāpyasti paryavasthānadvayaṃ styānamauddhatyaṃ ca / [306|15] prakaraṇeṣu coktaṃ "bhavāsravaḥ katamaḥ / [306|15-306|16] avidyāṃ sthāpayitvā yāni tadanyāni rūpārūpyapratisaṃyuktāni / [306|16] saṃyojanabandhanānuśayopakleśaparyavasthānānī"ti / [306|16-306|17] kasmā diha tasyāgrahaṇam / [306|17] asvātantryāditi kāśmīrāḥ / [306|18] kiṃ punaḥ kāraṇaṃ rūpārūpyāvacarā anuśayāḥ samasyaiko bhavāgra uktaḥ / [306|19] avyākṛtāntarmukhā hi te samāhitabhūmikāḥ / [306|20] ata ekīkṛtāḥ / [306|21-306|22] te hyūbhaye 'pyavyākṛtā antarmukhapravṛttāḥ samāhitabhūmikāśceti trividhena sādhamyerṇaikatāḥ / [306|22-306|23] yenaiva ca kāraṇena bhavarāga uktastenaiva bhavāsravaḥ ityavidyedānīṃ traidhātukyavidyāsrava iti siddham / [306|23] tāni pañcadaśa dravyāṇi / [306|23-306|24] kiṃ kāraṇamasau pṛthagvyavasthāpyate / [306|24] sarveṣāṃ hi teṣāṃ [307|01] mūlamavidyetyāsravaḥ pṛthak // vakk_5.36 // [307|02] yathā caite āsravā uktā veditavyāḥ [307|03] tathaughayogā dṛṣṭīnāṃ pṛthagbhāvastu pāṭavāt / [307|04] kāmāsrava eva kāmaughaḥ kāmayogaśca / [307|04-307|05] evaṃ bhavāsrava eva bhavaugho bhavayogaścānyatra dṛṣṭibhyaḥ / [307|05] tāḥ kila paṭutvādoghayogeṣu pṛthak sthāpitāḥ / [307|06] nāsraveṣvasahāyānāṃ na kilāsyānukūlatā // vakk_5.37 // [307|07] āsayantītyāsravāṇāṃ nirvacanaṃ paścādvakṣyate / [307|07-307|08] na ca kila kevalā dṛṣṭya āsyānukūlāḥ paṭutvāt / [307|08] ata āsraveṣu na pṛṭhak sthāpitāḥ / [307|08-307|09] miśrīkṛtya sthāpitā iti tadevaṃ kāmaugha ekānnatriṃśaddravyāṇi / [307|09-307|10] rāgapratighamānāḥ pañcadaśa vicikitsāścatasro daśa paryavasthānānīti / [307|10] bhavaugho 'ṣṭāviṃsatidravyāṇi / [307|10-307|11] rāgamānā viṃśatirvicikitsā 'ṣṭau / [307|11] dṛṣṭyoghaḥ ṣaṭtriṃśaddravyāṇi / [307|11-307|12] avidyaughaḥ pañcadaśa dravyāṇi / [307|12] oghavad yogā veditavyāḥ / [307|13] yathoktā eva sā 'vidyā dvidhā dṛṣṭivivecanāt / [307|14] upādānāni [307|15] kāmayoga evasahāvidyayā kāmopādānaṃ catustriṃśaddravyāṇi / [307|15-307|16] rāgapratighamānā 'vidyāviṃśatirvicikitsāścatasro daśa paryavasthānāni / [307|16-307|17] bhavayoga eva sahāvidyayā ātmavādopādānamaṣṭatriṃśaddravyāṇi / [307|17] rāgamānāvidyāstriṃśadvicikitsā aṣṭau / [307|18] dṛṣṭiyogācchīlavrataṃ niṣkṛṣya dṛṣṭyu pādānaṃ triṃśaddravyāṇi / [307|18-307|19] śīlavratopādānaṃ ṣaḍdravyāṇi karmadṛṣṭibhyo niṣkṛṣṭam / [307|19] mārgapratidvandvitvā dubhayapakṣavipralambhanācca / [307|20-307|21] gṛhiṇo 'pyanena vipralabdhā anaśanādibhiḥ svargamārgasaṃjñayā pravrajitā apīṣṭaviṣayaparivarjanena śuddhipratyāgamanāditi / [307|21-307|22] kiṃ kāraṇamavidyāṃ miśrayitvopādānamuktaṃ na pṛthak / [307|22] bhavagrahaṇādupādānāni / [307|23] avidyā tu grāhikā neti miśritā // vakk_5.38 // [308|01] asaṃprakhyānalakṣaṇatayā 'paṭutvādavidyā na grāhikā bhavatyataḥ kila miśritā / [308|01-308|02] sūtre tu bhagavatoktaṃ "kāmayogaḥ katamaḥ / [308|02-308|04] vistareṇa yāvadyo 'sya bhavati kāmeṣu kāmarāgaḥ kāmacchandaḥ kāmasnehaḥ kāmaprema kāmecchā kāmamūrcchā kāmagṛddhaḥ kāmaparigarddhaḥ kāmanandī kāmaniyantiḥ kāmādhyavasānaṃ tadanyacittam paryādāya tiṣṭhati / [308|04-308|05] ayamucyate kāmayogaḥ / [308|05] evaṃ yāvadbhavayogaḥ" / [308|05-308|06] cchandarāgaścopādānamuktaṃ sutrāntareṣvato vijñāyate kāma hyupādānamapi kāmādiṣu cchandarāga iti / [308|07] uktamidamanuśayā evāsravaughayogopādānasaṃśabditāḥ sūtreṣviti / [308|08] atha ko 'yamanuśayārthaḥ kaśca yāvadupādānārthaḥ / [308|09-308|10] aṇavo 'nugatāścaite dvidhā cāpyanuśerate / anubadhnanti yasmācca tasmādanuśayāḥ smṛtāḥ // vakk_5.39 // [308|11] tatrāṇavaḥ sūkṣmapracāratvāt durvijñānatayā / anugatāḥ prāptyanuṣaṅgataḥ / [308|11-308|12] anuśerate dvābhyāṃ prakārābhyāmālambanataḥ saṃprayogataśca / [308|12-308|13] anubadhnantyaprayogeṇa prativārayato 'pi punaḥ punaḥ saṃmukhībhāvāt / [308|13] ebhiḥ kāraṇairanuśayā ucyante / [308|14-308|15] āsayantyāsravantyete haranti śleṣayantyatha / upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ // vakk_5.40 // [308|16] āsayanti saṃsāre āsravanti bhavāgrādyāvadavīciṃ ṣaṅbhirāyatanavraṇair ityāsravāḥ / [308|17] harantītyoghāḥ / śleṣayantīti yogāḥ / upagṛhṇantīti upadānāni / [308|17-308|18] evaṃ tu sādhīyaḥ syād / [308|18] āsravatyebhiḥ saṃtatirviṣayeṣvityāsravāḥ / [308|18-308|19] "tadyathā āyuṣmanto naurmahadbhirabhisaṃskāraiḥ pratisroto nīyate / [308|19-308|20] sā teṣāmeva saṃskārāṇāṃ gratiprasravdhyā 'lpakṛcchreṇānusrota uhyata''; iti sūtravādānusārāt / [308|21] adhimātravegatvādoghāḥ / tarhi tadvānuhyate tadanuvidhānāt / [308|21-308|22] nātimātrasamudācāriṇo 'pi yogā vividhaduḥkhasaṃyojanāt / [308|22-308|23] ābhīkṣṇyānuṣaṅgato vā kāmādyupādānādupādānānīti / [308|24] saṃyojanādibhedena punaste pañcadhoditāḥ / [309|01-309|02] ta evānuśayāḥ punaḥ saṃyojanabandhanānuśayopakleśaparyavasthānabhedena pañcadhā bhittvoktāḥ / [309|02-309|03] tatra nava saṃyojanānyanunvayapratighamānāvidyādṛṣṭiparāmarśavicikitserṣyā mātsaryasaṃyojanāni / [309|03] tatrānunayasaṃyojanaṃ traidhātuko rāgaḥ / [309|03-309|04] evamanyāni yathāsaṃbhavam yojyāni / [309|04] dṛṣṭisaṃyojanaṃ tisro dṛṣṭayaḥ / parāmarśasaṃyojanaṃ dve dṛṣṭī / [309|05-309|06] ata evocyate syāt dṣṭisaṃprayukteṣu dharmeṣvanunayasaṃyojanena saṃyukto na dṛṣṭisaṃyojanena na ca tatra dṛṣṭyanuśayo nānuśayīta / [309|06-309|07] āha syāt samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśānaprahātavyeṣu dṛṣṭiśīlavrataparāmarśasaṃprayukteṣu dharmeṣu / [309|08] teṣvanunayasaṃyojanena saṃyuktastadālambanena dṛṣṭisaṃyojanenāsaṃyuktaḥ / [309|09-309|10] sarvatragasya prahīṇatvādasarvatragasya ca tadālambanasaṃprayogiṇo dṛṣṭisaṃyojanasyābhāvāt / [309|10] dṛṣṭyanuśayaśca teṣvanuśete / [309|10-309|11] te eva parāmarśaḍṛṣṭī saṃprayogataḥ / [309|12-309|13] kiṃ punaḥ kāraṇaṃ saṃyojaneṣu tisro dṛṣṭayo dṛṣṭisaṃprayojanaṃ pṛthaguktaṃ dve punardṛṣṭī parāmarśāsaṃyojanaṃ pṛthak / [309|14] dravyāmarśana sāmānyāddṛṣṭī saṃyojanāntaram // vakk_5.41 // [309|15] aṣṭādaśa dravyāṇi tisro dṛṣṭayaḥ / aṣṭādaśaiva dve parāmarśadṛṣṭī / [309|15-309|16] ataḥ kila dravya sāmānyādete saṃyojanāntaram kṛte / [309|16-309|17] ete ca dve parāmarśasvabhāvena śeṣāiti parāmarśanasāmānyādapyete pṛthagvihite grāhyagrāhakabhedāt / [309|18-309|19] atha kasmādīṣryāmātsarye saṃyojane pṛthaksaṃyojanadvayamuktaṃ nānyat paryavasthānam / [309|20-309|21] ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yataḥ / īṣryāmātsaryameṣūktaṃ pṛthak saṃyojanadvayam // vakk_5.42 // [309|22-309|23] nahyanyatparyavasthānamevañjātīyakamasti yatraitadubhayaṃ syādekāntākuśalatvaṃ svatantratvaṃ ceti / [309|23] yasyāṣṭau paryavasthānāni tasyevaṃ syāt / [309|23-309|24] yasya punardaśa tasya krodhamrakṣāvapyubhayaprakārau / [309|24] tasmānna bhavatyayaṃ parihāra ityapare / [309|24-309|25] punaranyatra bhagavatā saṃyojanamuktam [310|01] pañcadhā 'varabhāgīyaṃ [310|02] tadyathā satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti / [310|03] kasmādetānvavarabhāgīyānyucyante / avarabhāgahitatvāt / [310|03-310|04] avaro hi bhāgaḥ kāmadhāturetāni ca tasyānuguṇāni / [310|04] yasmāt / [310|05] dvābhyāṃ kāmānatikramaḥ / [310|06] tribhistu punarāvṛttiḥ [310|07] kāmacchandavyāpādābhyāṃ kāmadhātuṃ nātikrāmati / [310|07-310|08] satkāyadṛṣṭyādibhiratikrānto 'pi punarāvartyate dauvārikānucarasādharmyāt / [310|08-310|09] tribhiḥ sattvāvaratāṃ nātikrāmati pṛthagjanatvaṃ dvābhyāṃ dhātvavaratāṃ kāmadhātum / [310|09-310|10] ata eva tānyavarabhāgīyānītyapare / [310|10-310|12] yadā srota āpannasya paryādāya trisaṃyojanaprahāṇāt ṣaṭkleśāḥ prahīṇāḥ kimarthaṃ tisro dṛṣṭīrapahāya trayamevāha satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca / [310|12] sarvametadvaktavyaṃ syāt / kiṃ tūktaṃ [310|13] mukhamūlagrahāttrayam // vakk_5.43 // [310|14] triprakārāḥ kila kleśā ekaprakārā dviprakārākścatuprakārākśca / [310|14-310|15] teṣāmebhistribhirmukhaṃ gṛhītamiti / [310|15] apicāntagrāhadṛṣṭiḥ satkāyadṛṣṭipravartitā / [310|15-310|16] dṛṣṭiparāmarśaḥ śīlavrataparāmarśapravartitaḥ mithyādṛṣṭirvicikitsāpravatitā / [310|16] mūlaṃ gṛhītamiti / [310|17] apare punarāhuḥ / [310|18-310|19] agantukāmatāmārgavibhramo mārgasaṃśayaḥ / ityantarāyā mokṣasya gamane 'tastrideśanā // vakk_5.44 // [311|01] trayo 'ntarāyā deśāntaragamane bhavanti / [311|01-311|02] agantukāmatā mārgavibhramo 'nyamārgasaṃśrayaṇāt mārgasaṃśayaśca / [311|02] evaṃ mokṣagamane 'pyeta eva trayontarāyāḥ / [311|02-311|03] tatra satkāyadṛṣṭyā mokṣādutrāsamāpannasyāgantukāmatā bhavati / [311|03-311|04] śīlavrataparāmarśenānyamārgasaṃśrayaṇānmokṣavibhramaḥ / [311|04] vicikitsayā mārgasaṃśayaḥ / [311|04-311|06] eṣāṃ mokṣagamanāntarāyāṇāṃ prahāṇaṃ dyotayan bhagavān kleśatrayasyaiva prahāṇaṃ deśitavān / [311|06] yathā bhagavatā pañcavidhamavarabhāgīyaṃ saṃyojanamuktam / evaṃ punaḥ [311|07] pañcadhaivordhvabhāgīyaṃ [311|08] kathamityāha [311|09] dvau rāgau rūpyarūpijau [311|10] tau [311|11] auddhatyamānamohāśca [311|12] ityetāni pañcordhvabhāgīyāni saṃyojanāni / [311|12-311|13] tadyathā rūparāga ārūpyarāga auddhatyaṃ māno 'vidyā ca / [311|13] eṣāmaprahāṇenordhvadhātvanatikramāt / samāptaḥ saṃyojanaprasaṅgaḥ / [311|14] bandhanāni katamāni / trīṇi bandhanāni / [311|14-311|15] rāgo bandhanaṃ sarvaḥ dveṣo bandhanaṃ sarvaḥ moho bandhanaṃ sarvaḥ / [311|15] kasmādetadeva trayaṃ bandhanamuktaṃ bhagavatā / [311|16] vidvaśād bandhanatrayam // vakk_5.45 // [312|01] trivedanāvaśārttīṇi bandhanāni / [312|01-312|02] sukhāyāṃ hi vedanāyāṃ rāgo 'nuśete ālambanasaṃprayogābhyām / [312|02] duḥkhāyāṃ dveṣaḥ / aduḥkhāsukhāyāṃ moho na tathā rāgadveṣau / [312|02-312|03] svāsāṃtanikālambanato vā niyamaḥ / [312|03] anuśayāḥ pūrvamevoktāḥ / [312|04] upakleśāḥ vaktavyāḥ / tatra ye yāvat kleśā upakleśā api te / [312|04-312|05] cittopakleśanāt / [312|06-312|07] ye 'pyanye caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ / kleśebhyaste 'pyupakleśāste tu na kleśasaṃjñitāḥ // vakk_5.46 // [312|08-312|09] ye 'pyanye kleśebhyaḥ kliṣṭā dharmāḥ saṃskāraskandhasaṃgṛhītāścaitasikāsta upakleśāste punarye kṣudravastuke paṭhitāḥ / [312|09-312|10] iha tu paryasthānakleśamalasaṃgṛhītāneva nirdekṣyāmaḥ / [312|10] kāni punaḥ paryavasthānānītyāha / [312|10-312|11] kleśā apīhiparyavasthānaṃ kāmarāgaparyavasthānapratyayaduḥkhamiti sūtre vacanāt / [312|11] prakaraṇaśāstre tu [312|12-312|13] āhlīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ / kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā // vakk_5.47 // [312|14] vaibhāṣikanyāyena punardaśa paryavasthānānyetāni cāṣṭau [312|15] krodhabhrakṣau ca [312|16] tatrāhlīkyānapatrāpye vyākhyāte / parasaṃpattau cetaso vyāroṣa īrṣyā / [312|16-312|17] dharmāmiṣakauśalapradānavirodhī cittāgraho mātsaryam / [312|17] auddhatyaṃ cetaso 'vyupaśamaḥ / [312|17-312|18] kaukṛtyaṃ styānaṃ ca vyākhyāte / [312|18] kāyasaṃdhāraṇāsamarthaścittābhisaṃkṣepo middham / [312|18-312|19] tattu kliṣṭameva paryavasthānam / [312|19] kaukṛtyaṃ ca vyāpāda vihiṃsāvarjitaḥ sattvāsattvayorāghātaḥ krodhaḥ / [312|20] avadyapracchādanaṃ bhrakṣaḥ / eṣāṃ ca daśānāṃ paryavasthānānāṃ [312|21] rāgotthā āhlīkyauddhatyamatsarāḥ / [312|22] ete traya upakleśā rāganiḥṣyandāḥ / [313|01] bhrakṣe vivādaḥ [313|02] tṛṣṇāniḥṣyanada ityeke / avidyāniḥṣyanda ityapare / ubhayorityanye / [313|02-313|03] yathā kramaṃ jñātājñātānāmiti / [313|04] avidyātaḥ styānamiddhānapatrapāḥ // vakk_5.48 // [313|05] ete trayo 'vidyāniḥṣyandāḥ / [313|06-313|07] kaukṛtyaṃ vicikitsātaḥ kodherṣye pratighānvaye / [313|08] pratighasamutthe ityete ca daśa kleśaniḥṣyandā upakleśāḥ / [313|09] anye ca ṣaṭkleśamalāḥ [313|10] tadyathā [313|11] māyā śāṭhyaṃ madastathā // vakk_5.49 // [313|12] pradāśa upanāhaśca vihiṃsā ceti [313|13] tatra paravañcanā māyā / [313|13-313|14] cittakauṭilyaṃ śāṭhyaṃ yena yathābhūtaṃ nāviṣkaroti vikṣipatya parisphuṭaṃ vā pratipadyate / [313|14] madaḥ pūrvoktaḥ / [313|14-313|15] sāvadyavastudṛḍhagrāhitā pradāśo yena nyāyasaṃjñaptiṃ na gṛhṇāti / [313|15] āghātavastuvahulīkāra upanāhaḥ / [313|16] viheṭhnaṃ vihiṃsā yena prahārapāruṣyādibhiḥ parān viheṭhyate / [313|16-313|17] eṣāṃ punaḥ ṣaṇṇāṃ kleśamalānāṃ [313|18] rāgajau [313|19] māyāmadau pratighaje upanāhavihiṃsane // vakk_5.50 // [314|01] dṛṣṭyāmarśāt pradāśastu śāṭhyaṃ dṛṣṭisamutthitam / [314|02] "kiṃ kuṭilaṃ pāpikā dṛṣṭiriti" gāthāvacanād yujyate / [314|02-314|03] śāṭhyaṃ dṛṣṭiniḥṣyandaḥ / [314|04] ka eṣāṃ kiṃprahātavyaḥ / yāni tāvat daśa paryavasthānānyuktāni [314|05] tatrāhlīkyānapatrāpyastyānamiddhoddhavā dvidhā // vakk_5.51 // [314|06] ete pañca dharmā dvividhā darśanabhāvanāprahātavyā ubhayaprakārakleśasaṃprayogāt / [314|06-314|07] yaśca yaddarśanaheyasaṃprayuktaḥ sa taddarśanaprahātavyaḥ / [314|08] tadanye bhāvanāheyāḥ [314|09] tebhyo 'nye paryavasthānasaṃgṛhītā upakleśā bhāvanāheyā eva / [314|09-314|10] irṣyāmātsaryakaukṛtyakrodhabhrakṣāḥ svatantrāśca / [314|10-314|11] svatantrāścaite pañcopakleśā adhimātrasaṃprayogitvāt / [314|11] yathaite īrṣyādayaḥ pañcopakleśā bhāvanāheyāḥ [314|12] svatantrāśca tathā malāḥ / [314|13] ṣaṭkleśamalāstathaiva / ete punaryathoktā upakleśāḥ [314|14] kāme 'śubhāḥ [314|15] kāmadhātāvakuśalāḥ / tatrāpi [314|16] trayo dvidhā [314|17] styānauddhatyamiddhānyakuśalāvyākṛtāni / [314|18] pareṇāvyākṛtāstataḥ // vakk_5.52 // [314|19] kāmadhātorurdhvamavyākṛtāḥ upakleśā yathāsaṃbhavam / [315|01] kati punareṣāṃ kutastyā veditavyāḥ / [315|02] māyā śāṭhyaṃ ca kāmādyadhyānayoḥ [315|03] etau dvau kāmadhātau prathame ca dhyāne / kathaṃ brahmaloke māyāḥ / [315|04] brahmavañcanāt / [315|05-315|06] sa hi tatra mahābrahmā vitathātmasaṃdarśanatayā āyuṣmantamaśvajitaṃ vañcayituṃ pravṛttaḥ / [315|06] uktamapi śāṭhyaṃ prasaṅgāgataṃ punarevoktam / [315|07] styānauddhatyamadā dhātutraye [315|08] ete trayastraidhātukāḥ / [315|09] anye kāmadhātujāḥ // vakk_5.53 // [315|10] ṣoḍaśabhyaḥ pañcāpanīyānya ekādaśopakleśāḥ kāmāvacarā eva / [315|10-315|11] uktā kleśāḥ upakleśāśca / [315|12] athaiṣāmanuśayānāṃ kati manobhūmikāḥ kati ṣaḍvijñānakāyikāḥ / saṃkṣepataḥ [315|13] samānasiddhā dṛggheyā manovijñānabhūmikāḥ / [315|14-315|15] darśanaprahātavyāḥ sarve manobhūmikāḥ saha mānasiddhābhyāṃ bhāvanāheyābhyāmapi / [315|15] te hi sakale manobhūmike / [315|16] upakleśāḥ svatantrāśca [315|17-315|18] ye ca kecidupakleśāḥ svatantrāste bhāvanāheyā api santo manobhūmikā eva draṣṭavyāḥ / [315|19] ṣaḍvijñānāśrayāḥ pare // vakk_5.54 // [315|20] anye kleśopakleśāḥ ṣaḍvijñānabhūmikāḥ veditavyāḥ / ke punaranye / [316|01] bhāvanāprahātavyā rāgapratighāvidyā upakleśāśca tatsaṃprayuktāḥ / [316|01-316|02] āhlīkyānapatrāpyastyānauddhatyāni / [316|02] ye ca kleśamahābhūmikeṣūktāḥ / [316|03-316|04] yānīmāni sukhādīni pañcendriyāṇi eṣāṃ katamenendriyeṇa katamaḥ kleśa upakleśo vā saṃprayuktaḥ / [316|05] sukhabhyāṃ saṃprayukto hi rāgaḥ [316|06] sukhasaumanasyābhyāṃ rāgaḥ saṃprayuktaḥ / [316|07] dveṣo viparyayāt / [316|08] duḥkhābhyāmityarthaḥ / duḥkhena daurmanasyena ca / [316|08-316|09] harṣadainyākāravartitvāt ṣaṅvijñānabhūmikatvācca rāgadveṣayoḥ / [316|10] mohaḥ sarvaiḥ [316|11] avidyāyāḥ sarvakleśasaṃprayogitvāt pañcabhirapīndriyaiḥ saṃprayogaḥ / [316|12] asaddṛṣṭirmanoduḥkhasukhena tu // vakk_5.55 // [316|13] manoduḥkhaṃ daurmanasyaṃ manaḥsukhaṃ saumanasyaṃ ca / [316|13-316|14] tābhyaṃ mithyādṛṣṭiḥ saṃprayuktā puṇyakarmaṇāṃ pāpakarmaṇāṃ ca yathākramam / [316|15] daurmanasyena kāṅkṣā [316|16] saṃśayito hi niścayenārthī durmanāyate / [316|17] anye saumanasyena [316|18] anye 'nuśayāḥ saumanasyenaiva saṃprayuktāḥ / ke punaranye / catasro dṛṣṭano mānaśca / [316|19] harṣākāravartitvāt / kiṃpratisaṃyuktā ime 'nuśayā nirdiṣṭāḥ / āha / [316|20] kāmajāḥ / [317|01] evaṃ pratiniyataṃ saṃprayogamuktvā sāmānyenāha [317|02] sarve 'pyupekṣayā [317|03] sarve 'pyete 'nuśayā upekṣendriyeṇa saṃprayuktāḥ / [317|03-317|04] pravāhacchedakāle kila kleśānāmavaśyamupekṣā saṃtiṣṭhate / [317|04] adhobhūmikāḥ kathamityāha [317|05] svaiḥ svairyathābhumyūrdhvabhūmikāḥ // vakk_5.56 // [317|06] svaiḥ svairindriyairurdhvabhūmikā anuśayāḥ saṃprayujyante / yasyāṃ bhūmau yāvantīndriyāṇi / [317|07-317|08] tatrāpi cāturvijñānakāyikāścāturvijñānakāyikairmanobhūmikā manobhūmikaireva yathāsaṃbhavam / [317|08] uktaḥ kleśānāmindriyasaṃprayogaḥ / [317|09] upakleśānāṃ punaḥ [317|10] daurmanasyena kaukṛtyamīrṣyā krodho vihiṃsanam / [317|11] upanāhaṃ pradāśaśca [317|12] saṃprayuktānīti vartate / dainyākāravartitvādeṣāṃ manobhūmikatvācca / [317|13] mātsaryaṃ tu viparyayāt // vakk_5.57 // [317|14] saumanasyenetyarthaḥ / lobhānvayatvena harṣākāravartitvāt / [317|15] māyā śāṭhyamathī bhrakṣo middhaṃ cobhayathā [317|16] saumanasyadaurmanasyābhyāṃ saṃprayujyante / kadāciddhi sumanāḥ paraṃ vañcayate / [317|16-317|17] kadāciddurmanāḥ / [317|17] evaṃ yāvat svapiti / [317|18] madaḥ / [317|19] sukhābhyām [318|01] tṛtīye dhyāne sukhenādhastātsaumanasyena ūrdhvamupekṣayā / yasmāt [318|02] sarvagopekṣā [318|03] atastayā sarve 'nuśayāḥ saṃprayujyante / [318|03-318|04] na hi tasyāḥ kvacit pratiṣedho yathā 'vidyāyāḥ / [318|05] cātvāryanyāni pañcabhiḥ // vakk_5.58 // [318|06-318|07] āhlīkyamanapatrāpyaṃ styānamauddhatyaṃ caitānicatvāri paryavasthānāni pañcabhirapīndriyaiḥ saṃprayujyante / [318|07] akuśalamahābhūmikatvāt kleśamahābhūmikatvācca / [318|08-318|09] yāni sūtre pañca nivaraṇāni uktāni kāmacchando vyāpādaḥ styānamiddhamauddhatyakaukṛtyaṃ vicikitsā ca / [318|09-318|10] tatra kiṃ traidhātukyaḥ styānauddhatyavicikitsā gṛhyante / [318|10] atha kāmapratisaṃyuktā eva / [318|10-318|11] "kevalo 'yaṃ paripūrṇo'kuśala rāśiryaduta pañca nivaraṇānī"tyekāntākuśalatvavacanātsūtre / [318|12] kāme nivaraṇāni [318|13] nānyatra dhātau / [318|13-318|14] kiṃ punaḥ kāraṇaṃ dve styānamiddhe ekaṃ nivaraṇamuktaṃ dve cauddhatyakaukṛtye ekam / [318|15] ekavipakṣāhārakṛtyataḥ / [318|16] dvyekatā [318|17] dvayorekatā dvyekatā / vipakṣaḥ pratipakṣo 'nāhāra ityeko 'rthaḥ / [318|17-318|18] styānamiddhayoreka āhāraḥ sūtre 'nāhāraśca / [318|18] kaḥ styānamiddhanivaraṇasyāhāraḥ / pañca dharmāḥ / [318|19] tandrā aratirvijṛmbhikā bhakte 'samatā cetaso līnatvamiti / [318|19-318|20] atha styānamiddhanivaraṇasyānāhāraḥ ālokasaṃjñeti / [318|20] kṛtyamanayorapyekam / [318|20-319|01] ubhe api hyete cittaṃ layaṃ codayataḥ / [319|01] auddhatyakaukṛtyayorapyeka āhāra uktaḥ ekonāhāraḥ / [319|02] kaścauddhatyakaukṛtyanivaraṇasyāhāraḥ / catvāro dharmāḥ / [319|02-319|03] jñātivitarko janapadavitarko 'maravitarkaḥ paurāṇasya ca hasitakriḍitaramitaparibhāvitasyānusmartā bhavatīti / [319|04] kaścauddhatyakaukṛtyanivaraṇasyānāhāraḥ / śamatha iti / kṛtyamapyanayorekam / [319|04-319|05] ubhe api hyete cittamavyupaśāntaṃ vartayataḥ / [319|05-319|06] ata ekavipakṣāhārakṛtyatvāt dvayorapyekatvamuktam / [319|06] yadi sarvakleśā nivaraṇaṃ kasmāt pañcaivoktāni / [319|07] pañcatā skandhavidhātavicikitsanāt // vakk_5.59 // [319|08] kāmacchandavyāpādābhyāṃ śīlaskandhavidhātaḥ / [319|08-319|10] styānamiddhena prajñāskandhasyauddhatyakaukṛtyena samādhiskandhasya samādhiprajñayorabhāve satyeṣu vicikitsako bhavatītyataḥ pañcoktāni / [319|10-319|11] etasyāṃ tu kalpanāyāṃ samādhiskandhavirodhina auddhatyakaukṛtyanivaraṇasya pūrva grahaṇaṃ prāpnoti / [319|11] ato yathāsaṃkhyametābhyāṃ samādhiprajñāskandhopaghāta ityapare / [319|12] samādhiprayuktasya hi styānamiddhādbhayam / dharmapravicayaprayuktasyauddhatyakaukṛtyāditi / [319|13] anye tvanyathā varṇayanti / kathaṃ varṇayanti / [319|13-319|15] cāragatasya priyāpriyarūpeṣu viṣayeṣu nimittagrāhādvihāragatasya tatpūrvakau kāmacchandavyāpādau samādhipraveśasyādito 'ntarāyaṃ kurutaḥ / [319|15-319|17] tataḥ samādhipraviṣṭasyāprayogeṇa śamathavipaśyanā sevanāt styānamiddhamauddhatyakaukṛtyaṃ vicikitsā ca yathākramaṃ śamathavipaśyanayorantarāyaṃ kurutaḥ / [319|17] vyutthitasyāpi dharmanidhyānakāle vicikitsāntarāyaṃ karoti / [319|18] ataḥ pañca nivaraṇānyuktāni / [319|19] idaṃ vicāryate / [319|19-319|20] visabhāgadhātusarvatragāṇāṃ nirodhamārgadarśanaprahātavyānāṃ ca sāsravālambanānāṃ yadālambanaṃ parijñāyate tadā na prahīyante / [319|20-319|21] yadā prahīyante tadālambanaṃ na parijñāyate iti kathameṣāṃ prahāṇam / [319|21-319|22] nāvaśyamālambanaparijñānāt kleśānāṃ kṣayo bhavati / [319|22] kim tarhi / caturbhiḥ prakāraiḥ / katamaiścaturbhiḥ / [319|22-319|23] darśanaheyānāṃ tāvat [319|24] ālambanaparijñānāttadālambanasaṃkṣayāt / [319|25] ālambanagrahāṇācca [319|26-319|27] tatrālambanaparijñānād duḥkhasamudayadarśanaheyānāṃ svabhūmyālambanānāmanāsravālambanānāṃ ca / [319|27] tadālambanasaṃkṣayād visabhāgadhātusarvatragāṇām / [319|27-320|01] tadālambanā hi sabhāgadhātusarvatragāḥ / [320|01] teṣu prahīṇeṣu te 'pi prahīṇā bhavanti / [320|01-320|02] ālambanaprahāṇānnirodhamārgaheyānāṃ sāsravālambanānām / [320|02-320|03] te hyanāsravālambanāsteṣāmālambanam / [320|03] atasteṣu prahīṇeṣu te 'piprahīṇā bhavanti / bhāvanāheyānāṃ punaḥ [320|04] pratipakṣodayāt kṣayaḥ // vakk_5.60 // [320|05] yasya hi kleśaprakārasya pratipakṣo mārga utpadyate sa prahīyate / [320|05-320|06] kasya punaḥ kaḥ pratipakṣaḥ / [320|06] adhimātrādhimātrasya mṛdumṛduriti vistāreṇa paścāt pravedayiṣyāmaḥ / [320|07] katividhaśca pratipakṣa ityāha [320|08] prahāṇādhārabhūtatvadūṣaṇāruyaścaturvidhaḥ / [320|09] pratipakṣaḥ [320|10] prahāṇapratipakṣaḥ ānantaryamārgaḥ / [320|10-320|11] ādhārapratipakṣastasmātpareṇāryo mārgo yena tatprāpitaṃ prahāṇamādhāryate / [320|11-320|12] dūrībhāvapratipakṣo vimuktimārgātpareṇa yo mārgaśchinnaprāptidūrīkaraṇāt / [320|12] vimuktimārgo 'pītyapare / so 'pi hi tāṃ prāpti dūrīkaroti / [320|13] vidūṣaṇāpratipakṣo yena mārgeṇa taṃ dhātum doṣato darśanādvidūṣayati / [320|13-320|14] api tveṣāmiyamātupūrvīṃ sādhvī bhavet / [320|14] vidūṣaṇāpratipakṣo duḥkhasamudayālambanaḥ prayogamārgaḥ / [320|15] prahāṇapratipakṣaḥ sarva ānantaryamārgaḥ / ādhārapratipakṣo vimuktimārgaḥ / [320|15-320|16] dūrībhāvapratipakṣo viśeṣamārga iti / [320|17] prahīyamāṇaḥ kleśaḥ kutaḥ prahātavyaḥ / [320|18] prahātavyaḥ kleśa ālambanāt mataḥ // vakk_5.61 // [320|19] na hi saṃprayogāt kleśo vivecayituṃ śakyate ālambanācca śakyate / [320|19-320|20] yasmānna punastadālambyotpadyate / [320|20-320|21] anāgatastāvacchakyetālambanādvivecayitum / [320|21] atītastu katham / athālambana parijñānātprahātavya ityayamasyārthaḥ / [321|01] eṣo 'pi naikāntaḥ / tasmādvaktavyametat / kiyatā kleśaḥ prahīṇo vaktavyaḥ / [321|01-321|02] svāsaṃtānikaḥ prāpticchedāt / [321|02-321|03] pārasāṃtānikastu kleśaḥ sarvaṃ ca rūpamakliṣṭaśca dharmastadālambanasvāsāṃtānikakleśaprahāṇāt / [321|04] dūrībhāva ityucyate / katividhho dūrībhāvaḥ / caturvidhā kila dūratā / [321|05-321|06] vailakṣaṇyādvipakṣatvāddeśavicchedakālataḥ / bhūtaśīlapradeśādhvadvayānāmiva dūratā // vakk_5.62 // [321|07] vilakṣaṇadūratā yathā mahābhūtānām / vailakṣaṇyātsahajānāmapi dūratā / [321|07-321|08] vipakṣadūratā yathā śīlasya dauḥśīlyam / [321|08-321|09] deśavicchedadūratā yathā viprakṛṣṭadeśānāṃ deśavicchedāt pūrvapaścimasamudravat / [321|09] kāladūratā yathā atītānāgatadūramucyate / dutastaddūram / [321|10] vartamānāt / yadanantarātamutpadyamānaṃ vā tat kathaṃ dūram / [321|10-321|11] adhvanānātvena taddūraṃ na cirabhūtabhāvitvena / [321|11] vartamānamapyevaṃ dūraṃ prāpnoti / akāritrā ttarhi taddūram / [321|12] asaṃskṛtasya kathamantikatvaṃ sidhyati / sarvatra tatprāpteḥ / [321|12-321|13] atītānāgate 'pi tatprasaṅgaḥ / [321|13] ākāśaṃ ca katham / [321|13-321|14] evaṃ tarhyatītānāgatamanyo 'nyaṃ varttamānavyavahitatvād dūram / [321|14] varttamānamubhayo rāsannatvādantikam / [321|14-321|15] asaṃskṛtaṃ cāpyavyavahitatvāditi / [321|15] evamapyatītānāgataṃ varttamānasyāntikatvādubhayaṃ prāpnoti / [321|15-321|16] evaṃ tu yuktaṃ syāt / [321|16] dharmasvalakṣaṇādanāgataṃ dūramasaṃprāptatvāt / atītaṃ ca pracyutatvāditi / [321|17] kim mārgaviśeṣagamanāt kleśānāṃ punaḥ prahāṇaviśeṣo bhavati / naitadasti / [321|18] sarveṣāṃ hi kleśānāṃ [321|19] sakṛt kṣayaḥ [321|20] yasya yaḥ prahāṇamārgastenaiva tasya kṣayaḥ / [321|21] visaṃyogalābhasteṣāṃ punaḥ punaḥ / [322|01] katiṣu kāleṣvityāha ṣaṭsu kāleṣu / [322|02] pratipakṣodayaphalaprāptīndriyavivṛddhiṣu // vakk_5.63 // [322|03] pratipakṣo vimuktimārga etasminnabhipretaḥ / phalāni catvāri śrāmaṇyaphalāni / [322|04] indriyavivṛddhirindriyasaṃcāraḥ / eteṣu kāleṣu kleśasya visaṃyogalābhaḥ / [322|04-322|05] sa punareṣa yathāyogaṃ draṣṭavyaḥ / [322|05] keṣāñcit ṣaṭsu kāleṣu keṣāñcid yāvaddvayoḥ / [322|06] sa eva visaṃyogastāsu tāsvavasthāsu parijñāsaṃjñāṃ labhate / [322|06-322|07] dve hi parijñe jñānaparijñā prahāṇaparijñā ca / [322|07] tatra jñānaparijñā sāsravaṃ jñānam / [322|07-322|08] prahāṇaparijñā tu prahāṇameva / [322|08] phale hetūpacārāt / kimekaiva parijñā sarvaprahāṇam / netyāha / kiṃ tarhi / [322|09] parijñā nava [322|10] tatra tāvat [322|11] kāmādyaprakāradvayasaṃkṣayaḥ / [322|12] ekā [322|13-322|14] kāmadhātāvādyasya prakāradvayasya duḥkhasamudayadarśanaheyasya prahāṇamekā parijñā / [322|15] dvayoḥ kṣaye dve te [322|16] kāmadhātāveva nirodhadarśanaheyasya prakārasyaprahāṇamekā parijñā / [322|16-322|17] mārgadarśanaheyasyaikā / [322|17] yathā kāmāvacarāṇāṃ darśanaprahātavyānāṃ prahāṇaṃ tisraḥ parijñāḥ [322|18] tathordhvaṃ nisra eva tāḥ // vakk_5.64 // [322|19] rūpārūpyāvacarāṇāṃ darśanaprahātavyānāṃ prahāṇaṃ tathaiva tisraḥ parijñā bhavanti / [322|19-322|21] duḥkhasamudayadarśanaprahātavyānāṃ prahāṇamekā nirodhadarśanaheyānāṃ prahāṇaṃ dvitīyā mārgadarśanaheyānāṃ prahāṇaṃ tṛtīyeti traidhātukānāṃ darśanaheyānāṃ prahāṇaṃ ṣaṭ parijñā bhavanti / [323|01] anyā avarabhāgīyarūpasarvāsravakṣayāḥ / [323|02] tisraḥ parijñāḥ [323|03] avarabhāgīyaprahāṇamekā parijñā / rūpāsravaprahāṇamekā rūparāgakṣayaparijñā / [323|04] ārūpyāptānāṃ sarvāsravaprahāṇamekā sarvasaṃyojanaparyādāna parijñā / [323|04-323|05] kasmādrūpārūpyāvacarāṇāṃ bhāvanāheyānāṃ prahāṇaṃ pṛthak parijñā na darśanaheyānām / [323|05-323|06] bhāvanāheyānāmatulyapratipakṣatvāt / [323|06] ityetā nava parijñāḥ / āsāṃ pūrvikāḥ [323|07] ṣaṭ kṣāntiphalaṃ [323|08] yā eva darśanaheyaprahāṇasvabhāvāḥ / [323|09] jñānasya śeṣitāḥ // vakk_5.65 // [323|10] avarabhāgīyaprahāṇādiparijñā bhāvanāmārgaphalatvāt / [323|11] kathaṃ kṣāntiphalaṃ parijñā bhavanti / kṣāntīnāṃ jñānaparivāratvāt / [323|11-323|12] rājaparivāre rājopacāravat / [323|12] jñānaikaphalatvācca / [323|13] anāgamyaphalaṃ sarvā dhyānānāṃ pañca vāthavā / [323|14] aṣṭau [323|15-323|16] vaibhāṣikamatena mauladhyānaphalaṃ pañca parijñā yā rūpārūpyāvacarakleśaprahāṇa svabhāvāḥ / [323|16] kāmāvacarakleśaprahāṇasyānāgamyaphalatvāt bhadantaghoṣakasya matenāṣṭau / [323|17] sa hi vītarāgasyāpi kāmāvacarāṇāṃ darśanaheyānāṃ prahāṇaṃ darśanamārgaphalamicchanti / [323|18] anāsravavisaṃyogaprāptilābhāt / avarabhāgīyaprahāṇaparijñā tvanāgamyaphalameva / [323|19] dhyānāntaraṃ dhyānavaddraṣṭavyam / ārupyāṇāṃ tu [323|20] sāmantakasyaikā [323|21] ākāśānantyāyatanasāmantakasyaikā rūparāgakṣayaparijñā phalam / [324|01] maulārūpyatrayasya ca // vakk_5.66 // [324|02] maulānāṃ ca trayāṇāmārūpyāṇāmekaiva sarvasaṃyojanaparyādānaparijñā phalam / [324|03] āryamārgasya sarvāḥ [324|04] nava parijñāḥ phalam / [324|05] dve laukikasya [324|06] laukisya mārgasya dve avarabhāgīyarūparāgakṣayaparijñe phalam / [324|07] anvayasya ca / [324|08] anvayajñānasyāpi dveparijñe phalaṃ paścime / [324|09] dharmajñānasya tisrastu [324|10] paścimā eva tridhātukabhāvanāheya pratipakṣatvāt / [324|11] ṣaṭ tatpakṣasya pañca ca // vakk_5.67 // [324|12] dharmajñānapakṣasya ṣaṭ parijñāḥ phalaṃ yā eva dharmajñāna kṣantijñānānām / [324|12-324|13] anvayajñānapakṣasya pañca yā evānvayakṣāntijñānānām / [324|13] pakṣagrahaṇena hi kṣāntijñānāni gṛhyante / [324|14] kasmānnaikaikaṃ prahāṇaṃ parijñā vyavasthāpyate / [324|14-324|15] yasmāt kṣāntiphalaṃ tāvat prahāṇaṃ vyavasthāpyate / [324|16] anāsravaviyogāpterbhavāgravikalīkṛteḥ / [324|17] hetudvayasamudghātāt parijñā [324|18] yatraitāni trīṇi kāraṇāni bhavanti tat prahāṇaṃ parijñocyate / [324|18-325|01] pṛthagjanasya tāvadanāsravā visaṃyogaprāptirnāsti bhavāgravikalīkaraṇaṃ ceti nāsya prahāṇaṃ parijñākhyāṃ labhate / [325|01] āryasyāpi yat kṣāntiphalaṃ tāvat prahāṇam / [325|01-325|02] tatra yāvat duḥkhe 'nvayajñānakṣāntāvanāsravā visaṃyogaprāptirasti na tu bhavāgravikalīkṛṭam / [325|02-325|03] duḥkhe 'nvayajñāne ubhayamasti na tu hetudvayasamudghātaḥ / [325|03-325|04] samudayadarśanaprahātavyasya sarvatragahetoraprahīṇatvāt / [325|04] anyeṣu dharmānvayajñāneṣu sarvaṃ trayamasti / [325|04-325|05] atastāsvavasthāsu prahāṇaṃ parijñākhyāṃ labhate / [325|05] jñānaphalaṃ tu prahāṇam / ataśca kāraṇatrayāt parijñākhyāṃ labhate / [325|06] caturthācca [325|07] dhātvatikramāt // vakk_5.68 // [325|08] yadā dhātuṃ samatikrāmati / [325|08-325|09] kṛtsnadhātuverāgyāt ubhayasaṃyogaviyogaṃ pañcamaṃ kāraṇamāhurapare / [325|09-325|10] yaḥ prakāraḥ prahīṇo yadi tatrānyena tadālambanena kleśena visaṃyukto bhavatīti / [325|10-325|11] sa tu nāsya ubhayahetusamudghātāt dhātusamatikramācceti na brūmaḥ / [325|12] kaḥ katibhiḥ parijñābhiḥ samanvāgataḥ / [325|13] naikayā pañcabhiryāvaddarśanasthaḥ samanvitaḥ / [325|14] pṛthagjanastāvannaiva samanvāgataḥ / [325|14-325|15] āryo 'pi darśanamārgastho yāvatsamudayadharmajñānakṣāntiṃ naiva samanvāgataḥ / [325|15] samudaye dharmajñāna ekayā samanvāgataḥ / [325|15-325|16] samudaye 'nvayajñāne dvābhyām / [325|16-325|17] nirodhe dharmajñāne tisṛbhhirnirodhānvayajñāne catasṛbhirmārgadharmajñāne pañcabhiḥ / [325|18] bhavanāsthaḥ punaḥ ṣaṅbhirekayā vā dvayena vā // vakk_5.69 // [325|19-325|20] bhāvanāmārgasthaḥ punarāryapudgalo mārgānvayajñāne ṣaḍibhiḥ parijñābhiḥ samanvāgato yāvat kāmavairāgyaṃ na prāptaḥ / [325|20-325|21] parihīṇo vā tataḥ kāmavairāgyaṃ prāptaḥ pūrvaṃ paścād vā ekayā 'varabhāgīyaprahāṇaparijñayā / [325|21-325|22] arhattvaṃ prāpta ekayaiva sarvasaṃyojanaparyādānaparijñayā / [325|22-325|23] parihīṇo 'pi rūpāvacareṇa paryavasthānenaikayā 'varabhāgīyaprahāṇaparijñayā / [325|23-325|24] rūpavairāgyaṃ prāpto dvabhyāmavarabhāgīyaprahāṇarūparāgakṣayaparijñābhyām / [325|24] prahīṇo 'pyārūpyāvacareṇa paryavasthānenābhyāmeva / [325|24-325|25] kiṃ punaḥ kāraṇamanāgāmyarhatorekaiva parijñā vyavasthāpyate na bhūyasyaḥ / [325|25-325|01] yasmāt [326|01] tāsāṃ saṃkalanaṃ dhātuvairāgyaphalalābhataḥ / [326|02-326|03] dvābhyāṃ kāraṇābhyāṃ parijñānāṃ saṃkalanaṃ bhavatyekatvena vyavasthāpanaṃ dhātuvairāgyāt phalaprāptitaśca / [326|03] tayoścāvasthayoretadubhayaṃ bhavati / [326|03-326|04] ataḥ sarvaṃ prahāṇaṃ saṃkalayyaikā parijñocyate / [326|05] atha kaḥ kati parijñāstyajati labhate vā / [326|06] ekāṃ dve pañca ṣaṭ kaścijjahātyāpnoti pañca na // vakk_5.70 // [326|07] ekāṃ tyajati arhattvāt kāmavairāgyād vā parihīyamāṇaḥ / [326|07-326|08] dve parijñe tyajatyanāgāmī rūpavītarāgaḥ kāmavairāgyāt parihīyamāṇaḥ / [326|08-326|09] pañca tyajati vītarāgapūrvī mārgānvayajñāne / [326|09-326|10] sa hyavarabhāgīyaprahāṇaparijñālābhe pūrvikāḥ pañca parijñāstyajati / [326|10] ṣaṭ parijñāstyajatyānupoūrvikaḥ kāmavairāgyāt / lābhe 'pyevameva / [326|10-326|11] kaścidekāṃ parijñāṃ labhate / [326|11] yaḥ kaścidapūrvā labhate / [326|11-326|12] kaścid dve yaḥ kevalādārūpyadhātuvairāgyāt parihīyate / [326|12] kaścit ṣaṭ yo 'nāgāmiphalāt parihīyate / [326|12-326|13] pañca tu nai kaścillabhate / [326|14] samāptaḥ parijñāprasaṅgaḥ // ===================================================================== [326|15-326|16] abhidharmakośabhāṣye 'nuśayanirddeśo nāma pañcamaṃ kośasthānaṃ samāptmiti // [326|17] śrīlāmāvākasya yadatra puṇyam / ṣaṣṭhaṃ kośasthānam ===================================================================== namo buddhāya ===================================================================== [327|03] uktaṃ yathā prahāṇaṃ parijñākhyāṃ labhate / tadapi ca [327|04] kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt / [327|05] darśanaheyā bhāvanāheyāśca kleśā iti vistareṇākhyātam / [327|05-327|06] tāvidānīṃ darśanabhāvanāmārgau kimanāsravau sāsravāviti vaktavyam / [327|06] ata idamucyate [327|07] dvividho bhāvanāmārgo darśanakhyastvanāsravaḥ // vakk_6.1 // [327|08] dvidho bhavanāmārgo laukikok lokottaraśca / [327|08-327|09] darśanamārgastu lokottara eva traidhātukapratipakṣatvāt / [327|09] navaprakārāṇāṃ darśana heyānāṃ sakṛtprahāṇācca / [327|09-327|10] na hi laukikasya eṣā śaktirasti / [327|11] satyadarśanādityuktam / kānīmāni satyāni kati ca / [327|12] satyānyuktāni catvāri [327|13] vavoktāni / sāsravānāsravadharmanirdeśe / [327|13-327|15] "anāsravā mārgasatyami"ti svaśabdena "pratisaṃkhyānirodho yo visaṃyoga" iti nirodhasatyaṃ "duḥkhaṃ samudayo loka" ityatra duḥkhasamudayasatye / [327|15] kimeṣa evaiṣāmanukramaḥ / netyāha / kiṃ tarhi / [327|16] duḥkhaṃ samudayastathā / [327|17] nirodhamārga iti [327|18] eṣa eṣāmanukramaḥ / svabhāvastu yathā pūrvamuktastayaivetipradarśanārthastathāśabdaḥ / [327|18-327|19] sa punarayam [327|20] eṣāṃ yathā 'bhisamayaṃ kramaḥ // vakk_6.2 // [328|01] yasya hi satyasyābhisamayaḥ pūrvasya pūrvanirdeśaḥ / [328|01-328|02] itarathā hi pūrvaṃ hetunirdeśo 'bhaviṣyat paścāt phalanirdeśaḥ / [328|02] keṣāñcidutpattyanukūlā deśanāḥ / [328|03] yathā smṛtyupasthānadhyānādīnām / [328|03-328|04] deṣāñcitprarūpaṇānukūlā deśanā yathā samyak prahāṇānām / [328|04] na hyeṣa niyamo yat pūrvamutpannānāṃ prahāṇāya cchandaṃ janayati / [328|04-328|05] paścādanutpannānāmanutpādāyeti / [328|05] satyānāṃ tvabhisamayānukūlā deśanā / [328|05-328|06] kiṃ punaḥ kāraṇamevameṣāṃ satyānāmabhisamayaḥ / [328|06-328|07] yatra hi satto yena ca vādhyate yataśca mokṣaṃ prarthayate tadevādau vyavacāraṇāvasthāyāṃ duḥkhasatyaṃ parīkṣyate / [328|07-328|08] paścātko 'sya heturiti samudayasatyaṃ ko 'sya nirodha iti nirodhasatyaṃ ko 'sya mārga iti mārgasatyam / [328|08-328|09] vyādhiṃ dṛṣṭvā tannidānakṣayameṣajānveṣāṇavat / [328|09] sūtre 'pyeṣa eva satyānāṃ dṛṣṭānto darśitaḥ / [328|10] katamasmin sūtre / "caturbhiraṅgaiḥ samanvāgato bhiṣaktalpasartte"tyatra / [328|10-328|11] yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathābhisamayāvasthāyāṃ satyābhisamayaḥ / [328|11-328|12] pūrvavedhāt / [328|12] dṛṣṭabhūminiḥsaṃgāśvadhāvanavat / abhisamaya iti ko 'rthaḥ / [328|12-328|13] abhisaṃbodha iṇo bodhanārthatvāt / [328|13] karamādanāsrava eva na sāsravaḥ / sa hi nirvāṇābhimukhaḥ samyakbodhaḥ / [328|14] samyagiti tattvena / tatra phalabhūtā upādānaskandhā duḥkhasatyam / [328|15] hetubhūtāḥ samudayasatyam / samudetyasmāditi kṛtvā / [328|15-328|16] ata eva tayoḥ phalahetubhāvānnāmato bhedo na dravyataḥ / [328|16] nirodhamārgayostu dravyato 'pi / [328|16-328|17] āryasatyānīti sūtra ucyante / [328|17] ko 'syārthaḥ / [328|17-328|18] āryāṇāmetānisatyāni tasmādāryasatyānīti sūtra evoktam / [328|18] kimanyeṣāmetāni mṛṣā / sarveṣāmetāni satyānyaviparītatvāt / [328|18-328|19] āryaistu yathaitāni tathā dṛṣṭāni nānyaiḥ / [328|19-328|20] ata āryāṇāmetāni satyānyucyante na tvanāryāṇāṃ vīparītadarśanāt / [328|21-328|22] "yadāryāḥ sukhataḥ prāhustat pare duḥkhato biduḥ / yatpare sukhatḥ prāhustadāryā duḥkhato biduḥ //" [328|23] iti gāthā / dve āryāṇāṃ satye dve ārye cāryāṇāṃ ca satye ityapare / [328|23-328|24] yathā vedanaikadeśo duḥkhasvabhāvaḥ / [328|24] kathaṃ sarve sāsravāḥ saṃskārā duḥkhamityucyante / [328|25-328|26] duḥkhāstriduḥkhatāyogādyathāyogamaśeṣataḥ / manāṣā amanāpāśca tadanye caiva sāsravāḥ // vakk_6.3 // [329|01] tisro hi duḥkhatā duḥkhaduḥkhatā saṃskāraduḥkhatā vipariṇāmaduḥkhatā ca / [329|01-329|02] tābhiryathāyogamaśeṣataḥ sarva sāsravāḥ saṃskārā duḥkhāḥ / [329|02] tatra manāṣā vipariṇāmaduḥkhatayā / [329|03] amanāṣā duḥkhaduḥkhatayā / tebhyo 'nye saṃskāraduḥkhatayā / [329|03-329|04] ke punarmanāpāḥ ke 'manāṣāḥ ke knobhayathā / [329|04-329|05] tisro vedanā yathākramaṃ tadvaśena sukhavedanīyādayo 'pi saṃskārā manāpādisaṃjñāṃ labhante / [329|05-329|06] sukhāyā hi vedanāyā vipariṇāmena duḥkhatā / [329|06-329|07] sūtra uktaṃ "sukhā vedanā utpādamukhā sthitisukhā vipariṇāmaduḥkh"ti / [329|07] duḥkhāyāḥ duḥkhasvabhāvenaiva duḥkhatā / [329|07-329|08] "duḥkhā vedanā utpādaduḥkhā sthitiduḥkhā" iti sūtre / [329|08] aduḥkhāsukhāvedanāyāḥ saṃskāreṇaiva duḥkhatā / [329|09] "pratyayābhisaṃskaraṇādyadanityaṃ tadduḥkhami"ti / [329|09-329|10] vedanāvattadvedanīyā api saṃskārā ucyante / [329|10] duḥkhameva duḥkhatā duḥkhaduḥkhatā / evaṃ yāvat saṃskārā eva duḥkhatetyapare / [329|11] asādhāraṇatvāt manāṣā 'manāpānāṃ vipariṇāmaduḥkhaduḥkhate ukte / [329|11-329|12] sarve tusaṃskārāḥ saṃskāraduḥkhatayā duḥkhāḥ / [329|12] tāṃstvāryā eva paśyanti // āha cātra / [329|13-329|16] "ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ akṣigataṃ tu tathaiva hi janayatyaratiṃ ca pīḍaṃ ca / karatalasadṛśo bālo na vetti saṃskāraduḥkhatāpakṣma akṣisadṛśastu vidvāṃstenaivodvijyate gāḍhami"ti // [329|17-329|18] na hi bālānāmāvīcikeṣvapi skandheṣu tathā duḥkhabuddhiḥ pravartate yathāryāṇāṃ bhāvāgrikeṣvapīti / [329|18] evaṃ tarhi mārgasyāpi saṃskāraduḥkhatāprasaṅgaḥ / [329|19] saṃskṛtatvāt / pratikūlaṃ hi duḥkhamiti lakṣaṇānna mārgo duḥkham / [329|19-329|20] na hi tasyotpāda āryāṇāṃ pratikūlaḥ sarvaduḥkhakṣayāvāhanāt / [329|20-329|21] yadāpi te nirvāṇaṃ śāntataḥ paśyanti tadāpi yadeva duḥkhato dṛṣṭaṃ tasyaiva nirodhaṃ śāntataḥ paśyantina mārgasya / [329|21-329|22] yadāpi duḥkhamapyatrāsti tasmāt duḥkhamevāryasatyamucyate / [329|22-329|23] sukhasyālpatvāt mūdgādibhāve 'pi māṣarāśyapadeśavadityeke / [329|23-329|24] ko hi vidvān pariṣekasukhāṇukena gaṇḍasukhamiti vyavasyet / [329|24] āha khalvapi [329|25-329|26] "duḥkhasya ca hetutvāt duḥkhaiścānalpakaiḥ samuditatvāt / duḥkhe ca sati tadiṣṭerduḥkhaṃ sukhamiti vyavasyanti" iti // [330|01] sahaiva tu sukhena sarvaṃ bhavamāryā duḥkhataḥ paśyanti / saṃskāraduḥkhataikarasatvāt / [330|01-330|02] ato duḥkhamevāryāsatyaṃ vyavasthāpyate na sukham / [330|02-330|03] kathamidānīṃ sukhasvabhāvāṃ vedanāṃ duḥkhataḥ paśyanti / [330|03] anityatayā pratikūlatvāt / yathā rūpasaṃjñādīnyapi duḥkhataḥ paśyanti / [330|04] na catānyevaṃ duḥkhāni yathā duḥkhavedaneti / yastu manyate duḥkhahetutvāditi / [330|05] tasyāsau samudayākāraḥ syānna duḥkhakāraḥ / [330|05-330|06] āryāṇāṃ carūpārupyopapattau kathaṃ duḥkhasaṃjñā pravarteta / [330|06-330|07] na hi punasteṣāṃ duḥkhavedanāhetuḥ skandhā bhavanti / [330|07] saṃskāraduḥkhatā ca sūtre kimarthaṃ pṛthaguktā bhavet / [330|07-330|08] yadi tarhyanityatvāt duḥkhataḥpaśyanti / [330|08] anityaduḥkhākārayoḥ kaḥ prativiśeṣaḥ / [330|08-330|09] udayavyayadharmitvādanityaṃ paśyanti / [330|09] pratikūlatvāt duḥkham / [330|09-330|10] anityaṃ tu dṛśyamānaṃ pratikūlaṃ bhavatītyanityākāro duḥkhākāramākarṣati / [330|10-330|11] nāstyeva sukha vedanetyekīyā duḥkhaiva tu sarvā / [330|11] kathamidaṃ gamyate / sūtrādyuktitaśca / kathaṃ tāvatsūtrāt / [330|11-330|12] uktaṃ hi bhagavatā "yatkiñcidveditamidamatra duḥkhasye"ti / [330|12-330|13] "duḥkhā vedanā duḥkhato draṣṭavye"ti / [330|13] "duḥkhe sukhamiti saṃjñāviparyāsa" iti / evaṃ tāvatsūtrāt / kathaṃ yuktitaḥ / [330|14] sukhahetvavyavasthānāt / [330|14-330|15] ya eva hi kecitpānabhojanaśītoṣṇādaya iṣyante sukhahetavasta evātyupayuktā akālopayuktāśca punarduḥkhahetavaḥ saṃpadyante / [330|15-330|17] na ca yuktā sukhahetubṛddhacyā samena vā 'nyasminkāle duḥkhotpattirityādita eva te duḥkhahetavo na sukhasya / [330|17] ante tu tadduḥkhaṃ vṛddhimāpannaṃ vyaktimāpadyata iti / [330|17-330|18] evamīryāpathavikalpe 'pi vaktavyam / [330|18] duḥkhapratikāre ca sukhabuddherduḥkhavikalpe ca / [330|18-330|20] na hi tāvat sukhamiti vedyate kiñcidyāvanna duḥkhāntareṇopadruto bhavati kṣutpipāsāśītoṣṇaśramakāmarāgaprabhaveṇa / [330|20-330|21] tasmāt pratīkāra evāviduṣāṃ sukhabuddhirnasukhe duḥkhavikalpe ca vālaḥ sukhabuddhimutpādaynti yathāṃśādaṃśaṃ bhāraṃ saṃcārayantaḥ / [330|22] tasmānnāstyeva sukhamiti / astyevetyābhivārmikāḥ / eṣa eva canyāyaḥ / [330|22-330|23] kathaṃ kṛtvā / [330|23] idaṃ hi tāvadayaṃ praṣṭavyaḥ sukhāpavādī / kimidaṃ duḥkhaṃ nāma / [330|23-330|24] yadvādhanātmakaṃ cet / [330|24] kathamiti vaktavyam / upaghātakaṃ cet / anugrāhakaṃ sukhamiti siddham / [330|24-330|25] anabhipretaṃ cet / [330|25] abhipretaṃ sukhamiti siddham / [330|25-330|26] tadeva hyabhipretaṃ punaranabhipretaṃ bhavatyāryāṇāṃ naivālpakāle / [330|26] tasmādaniṣpanamabhipretatvaṃ cet / na / anyathā 'nabhipretatvāt / [330|27] yā hi vedanā svena lakṣaṇenābhipretā nāsau pouonastenaiva jātvanabhipretā bhavati / [330|27-331|02] tathā hyenāmākārāntareṇa vidūṣayantyāryāḥ pramādapadaṃ caināṃ paśyanti mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ cānityāṃ cayenānabhipretā bhavati / [331|02] na tu khalu svalakṣaṇākāreṇa / [331|03-331|04] yadi cāsau svenātmanānabhipretā bhavennaiva tasyāṃ kasyacidrāgo bhavedyato vairāgyārthaṃ prakārāntareṇāpi doṣavatīṃ paśyeyuḥ / [331|04] tasmādastyeva svalakṣaṇataḥ sukha vedanā // [331|05-331|07] yattu bhagavatoktaṃ "yatkiñcidveditamidamatra duḥkhasye"ti tadbhagavataiva nītārthaṃ "saṃskārānityatāmānanda mayā saṃghāya bhāṣitaṃ saṃskāraviopariṇāmatāṃ ca yatkiñcidveditamidamatra duḥkhasye"ti / [331|07-331|08] ato na duḥkha-dukhatāṃ saṃdhāyaitaduktamiti siddhaṃ bhavati / [331|08-331|09] yadica svabhāvata eva sarvaṃ veditavyaṃ duḥkhamabhaviṣyatkimarthamāryānanda evaṃ bhagavantamaprakṣyat / [331|09] tisra ime vedanā uktā bhagavatā sukhā duḥkhā 'duḥkhāsukhā ca / [331|10] uktaṃ cedaṃ bhagavatā "yatkiñcidveditamidamatra duḥkhasye"ti / [331|10-331|11] kiṃ nu saṃdhāya bhagavatā bhāṣitam yatkiñcidveditamidamatra duḥkhasyeti / [331|11-331|12] evaṃ hi so 'prakṣyat kiṃ nu saṃdhāya bhāṣitaṃ tisro vedanā iti / [331|12] bhagavānaṣyeva vyākariṣyat / [331|12-331|13] idaṃ mayā saṃdhāya bhāṣitaṃ tisro vedanā iti / [331|13] na tvevamāha / tasmātsantyeva svabhāvatastisro vedanāḥ / [331|14-331|15] idaṃ tu saṃdhāya mayā bhāṣitaṃ yatkimcidveditamidamatra duḥkhasyetyābhīprāyikametadvākyaṃ darśayati / [331|15] yadaṣyuktaṃ "sukhā vedanā duḥkheti draṣṭavye"ti / ubhayaṃ tasyāmasti / [331|15-331|16] sukhatvaṃ ca svabhāvatomanāpatvād duḥkhatvaṃ ca paryāyato vipariṇāmānityadharmatvāt / [331|16-331|17] sā tu sukhato dṛśyamānā bandhāya kalpate tadāsvādanāt / [331|17-331|18] duḥkhato dṛśyamānā mokṣāya kalpate / [331|18] tadvairāgyāditi / [331|18-331|19] yathā dṛśyamānā mokṣāya kalpate tathaināṃ draṣṭumājñāpayanti buddhāḥ / [331|19] kathamidaṃ gamyate svabhāvataḥ sā sukheti / ya dāha [331|20-331|21] "saṃskārānityatāṃ jñātvā atho vipariṇāmatām / vedanā duḥkhataḥ proktā saṃbuddhena prajānaneti" // [331|22] yadapi coktaṃ "duḥkhe sukhamiti saṃjñāviparyāsa" iti / ābhiprāyika eṣa nirdeśaḥ / [331|23] lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca / [331|23-331|24] tatra sūkhaṃ vedanāṃ paryāyeṇa duḥkhaṃ satīmekāntasukhāṃ paśyato viparyāsaḥ / [331|24] evamupapattim / [331|25] tasmānnātaḥ sukhavedanā 'bhāvasiddhiḥ / [331|25-331|26] yadi tu svabhāvata eva sarvaṃ veditaṃ duḥkhamabhaviṣyat tisro vedanā iti vacane koguṇo 'bhaviṣyat / [331|26-332|01] lokānuvṛttyeti cet na / [332|01-332|02] sarvaveditaduḥkhatvasya saṃskāravipariṇāmānityatāṃ saṃdhāya bhāṣitavacanāt yathābhūtavacanācca / [332|02-332|04] "yacca sukhendriyaṃ yacca saumanasyendriyaṃ sukhaiṣā vedanā draṣṭavye" ti vistareṇoktvā "yenemāni pañcendriyāṇyevaṃ yathābhūtaṃ samyak prajñayā dṛṣṭāni trīṇi cāsya saṃyojanāni prahīṇāni bhavantī" tyevamādi / [332|04-332|05] loko 'pi ca kathaṃ duḥkhāṃ vedanāṃ trividhāṃ vyavasyet / [332|05] mṛdvadhimātramadhyāsu yathākramaṃ sukhādibuddhiriti cet / na / [332|06] sukhasyāpi trividhatvāt mṛdvādiṣu duḥkheṣvadhimātrā disukhabuddhiḥ syāt / [332|06-332|08] yadā ca gandharasaspraṣṭavyaviśeṣajaṃ sukhaṃ vedayate tadā katamat duḥkhaṃ mṛdubhūtaṃ yatrāsya sukhabuddhirbhavati / [332|08-332|09] anutpannavinaṣṭe catasminmṛduni duḥkhe sutarāṃ sukabuddhiḥ syāt / [332|09] aśeṣaduḥkhāpagamāt / evaṃ kāmasukhasaṃmukhībhāve 'pi vaktavyam / [332|10-332|11] kathaṃ ca nāmedaṃ yojyate yanmṛdunivedite suvyaktastīvro 'nubhavo gṛhyate madhye punaravyakta iti / [332|11] triṣu ca dhyāneṣu sukhavacanāt mṛdu duḥkhaṃ syāt / [332|11-332|12] ūrdhvamaduḥkhasukhavacanānmadhyaṃ duḥkhamiti na yujyate mṛdvādiṣu duḥkheṣu duḥkheṣu sukhādivedanāvyavasthānam / [332|12-332|14] uktaṃ ca bhagavatā "rūpaṃ cenmahānāmannekāntaduḥkhamabhaviṣyanna sukhaṃ na sukhānugatami"tyevamādi / [332|14] tasmādapyasti kiñcitsukham / [332|14-332|15] evaṃ tāvanna sūtrātsukhavedanā 'bhāvaḥ sidhyati / [332|15] yatpunaḥ sukhahetvavyavasthānādityuktam / hetvaparijñānādidamucyate / [332|16] āśrayaviśeṣāpekṣo hi viṣayaḥ sukhaheturvā bhavati duḥkhaheturvā / na kevalo viṣayaḥ / [332|17-332|18] sa yāṃ kāmavasthāṃ prāpya sukhaheturbhavati na tāṃ punaḥ prāpya kadācinna bhavatīti vyavasthita eva sukhahetuḥ / [332|18-332|20] tadyathā sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svādupākaheturbhavati sa evāsvādapākahetuḥ na tu yāṃ pākyabhūtāvasthāṃ prāpya svadupākahetustāṃ punaḥ prāpya na heturityeṣa dṛṣṭāntaḥ / [332|20-332|21] dhyāneṣu ca kathaṃ na vyavasthitaḥ sukhahetuḥ / [332|21-332|22] yattu punaḥ duḥkhapratikāre sukhabuddhirityuktaṃ tatra vihitaḥ pratīkāraḥ / [332|22-332|23] yadā gandhādiviśeṣajaṃ sukhaṃ vedayate tadā kasya pratīkāreṣu sukhabuddhirbhavatyanutpannavinaṣṭe ca tasmin duḥkhe sutarāṃ sukhabuddhiḥ syāt / [332|23-332|24] dhyānaje sukhe kaḥ kasya pratīkāra ityevamādi / [332|24-332|25] bhāvasaṃcāre 'pi cāvasthāntarajaṃ sukhamevotpadyate / [332|25] yāvadasau tādṛśī kāyāvasthā 'ntarghīyate / [332|25-332|26] anyathā hi paścādbhūyasī sukhabuddhiḥ syāt / [332|26] evaṃ śrāntasyeryāpathavikalpeṣu veditavyam / [332|27] "ante kuto duḥkhabuddhirārambho yadi nādita" iti [333|01] cet / kāyapariṇāmaviśeṣānmadyādīnāmante mādhuryaśuktatāvat / [333|01-333|02] tasmādastyeva sukhā vedaneti siddham / [333|02] triduḥkhatāyogādvā sarvaṃ sāsravaṃ duḥkhamiti / [333|02-333|03] yattu samudayasatyaṃ tadevocyate / [333|03] idamutsūtram sūtre hi tṛṣṇaivoktā / pradhānyādasau sūtra uktā / [333|03-333|04] anye 'pi tu samudayaḥ / [333|04] kathamidaṃ pratyetavyam / anyatrānyasyāpi vacanāt / uktaṃ hi bhagavatā / [333|05] "karma ca tṛṣṇā ca atho avidyā saṃskārāṇāṃ heturabhisaṃparāya" iti / [333|06] punaścoktaṃ "pañca bījajātānīti sopādānasya vijñānasyaitadadhivacanam / [333|07] pṛthivīdhāturiti catasṛṇāṃ vijñānasthitīnāmetadadhivacanami"ti / [333|07-333|08] tasmādābhiprāyikaḥ sūtreṣu nirdeśo lākṣaṇikastvabhidharme / [333|08-333|09] api tvabhinirvṛttihetuṃ brūvatā samudayasatyaṃ tṛṣṇaivoktā / [333|09-333|10] upapattyabhinirvṛttihetuṃ sahetukaṃ brūvatā gāthāyāṃ karma ca tṛṣṇā cāvidyoktā / [333|10-333|11] "karmaheturūpapattaye tṛṣṇāheturabhinirvṛttaya" iti sūtre vacanāt / [333|11-333|12] sahetusapratyayasanidānasūtrakrameṇa vā bījakṣetrabhāvaṃ pratipādayatā vijñānādayo 'ṣyuktāḥ / [333|12] kā punaruṣapattiḥ kā cābhinirvṛttiḥ / [333|12-333|13] dhātugatiyonyādiprakārabhedenātmabhāvasyoṣapadanamupapattiḥ / [333|13] abhedena punarbhavapratisaṃdhānamabhinirvṛttiḥ / [333|14] tayoryathākramaṃ karma ca bhavatṛṣṇā ca hetuḥ / [333|14-333|15] tadyathā bījaṃ śālivādijātiprakārabhedenāṅkuroopapadanasya hetuḥ / [333|15] āpaḥ punarabhedena sarvaṅkuraprarohamātrasyetyeva dṛṣṭāntaḥ / [333|16] tṛṣṇā 'bhinirvṛttiheturiti kā 'tra yuktiḥ / vītatṛṣṇasya janmābhāvāt / [333|16-333|17] ubhaye 'pi briyante / [333|17] satṛṣṇā vītatṛṣṇāśca / satṛṣṇā eva jātā dṛśyante na vītatṛṣṇā iti / [333|18] vinā tṛṣṇayā janmābhāvāt / bhavasyābhinirvṛttau tṛṣṇāhetuṃ pratīmaḥ / [333|18-333|19] saṃtatinamanācca / [333|19] yatra ca satṛṣṇā tatrābhīkṣṇaṃ cittasaṃtatiṃ namantīṃ paśyāmaḥ / [333|19-333|20] tasmāt punarbhave 'ṣyevamiti vyavasyāmaḥ / [333|20-333|21] na cātmabhāva evaṃ kenacidāgṛhīto yathā tṛṣṇayā / [333|21] śuṣkamasūropasnānalepāṅgavat / [333|21-333|22] na cānyo heturevamanuṣatto yathātmasneha ityeṣā yuktiḥ / [333|23] catvāryapi satyānyuktāni bhagavatā / [333|23-333|24] dve api satye saṃvṛtisatyaṃ paramārthasatyaṃ ca / [333|24] tayoḥ kiṃ lakṣaṇam / [334|01-334|02] yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat / ghaṭārthavatsaṃvṛtisat paramārthasadanyathā // vakk_6.4 // [334|03] yasminnavayavaśo bhinne na tadbuddhirbhavati tat saṃvṛtisat / tadyathā ghaṭaḥ / [334|04] tatra hi kapālaśo bhinne ghaṭabuddhirna bhavati / [334|04-334|05] tatra cānyānapohya dharmān buddhacyā tadbuddhirna bhavati taccāpi saṃvṛtisadveditavyam / [334|05] tadyathāmbu / [334|05-334|06] tatra hi buddhacyā rūpādīndharmānaṣohyāmbubuddhirna bhavati / [334|06-334|07] teṣveva tu saṃvṛtisaṃjñā kṛteti saṃvṛtivaśāt ghaṭaścāmbu cāstīti brūbantaḥ satyamevāhurna mṛṣetyetatsaṃvṛtisatyam / [334|07-334|08] atonyathā paramārtha satyam / [334|08] tatra bhinne 'poi tadbudhirbhavatyeva / [334|08-334|09] anyadharmāpohe 'pi buddhacyā tat paramārthasat / [334|09] tadyathā rūpam / [334|09-334|10] tatra hi paramāṇuśo bhinne vastuni rasārhānapi ca dharmānapohya buddhacyā rūpasya svabhāvabuddhirbhavatyeva / [334|10] evaṃ vedanādayo 'pi draṣṭavyāḥ / [334|10-334|11] etat paramārthena bhāvāt paramārthasatyamiti / [334|11-334|12] yathā lokottarena jñānena gṛhyate tat pṛṣṭhalabdhena vā laukikena tathā paramārthasatyam / [334|12-334|13] yathānyena tathā saṃvṛtisatyam iti pūrvācāryāḥ / [334|13] uktāni satyāni / [334|14] kathaṃ punasteṣāṃ darśanaṃ bhavati / vaktavyam / ata ādiprāthānamārabhyocyate / [334|15] vṛttasthaḥ śrutacintāvānbhāvanāyāṃ prayujyate / [334|16] satyāni ha draṣṭukāma ādita eva śīlaṃ pālayati / [334|16-334|17] tataḥ satyadarśanasyānulomaṃ śrutamudgṛhlātyarthaṃ vā śruṇeni / [334|17-334|18] śrutvā cintayati aviparītaṃ cintayitvā bhāvanāyāṃ prayujyate / [334|18] samādhau tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate / [334|18-334|19] cintāmayīṃ niśritya bhāvanāmayī jāyate / [334|20] kiṃ punarāsāṃ prajñānāṃ lakṣaṇam / [334|21] nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ // vakk_6.5 // [334|22] nāmālambanā kila śrutamayī prajñā / nāmārthālambanā cintāmayī / [334|22-334|23] kadācidvacyañjanenārthamākarṣati kadācidarthena vyañjanam / [334|23] arthalamvanaiva bhāvanāmayī / [334|24] sā hi vyañjananirapekṣā arthe pravartate / [334|24-335|01] tadyathā 'mbhasi plotumaśikṣitaḥ plavanneva muñcati / [335|01] kiyacchikṣitaḥ kadācit muñcet kadācidālamvate / [335|01-335|02] suśikṣitā plavan nirapekṣastaratītyeṣa dṛṣṭāntaḥ iti vaibhāṣikāḥ / [335|02-335|03] asyāṃ tu kalpanāyāṃ cintāmayī prajñā na siddhacyatītyapare / [335|03-335|04] yāhi nāmālambanā śrutamayī prāpnoti yā 'rthālambanā bhāvanāmayīti / [335|04-335|05] idaṃ tu lakṣaṇaṃ nāniravadyaṃ vidyate / [335|05] āptavacanaprāmāṇyajātaniścayaḥ śrutamayī / yuktinidhyānajaścintāmayī / [335|06] samādhijjo bhāvanāmayīti / hetau mayaṭvidhānāt / [335|06-335|07] yadyathā 'nnamayāḥ prāṇāḥ tṛṇamayyo gāyaḥ iti / [335|08] tasya punarevaṃ bhāvanāyāṃ prayuktasya kathaṃ bhāvanā saṃpadyata ityāha / [335|09] vyapakarṣadvayavataḥ [335|10] yadi hi kāyacittābhyāṃ vyapakṛṣṭo bhavati / saṃsargākuśalavitarkadūrīkaraṇāt / [335|11] tattarhi vyapakarṣadvayaṃ kasya sukaraṃ bhavati / yo 'lpecchaḥ saṃtuṣṭaśca / [335|12] nāsaṃtuṣṭamahecchayoḥ / [335|13] kā punariyamasaṃtuṣṭiḥ / kā ca mahecchatā / [335|14] labdhe bhūyaḥspṛhā 'tuṣṭiralabdhecchā mahecchātā // vakk_6.6 // [335|15] labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmata 'saṃtuṣṭiḥ / [335|15-335|16] alabdheṣu tatkāmatā mahecchatetyābhidhārmikāḥ / [335|16-335|17] nanu ca sā 'tibhūyaskāmatā 'labdha eva na labdhe bhavatīti ko 'nayorviśeṣa iti vaktavyametad / [335|17] evaṃ tu yujyate / [335|17-335|18] labdhenāpraṇītenāprabhūtena paritāpo 'saṃtuṣṭiḥ / [335|18] alabdhapraṇītaprabhūtecchā mahecchatā / [335|19] viparyāsāttadvipakṣau [335|20] asaṃtuṣṭimahecchatāviparyayeṇa tatpratipakṣau veditavyau / [335|20-335|21] saṃtuṣṭiścālpecchatā ceti / [336|01] tridhātvāptāmalau ca tau / [336|02] tadvipakṣāviti vartate / tridhātukau ca poratisaṃyuktau ca / sāsravānāsravatvāt / [336|03] asaṃtuṣṭimahecchate ca kāmāvacaryāveva / [336|04] kaḥ punaranayoralpecchatāsaṃtuṣṭacyoḥ svabhāva ityāha / [336|05] alobhaḥ [336|06] alobhasvabhāve hyete / [336|07] āryavaṃśāśca [336|08] alobha iti vartate / āryāṇāmebhyaḥ prasavādāryavaṃśāścatvāraḥ / [336|08-336|09] te 'pyalobhasvabhāvāḥ / [336|10] teṣāṃ tuṣṭacyātmakāstrayaḥ // vakk_6.7 // [336|11] jsaṃtuṣṭisvabhāvāḥ / cīvarapiṇḍapātaśayanāsanasaṃtuṣṭayaḥ / [336|11-336|12] prahāṇabhāvanārāmatā caturtha āryavaṃśaḥ kathamalobhasvabhāvaḥ / [336|12] bhavakāmarāgavaimukhyāt / [336|13] atha caturbhirāryavaṃśaiḥ kiṃ darśitaṃ bhagavatā / [336|14] karmāntena tribhirvṛttiḥ [336|15-336|16] dharmasvāminā hi bhagavatā parityaktasvavṛttikarmāntebhyaḥ śiṣyebhyo mokṣārthamabhyupagatebhyo dvayaṃ prajñaptaṃ vṛttiśca karma ca / [336|16] tribhirāryavaṃśairvṛttiścaturyena karma / [336|17] anayā vṛttyedaṃ karma kurvāṇā bhavantī na cirānmokṣaṃ prāpsyantīti / [336|17-336|18] kasmātpunariyamīdṛśī vṛttiridaṃ ca karma prajñaptam / [336|19] tṛṣṇotpādavipakṣataḥ / [336|20] catvārastṛṣṇotpādāḥ sūtra uktāḥ / [336|20-336|21] "cīvarahetorbhikṣostṛṣṇotpadyamānā utpadyate pratitiṣṭhanti pratitiṣṭhati abhiniviśamānā 'bhiniviśate / [336|21-336|22] piṇḍapātahetoḥ śayyāsanahetoriti / [336|22] bhavavibhavahetorbhikṣostṛṣṇotpadyamānā utpadyata" iti vistaraḥ / [337|01] eṣāṃ pratipakṣeṇa catvāra āryavaṃśā deśitāḥ / [337|02] mamāha kāravastvicchātatkālātyantaśāntaye // vakk_6.8 // [337|03] sa evārthaḥ punaḥ pariśeṣeṇocyate / [337|03-337|04] mamakāravastu cīvarādayo 'haṃ kāravastvātmabhāvaḥ / [337|04] tatrecchā tṛṣṇā / [337|04-337|05] tatra mamakāravastvicchāyāstatkālaśāntaye traya āryavaṃśā bhavanti / [337|05] ubhayecchātyantaśāntaye caturtha iti / [337|05-337|06] uktāmidaṃ yathā bhūtasya bhāvanā saṃpadyate / [337|07] tasya tvevaṃ pātrobhūtasya katham tasyāṃ bhāvanāyāmavatāro bhavati / [337|08] tatrāvatāro 'śubhayā cānāpānasmṛtena ca / [337|09] smṛtireva smṛtam / keṣāṃ punaraśubhayā keṣāmānāpānasmṛtyā / yathākramam [337|10] adhirāgavitarkāṇām [337|11] adhiko rāgo vitarkaścaiṣāṃ ta ime adhirāgavitarkāḥ / [337|11-337|12] yo hi pratyāsannamatyarthaṃ rāgacaritastasyāśubhayā / [337|12] yo hi vitarkacaritastasyānāpānasmṛtyeti / [337|12-337|13] avicitrālambanatvādeṣāṃ vitarkopacchedāya saṃvartata ityeke / [337|13-337|14] aśubhā tu yatra saṃsthānaviśeṣālambanatvādvitarkamāvahatīti / [337|14] avahimukhatvādityapare / [337|14-337|15] aśubhā hi cakṣurvijñānavadbahirmukhī / [337|15] tadviṣayopanidhyānāt / [337|15-337|16] tatra punaścaturvidho rāgaḥ varṇarāgaḥ saṃsthānarāgaḥ sparśarāga upacārarāgaśca / [337|16-337|17] prathamasya pratipakṣeṇa vinolakādyālambanāmaśubhāṃ varjayanti / [337|17-337|19] dvitiyasya vikhāditakavikṣiptālambanāṃ tṛtīyasya vipaṭumnā pūyanibaddhāsthyālambanāṃ caturthasya niśceṣṭamṛtkāyālambanām / [337|19] abhadena tu śasyate [337|20] śaṅkalā sarvarāgiṇām // vakk_6.9 // [338|01-338|02] asthisaṃkaklāyāṃ hi sarvametaccaturvidhaṃ rāgastu nāstīti adhimuktiprādeśikamanaskāratvādaśubhayā na kleśaprahāṇam viṣkambhaṇaṃ tu / [338|02-338|03] sa punar ayam aśubhāṃ bhāvayan yogācāras trividha ucyate / [338|03] ādikārmikaḥ kṛtaparijayo 'tikrāntamanaskāraś ca / tatra [338|04] āsamudrāsthivistārasaṃkṣepād ādikarmikaḥ /(6-10ab) [338|05] aśubhāṃ bhāvayitukāma ādito yogācāraḥ / [338|05-338|06] svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ / [338|06-338|07] sa tatra māṃsakledapītā dhimokṣakrameṇāsthiviśodhayan sakalāmasthisaṃkalāṃ paśyati / [338|07-338|09] tathaiva ca punardvitīyāmadhimucyate yāvadvihārārāmakṣetrakrameṇa samudraparyantām pṛthivīmasthisaṃkalāṃ pūrṇāmadhimucyate 'dhimokṣābhivardhanārtham / [338|09-338|10] punaśca saṃkṣipanyāvadekāmeva svamasthisaṃkalāmadhimucyate cittasaṃkṣepārtham / [338|10] iyatā kila kālenāśubhā opariniṣpannā bhavati / [338|10-338|11] ayam ādikarmiko yogācāraḥ / [338|12] pādāsthna ākapālārthatyāgāt kṛtajayaḥ smṛtaḥ // vakk_6.10 // [338|13-338|14] sa punaḥ cittasaṃkṣepaviśeṣārtha tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṣaṃ manasi karoti / [338|14-338|15] evaṃ krameṇa yāvat kapālasyārdhaṃ hitvā 'rdhaṃ manasi karoti kṣayakṛtaparijayaḥ / [338|16] atikrāntamanaskāro brūmadhye cittadhāraṇāt /(6-11ab) [338|17] so 'rdhamapi kapālasya muktvā brūvormadhye cittaṃ dhārayati / [338|17-338|18] ayaṃ kilāśubhāyāmatikrāntamanaskāro yogācāraḥ / [338|18-338|19] astyaśubhā ālalmbanaparīttatayā parīttā na vaśitāparīttatayā parītteti catuṣkoṭikam / [338|19-338|20] jitājitamanaskārayorajitajitamanaskārayośca svakāyasamudraparyantālambanāt / [338|21] atha kiṃsvabhāveyamaśubhā katibhūmikā kimālambanā kva cotpadyate / [338|22] yathākramam / [338|23] alobho daśabhūḥ kāmadṛśyālambā nṛjā 'śubhā // vakk_6.11 // [338|24-338|26] alobhasvabhāvā daśabhūmikā sasāmantakadhyānāntareṣu caturṣu dhyāneṣui kāmadhātau ca kāmāvacara dṛṣyālambanā kiṃ poounrdṛśyavastusaṃsthāne / [338|25-338|26] atha evārthālamvaneti siddham / [338|26] manuṣyeṣvevotpadyate / nānyasyāṃ gatau / kuta eva dhātau / [339|01] tatrāpi nottarakurau / nāmnaiva siddhamaśubhākāreti / yadadhvikā tadadhvālambanā / [339|02] anutpattidharmiṇī tu vyadhvālambanā / adhimuktimanaskāratvātsāsravā / [339|02-339|03] vairāgyalābhikī ca prāyogikī ca / [339|03] ucitānucitatvāt / [339|03-339|04] uktamaśubhāyāḥ saprabhedaṃ lakṣaṇam / [339|05] ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā / [339|06] kāmāśrayā [339|07] ānanamāna āśvāso yo vāyuḥ praviśati / [339|07-339|08] apānanamapānaḥ praśvāso yo vāyuḥ niṣkrāmati / [339|08] tayoḥ smṛtirānāpānasmṛtiḥ / saiva prajñāsvabhāvā / [339|08-339|09] smṛtivacanaṃ tu smṛtyupasthānavattadvalādhānavṛttitvāt / [339|09-339|10] pañcasu bhūmisu triṣu sāmantakeṣu dhyānāntare kāmadhātau copekṣāsaṃprayogitvāt / [339|10-339|11] vitarkānuguṇatvāt kila lsukhaduḥkhayostatpratipakṣasya tābhyāmasaṃprayogaḥ / [339|11-339|12] sukhasaumanasyayoścāvadhānaparipanthitvāt tasyāścāvadhāne sādhyatvāditi / [339|12-339|13] ye tu mauleṣvapi dhyāneṣu samāpannasyopekṣāmicchanti neṣāmaṣṭabhūmikā / [339|13] pareṇāśvāsapraśvāsānamabhūmitvāt / [339|13-339|14] vāyvālambanā caiṣā kāmadhātvāśrayā / [339|14] devamanuṣyeṣu prāyogikī vairāgyalābhiko ca / [339|14-339|15] tatvamanaskāraścaiṣā / [339|15] idaṃ dharmāṇāmeva / [339|16] na bāhyānām [339|17] upadeśābhāvāt / svayaṃ ca sūkṣmadharmānabhisaṃbodhāt / sā ceyaṃ [339|18] ṣaḍvidhā gaṇanādibhiḥ // vakk_6.12 // [339|19] ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati / [339|19-339|20] gaṇanayā 'nugamena sthāpanayā upalakṣaṇayā vivarttena pariśūddhacyā ca / [339|20-339|22] tatra ca gaṇanā nāma āśvāsapraśvāseṣu cittaṃ dattvā 'nabhisamskāreṇa kāyaṃ cittaṃ cādhyupekṣya smṛtimātreṇa gaṇayatyekaṃ dvau yāvaddaśa / [339|22] cittābhisaṃkṣepa vikṣepabhayānnālpavahutarā / [339|22-339|23] tasyāṃ tu trayo doṣāḥ / [339|23] ūnagaṇanā yadi dvāvekaṃ gṛhlāti / [339|23-339|24] adhikagaṇanā yadyekaṃ dvāviti / [339|24] saṃkaro yadyāśvāsaṃ praśvāsato gṛhlāti viparyayādvā / [339|24-340|01] ato 'nyathā samyaggaṇanā / [340|01] antaravikṣepe punarādito gaṇayitavyaṃ tāvadyāvatsamādhi labhate / [340|02] anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatimanugacchati / [340|02-340|03] kiyaddūramete praviśanti vā niṣkrāmanti vā kimete sarvaśarīravyāopina ekadeśacāriṇa iti / [340|04] tān praviśataḥ kaṇṭhahṛdayanābhikaṭyurujaṅghāpraveśakram4ṇa yāvat pādāvanugacchati / [340|05] niṣkrāmato vitastivyāmāntaraṃ yāvadvāyumaṇḍalaṃ vairambhāśca vāyava ityapare / [340|06] tadetattatvamanasikāratvānna yuktam / [340|06-340|07] sthāpanā nāma nāsikāgre yāvat pādanṅguṣṭhe sthitāṃ paśyati / [340|07] maṇisūtravat / [340|07-340|08] kimanugrāhakā ete upadhātakāḥ śītā uṣṇā iti / [340|08] upalakṣaṇā nāma naite kevalā vāyava eva / [340|08-340|10] catvāryetāni mahābhūtāni mahābhūtābhinirvṛttamupādāyarūpaṃ tadāśritāścittacaittā iti pañcaskandhānupalakṣayati / [340|10-340|11] vivarto nāma vāyvālambanāṃ vṛddhiṃ vivarttyottareṣu kuśalamūleṣu saṃniyojanaṃ yāvadagradharmeṣu / [340|11] pariśuddhirdarśanamārgādiṣvavatāraḥ / [340|12] smṛtyupasthānādivajropamasamādhyantā vivarta ityapare / kṣayajñānādiśuddhiriti / [340|13-340|14] "gaṇanānugamaḥ sthānaṃ lakṣaṇārthavivarttnā pariśuddhiśca ṣoḍheyamānāpānasmṛtirmatā" iti saṃgrahaślokāḥ / [340|15] tatra punarveditavyau [340|16] ānāpātau yataḥ kāyaḥ / [340|17] yadbhūmiko hi kāyaḥ tadbhūmikāvetai / kāyaikadeśatvāt / [340|17-340|18] kāyacittaviśeṣasaṃniśritā āśvāsapraśvāsā vartante / [340|18-340|19] ārupyakalalādigatānāmabhāvāt acittacaturthadhyānasamāpannānāṃ ca / [340|19-340|20] yadi hi kāyaḥ śuṣiro bhavati āśvāsapraśvāsabhūmikaṃ ca cittaṃ saṃmukhībhūtamevaṃ te varttante / [340|20-340|21] jāyamānasya caturthadhyānādvyuttiṣṭhamānasya ca praviśanti bhiyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti / [340|21-340|22] etau cānāpānau / [340|23] sattvākhyau [340|24] nāsattvasaṃkhyātau / [340|25] anupāttakau / [341|01] indriyavinirbhāgitvāt / [341|02] naiḥṣyandikau [341|03] naupacayikavipākajau / kāyopacayanānupacayāt chhinnānāṃ punaḥ pratisaṃdhānācca / [341|04] nahyetadvipākarūpasyāsti / [341|05] nādhareṇa lakṣayete manasā ca tau // vakk_6.13 // [341|06] svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam / nāvareṇeryāpathika nairmāṇikena / [341|07] ukte dve avatāramukhe / tābhyāṃ tu samādhilabdhā [341|08] niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām / [341|09] vipaśyanāyāḥ saṃpādanārtham / kathaṃ ca punaḥ kuryāt / [341|10] kāyaviccittadharmāṇāṃ dvilakṣaṇaparīkṣaṇāt // vakk_6.14 // [341|11] kāyaṃ svasāmānyalakṣaṇābhyāṃ parīkṣate / vedanāṃ cittaṃ dharmāśca / [341|11-341|12] svabhāva evaiṣāṃ svalakṣaṇam / [341|12-341|13] sāmānyalakṣaṇaṃ tu anityatā saṃskṛtānāṃ duḥkhatā sāsravāṇāṃ śunyatā 'nātmate sarvadharmāṇām / [341|13] kāyasya punaḥ kaḥ svabhāvaḥ / bhūtabhautikatvam / [341|14] dharmāstribhyo 'nye / [341|14-341|15] sāmāhitasya kila kāyaṃ paramāṇuśaḥ kṣaṇikataśca paśyataḥ kāyasmṛtyupasthāṇaṃ niṣpannaṃ bhavati / [341|16] atha smṛtyupasthānānāṃ kaḥ svabhāvaḥ / [341|16-341|17] vividhasmṛtyupasthānaṃ svabhāvasaṃsrgālambanasmṛtyupasthānam / [341|17] tatra svabhāvasmṛtyupasthānam / [341|18] prajñā [341|19] kīdṛśī prajñā / [341|20] śrutādimayī [342|01] śrutamayī cintāmayī bhāvanāmayī ca / [342|01-342|02] trividhāni smṛtyupasthānāni śrutacintābhāvanāmayāni / [342|03] anye saṃsargālambanāḥ [342|04] anye tatsahabhuvo dharmāḥ saṃsargasmṛtyupasthānam / [342|04-342|05] tadālambanā ālambanasmṛtyupasthānam / [342|05] svabhāvasmṛtyupasthānaṃ prajñeti / kuta eva tat / [342|05-342|06] "kāme kāyānupaśyanā smṛtyupasthāna"miti vacanāt / [342|06] kā punaranupaśyanā / prajñā / [342|06-342|07] tayā hi tadvānanupaśyaḥ kriyate / [342|07-342|08] yataścokta "madhyātmaṃ kāye kāyānupaśyī viharatī"ti / [342|08] anupaśyamasyāsti darśanamityanupaśyī / kāye 'nupaśyī kāyānupaśyī / [342|09] kasmāt prajñā smṛtyupasthānamityuktā bhagavatā / smṛtyudrekatvāditi vaibhāṣikāḥ / [342|10] smṛtivalādhānavṛttitvāditi yo 'rthaḥ / dārūpāṭana kīlasaṃdhāraṇavat / [342|10-342|11] evaṃ tu yujyate / [342|11] smṛtiranayopatiṣṭhata iti smṛtyupasthānaṃ prajñā yathādṛṣṭasyābhilapanāt / [342|12-342|13] tadyathā hyuktamāyuṣmatā aniruddhena "tasya kāye kāyānupaśiyano viharataḥ kāyālalmbanānusmṛtistiṣṭhati saṃtiṣṭhata" iti vistaraḥ / [342|13-342|14] bhagāvatā 'pi coktaṃ "tasya kāye kāyānupaśiyano viharata upasthitā smṛtirbhavatyasaṃmūḍhe"ti / [342|14-342|15] yatra tūktaṃ "kathaṃ bhikṣavaścaturṇāṃ smṛtyupasthānānāṃ samudayaśca bhavatyastaṅgamaśca / [342|15-342|17] āharasamudayātkāyasya samudayo bhavatyāhāranirodhātkāyasyāstaṅgama"ityatrālambanameva smṛtyupasthānamuktam / [342|17] smṛtiratropatiṣṭhata iti kṛtvā / [342|17-342|18] yathālambanaṃ caiṣāṃ nāma svaparobhayasaṃtatyālambanatvāt pratyekameṣāṃ traividhyam / [342|19] kramaḥ / [342|20] yathotpatti [342|21] kasmātpunarevamutpattiḥ / audārikasya pūrvaṃ darśanāt / [342|22-342|23] yato vā kāmarāgasya kāyo 'dhaṣṭhānaṃ sa ca vedanā 'bhilāṣātsa ca cittasyādāntatvāt tatkleśāprahāṇāditi vaibhāṣikāḥ / [342|24] catuṣkaṃ tu viparyāsavipakṣataḥ // vakk_6.15 // [343|01-343|03] śucisukhanityātmaviparyāsanāṃ caturṇāṃ pratipakṣeṇa catvāri smṛtyupasthā nānyuktāni yathākramaṃ nādhikanyūnāni evaṃ ca trīṇyasaṃbhinnālambanāni caturthamubhayathā / [343|03] yadidharmāneva paśyatyasaṃbhinnālambanam / [343|03-343|04] atha kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyati saṃbhinnālambanam / [343|04-343|05] evaṃ kāyādyālambanāni smṛtyupasthānānyabhyasya [343|06-343|07] sa dharmasmṛtyupasthāne samastālambane sthitaḥ / ānatyaduḥkhataḥ śūnyānātmatastānvipaśyati // vakk_6.16 // [343|08-343|09] saṃbhinnalambane dharmasmṛtyupasthāne sthitastān kāyādīn sarvānabhisamasya caturbhirākāraiḥ paśyati / [343|09] anityato duḥkhataḥ śūnyato 'nātmataśca / [343|10] tat ūṣmagatotpattiḥ [343|11-343|12] tasmāddharmasmṛtyupasthānādevamabhyastāt krameṇeṣmagataṃ nāma kuśāmūlamutpadyate / [343|12] ūṣmagatamivoṣmagatam / kleśendhanadahanasyāryamārgāgneḥ pūrvarūpatvāt / [343|13] taccatuḥsatyagocaram / [343|14] tadūṣmagataṃ prākarṣikatvāccatuḥsatyālambanam / [343|15] ṣoḍaśākāram [343|16-343|17] duḥkhaṃ caturbhirākāraiḥ paśyatyanityato duḥkhatḥ śūnyato 'nātmataśca / [343|17] samudayaṃ caturbhirhetutaḥ samudayataḥ prabhavataḥ pratyayataśca / [343|17-343|18] nirodhaṃ caturbhiḥ nirodhataḥ śāntataḥ praṇītato niḥsaraṇataśca / [343|18-343|19] mārgaṃ caturbhirmārgato nyāyataḥ pratipattito nairyāṇikataśca / [343|19] eṣāṃ tu viśeṣaṇam paścādvakṣayāmaḥ / [343|20] ūṣmabhyo mūrdhānaḥ [343|21] te 'pi tādṛśāḥ // vakk_6.17 // [344|01] yādṛśā ūṣmāṇaścatuḥsatyālambanāḥ ṣoḍaśākārāśca / [344|01-344|02] utkṛṣṭataratvāttu nāmāntaraṃ cala kuśalamūlamūrdhatvāt mūrdhānaḥ / [344|02] ebhyo hi pāto 'tikramo vā / [344|03] ubhayākaraṇaṃ dharmeṇa [344|04] eṣāṃ punarubhayeṣamūṣmagatamūrdhnāṃ dharmasmṛtyupasthānenākaraṇam / [344|04-344|05] kimidamākaraṇam / [344|05] satyeṣvakārāṇāṃ prathamatovinyasanam / [344|06] anyairapi tu vardhanam / [344|07] caturbhirapi smṛtyupasthānaireṣāṃ vardhanam / [344|07-344|08] vivardhayataḥ pūrvapratilabdhānāmaṃsaṃmukhībhābo 'vahumānatvāt / [344|08] mṛdumadhyādhimātrakramābhivṛddhebhyaḥ punarutpadyate [344|09] tebhyaḥ kṣāntiḥ [344|10] adhimātrasya kṣamaṇādaparihāṇitaḥ / sā 'pi triprakārā mṛdvī madhyā 'dhimātrā ca / [344|11] dvidhā tadvat [344|12] yathā mūrdhāna uktāḥ evaṃ mṛdumadhye kṣāntī tathaivākaraṇāt / [344|12-344|13] vivardhane tvayaṃ viśeṣaḥ / [344|13] sarvasyāḥ [344|14] kṣāntyā dharmeṇa vardhanam // vakk_6.18 // [344|15] smṛtyupasthānenaiva nānyena / [344|16] kāmāptaduḥkhaviṣayā tvadhimātrā [344|17] kṣāntiriti varttate / apradharmasaṃśleṣādasau kāmāvacaraduḥkhālambanaiva / [344|18] ata evoṣmagatādīnāṃ traidhātukaduḥkhadyālambanatvasiddhirniyamāvacanāt / [344|18-344|20] yadā kila rūpārupyapratipakṣādyekaikasatyālambanāpahlāsena yāvat kāvāvacarameva dukhaṃ dvābhyāṃ kṣaṇābhyāṃ manasi karotyeṣā sarvaiva madhyā kṣāntiryadaikameva kṣaṇaṃ tadadhimātreti / [345|01] kṣaṇaṃ ca sā / [345|02] kṣaṇikā cāsau na prākarṣikī / [345|03] tathāgradharmāḥ [345|04] yathaivādhimātrā kṣāntiḥ / [345|04-345|05] te 'pi hi kāmāvacaraduḥkhālambanāḥ kṣaṇikāśca laukikāścaite 'grāśca dharmāḥ / [345|05] sarvalaukikaśreṣṭhatvāditi laukikāgradharmāḥ / [345|05-345|06] vinā sabhāgahetunā mārgasya tatpuruṣakāreṇākarṣaṇāt / [345|06-345|07] ta eta ūṣmagatādayaḥ smṛtyupasthānasvabhāvatvāt prajñātmakā ucyante / [345|08] sarve tu pañcaskandhāḥ [345|09] saparivāragrahaṇāt / [345|10] vināptibhiḥ // vakk_6.19 // [345|11] prāptayo noṣmagatādibhiḥ saṃgṛhyante / [345|11-345|12] mā bhūdāryasya tatsaṃmukhībhāvādūṣmagatādīnāṃ saṃmukhībhāva iti / [345|12-345|13] tatra trisatyālambanoṣmagatākaraṇe dharmasmṛtyupasthānaṃ pratyutpannamanāgatāni catvāri bhāvyante / [345|14] nirodhasatyālambane tadevobhayathā / sarvatrākārāḥ sabhāgāḥ / [345|14-345|15] vivardhane caturṇāmanyatamadanāgatāni catvāri / [345|15-345|16] tatraiva nirodhālambane 'ntyamanāgatānicatvāri ākārāḥ sarve / [345|16] labdhatvādgotrāṇām / [345|16-345|17] mūrdhākaraṇe catuḥsatyālambane 'pi nirodhālambanavardhane cāntyamanāgatāni catvāri ākārāḥ sarve / [345|17-345|18] trisatyālambanavardhane caturṇāmanyatamadanāgatānicatvāri ākārāḥ sarve / [345|18] kṣāntīnāṃ sarvatra cāntyam / [345|19] anāgatāni catvāri ākārāḥ sarve / [345|19-345|20] agradharmeṣvantyamanāgatāni catvāri ākārāścatvāra eva / [345|20] anyābhāvāddarśanamārgasādṛśyācca / [345|21] iti nirvedhabhāgīyaṃ caturdhā [346|01-346|02] ityetāni catvāri nirvedhabhāgīyāni kuśalamūlāni yadutoṣmagataṃ mūrdhānaḥ kṣāntayo 'gradharmāśca / [346|02-346|03] eṣāṃ dve mṛdūnī calatvāt parihāṇitaḥ kṣāntayo madhyamagradharmā adhimātram / [346|03] nirvedhabhāgīyānīti ko 'rthaḥ / vidha vibhāge / [346|03-346|05] niścito vedhā nirvedhaḥ āryamārgastena vicikitsā prahāṇāt satyānāṃ ca vibhajanādidaṃ duḥkhamayaṃ yāvat mārga iti / [346|05] tasya bhāgo darśanamārgaikadeśaḥ / [346|05-346|06] tasyāvāhakatvena hitatvānnirvedhabhāgīyāni / [346|06] taccaitaccaturvidhamapoi nirvedhabhāgīyam [346|07] bhāvanāmayam / [346|08] na śrutacintāmayam / [346|09] anāgamyāntaradhyānabhūmikam [346|10] anāgamyaṃ dhyānāntaraṃ catvāri ca dhyānānyasya bhūmistatsaṃgṛhītatvāt / [346|11] nordhva darśanamārgaparivāratvāt / tadabhāvaḥ kāmadhātvālambanatvāt / [346|11-346|12] tasya ca pūrvaparijñeyapraheyatvāt / [346|12] teṣāṃ rūpadhātau pañcaskandhako vipākaḥ / [346|12-346|13] pūripūrakāṇyevanākṣepakāṇi / [346|13] bhavadveṣitvāt / [346|14] dve tvadho 'pi vā // vakk_6.20 // [346|15] vāśabdo matavikalpārthaḥ / [346|15-346|16] bhadantaghoṣakasya tu dve prathame nirvedhabhāgīye saptabhūmike kāmāvacare api taḥ / [346|17] sarvāṇyapi tvetāni catvāri [346|18] kāmāśrayāṇi [346|19] trīṇi manuṣyeṣvevotpadyante / triṣu dvīpeṣu / utpāditapūrvāṇāṃ tu deveṣu saṃmukhībhāvaḥ / [346|20] caturthaṃ deveṣvapi / trīṇi strīpuruṣā ubhayāśrayāṇi labhante / [346|21] agradharmān dvacyāśrayān labhate 'ṅganā / [347|01] agradharmāstu stryeva dvacyāśrayān labhate / puruṣaḥ puruṣāśrayāneva / [347|01-347|02] strītva syāpratisaṃkhyānirodhalābhāt / [347|02] kathaṃ nirvedhabhāgīyānāṃ tyāgaḥ / [347|03] bhūmityāgāttyajatyāryastāni [347|04-347|05] yadbhūmikānyanena pratilabdhānibhavanti tāṃ bhūmi tyajannāryastānyapi tyajati nānyathā bhūmityāgaḥ punarbhūmisaṃcārāt / [347|06] anāryastu mṛtyunā // vakk_6.21 // [347|07] pṛthagjanastu nikāyasabhāgatyāgenaiva tyajatisatyasati vā bhūmisaṃcāre / [347|08] ādye dveparihāṇyā ca [347|09] tyajati mṛtyunā ca pṛthagjana eva / āryasya tu nāsti tābhyāṃ parihāṇiḥ / [347|09-347|10] kṣāntyagradharmābhyāṃ tu pṛthagjanasyāpi nāsti parihāṇiḥ / [347|11] maulestatraiva satyadṛk / [347|12-347|13] yo mauladhyānabhūmikāni nirvedhabhāgīyānyutpādayati satatraiva janmāti satyānyavaśyaṃ paśyati / [347|13] tīvrasaṃvegatvāt / [347|14] apūrvāptirvihīneṣu [347|15] yadā vihineṣu punarlābhobhavatyapūrvāṇyeva tadā labhyante na pūrvaṃ tyaktāni / [347|16] pratimokṣasaṃvaravadanucitayatnasādhyatvāt / [347|16-347|17] sati pratisīmādaiśike pareṇotpādayatyasati mūlādeva / [347|18] ete punarvihīniparihāṇī kiṃsvabhāve / [347|19] hānī dve asamanvitiḥ // vakk_6.22 // [347|20] ubhe apyete asamanvāgamasvabhāve / [347|22] parihāṇistu doṣakṛtā nāvaśyaṃ vihāniḥ / [347|23] guṇaviśeṣakṛtā ca sā / parihīṇo 'pyūṣmagatalābhī niyataṃ parinirvāṇadharmā bhavati / [347|24] mokṣabhāgīyātko viśeṣaḥ / satyadarśanāsannataratvamasatyantarāye / [348|01] mūrdhalābhī na mūlacchit [348|02-348|03] parihīṇo 'pi mūrdhalābhī kuśalamūlāni na samucchinatti / [348|03] apāyāṃstu pāpādānantaryāṇyapi kuryāt / [348|04] kṣāntilābhyanapāyagaḥ / [348|05-348|06] vihīnāyāmapi kṣāntau na punarapāyānyāti tadbhūmikakarmakleśadūrīkaraṇāt / [348|06-348|07] kṣāntilābhādeva hi gatiyonyupapattyāśrayāṣṭamādibhavakleśānāṃ keṣāñcidanutpattidharmatā pratilabhate / [348|07-348|09] apāyagatīnāmaṇḍajasaṃsvedajayonyorasaṃjñisattvottarakurumahābrahmopapattināṃ śaṇḍhapaṇḍakobhayavyañjanāśrayāṇāmaṣṭamādibhavānāṃ darśanaheyakleśānāṃ ca / [348|09] tāṃ tu yathāyogaṃ mṛdvadhimātrāyāṃ ca / mṛdvacyāmapāyagatīnām / [348|10] adhimātrāyāmitareṣām / nirvedhabhāgīyāni trigotrāṇi śrāvakādigotrabhedāt / tatra [348|11] śiṣyagotrā nnivartya dve buddhaḥ syāt [348|12] ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punarbuddhaḥ syādityasti saṃbhavaḥ / [348|13] kṣāntau tu labdhāyāṃ nāstyeva saṃbhavaḥ / kiṃ kāraṇam / [348|13-348|14] apāyānāṃ kila vyāvṛttatvāt / [348|14] bodhisattvāśca parahitkriyāpāratantryādapāyānapyavagāhanta iti / [348|14-348|15] tasyaiva tu gotrasyāvivartyatvādasaṃbhavaḥ / [348|16] trīṇyapītaraḥ // vakk_6.23 // [348|17] vivartya syāditi vartate / [348|17-348|18] trīṇyapi nirvedhabhāgīyāni śrāvakagotrādvacyāvartya buddhādibhavaḥ syāt pratyekabuddha ityarthaḥ / [348|18-348|19] pratyekabuddhagotrāṇi tu vyāvartayitumaśakyāni / [348|20] ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ / [348|21] śāstā budhaḥ khaḍgaviṣāṇakalpaḥ pratyekabuddhaḥ / [348|21-348|22] tayorekatraivāsane caturthameva dhyānaṃ niśrityaniñjyapaṭusamādhitvānnirvedhabhāgīyānyārabhya yāvadbodhirutpadyate / [349|01] kṣayānutpādajñāne hi bodhiriti paścādupapādayiṣyāmaḥ / [349|01-349|02] aśubhāmārabhya yāvadvodhirityapare / [349|02] yeṣāṃ tu khaḍgādanyo 'pi pratyekabuddho 'stitadgotrāṇāṃ vyāvartanāpratiṣeṣaḥ / [349|03] kiṃ punaḥ prathama eva janmani kṛtaprayogo nirvedhabhāgīyānyutpādayet / [349|03-349|04] naitadasti avaśyaṃ hi [349|05] prāktebhyo mokṣabhāgīyaṃ [349|06] utpādayitavyam / sarvasvalpaṃ hi [349|07] kṣipraṃ mokṣastribhirbhavaiḥ // vakk_6.24 // [349|08] ekasmin janmani mokṣabhāgīyaṃ kuśalamūlamutpādayet / dvitīye nirvedhabhāgīyāni / [349|09] tṛtīye āryamārgam / bījaviropaṇa sasyābhivṛddhiphalotpattikramavat / [349|09-349|10] krameṇa hi saṃtānasyāsyāṃ dharmatāyāmavatāraparipākavimuktayo bhavantīti / [349|10-349|11] tacca punarmokṣabhāgīyaṃ varṇayanti / [349|12] śrutacintāmayaṃ [349|13] na bhāvanāmayam / kati karmāṇi / [349|14] trīṇi karmāṇi [349|15] prādhānyena tu manaskarmma / [349|15-349|16] tatpraṇidhanaparigrahāttu kāyavākkarmāpi mokṣabhāgoyaṃ bhavati / [349|16-349|17] kaścidekabhikṣāmapi dattvaika śikṣāmapi cādāya mokṣābhilāṣavalādhānānmokṣabhāgīyānyākṣipati / [349|17] tattvetat / [349|18] ākṣipyate nṛṣu / [349|19] manuṣyeṣveva triṣu dvīpeṣu / nānyatra / prajñānirvedayorabhāvādyathāyogam / [349|19-349|20] uktaṃ prasaṅgena mokṣabhāgīyam / [349|21] abhisamayakramastu vaktumārabdhaḥ / tatra ca yāvadagradharmā uktāḥ / [349|21-349|22] śeṣaṃ vaktavyam / [349|22] ata idamucyate / [350|01] laukikebhyo 'gradharmebhyo dharmakṣāntiranāsravā // vakk_6.25 // [350|02] laukikāgradharmānantaramanāsrava dharmajñānakṣāntirutpadyate / kasminnālambane / [350|03] kāmaduḥkhe / [350|04] kāmāvacaraduḥkhamasyā ālambanam / seyaṃ duḥkhe dharmajñānakṣāntirityucyate / [350|04-350|05] anāsravajñānārthaṃ niḥṣyandena viśeṣaṇam / [350|05] karmajñānārthaṃ kṣāntiḥ / puṣpaphalavṛkṣavat / [350|05-350|06] saiva ca niyāmāvakrāntirityucyate / [350|06] samyaktvaniyāmāvakramaṇāt / [350|06-350|07] samyaktvaṃ nirvāṇamuktaṃ sūtre / [350|07] tatra niyamo niyāma ekāntībhāvaḥ / tasyābhigamanamavakramaṇam / [350|08] tasyāṃ cotpannāyāmāryapudgala ucyate / anāgatayā pṛthagjanatvaṃ vyāvartyate / [350|08-350|09] etadeva tasyāḥ kāritramanāgatāyāmabhyupagamyate nānyat / [350|09-350|10] pradīpajātivat / [350|10] laukikāgradharmairityapare / na taddharmatvāttadvirodhitvādadoṣaḥ / [350|11] śatruskandhāruḍhatadghātanavat / ubhayairityapare / ānantaryavimuktimārgasādhrmyāditi / [350|12] tato 'traiva dharmajñānaṃ [350|13] tataḥ punarduḥkhe dharmajñānakṣānteranantaramatraia kāmāvacare duḥkhe dharmajñānamutpadyate / [350|14] tat duḥkhe dharmajñānamityucyate / anāsravādhikāraḥ sarvatra veditavyaḥ / [350|14-350|15] yathā ca kāmāvacare duḥkhe dharmajñānakṣāntirdharmajñānaṃ cotpadyate [350|16] tathā punaḥ / [350|17] śeṣe duḥkhe 'nvayakṣāntijñāne [350|18] duḥkhe dharmajñānānantaraṃ rūpārupyāvacare duḥkhe samastālambanānvayajñānakṣāntirutpadyate / [350|19] sā duḥkhe 'nvayajñānakṣāntirityucyate / tato 'nvayajñānamutpadyate / [350|19-350|20] tat duḥkhe 'nvaya jñānamityucyate / [350|20] prathamatodharmatattvajñānāddharmajñānam / [350|20-350|21] tadanvayādūrdhvaṃ duḥkhālambanamanvayajñānam / [350|21] tathaivānugamanāt / [350|21-350|22] yathā caitāni duḥkhasatye catvāri kṣāntijñānānyutpadyante [351|01] satyatraye tathā // vakk_6.26 // [351|02] duḥkhānvayajñānādanantaraṃ kāmāvacare samudaye dharmajñānakṣāntirutpadyate / [351|02-351|03] tataḥ samudaye dharmajñānam / [351|02-351|06] evaṃ samanantarotpattikrameṇa śeṣe samudaye 'nvayajñānakṣāntiḥ samudaye 'nvayajñānam kāmāvacaraduḥkhanirodhe dharmajñānakṣāntirnirodhe dharmajñānaṃ śeṣe nirodhe 'nvayajñānakṣāntirnirodhe 'nvayajñānaṃ kāmavacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānaṃ śeṣe mārge 'nvayajñānakṣāntirmārge 'nvayajñānam / [351|07] iti ṣoḍaśacitto 'yaṃ satyābhisamayaḥ [351|08] ityanena krameṇāyaṃ satyānāmabhisamayaḥ ṣoḍaśacittako bhavati / [351|08-351|09] ye tarhi nikāyāntarīyāḥ satyānāmekābhisamayaṃ varṇayanti / [351|09] abhiprāya eṣa draṣṭavyaḥ / [351|09-351|10] abhedena hyabhisamaya ucyate satyeṣu [351|11] tridhā / [351|12] darśanālambakāryākhyaḥ [351|13] darśanābhisamayo 'nāsravayā prajñayā satyānām / [351|13-351|14] ālambanābhisamayastatsaṃprayuktairvedanādibhirapi / [351|14] kāryābhisamayo viprayuktairapi śīlajātyādibhiḥ / [351|14-351|15] duḥkhe hi dṛśyamāne tasya trividho 'bhisamayaḥ samudayādīnāṃ kāryābhisamayaḥ / [351|15-351|16] prahāṇasākṣātkaraṇabhāvanāt / [351|16] tadyadi satyānāṃ darśanābhisamayaṃ pratyekābhisamayaṃ brūyāt / [351|17] ayuktaṃ brūyādākārabhedāt / athāpyanātmākāreṇa sarveṣāṃ darśanamiti brūyāt / [351|18] na tarhi satyānāṃ duḥkhādito darśanaṃ syāt / evaṃ ca sūtravirodhaḥ / [351|18-351|21] "ihāryaśravakasya duḥkhaṃ vā duḥkhato manasi kūrvataḥ samudayaṃ vā samudayato yāvat mārga vā mārgato manasi kurvato 'nāsraveṇa manasikāreṇa saṃprayukto yo dharmāṇo pravicaya" iti / [351|21] bhāvanāmārga evamiti cet / na / yathādarśanaṃ bhāvanāt / [352|01] athāpyekasya darśanāccheṣeṣu va4itvalābhādekābhisamayaṃ brūyānna doṣaḥ syāt / [352|01-352|02] antarā tu vyutthānamasti nāstīti vicāryaṃ syāt / [352|02-352|03] atha punarbrūyāt duḥkhameva parijānansamudayaṃ prajahāti nirodhaṃ sākṣāt karoti mārgaṃ bhāvayati / [352|03-352|04] ata ikābhisamaya iti / [352|04] evamapi na doṣaḥ syādekasya darśane śeṣāṇāṃ kāryābhisamayavacanāt / [352|04-352|05] darśanābhisamayaṃ tu prati sūtre satyānāṃ krameṇābhisamaya ukto lakṣyate / [352|05-352|07] "nahaiva gṛhapate satyānāmekābhisamayo 'pi pūrvābhisayaya" iti vistareṇa sadṛṣṭāntāni trīṇi sūtrāṇi / [352|07-352|08] "yo duḥkhe niṣkāṅkṣo nirvicikitso buddhe 'pi sa" iti sūtrādekābhisamaya iti cet / [352|08] na / asaṃmudācārāvaśyaṃprahāṇābhisaṃdhivacanāt / [352|08-352|09] ya eṣauktaḥ ṣoḍhaśacittako 'bhisamayaḥ [352|10] so 'gradharmaikabhūmikaḥ // vakk_6.27 // [352|11] yadbhūmiko 'gradharmastadbhūmikānyetāni ṣoḍaśa cittāni / [352|11-352|12] ta punaḥ ṣaḍbhūmikā ityuktaṃ prāk / [352|12] kasmāt punaḥ kṣāntayo jñānāni cavaśyaṃ bhavanti / yasmāt [352|13] kṣāntijñānānyanantarya muktimārgā yathākramam / [352|14] anantaryamārgāḥ kṣāntayaḥ kleśaprāptivicchedaṃ pratyantarayitumaśakyatvāt / [352|14-352|15] vimuktimārgāstu jñānāni / [352|15-352|16] kleśaprāptivimuktānāṃ visaṃyogaprāptisahotpādāt / [352|16] ata ubhayairavaśyaṃ bhavitavyam / [352|16-352|17] dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat / [352|17-352|18] yadi punardvitīyenānantaryamārgeṇaiva saha visaṃyogaprāptirutpadyeta kiṃ syāt / [352|18] prahīṇavicikitsaṃ jñānaṃ tatraivālambane notpannaṃ syāt / [352|18-352|19] kṣāntibhiḥ kleśaprahāṇānnava saṃyojananikāyā jñānavadhyā iti śāstravirodha iti cet / [352|19] na / [352|20] kṣāntīnāṃ jñānaparivāratvāt / rājaparivārakṛtasya rājakṛtavyapadeśavat / [352|21] kiṃ punaḥ sarvāṇi ṣoḍaśacittāni satyadarśanāddarśanamārgaḥ / netyāha / kiṃ tarhi / [352|22] adṛṣṭadṛṣṭerdṛṇṭṅmārgastatra pañcadaśa kṣaṇāḥ // vakk_6.28 // [353|01-353|02] duḥkhadharmajñānakṣāntimārabhya yāvat mārge 'nvayajñāna kṣāntirete pañcadaśa kṣāṇā darśanamārgaḥ / [353|02] ki kāraṇam / adṛṣṭasatyadarśanāt / [353|02-353|03] ṣoḍaśe tu nāstyapoūrvaṃ dravyamiti / [353|03] yathādraṣṭābhyasanādbhāvanāmārga eva / [353|03-353|04] nanu ca tenāṣyadṛṣṭaṃ paśyati mārge 'nvayajñānakṣāntim / [353|04] satyaṃ prati cintā na kṣaṇam / [353|04-353|05] na hi kṣaṇenādṛṣṭena satyamadṛṣṭaṃ bhavati / [353|05] yathā naikena luṅgenālūnena dedāramalūnaṃ bhavati / [353|05-353|07] phalatvādaṣṭajñānaṣoḍaśākārabhāvanāt pūrvamārgavihāneḥ pravandhikatvācca mārgānvayajñānaṃ bhāvanāmārgaḥ / [353|07-353|08] aparihāṇistudarśanaheyakleśaprahāṇasaṃdhāraṇāt / [353|08] ata eva darśanamārga iti cet / na / atiprasaṅgāt / [353|08-353|09] sapta jñānāni kasmāddarśanamārgaḥ / [353|09] darśanasyāsamāptatvāt / [353|09-353|10] na hi sarvaṃ satyadarśanaṃ samāptamiti tadantarālatvāttanyappi darśanamārgaḥ / [353|10-353|11] uktaṃ yathā darśanamārgo bhāvanāmārga ścotpadyate / [353|12] yathedānīmutpannāryamārgāṇāṃ pudgalānāṃ vyavasthānaṃ tathā vakṣyāmaḥ / [353|12-353|13] ya ete darśanamārgasvabhāvāḥ pañcādaśa kṣaṇa uktā veditavyau [353|14] mṛdutīkṣṇendriyau teṣu śraddhādharmānusariṇau / [353|15] mṛddhindriyastesu vartamānaḥ śraddhānusārītyucyate / tīkṣṇendriyo dharmānusārīti / [353|16] śraddhayānusāraḥ śraddhānusāraḥ / so 'syāstīti śraddhānusārī / [353|16-353|17] śraddhayānusartuṃ śīlamasyeti vā / [353|17] pūrvaṃ parasaṃpratyayenārthānusaraṇāt / evaṃ dharmānusārī / [353|17-353|18] pūrvaṃ svayameva sūtrādibhirdharmairarthānusaraṇāt / [353|18] tau punaḥ [353|19] ahīnabhāvanāheyau phalādyapratipannakau // vakk_6.29 // [353|20] phalānāmādyaṃ srota āpattiphalaṃ sarvaphalaprāptau tasya prathamatvāt / [353|20-353|22] tāveva śraddhādharmānusāriṇau yadi pūrvaṃ laukikena mārgeṇāprahīṇabhāvanāheyau bhavataḥ sakalavandhanau to srota āpattiphalapratipannakāvucyete / [353|23] yāvat pañcaprakāraghnau [353|24-353|25] yadi pūrvaṃ laukikena mārgeṇa kāmāvacarāṇaṃ bhāvanāheyānāṃ yāvat pañca prakārāḥ prahīṇā bhavanti / [353|25] tathaiva prathamaphalapratīpannakāvucyete / [354|01] dvitīye 'rvāṅnavakṣayāt / [354|02] dvītīyanimittaṃ dvitīye / [354|02-354|03] yadi tayostasmāt pareṇa ṣaṭ saptāṣṭau vā prakārāḥ pūrvaprahīṇā bhavanti / [354|03] dvau tau dvitīyaphalapratipannakāvucyete / katamacca dvitīyam / [354|04] sakṛdāgāmiphalam / [354|05] kāmādviraktāburdhva vā tṛtīyapratipannakau // vakk_6.30 // [354|06-354|07] yadi punarnavamasyāpi prakārasya prahāṇāt kāmadhātorvītarāgau bhavata ūrdhvaṃ vā yāvadākiñcanyāyatanāt tau tṛtīya pratīpannakāvucyete / [354|07] katamacca tṛtīyam / [354|08] anāgāmiphalam / [354|09] ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ / [354|10] ṣoḍaśe tu citta utpanne tau na punaḥ śraddhādharmānusāriṇāvucyete / [354|10-354|11] nāpi pratipannakau / [354|11] kiṃ tarhi / phalastho / [354|11-354|12] yatra phale yaḥ pratipannako bhūtaḥ sa tadānīṃ tatra phalasthito bhavati / [354|12] srota āpattiphale sakṛdāgāmiphale vā anāgāmiphale vā / [354|13] arhattvaṃ tu na śakyamāditaḥ prāptum / darśanamārgeṇa bhāvanāheyānāmaprahāṇāt / [354|13-354|14] pūrvaṃ ca bhavāgravairāgyāsaṃbhavāt / [354|15] śraddhādhimuktadṛṣṭacyāptau mṛdutokṣṇendriyau tadā // vakk_6.31 // [354|16] tasminkāle yo mṛdvindriyaḥ śraddhānusāripūrvī sa śraddhādhimukta ityucyate / [354|17] yastīkṣṇendriyo dharmānusāripūrvī sa dṛṣṭiprāpta ityucyate / [354|17-354|18] śraddhāprajñādhikatvenādhimokṣadṛṣṭiprabhāvitatvāt / [354|18-354|19] kiṃ punaḥ kāraṇaṃ prahīṇapañcaprakāro 'pi ṣoḍaśe citte srota āpanna evocyate na sakṛdāgāmiphalapratipannakaḥ / [354|20] yasmāt [354|21-354|22] phale phalaviśiṣṭasya lābho mārgasya nāstyanaḥ / nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ // vakk_6.32 // [354|23] phale hi labhyamāne phalaviśiṣṭo mārgo na labhyata ityeṣa niyamaḥ / [354|23-354|24] ataḥ phalastho yāvanna viśeṣāya prayujyate phalāntaraprāptau tāvat pratipannako nocyate / [354|24-354|25] evamanyatrāpi phale veditavyam / [354|25-355|01] yastu tṛtīyadhyānavītarāgo 'dharāṃ bhūmi niśritya niyāmamavakrāmati so 'vaśyaṃ phalaviśiṣṭaṃ mārga saṃmukhīkaroti / [355|01-355|02] anyathā hi sa tasmādūrdhvopapannaḥ sukhendriyeṇāsamanvāgataḥ syāt / [355|02-355|03] evaṃ tāvadbhūyaḥ kāmavītarāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam / [355|04] ānupūrvikaṃ tu vaktavyam / ata idaṃ tāvadvacyavasthāpyate / [355|04-355|05] yathaite kāmadhātau navaprakārāḥ kleśā upadiṣṭā evaṃ [355|06] navaprakārā doṣā hi bhūmau bhūmau [355|07] yāvadbhavāgre / yathā ca doṣāḥ [355|08] tathā guṇāḥ / [355|09] tatpratipakṣā apyānantaryavimuktimārgākhyā guṇā bhūmau bhūmau navaprakārā eva / [355|09-355|10] kathaṃ kṛtvā / [355|11] mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // vakk_6.33 // [355|12] mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ / [355|12-355|13] teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante / [355|13-355|15] tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro madhyamṛdurmadhyamadhyo madhyādhimātro 'dhimātramṛduradhimātramadhyo 'dhimātrādhimātraśceti / [355|15-355|16] tatra mṛdumṛdunāmārgeṇādhimātrādhimātrasya kleśasya prahāṇam / [355|16] evaṃ yāvadadhimātrādhimātreṇa mṛdumṛdoḥ / [355|16-355|18] ādita evādhimātramārgasaṃbhavādutpannādhimātramārgasya cādhimātrakleśāsaṃbhavāt audāriko hi malaścelātpūrvaṃ nirdūyate paścāt sūkṣmaḥ / [355|18-355|19] audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate sūkṣmaṃ cādhimātreṇetyeṣa dṛṣṭāntayogaḥ / [355|19] śuklā hi dharmā valavanto durbalāstu kṛṣṇāḥ / [355|19-355|21] kṣaṇikamṛdukenāpyāryamārgeṇānādisaṃsāraparaṃparāpyāyitādhimātrāṇāṃ kleśānāmunmūlatvāt / [355|21-355|22] bahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣavat kṣaṇikālpapradīpamahātamopaghātavacya / [355|22] evaṃ navaprakāreṣu kleśeṣu sarvatra [355|23] akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ / [356|01] yasya hi phalasthasyaiko 'pi bhāvanāheyaḥ prakāro 'prahīṇaḥ sa srota āpanaḥ / [356|01-356|02] saptajanmāni karotīti saptakṛta / [356|02] paraḥ sarvāntyaḥ / [356|02-356|03] na hi sarvasaptakṛditi / [356|03] saptakṛtvaḥparama iti sūtrapāṭhaḥ / saptakṛtvaḥ paramaṃ janmā 'syetyarthaḥ / [356|04] prakarṣe paramaśabdaḥ / nirvāṇasroto hi mārgastena tatra gamanāt / [356|04-356|05] tadasāvāpanna āgataḥ prāpta iti srota āpannaḥ / [356|05] kathamāpannaḥ / [356|05-356|06] ādyamārgalābhāccet aṣṭamako 'pi syāt / [356|06] ādyaphalalābhāccet bhūyo vītarāgo 'pi syāt / kāmavītarāgaḥ / [356|07] sarvaphalaprāpiṇamadhikṛtyādyaphalalābhāt / kiṃ punaḥ kāraṇaṃ sa eva nāṣṭamakaḥ / [356|08-356|09] pratipannakaphalamārgalābhāt darśanabhāvanāmārgalābhāt sakalasroto 'bhisamayācca mārgānvayajñāne / [356|09-356|10] sa eva tasmādanyānsaptopapattibhavānmanuṣyeṣu pratisaṃdadhāti saptāntarābhavān / [356|10] evaṃ deveṣvityaṣṭāviṃśatiyavān pratisaṃdadhāti / [356|10-356|11] saptakasāmānyāttu saptakṛtvaḥ / [356|11] parama uktaḥ / saptasthānakauśalasaptaparṇavaditi vaibhāṣikāḥ / [356|12-356|13] yattarhhi sūtra uktaṃ "asthānamanavakāśo yaddaṣṭisaṃpannaḥ pudgalo 'ṣṭamaṃ bhavamabhinirvartayiṣyati / [356|13] nedaṃ sthānaṃ vidyata" iti / ekasyāṃ gatāvityabhiprāyaḥ / [356|13-356|15] yathārutaṃ vā kalpyamāne 'ntarābhavo 'pi na syāt evamapyūredhvasrotaso bhavāgraparamasyaikasyāṃ gatāvaṣṭama upapattibhāvo na prāpnoti / [356|15-356|16] kāmadhātvabhi saṃdhivacanādadoṣaḥ / [356|16] kimatra jñāpakaṃ sūtraṃ yuktirvā / [356|16-356|17] iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṣyeṣu saptakṛtvo na pounarubhayeṣveva saptakṛtva iti / [356|17] evaṃ hi paṭhacyate / [356|18] "saptakṛtvo devāśca manuṣyāśce"ti / pratyekamapi tu kāśyapīyāḥ paṭhanti / [356|19] "saptakṛtvo devān saptakṛtvo manuṣyāni"ti / nātrābhiniveṣṭavyam / [356|19-356|20] yaśca manuṣyesu srota āpanno bhavati sa tānevāgamya parinirvāti / [356|20] yo deveṣu sa tāneva / [356|21] kiṃ punaḥ kāraṇamaṣṭamaṃ bhavaṃ nābhinirvartayati / [356|21-356|22] tāvatā kakalenāvaśyaṃ saṃtatiparipākāt / [356|22] mārgo hi sa tajjātīyaḥ / saptapadāśīviṣa daṣṭavaccāturthakajvaravacca / [356|23] saptasaṃyojanāvaśeṣatvācca / dve avarabhāgīye pañca cordhvabhāgīyānīti / [356|23-356|24] antareṇāpyāryamārgaṃ saṃmukhīkurvāṇo na parinirvāti / [356|24-356|25] tāvat bhavavedanīyasya karmaṇo valādhānāt / [356|25] asati buddhotpādagrahastha evārhattvaṃ prāpnoti / [356|25-356|26] agāraṃ tu pounarnādhyāvasati / [356|26] dharmatāpratilambhikaṃ tu bhikṣuliṅga pratilabhate / [356|26-356|27] anyāśramikaṃ liṅgenetyapare / [356|27] kasmādavinipātakadharmā bhavati / [356|27-356|29] tadgāmi karmānupacayādupacitavipākadānavaiguṇyācca saṃtaterbalavatkuśalā dhivāsanātprayogāśayaśuddhitaḥ / [356|29] apāyanipāte tu karmaṇyasau kṣāntimapi notpādayet / āha cātra [357|01-357|04] "kṛtvā budho 'lpamapi pāpamadhaḥ prayāti kṛtvā budho mahadapi prajahātyanartham majjanyadho 'lpamapi vāriṇi saṃhataṃ hi pātrikṛtaṃ mahadapi plavate tadeva" iti / [257|05] duḥkhasyāntaṃ karotīti ko duḥkhasyāntaḥ / [357|05] yasmāt pareṇa duḥkhaṃ nāsti / [357|06] apratisaṃdhikaṃ duḥkhaṃ karotītyarthaḥ / athavā nirvāṇamantaḥ / kathaṃ nirvāṇaṃ karoti / [357|07] tatprāptivivandhāpanayanāt / yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāraḥ / [357|08] anyo 'pi ca syātsaptakṛtvaḥ paramo na tu niyata iti nocyate / [357|08-357|09] evaṃ tāvadakṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati / [357|10] tricaturvidhamuktastu dvitrijanmā kulaṅkulaḥ // vakk_6.34 // [357|11] sa eva srota āpannastribhiḥ / [357|11-357|12] kleśaprahāṇatastricatuḥporakāraprahīṇatvāt / [357|12] indriyatastatpratipakṣānāsravendriyalābhāt / [357|12-357|13] janmato dvitrijanmāvaśeṣatvāt / [357|13-357|14] śloke tu dvayorgrahaṇaṃ srota āpannasya paścātprahīṇe sati tatpratipakṣānāsravendriyasyānuktasiddhatvāt / [357|14-357|15] janma tu kadācidalpīyaḥ syāt /[35715] pareṇa bhavyatvād / [357|15] ato 'sya grahaṇam / [357|15-357|16] kasmānna pañcaprakāraprahāṇāt / [357|16-357|17] tatprahāṇe ṣaṣṭhasyāvaśyaṃ prahāṇāt nahi tasyaikaḥ prakāraḥ phalaṃ vighnayituṃ samarthaḥ / [357|17] ekavīcikasyeva dhātvanatikramāt / [357|17-357|18] sa eva kulaṅkulo dvividhaḥ / [357|18-357|19] devakulaṅkulo yo deveṣa dve trīṇi vā kulāni saṃśritya parinirvāti tatra vā 'nyatra vā devanikāye / [357|19-357|20] manuṣyakulaṅkulo yo manuṣyeṣu tatra vā 'nyatra va dvīpe parinirvāti / [357|20] sa eva punaḥ phalasthaḥ [357|21] āpañcamaprakāraghno dvitīyapratīpannakaḥ / [357|22-357|23] yasya phalasthasyaikaprakāroyāvatpañcamaḥ prahīṇo bhavati asau dvitīyaphalapratipannako veditavyaḥ / [357|24] kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ // vakk_6.35 // [358|01] dvitīyaphalaprāpto bhavati / [358|01-358|02] devān gatvā sakṛnmanuṣyalokāgamanātsakṛdāgāmī / [358|02] pareṇa janmāghāvāt / rāgadveṣamohānāṃ ca tanutvādityucyate / [358|03] mṛduprakārāvaśeṣatvāt / sa eva punaḥ phalasthaḥ / [358|04] kṣīṇasaptāṣṭadoṣāṃśa ekajanmaikavīcikaḥ / [358|05] tṛtīyapratipannaśca [358|06] tribhiḥ kāraṇaiḥ / sa eva sakṛdāgāmyekavīcido veditavyaḥ / [358|06-358|07] saptāṣṭaprakāraprahāṇāt / [358|07-358|08] tatpratipakṣānāsravendriyalābhādekajanmāvaśeṣatvāt / [358|08] kathamasyaikaḥ prakāraḥ phalaṃ vidhnayitum śaknoti / dhātvatikramāt / [358|09] avasthātraye hi karmāṇi vidhnāyopatiṣṭhanta" ityuktaṃ prāk / [358|09-358|10] yathā karmāṇyevaṃ kleśā api veditavyā iti / [358|10] vipākaniḥṣyandaphalabhūmyatikramāt / [358|10-358|12] vīcirnāmāntaraṃ tasya caikajamavyavahitatvāt nirvāṇasya ekakleśaprakāravyavahitatvādvā 'nāgāmiphalasyaiko vīcirasyetyekavīcikaḥ / [358|12-358|13] tṛtīyaphalapratipannakaścaikavīciko veditavyaḥ prahīṇasaptāṣṭaprakāraḥ / [358|13-358|14] pūrvaprahīṇaprakārastu phalaprāptau na tāvatkulaṅkulo bhavatyekavīciko vā yāvatphalaviśiṣṭo mārgo na samukhīkṛtaḥ / [358|15] so 'nāgāmī navakṣayāt // vakk_6.36 // [358|16] sa evapunaḥ phalastho navaprakāraprahāṇādanāgāmī upadiṣṭaḥ / [358|16-358|17] kāmadhātvanāgamanāt / [358|17-258|18] "pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādi"tyucyate prahāṇasaṃkulanāt / [358|18] avaśyaṃ dve trīṇi vā pūrvaṃ prahīṇāni bhavanti / [358|19] so 'ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ / [358|20] ūrdhvasrotāśca [358|21] antarā parinirvṛtirasyetyantarāparinirvṛtiḥ / [358|21-358|22] evamutpannasya saṃskāreṇāsaṃskāreṇeti yojyam / [358|22] sa evānāgāmī punaḥ pañcadhā bhavati / [359|01] antarāparinirvāyī yo 'ntarābhave parinirvāti / [359|01-359|02] upapadyaparinirvāyī ya upapannamātrī na cirāt parinirvātyabhiyuktavāhimārgatvāt / [359|02] sopadhiśeṣanirvāṇena / [359|02-359|03] so 'ppi nirūpadhiśeṣeṇetyapare / [359|03] nāyurutsargāvaśitvāt / [359|03-359|04] sābhisaṃskāraparinirvāyī kila upapadyāprati prasrabdhaprayogaḥ / [359|04] sābhisaṃskāraṃ parinirvātyabhiyuktāvāhimārgatvāt / [359|05] anabhisaṃskāraparinirvāyī tvaṃnabhisaṃskāreṇābhiyogavāhimārgābhāvāt / [359|05-359|06] saṃskṛtāsaṃskṛtālambanamārganirvāṇādityapare / [359|06] tattu na / atiprasaṅgāt / [359|06-359|07] sūtre tvanābhisaṃskāraparinirvāyī pūrva paṭhacyate / [359|07] tathaiva ca yujyate / [359|07-359|08] vāhyavāhimārgayoranabhisaṃskārābhisaṃskārasādhyatvādayatnayatnaprāptitaḥ / [359|08-359|09] upapadyaparinirvāyiṇastu vāhitaro 'dhimātrataraśca mārgo mṛdutarāścānuśayā iti / [359|09-359|10] ūrdhvasrotā yasyordhvaṃ gatirna tatriva parinirvāṇaṃ yatropapannaḥ / [359|10] sroto gatirityeko 'rthaḥ / [359|11] sa dhyāne vyavakīrṇo 'kaniṣṭhagaḥ // vakk_6.37 // [359|12] ūrdhvasrotā dvivadho hetutaḥ phalataśca / hetuto vyavakorṇāvyavakīrṇadhyānatvāt / [359|13-359|14] phalato 'kaniṣṭhabhavāgraparamatvāt tatra yena dhyānaṃ vyavakīrṇaṃ so 'kaniṣṭhān gatvā parinirvāti / [359|15] sa pluto 'rdhaplutaḥ sarvacyutaśca [359|16] sa punareṣo 'kaniṣṭhaparama ūrdhvaṃsrotāstrividhaḥ / plutādibhedāt / [359|16-359|19] tatra pluto nāma ya iha dhyānāni vyayakīrya dhyānacyāt oparihīṇaṃ prathamaṃ dhyānamāsvādya brahmakāyikeṣūpapannaḥ pūrvābhyāsavaśāccaturthaṃ dhyānaṃ vyavakīrya tasmāt pracyuto 'kaniṣṭheṣūpapadyate / [359|19] eṣa himadhyānimajjanāt plutaḥ / [359|19-359|20] ardhpluto nāma yastataḥ śuddhāvāseṣūpapadya madhyādekamapi sthānāntaraṃ vilaṅghacyākaniṣṭhān praviśati / [359|20-359|21] mahābrahmasvāryo nopapadyate dṛṣṭisthānatvādekanāyakatvācceti / [359|21-359|22] sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi saṃcaryākaniṣṭhān praviśati / [359|22] na ca dakācidanāgāmī / [359|22-359|23] tatraivolpatyāyatane dvitīyaṃ janmābhinirvartayati / [359|23] viśeṣagāmitvāt / [359|23-359|24] evaṃ cāsya paripūrṇamanāgāmitvaṃ bhavati / [359|24] yatropapannastasyādhastatra cātyantamanāgamanāt / [359|14-359|15] evaṃ tāvaddhacyāne vyavakīrṇe 'kaniṣṭago veditavyaḥ / [359|15-359|25] tataḥ [360|01] anyo bhavāgragaḥ / [360|02] avyavakīrṇadhyāna ūrdhvaṃsrotā bhavāgraniṣṭho bhavati / [360|02-360|04] sa hi samāpattyantarāṇyāsvādayan sarvasthānāntareṣūpapadyāpraviśyaiva śuddhāvasānārupyakramotpattito bhavāgraṃ gatvā parinirvāti / [360|04] śamathacarito hyeṣaḥ / [360|04-360|05] pūrvakastu vipaśyanācaritaḥ / [360|05] antarāpi tu parinirvāṇamūrdhvaṃsrotaso yujyamānaṃ paśyāmaḥ / [360|05-360|06] akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvādyathā sapta kṛtvaḥparamatvaṃ srota āpannasyeti / [360|06-360|07] ime tāvat pañca rupopagā anāgāminaḥ / [360|08] ārugyagaścaturdhānyaḥ [360|09] anya ārupyago 'nāgāmī yo rūpavītarāga itaścacyutvārupyeṣupapadyate / [360|09-360|10] sa punaścaturvidha upapadyādiparinirvāyibhedāt / [360|10] ta ete ṣaḍanāgāmino bhavanti / tataḥ [360|11] iha nirvāpako 'paraḥ // vakk_6.38 // [360|12] ihaiva janmanyaparaḥ parinirvāti / sa dṛṣṭadharmaparinirvāyo saptamaḥ / [360|13] punastrīṃstrividhān kṛtvā nava rupopagāḥ smṛtāḥ / [360|14] punastrayāṇāmanāgāmināṃ tridhā bhedādrūpopagā navānāgāmino bhavanti / [360|15] katameṣāṃ trayāṇām / antaropapadyaparinirvāyiṇorurdhvasrotasaśca / kathaṃ tridhābhedāt / [360|16] antarāparinirvāyiṇastāvadāśvanāśuciraparinirvāṇāt dṛṣṭāntatrayeṇa / [360|16-360|17] upapadyaparinirvāyiṇa upapadyābhisaṃskārānabhisaṃskāraparinirvāṇāt / [360|17-360|18] sarve hyete trayo 'pyupapanna parinirvāṇādupapadyaparinirvāyiṇaḥ / [360|18] ūrdhvaṃsrotasaḥ plutādibhedāt / [360|18-360|19] sarveṣāṃ vā trayāṇāmāśvanāśuciraparinirvāṇāditi tritvam / [360|20] tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ // vakk_6.39 // [360|21] teṣāṃ punastrayāṇāṃ navānāṃ cānāgāmināṃ karmakleśenriyaviśeṣādviśeṣaḥ / [360|21-361|01] trayāṇāṃ tāvadabhinirvṛttyupapadyāparaparyāyavedanīyakarmopacitatvādyathākramaṃ mṛdumadhyādhimātra kleśasamudācāra tvādadhimātramadhyamudvindriyatvācca / [361|01-361|02] teṣāmapi navānāṃ prtyekamata eva yathāyogaṃ viśeṣaḥ / [361|02] prathamayostrikayoḥ kleśendriyaviśeṣāt pūrvavat / [361|02-361|03] paścimasya trikasyāparaparyāyavedanīyakarmaviśeṣācceti / [361|03-361|04] ta ete navaprakārakleśendriyatvānnavānāgāmino bhavanti / [361|04] kathaṃ tarhi sūtre sapta satpuruṣagatayo deśitāḥ / [361|05] ūrdhvaṃsroturabhedena sapta sadgatayo matāḥ / [361|06] ūrdhvaṃ sravaṇadharmā ūrdhvaṃsrotā / [361|06-361|07] tasyābhedanirdeśātsapta satpuruṣagatayaḥ sūtre 'bhihitāḥ / [361|07] kasmāt punaretā eva satpuruṣagatayo nānyāḥ śaikṣagatayaḥ / [361|07-361|08] etā hi gatayo yeṣāṃ teṣāṃ satyeva karmāṇi vṛttiḥ kuśale asatyavṛttirakuśale / [361|08-361|09] etāśca gatīrgatānāṃ na punaḥ pratyāgatirasti / [361|09] natvetadyathoktamanyatrāsti / ataḥ [361|10] sadasadvṛttyavṛttibhyāṃ gatāopratyāgateśca tāḥ // vakk_6.40 // [361|11] sapta satpuruṣagatayo nānyā iti / [361|11-361|12] yattarhi sūtre evoktaṃ "satpuruṣāḥ katamaḥ / [361|12] śaikṣyaḥ samyagdṛṣṭacyā samanvāgata" iti vistaraḥ / [361|12-361|13] anyeṣāmapyasti poāryāyikaṃ satpuruṣatvam / [361|13-361|14] pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt prāyeṇākuśalaprahāṇācca / [361|14] yeṣāṃ tu niṣparyāyeṇa teṣāmihādhhikāraḥ / [361|15] kiṃ punaḥ parivṛttajanmano 'pyanāgāmina eṣa bhedo 'sti / yasmāt [361|16] na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ / [361|17] kāmadhātau parāvṛttajanmāntara āryo na dhātvantaraṃ gacchati / [361|17-361|18] anāgāmi phalaṃ prāpya tatraiva janmani parinirvāṇāt / [361|18-361|19] rūpadhātau tu parāvṛttajanma kadācidārupyānpraviśati / [361|19] ya ūrdhvaṃsrotā bhavāgraparamaḥ / [361|19-361|20] yattarhi śakreṇoktaṃ "ye te devā akaniṣṭhā iti viśrutāḥ / [361|20] ante me hīyamānasya tatropapattirbhaviṣyati" / [361|20-361|21] abhidharmā nabhijñatvāditi vaibhāṣikāḥ / [361|21] bhavatā "pyanivāraṇaṃ saṃharṣaṇīyatvā" diti / [362|01] sa cordhvajaśca naivākṣasaṃcāraparihāṇibhāk // vakk_6.41 // [362|02-362|03] sa ca kāmadhātau parivṛttajanmā ūrdhvadhātūpapannaścāryo naivendriyāṇi saṃcarati nāpi kathañcit parihīyate / [362|03-362|04] kiṃ punaḥ kāraṇaṃ parivṛttajanmāntāsyāryasya rūpārupyapraveśendriyasaṃcāraparihāṇayo neṣyante / [362|04] yasmānna santi / kasmānna santi / [362|04-362|05] janmāntaraparivāsenendriyāṇāṃ paripakvataratvādāśrayaviśeṣalābhācca / [362|06] atha kasmādvītarāgaḥ śaikṣo nāntarāye parinirvāyī bhavati / [362|06-362|08] mārgasyājitatvādasaṃmukhībhāvataḥ anuśayānāṃ ca nātimandatvāt duḥsamatikrāmatvātkāmavātoriti vaibhāṣikāḥ / [362|08] bahu hyanena kartavyaṃ bhavati / [362|08-362|09] akuśalāmyākṛtakleśaprahāṇaṃ dvitriśrāmaṇyaphalaprāptistridhātusamatikramaśca / [362|09] taccāntarābhavastho na śaktaḥ kartumiti / [362|10] yaduktaṃ "sa dhyāne vyavakīrṇe 'kaniṣṭhaga" iti / [362|10-362|11] atha katamaddhacyānaṃ prathamato vyavakīryate / [362|12] ākīryate caturthaṃ prāk [362|13] sa hi sarvakarmaṇyaḥ samādhiḥ sukhapratipadāmagracyatvāt / [362|13-362|14] evaṃ ca punaḥ vyavakīryate / [362|14] arhannanāgāmī vā pravāhayuktamanāsravaṃ caturthaṃ dhyānaṃ samāpadyate / [362|15] tasmādvacyutthāya pravāhayuktaṃ tadeva sāsravaṃ samāpadyate punaścānāsravam / [362|15-362|17] evaṃ pravāhāprahāsena yadā kila dvau kṣaṇāvanāsravau samāpadyate dvau sāsravau punaścānāsravāvayaṃ vyavakiraṇasya prayogaḥ / [362|18] niṣpatti kṣaṇamiśraṇāt / [362|19] yadā tvanāsravasya kṣayasyānantaraṃ sāsravaṃ saṃmukhīkaroti sāsravasyānāsravam / [362|20-362|21] evaṃ sāsravasya kṣaṇasyānāsravābhyāṃ miśraṇāt vyavakiraṇaṃ niṣpannaṃ bhavatīti vaibhāṣikāḥ / [362|21-362|22] dvau hi kṣaṇāvānantaryamārgasadṛśau tṛtī yo vimuktimārgasadṛśa iti / [362|22] evaṃ caturthaṃ dhyānaṃ vyavakīrya tadvalelnānyānyapi vyavakīryante / [362|22-362|23] kāmadhātau triṣu dvīpeṣu prathamaṃ vyavakīryate / [362|23] paścāt parihīṇena rūpadhātau / [362|23-362|24] aśakyaṃ tu kṣaṇavyavakiraṇamanyatra buddhāt / [362|24-362|25] ata icchātaḥ pravāhatrayasamāpattito niṣpannaṃ bhavatīti paśyāmaḥ / [362|26] kimarthaṃ pounardhyānaṃ vyavakīryate / [363|01] upapattivihārārthaṃ kleśabhīrutayā 'pi ca // vakk_6.42 // [363|02] tribhiḥ kāraṇairdhyānaṃ vyavakiranti / [363|02-362|03] tīkṣṇendriyā anāgāminaḥ śuddhāvāsopapattyarthaṃ dṛṣṭadharmasukhavihārārthaṃ ca / [363|03-363|04] mṛdvindriyāḥ kleśabhirutayā cāsvādanāsaṃprayuktasamādhidūrīkaraṇādaparihīṇārtham / [363|04] arhantastu tīkṣaṇendriyā dṛṣṭadharmasukhavihārārtham / [363|05] mṛdvindriyāḥ kleśabhīrutvāccāparihīṇārtham / [363|06] atha kasmāt pañcaiva śuddhāvāsopapattayaḥ / [363|06-363|07] yadetadvacyavakīrṇabhāvitaṃ caturthaṃ dhyānamuktam [363|08] tatpāñcavidhyātpañcaiva śuddhāvāsopapattayaḥ / [363|09] sā hi vyavakīrṇabhāvanā pañcaprakārā mrdumadhyādhimātrataratamabhedāt / [363|09-363|10] prathamāyāṃ trīṇi cittāni saṃmukhīdriyante / [363|10] anāsravaṃ sāsravamanāsravaṃ ca / dvitīyāyāṃ ṣaṭ / [363|11] tṛtīyāyāṃ nava / caturthyāṃ dvādaśa / pañcamyāṃ pañcadaśa / [363|11-363|12] tāsāṃ yathāsaṃkhyaṃ pañca śuddhāvāsāḥ phalam / [363|12] yattatra sāsravaṃ tadvaśātteṣūpapattiḥ / [363|12-363|13] śraddhādīndriyādhikyāt pañcetyapare / [363|14] nirodhalābhyanāgāmī kāyasākṣī punarmataḥ // vakk_6.43 // [363|15] nirodhalābho 'syāstīti nirodhalābhī / [363|15-363|16] yo hi kaścidanāgāmī nirodhasamāpattilābhī sa kāyasākṣītyucyate / [363|16-363|17] nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt / [363|17] kathaṃ punaḥ kāyena sākṣātkaroti / cittābhāvāt kāyāśrayotpatteḥ / [363|18] evaṃ tu bhavitavyam / [363|18-363|19] sa hi tasmādvyutthāyāpratilabdhapūrvā savijñānakāṃ kāyaśāntiṃ pratilabhate / [363|19-363|20] yato 'syaivaṃ bhavati śāntā vata nirodhasamāpattirnirvāṇasadṛśī vata nirodhasamāpattiriti / [363|20] evamanena tasyāḥ śāntatvaṃ kāyena sākṣatkṛtaṃ bhavati / [363|21] prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā / [363|21-363|22] aṣṭādaśa śaikṣā" ityatra sūtre ki kāraṇaṃ kāyasākṣī noktaḥ / [363|22] kāraṇābhāvāt / ki punaḥ kāraṇam / [363|23] anāsravāstisraḥ śaikṣāstatphāṃ ca / tadviśeṣeṇa hi śaikṣāṇāṃ vyavasthānam / [363|23-363|24] nirodhasamāpattiśca naivaśaikṣānāśikṣā phalam / [363|24] ato na tadyogācdhaikṣaviśeṣa uktaḥ / [363|24-363|25] eṣa tāvadanāgāmināṃ yathāsthūlaṃ bhedaḥ / [363|25] sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante / [363|26] antarāparinirvāyiṇastrayo mṛdumadhyādhimātrendriyabhedāt / bhūmibhedāccatvāraḥ / [364|01] parihāṇadharmādigotrabhedāt ṣaṭ / [364|01-364|02] sthānāntarabhedāt ṣoḍaśa bhūmivairāgyabhedāt ṣaṭtriṃśat / [364|02-364|03] rūpadhatau sakalābandhano yāvaccaturthadhyānāṣṭaprakāravītarāgaḥ / [364|03] sthānāntaragotravairāgyendriyabhedādvānavatāni pañcaviṃśatiḥ śatāni / [364|04] kathaṃ kṛtvā / ekasmin sthāne ṣaṭ gotrāṇi / [364|04-364|06] gotre gotre nava pudgalāḥ sakalabandhano yāvadaṣṭaprakāravītarāgaḥ svasmātsthānāt ṣaṇṇṇavakāni catuṣpañcāśat ṣoḍaśa catuṣpañcāśatkāni catuḥṣaṣṭānyaṣṭau śatāni / [364|06-364|07] indriyabhedāt punastriguṇā ityevaṃ kṛtvā yo 'dharadhyāne navaprakāravītarāgaḥ sa uttare sakalabandhana uktaḥ / [364|07-364|08] samagaṇanārtham / [364|08-364|09] yathāntarāparinirvāyiṇa evaṃ yavadūrdhvasrotasa ityabhisamasya sarve catvāriṃśadūnāni trayodaśasahasrāpyanāgāmināṃ bhavanti / [364|10] ābhavāgrāṣṭabhāgakṣidarhattve pratipakṣakaḥ / [364|11] anāgāmītyadhikṛtam / [364|11-364|12] sa khalvayamanāgāmī prathamadhyānaikaprakāravairāgyāt prabṛti yāvat bhavāgrāṣṭaprakāraprahāṇādarhattvapratipannako bhavanti / [364|13] navamasyāpyānantaryapathe [364|14-364|15] navamasyāpi bhāvāgrikasya prakārasya prahāṇāyānantaryamārge so 'rhattvapratipannaka eva / [364|16] vajropamaśca saḥ // vakk_6.44 // [364|17] sa cānantaryamārgo vajropamaḥ samādhirityucyeta / [364|18] sarvānuśayabheditvāt / bhinnatvādasau na punaḥ sarvān bhinatti / [364|18-364|19] sarvāstu bhettuṃ samarthaḥ / [364|19] sarvānantaryamārgāṇāmadhimātratamatvāt / [364|19-364|20] vajropamānāṃ tu bahubhedaṃ varṇayanti / [364|20-364|21] anāgāmyasaṃgṛhītā bhāvāgrikaduḥkhasamudāyālambanairduḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭau / [364|21] nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭau / [364|22] nirodhānvayajñānākāraiḥ saṃprayuktāḥ prathamadhyānanirodhālambanāścatvāraḥ / [364|22-364|23] evaṃ yāvat bhavāgranirodhālambanāścatvāraḥ / [364|23] mārgānvayajñānākāraiḥ saṃprayuktāścatvāraḥ / [365|01] kṛtsnasyānvayajñānapakṣasyālambanāt / [365|01-365|02] ta ime jñānākārālambanabhedabhinnā dvāpañcāśadvajropamā bhavanti / [365|02] yathā 'nāgāmyasaṃgṛhītā evaṃ yāvaccaturthadhyānasaṃgṛhītāḥ / [365|03-365|04] ākāśavijñānānantyākiñcanyāyatanasaṃgṛhītā yathāsaṃkhyamaṣṭāviṃśatiścaturviṃśativiṃśatiśca bhavanti / [365|04-365|05] teṣu dharmajñānasyādhobhūminirodhālambanasya cānvayajñānasyābhāvāt / [365|05] adhobhūmipratipakṣālambanaṃ tu bhavati / tasyānyo 'nyahetutvāditi / [365|05-365|07] yeṣāṃ tu mārgānvayajñānamapyekaikabhūmipratipakṣālambanamiṣṭaṃ teṣāmaṣṭāviṃśatimadhikān prakṣīpyānāgamyasaṃgṛhītā aśītirvajropamā bhavanti / [365|07-365|08] evaṃ yāvaccaturthadhyāna saṃgṛhītāḥ / [365|08-365|09] ākāśānantyāyatanādiṣu yathākramaṃ catvāriṃśat dvātriṃśaccaturviśatiśca bhavanti / [365|09] punargotrendriyabhedāt bhūyāṃso bhavanti / [365|10] yastvasau bhāvāgriko navamaḥ prakāra ukto yasya vajropamena prahāṇaṃ [365|11] tatkṣayāptyā kṣayajñānaṃ [365|12] tasya punarnavamasya prakārasya saha kṣayaprāptyā kṣayajñānamutpadyate / [365|12-365|13] vajropamasamādheranantaraṃ paścimo vimuktimārgaḥ / [365|13-365|14] ata eva tatkṣayajñānaṃ sarvāsravakṣayaprāptisahajatvātprathamataḥ / [365|15] aśaikṣo 'rhannasau tadā / [365|16-365|17] utpanne ca punaḥ kṣayajñāne so 'rhattvapratipannakaḥ aśaikṣo bhavatyarhaścārhattvaphalaprāptaḥ / [365|17] phalāntaraṃ prati punaḥ śikṣitavyābhāvādaśaikṣaḥ / [365|17-365|19] ata eva sa paramārtaṃ karaṇārthatvāt sarvasarāgapūjārhattvāccārhanniti siddhaṃ bhavatyanye sapta pūrvoktāḥ pudgalāḥ śaikṣā iti / [365|19] kena te śaikṣāḥ / [365|19-365|20] āsravakṣayāya nityaṃ śikṣaṇaśīlatvācchikṣātraye adhiśīlamadhicittamadhiprajñaṃ ca / [365|20] tāḥ punaḥ śīlasamādhiprajñāsvabhāvāḥ / [365|21] pṛthagjano 'pi śaikṣaḥ prāpnoti / na / yathābhūtaṃ satyāprajñānāt punaścāpaśikṣaṇāt / [365|22-365|23] ata eva dvirabhidhānaṃ sūtre "śikṣāyāṃ śikṣate śikṣāyāṃ śikṣata iti śivakatasmācchaikṣa ityucyata" iti / [365|23-365|24] yaḥ śikṣata eva nāpaśikṣate sa śaikṣa ityavadhāraṇaṃ yathā vijñāyeta / [365|24] prakṛtistha āryaḥ kathaṃ śikṣaṇaśīlaḥ / [365|25] āśayataḥ / sthitādhvagavat prāptyanuṣaṅgataśca ṣikṣātrayasya / [365|25-365|26] atha śaikṣā dharmāḥ katame / [365|26] śaikṣasyānāsravāḥ / aśaikṣāḥ katame / aśaikṣasyānāsravāḥ / [365|26-365|27] nirvāṇaṃ kasmānna śaikṣam / [365|27] aśaikṣapṛthagjanayorapi tadyogāt / kasmānnāśaikṣam / [365|27-366|01] śaikṣapṛthagjanayorapi tadyogāt / [366|01] ta ete sarva evāṣṭāvāryapudgalā bhavanti / [366|01-366|02] pratipannakāścatvāraśca phale sthitāḥ / [366|02] tadyathā srota āpattiphalasākṣātkriyāyai pratipannakaḥ srota āpannaḥ / [366|03] evaṃ yāvadarhattvaphalasākṣātkriyāyai pratiṃpannako 'rhanniti / nāmata ete 'ṣṭau bhavanti / [366|04] dravyatastu pañca / prathamaḥ pratipannakaścatvāraśca phalasthāḥ / [366|04-366|05] śeṣāṇāṃ pratipannakānāṃ triphalasthāvyatirekāt / [366|05] anupūrvādhigamaṃ pratyevamucyate / [366|05-366|07] bhūyaḥkāmavītarāgau tu syātāṃ darśanamārge sakudāgāmyanāgāmiphalapratipannakau na ca srota āpanna sakṛdāgāmināviti / [366|08] dvividho hi bhāvanāmārga ukto laukiko lokottaraśceti / [366|08-366|09] kenāyaṃ śaikṣaṃḥ kuto vairāgyaṃ prāpnoti / [366|10] lokottareṇa vairāgyaṃ bhavāgrāt [366|11] na laukikena / ki kāraṇam / [366|11-366|12] tata ūrdhva laukikābhāvāt svabhūmikasya vā pratipakṣatvāt / [366|12] kasmānna pratipakṣaḥ / [366|12-366|13] tatkleśānuśayitatvāt / [366|13-366|14] yo hi kleśo yatra vastunyanuśete na tasya tadvastu oprahāṇāya saṃvartate yasya ca yaḥ pratipakṣo na tatra sa kleśo 'nuśete iti / [366|15] anyato dvidhā // vakk_6.45 // [366|16] bhavāgrādanyataḥ sarvato bhūmelaukikenāopi vairāgyaṃ lokottareṇāpi / tatra punaḥ [366|17] laukikenāryavairāgye visaṃyogāptayo dvidhā / [366|18-366|19] laukikena mārgeṇāryavairāgyaṃ gacchato dvividhā visaṃyogaprāptaya utpadyante laukikyo lokottarāśca / [366|20] lokottareṇa cetyeke [366|21] lokottareṇāpyevamityapare / kiṃ kāraṇam / [366|22] tyavate kleśāsamanvayāt // vakk_6.46 // [367|01-367|03] yadi hyāryamārgeṇa vairāgyaṃ prāpnuvato laukikī visaṃyogaprāpotirnotpadyate evaṃ sati ya āryamārgeṇākiñcanyāyatanādvītarāgo dhyānaṃ niśrityendriyāṇi saṃcarati sakṛtsnapūrvamārgatyāgātkevalaphalamārgalābhāccordhvabhūmikleśavisaṃyogenāsamanvāgataḥ syāt / [367|04] tyakte ca tasmin taiḥ kleśaiḥ samanvāgataḥ syāditi / [367|05] bhavāgrādhavimuktordhvajātavattvasamanvayaḥ / [367|06-367|07] asatyāmapi tu tasyāṃ laukikyāṃ visaṃyogaprāptau na taiḥ samanvāgamaḥ syāt / [367|07-367|09] tadyathā bhavāgrādardha prakāravimuktasyāsatyāmapi tu laukikyāṃ tadvisaṃyogaprāptau tyaktāyāmapi cendriyasaṃcāreṇa lokottarāyāṃ na punastaiḥ kleśaiḥ samanvāgamo bhavati / [367|09-367|10] yathā ca pṛthagjanasya prathamadhyānabhūmerurdhvaṃ jātasya kāmāvacarakleśavisaṃyogaprāptityāgānna punastaiḥ samanvāgamo bhavatītyajñāpakametat / [367|11] katapayā punarbhūmyā kuto vairāgyaṃ bhavati / [367|12] anāsraveṇa vairāgyamanāgāmyena sarvataḥ // vakk_6.47 // [367|13] ābhavāgrāt / [367|13-367|14] atha yaḥ sāmantakaṃ niśrityādharabhūmivairāgyaṃ prāpnoti kimasyānantaryamāgavatsarve vimuktimārgāḥ sāmantakādbhavanti / [367|14] netyāha / kiṃ tarhi / [367|15] dhyānātsāmantakādvā 'ntyo mukti mārgastribhūjaye / [367|16] nava hyapapattibhūmayaḥ / sarvakāmadhāturaṣṭau ca dhyānārupyāḥ / [367|16-367|17] tatra yāvat dvitīyadhyānavairāgyaṃ tribhūmijayaḥ / [367|17-367|18] tasmin paścimo vimuktimārgaḥ sāmantakādbhavati dhyānādvā maulāt / [367|19] nordhvaṃ sāmantakāt [367|20] tribhūmijayādūrdhvaṃ maulādeva na punaḥ sāmantakādupekṣendriyasāmānyāt / [367|20-367|21] triṣu hi dhyāneṣu sāmantakamaulayorindriyabhedāt kaścinna śaknoti maulaṃ dhyānaṃ praveṣṭum / [368|01] indriyasaṃcārasya duṣkaratvāt / [368|01-368|02] atastribhūmivairāgye dhyānasāmantakādapyanyo vimuktimārgo bhavati / [368|03] "anāsraveṇa vairāgyamanāgamyena sarvata" ityuktamanyaistu noktam / ata ucyate [368|04] āryairaṣṭābhiḥ svordhvabhūjayaḥ // vakk_6.48 // [368|05-368|06] anāsravairaṣṭābhirdhyānadhyānāntarārupyaiḥ svasyā ūrdhvāyāśca bhūmervairāgyaṃ nādharāyā vītarāgatvāt / [368|06-368|07] tatra lokottarā ānantaryavimuktimārgāḥ satyālambanatvātsatyākārapravṛttā iti siddham / [368|08] vimuktyānantaryapathā laukikāstu yathākramam / [368|09] śāntādyudārādyākārāḥ [368|10] vimuktimārgāḥ śāntādyākārā ānantaryamārgā audārikādyākārāḥ / [368|10-368|11] te punaryathākramam [368|12] uktarādharagocarāḥ // vakk_6.49 // [368|13] vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsarṇataścākārayanti saṃbhavataḥ / [368|14] ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca / [368|14-368|15] aśāntatvādaudarikato mahābhisaṃskārataratvāt / [368|15-368|16] apraṇītatvāt duḥkhilato bahudauṣṭhulyataratvena pratikūlabhāvāt / [368|16-368|17] sthūlabhittikatastayaiva tadbhūmyaniḥsaraṇāt bhittyaniḥsaraṇavat / [368|17] eṣāṃ viparyayeṇa śāntapraṇītaniḥsaraṇākārāḥ / gata mānuṣaṅgikam / [368|18] idaṃ tu vaktavyam / [368|19] atha kṣayajñānākanantaraṃ kimutpadyate [368|20] yadyakopyaḥ kṣayajñānādanutpādamatiḥ [368|21] akopyadharmā cedarhanbhavati kṣayajñānātsamanantaramanutpādajñānamasyotpadyate / [368|22] na cet / [369|01] kṣayajñānamaśaikṣī vā dṛṣṭiḥ [369|02-369|03] na cedakopyadharmā bhavati kṣayajñānāt kṣavajñānamevotpadyate aśaikṣī vā samyagdṛṣṭiḥ / [369|03] na tvanutpādajñānaṃ parihāṇisaṃbhavāt / [369|03-369|04] kiṃ punarakopoyadharmaṇaḥ sā naivotpadyate / [369|05] sarvasya sā 'rhataḥ // vakk_6.50 // [369|06-369|07] akopyadharmaṇo 'pyanutpādajñānātkadācidanutpādajñānamevotpadyate kadācidaśaikṣī samyagdṛṣṭiḥ / [369|08] yānyetāni catvāri phalānyuktāni kasyaitāni phalāni / śramaṇyaphalāni / [369|09] kimidaṃ śrāmaṇyaṃ nāma / [369|10] śrāvaṇyamamalo mārgaṃḥ [369|11] anāsravo mārgaḥ śramaṇyam / tena hhi śramaṇo bhavati / kleśasaṃśamanāt / [369|12-369|13] "śamitā anena bhavanti anekavidhāḥ ṣāpakā akuśalā dharmā vistareṇa yāvajjarāmaraṇīyāstasmācchramaṇa ityucyata" iti sūtre vacanāt / [369|13-369|14] anatyantaśamanānna pṛthagjanaḥ paramārthaśramaṇaḥ / [369|14] tasya punaḥ śrāmaṇyasya / [369|15] saṃskṛtāsaṃskṛtaṃ phalam / [369|16] saṃskṛtāsaṃskṛtāni hi śrāmaṇyaphalāni punaścatvāryuktāni sūtre / api tu [369|17] ekānnanavatistāni [369|18] kāni punastāni [369|19] muktimārgāḥ saha kṣayaiḥ // vakk_6.51 // [369|20-369|22] darśanaheyaprahāṇāyāṣṭāvānantryamārgā aṣṭau vimuktimārgā bhāvanāheyaprahāṇāya navasu bhūmiṣu pratyekaṃ nava prakārāṇāṃ kleśānāṃ prahāṇāya tāvanta evānantaryamārgā vimuktimārgāśca / [369|22-370|01] tatrānantaryamārgāḥ śrāmaṇyaṃ vimuktimārgāḥ saṃskṛtāni śrāmaṇyaphalāni / [370|01] tanniṣyandapuruṣakāraphalatvāt / [370|01-370|02] teṣāṃ kleśānāṃ prahāṇānyasaṃskṛtāni śrāmaṇyaphalāni / [370|02] evamekānnanavatirbhavanti / [370|02-370|03] evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate / [370|03] na kartavyam / yadyapi bhūyāṃsi phalāni [370|04] catuṣphalavyavasthā tu pañakāraṇasaṃbhavāt / [370|05-370|06] yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni saṃbhavanti tasyāṃ kia bhagavatā phalaṃ vyavasthāpitam / [370|06] katamāni pañca / [370|07] pūrvatyāgo 'nyamārgāptiḥ kṣayasaṃkalanaṃ phale // vakk_6.52 // [370|08] jñānāṣṭakasya lābho 'tha ṣoḍaśākārabhāvanā / [370|09] pūrvamārgatyāgo 'pūrvamārgāptiḥ pratipannakaphalamārgatyāgalābhāt / [370|09-370|10] prahāṇasaṃkalanaṃ sarvasyaikaprāptilābhāt / [370|10] yugapadaṣṭajñānalābhaścaturvidhanāṃ dharmānvayajñānānām / [370|11] ṣoḍaśākārabhāvanā anityādyākārāṇām / [370|11-370|12] imāni hi pañca kāraṇāni phale phale bhavanti / [370|13-370|14] yadyanāsravo mārgaḥ śrāmaṇyaṃ kathaṃ laukikamārgaprāptaṃ phaladvayaṃ śrāmaṇyaphalaṃ yujyate / [370|15] laukikāoptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalalm // vakk_6.53 // [370|16-370|17] na hi tatra laukikamārgaphalamev prahāṇaṃ sakṛdāgāmiphalaṃ vā bhavatyanāgāmiphalaṃ vā / [370|17] kiṃ tarhi / [370|17-370|18] darśanamārgaphalamapi prahāṇaṃ tatra miśrīkriyate / [370|18] sarvasya tatphalasaṃgṛhītaikavisaṃyogaprāptilābhāt / [370|18-370|19] ata eva hi sūtra uktaṃ "sakṛdāgāmiphalaṃ katamat / [370|19-370|20] yattrayāṇāṃ saṃyojanānāṃ prahāṇaṃ rāgadveṣamohānāṃ ca tatutvamiti / [370|20] anāgāmiphalaṃ katamat / [370|20-370|21] yaduta pañcānāmavarabhāgīyānāṃ samyojanānāṃ prahāṇami"ti / [370|21] anāsravayā ca visaṃyogāprāptyā tatprahāṇaṃ sadhāryate / [370|21-370|22] tadvalena parihīṇāmaraṇāt / [370|22] ato 'pyasya maraṇaṃ yuktaṃ śrāmaṇyaphalam / [370|22-370|23] yadeva caitacchrāmaṇyayuktaṃ / [370|24] brāhmaṇyaṃ brahmacakraṃ ca tadeva [370|25] kleśānāṃ vāhanādvāhmaṇyaṃ brahmacakraṃ tu [371|01] brahmāvartanāt / [371|02] anuttarabrahmaṇyayogāt bhagavānbrahmā / [371|02-371|03] "eṣa hi bhagavān brahmā ityapi śāntaḥ śītībhūta ityapī"ti sūtrāt / [371|03] tasyedaṃ cakramiti brāhmaṃ tena prartitatvāt / [371|04] dharmacakraṃ tu dṛṅmārgaḥ [371|05] caṅkramaṇāccakraṃ tatsādharmyāddarśanamārgo dharmacakram / kathamasya sādharmyam / [371|06] āśugatvādyarādibhiḥ // vakk_6.54 // [371|07] āśugatvāttyajanakramaṇāt ajitajayajitādhyavasanādutpatananipattanācca / [371|07-371|08] evamāśugatvādibhiḥ arādibhiḥ sādharmyādāryāṣṭāṅṅgo mārgaścakramiti bhadantaghoṣakaḥ / [371|08-371|09] samyagdṛṣṭisaṃkalpavyāyāmasmṛtayo hyarasthānīyāḥ / [371|09-371|10] samyagvākkarmāntājīvā nābhisthānīyāḥ samādhirnemisthānīya iti darśanamārgo dharmacakramiti / [371|10-371|11] kuta etat āryakauṇḍinyasya tadutpattau "pravarttitaṃ dharmacakrami"ti vacanāt / [371|11-371|12] kathaṃ tattriparivartaṃ dvādaśākāraṃ ca / [371|12] idaṃ duḥkhamāryasatyam / [371|12-371|13] tat khalu parijñeyaṃ tat khalu parijñātamityete trayaḥ parivartāḥ / [371|13-371|14] ekaikasmiṃśca parivarte cakṣurudapādi jñānaṃ vidyā buddhirudapādi ityete dvādaśākārāḥ / [371|14] pratisatyemevaṃ bhavanti / [371|14-371|15] trikadvādaśakasādharmyāttu triparivartaṃ dvādaśākāramuktam / [371|15] dvayasaptasthānakauśalādeśanāvat / [371|15-371|16] ebhiśca parivartairdarśanabhāvanāśaikṣamārgā yathāsaṃkhyaṃ darśatā iti vaibhāṣikāḥ / [371|16-371|17] yadyevaṃ na tarhi darśanamārga eva triparivartto dvādaśākāra iti kathamasau dharmacakraṃ vyavasthāpyate / [371|17-371|18] tasmātsa eva dharmaparyāyo dharmacakraṃ triparirtaṃ dvādaśākāraṃ ca yujyate / [371|18] kathaṃ ca punastriparivartam / [371|19] satyānāṃ triḥ parivarttanāt / kathaṃ dvādaśākāram / caturṇāṃ satyānāṃ tridhākaraṇāt / [371|20] duḥkhaṃ samudayo nirodho mārga iti / [371|20-371|21] parijñeyaṃ praheyaṃ sākṣātkartavyaṃ bhāvayitavyamiti / [371|21] parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitamiti / [371|21-371|22] tasya punaḥ pravartanaṃ parasaṃtāne gamanamarthajñāpanāt / [371|22] athavā sarva evāryamārgo dharmacakraṃ veneyasaṃtānakramaṇāt / [371|23-371|24] tattu parasaṃtāne darśanamārgotpādanādvartayitumārabdhamataḥ pravartitamityucyate / [372|01] atha kasmindhātau kati śrāmaṇyaphalāni prāpyante / [372|02] kāme trayāptiḥ [372|03] kāmadhātāveva trayāṇāṃ śrāmaṇyaphalānāṃ prāptirnānyatra / [372|04] antyasya triṣu [372|05] antyaṃ śrāmaṇyaphalamarhatvaṃ tasya triṣu dhātuṣu prāptiḥ / [372|05-372|06] phaladvayasya tāvadavītarāgaprāpyatvādūrdhvamaprāptiryuktā / [372|06] tṛtīyasya tu kasmādaprāptiḥ / [372|07] nordhvaṃ hi dṛkpathaḥ / [372|08] ūrdhvaṃ hi kāmadhātordarśanamārgo nāsti / [372|08-372|09] na ca tena vinā 'sti vītarāgasyānāgāmi phalaprāptirityetat kāraṇam / [372|09] kiṃ punaḥ kāraṇaṃ tatra darśanamārgo nāsti / [372|10] ārupyeṣu tāvat śravaṇābhāvādadhodhātvanālambanācca / rūpadhātau tu [372|11] asaṃvegādiha vidhā tatra niṣṭheti cāgamāt // vakk_6.55 // [372|12] rūpāvacarā hi pṛthagjanāḥ samāpattimukhasaṅgā duḥkhavedanābhāvācca na saṃvijante / [372|12-372|13] na ca vinā saṃgenāryamārgaḥ śakto labdhum / [372|13] iyaṃ tāvadyuktiḥ / [372|13-372|14] āgamo 'pyayaṃ "pañcānāṃ pudgalānāmiha vidhā tatra niṣṭhā antarāparinirvāyiṇo yāvadūrdhvaṃsrotasa" iti / [372|15] vidhā hi mārgarambho nirvāṇopāyatvāt / [372|16] idamuktaṃ "yadyakopyaḥ kṣayajñānādanutpādamati" riti / [372|16-372|17] tatra kimarhatamapyasti bhedaḥ / [372|17] astītyucyate / [372|18] ṣaḍarhanto matāḥ [372|19-372|20] sūtra uktaṃ ṣaḍarhantaḥ parihāṇadharmā cetanādharmā anurakṣaṇā dharmā sthitākampoyaḥ prativedhanābhavyo 'kopyadharmā ceti / [372|21] teṣāṃ pañca śraddhādhhimuktijāḥ / [373|01] akokpyadharmāṇaṃ varjayitvā 'nye pañca śraddhādhimukti pūrvakāḥ / [373|02] vimuktiḥ sāmayikyeṣām / [373|03] eṣāṃ ca pañcānāṃ sāmayikī kānta cetovimuktirveditavyā / [373|03-373|04] nityānurakṣyatvāt / [373|04] ata evaite samayavimuktā ucyante / [373|04-373|05] samayāpekṣāścaite 'dhimuktāśceti samayavimuktā madhyapadalopāt dhṛtaghaṭavat / [373|05-373|06] eṣāṃ hi samayāpekṣāsamādhisaṃmukhībhāva upakaraṇārogyadeśaviśeṣāpekṣatvāt / [373|07] akopyākopyadharmaṇaḥ // vakk_6.56 // [373|08] akopyadharmaṇastvakopyā vimuktiḥ / kopayitumaśakyatvādaparihāṇitaḥ / [373|09] ato 'samayamukto 'sau [373|10] ata evāsamayavimukti ucyate / sa hyasamayāpekṣāvimuktiśca / [373|10-373|11] icchātaḥ samādhisaṃmukhībhāvāt / [373|11-373|12] kālāntarātyantavimuktito vā kopyākopyadharmaṇoḥ samayāsamaye vimuktatvaṃ parihāṇisaṃbhavāsaṃbhavataḥ / [373|13] dṛṣṭipraptānvayaśca saḥ / [373|14] sa cākopyadharmā dṛṣṭiprāptapūrvako veditavyaḥ / [373|15] kiṃ punarete ṣaḍarhanta ādita eva tadgotrā bhavantyatha paścāt / [373|16] tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ // vakk_6.57 // [373|17] kaścitprathamata eva cetanādharmagotrako bhavati / [373|17-373|18] kaścitpunaḥ parihāṇadharmā bhūtvendriyāṇāmuttāpanayā cetanādharmatāṃ gataḥ / [373|18-373|19] evaṃ yāvadakoopyadharmatāṃ gato veditavyaḥ / [373|19-373|20] tatra parihāṇadharmā yaḥ parihātuṃ bhavyo na cetanādidharmā / [373|20] cetanādharmā yaścetayituṃ bhavyaḥ / anurakṣaṇādharmā yo 'nurakṣituṃ bhavyaḥ / [373|21-374|01] sthitākampyo yaḥ parihāṇipratyayaṃ balavantamantareṇānurakṣannapi sthātuṃ bhavyo na hātuṃ nāpi vardhayituṃ vinābhiyogena / [374|01] prativedhanābhavyo yo 'kopyaḥ prativeddhaṃ bhavyaḥ / [374|02] akopyadharmā yo naiva parihātuṃ bhavyaḥ / [374|02-374|03] prathamau dvau pūrvameva śaikṣāvasthāyāṃ sātatyasatkṛtyaprayogavikalau / [374|03] tṛtīyaḥ sātatyaprayogī / caturthaḥ satkṛtyaprayogī / [374|03-374|04] pañcama ubhayathāprayogī mṛdvindriyastu / [374|04] ṣaṣṭha ubhayathāprayogī tīkṣṇendriyaśca / [374|04-374|05] nacāvaśyaṃ varihāṇadharmā parihīyate nāpi yāvat prativedhanābhavyaḥ pratividhyati / [374|05-374|06] saṃbhavaṃ tu pratyevamucyate / [374|06] evaṃ kṛtvā dhātutraye 'piṣaḍarhanto yujyante / [374|06-374|08] yeṣāṃ tvavaśyaṃ parihīyate yāvat pratividhyati teṣāṃ kāmadhātau ṣaṭ rūpārupyadhātvoḥ sthitākampyo 'kopyadharmā ca / [374|08] tayoḥparihāṇicetanendriyasaṃcārābhāvāt / [374|09] kaḥ punareṣāṃ kutaḥ parihīyate / phalāt gotrādvā / [374|10] gotrāccaturṇāṃ pañcānāṃ phalāddhāniḥ [374|11] cetanādharmādīnāṃ caturṇāṃ gotrātparihāṇiḥ / [374|11-374|12] na hi parihāṇadharmā punaḥ svagotrāt parihīyate / [374|12-374|13] parihāṇadharmādīnāṃ pañcānāṃ phalāt parihāṇiḥ / [374|13] teṣāmapi tu [374|14] na pūrvakāt / [374|15] yasya yat prathamagotraṃ sa tasmānna parihīyate / śaikṣāśaikṣamārgābhyāṃ dṛḍhīkutatvāt / [374|16] śaikṣastu laukikalokattarābhyāṃ dṛḍhīkṛtatvāt na parihīyate svagotrāt / [374|16-374|17] yattu paścāt pratilabdhamuttāpanayā tasmāt parihīyate / [374|17-374|18] yasya ca yat prathamaṃ phalaṃ sa tasmānā parihīyate / [374|18] śeṣāt parihīyate / [374|18-374|19] ata eva srota āpattiphalānnāsti parihāṇiḥ / [374|19] evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti / [374|19-374|20] tadavasthasya parinirvāṇamindriyasaṃcāraḥ / [374|20] parihāya vā śaikṣatvam / cetanādharmaṇaścatvāraḥ / [374|20-374|21] eta eva trayaḥ parihāṇadharmagotrapratyāgamanaṃ ca / [374|21-374|22] evamanyeṣāṃ trayāṇāmekaikaprakāravṛddhacyā yathākramaṃ pañca ṣaṭ sapta prakārā veditavyāḥ / [374|22-374|23] yasya ca yat prathamaṃ gotraṃ sa parihāya śaikṣobhūtastatraivāvatiṣṭhate nānyasmin / [374|23-374|24] anyathā hi tadgotraviśeṣa labhād vṛddhirevāsya syānna parihāṇiḥ / [374|25] kiṃ punaḥ kāraṇaṃ prathamānām nāsti parihāṇiḥ / darśanaheyānāmavastukatvāt / [374|26] ātmādhiṣṭhānapravṛttā hyete / satkāyadṛṣṭimūlakatvāt / [375|01] sa cātmā nāstīti / asadālambanāstarhi prāpnuvanti / nāsadālambanāḥ / [375|01-375|02] satyālambanatvāt / [375|02] vitathālambanāstu / katamaśca kleśo naivamasti viśeṣaḥ / [375|02-375|04] ātmadṛṣṭihi rūpādike vastuni kārakavedakavaśavartitvenātmatvamabhūtamadhyāropayati tadadhiṣṭhānānuvṛttāścāntagrāhadṛṣṭacyādaya ityavastukā ucyante / [375|04-375|06] bhāvanāheyāstu rāgapratighamānāvidyā rūpādike vastuni kevalaṃ saktyāghātonnatyasaṃprakhyānabhāvena vartanta iti savastukā ucyante / [375|06-375|07] asti ca tacdhrātādimātraṃ yatra teṣāṃ pravṛttayaḥ na tvātmādileśo 'pi / [375|07-375|08] tathā hi bhāvanāheyānāmasti pratiniyataṃ vastumanāpāmanāpalakṣaṇaṃ na tu darśanaheyānāmātmādilakṣaṇam / [375|08-375|09] tasmādapyavastukāucyante / [375|09-375|10] api khalvāryasyānupanidhyāyataḥ smṛtisaṃpramoṣāt kleśa utpadyate nopanidhyāyato rajjvāmiva sarpasaṃjñā / [375|10-375|12] na cānupanidhyāyata ātmadṛṣṭacyādīnāmupapattiryujyate santīrakatvāditi nāsti darśanaheyakleśa prahāṇātparihāṇiḥ / [375|12] arhatvādapi nāsti parihāṇiriti sautrāntikāḥ / [375|12-375|13] eṣa eva canyāyaḥ / [375|13] kathamidaṃ gamyate / āgamādyuktitaśca / kathamāgamāt / [375|13-375|14] "taddhi bhikṣavaḥ prahīṇaṃ yadāryayā prajñayā prahīṇami"tyuktam / [375|14-375|15] ādyantayośca phalayorāryayaiva prajñayā 'dhigamaḥ / [375|15-375|16] "śaikṣasya cāpramādakaraṇiye 'pramādakaraṇīyaṃ vadāmī" tyuktaṃ nā 'rhataḥ / [375|16-375|17] "arhato 'pyahamānanda lābhasatkāramantrāyakaraṃ vadāmī"tyatra sūtre dṛṣṭadhamesukhavihāramātrādeva parihāṇiruktā / [375|17-375|18] "yā tvanenākopyacetovimuktiḥ kāyena sākṣātkṛtā / [375|18] tato 'haṃ na kenacit paryāyeṇa parihāṇaṃ vadāmī"ti coktam / [375|19] sāmayikyā astīti cet / vayamapyevaṃ brūmaḥ / sā tu vicāryā / [375|19-375|20] kimarhattvamāhosviddhacyānānīti / [375|20-375|21] maulo hi dhyānasamādhiḥ samaye saṃmukhībhāvātsāmayikī cimuktirityucyate / [375|21] dṛṣṭadharmasukhavihārārthaṃ ca punaḥ punareṣaṇīyatvātkāntetyucyate / [375|22] āsvādanīyatvādityapare / [375|22-375|23] arhattvavimuktistu nityānugatatvānna yujyate /sāmayikī apunaḥprarthanīyatvānna kānteti / [375|23-375|24] yadi cārhattvāt parihaṇisaṃbhavo 'bhaviṣyat kimarthaṃ bhagavānādhicetasikebhya eva dṛṣṭadharmasukhavihārebhyaḥ parihāṇimavakṣyat / [375|24-375|25] ato gamyate sarvasyaivārhato vimuktirakopyādṛṣṭadhrmasukhavihāretyustu / [375|25-375|26] kaścit lābhasatkāravyākṣepadīṣāt parihīyate vaśitvabrhaśādyo mṛdvindriyaḥ / [375|27] kaścinna parihīyate yastīkṣṇendriyaḥ / tatra yaḥ parihīyate sa parihāṇadharmā / [375|27-375|28] yo na parihīyate so 'parihāṇadharmā / [375|28] evaṃ cetanādharmādayo 'pi yojyāḥ / [375|28-376|01] aparihāṇadharmasthitākampyākopyadharmaṇāṃ ko viśeṣaḥ / [376|01] aparihāṇadharmā 'nuttāpanāgataḥ / [376|02] akopyadharmā tūttāpanāgataḥ / [376|02-376|03] tau hi yaṃ yameva samāpattiviśeṣamutpādayatastasmānna parihīyete / [376|03-376|04] sthitākampyastu yasminneva guṇe sthitastasmātkevalaṃ na parihīyate na tvanyamutpādayati / [376|04] utpādayati vā tasmāttu kampata ityeva viśeṣo lakṣyate / [376|05-376|07] āyuṣmānbhautikaḥ śaikṣībhūtaḥ sāmayikyā vimukteratyāsvādanānmṛdvindriyatvāccabhīkṣṇaṃ parihīyamāṇo nirviṇnaḥ śastramādhārayan kāyajīvitanirapekṣatvānmaraṇakāla evārhattvaprāptaḥ parinirvṛttaśca / [376|07] tasmātso 'pi nārhattvāt parihīṇaḥ / [376|07-376|08] daśottare coktam / [376|08] "eko dharma utpādayitavyaḥ sāmayikī kāntā cetovimuktiḥ / [376|08-376|09] eko dharmaḥ sākṣātkartavyaḥ akopyā cetovimuktiri"ti / [376|09-376|10] yadi cārhattvaṃ sāmayikī kāntā cetovimuktirabhaviṣyat kimarthaṃ tatraiva daśake 'rhattvasya dvigrahaṇamakariṣyāt / [376|10-376|11] na ca kvacidarhattvamutpādayitavyamuktam / [376|11] kiṃ tarhi / [376|11-376|12] sākṣātkartavyaṃ mṛdvindriyasaṃgṛhītaṃ cārhattvamutpādayitavyamiti / [376|12] kimanena jñāpitaṃ bhavati / [376|12-376|13] yadi tāvadutpādayituṃ śakyamityadapi śakyam / [376|13] athotpādanamarhatīti / [376|13-376|14] anyatsutarāmarhati / [376|14] tasmānna sāmayikī vimuktirarhattvam / [376|14-376|15] kathaṃ tarhi samayavimukto 'rhannucyate / [376|15] yasya mṛdvindriyatvātsamayāpekṣaḥ samādhisamukhībhāvaḥ / [376|15-376|16] viparyayādasamayavimuktaḥ / [376|16] abhidharme 'pi coktaṃ "tribhiḥ sthāneḥ kāmarāgānuśayasyotpādo bhavati / [376|17-376|18] kāmarāgānuśayio 'prahīṇo bhavatyaparijñātaḥ kāmarāgaparyavasthānīyāśca dharmā ābhāsagatā bhavanti tatra cāyoniśo manaskāra" iti / [376|18] paripūrṇotpattirevamiti cet / [376|19] kasya vā paripūrṇakāraṇasyotpattiḥ / evaṃ tāvadāgamāt / kathaṃ yuktitaḥ / [376|19-376|21] yadi tāvadarhatastadrūpaḥ pratipakṣa utpanno yena kleśā atyantamanutpattidharmatāmāpannāḥ kathaṃ punaḥ parihīyate / [376|21] atha notpannaḥ / kathaṃ kṣīṇāsravo bhavati / [376|21-376|22] atyantamanayoddhratāyāṃ tadbījadharmatāyāmakṣīṇāsravo vā punaḥ kathamarhanbhavatītyevaṃ yuktiḥ / [376|22-376|23] aṅgārakarṣūpomaṃ sūtraṃ tarhi parihāryam / [376|23-376|25] yatredamuktaṃ "tasya khalu śrutavata āryaśrāvakasyaivaṃ carata evaṃ viharataḥ kadācitkarhicit smṛtisaṃpramoṣādutpadyante pāpakā akuśalā vitarkā" iti / [376|25] sa hi tatrārhanneva jñāpitaḥ / [376|25-377|01] "dīrgharātra vivekanimnaṃ cittaṃ bhavati yāvannirvāṇaprāgbhārami"ti vacanāt / [377|01-377|02] arhato hyetadbalamanyatroktam / [377|02-377|03] "sarvairāsravasthānīyairdharmaiḥ śītībhūtaṃ vāntībhūtami"ti cābhidhānāt astyetadevam / [377|03-377|04] yāvattu cāro na supratibaddhastāvadevaṃ carato 'pi śaikṣasyāsti saṃbhavaḥ kleśotpattāviti śaikṣāvasthāmadhikṛtyaivaṃ vacanādadoṣaḥ / [377|05] pratijñāyate hi laukikamārgapratilabdhātphaladvayātparihāṇiḥ / [377|05-377|06] arhattvādapi tu parihāṇiṃ varṇayanti vaibhāṣikāḥ / [377|07] kiṃ punarime 'rhanta eva ṣaḍgotrā bhavanti athānye 'pi ṣaḍgotrā bhavanti / [377|08] śaikṣānāryāśca ṣaḍgotrāḥ [377|09] śaikṣapṛthagjanā apyevaṃ ṣaḍgotrāḥ / tatpūrvakāṇyeva hyarhatāṃ gotrāṇi / api tu [377|10] saṃcāro nāsti darśane // vakk_6.58 // [377|11] darśanamārgādanyatrendriyasaṃcāro bhavati / prayogāsaṃbhavānna darśanamārge / [377|11-377|12] kaścit pṛthagjanāvasthāyāmindriyāṇi saṃcarati / [377|12] kaścicchaddhādhimuktāvasthāyām / [377|13-377|16] yadidaṃ sūtra uktaṃ "ye tvanena catvāra ādhicaitasikā dṛṣṭadharmasukhavihārā adhigatāstato 'hamasyānyatamānyatamasmāt parihāṇiṃ vadāmi yā tvanenaikākinā yāvadakopyā cetovimuktiḥ kāyena sākṣātkṛtā tato 'haṃ na kenacit paryāyeṇa parihāṇiṃ vadāmī"ti / [377|16-377|17] kathamakopyadharmaṇo dṛṣṭdharmasukhavihārebhyaḥ parihāṇiḥ / [377|18] parihāṇistridhā jñeyā prāptāprāptopabhogataḥ / [377|19] prāptaparihāṇiryadi pratilabdhāt guṇāt parihīyate / [377|19-377|20] aprāptaparihāṇiryadi prāpyaṃ guṇaṃ na prāpnoti / [377|20] upabhogaparihāṇiryadi prāptaguṇaṃ na saṃmukhīkaroti / [377|20-377|21] āsāṃ punaḥ parihāṇīnām [377|22] antyā śāsturakopyasya madhyā cānyasya tu tridhā // vakk_6.59 // [378|01] buddhasyopabhogaparihāṇireva nānyā / akopyadharmaṇaḥ sā cāprāptaparihāṇiśca / [378|02] pudgalaviśeṣadharmāprāpaṇāt / anyasyārhataḥ prāptaparihāṇirapyasti / [378|02-378|03] ata upabhogaparihāṇivacanādakopyadharmaṇaḥ sūtravirodhaḥ / [378|03] sarvasyānāsravā vimuktirakopyā / [378|04] akopyadharmavyavasthānaṃ tu yathā tathoktam / ata etadcodyamityaparihāṇivādī / [378|05] atha yoi 'rhatphalātparihīyate kimasau punarjāyate / nāstyetat / yasmāt [378|06] mriyate na phalabhraṣṭaḥ [378|07] naiva hi kaścitphalāt parihīṇaḥ kālaṃ karoti / [378|07-378|09] "dhandhā bhikṣava āryaśrāvakasya smṛtisaṃpramoṣā atha ca punaḥ kṣipramevāntaṃ parikṣayaṃ sapadi saṃgacchanīti sūtre vacanāt / [378|09] anyathā hyanāśvāsikaṃ brahmacaryaṃ syāt / [378|09-378|10] yataśca phalāt parihīyate tatphalasthena yadakāryaṃ [378|11] tādakāryaṃ karoti na / [378|12] parihīṇo 'pi saṃstatphalaviruddhāṃ kriyāṃ na karoti / śūrapraskhalanāpatanavat / [378|13] athendriyāṇi saṃcaratāṃ katyānantaryavimuktimārgā bhavanti / [378|14] vimuktyānantaryapathā navokopye [378|15-378|16] akopyagotre pratividhyamāne pritivedhabhāvanābhavyasya navānantaryamārgā vimuktimārgāśca bhavanti / [378|16] yathārhattvaṃ prāpnuvataḥ / kiṃ kāraṇam / [378|17] atisevanāt // vakk_6.60 // [378|18] tasya mṛdvindriyagotraṃ bhavatīti nālpena vyāvarttayituṃ śakyate / [378|18-378|19] śaikṣāśaikṣa mārgabhyāṃ dṛḍhīkṛtatvāt / [378|20] dṛṣṭacyāptatāyāmekaikaḥ [379|01-379|02] dṛṣṭiprāptāyāṃ pratividhyamānāyāmeka evānantaryamārgo bhavatyeko vimuktimārgaḥ / [379|02] prayogamārgastu sarvatraika eva / te punaḥ sarva evānantaryavimuktimārgāḥ [379|03] anāsravāḥ [379|04] na hi sāsraveṇa mārgeṇāryāṇāmindriyasaṃcāraḥ / kva punarindriyāṇi vardhante / [379|05] nṛṣu vardhanam / [379|06] manuṣyeṣvevendriyasaṃcāro nānyatra / parihāṇyasaṃbhavāt / [379|07] kaḥ punaḥ katamāṃ bhūmi niśrityendriyāṇi saṃcarati / [379|08] aśaikṣo nava niśritya bhūmīḥ [379|09] anāgamyasyānantaraṃ catvāri dhyānāni trīṇi cārupyāṇi / [379|10] śaikṣastu ṣaṭ [379|11] ārupyavarjyaḥ / kiṃ kāraṇam / [379|12] yataḥ // vakk_6.61 // [379|13] saviśeṣaṃ phalaṃ tyaktvā phalamāpnoti vardhayan / [379|14-379|15] indriyāṇi hi saṃcaran phalaṃ phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyagotrakaṃ phalamārgameva pratilabhate / [379|15-379|16] na cānāgāmiphalamārupyabhūmisaṃgṛhītamastītyetat kāraṇam / [379|17] ta ete ṣaḍevārhanto nava bhavanti / indriyabhedāt / kathaṃ kṛtvā / [379|18] dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ // vakk_6.62 // [380|01] katame sapta śrāvakāḥ / parihāṇadharmādayaḥ pañca / [380|01-380|02] akopyadharmā ca dvividha uttāpanāgata āditaśca tadgotraḥ akopyabheda eva / [380|02] dvau buddhau pratyekabuddho buddhaśca / [380|03] ityate mṛdumṛdvādinavaprakārendriyabhedānnava pudgalā bhavanti / [380|04] sarva eva tvāryapudgalāḥ sapta bhavanti / [380|04-380|05] śraddhānusārī dharmānusārī śraddhādhimukto dṛṣṭioprāptaḥ kāyasākṣī prajñāvimukta ubhayatovimuktaśca / [380|05] ete punaḥ [380|06] prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ / [380|07] pudgalāḥ sapta [380|08] prayogataḥ śraddhādharmānusāriṇau / pūrvameva parapratyayadharmānusārābhyāmartheṣu prayogāt / [380|09] indriyata śraddhādhimuktadṛṣṭiprāptau / [380|09-380|10] mṛdutīkṣṇendriyatvāt śraddhādhimokṣaprajñādhikyataḥ / [380|10-380|11] samāpattitaḥ kāyasākṣī nirodhasamāpatti sākṣātkaraṇāt / [380|11] vimuktitaḥ prajñāvimuktaḥ / samāpattivimuktitaḥ ubhayatobhāgavimuktaḥ / [380|12] nāmata ete sapta pudgalāḥ / [380|13] ṣaṭ tvete / [380|14] dravyatastvete ṣaṭ bhavanti / [380|15] dvau dvau mārgatraye yataḥ // vakk_6.63 // [380|16] darśanamārge hi dvau pudgalau śraddhādharmānusāriṇau / tāveva bhāvanāmārge dvau bhavataḥ / [380|17] śraddhādhimuktadṛṣṭiprāptau / tau punaraśaikṣamārge dvau bhavataḥ / samayāsamayavimuktāviti / [380|18] tatrendriyatastrayaḥ / śraddhānusāriṇaḥ gotrataḥ pañca / mārgataḥ pañcadaśa / [380|18-380|19] aṣṭa kṣāntisaptajñānasthāḥ / [380|19] vairāgyatastrisaptatiḥ / sakalabandhanaḥ / kāmavairāgyānnava / [380|20] evaṃ yāvadākiñcanyāyatanavairāgyāt / āśrayato nava / tridvīpaṣāḍdevanikāyajāḥ / [380|21-380|22] indriyagotramārgavairāgyāśrayataḥ paṇḍitāḥ śatasahasraṃ saṃpadyante sahasrāṇi ca saptacatvāriṃśacchatāni cāṣṭau pañcaviśatiśca / [380|22] evamanye 'pi pudgalāḥ saṃbhavataḥ saṃkhyeyāḥ / [381|01] koyimubhayatobhāgavimukta ityucyate kaśca prajñāvimuktaḥ / [381|02] nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ / [381|03] yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ / [381|03-381|04] prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt / [381|04] itaraḥ prajñāvimuktaḥ / [381|04-381|05] prajñābalena kevalaṃ kleśāvaraṇavimuktatvāt / [381|06-381|07] yaduktaṃ bhagavatā "kleśān prahāyeha hi yastu pañca ahāryadharmā paripūrṇaḥ śaikṣa" iti / [381|07] kiyatā paripūrṇaḥ śaikṣo bhavati / [381|08] samāpattindriyaphalaiḥ pūrṇaḥ śaikṣo 'bhidhīyate // vakk_6.64 // [381|09] trividhā śaikṣasya parīpūriḥ / phalataḥ indriyataḥ samāpattitaśca / [381|09-381|10] phalata eva śraddhādhimuktasyākāyasākṣiṇo 'nāgāminaḥ / [381|10-381|11] indriyata eva dṛṣṭiprāptasyāvītarāgasya / [381|11] phalendriyato dṛṣṭiprāptasya kāyasākṣiṇo 'nāgāminaḥ / [381|11-381|12] phalasamāpattitaḥ śraddhādhimuktasya kāyasākṣiṇaḥ / [381|12] phalendriyasamāpattito dṛṣṭiprāptasya kāyasākṣiṇaḥ / [381|13] samāpattita eva samāpattīndriyaśca paripūrṇatvaṃ nāsti vina phalena / [381|14] aśaikṣaparipūrṇatvaṃ dvābhyām [381|15] indriyataḥ samāpattiśca / [381|15-381|16] phalena tvaparipūrṇasyāśaikṣatvameva nāstīti nāsya punaḥ phalena paripūrṇaparipūrṇatvaṃ vyavasthāpyate / [381|16-381|17] indriyat evāsamayavimuktasya prajñāvimuktasya / [381|17] samāpattita eva samayavimuktasyobhayabhāgavimuktasya / [381|17-381|18] indriyasamāpattibhyāmasamayavimuktasyobhayatobhāgavimuktasya / [381|19-381|20] vahava ime mārgabhedā uktā laukikalokokttaradarśanabhāvanā 'śaikṣamārgāḥ prayogānantaryavimuktiviśeṣamārgā iti / [381|20] katividha eṣa samāsato mārga iti / [381|21] mārgaḥ samāsataḥ / [381|22] viśeṣamuktyānantaryaprayogākhyaścaturvidhaḥ // vakk_6.65 // [382|01] prayogamārgo yasmādanantarmānantaryamārgotpattiḥ / [382|01-382|02] ānantaryamārgo yenāvaraṇaṃ prajahāti / [382|02] vimuktimārgo yastatpraheyāvaraṇavinirmuktastat prathamata utpadyate / [382|03] viśeṣamārgo ya ebhyo 'nyo mārgaḥ / kasmāt mārga ityucyate / [382|03-382|04] eṣa hi nirvāṇasya panthā etena tadgamanāt / [382|04] nirvāṇaṃ mārgayantyaneneti vā / [382|04-382|05] vimuktiviśeṣamārga yoḥ kathaṃ mārgatvam / [382|05-382|06] tajjātīyādadhimātrataratvāduttarottaraprāpaṇāt nirūpadhiśeṣapraveśādvā / [382|07] mārga eva punaḥ pratipadityukto nirvāṇapratipādanāt / catasraḥ pratipadaḥ / [382|08] asti pratipadduḥkhā dhandhābhijñā / asti duḥkhā kṣiprābhijñā / [382|08-382|09] evaṃ sukhā 'pi dvidhā / [382|09] tatra [382|10] dhyāneṣu mārgaḥ pratipatsukhā [382|11-382|12] caturdhyāneṣu mārgaḥ sukhā pratipadaṅgaparigraha śamathavipaśyanā samatābhyāmayiatnavāhitvāt / [382|13] duḥkhā 'nyabhūmiṣu / [382|14-382|16] anyāsvanāgamyadhyānāntarārupyabhūmiṣu mārgo duḥkhā pratidaṅgāparigrahācchamathavipaśyanānyūnatvācca yatnavāhitvāt śamathanyūne hyanāgamyadhyānāntare vipaśyanānyūnā ārupyā iti / [382|16] sā punardvividhā 'pi pratipat [382|17] dhanyābhijñā mṛdumateḥ kṣiprābhijñetarasya tu // vakk_6.66 // [382|18-382|19] mṛdvindriyasya sukhā duḥkhā vā pratipaddhandhābhijñā tīkṣṇendriyasya kṣiprābhijñā dhandhābhijñā asyāṃ pratipadi / [382|19] seyaṃ dhandhābhijñā / [382|19-382|20] evaṃ kṣiprābhijñā / [382|20] dhandhasya vā pudgalasyeyamiti dhandhābhijñā / [382|20-382|21] punarapyeṣa mārgo bodhipakṣyākhyāṃ labhate / [382|21] saptatriṃśadvodhipakṣā dharmāḥ / catvāri smṛtyupasthānāni / [382|22] catvāri samyak prahāṇāni / catvāra ṛddhipādāḥ / pañcendriyāṇi / [382|22-382|23] pañca balāni / [382|23] sapta bodhyaṅgāni / āryāṣṭāṅgo mārgaḥ iti / tatra [382|24] anutpādakṣayajñāne bodhiḥ [383|01] kṣayajñānamanutpādajñānaṃ ca / pudgalabhedena tisro bodhaya utpadyante / [383|01-383|02] śrāvakabodhiḥ pratyekabodhiranuttarā samyaksaṃbodhiriti / [383|02] aśeṣāvidyāprahāṇāt / [383|02-383|03] tābhyāṃ svarthasya yathābhūta kṛtāpunaḥkartavyatāvavodhācca / [383|04] tādanulomyataḥ / [383|05] saptatriṃśattu tatpakṣyāḥ [383|06] bodheranulomatvādbodhipakṣyāḥ saptatriṃśadutpadyante / [383|07] nāmato dravyato daśa // vakk_6.67 // [383|08] daśa dravyāṇi sarve bodhipakṣyāḥ / katamāni daśa / [383|09] śraddhā vīryaṃ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe / [383|10] praśrabdhiśīlasaṃkalpāḥ [383|11] ityetāni daśa dravyāṇi / kathaṃ kṛtvā / [383|12] prajñā hi smṛtyupasthitiḥ // vakk_6.68 // [383|13] vīryaṃ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ / [383|14-383|17] prajñāvīryasamādhisvabhādhā hi smṛtyupasthānasamyakprahāṇarddhipādāḥ ata indriyāṇi tāvadvalāni ca nāmagrāhikayā śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca smṛtyupasthānāni dharmapravicayasaṃbodhyaṅgaṃ samyagṛṣṭiśca prajñaiva / [383|17] samyakprahāṇāni vīryasaṃbodhyaṅgaṃ samyagvyāyāmaśca vīryameva / [383|17-383|18] ṛddhipādāḥ samādhisambodhyaṅgaṃ samyak samādhiśca samādhireva / [383|18-383|19] smṛtisaṃbodhyaṅgaṃ samyak smṛtiśca smṛtireva / [383|19] kimavaśiṣyate / [383|19-383|20] prītiprasrabdhyupekṣasaṃbodhyaṅgāni samyaksaṃkalpaḥ śīlāṅgani ca / [383|20-383|21] tānyetāni pañca dravyāṇi evamete bodhipakṣyā daśa dravyāṇi bhavanti / [383|21] vaibhaṣikāṇā mekādaśa / [383|21-384|01] kāyavākkarmaṇorasaṃbhinnatvāt śīlāṅgāni dve dravye iti / [384|01-384|02] yattvetaduktaṃ "prajñāvīryasamādhisvabhāvāḥ smṛtyupasthānādaya" iti / [384|02] atra veditavyam / [384|03] pradhānagrahaṇaṃ sarve gunāḥ prāyogikāstu te // vakk_6.69 // [384|04] pradhānagrahaṇenaivamuktam / [384|04-384|05] sarve tu prāyogikā guṇāḥḥ smṛtyupasthānasamyakprahāṇarddhipādāḥ / [384|05] kasmādvīrya samyakpradhānamuktam / [384|05-384|06] tena samyakkāyavāṅmanāṃsi pradhīyante / [384|06] samādhiḥ kasmād ṛddhipāda uktaḥ / tatpratiṣṭhatvātsarvaguṇasaṃpatteḥ / [384|07] ye tvāhuḥ "samādhirevarddhiḥ pādāśchandādaya" iti / [384|07-384|08] teṣāṃ dravyatastrayodaśa bodhipakṣyāḥ prāpnuvanti / [384|08] cchandacittayoirādhikyātsūtraṃ ca virudhyate / [384|08-384|09] "ṛddhim ca vo bhikṣavo darśayiṣyāmi ṛddhipādāṃśaca yāvadṛddhiḥ katamā / [384|09-384|10] iha bhikṣuranekavidhamṛddhiviṣayaṃ pratyanubhavati / [384|10] eko bhūtvā bahudhā bhavatī"ti vistaraḥ / [384|11] kasmādindriyāṇyeva valānyuktāni / mṛdvadhimātrabhedādavamardanīyānavamardanīyatvāt / [384|12] indriyāṇāṃ kiṅkṛto 'nukramaḥ / śraddadhāno hi phalārthaṃ vīryamārabhate / [384|12-384|13] ārabdhavīryasya smṛtirūpatiṣṭhate / [384|13] upasthitasmṛteravikṣepāccittaṃ samādhīyate / [384|13-384|14] samāhitacitto yathābhūtaṃ prajānātīti / [384|15] kasyāmavasthāyāṃ katame te bodhipakṣyāḥ prabhāvyante / [384|16-384|17] ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ / bhāvane darśane caiva sapta vargā yathākramam // vakk_6.70 // [384|18] ādikarmikāvasthāyāṃ kāyādyupalakṣaṇārthaṃ smṛtyupasthānāni / [384|18-384|19] viśeṣādhigamena vīryasaṃbadhaṃnādūṣmagateṣu samyakpradhānāni / [384|19-384|20] aparihāṇīyakuśalamūlapraveśatvāt mūrdhaṣvṛddhipādāḥ / [384|20] apunaḥparihāṇita ādhipatyaprāptatvāt kṣāntiṣvindriyāṇi / [384|21] kleśānavamardanīyatvādgradharmeṣu balāni laukikānyadharmānavamardanīyatvādvā / [384|21-384|22] bodhyāsannatvāt bhāvanāmārge bodhyaṅgāni / [384|22] gamanaprabhāvitvāddarśanamārge mārgāṅgānī / [384|23] tasyāśugāmitvāt / saṃkhyānupūrvīvidhānārthaṃ tu pūrva saptoktāni paścādaṣṭau / [384|23-384|25] tatra dharmapravicayasaṃbodhyaṅgaṃ bodhirvodhyaṅgaṃ ca samyagdṛṣṭirmārgo mārgāṅgaṃ ceti vaibhāṣikāḥ / [384|25-384|26] apare punarabhittvaiva kramaṃ bodhipakṣyāṇāmānupūrvī varṇayanti / [384|26-385|02] "ādita eva tāvadvahuvidhaviṣapavyāsekavisāriṇīnāṃ buddhīnāṃ nigrahārya smṛtyupasthānāni cetasa upanibaddhāni bhavanti yāvadeva gardhāśritānāṃ smarasaṃkalpānāṃ prativinodanāye"ti sūtre vacanāt / [385|02-385|03] tadvalena vīryasaṃvardhanāccaturvidhakāryasaṃpādanāya samyakcittaṃ pradadhātīti samyakpradhānāni / [385|03-385|04] tataḥ samādhiviśodhanādṛddhipādāḥ / [385|04] samādhisaṃniśrayeṇa lokottaradharmādhipatibhūtāni śraddhādīnīndriyāṇi / [385|05] tānyeva ca nirjitavipakṣasamudācārāṇi balāni / darśanamārge bodhyaṅgāni / [385|06] prahamato dharmatattvāvalokāt ubhayormārgāṅgāni / [385|06-385|07] tathā hyuktam "āryāṣṭāṅge khalu mārge bhāvanāparipūri gacchati / [385|07-385|08] catvāri smṛtyupasthānāni bhāvanāparipūriṃ gacchanti yāvat sapta bodhyaṅgānī"ti / [385|08-385|10] punaścoktaṃ "yathābhūtavacanārocanamiti bhikṣavaścaturṇāmāryasatyānāmetadadhivacanaṃ yathāgatena mārgeṇa prakramaṇamiti bhikṣo āryāṣṭāṅgasya mārgasyaitadadhivacanami"ti / [385|10-385|11] tasmādubhayorāryāṣṭāṅgo mārga eṣṭavyaḥ / [385|11] siddho 'nukramaḥ / [385|12] idaṃ tu vaktavyam / [385|12-385|13] kati bodhipakṣā dharmāḥ sāsravā iti katyanāsravā iti / [385|14] anāsravāṇi bodhyaṅgamārgāṅgāni [385|15] bhāvanādarśanamārga yostadvacyavasthāpanāt / [385|15-385|16] laukikā api hi samyagdṛṣṭacyādayaḥ santi / [385|16] te tu nāryamārgaśabdaṃ labhante / [385|17] dvidhetare / [385|18] anye bodhipakṣāḥ sāsravāḥ / kasyāṃ bhūmau kati bodhipakṣāḥ / [385|19] sakalāḥ prathame dhyāne [385|20] sarve saptatriṃśatprathame dhyāne / [385|21] anāgamye prītivarjitāḥ // vakk_6.71 // [385|22] kasmādanāgamye prītyabhāvaḥ / [385|22-385|23] sāmantakānāṃ balavāhanīyatvādadharabhūmisāśaṅkatvācca / [386|01] dvitīye 'nyatra saṃkalpāt [386|02] dvitīye dhyāne samyaksaṃkalpavarjyāḥ ṣaṭtriṃśadeva / tatra vitarkābhāvāt / [386|03] dvayostaddvayavarjitāḥ / [386|04] tṛtīyacaturthayordhyānayoḥ prītisaṃkalpābhyāṃ varjitāḥ pañcatriṃśat / [386|05] dhyānāntare ca [386|06] tābhyāmeva dvābhyāṃ varjitāḥ pañcatriṃśadeva / [386|07] śīlāṅgaistābhyāṃ ca triṣvarupiṣu // vakk_6.72 // [386|08] varjitā iti vartate / [386|08-386|09] ārupyesu samyagvākkarmāntājīvaiḥ prītisaṃkalpābhyāṃ ca varjitā dvātriṃśat / [386|10] kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ / [386|11] dvārviśatirbodhipakṣyāstayoranāsravamārgābhāvāt / [386|12] bodhipakṣeṣu vartamānasya kasyāmavasthāyāmavetyaprasādalābho veditavyaḥ / [386|13] trisatyadarśane śīladharmāvetyaprasādayoḥ // vakk_6.73 // [386|14] lābho mārgābhisamaye buddhatatsaṃghayiorapi / [386|15-386|16] duḥkhasamudayanirodhasatyānyabhisamayan dharme cāvetyaprasādamāryakāntāni ca śīlāni pratilabhate / [386|16-386|17] mārgasatyamabhisamayan buddhe tasya ca śrāvakasaṃghe 'vetyaprasādaṃ pratilabhete / [386|17-386|18] yo hi tayoḥ prasādaḥ so 'śaikṣyeṣu buddhakarakeṣu dharmeṣu śaikṣāyāśaikṣeṣu ca saṃghakarakeṣu prasādaḥ / [386|18] api śabdācchīladharmāvetyaprasādau ca pratilabhate / [386|19] ko 'yamiha dharmo 'bhipretaḥ / [387|01] dharmaḥ satyatrayaṃ bodhisattvapratyekabuddhayoḥ // vakk_6.74 // [387|02] mārgaśca [387|03] ataścatvaryapi satyānyabhisamayato dharmāvetyaprasādalābhaḥ / [387|03-387|04] ta ete śraddhādhiṣṭhānabhedānnāmataścatvāro 'vetyaprasādā ucyante / [387|05] dravyatastu dve śraddhā śīlaṃ ca [387|06-387|07] buddhadharmasaṃghāvetyaprasādāḥ śraddhāsvabhāvāḥ āryakāntāni ca śīlāni śīlamiti dve dravye bhavataḥ / [387|07] kiṃ punarete sāsravānāsravā ekāntenāvetyaprasādāḥ / [387|08] nirmalā / [387|09] avetyaprasādā iti ko 'rthaḥ / yathābhūtasatyānyavabudhya saṃpratyayo 'vetyaprasādaḥ / [387|10] yathā ca vyutthitaḥ saṃmukhīkaroti tathaiṣāmānupūrvīm / [387|10-387|11] kathaṃ vyutthitaḥ saṃmukhī karoti / [387|11-387|12] samyaksaṃbuddho vata bhagavān svākhyāto 'sya dharmavinayaḥ supratipanno 'sya śrāvakasaṃgha iti vaidyabhaiṣajyopasthāpakabhūtatvāt / [387|12-387|13] cittaprasādakṛtaśca śīlaprasāda ityucyate caturtha uktaḥ / [387|13] evaṃ prasannasyaiṣā pratipattiriti / [387|14] ārogyabhūtatvādvā deśika mārga sārthikayānavadvā / [387|14-387|15] sūtra ukta"maṣṭābhiraṅgai samanvāgataḥ śaikṣo darśabhiraṅgaiḥ samanvāgato 'śaikṣa" iti / [387|15-387|16] kasmācchaikṣasya samyak vimuktiḥ samyagjñānaṃ ca noktam / [387|17] noktā vimuktiḥ śaikṣāṅga baddhatvāt / [387|18] baddho hi śaikṣaḥ kleśabandhanairadyāpīti / [387|18-387|19] kathaṃ baddhasyaiva sato vimuktirvyavasthāpyeta / [387|19] na hi bandhanaikadeśānmukto mukta ityucyate / [387|19-387|20] binā ca vimuktacyā kathaṃ vimuktijñānam vyavasthāpyate / [387|20-387|21] aśaikṣastu sarvakleśabandhanātyantanirmokṣādvimuktitatpratyātmajñānābhyāṃ prabhāvita iti tasyaiva tadvacanaṃ nyāyyam / [388|01] keyaṃ vimuktirnāma / [388|02] sā punardvidhā // vakk_6.75 // [388|03] saṃskṛtā cāsaṃskṛtā ca / tatra / [388|04] asaṃskṛtā kleśahānamadhimuktastu saṃskṛtā / [388|05] kleśaprahāṇamasaṃskṛtā vimuktiḥ / aśaikṣādhimokṣaḥ saṃskṛtā vimuktiḥ / [388|06] sāṅgaḥ [388|07] saivāsaṃskṛtā vimuktiraśaikṣāṅgayuktā / aṅgānāṃ saṃskṛtatvāt / [388|08] saiva vimuktī dve [388|09] saiva saṃskṛtā vimuktirdve vimuktī sūtra ukte / [388|09-388|10] ceto vimuktiḥ prajñāvimuktiśca / [388|10] vimuktiskndho 'pi sa eva draṣṭṭavyaḥ / [388|10-388|11] yattarhi sūtra uktaṃ "katamacca vyāgrābodhyāyanā vimuktipariśuddhipradhānam / [388|11-388|13] iha bhikṣavo rāgāccittaṃ viraktaṃ bhavati vimuktaṃ dveṣānmohāccittaṃ viraktaṃ bhavati vimuktamityaparipūrṇasya vā vimuktiskandhasya paripūraye paripūrṇasya cānugrahāya cchandovīryami"ti vistaraḥ / [388|14] tasmānādhimokṣa eva vimuktiḥ / kiṃ tarhi / [388|14-388|15] tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktirityapare / [388|15] uktā vimuktiḥ / [388|16] samyagjñānaṃ tu samyagdṛṣṭiḥ / vyatiriktaṃ katamat / [388|17] jñānaṃ bodhiryathoditā // vakk_6.76 // [388|18] yaiva hi pūrvaṃ bodhiruktā saiveha samyagjñānaṃ veditavyam / [388|18-388|19] yaduta kṣayajñānamanutpādajñānaṃ ca / [388|20] katamat punaścittaṃ vimucyate kimatītamanāgataṃ pratyutpannam / [388|21-438|821] vimucyate jāyamānasaśaikṣaṃ cittamāvṛteḥ / [389|01] "anāgataṃ cittamutpadyamānaṃ visucyate aśaikṣamāvaraṇebhya" iti śāstrapāṭhaḥ / [389|02] kiṃ punastasyāvaraṇam / kleśaprāptistadutpattivivandhatvāt / [389|02-389|03] vajropame hi samādho sa ca prahīyate / [389|03] taccotpadyamānamaśaikṣaṃ cittaṃ vimucyate / sā ca prahīṇā bhavati / [389|04] tacāśaikṣaṃ cittamutpannaṃ vimuktaṃ ca / yattarhi notpadyamānaṃ laukikaṃ ca / [389|04-389|05] tadapi vimucyate / [389|05] yattu niyatamutpattau tadevoktam / [389|05-389|06] laukikaṃ kuto vimucyate / [389|06] tata evotpattyāvaraṇāt / [389|06-389|07] nanu cāmuktasyāpi śaikṣasya laukikamutpadyate na tattādṛśam / [389|07] kīdṛśaṃ tat / kleśaprāptisahitam / [389|07-389|08] kimavastho mārgastadutpattyāvaraṇaṃ prajahāti / [389|09] nirudhyamāno mārgastu prajahāti tadāvṛtim // vakk_6.77 // [389|10] vartamāna ityarthaḥ / [389|11-389|12] yā cāsaṃskṛtā vimuktiruktā ye ca trayodhātava ucyante prahāṇadhāturviṃrāgadhātunirodhadhāturiti / [389|12] ka eṣāṃ viśeṣaḥ / [389|13] asaṃskṛtaiva dhātvākhyā [389|14] saivāsaṃskṛtā vimuktistrayo dhātavaḥ / tatra punaḥ [389|15] virāgo rāgasaṃkṣayaḥ / [389|16] rāgasya prahāṇaṃ virāgadhātuḥ / [389|17] prahāṇadhāturanyeṣāṃ / [389|18] saṃkṣaya iti vartate / rāgādanyeṣāṃ kleśānāṃ prahāṇaṃ prahāṇadhātuḥ / [389|19] nirodhākhyastu vastunaḥ // vakk_6.78 // [389|20] saṃkṣaya ityevānuvartate / kleśanirmuktasya vastunaḥ prahāṇaṃ nirodhadhātuḥ / [389|21] yena vastu nirvidyate virajyate 'pi tena vastunā / catuṣkoṭikam / kathaṃ kṛtvā / [390|01] nirvidyate duḥkhahetukṣāntijñānaiḥ [390|02] duḥkhe samudayakṣāntijñānaireva nirvidyate nānyaiḥ / [390|03] virajyate / [390|04] sarvairjahāti yaiḥ [390|05] sarvairapi duḥkhasamudayanirodhamārga kṣāntijñānairvirajyate / [390|05-390|06] yaiḥ kleśān prajahāti / [390|07] evaṃ catuṣkoṭikasaṃbhavaḥ // vakk_6.79 // [390|08] evaṃ catuṣkotikaṃ sidhyati / nirvidyata eva duḥkhasamudayakṣāntijñānaiḥ / [390|09] kleśān prajahat nirvedavastvālambanatvāt / [390|09-390|10] virajyata eva nirodhamārgakṣāntijñānaiḥ kleśān prajahat / [390|10] prāmodyavastvālambanatvāt / [390|10-390|11] ubhayaṃ pūrvaiḥ kleśān prajahat / [390|11] nobhayamuttaraiḥ kleśānaprajahaditi / [390|11-390|12] tatra vītarāgaḥ satyāni paśyandharmajñānakṣāntibhiḥ kleśānna prajahāti / [390|12-390|13] jñānaistu prayogavimuktiviśeṣamārgasaṃgṛhītairna prajahātīti / ===================================================================== [390|14-390|15] abhidharmakośabhāṣye mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānaṃ samāptamiti [390|16] //śrī lāmāvākasya yadatra puṇyam // saptamaṃ kośasthānam ===================================================================== namo buddhāya ===================================================================== [391|02] kṣāntayaścocyante jñānāni ca samyagdṛṣṭiḥ samyagjñānaṃ ca / [391|03] kiṃ punaḥ kṣāntayo na jñānaṃ samyagjñānaṃ ca na dṛṣṭiḥ / [391|04] nāmalā kṣāntayo jñānaṃ [391|05] tatpraheyasya vicikitsā 'nuśayasyāgrahīṇatvāt / [391|05-391|06] dṛṣṭayastu tā santiraṇātmakattvāt yathā ca kṣāntayo dṛṣṭirna jñānamevaṃ punaḥ [391|07] kṣayānutpādadhīrna dak / [391|08] kṣayānamanutpādajñānaṃ ca na dṛṣṭirasantīraṇāparimārgaṇāśayatvāt / [391|09] tadnyobhayathāryā dhīḥ [391|10] kṣāntikṣayānutpādajñānebhyo 'nyā 'nāsravā prajñā dṛṣṭiḥ jñānaṃ ca / [391|11] anyā jñānaṃ [391|12] laukikī prajñā sarvaiva jñānam / [391|13] dṛśaśca ṣaṭ // vakk_7.1 // [391|14] pañca dṛṣṭayo laukikī ca samyagdṛṣṭiḥ / [391|14-391|15] eṣā ṣaḍvidhā laukikī prajñādṛṣṭiḥ anyā na dṛṣṭiḥ / [391|15] jñānaṃ tveṣā cānyā ca / kiyatā sarvajñānasaṃgrahaḥ / daśabhirjñānaiḥ / [591|16]39116] samāsena tu [391|17] sāsravānāsravaṃ jñānaṃ [391|18] tayoḥ punaḥ [391|19] ādyaṃ saṃvṛtijñāpakam / [392|01] yatsāsravaṃ tatsaṃvṛtijñānam / prāyeṇa ghaṭapaṭastrīpuruṣādisaṃvṛtigrahāt / [392|01-392|02] ajñānasaṃvṛtatvāt ityapare / [392|03] anāsravaṃ dvidhā dharmajñānamanvayameva ca // vakk_7.2 // [392|04] anāsrvaṃ jñānaṃ dvidhā bhidyate / dharmajñānamanvayajñānaṃ ca / [392|04-392|05] evagete dve jñāne trīṇi bhavanti / [392|05] saṃvṛtijñānaṃ dharmajñānaṃ ca / tatra [392|06] sāṃvṛtaṃ sarvaviṣayaṃ [392|07] saṃvṛtijñānasya sarvadharmāḥ saṣkṛtāsaṃskṛtā ālambanaṃ saṃbhavataḥ / [392|08] kāmaduḥkhadigocaram / [392|09] dharmakhyam [392|10] dharmajñānasya kāmāvacaraṃ dukhaṃ tatsamudayanirodhapratipakṣāścālambanam / [392|11] anvayajñānaṃ tūrdhvaduḥkhādigocaram // vakk_7.3 // [392|12] anvayajñānasya rūpārupyāvacaraṃ duḥkhaṃ tatsamudayanirodhapratipakṣāścālambanam / [392|13] te eva satyabhedena catvāri [392|14] te eva dharmajñānānvayajñāne satyabhedena punaścatvāri jñānāni bhavanti / [392|14-392|15] duḥkhasamudayanirodhamārgajñānāni / [392|15] tadālambanatvāt / [392|16] ete caturvidhe / [392|17] anutpādakṣayajñāne [392|18-392|19] ete eva dharmajñānānvayajñāne caturvidhe adṛṣṭisvabhāve kṣayajñānamanutpādajñānaṃ cocyate / [392|20] te punaḥ prathamodite // vakk_7.4 // [393|01] duḥkhahetvanvayajñāne [393|02-393|03] prathamotpanne tu kṣayajñānānutpādajñāne duḥkhasamudayānvayajñāne duḥkhasamudayākārairbhāvāgrikaskandhālambanatvāt / [393|03] kim khalu vajropamo 'pi tābhyāmekālamvano 'sti / [393|04] yadi duḥkhasamudayālamvano bhavati / atha nirodhamārgālambano naikālambanaḥ / [393|05] caturbhyaḥ paracittavit / [393|06] vettīti vit jñānam / paracittajñānaṃ caturbhyo jñānebhyo draṣṭavyam / [393|06-393|07] dharmānvayajñānamārgaḥ saṃvṛtijñānebhyaḥ / [393|07] tasya punarayaṃ niyamaḥ [393|08] bhūmyakṣapudgalotkrāntam naṣṭājātaṃ na veti tat // vakk_7.5 // [393|09] bhūmyatikrāntaṃ na jānātīti / [393|09-393|10] adharadhyānabhūmikenottaradhyānabhūmikamindriyātikrāntaṃ na jānāti / [393|10-393|11] śraddhādhimuktasamayamuktamārgeṇa dṛṣṭiprāptāsamayavimuktārga pudgalotkrāntaṃ na jānāti / [393|11-393|12] anāgāmyahañcchāvaka pratyekabuddhabuddhamārggaṇāmadhareṇottaraṃ naṣṭājātaṃ na jānāti / [393|12-393|13] atītānāgataṃ vartamānapara cittacaittaviṣayatvāt / [393|13] kiṃ ca bhūyaḥ [393|14] ta dharmānvayadhīpakṣyamanyo 'nyaṃ [393|15] dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti / [393|15-393|16] anvayajñānapakṣyaṃ ca dharmajñānapakṣyaṃ na jānāti / [393|16] kāmadhāturdhvadhātupratikṣālambanatvāttayoḥ / [393|16-393|17] darśanamārge paracittajñānaṃ nāsti / [393|17] tadālambanaṃ tvasti / [393|17-393|18] tatra paracittajñānena darjñanamārga jñātukāmaḥ prayogaṃ kṛtvā prathamau [393|19-393|20] darśanakṣaṇau / śrāvako vetti khaṅgastrīn sarvānbuddho 'prayogataḥ // vakk_7.6 // [393|21] śrāvako darśanamārgāt paracittajñānena dvau kṣaṇau jānāti / [393|21-393|22] duḥkhe dharmajñānakṣāntiṃ dharmajñānaṃ ca / [393|22] anvayajñānapakṣālambanasyānyaprayogasādhyatvāt / [393|22-394|01] yāvacca sa tatra prayogamāra mate tāvadayaṃ ṣoḍaśacittamanuprāpto bhavatītyantarā na jānāti / [394|01-394|02] pratyekabuddhastrīn kṣaṇān / [394|02] prathamau ca dvāvaṣṭamaṃ ca samudayānvayajñānaṃ mṛduprayogatvāt / [394|03] prathamadvitīyapañcadaśānityapare / [394|03-394|04] buddhastu sarvāneva darśanamārgakṣaṇānaprayogeṇa jānāti / [394|05] atha kṣayajñānānutpādajñānayoḥ ko viśeṣaḥ / [394|06-394|07] kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ / na parijñeyamityādiranutpādamatirmatā // vakk_7.7 // [394|08] kṣayajñānaṃ katamat / duḥkhaṃ me parijñātamiti jānāti / [394|08-394|09] samudayaḥ prahīṇo nirodhaḥ sākṣātakṛto mārgo bhāvita iti jānāti / [394|09-394|10] tadupādāya yat jñānaṃ darśanaṃ vidyā buddhirbodhiḥ prajñā āloko 'bhisamayamidamucyate kṣayajñānam / [394|10-394|11] anutpādajñānaṃ katamat / [394|11-394|12] duḥkhaṃ me parijñātaṃ na pounaḥ parijñeyamiti jānāti yāvat mārgo bhāvito na punarbhāvayitavya iti / [394|12] tadupādāye"ti vistareṇoktaṃ śāstre / [394|12-394|13] kathamanāsraveṇa jñānenaivaṃ jānāti / [394|13] tatpṛṣṭhalabdhena vyutthita evaṃ jānāti / [394|13-394|14] atastadviśeṣeṇa tayorviśeṣaḥ / [394|14] śāstre jñāpiota iti kāśmīrāḥ / [394|14-394|15] anāsraveṇāpyevaṃ jānātītyapare darśanavacanaṃ tu bhāṣyākṣepāt / [394|15] jpratyakṣavṛttitvādvā / [394|15-394|16] ata evoktaṃ "yāvat jñānaṃ darśanamapi tadi"ti / [394|16-394|18] ityetāni daśa jñānāni bhavanti yaduta dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ duḥkhajñānaṃ samudayañṇyānaṃ nirodhajñānaṃ mārgajñānaṃ paracittajñānaṃ kṣayajñānamanutpādajñānaṃ ca / [394|18-394|19] tatra saṃvṛtijñānamekaṃ jñānamekasya ca bhāgaḥ / [394|19] dharmajñānamekaṃ jñānaṃ saptānāṃ ca bhāgaḥ / [394|19-394|20] duḥkhasamudayanirodhamārga kṣayānutpādaparacittajñānānām / [394|20] evamanvayajñānam / [394|20-394|21] duḥkhajñānamekaṃ jñānaṃ caturṇā ca bhāgaḥ / [394|21] dharmānvayakṣayānutpādajñānānām / evaṃ samudayanirodhajñāne caturṇāṃ bhāgaḥ / [394|22] mārgajñānamekaṃ jñānaṃ pañcānāṃ ca bhāgaḥ / caturṇāmanantaroktānāṃ paracittasya ca / [394|23] paracittajñanamekaṃ jñānaṃ caturṇāṃ ca bhāgaḥ / dharmānvayamārga saṃvṛtijñānānām / [394|24] kṣayajñānamekaṃ jñānaṃ ṣaṇṇāṃ ca bhāgaḥ / dharmānvayaduḥkhasamudayanirodhamārgajñānānām / [394|25] evamanutpādajñānam / [394|16-394|26] kasmāt punaretāni vīṇi santi daśa vyavasthāpyante / [395|01-395|02] svabhāvapratipakṣānyāmākārākāragocarāt / prayogakṛtakṛtyatvahetūpacayoto daśa // vakk_7.8 // [395|03] saptabhiḥ kila kāraṇairdaśa jñānāni vyavasthāpyante / [395|03-395|04] svabhāvataḥ saṃvṛtijñānamaparamārthajñānatvāt / [395|04] pratipakṣato dharmānvayajñāne / kāmathāturdhvadhātupratipakṣatvāt / [395|05] ākārato duḥkhasamudayajñāne / ālambanābhedāt / [395|05-395|06] ākārālambanato nirodhamārgajñāne / [395|06] ākārālambanabhedāt / prayogataḥ paracittajñānam / na hi tena caittā na jñāyate / [395|07] cittajñānārthe tu prayuktasyābhiniṣpatteḥ paracittajñānamuktam / [395|07-395|08] kṛtakṛtyataḥ kṣayajñānaṃ kṛtakṛtyasaṃtānotpatteḥ / [395|08-395|09] prathamataḥ hetūpacayato 'nutpādajñānaṃ sarvānāsravahetukatvāditi / [395|10] sakalasya sakalapratipakṣatvāt kāmadhātupratīpakṣo dharmajñānamityuktam / [395|11] api tu [395|12] dharmajñānanirodhe yanmārge vā bhāvanāpathe / [395|13] tridhātupratipakṣastat [395|14] nirodhamārgajñāne bhāvanāmārgasaṃgṛhīte tridhātupratipakṣaḥ / [395|15] kāmadhātostu nānvayam // vakk_7.9 // [395|16] anvayajñānam tu sarvathā nāsti kāmadhātuporatipakṣaḥ [395|17] eṣāṃ daśānāṃ jñānānāṃ [395|18] dharmajñānānvayajñānaṃ ṣoḍḍaśākāram [395|19] tān purastādupadekṣyāmaḥ / [395|20] anyathā / [395|21] tathā ca sāṃvṛtaṃ [395|22] saṃvṛtijñānaṃ ṣoḍaśākāramanyathākāraṃ ca sarvadharmāṇāṃ svasāmānyalakṣaṇādigrahaṇāt / [395|23] svaiḥ svaiḥ satyākāraiścatuṣṭayam // vakk_7.10 // [396|01-396|02] duḥkhasamudayanirodhamārga jñānāni svaiḥ svaiḥ satyākāraiḥ pravartanta ityekaikaṃ caturākāraṃ bhavanti / [396|03] tathā paramatojñānaṃ nirmalaṃ [396|04] anāsravaṃ paracittajñānaṃ tatheva / svasatyākāratvāccuturākāraṃ mārgajñānatvāt / [396|05] samalaṃ punaḥ / [396|06] śeyasvalakṣaṇākāraṃ [396|07] sāsravaṃ paracittajñānaṃ jñeyānāṃ cittacaittānāṃ yat svalakṣaṇam tadākārayati / [396|08] svalakṣaṇagrāhakatvāt / labhayamapi tu [396|09] ekaikadravyagocaram // vakk_7.11 // [396|10-396|11] yadā cittaṃ gṛhlāti na tadā cittānāṃ yadā vedanāṃ na tadā saṃjñāmityevamādi / [396|11-396|12] yattarhi bhagavatīktam "sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānātī"tyevamādi / [396|12] na tayordugapadgrahaṇam / vastramalāyugāpadgrahaṇavat / [396|12-396|13] sarāgaṃ cittamiti dvidhā sarāgatā / [396|13] saṃsṛṣṭasarāgatā saṃyoiga sarāgatā ca / [396|13-396|14] tatra sarāgaṃ saṃprayuktaṃ cittaṃ dvābhyāṃ sarāgaṃ tato 'nyatsāsravaṃ saṃyogasarāgatayā sarāgam / [396|14-396|15] atra tu sūtre rāgasaṃprayuktaṃ sarāgaṃ rāgapratipakṣī vigatarāgamityeke / [396|15-396|16] yadi hi rāgeṇāsaṃprayuktaṃ vigatarāgaṃ syādanyakleśasamprayuktamapi syāt / [396|16-396|17] evaṃ tarhi tadapratipakṣaḥ sāsravaṃ cittamakliṣṭaṃ naiva sarāgaṃ na vigatarāgaṃ syādityevamādi / [396|17-396|18] tasmādrāgasaṃprayuktatayā 'pi sarāgaṃ cittamatreṣṭavyamityapare / [396|18-396|19] evaṃ yāvatsamohaṃ vigatamohaṃ ca veditavyam / [396|19] saṃkṣiptaṃ kuśalamālambanābhisaṃkṣepāt / [396|19-396|20] vikṣiptaṃ kliṣṭaṃ vikṣepasaṃprayogāt / [396|20] saṃkṣiptaṃ middhasaṃprayuktaṃ vikṣiptamanyata kliṣṭamiti pāścāttyāḥ / [396|21] tadetanna varṇayanti / tadeva hi cittaṃ saṃkṣiptavikṣiptaṃ syāt kliṣṭamiddhasaṃprayīgāt / [396|22] śāstravirodhaśca syāt / "saṃkṣiptaṃ cittaṃ yathābhūtaṃ prajānāti / [396|22-396|23] tajjñānaṃ catvāri jñānāni dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ mārgajñānami"ti / [396|24] līnaṃ cittaṃ kliṣṭaṃ kauśīdyasaṃprayogāt / pragṛhītaṃ kuśalaṃ vīryasaṃprayogāt / [396|24-396|25] parītāṃ kliṣṭaṃ vyavadānaparīttairniṣevitatvāt / [396|25] mahadgataṃ kuśalaṃ tadviparyayāt / [396|25-397|01] mūlamūlyaparivārānuparivartakavalālpavahutvācca / [397|01-397|02] kliṣṭacittaṃ dvābhyāmakuśalamūlābhyāṃ samulam / [397|02] kuśalaṃ tribhiḥ kuśalamūlaiḥ / kliṣṭamalpamūlyamayatna-sādhyatvāt / [397|03] kuśalaṃ bhumūlyaṃ vahābhisaṃskārasādhyatvāt / [397|03-397|04] kliṣṭaṃ tajjātīyānāgatabhāvanā 'bhāvānna mahāparivāraṃ tribhiśca skandhaiḥ sānuparivartam / [397|04-397|05] kuśalaṃ tu mahāparivāraṃ caturbhiśca skandhaiḥ sānuparivartam / [397|05-397|06] alpabalaṃ khalvapi kliṣṭaṃ bahubalaṃ kuśalam / [397|06] ekayā hi duḥkhe dharmajñānakṣāntyā daśānuśayātyantasamudghātaḥ kriyate / [397|07] tasmādapi kliṣṭam parīttaṃ kuśalaṃ mahadgatam / uddhataṃ kliṣṭamauddhatyasaṃprayogāt / [397|08] anuddhataṃ kukśalaṃ tatpratipakṣatvāt / evamabyupaśāntṃ vyupaśāntaṃ ca / [397|08-397|09] asamāhitaṃ kliṣṭaṃ vikṣepasaṃprayogāt / [397|09] samāhitaṃ kuśalaṃ tatpratipakṣatvāt / [397|09-397|10] abhāvitaṃ kliṣṭaṃ pratilambhatiṣevaṇabhāvanābhyāmabhāvitatvāt / [397|10-397|11] bhāvitaṃ kuśalaṃ tābhyāṃ bhāvitatvāt vimuktaṃ kliṣṭaṃ svabhāvasaṃtānavimuktibhyāmavimuktatvāt / [397|12] vimuktaṃ kuśalaṃ tābhayaṃ vimuktatvāditi vaibhāṣikāḥ / evaṃ tu sūtraṃ nānulomitaṃ bhavati / [397|13] eṣāṃ ca padānāṃ nārthaviśeṣa ukto bhavati / [397|13-397|14] sūtra uktaṃ "kathaṃ cittamadhyātmaṃ saṃkṣiptaṃ bhavati / [397|14-397|15] yaccittam styānamiddhasahagatamadhyātmaṃ saṃnirodhasahagataṃ no tu vipaśyanayā samanvāgatam / [397|15-397|16] kathaṃ vahirvikṣiptaṃ bhavati / [397|16] yaccittaṃ pañcasu kāmaguṇeṣvanuvikṣiptaṃ bhavatyanuvisṛtami"ti / [397|16-397|17] nanu coktaṃ tadeva cittaṃ saṃkṣiptaṃ syādvikṣiptaṃ ceti / [397|17-397|18] uktamidamayuktaṃ tūktaṃ viddhasahagatasya kliṣṭasya vikṣiptatvāpratijñānāt / [397|18] nanu coktaṃ śāstravirodhaḥ syāditi / [397|18-397|19] varaṃ śāstravirodho na sūtravirīdhaḥ / [397|19] kathameṣāṃ padānāṃ nārthaviśeṣa ukto bhavati / [397|20-397|21] vikṣiptalilinoddhatāvyupaśāntāsamāhitābhāvitāvimuktānāṃ cittānāmabhinnalakṣaṇavacanāt saṃkṣiptapragṛhītādīnāṃ ca / [397|21] na vai noktaḥ padānāmarthaviśeṣo bhavati / [397|21-397|22] kliṣṭasāmānye 'pi taddoṣasaṃdarśanāt / [397|22-397|23] ityapyetat kliṣṭaṃ cittaṃ vikṣiptaṃ līnamiti vistaraḥ / [397|23-397|24] evaṃ kuśalasyāpi guṇaviśeṣasaṃdarśanādukta evarthaviśeṣo bhavati / [397|24] sūtravirodhasyāparihārānnaiṣa eṣāṃ padānāmarthaḥ / [397|24-397|25] yadi ca sūtre tadeva līnaṃ cittaṃ tadevoddhatamityabhipretaṃ syāt idaṃ noktaṃ syāt / [397|25-397|27] "yasminsamaye līnaṃ cittaṃ bhavati layābhirśaṅka vā akālastasminsamaye prasrabdhisamādhyupekṣāsaṃvodhyaṅgānāṃ bhāvanāyāḥ / [397|27-397|28] yasminsagaye uddhātaṃ cittaṃ bhavati auddhatyābhiśaṅki vā akālastasminsamaye dharmavicayavīryaprītisaṃvodhyaṅgānāṃ bhāvanāyā" iti / [397|28-398|01] kiṃ punarvodhyaṅgānāṃ vyagrā bhāvanā / [398|01] manasikaraṇaṃ teṣāṃ bhāvaneṣṭā na saṃmukhībhāva ityadoṣa eṣaḥ / [398|01-398|02] kauśīdyādhikamatra cittaṃ līnamityuktam / [398|02] auddhatyādhikaṃ coddhatamityavirodhaḥ / [398|02-398|03] tayostu sahabhāvāttadeva cittaṃ līnaṃ tadevoddhatamiti brūmaḥ / [398|03] nābhiprayikaṃ vacanaṃ vāryate / [398|03-398|04] sūtre tu nāyamabhiprāya iti brūmaḥ / [398|04] yattūktaṃ "sarvameva rāgasaṃprayuktaṃ cittaṃ sarāgami"ti / [398|05] katamaccittaṃ rāgasaṃprayuktam / rāgaprāptisahitaṃ cet / [398|05-398|06] asāsravamiti sarāgaṃ prāpnoti śaikṣacittam / [398|06] rāgālambanaṃ cet / arhato 'pi sāsravaṃ cittaṃ sarāgamiti gṛhlīyāt / [398|07] rāgālambanatvāt kathaṃ vā tatsāsravam / [398|07-398|08] sāmānya kleśālambanatvāditi cet / [398|08] evamapi samohaṃ gṛhlīyānmohālambanatvāt / [398|08-398|09] na ca paracittajñānaṃ prāptyālambanaṃ nāpi taccittālambanaṃ rāgālambanam / [398|09-398|10] tasmānna rāgasaṃprayogātsarāgaṃ cittamatreṣṭam / [398|10] kiṃ tarhi / [398|10-398|11] rāgasaṃprayuktaṃ cittaṃ sarāgamasaṃprayuktaṃ vigatarāgamiti sūtrābhigrāyo dṛśyate / [398|11-398|12] yat tūktaṃ "vigatarāgamasya taccittaṃ bhavati vigatadveṣaṃ vigatamohamanāvarttikadharmi kāmabhave rūpabhave ārupyabhave" iti / [398|13] tatra tatpraptivigamaṃ saṃdhāyoktam / [398|13-398|14] nanu coktam anyakleśasaṃprayuktamapi cittaṃ rāgaviprayuktatvādvigatarāgaṃ syādi"ti / [398|14] etenābhisaṃdhinā na doṣaḥ / [398|14-398|15] na tu tadvigatarāgamiti kṛtvā gṛhyate / [398|15] kiṃ tarhi / sadveṣaṃ samohamityevamādi / [398|15-398|16] alaṃ prasaṅgena siddhānto varṇyatām / [398|17] kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā gṛhlāti / [398|17-398|19] na gṛhlāti ākāralambananirapekṣaṃṃ hi tadraktamidaṃ cittamiti jānāti natvamuṣmin rupe raktamiti jānāti / [398|19-398|20] anyathā hi tadrūpālambanamapi syāt tadālambanaṃ ca paracittaṃ gṛhlataḥ svabhāvagrahaṇaṃ prāpnuyāt / [398|20-398|22] sarvaṃ ca paracittajñānaṃ dravyasvalakṣaṇacittacaittapratyutpannaparasaṃtatikāmarūpapratisaṃyuktāpratisaṃyuktaviṣayaṃ darśanamārgapratiṣiddhaṃ bhāvanāmārga upalabhyate / [398|22-398|23] śūnyatā 'nimittasamādhi viprayuktaṃ kṣayānutpādajñānāsaṃgṛhītamānantaryamārga pratiṣiddhaṃ ca vedittavyam / [398|23] uktaṃ paracittajñānam / [399|01] śeṣe caturdaśākāre śūnyānātmavivarjite / [399|02] kṣayānutpādajñāne śeṣe te caturdaśākāre śūnyānātmakārau varjayitvā / [399|02-399|04] pāramārthikayorapi saṃvṛtibhajanāt śīṇā me jātirnāparamasmādbhavaṃ prajānāmīti tadvalānuvyavahārataḥ / [399|05] kimanāsravaḥ svalakṣaṇākāro 'styatha na / kāśmīrāṇāṃ tāvat [399|06] nāmalaḥ ṣoḍaśabhyo 'nya ākāraḥ [399|07] nāstyanāsravākāraḥ ṣoḍaśākāranirmuktaḥ / [399|08] anye 'sti śāstrataḥ // vakk_7.12 // [399|09] śranye punarastītyāhurvahirdeśakāḥ / kathaṃ gamyate / śāstrataḥ iti / [399|09-399|10] śāstre hyevamāha / [399|10] "syādapratisaṃyuktena cittena kāmapratisaṃyuktāndharmānvijānīyāt / [399|11] anityato duḥkhataḥ śūnyato 'nātmataḥ hetutaḥ samudayataḥ prabhavataḥ pratyayataḥ / [399|11-399|12] astyetasthānamastyetadvastviti / [399|12] yogavihitatī vijānoyādi"ti / [399|12-399|14] nāsyāyamartho yadastyetatsthānamastyetadvastvityevaṃ vijānīyāditi api tvastyetat sthānamastyetadvastu yadanityādito vijānīyāditi cet / [399|14] na/ anyatrāvacanāt / [399|15] eṣa cecchāstrārtho 'bhaviṣyat / [399|15-399|16] yadidaṃ paṭhacyate "syāddarśanaprahātavyena cittena kāmapratisaṃyuktāndharmānvijānīyāditi / [399|16] āha / vijānīyāt / [399|16-399|18] ātmata ātmīyata ucchedataḥ śāśvatataḥ ahetuto 'kriyāto 'pavādato 'grataḥ śreṣṭhato viśiṣṭataḥ paramataḥ śuddhito muktito nairyāṇikataḥ kāṅkṣāto vimatito vicikitsātaḥ / [399|18-399|19] rajyeta dviṣyānmanyeta muhyedayogavihitato vijānīyādi"ti / [399|19] atrāpyevaṃ pāṭho 'bhaviṣyat / [399|19-399|20] astyetat sthānamastyetadvastviti / [399|20] na tvevaṃ paṭhacyate / tasmānnāsyāyamarthaḥ / [399|21] kiṃ punarime ṣoḍaśākārā nāmata āhosvit dravyataḥ / [399|21-399|22] sapta dravyato nāmataḥ ṣoḍaśetyeke / [399|22] duḥkhakārāścatvāraḥ samudayanirodhamārgākārāṇāmekakadravyatvāt / [399|23] evaṃ tu varṇayanti / [400|01] dravyataḥ ṣoḍaśākārāḥ [400|02] tatpratyayādhīnatvāt anityam / ṣīḍātmakatvāt duḥkham / [400|02-400|03] ātmīyadṛṣṭivipakṣeṇa śūnyam / [400|03] ātmadṛṣṭivipakṣeṇānātmā / heturvījadharmayogena / [400|03-400|04] samudayaḥ prādurbhāvayoigena / [400|04] prabhavaḥ prabandhayogena / [400|04-400|05] abhiniṣpādanārthena pratyayaḥ / [400|05-400|06] tadyathā mṛtpiṇdadaṇdacatrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati tadvaditi / [400|06] akndhoparamatvāt nirodhaḥ / agninirvāṣaṇāt śāntaḥ / [400|06-400|07] nirūpadravtvāt praṇītaḥ / [400|07] sarvāpakṣālavimuktatvānniḥ saraṇamiti / gamanārthena mārgaḥ / [400|07-400|08] yogayuktatvānnyāyaḥ / [400|08] samyakpratipādanārthena pratipat / atyantasamatikramaṇānnairyāṇika iti / [400|09] athavā anātyantikatvādanityam / abhinyāsabhūtatvāt duḥkham / [400|09-400|010] antarvyāpārapuruṣaparahitattvācchūnyam / [400|10] akāmakāritvādanātmā / [400|10-400|010] heturāgamanayogena / [400|10-400|11] samudaya unmajjanayogena / [400|11] prabhavaḥ prasaraṇayogena / pratisaraṇārghena pratyaya iti / [400|11-400|12] asaṃbandhaḥ saṃbandhoparamatvānnirodhaḥ / [400|12] trisaṃskṛtalakṣaṇavimuktatvācchāntaḥ / [400|12-400|13] kuśalatvāt praṇītaḥ / [400|13] paramāśvāsatvānniḥ saraṇamiti / kumārgavipakṣeṇa mārgaḥ / [400|13-400|14] anyāyavipakṣeṇa nyāyaḥ / [400|14] nirvāṇapurāvirodhanārthena pratipat / sarvabhavapratipakṣatvānnairyāṇikaḥ / [400|15] ityeṣāṃ vyākhyānamanekaparyāyaḥ / yathābhipretaṃ pravakṣyāmaḥ / udayavyayatvādanityam / [400|16] pratikūlabhāvāt / duḥkham / ātmarahitatvācchūnyam / svayamanātmatvādanātma / [400|17] hetusamudayaprabhavapratyayatvaṃ tu yadeva sūtra uktam / [400|17-400|18] "ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavā" iti / [400|18-400|19] prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ śāstre / [400|19] kaḥ punareṣāṃ viśeṣaḥ / caturvidho hi cchandaḥ / [400|20] asmītyabhedenātmabhāvcchandaḥ / syāmityabhedena punarbhavacchandaḥ / [400|20-400|21] ityaṃ syāmiti bhedena punarbhavacchandaḥ / [400|21] pratisaṃdhivandhacchandaścaturthaḥ / karmābhisaṃskāracchando vā / [400|22] tatra prathomo duḥkhasyādikāraṇatvānmūlahetuḥ / phalasyeva vījam / [400|22-400|23] dvitīyaḥ samudayastena tatsamudāgamātphalasyevāṅkurādiprasavaḥ / [400|23-400|24] tṛtīyastajjātīyaduḥkhapratyayaḥ / [400|24] phalasyeva kṣotrodakapāśyādikam / [400|24-400|26] kṣetrādivaśena hi phalasya gandharasavīryavipākaprabhāvabhedā bhavanti caturthaḥ prabhavastataḥ eva tatsaṃbhavāt phalasyeva puṣpāvasānamiti / [400|26] athavā / [400|26-401|01] tṛṣṇāvicaritānāṃ dvau pañcakau dvau catuṣkau catvāraśchandāḥ / [401|01-401|02] "asmīti bhikṣavaḥ sāti itthamasmīti bhavati evamasmīti bhavati anyathā 'smīti sadasmīti asadasmīti / [401|02-401|03] bhaviṣyāmītyasya bhavati na bhaviṣyāmi itthaṃ bhaviṣyāmi evaṃ bhaviṣyāmi evaṃ bhaviṣyāmi śranyathā bhaviṣyāmi / [401|04-401|05] syāmityasya bhavati itthaṃ syām evaṃ syām anyathā syām apitu syām apītthaṃ syām apyevaṃ syām apyanyathā syāmityasya bhavati / [401|06] pravṛttyuparmatvānnirodhaḥ / nirduḥkhatvācchantaḥ / [401|06-401|07] "iti hi bhikṣavo duḥkhāḥ saṃskārāḥ śāntaṃ nirvāṇami"ti vacanāta / [401|07] niruttaratvāt praṇītaḥ / [401|07-401|08] apunarāvṛttitvānniḥsaraṇam / [401|08] pathibhūtatvānmārgaḥ / yathābhūtapravṛttatvānnyāyaḥ / [401|08-401|09] pratiniyatatvāt pratipat / [401|09] yathoktam [401|10] "eṣa mārgo hi nāstyanyo darśanasya viśuddhaya" iti [401|11] atyantaniryāṇānnairyāṇikaḥ / [401|11-401|12] athavā nityasukhātmīyātmadṛṣṭicaritānāṃ pratipakṣeṇānityaduḥkhaśunyānātmākārāḥ / [401|12-401|13] ahetvekahetupariṇāmabuddhipūrvaka dṛṣṭicaritānāṃ pratipakṣeṇa hetusamudayaprabhavapratyayākārāḥ / [401|13-401|14] nāsti mokṣa iti dṛṣṭicaritānāṃ nirodhākāraḥ / [401|14] duḥkho mokṣa iti dṛṣṭicaritānāṃ śāntākāraḥ / [401|14-401|15] dhyānasukhapraṇītadṛṣṭicaritānāṃ praṇītākāraḥ / [401|15-401|16] punaḥ punaḥ parihāṇito nātyantiko mokṣa iti dṛṣṭicaritānāṃ niḥsaraṇākāraḥ / [401|16-401|17] nāsti mārgaḥ kumārgo 'yamanyo mārgaḥ punarāvartī mārga iti dṛṣṭicaritānāṃ mārganyāyapratipannairyāṇikākārā iti / [401|18] ākāro nāma ka eṣa dharmaḥ / [401|19] prajñākāraḥ [401|20] evaṃ tarhi prajñā sākārā na bhaviṣyati / prajñāntarāsaṃyogāt / evaṃ tu yuktaṃ syāt / [401|21] sarveṣāṃ cittacaittānāmālambanagrahaṇaprakāra ākāra iti / [401|22] atha kiṃ prajñaivākārayati netyāha / kiṃ tarhi / [401|23] tayā saha / [401|24] ākāraynti sālambāḥ [402|01] prajñā cānye ca sarve sālambanā dharmā ākārayanti / [402|02] sarvamākāryate tu sat // vakk_7.13 // [402|03] yatkiñcidasti sarvamākāryate / [402|03-402|04] tadevaṃ kṛtvā siddhaṃ bhavati prajñā ākāraścākārayati cākāryante ca / [402|04-402|05] ālambanā ākāryanta eveti / [402|06] ataḥ parameṣāṃ jñānānāṃ kuśalādibhedaṃ nirvekṣyāmaḥ / [402|07] tridhādyaṃ kuśalānyanyāni [402|08] saṃvṛtijñānaṃ ślokādau bhavatvādādyam / tattrividham / [402|08-402|09] kuśalākuśalāvyākṛtam / [402|09] anyāni nava jñānāni kuśalānyeva / [402|10] ādyaṃ sarvāsu bhūmiṣu / [402|11] kāmadhātī yāvadbhavāgre / [402|12] dharmākhyaṃ ṣaṭsu [402|13] dharmajñānaṃ caturṣu dhyāneṣvanāgamye dhyānāntare ca / [402|14] navasu tvanvayākhyaṃ [402|15] anvayajñānaṃ tāsveva ca ṣaṭsu bhūmiṣvārupyatraye ca / [402|16] tathaiva ṣaṭ // vakk_7.14 // [402|17] duḥkhasamudayanirodhamārgakṣayānutpādajñānānyapyetāsveva navasu bhūmiṣvabhedena / [402|18] bhedena punrdharmajñānasaṃgṛhītāni ṣaṭsu anvayajñāna saṃgṛhītāni navasu / [402|19] dhyāneṣvanyamanojñānaṃ [403|01] paracittajñānaṃ caturṣveva dhyāneṣu nānyatra / [403|02] kāmarūpāśrayaṃ ca tat / [403|03] kāmarūpadhātvośca tat paracittajñānaṃ saṃmukhīkriyate / [403|04] kāmāśrayaṃ tu dharmāruyam [403|05] dharmajñānaṃ tu kāmadhātvāśrayameva / na rūpārupyadhātvoḥ saṃmukhīkriyate / [403|06] anyattraidhātukāśrayam // vakk_7.15 // [403|07] kiṃ punaranyat / paracittajñānaṃ dharmajñānanirmuktam / kṛto bhūmyaśrayanirdeśaḥ / [403|08] smṛtyupasthānasaṃgraho vaktavyaḥ / so 'yamucyate / [403|09] smṛtyupasthānamekaṃ dhīrnirodhe [403|10] dhīḥ prajñā jñānamiti paryāyāḥ / nirodhajñānamekaṃ dharmasmṛtyupasthānam / [403|11] paracittadhīḥ / [403|12] trīṇi [403|13] paracittajñānaṃ trīṇi vedanācittadharmasmṛtyupasthānāni / [403|14] catvāri śeṣāṇi [403|15] nirodhaparacittajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni [403|16] katamasya jñānasya kati jñānānyālambanam / [403|17] dharmadhīgocaro nava // vakk_7.16 // [403|18] dharmajñānasya nava jñānānyālambanamanyatrānvayajñānāt / [404|01] nava mārgānvayadiyoḥ [404|02] anvayajñānasyāpi nava jñānānyālambanamanyatra dharmajñānāt / [404|02-404|03] mārgajñānasyāpi nava jñānānyālambanamanyatra saṃvṛtijñānāt / [404|04] duḥkhahetudhiyordvayam / [404|05] duḥkhasamudayajñānayordve saṃvṛtiparacitajñāne ālambanam / [404|06] caturṇāṃ daśa [404|07] saṃvṛtiparacittakṣayānutpādajñānānāṃ daśa jñānānyālambanam / [404|08] naikasya [404|09] ekasya nirodhajñānasya naiva jñānamālambanam / [404|10] yojyā dharmāḥ punardaśa // vakk_7.17 // [404|11] katame daśa / [404|12] traidhātu kāmalā dharmā akṛtāśca dvidhā dvidhā / [404|13] saṃkṛtā dharmā aṣṭadhā kriyante / [404|13-404|14] kāmarūpārupyāvacarānāsravāṇāṃ saṃprayuktaviprayuktabhedāt / [404|14] asaṃskṛtā dvidhā kriyante / kuśalāvyākṛtabhedāt / [404|14-404|15] ime daśa dharmāḥ kathaṃ yojyāḥ kasya jñānasya katyālambanamiti / [404|15-404|16] tatra saṃvṛtijñānasya sarve daśa dharmā ālambanam / [404|16] dharmajñānasya pañca / kāmāvacarānāsravā ścatvāraḥ kuśalaṃ cāsaṃskṛtam / [404|17] anvayajñānasya sapta / rūpārupyāvacarānāsravāḥ ṣaṭ kuśalaṃ cāsaṃskṛtam / [404|17-404|18] duḥkhasamudayajñānayoḥ kāmarūpārupyāvacarāḥ ṣaṭ / [404|18] nirodhajñānasyaikaḥ / [404|18-404|19] kuśalamevāsaṃskṛtam / [404|19] mārgajñānasya dvāvanāsravau / paracittajñānasya trayaḥ / [404|19-404|20] kāmarūpāvacarānāsravāḥ saṃprayuktāḥ / [404|20-404|21] kṣayānutpādajñānayoḥ nava dharmā ālambanamavyākṛtamasaṃskṛtaṃ muktvā / [404|22] syādekena jñānena sarvadharmān jānīyāt / na syāt / api tu [405|01] sāṃvṛtaṃ svakalāpānyadekaṃ vidyādanātmataḥ // vakk_7.18 // [405|02-405|03] saṃvṛtijñānaṃ svasmātkalāpādanyān sarvadharmānanātvato jānīyāt sarvadharmā anātmāna iti / [405|03] jsvabhāvastatsahabhuvaśca dharmāstasya svakalāpaḥ / [405|03-405|04] teṣāmagrahaṇaṃ viṣayaviṣayibhedādekālambanatvāditi / [405|04] saṃnikṛṣṭatvācca / [405|04-405|05] tacca kāmāvacaraṃ śrutacintāmayaṃ rūpāvacaraṃ śrutamayam bhāvanāmayam / [405|05-405|06] tasya vyavacchinnabhūmyālambanatvāt / [405|06] anyathā hi yugapatsarvato vairāgyaṃ syāt / gatametat / [405|07] idaṃ tu vaktavyam / kaḥ katibhirjñānaiḥ samanvāgata iti / [405|07-405|08] pṛthagjanastāvadekena samanvāgataḥ / [405|08] saṃvṛtijñānena / vītarāgastu paracittajñānenāpi / āryaḥ punaḥ / [405|09] ekajñānānvito rāgīprathame 'nāsravakṣaṇe / [405|10] kāmāvītarāgo duḥkhadharmajñānakṣāntavekenaiva saṃvṛtijñānena samanvāgato bhavati / [405|11] dvitīye tribhiḥ [405|12] duḥkhadharmajñāne tribhiḥ saṃvṛtijñānadharmajñānaduḥkhajñānaiḥ / [405|13] ūrdhvastu catuṣrvekaikavṛddhimān // vakk_7.19 // [405|14] ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā / [405|14-405|15] duḥkhe 'nvayajñāne 'nvayajñānaṃ vardhate / [405|15-405|16] samudayanirodhamārgadharmajñāneṣu samudayanirodhamārgajñānāni vardhanta iti mārgadharmajñāne saptabhirjñānaiḥ samanvāgato bhavati / [405|16-405|17] vītarāgastu sarvatrādhikena paracittajñānena samanvāgato veditavyaḥ / [405|18] atha kasyāmavasthāyāṃ kati jñānāni bhavyante / [405|19] yathotpannāni bhāvyante kṣāntijñānāni darśane / [405|20] anāgatāni [406|01-406|02] darśanamārge yadyadevotpadyate kṣāntirjñānaṃ vā tajjātīyamanāgataṃ bhāvanāṃ gacchati tadākārā eva catvāraḥ / [406|02-406|03] kasmāddarśanamārge sabhāgajñānākārabhāvanaiva gotrāṇāmaporatilabdhatvāt / [406|04] tatraiva sāṃvṛtaṃ cānvayatraye // vakk_7.20 // [406|05-406|06] tatraiva darśanamārge saṃvṛtijñānaṃ cāpi bhāvyate triṣu duḥkhasamudayanirodhānvayajñāneṣu / [406|06] na dharmajñāneṣvakṛtsnasatyābhisamayāt / [406|07] ato 'bhisamayāntyākhyaṃ [406|08] ata eva tadābhisamayāntikaṃ saṃvṛtijñānamākhyāvate / [406|08-406|09] ekaikasatyābhisamayānte bhāvanāt / [406|09] kasmānna mārgānvayajñāne bhāvanāṃ gacchati / [406|09-406|10] mārgasatyasya pūrva laukikena mārgeṇānabhisamitatvāt akṛtsnābhisamayācca / [406|10-406|12] kṛtsnaṃ hi duḥkhaṃ śakyate parijñātuṃ samudayaḥ prahātuṃ nirodhaḥ sākṣātkartu na tu mārgaḥ śakyate kṛtsno bhāvayitum ityabhisamayāntābhāvānna tasminnābhisamayāntikaṃ bhāvyate / [406|12-406|13] samudayo 'pi na tadā sarvaḥ prahīṇo bhavatīti na syādābhisamayāntikam / [406|13] na / [406|13-406|14] tatsatyadarśanaheyaḥ sarvaḥ prahīṇno bhavati / [406|14-406|15] mārgastaddarśanaheyapratipakṣo na sarvaḥ śakyate bhāvayituṃ vahugotratvāt ityasti mahānviśeṣaḥ / [406|15] darśanamārgaparivāratvādityapare / [406|15-406|16] tadidaṃ sādhyatvādajñāpakam / [406|16] kiṃ punastadābhisamayāntikaṃ samvṛtijñānaṃ kadācitsaṃmukhīkriyate / [406|16-406|17] na kadācit ekāntena hi [406|18] tadānutpattidharmakam / [406|19] kathaṃ punastadbhāvitaṃ bhavati / [406|19-406|20] alabdhalābhāt kathamidānīṃ tatpratilabdhaṃ yadi naiva saṃmukhīkartu śakyate / [406|20] prāptitaḥ / [406|20-406|21] yasmāllabdhaṃ tasmāllabdhamityapūrvaiṣā nirdeśajātiḥ / [406|21] tasmānnaivaṃ bhāvanā sidhyati / [406|21-406|22] evaṃ tu sidhyati yad āhuḥ pūrvācāryāḥ / [406|22] kathaṃ ca pūrvācāryā āhuḥ / [406|22-406|24] lokottaramārga-sāmarthyāt saṃvṛtijñānaṃ bhāvyate yad vyutthitaḥ satyālambanam viśiṣṭataraṃ laukikaṃ jñānaṃ saṃmukhīkaroti / [406|24-407|01] eṣa eva ca tasya lābho yat-tat-saṃmukhībhāva-samarthāśrayalābhaḥ / [407|01] gotre hi labdhe labdhaṃ gautrikaṃ bhavati / eva tu necchanti vaibhāṣikāḥ / [407|02] katibhūmikaṃ punastatsaṃvṛtijñānaṃ bhāvyate / darśanamārgasya [407|03] svadhobhūmi [407|04] yadbhūmiko darśanamārgo bhavati tadbhūmikam cāvarabhūmikaṃ ca saṃvṛtijñānaṃ bhāvyate / [407|05] ānāgamyabhūmikaścedbhavati dvibhūmikaṃ bāvyate / anāgamyabhūmikaṃ kāmāvacaraṃ ca / [407|06] evaṃ yāvaccaturthadhyānabhūmike darśanamārge saptabhūmikaṃ saṃvṛtijñānaṃ bhāṣyate / [407|07] tatra punaḥ kati smṛtyupasthānāni / [407|08] nirodhe 'ntyaṃ [407|09] nirodhe 'bhisamite yat saṃvṛtijñānaṃ tadantyaṃ smṛtyupasthānaṃ dharmasmṛtyupasthānam / [407|09-407|10] ekasya parisaṃkhyānātsiddhaṃ bhavati śeṣaṃ catvāri smṛtyupasthānānīti / [407|10-407|11] taccaitadābhisamayāntikaṃ saṃvṛtijñānaṃ [407|12] svasatyākāraṃ [407|13] yatsatyābhisamayāllabhyate tatsatyākārameva / [407|13-407|14] tadākāravacanādālambanasya tadeva satyamityuktaṃ bhavati / [407|14] darśanamārgalabhyatvācca tat / [407|15] yatnikam // vakk_7.21 // [407|16] prāyogikamityarthaḥ / [407|16-407|17] saparivāragrahaṇātkāmarūpāvacārāṇi catuṣpañcaskandhasvabhāvāni / [407|18] ṣoḍaśe ṣaṭ sarāgasya [407|19] bhāvyanta iti vartate / [407|19-407|20] avītarāgasya ṣoḍaśe mārgānvayajñānakṣaṇe dve jñāne pratyutpanne / [407|20] mārgajñānamārgānvayajñāne / purāgatāni ṣaṭ bhāvyante / [407|20-407|21] dharmānvayaduḥkhasamudayanirodhamārgajñānāni / [408|01] vītarāgasya sapta tu / [408|02] vītarāgasya paracittajñānaṃ saptamaṃ bhāvyate / [408|03] sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā // vakk_7.22 // [408|04-408|05] ṣoḍaśāt kṣaṇādurdhvaṃ bhāvanāmārge yāvanna vītarāgo bhavati tāvat sarveṣu prayogāntaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante / [408|05-408|06] dharmānvayaduḥkhasamudayanirodhamārgasaṃvṛtijñānāni / [408|06] laukikaścet bhāvanāmārgaḥ saṃvṛtijñānaṃ pratyutpannam / [408|07] lokottaraścet caturṇāṃ dharmajñānānāmanyatamat / [408|08-408|09] saptabhūmijayā 'bhijñākopyāptyākīrṇabhāvite ānanataryapatheṣūrdhvaṃ muktimārgāṣṭake 'pi ca // vakk_7.23 // [408|10] saptajñānāni bhāvyante iti vartate / [408|10-408|11] sapta bhūmayaḥ catvāri dhyānāni trayaścārupyāḥ / [408|11-408|13] tāsāṃ jayaḥ vairāgyaṃ tasmin saptabhūmike vairāgye pañcasu cābhijñāsu akopyaprativedhe ca vyavakīrṇabhāvite ca dhyāne śaikṣasya yāvantaḥ ānantaryamārgāsteṣvapi sarveṣu sapta jñānāni bhāvyante tānyeva / [408|13-408|14] laukikeścet bhāvnāmārgaḥ saṃvṛtijñānaṃ pratyutpannam / [408|14-408|15] lokottaraśceccaturṇāmanvajñānānāṃ dvayośca dharmajñānayoranyatamat / [408|15] akopyaprativedhe tu saṃvṛtijñānaṃ na bhāvyate / [408|15-408|16] bhavāgrāprati pakṣatvāt / [408|16] tatra jayajñānaṃ saptamaṃ veditavyam / [408|16-408|17] saptabhūmivairāgyādapi cordhvaṃbhavāgravairāgye vimuktimārgeṣvaṣṭāsu saptaiva jñānāni bhāvyante / [408|17-408|18] dharmānvayaduḥkhasamudayanirodhamārgaparacittajñānāni / [408|18] saṃvṛtijñānaṃ na bhāvyate / bhavāgrāpratipakṣatvāt / [408|18-408|19] pratyutpannaṃ tu caturṇāmanvayajñānānāṃ dvayośca dharmajñānayoranyatamat / [408|20] śaikṣottāpanamuktau vā ṣaṭsaptajñānabhāvanā / [408|21-408|23] śaikṣasyendriyottāpanāyāṃ vimuktimārge sarāgasya ṣaṇṇāṃ bhāvanā dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ vitarāgasya saptānāṃ paracittajñānaṃ prakṣipya / [408|23] saṃvṛtijñānasyāpyubhayoriti kecit / tatra matavikalpajñāpanārtho vāśabdhaḥ / [408|24] prayogamārge tu tayoḥ saṃvṛtijñānasyāpi bhāvanā / [409|01] ānantaryapatha ṣaṇṇāṃ [409|02-409|03] vītarāgasyāvītarāgasya vā śaikṣasyendriyottāpanāyāmānantaryamārge ṣaṇṇāṃ bhāvanā pūrvavat / [409|03] na saṃvṛtijñānasya / darśanamārga sādṛśyāt / [409|04] na paracittajñānasya / sarvānantaryamārga pratipiddhatvāt / kimartha pratipidhyate / [409|04-409|05] apratipakṣatvāt / [409|06] bhavāgravijaye tathā // vakk_7.24 // [409|07] bhavāgravairāgye 'pyānantaryamārgeṣu ṣaṇṇāṃ bhāvanā tathaiva / [409|08] navānāṃ tu kṣayajñāne [409|09] bhavāgravairāgye navamo vimuktimārgaḥ kṣayajñānam / [409|09-409|10] tatra navānāṃ jñānānāṃ bhāvanā anyatrānutpādajñānāt / [409|11] akopyasya daśa bhāvanā / [409|12] yastvakopyadharmā bhavati tasya daśānāṃ jñānānāṃ bhāvanā / [409|12-409|13] anutpādajñānalābhāt / [409|14] tatsaṃcare 'ntyamuktau ca [409|15] yo 'pyakopyatāṃ saṃcarati tasyāpyantye vimuktimārge daśānāṃ bhāvanā / [409|16] proktaśeṣe 'ṣṭabhāvanā // vakk_7.25 // [409|17] kiṃ punaḥ śeṣam / [409|17-409|19] kāmavairāgye navamo vimuktimārgaḥ saptabhūmivairāgyābhijñāvyavakīrṇabhāviteṣu vimuktimārgaḥ akopyaprativedho 'ṣṭau vimuktimārgāḥ sarve ca vītarāgasya prayogaviśeṣamārgāḥ / [409|19] teṣu sarveṣvaṣṭau jñānāni bhāvyante / [409|20] anāgatabhāvanayā kṣayānutpādajñāne hitvā / śaikṣasyaivam / [409|20-409|21] aśaikṣasya punarabhijñādiprayogavimuktaviśeṣamārgeṣu nava jñānāni daśa vā / [409|21-409|23] abhijñāvyavakīrṇabhāvitānantaryavimuktimārgeṣu tvaṣṭau nava vā dvayostvabhhijñāvimuktimārgayoravyākṛtatvānna kicidanāgate bhāvyate / [409|23-410|01] pṛthagjanasya tu kāmatridhyānavairāgyāntyavimuktimārgeṣu dhyānabhūmikeṣu ca prayogābhijñātrayavimuktimārgāpramāṇādiguṇābhinirhāreṣu saṃvṛtijñānamanāgataṃ bhāvyate paracittajñānaṃ cānyatra nirvedhabhāgīyebhyaḥ / [410|01] teṣu hi paracittajñānaṃ na bhāvyate / darśanamārgaparivāratvāt / [410|02] anyatrāpūrvamārgalābhe saṃvāṛtijñānamevānāgataṃ bhāvyate / [410|03] atha kasminmārge katibhūmikaṃ jñānaṃ bhāvyate / [410|03-410|04] saṃvṛtijñānaṃ tāvadyadbhūmiko mārgo yāṃ ca prathamato bhūmi labhate tadbhūmikamanāgataṃ bhāvyate / [410|04-410|05] anāsravaṃ tu na kevalaṃ yadbhūmiko mārgaḥ / [410|05] kiṃ tarhi / [410|06] yardvarāgyāya yallābhastatra cādhaśca bhāvyate / [410|07-410|09] yadbhūmivairāgyāyāpi hi dvividho 'pi mārgo bhavati prayogamārgādiḥ yāṃ ca bhūmi labhate vairāgyatastdbhūmikānyadhobhūmikāni cānāsravāṇi jñānāni bhāvanāṃ gacchanti / [410|10] sāsravāśca kṣayajñāne [410|11-410|13] kṣayajñāne tu sarvabhūmikāḥ sāsravā api guṇāḥ kṣayajñānalābhikā bhāvanāṃ gacchanti a4ubhānāpānasmṛtismṛtyupasthānāpramāṇavimokṣādayaḥ rajjucchedāducchvasantīva peḍāsādharmyeṇa / [410|13-410|14] svacittādhirājyaprāptasya prāptibhiḥ sarvakuśaladharmapratyudgamanādādhirājyaporaptau prābhṛtena viṣayapratyudgamanavat / [410|15] yat kicillabhyate tatsarva bhāvyate / yadapūrva labhyate tat bhāvyate / [410|16] labdhapūrva na bhāvyate // vakk_7.26 // [410|17] yadvihīnaṃ punarlabhyate na tt bhāvyate / bhāvitotsṛṣṭatvāt / [410|18] kiṃ khalu pratilambha eva bhāvanā netyucyate / caturvidhā hi bhāvanā / [410|19] pratilambhabhāvanā niṣevaṇabhāvanā pratipakṣabhāvanā vinirdhāvanabhāvanā ca / tatra [410|20-410|21] pratilambhaniṣevākhye śubhasaṃskṛtabhāvane / pratipakṣavinirdhavabhāvane sāsravasya tu // vakk_7.27 // [411|01] pratilambhaniṣevaṇabhāvane kujñalasaṃskṛtānāṃ dharmāṇāmanāgatānāmekā pratyutpannānāmubhe / [411|02] pratipakṣavinirdhāvanabhāvane sāsravāṇāṃ dharmāṇām / [411|02-411|03] tadevaṃ kuśalasāsravāṇāṃ catasro bhāvanā bhavanti / [411|03] anāsravāṇāṃ dve kliṣṭāvyākṛtānāṃ ca / [411|03-411|04] bāhyābhidharmikāṇāṃ ṣaṭ bhāvnāḥ / [411|04] etāścatasraḥ saṃvarabhāvanā vibhāvana ca / [411|04-411|05] indriyāṇāṃ pūrvī kāyasyottarā / [411|05-411|06] "ṣaḍigānīndriyāṇi sudāntāni yāvatsubhāvitāni tathā santyasminkāye kleśā" iti vistaraḥ / [411|06-411|07] te tu pratipakṣanirdhāvabhāvanāntarbhūte iti kāśmīrāḥ / [411|07-411|08] sāmānyena sarveṣāṃ pudgalānāṃ kṣayajñāne guṇabhāvanoktā / [411|09] aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ / [411|10] ye buddhasyaiva bhagavataḥ kṣayajñāne bhāvanāṃ gacchanti nānyasya / katame 'ṣṭādaśa / [411|11] daśa balāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni mahākaruṇā ca / [411|11-411|12] asādhāraṇaṃ hyāveṇikamityucyate / [411|12] tatra [411|13] sthānāsthāne daśa jñānāni [411|14] sthānāsthānajñānabalaṃ daśa jñānāni / [411|15] aṣṭau karmaphale [411|16] kamavipākajñānabalamaṣṭī jñānāni / nirodhamārgajñāne hitvā / [411|17] nava // vakk_7.28 // [411|18] dhyānādyakṣādhhimokṣeṣu dhātau ca [411|19] dhyānavimokṣasamādhisamāpattijñānabalaṃ nava jñānāni / nirodha jñānaṃ hitvā / [411|19-411|20] evamindriyaparāparajñāna balaṃ nānādhimuktijñānabalaṃ nānādhātujñānabalaṃ veditavyam / [411|21] pratipatsu tu / [412|01] daśa vā [412|02] nava veti matavikalpā 'rtho vāśabdaḥ / yadi saphalā pratipat gṛhyate / [412|02-412|03] sarvatragāminī pratipajjñānabalaṃ daśa jñānāni / [412|03] na cennava / anyatra nirodhajñānāt / [412|04] saṃvṛtijñānaṃ dvayoḥ [412|05] pūrvanivāsānusmṛtijñānabalaṃ ca saṃvṛtijñānam / [412|06] ṣaṭ daśa vā kṣaye // vakk_7.29 // [412|07] āsravakṣayajñānabalaṃ saḍ jñānāni dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāniṃ / [412|08] yadi nirodhajñānamevāsravakṣayajñānam / [412|08-412|09] atha kṣīṇasravasaṃtāne jñānamāsravakṣayajñānaṃ tato daśa jñānāni / [412|10] uktaḥ svabhāvo bhūmiridānīmucyate / [412|11] prāṅinavisacyutotpādabaladhyāneṣu [412|12] cyutireva cyutam / pūrvanivāsacyutyupapatījñānaṃ balaṃ caturdhyānabhūmikam / [412|13] śeṣitam / [412|14] sarvabhūmiṣu [412|15] śeṣaṃ balaṃ sarvabhūmisaṃgṛhītam / tāḥ punarekādaśa / [412|15-412|16] kāmadhāturanāgamya dhyānāntaraṃ dhyānārupyāśca / [412|16] sarvāṇi / jambūdvīpapuruṣāśrayāṇi / anyatra duddhānutpādāt / [412|16-412|17] tadetaddaśavidhaṃ jñānamanyasya balaṃ nocyate / [412|17] buddhasyaiva balamiti / [412|18] kenāsya balamavyāhatam yataḥ // vakk_7.30 // [412|19] yasmādasya sarvatra jñeye jñānabhavyāhataṃ vartate tasmādvalam / [412|19-412|20] aneṣāṃ tu vyāhanyate / [412|20-413|01] jñānaṃ vavacidicchatāmapyapravṛtteriti nārhati tadbalādhyāṃ labdhum / [413|01-413|02] sthaviraśāriputreṇa pravrajyāpekṣapuruṣapratyākhyānaṃ śyenopadrutasya pakṣiṇa upapattyādīparyantājñānaṃ cātrodāharaṇam / [413|02-413|03] evaṃ tāvadavyāhatajñānatvādbuddhānāṃ jñeyavadanantaṃ mānasaṃ balam / [413|04] nārāyaṇabalaṃ kāye [413|05] kāye punarbuddhasya nārāyaṇaṃ balaṃ varṇayati [413|06] saṃdhiṣvanye [413|07] sandhau sandhau nārāyaṇabalamityapare / [413|07-413|08] mānasavat kāyikamapyasyāna taṃ balamiti bhadantaḥ / [413|08] anyathā hyananatajñānabalasahiṣṇu naṃ syāditi / [413|08-413|09] nāgagrandhiśaṅkalāśaṅkusaṃdhayaśca budhapratyekabuddhacakravartinaḥ / [413|10] kiṃ punarnārāyaṇasya balasya pramāṇam / [413|11] daśādhikam / [413|12] hastyādisaptakabalam [413|13] yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ / [413|13-413|14] evaṃ mahānagnapraskandivarāṅgacānūranārāyaṇānāṃ daśottaravṛddhirvattavyā / [413|14-413|15] prākṛtagandhahastimahānagnapraskandināṃ daśāttaravṛddhacyārdhanārāyaṇaṃ balaṃ tat dviguṇaṃ nārāyaṇa mityapare / [413|15-413|16] yathā tu vahutara tathā yujyate / [413|17] spraṣṭavyāyatanaṃ ca tat // vakk_7.31 // [413|18] taccatatkāyikaṃ balaṃ sarvasyaiva spraṣṭavyāyatanasvabhāvaṃ mahābhūtaviśeṣa eva / [413|19] upādāyarūpaṃ saptabhyo 'rthāntaramityapare / uktāni valāni / [413|20] vaiśāradhyaṃ caturdhā tu [413|21] yathāsūtram / etāni punaścatvāri vaiśāradyāni [414|01] yathādyadaśame bale / [414|02] dvitīyasaptame caiva / [414|03-414|04] yathā sthānāsthānajñānabalamevaṃ samyaksaṃbuddhasya vata me sate ityetadvaiśāradyaṃ veditavyam / [414|04] yathāsravakṣayajñānabalamevaṃ kṣīṇāsravasya vata me sata ityetadvaiśāradyam / [414|05-414|06] yathā karmasvakajñānavalamevaṃ ye vā punarmayā śrāvakāṇāmantarāyikā dharmā ādhyātā ityetadvaiśāradyam / [414|06-414|07] yathā sarvatragāminī pratipajjñānaṃ valamevaṃ yo va punarmayā śrāvakāṇāṃ niryāṇāya mārga ādhyāta ityetadvaiśāradyaṃ veditavyam / [414|07-414|08] kathaṃ na jñānameva vaiśārdyam / [414|08] nirbhayatā hi vaiśāradyam / [414|08-414|09] ebhiśca nirbhayo bhavati / [414|09] jñānakṛtaṃ vaiśāradyaṃ yujyate / na jñānameva / [414|10] trīṇi smṛtyupasthānāni parṣadbhedāt bhavanti yathāsūtram / tattvetat [414|11] smṛtiprajñātmakaṃ trayam // vakk_7.32 // [414|12] smṛtisaṃprajñānasvabhāvānyetāni trīṇi smṛtyupasthānāni / [414|12-414|13] yadā śrāvakasyāpi śuśrūṣamāṇāśuśrūpamāṇobhayeṣvānandī na bhavatyāghāto vā / [414|14] kasmādete āveṇikā buddhadharmā ucyante / savāsanaprahāṇāt / [414|14-414|16] athavā yasya śrāvakāstasya cacchūśrūṣamāṇāśuśrūṣamāṇobhayeṣu saumanasyādyavakāśaḥ sutarāṃ na tathā 'nyasyeti tasyaiva tānutpādādāścarya vyavasthāpyate nānyasyeti / [414|17] mahākaruṇedānī vaktavyā / seyamucyate / [414|18] mahākṛpā saṃvṛtidhīḥ [414|19] saṃvṛtijñānātmikā mahākaruṇā / [414|19-414|20] anyathā hi na sarvasattvālambanā sidhyet na ca triduḥkhatākārā / [414|20] karuṇāvat / kasmādiyaṃ mahākaruṇetyucyate / [414|21] saṃbhārākāragocaraiḥ / [415|01] samatvādādhimāvyācca [415|02] sabhāreṇa mahāpuṇyajñānasaṃbhārasamudāgamāt / ākāreṇa triduḥkhatākaraṇāt / [415|03] ālambanena tridhātukālambanāt / samatyena sarvasattveṣu samavṛttitvāt / [415|03-415|04] abhimātratvena sarvasttveṣu samavṛttitvāt / [415|04] adhimātratvena tato 'dhimātratarābhāvāt / [415|05] karuṇāmahākaruṇayoḥ kiṃ nānākaraṇam / [415|06] nānākaraṇamaṣṭdhā // vakk_7.33 // [415|07] svabhāvato 'dveṣāmohasvabhāvatvāt / [415|07-415|08] ākārata ekatriduḥkhatākāratvāt / [415|08] ālambanata ekatridhātvālambanatvāt / [415|08-415|09] bhūmitaścaturdhyānacaturthadhyānabhūmikatvāt / [415|09] saṃtānataḥ śrāvakādibuddhasaṃtānajatvāt / [415|09-415|10] lābhataḥ kāmadhātubhavāgravairāgyalabhyatvāt / [415|10] aparitrāṇaparitrāṇataḥ atulyakaruṇāyanācca / [415|11] kiṃ punaḥ sarve buddhāḥ sarvaprakārasāmānyā bhavanti / netyāha / [415|12-415|13] saṃbhāradharmakāyābhyāṃ jagataścārthacaryayā / samatā sarvabuddhānāṃ nāyurjātipramāṇataḥ // vakk_7.34 // [415|14] tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām / [415|14-415|15] sarvapuṇyajñānasaṃbhārasamudāgamataḥ dharmakāyapariniṣpattitaḥ arthacaryayā ca lokasya / [415|15] āyurjātigotrapramāṇakṛtastu bhedo bhavati / [415|16-415|17] cirālpatarajīvanāt kṣatriyavrāhmaṇajātibhedāt kāśyapagautamādigotrabhedāt alpānalpapramāṇabhedācca yathakālamiti / [415|17-415|19] etāmeva ca trividhāṃ saṃpadaṃ manasikurvāṇena viduṣā śakyaṃ buddhānāṃ bhagavatāmantike tīvraprema gauravaṃ cotpādayituṃ yaduta hetusaṃpadaṃ phalasaṃpadamupakārasaṃpadaṃ ca / [415|19] tatra caturdhā hetusaṃpat / [415|19-415|20] sarvapuṇyajñānasaṃbhārābhyāso dīrghakālābhyāso nirantarābhyāsaḥ satkṛtyābhyāsaśca / [415|20] caturvidhā phalasaṃpat / [415|21] jñānasaṃpat prahāṇasaṃpat prabhāvasaṃpadrūpakayasaṃpacva / caturvidhopakārasaṃpat / [415|21-415|23] apāyatrayasaṃsāraduḥkhātyantanirmokṣasaṃpat yānatrayasugati pratiṣṭhāpanasaṃpadvā / [415|23] jñānasaṃpat punaścaturvidhā / [415|23-416|01] anupadiṣṭajñānaṃ sarvatrajñāna sarvathājñānamayatnajñānaṃ ca / [416|01] caturvidhā prahāṇasaṃpat / [416|01-416|02] sarvakleśaprahāṇam atyantaprahāṇaṃ savāsanaprahāṇaṃ sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca caturvidhā prabhāvasaṃpat / [416|02-416|04] bāhyaviṣayanirmāṇapariṇāmanā dhiṣṭhānavaśityasaṃpat āyurutptargādhiṣṭhānavaśitvasaṃpat āvṛtākāśadūrakṣīpragamanālpavahutvapraveśana vaśitvasaṃpat vividhanijāścaryadharmasaṃpacca / [416|04-416|05] caturvidhā rūpakāyasaṃpat / [416|05] lakṣaṇasaṃpat anuvyañjanasaṃpat balasaṃpat vajrasārāsthisaṃpat / [416|06] ityetatsāmāsikaṃ buddhānāṃ māhātmyam / anantaprabhedaṃ tu tadbhidyamānaṃ jāyate / [416|07-416|08] tacca punarbuddhā eva sakalaṃ jñātuṃ baktuṃ ca samarthāḥ yadyanekāsaṃkhyeyaṃ kalpaṃ jīvitamadhitiṣṭheyuḥ / [416|08] evaṃ ca tāvadanantādbhūtaguṇajñānaprabhāvopakāramāharatnākarāstathāgatāḥ / [416|09-416|10] atha capunarbālāḥ svaguṇadāridracyahatādhimokṣāḥ śruṇvanto 'pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante tasya ca dharmam / [416|10-416|11] paṇḍitāstu punarmajjābhirapi taṃ bhagavantamabhiprapadyante tasya ca dharmam / [416|11-416|13] te he śraddhāmātrakeṇāpyekāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante / [416|13] ata eva tathāgatā anuttaraṃ puṇyakṣetramucyante / [416|14] avandhyeṣṭhaporakṛṣṭāśusvantaphalatvāt / uktaṃ hi bhagavatā [416|15-416|16] "ye 'nyānapi jine kārānkariṣyanti vināyake / vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padami"ti / [416|17] ime tāvadaṣṭādaśa buddhānāmāveṇikā dharmā ucyante // [416|18] śiṣyasādhāraṇā anye dharmāḥ [416|19] śrāvakasādhāraṇāstvanye guṇā buddhānām / [416|20] kecit pṛthagjanaiḥ / [416|21] ke punasta iti yathāyogam [416|22] araṇāpraṇidhijñānapratisaṃvidguṇādayaḥ // vakk_7.35 // [417|01-417|02] araṇapraṇidhijñānapratisaṃvidabhijñādhyānārupyāṃpramāṇavimokṣābhibhvāyatanakṛtsnāyatanādayaḥ / [417|02-417|04] tatrāraṇā nāma kaścidevārhan kleśaprabhavaṃ sattvānāṃ duḥkhaṃ viditvātmānaṃ ca dakṣiṇīyaviśeṣaṃ pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādṛśaṃ jñānamutpādayati bhena pareṣāṃ sarvathā 'pi raṇaṃ notpādayati / [417|04-417|05] na kasyacittadālambano rāga utpadyate dveṣo māno vā / [417|05] naiṣā pratipat kañcideva raṇayatītyaraṇā / sā punareṣā [417|06] saṃvṛtijñānamaraṇā [417|07] ayamasyā svabhāvaḥ / [417|08] dhyāne 'ntye [417|09] caturthadhyāna bhūmikā sukhapratipadāmagratvāt / [417|10] akopyadharmaṇaḥ / [341|711-41711] nānyasyārhataḥ / [417|11-417|12] anyo hi svasaṃtānādapi kadācit kleśaraṇaṃ parihartu na śaknoti / [417|13] nṛjā [417|14] manuṣyeṣvevotpadyate triṣu dvīpeṣu / [417|15] anutpannakāmāptasavastukleśagocarāḥ // vakk_7.36 // [417|16-417|17] anāgatāḥ kāmāvacarāḥ savastukāḥ kleśāḥ asyā ālambanaṃ nāpareṣāṃ kleśa udapādītyevaṃ pravṛttatvāt / [417|17-417|18] avastukāstu kleśā na śakyāḥ parihartuṃ sarvatragāṇāṃ sakalasvabhūmyālambanatvāt / [417|18] yathā cāraṇoktā [417|19] tathaiva praṇidhijñānaṃ [418|01] tadapi hi saṃvṛtijñānaṃ dhyāne 'ntye 'kopyadharmaṇaḥ manuṣyāśrayaṃ ca [418|02] sarvālambaṃ tu tat [418|03] sarvadharmālambanaṃ tu praṇidhijñānamityeva viśeṣaḥ / [418|03-418|04] ārupyāstu na sākṣāt prāṇidhijñānena jñāyante / [418|03] kiṃ tarhi / niṣpannacaritaviśeṣāt / [418|04-418|05] karṣakanidarśanaṃ cātreti vaibhāṣikāḥ / [418|05-418|06] praṇidhipūrvakaṃ jñānaṃ praṇidhijñānaṃ yaddhi praṇidhāya prāntakoṭikaṃ caturtha dhyānaṃ samāpadyate / [418|06] idaṃ jānīyāmiti tadyathābhūtaṃ jānāti / sarvastatsamādhiviṣayaḥ [418|07-418|08] tathā / dharmārthayorniruktau ca pratibhāne ca saṃvidaḥ // vakk_7.37 // [418|09] catasro hi pratisaṃvidaḥ / [418|09-418|10] dharmapratisaṃvidarthapratisaṃvinniruktipratisaṃvitpratibhānapratisaṃvicca / [418|10-418|11] tā api dharmārthaniruktipratibhānapratisaṃvidastathaiva yathā 'raṇā / [418|11] kimāsāṃ tathaiva akopyadharmamanuṣyāśrayatvam / [441|811-41812] ālambanabhūmisvabhāvaviśeṣastvāsāṃ pṛthagucyate / [418|13] tisro nāmathavāgjñānamavivartya yathākramam / [418|14-418|15] nāmapadavyañjanakāyeṣvarthavācitā avivartyajñānaṃ dharmāthaṃniruktipratisaṃvido yathākramam / [418|16] caturthīyuktomuktābhilāpamārgavaśitvayoḥ // vakk_7.38 // [418|17] avivartyaṃ jñānamiti vartate / [418|17-418|18] yuktamutābhilāpitāyāṃ samādhivaśisaṃprakyāne cāvivartyaṃ jñānaṃ pratibhānasaṃvit / [418|19] vāṅmārgālambanā cāsau [418|20] vākca mārgaśca tasyāḥ ālmvanam / [418|21] nava jñānāni [419|01] navajñānasvabhāvā pratibhānapratisaṃvidanyatra nirodhajñānāt / [419|02] sarvabhūḥ / [419|03] sarvabhūmikā cāsau kāmadhātau yāvat bhavāgre vāṅmārgayoranyatarālambanāt / [419|04] daśa ṣaḍvā 'rthasaṃvit [419|05] arthapratibhānasaṃvit sarvadharmāśccedarthā daśa jñānāni / [419|05-419|06] nirvāṇaṃ cedarthaḥ ṣaṭ jñānāni / [419|06] dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāni / [419|07] sā sarvatra [419|08] sā punareṣā 'rthapratisaṃvit sarvabhūmikā / [419|09] anye tu sāṃvṛtam // vakk_7.39 // [419|10-419|11] anye tu dve dharmaniruktipratisavidau saṃvṛtijñānasvabhāve nāmakāyādivāgālambanasvabhāvatvāt / [419|12] kāmadhyāneṣu dharme vit [419|13-419|14] dharmapratisaṃvit pañcabhūmikā kāmadhātucaturthadhyānasaṃgṛhītā ūrdhvaṃ nāmakāyābhāvāt / [419|15] vāci prathamakāmayoḥ / [419|16] vāṅniruktir ity eko 'rthaḥ / [419|16-419|17] niruktipratisaṃvitkāmadhātuprathamadhyānabhūmikā ūrdhvaṃ vitarkābhāvāt / [419|17] prajñaptau tu pratisaṃvidāmeva nirdeśaḥ / [419|17-419|19] "padavyañjane tasyaivarthe tasyaikadvivahustrīpuruṣādyadhivacane tasyāsaktatāyāmavivartyajñānaṃ dharmāvipratisaṃvida" ityata evāsāṃ kramasiddhiḥ / [419|19] nirvacanaṃ niruktiḥ / [419|19-419|20] yathā rupyate tasmādrūpamityevamādi / [419|20] uttarottarapratibhā pratibhānamityapare / [419|20-419|21] āsāṃ ca kila pratisaṃvidāṃ gaṇitaṃ buddhavacanaṃ śabdavaidyā hetuvidyā ca pūrvaprayogo yathākramam / [419|21-420|01] nāpyeteṣvakṛtakauśalastā utpādayituṃ śaknotīti / [420|01] buddhavacanameva tu sarvāsāṃ prayogaṃ varṇayanti / [420|02] yasya caikā tasyāvaśyaṃ catasraḥ pratisaṃvidī bhavanti / [420|03] vikalābhirna tallābhī [420|04] nahi vikalābhistābhiḥ pratisaṃvillābhī bhavati / [420|05] ye caita upadiṣṭā araṇādayo guṇāḥ / [420|06] ṣaḍete prāṇtakoṭikāḥ // vakk_7.40 // [420|07] prāntakoṭikadhyānavalenaiṣāṃ lābhaḥ / [420|08] tatṣaḍivadhaṃ [420|09] tadapi prāntakoṭikaṃ caturtha dhyānaṃ ṣaḍātmakam / [420|09-420|10] araṇāpraṇidhijñānaṃ tisraḥ pratisaṃvidaḥ / [420|10] tadeva prantakoṭikam / [420|10-420|11] niruktipratisaṃvidastadvalena lābho na tu sā caturthadhyānabhūmikā / [420|12] kiṃ punaridaṃ prāntakoṭikaṃ nāma / [420|12-420|13] dhyānamantyaṃ caturthaṃ dhyānam / [420|14] sarvabhūmyanulomitam / [420|15] vṛddhikāṣṭāgataṃ tacca [420|16] kathaṃ sarvabhūmyanulomitam / kāmāvacarāccittātprathamaṃ dhyānaṃ samāpadyate / [420|17] tato dvitīyamevaṃ krameṇa yāvannaivasaṃjñānāsaṃjñāyatanam / [420|17-420|18] pratilomaṃ punaryāvatkāmāvacaraṃ cittaṃ tataḥ punaranulomaṃ yāvaccaturthadhyānamevaṃ sarvabhūmyanulomitam / [420|18-420|19] katham vṛddhikāṣṭāgatam / [420|19] tathābhāvitānmṛduno madhyaṃ madhyādadhimātraṃ samāpadyate / [420|19-420|20] vṛddhiprakarṣo hi vṛddhikāṣṭā / [420|20] idamīdṛśaṃ prāntakoṭikaṃ pragatā 'nta koṭirasyeti kṛtvā / [420|20-420|21] koṭiḥ punaratra vṛddhiḥ prakāro vā / [420|21] catuṣkoṭikavat / [420|22] ete punaḥ buddhatuṇāḥ [421|01] buddhānyasya prayogajāḥ // vakk_7.41 // [421|02] buddhādanyasya prāyogikā na vairāgyalābhikāḥ / buddhasya nāsti kiñcit prāyogikam / [421|03] tasya sarvadharmeśvaratvādicchāmātra pratibadhaḥ sarvaguṇasaṃpatsaṃmukhībhāvaḥ / [421|03-421|04] ime tāvacchrādakasādhāraṇaguṇā abhijñādayaḥ pṛthagjanairapi / [421|05] keyamabhijñā nāma / [421|06] ṛddhhiśrotramanaḥpūrvajanmacyutyudayakṣaye / [421|07] jñātasākṣīkriyā 'bhijñā ṣaḍvidhā [421|08] ṛddhiviṣaye jñānasākṣātkriyā abhijñā / [421|08-421|09] divyaśrotracetaḥparyāyapūrvanivāsānusmṛticyutyutpapādāsravakṣayajñānasākṣātkriyā abhijñāḥ / [421|09] etāḥ ṣaḍabhijñā / [421|09-421|10] āsāṃ pañca pṛthagjanaiḥ sādhāraṇāḥ / [421|10] sarvāstvetāḥ [421|11] muktimārgadhīḥ // vakk_7.42 // [421|12] vimuktimārgaprajñāsvabhāvāḥ / śrāmaṇyaphalavat / [421|13] catasraḥ saṃvṛtijñānaṃ [421|14] cetaḥparyāyāsravakṣayajñānābhijñe hitvā / [421|15] cetasi jñānapañcakam / [421|16] cetaḥparyāyābhijñā pañca dharmānvayamārgasaṃvṛtiparacittajñānāni / [421|17] kṣayābhijñā balaṃ yadvat [421|18] yathāsravakṣayajñānavalamuktaṃ tathā veditavyā / ṣaḍ daśa jñānānīti / [421|18-421|19] sarvabhūmikā 'pyeṣā tathaiva jñātvyā / [421|19] śeṣāstu [422|01] pañca dhyānacatuṣṭaye // vakk_7.43 // [422|02] pañcābhijñāḥ caturthadhyānabhūmikāḥ / kasmādārupyabhūmikā na santi / [422|02-422|03] tisrastāvanna santi / [422|03] rūpālambanatvāt / [422|03-422|04] cetaḥparyāyābhhijñāpi nāsti rūpatīrthābhiniṣpādyatvāt / [422|04] pūrvanivāsasmṛtirapyanupūrvāvasthāntaramaraṇābhiniṣpatteḥ / [422|04-422|05] sthānagotrādyālambanatvācca / [422|05-422|06] paracittaṃ hi jñātukāma ātmanaḥ kāyacittayornimittamudgṛhlāti / [422|06-422|07] kīdṛśe 'pi me kāye kīdṛśaṃ cittam bhavaty evaṃ pareṣāmapyābhujataścittajñānādabhiniṣpannā bhavati / [422|07] abhiniṣpannāyāmabhijñāyāṃ rūpanirapekṣo jānāti / [422|07-422|09] pūrvanivāsaṃ samanusmartukāmaḥ samanantaraniruddhamanovijñāno nimittamudgṛhya tatsamanantaraprātilomyenāvasthāntarāṇi manasikaroti / [422|09-422|10] yāvatsaṃdhicittam / [422|10] tato 'ntarābhavasyaikakṣaṇaṃ maraṇe 'pi niṣpanno bhavati / [422|10-422|11] evaṃ parasyāpi smarati / [422|11-422|211] abhiniṣpannāyāṃ vilaṅghyāpi smaraṇam / [422|11] anubhūtapūrvasyaiva smaraṇam / [422|12] śuddhāvāsānāṃ katham smaraṇam / śravaṇenānubhūtatvāt / [422|12-422|13] ārupyacyutasyehopapannasya parasaṃtatyadhiṣṭhānenotpādanam / [422|13] anyeṣāṃ svasaṃtatyadhiṣṭhānena / [422|13-422|14] ṛddhyādīnāṃ tu laghatvaśabdālokamanasikaraṇaṃ prayogaḥ / [422|14] tāḥ punaretāḥ pañcābhijñāḥ [422|15] svādhobhūviṣayāḥ [422|16] yadbhūmikā ṛddhacyabhhijñā bhavati tāṃ bhūmi tayā gacchati / [422|16-422|17] nirmiṇoti vā adharāṃ noktarām / [422|17-422|18] evaṃ divyaśrotrābhijñayā svabhūmikameva śabdaṃ śṛṇotyadharabhūmikaṃ vā nordhvabhūmikam / [422|18] cetaḥ paryāyābhijñayā nordhvabhūmikaṃ cittaṃ jānāti / [422|18-422|19] pūrvanivāsānusmṛtyā na smarati / [422|19] cyutopapādābhijñayā na paśyati / [422|19-422|20] ata evārupyabhumikaṃ cittaṃ cetaḥparyāyapūrvanivāsabhijñābhyāṃ na gṛhlātyurdhvabhūmikatvāt / [422|21] kathametā labhyante / atucittāḥ prayogataḥ [422|22] labhyā ucitāstu virāgataḥ / [422|23] janmāntarābhyastā abhijñā vairāgyato labhyante vaiśeṣikyaḥ prayogataḥ / [422|23-422|24] sarvāsāṃ tu prayogeṇotpādanam / [422|25] tṛtīyā trīpyupasthānāni [423|01] cetaḥparyāyābhijñā trīṇi vedanācittadharmasmṛtyupasthānāni / [423|01-423|02] cittacaittālamlbanatvāt / [423|03] ādyaṃ śrotrardvivakṣuṣi // vakk_7.44 // [423|04] abhijñeti vartate / [423|04-423|05] ṛddhidivyaśrotradivyacakṣurabhijñā ādyaṃ smṛtyupasthānamityarthaḥ / [423|05] rūpālambanatvāt / ṛddhiścaturbāhyāyatanālambanā 'nyatra śabdāt / [423|06] divyaśrotracakṣurabhijñe śabdarūpāyatanālambane / [423|06-423|07] kathaṃ tarhi "cyutopapādajñānenaiva jānāti amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ" ityevamādi / [423|07-423|08] na tattena jānāti / [423|08] abhijñāparivārajñānaṃ tu tadanyadāryāṇāmutpadyate yenaivaṃ jānanti / [423|09] anirdhāraṇāccheṣe catuḥsmṛtyupasthānasvabhāve iti siddham / [423|10] avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ / [423|11] divyacakṣuḥśrotrābhijñe avyākṛte / te punaścakṣuḥśrotravijñānasaṃprayuktaprajñe / [423|12] kathaṃ tarhi te caturdhyānabhūmike sidhyataḥ / āśrayavaśena tadbhūminirdeśāt / [423|12-423|13] tadāśraye hi cakṣuḥśrotre caturdhyānabhūmike / [423|13] ānantaryamārgavaśena vā / [423|13-423|14] anyāścatasraḥ kuśalāḥ / [423|14] yattarhi prakaraṇeṣūktam "abhijñā katamā / kuśalā prajñe"ti / [423|14-423|15] pradhānika eṣa nirdeśo vāhuliko vā / [423|15] āsāṃ cābhijñānāṃ [423|16] tisro vidyāḥ [423|17] pūrvanivāsacyutyupapādāsravakṣayajñānasākṣātkriyāstisraḥ aśaikṣyo vidyā ucyante / [423|18] kasmādetā eva nānyāḥ / [423|19] avidyāyāḥ pūrvāntādau nivarttanāt // vakk_7.45 // [423|20] etā hi pūrvāparāntamadhyasaṃmohaṃ vyāvartayanti yathākramam / āsāṃ paramārthena [424|01] aśaikṣyantyā [424|02] āsravakṣayajñānasākṣātkriyaivāśaikṣī vidyā / [424|03] tadāsye dve tatsaṃtānasudbhavāt / [424|04] anye dve aśaikṣyasaṃtānasaṃbhūtatvādaśaikṣyāvucyete / naiva tu te śaikṣyo nāśaikṣyau / [424|04-424|05] kiṃ punarete abhijñe śaikṣyasya nocyete / [424|05] yataḥ śaikṣyau vidye nocyete / [424|06] iṣṭe śaikṣsya nokte tu vidye sāvidyasaṃtateḥ // vakk_7.46 // [424|07] na hi sāvidyasaṃtāne vidyāvyavasthānaṃ yujyate / punarapyavidyābhibhavāt / [424|08] āsāṃ cābhijñānām [424|09] ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi [424|10-424|11] ṛddhicetaḥparyāyāsravakṣayābhijñāstrīṇi prātihāryāṇi yathākramam ṛddhacyādeśanānuśāsanaprātihāryāṇi / [424|11-424|12] vineyamanasāmādito 'tyartha haraṇāt prātihāryāṇi prātiśabdayorādikarmabṛśārthatvāt / [424|12-424|13] pratihatamadhyasthānāṃ manāṃsyebhiḥ pratiharantīti prātihāryāṇi vā / [424|13] eṣāṃ punaḥ [424|14] śāsanam / [424|15] agcryam [424|16] anuśāsanaṃ pratihāryamagcya m / [424|17] avyabhicāritvāddhiteṣṭaphalayojanāt // vakk_7.47 // [424|18] ṛddhacyādeśane hi vidyayā vikeiyete / [424|18-424|19] asti hi ca gāndhārī nāma vidyā yayāphāśena gacchati īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti / [424|19-425|01] na tu yathābhūtānuśāsanam anyathā śakyaṃ kartumavybhicāritvāt / [425|01-425|03] pradhānamāvarjanamātraṃ ca tābhyāmanuśāsanaprātihāryeṇa tu hitena iṣṭenaphalena yogo bhavatyupāyopadeśādityevāvaśyam ṛddhirityucyate / [425|04] keyamṛddhiḥ / vaibhāṣikanyāyena [425|05] ṛddhiḥ samādhiḥ [425|06] ṛdhyatyaneneti kṛtvā yojayitavyam / kiṃ tena samṛdhyati / [425|07] gamanaṃ nirmāṇaṃ ca [425|08] tatastatra [425|09] gatistridhā / [425|10] śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ / [425|11] śāsturmanojavā [425|12] manasa ivāsyā rava iti manojavā gatirbuddhasyaiva nānyasya / [425|12-425|13] sudūramapi deśaṃ cittotpādakālelna gamanāt / [425|13] ata e"vācintyo buddhānāṃ buddhaviṣaya" ityuktaṃ bhagavatā / [425|14] itare tu gatī buddhasyānuktasiddhe / [425|15] anyeṣāṃ vāhinyapyādhimokṣikī // vakk_7.48 // [425|16] śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ / pakṣivatkrameṇa śarīravāhanāt / [425|17] ādhimokṣikī ca dūrasyāsannādhimokṣeṇāśugamanāt / nirmāṇaṃ punardvividham / [425|18] kāmāvacaraṃ rūpāvacaraṃ ca / tatra tāvat [425|19] kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ [425|20] kāmāvacaraṃ nirmāṇaṃ rūparasagandhaspraṣṭavyāyatanasvabhāvam / tat punar [426|01] dvidhā / [426|02] svaparaśarīrasaṃbaddham / [426|03] rūpāptaṃ dve tu [426|04] rūpāvacaranirmāṇaṃ dve rūpaspraṣṭavyāyatane / tatra gandharasābhāvāt / [426|04-426|05] tadapi dvividhaṃ tathaiva / [426|05-426|06] kāmadhātāvidaṃ caturvidhaṃ nirmāṇamevaṃ rūpadhātau-ityaṣṭavidhaṃ samāsato nirmāṇam / [426|06-426|07] kathaṃ rūpadhātūpapannasya kāmāvacaranirmāṇe gandharasābhyāṃ na samanvāgamo bhavati / [426|07] vastrābharaṇavanna samanvāgamaḥ / [426|07-426|08] dvacyāyātanaṃ nirmiṇotītyapare / [426|08] kiṃ khalvabhijñayaiva nirmāṇaṃ nirmīyate / netyucyate / kiṃ tarhi / [426|09] abhijñāphalaiḥ / [426|10] nirmāṇacittaistāni caturdaśa // vakk_7.49 // [426|11] tāni punaścaturdaśa nirmāṇacittāni [426|12] yathākramaṃ dhyānaphalaṃ dve yāvat pañca / [426|13] prathamadhyānaphalaṃ dve kāmadhātuprathamadhyānabhūmike nirmāṇacitte / [426|13-426|14] dvitīyadhyānaphalaṃ trīṇi kāmadhātuprathamadvitīyadhyānabhūmikāni / [426|14-426|15] evaṃ tṛtīyacaturthadhyānabhūmikāni catvāri pañca ca yojyāni / [426|15] svabhūmikādharabhūmikaṃ nirmāṇacittaṃ dhyānaphalaṃ veditavyam / [426|16] nordhvajam / [426|17] nordhvabhūmikaṃ nirmāṇacittamadharadhyānaphalamasti / [426|17-426|18] dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikādgatito viśiṣyate / [426|19] tallabho dhyānavat [426|20] teṣāṃ ca nirmāṇacittānāṃ dhyānavallābhaḥ / [426|20-426|21] ki khalu nirmāṇacittādeva syāt vyutthānam / [426|21] nāstyetat / yasmādutpadyate / [427|01] śuddhāttatsvataśca [427|02] śuddhakāddhacyānādantaraṃ nirmāṇacittamutpadyate nirmāṇacittadvā nānyataḥ / [427|03] tato 'pi te // vakk_7.50 // [427|04] nirmāṇacittādapi śuddhakaṃ dhyānaṃ nirmāṇacittaṃ cotpadyate nānyat / [427|04-427|05] na hi samādhiphalasthitasvāpraviśya punaḥ samādhiṃ tasmāt vyutthānamasti / [427|05-427|06] sarvasya ca nirmitasya [427|07] svabhūmikena nirmāṇaṃ [427|08] nānyabhūmikena nirmāṇacittenānyabhūmikaṃ nirmāṇaṃ nirmīyate / [427|09] bhāṣaṇaṃ tvadhareṇa ca / [427|10] svabhūmikena ceti ca-śabdaḥ / [427|10-427|11] kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣyate / [427|11] ūrdhvabhūmikastu prathamadhyānabhūmikena / [427|11-427|12] ūrdhvaṃ vijñaptisamutthāpakābhāvāt / [427|12] vahūnāṃ nirmitānāṃ bhāṣaṇaṃ [427|13] nirmātraiva sahāśāstuḥ [427|14] buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṣate / [427|14-427|15] yadā ca vahavo nirmitā bhavanti tadā yugapat bhāṣante / [427|16] ekasya bhāṣamāṇasya bhāṣante saha nirmitāḥ / [427|17] ekasya tūṣṇīṃbhūtasya sarvetūṣṇīṃ bhavanti ta" iti gāthā / [427|18] buddhasya pūrva paścādvā yathecchaṃ nirmitā bhāṣante / [427|18-427|19] yadā bhāṣaṇacittaṃ tadā nirmāṇacittābhāvo nirmāṇacittābhāvānnirmitābhāva iti kathamenaṃ bhāṣayanti / [427|20] adhiṣṭhāyānyavarttanāt // vakk_7.51 // [428|01] nirmāṇamadhiṣṭhāyāvasthānakāmatayā 'nyena manasā vācaṃ pravartayanti / [428|01-428|02] kiṃ jīvita evādhiṣṭhānamanuvartate atha mṛtaścāpi / [428|03] mṛtasyāpyastyadhiṣṭhānaṃ [428|04] āryamahākaśyapādhiṣṭhānena tadasthisaṃkalāvasthānāt / tattu [428|05] nāsthirasya [428|06] asthirasya tu bhāvasya nāstyadhiṣṭhānam / āryakāśyapena māṃsādīnāmadhhiṣṭhānāt / [428|07] apare tu na / [428|08] apare punarāhurnāsti mṛtasyādhiṣṭhānam / [428|08-428|09] asthiśaṅkalāvasthānaṃ tu devatānubhāvāditi / [428|09] kimekena cittenaikameva nirmita nirmiṇoti / [428|10] ādāvekamanekena jitāyāṃ tu viparyayāt // vakk_7.52 // [428|11] ādita ekaṃ nirmitamanekena nirmāṇacittena nirmiṇoti / [428|11-428|12] jitāyāṃ tvabhijñāyāmekena cittenānekaṃ nirmiṇoti yāvannirmātumiṣṭaṃ bhavati / [428|12-428|13] atha kiṃ sarvanirmāṇacittamavyākṛtaṃ bhavati / [428|14] avyākṛtaṃ bhāvanājaṃ [428|15] yadbhāvanāphalaṃ tadavaśyamavyākṛtaṃ bhavati / [428|16] trividhaṃ tūpapatījam / [428|17-428|18] upapattipratilambhikaṃ tu nirmāṇacittaṃ kuśalākuśalamavyākṛtaṃ bhavati devanāgapiśācādīnām / [428|18-428|19] tatkṛtaṃ ca svaparaśarīranirmāṇaṃ navāyatanikaṃ bhavatyaśabdarupyāyatanatvādindriyāvinirbhūtatvāt / [428|19] na tvindriyaṃ nirmīyate / [428|19-428|20] kimeṣaiva dvividharddhibhāvanāmayī copapattilābhikā ca / [428|20] eṣā ca dvividhā [429|01] ṛddhirmantrauṣadhābhyāṃ ca karmajā ceti pañcadhā // vakk_7.53 // [429|02] samāstaḥ pañcavidhāmṛddhhiṃ varṇayanti / [429|02-429|03] bhāvanāphalamupapattilābhikaṃ mantrajāmauṣadhajāṃ karmajāṃ ca / [429|03] yathā māndhāturantarābhavikānāṃ ca / [429|04] yadidaṃ divyaśrotramuktaṃ cakṣuśca / [429|04-429|05] kimete divye eva āhosvit divye eva divye / [429|05] yathā bodhisattvacakravartigṛhapatiratnānām / [429|06] divyaśrotrākṣiṇī [429|07] yasmātte [429|08] rūpaprasādau dhyānabhūmikau / [429|09-429|11] dhyānasamāpannasya śabdālokābhogaprayogeṇa dhyānabhūmikāni bhūtānyupādāya rūpaprasādau nirvartete cakṣuḥśrotrasāmantake rūpaśabdyordarśanaśravaṇahetū iti dhyānabhūmikatvāt divye eva te cakṣuḥśrotre / [429|11] te ca punaḥ [429|12] sabhāgāvikale nityaṃ dūrasūkṣmādigocare // vakk_7.54 // [429|13-429|14] nāsti divyaṃ cakṣuḥ śrotraṃ ca tatsabhāgaṃ nityaṃ vijñānasahitatvāt nāpi vikalaṃ kāṇavibrāntābhāvāt / [429|14] rūpāvacarasattvavat / [429|14-429|15] dūrasūkṣmavatānyapi rūpāṇi śabdhāśca tayiorviṣyaḥ / [429|15] āha cātra [429|16-429|17] dūrasthamāvṛtaṃ sūkṣmaṃ sarvataśca na paśyati / māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate // [429|18] kiyaddūraṃ punardivyena cakṣuṣā paśyati / yasya yādṛśaṃ cakṣurbhavati / [429|18-429|20] śrāvakapratyekabuddhabuddhāstvanabhhisaṃskāreṇa sāhasradvisāhasratrisāhasrakān lokadhātūn yathāsaṃkhyaṃ paśyanti / [429|20] abhisaṃskāreṇa tu [430|01] dvitrisāhasrakāsaṃkhyadṛśo 'rhatkhaṅgavaiśikāḥ / [430|02] sarvābhhisaṃskāreṇa saha śrāvako 'pi dvisāhasra lokadhātuṃ divyena cakṣuṣā paśyati / [430|03] trisāhasraṃ khaṅgaviṣāṇakalpaḥ / [430|03-430|04] buddhastu bhagavānasaṃkhyeyān lokahātūn paśyati yāvadevecchati / [430|05] kimṛddhirevopapattilābhikā bhavatyarhānyadapi / [430|06] anyadapyupapattyāptaṃ [430|07] divyaśrotrādikamapi catuṣṭayamupapattipratilabhyamasti / [430|07-430|08] na tūpapattyāptaṃ kiñcidabhijñākhyāṃ labhate / [430|08] yattūpapattipratilambhikaṃ divyaṃ cakṣuḥ [430|09] taddṛśyo nāntarībhavaḥ // vakk_7.55 // [430|10] abhijñācakṣuṣaiva hyantarābhavo dṛśyate / nopapattipratilabdhena / [430|11] cetojñānaṃ tu tattredhā [430|12] upapattyāptamiti vartate / [430|12-430|13] paracittajñānaṃ tūpapattipratilabdhaṃ trividhaṃ veditavyaṃ kuśalākuśalāvyākṛtam / [430|14] tarkavidyākṛtaṃ ca yat / [430|15-430|16] yaccāpi tārkikaṃ paracittajñānaṃ naimittikānāṃ yacca vidyākṛtaṃ tadapi trividhaṃ veditavyam / [430|16] na yathā bhāvanāphalaṃ kuśalameva / [430|16-430|17] upapattipratilambhikābhyāṃ tu paracittajñānapūrvanivāsānusmṛtibhyāṃ [430|18] jānate nārakā ādau [430|19] yāvanna duḥkhavedanābhyāhatā bhavanti / anyagatisthā nityaṃ jānate / [430|20] nṛṇāṃ notpattilābhikam // vakk_7.56 // [431|01] mānuṣyāṇāmetadyathoktamṛddhacyādikaṃ nāstyupapattiprātilambhikam / [431|01-431|02] yattarhi prakṛtijātismarā bhavanti / [431|02] karmaviśeṣajā 'sau teṣām / [431|02-431|03] trividhā hi pūrvanivāsānusmṛtirbhāvanāphalamupapattilabdhā karmajā ceti // ===================================================================== [431|04] * //// abhidharmakośabhāṣye jñānanirdeśo nāma saptamaṃ kośasthānam* //// [431|05] sthaviraśrīlāmāvākasya yadatra puṇyam / aṣṭamaṃ kośasthānam ===================================================================== oṃ namo buddhāya ===================================================================== [432|02-432|03] jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ / [432|03-432|04] asya svabhāvānāṃ tu kartavya ityādita eva dhyānānyārabhyante sarvaguṇāśrayatvāt / [432|05] dvidhā dhyānāni [432|06] samāsato dvividhāni dhyānānyupapattisamāpattidhyānabhedāt / tāni punaḥ [432|07] catvāri [432|08] prathamaṃ dhyānaṃ yāvaccaturtham / tatra dhyānopapattayaḥ punarna vaktavyāḥ / [432|08-432|09] lokanirdeśakośasthāne hi [432|10] proktāstadupapattayaḥ / [432|11] kathaṃ proktāḥ / [432|12] "pṛthak pṛthak / [432|13] dhyānaṃ tribhūmikaṃ tatra caturtha tvaṣṭabhūmikami"ti / [432|14] samāpattidhyānaṃ tu vaktavyam / ata ucyate [432|15] samāpattiḥ śubhaikāgyraṃ [432|16] abhedena kuśalacittaikāgratā dhyānam / samādhisvabhāvatvāt / [432|17] pañcaskandhāstu sānugam // vakk_8.1 // [432|18] saparivāraṃ tu pañcaskandhasvabhāvaṃ veditavyam / keyamekāgratā nāma / ekālambanatā / [432|19] evaṃ tarhi cittānyevaikālambanāni samādhirna caitasikaṃ dharmāntaramiti prāpnoti / [433|01] na cittānyeva samādhiḥ / yena tu tānyekāgrāṇi vartante sa dharmaḥ samādhiḥ / [433|01-433|02] saiva cittaikāgratā / [433|02-433|03] nanu ca kṣaṇikatvātsarvaṃ cittamekāgraṃ dvitīyasya tasmādavikṣepa iti cet / [433|03] saṃprayukte samādhivaiyarthyam / [433|03-433|04] yata eva ca smādhistata eva cittānāmekālambanatvaṃ kiṃ neṣyate / [433|04-433|05] mahābhūmikatvācca samādheḥ sarvacittānāmekāgratāprasaṅgaḥ / [433|05] na durbalatvātsamādheḥ / cittānyevaikāgrāṇi samādhiḥ / [433|06-433|07] tathā hyadhicittaṃ śikṣā cittapariśuddhipradhānaṃ ca sūtre catvāri dhyānānyuktānītyapare / [433|08] dhyānamiti ko'rthaḥ / dhyāyantyaneneti / prajānantītyarthaḥ / [433|08-433|09] samāhitacittasya yathābhūtaprajñānāt / [433|09] cintanārtho hyeṣa dhātuḥ / cintanaṃ ca prajñeti siddhāntaḥ / [433|09-433|10] evaṃ tarhi sarvasamādhidhyānaprasaṅgaḥ / [433|10] na / prakarṣayukte tannāmavidhānādbhāskaravat / [433|10-433|11] kaśca prakarṣayuktaḥ / [433|11] yo 'ṅgasamāyuktaḥ samādhiḥ / [433|11-433|12] sa hi śamathavipaśyanābhyāṃ yuganddhavāhitvāddṛṣṭadharmasukhavihāra uktaḥ sukhā ca pratipaditi / [433|12] sutarāṃ tena dhyāyanti / [433|13] kliṣṭasya kathaṃ dhyānatvam / mithyopanidhyānāt / atiprasaṅgaḥ / [433|13-433|14] na / tatpratirūpa eva tatsaṃjñāvineveśāt pūtibījavat / [433|14] uktāni cākuśalāni dhyānānyapi bhagavatā / [433|15] kīdṛśaṃ punaḥ kuśalamaikāgyraṃ prathamaṃ dhyānaṃ kīdṛśaṃ yāvaccaturtham / [433|15-433|16] prathamaṃ tāvat [433|17] vicāraprītisukhavat [433|18] vicāraprītisukhasaṃyuktaṃ kuśalamaikāgyraṃ tat prathamaṃ dhyānam / [433|18-433|19] vicāravacanādvitarko 'pyukto bhavati / [433|19] sāhacaryāddhūmāgnivat / [433|19-433|20] na hi prītisukhavānvicāro vinā vitarkeṇāsti / [433|20] śeṣaṃ punrdhyānatrayaṃ [433|21] pūrvapūrvāṅgavarjitam / [433|22] śubhaikāgryam iti vartate / [433|22-433|23] vicāravivarjitaṃ prītisukhavat dvitīyaṃ vicāraprītivarjitaṃ tṛtīyaṃ vicāraprītisukhavarjitaṃ caturthamiti / [433|23-433|24] yathā dhyānāni [433|25] tathārūpyāḥ [434|01] kena prakāreṇa / ete 'pi hi dvidhā upapattisamāpattitaḥ / [434|01-434|02] catvāraśca eṣāmapi copapattaya uktāḥ / [434|02-434|03] samāpattyārupyāsvabhedena kuśalaikāgratāsvabhāvā ityanena prakāreṇa saparivārāḥ [434|04] catuskandhāḥ [434|05] anuparivartirūpābhāvāt [434|06] adhobhūmivivekajāḥ // vakk_8.2 // [434|07] caturthadhyānavivekajaṃ hyākāśānantyāyatanam / [434|07-434|08] tadvivekajaṃ vijñānānantyāyatanam / [434|08] tadvivekajamākiñcanyāyatanam / [434|08-434|09] tadvivekajaṃ naivasaṃjñānāsamjñāyatanamityevaṃ catvāra ārupyāḥ / [434|09] ko 'yaṃ viveko nāma / yena mārgeṇādhastādvimucyate / [434|09-434|10] vairāgyagamanāt / [434|10] ta eva cārupyāḥ [434|11] vibhūtarūpasaṃjñākhyāḥ saha sāmantakaistribhiḥ / [434|12] ākāśānantyāyatanasāmantakaṃ caturthadhyānālambanatvādvibhūtarūpasaṃjñākhyāṃ na labhate / [434|13] na hi tatra rūpasaṃjñā vibhūtā na vigatetyarthaḥ / [434|13-434|14] yaduktaṃ "catuskandhā" iti sādhyaṃ tāvadetadārupyeṣu rūpaṃ nāstīti / [434|14] yadi hi syātkathamārupyā ucyeran / [434|14-434|15] īṣadrūpatvā dāpiṅgalavat / [434|15] kīdṛśaṃ tāvadīṣadrūpaṃ tatreṣyate / [434|15-434|16] yadi kāyavāk saṃvaramātraṃ kathaṃ tadabhāve tatsaṃvarau bhaviṣyataḥ / [434|16] na cāsati bhūte bhautikaṃ yujyate / [434|17] anāsravasaṃvaravaccet / sāsravabhūtasadbhāvāt / smāpattāvapi tatpratiṣedha uktaḥ / [434|18] atha kāyo 'pyastīndriyāṇyapi rūpīṇi / kathaṃ tadīṣadrūpā iṣyante / [434|18-434|19] parimāṇālpatvāccet / [434|19] udakajantukeṣvapyadṛśyarupeṣu prasaṅgaḥ / acchatvāccet / [434|19-434|20] antarābhavarūpāvacareṣvapi prasaṅgaḥ / [434|20] yato nācchataraṃ cet / bhavāgramevārupyaṃ syāt / [434|20-434|21] samāpattivattadupapattiviśeṣāt / [434|21-434|22] dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kastatra viśeṣaḥ / [434|22] dvayoranvarthā saṃjñā nārupyadhātoriti cet / kā 'tra yuktiḥ / [434|22-434|25] āyuruṣmaṇoḥ saṃsṛṣṭavacanānnaḍakalāpīdvayavannāmarūpayoranyonyaniśritavacanā "dvijñānapratyayaṃ nāmarūpami"ti vacanāt anyatrarūpādyāvatsaṃskārebhyo vijñānasyāgatigatipratiṣedhāccārūpyeṣu rūpāstitvasiddhiriti cet / [434|25] na / [434|25-434|26] saṃpradhāryaṃ tāvadetadyadidamāyuruṣmaṇoḥ saṃsṛṣṭatvamuktam / [434|26] kimidaṃ kāmāvacaramāyuḥ saṃdhāyoktamāhosvitsarvamiti / [434|26-435|01] yacca nāmarūpayoranyonyāśritatvamuktaṃ kimidaṃ kāmarūpāvacaraṃ nāma saṃdhāyoktamāhosvitsarvamiti / [435|01-435|02] yacca vijñānapratyayaṃ nāmarūpamuktaṃ kimatra sarva vijñānaṃ nāmarūpasya pratyayamuktamāhosvitsarve nāmarūpaṃ vijñānapratyayamiti / [435|03] yaccānyatra rūpādibhyo vijñānasyāgatipratiṣedhaḥ / [435|03-435|04] kimatra sarvaireva tairvinā tatpratiṣedha āhosvit ekenāpīti / [435|04] aviśeṣavacanānna saṃpradhāryamiti cet / [435|04-435|05] atiprasaṅgaḥ / [435|05] bāhyasyāpi hyaṣmaṇa āyuṣā binā bhāvo na prāpnoti / [435|05-435|06] bāhyasyāpi ca rūpasya nāmāśritatvamaviśeṣavacanāt / [435|06-435|07] caturvijñānasthitivaccāhāracatuṣkavacanādrūpārupyadhātvorapi kavaḍīkārāhāraprasaṅgaḥ / [435|07-435|08] "atikramya devān kavaḍīkārā hārabhakṣāni"ti vacanāt prītyāhāravacanāccāprasaṅga iti cet / [435|08-435|09] ārupyeṣvapi rūpasyāprasaṅgaḥ / [435|09] "rūpāṇāṃ niḥsaraṇamārupyāḥ" / [435|09-435|10] "ye te śāntā vimokṣā atikramya rūpāṇyārupyāḥ" / [435|10-435|11] "arupiṇaḥ santi sattvāḥ sarvaśo rūpasaṃjñānāṃ samatikramādi"ti vacanāt / [435|11] sati hi rupe svaṃ rūpamavaśyaṃ saṃjānīranniti / [435|11-435|12] audārikamadhobhūmikaṃ rūpamabhisaṃdhāyoktamiti cet / [435|12] kavaḍīkāre 'pi tulyam / [435|12-435|13] dhyānānāmapi cādhobhūminiḥsaraṇatvādārupya prasaṅgaḥ / [435|13] vedanādiniḥsaraṇaṃ ca kiṃ noktāḥ / [435|14] adhobhūmikavedanāniḥsaraṇāt / rūpajātiṃ tu kutsnāmatikrāntā na vedanādijātim / [435|15] ato rūpāṇāṃ niḥsaraṇamuktāḥ / [435|15-435|16] bhavena bhavasyāniḥsaraṇavacanaṃ tu tenaiva tasyāniḥsaraṇādasarvānatyanta niḥsaraṇācca / [435|16-435|17] dhyānesu coktaṃ bhagavatā "yattatra bhavati rūpagataṃ vā yāvadvijñānagataṃ veti / [435|17-435|18] ārupyeṣu tūktaṃ "yattatra bhavati vedanāgataṃ vā yāvadvijñānagataṃ ve"ti / [435|18-435|19] satyāṃ tesu rūpajātau kasmādrūpagataṃ veti nāvakṣyat / [435|19] tasmāt [435|20] nārupye rūpasadbhāvaḥ [435|21] kathamidānīmanalpakalpocchinnādrūpāt punarapi rupotpattistataḥ pracyutānām / [435|22] rupotpattistu cittataḥ // vakk_8.3 // [435|23] rūpasya cittādevotpattistadvipākahetuparibhāvitāllabdhavṛttitaḥ / [435|23-435|24] kathamanāśritya rūpaṃ cittaṃ vartate / [435|24] kasmānna vartitavyam / ihaivamadarśanāt / [435|24-435|25] kavaḍīkārāntareṇā 'pi vinā rūpadhātau na vartitavyam / [435|25] kiṃ kāraṇam / ihaivamadarśanāt / [435|25-435|26] uktaṃ ca pūrvaṃ yathā vartate / [435|26] gatametadidaṃ vaktavyam / [436|01-436|02] kimepāmākāśānantyāyatanādīnāmākāśādaya evālambanaṃ yata evaṃ samākhyāyate / [436|02] na hi / kathaṃ tarhi / trayastāvat / [436|03] ākāśānantyavijñānānantyākiñcanyasaṃjñakāḥ / [436|04] tathāprayogāt [436|05-436|06] anantamākāśamanantaṃ vijñānaṃ nāsti kiñcidityeva manasikurvāṇasteṣu prayujyante yathāsaṃkhyam / [436|06] ata eṣāmetāḥ saṃjñā iti / [436|07] māndyāktu nasaṃjñanāpyasaṃjñakaḥ // vakk_8.4 // [436|08] mṛdutvāttu saṃjñāyā naivasaṃjñānāsaṃjñāyatanamuktam / [436|08-436|09] na hi sā paṭvī saṃjñā na ca punarnaiva saṃjñeti / [436|09-436|10] "yadyapi tatrāpyevaṃ prayujyante saṃjñārogaḥ saṃjñāgaṇdaḥ saṃjñāśalyaḥ āsaṃjñikasaṃmohaḥ etacchāntametatpraṇītaṃ yaduta naivasaṃjñānāsaṃjñāyatanamiti / [436|11] kasmāttu taistadevaṃ gṛhyata ityavaśyamidaṃ vaktavyaṃ jāyate / mṛdutvātsaṃjñāmityetadevoktam / [436|12] iti maulaṃ samāpattidravyamaṣṭavidhaṃ [436|13-436|14] ityetānyaṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni catvāra ārupyā iti / [436|14] teṣāṃ punaḥ [436|15] tridhā / [436|16] sapta [436|17] bhavāgrādanyāni sapta trividhāni / [436|18] āsvādanāvacchūddhānāsravāṇi [436|19] āsvādanāsaṃprayuktāni śuddhakānyanāsravāṇi ca / [437|01] aṣṭamaṃ dvidhā // vakk_8.5 // [437|02] bhavāgramāsvādanāsaṃprayuktaṃ śuddhakaṃ ca / anāsrava nāsti / tatra punaḥ [437|03] āsvādanāsaṃprayuktaṃ satṛṣṇaṃ [437|04] tṛṣṇā hyāsvādanā / [437|05] laukikaṃ śubham / [437|06] śuddhakaṃ [437|07-437|08] laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamuccayate 'lobhādi śuddhadharmayogāt / [437|08] kiṃ punastenāsvādanāsaṃprayuktenāsvādyate / [437|09] tattadāsvādyaṃ [437|10] tacchuddhakaṃ samāpattidravyaṃ tenāsvādyate samanantarātītam / [437|10-437|11] yadāsvādayati tasmādvyutthito yenāsvādayati tatsamāpannaḥ / [437|12] lokattaramanāsravam // vakk_8.6 // [437|13] yallokottaraṃ samāpattidravyaṃ tadanāsravam / [437|13-437|14] eṣāṃ ca samāpattidravyāṇāṃ dhyānānyeva bhavanti nārupyāḥ / [437|14] tatra [437|15] pañcādye [437|16] prathame bhāge pañcāṅgāni / [437|17] tarkacārau ca prītisaukhyasamādhayaḥ / [437|18-437|19] vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā cetyetāni pañcāṅgāni samādhiḥ kilāṅgaṃ dhyānaṃ ca / [437|19] śeṣāṇyaṅgānīti / [437|19-437|20] yathā caturaṅgā senā evaṃ pañcāṅgaṃ dhyānam / [438|01] prītyādayaḥ prasādaśca dvitīye 'ṅgacatuṣṭayam // vakk_8.7 // [438|02] dvitīye dhyāne catvāryaṅgāni / [438|02-438|03] adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittekāgratā ca / [438|04] tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ / [438|05] tṛtīye tu dhyāne pañcāṅgāni / upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ smādhiśca / [438|06] samādhiparyāyo hi sthitiḥ / "samyaksamādhiḥ katamaḥ / [438|06-438|07] yā cittasya sthiti"riti sūtre vacanāt / [438|08] catvāryante 'sukhāduḥkhopekṣāsmṛtisamādhayaḥ // vakk_8.8 // [438|09] caturthaṃ dhyānamantyam / tatra catvāryaṅgāni / [438|09-438|10] aduḥkhāsukhā vedanā upekṣāpariśuddhiḥ smṛtipariśuddhiḥ samādhiśca / [438|10-438|11] tānyetānyaṣṭādaśa dhyānāṅgāni bhavanti / [438|11] prathamatṛtīyayoḥ pañcāṅgatvāt / dvitīyacaturthayoścaturaṅgatvāt / [438|12] nāmata evam / [438|13] dravyato daśa caikaṃ ca [438|14] dravyata etānyekādaśa bhavanti / prāthamadhyānikāni pañca / [438|14-438|15] dvitīye 'dhyātmasaṃprasādo vardhate / [438|15] tṛtīye upekṣāsmṛtisaṃprajñānasukhāni / caturthe 'duḥkhāsukhā vedaneti / [438|16] ata evocyate yānyaṅgāni prathame dhyāne dvitīye 'pi tānīti catuṣkoṭikam / [438|16-438|917] prathamā koṭirvitarkavicārau / [438|17] dvitīyā adhyātmasaṃprasādaḥ / [438|17-438|18] tṛtīyā prītiḥ sukhaṃ cittaikāgratā ca / [438|18] caturthī koṭiruktanirmuktā dharmā iti / [438|18-438|19] evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni / [438|19] kasmāt / tṛtīye dhyāne sukhaṃ dravyāntaramucyate / [438|19-438|20] yasmāttadvedanāsukhaṃ dhyānayostu [438|21] prasrabdhisukhamādyayoḥ / [438|22] prathamadvitīyayostu dhyānayoḥ prasrabdhisukhamityuktam / [438|22-438|23] iha prasrabdhisukhaṃ tatra vedanāsukhamiti kuta etat / [438|23] dvayordhyānasamāpattyoḥ sukhendriyāyogāt / [438|24] na hi tattayoḥ kāyikaṃ yujyate / samāpannasya vijñānakāyābhāvāt / [438|24-438|25] nāpi caitasikaṃ prītivacanāt / [438|25] prītirhi saumanasyam / [438|25-438|26] na ca sukhasaumanasyayoryaugapadyamasti / [438|26] na cāpi tayoḥ paryāyeṇa dhyāne vṛttiryuktā pañcāṅgavacanāditi / [439|01] apare punarāhuḥ / [439|01-439|02] nāstyeva caitasikaṃ sukhendriyaṃ triṣvapi hi dhyāneṣu / [439|02] kāyikameva sukhamaṅgaṃ vyavasthāpitamiti / [439|02-439|03] yattarhi sutra uktaṃ "sukhendriyaṃ katamat / [439|03-439|04] yatsukhavedanīyena sparśena spṛṣṭasyotpadyate kāyikaṃ caitasikaṃ sātaṃ veditaṃ vedanāgatamidamucyate sukhendriyami"ti / [439|04] adhyāropita eṣa pāṭhaḥ / [439|05] kenāpi sarvanikāyāntareṣu kāyikamityeva pāṭhāt / [439|05-439|06] "sukhaṃ ca kāyena pratisaṃvedayata" iti svaśabdena vacanācca / [439|06] manaskāyeneticet / evamuktvā ko guṇaḥ / [439|06-439|07] caturthe dhyāne prasrabdhibhūyastve 'pi sukhāvacanācca / [439|07-439|08] sukhavedanānukūlā prasrabdhiḥ sukhamiti cet / [439|08] tṛtīye prasrabdhisukhāvacanaṃ kasmāt / upekṣopahatatvāditi cet / [439|08-439|09] na upekṣayaiva tadvṛddhiḥ / [439|09] pūrvikābhyastādviśeṣāt / [439|09-439|11] "yasminsamaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtvopasaṃpadya viharatī"tyatra sūtre prasrabdhisukhayoḥ pṛthagvacanānna prasrabdhireva sukham / [439|11] samāpannasya katham kāyavijñānamiti cet / [439|12] samādhiviśeṣajena prasrabdhisaṃjñakena sukhavedanīyena vāyunā kāyasphuraṇāt / [439|12-439|13] bahirvikṣepāssamādhibraṃśa iti cet / [439|13] na / [439|13-439|14] samādhijasyāntaḥkāyasaṃbhūtasya kāyasukhasya samādhyanukūlatvāt / [439|14-439|15] kāyavijñā nakāle vyutthitaḥ syāditi cet / [439|15] na / ata eva / [439|15-439|16] kāmāvacareṇa kāyendriyeṇa rūpāvacaraspraṣṭavyavijñānānutpattiriti cet / [439|16] na / prasrabdhivijñānasyotpatteḥ / [439|16-439|17] anāsrave api spraṣṭavyakāyavijñāne syātām / [439|17] mā bhūtkiñcidaṅgaṃ sāsravaṃ kiñcidanāsravamiti cet / [439|18] kāyikaprasrabdhivodhyaṅga vacanāt / iṣṭe bodhyaṅgānukūlatvāditi cet / [439|19] anāsravatvamapyevam / "sāsravā dharmāḥ katame / [439|19-439|20] cakṣuryāvadeva spraṣṭavyami"tyasya sūtrasya virodhāditi cet / [439|20] na / anyaspraṣṭavya kāyavijñānābhisaṃdhivacanāt / [439|21] na cānāsrave kiñcidaṅgaṃ sāsravaṃ kicidanāsravaṃ syāditi cet / [439|21-439|22] ayaugapadyātko doṣaḥ sukhaprītyasamavadhānānna pañcāṅgaṃ syāditi cet / [439|22-439|23] na saṃbhavaṃ pratyupadeśāndvitarkavicāravat / [439|23] sādhyamiti cet / [439|23-439|24] siddhaṃ cittasyaudārikasūkṣmatayorvirodhāt doṣāvacanācca / [439|24-439|25] tasmādyānyeva prathamadhyāne pañcāṅgāni teṣāṃ dvitricaturaṅgāpakarṣeṇa dvitīyādidhyānavyavasthānam / [439|25-440|01] ata eva ca prathame dhyāne pañcānāmaṅgatvamuktam / [440|01] tadapakarṣeṇottaradhyānavyavasthāpanāt / na tu saṃjñādīnāmaṅgatvamuktam / [440|02] kimartha vā pañcānāmevāṅgatvamuktam / upakārakatvāditi cet / na / [440|02-440|03] vitarkavicārābhyāṃ smṛtiprajñayorapakārakataratvāt / [440|03] astyeṣa ekeṣāṃ vādaḥ / [440|03-440|04] naiva tu pūrvācāryā evaṃ nirdiśanti sma yāvantaḥ prajñāntam / [440|04] tasmādvicāryametat / [440|04-440|05] adhyātmasaṃprasādo nāma ka eṣa dharmaḥ / [440|05-440|06] vitarka-vicāra-kṣobha-virahāt praśāntavāhitā saṃtater adhyātmasaṃprasādaḥ / [440|06-440|07] sormikeva hi nadī vitarkavicārakṣobhitā saṃtatir aprasannā vartate iti / [440|07-440|08] na tarhi sa dravyāntaram iti kathaṃ dravyata ekādaśāṅgāni bhavanti / [440|08] tasmāttarhi [440|09] śraddhā prasādaḥ [440|10] tasya hi dvitīyadhyānalātsamāhibhūminihsaraṇe saṃpratyaya utpadyate/ [440|10-440|11] so 'tradhyātmasaṃprasāda iti / [440|11] naiva hi vitarkavicārasamādhayo nāpyadhātmasaṃprasādo dravyāntarāṇītyapare/ [440|11-440|12] kathamasati dravyāntaratve caitasikatvaṃ siddhyati / [440|12] avasthāviseso hi nāma cetasaścetasiko bhavati / [440|13] natveṣa śastrasiddhāntaḥ / yaduktaṃ "prītirhi saumanasyam" iti / [440|13-440|14] kathamidaṃ gamyate / kimanyat bhavatu / [440|14] yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ [440|14-440|15] saumanasyaṃ tu triṣvapi dhyāneṣu sukhamiti / [440|15] [440|14-440|15] yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ saumanasyaṃ tu triṣvapi dhyānesu sukhamiti / [440|15-440|16] na vai sukhaṃ dhyāneṣu saumanasyaṃ yujyate / [440|17] prītistu saumanasyaṃ dvidhāgamāt // vakk_8.9 // [440|18-440|19] uktaṃ hi bhagavatā aviparītakasūtre tṛtīyaṃ dhyānamuktvā "atrāsyotpannaṃ saumanasyendriyamapariśeṣaṃ nirudhyata iti / [440|19-440|20] caturthe ca dhyāne sukhendriyaṃ nirudhyata" ityuktam / [440|20-440|21] punaścoktaṃ "sukhasya ca prahāṇāt duḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṅgamādi"tyato 'pi na tṛtīye dhyāne saumanasyendriyamasti / [440|22] tasmāt prītireva saumansyaṃ na sukham / [441|01-441|02] kiṃ punaḥ kliṣṭeṣvapi dhyāneṣu yathāvihitānyaṅgāni bhavanti / [441|02] na hi kiṃ teṣu na vidyate / [441|03] kliṣṭeṣvasatprītisukhaṃ prasādaḥ saṃpradhīḥ smṛṭiḥ / [441|04] upekṣāsmṛtiśuddhiśca [441|05] prathame dhyāne vivekajaṃ prītisukhaṃ nāsti / kleśāviviktatvāt / [441|05-441|06] dvitīye dhyāne 'dhyātmasaṃprasādo nāsti / [441|06] kleśāvilatvāt / tṛtīye smṛtisaṃprajanyaṃ nāsti / [441|07] kliṣṭasukhasaṃbrhamitatvāt / ccaturthe upekṣāsmṛtipariśuddhirnāsti / kleśamalinatvāt / [441|08] evaṃ tāvat kecidāhuḥ / [441|09] kecit prasrabdhyupekṣaṇe // vakk_8.10 // [441|10] kecitpunaḥ prathamadvitīyayoḥ kliṣṭayoḥ prasrabdhirnāsti / [441|10-441|11] tṛtīyacaturthayorupekṣā nāsti / [441|11] kuśalalmahābhūmikatvādanayoriti / [441|11-441|12] trīṇi ca dhyānāni señjitāni uktāni bhagavatā / [441|12] sāpakṣālatvāt / [441|13] aṣṭāpakṣālamuktatvādāniñjaṃ tu caturthakam / [441|14] ke punaste 'pakṣālāḥ / [441|15] vitarkacārau śvāsau ca sukhādi ca catuṣṭayam // vakk_8.11 // [441|16] vitarkavicārau sukhaduḥkhe saumanasyadaurmanasye śvāsapraśvāsāśca / [441|16-441|17] eṣāmaṣṭānāmeko'pyapakṣālaścaturthe nāstyatastadāneñjyamuktam / [441|17-441|18] vitarkavicāraprītisukhairakampanīyatvādāneñjyaṃ caturthaṃ dhyānaṃ sūtre nirvāta pradīpanidarśanādityapare / [441|19] dvayordhyānayoḥ saumanasyamuktaṃ prītivacanāt / tṛtīye sukhaṃ caturthe upekṣā / [441|20] taskiṃ yā dhyānasamāpattiṣu vedanāstā eva dhyānopapattiṣu / [441|21] netyāha / kiṃ tarhi / [442|01-442|02] saumanasyasukhopekṣā upekṣāsumanaskate / sukhhopekṣe upekṣā pravido dhyānopapattiṣu // vakk_8.12 // [442|03] prathamadhyānotpatto tisro vedanāḥ / [442|03-442|04] sukhaṃ trivijñānakāyikaṃ saumanasyaṃ manobhūmikam / [442|04] upekṣā caturvijñānakāyikī / [442|04-442|05] dvitīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike / [442|05] sukhaṃ nāstyasya vijñānakāyābhāvāt / [442|05-442|06] tṛtīyadhyānopapattī dve vedane / [442|06] sukhopekṣe manobhūmike / caturthadhyānopapattāvupekṣaiva / [442|07-442|08] yadi dvitīyādiṣu dhyāneṣu trayo vijñānakāyā na saṃvidyante vitarkavicārau ca katham te paśyanti yāvatspṛśanti katham cāvijñapti samutthāpayanti / [442|08-442|09] na ve keṣūpapannānāṃ cakṣurvijñānādayona santi / [442|09] na tu svabhūmikāḥ / kiṃ tarhi / [442|10] kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat / [442|11] dvitīyādau tadādyāptaṃ [442|12-442|13] prathamadhyānabhūmikaṃ cakṣuḥśrotrakāyavijñānaṃ vijñaptisamutthāpakaṃ ca dvitīyādiṣu ca dhyāneṣu saṃmukhīkurvanti / [442|13-442|14] nirmāṇacittavadyena te paśyanti yāvadvijñapti samutthāpayanti / [442|15] akliṣṭāvyākṛtaṃ ca tat // vakk_8.13 // [442|16-442|17] anivṛtāvyākṛtaṃ ca tat prathamadhyānabhūmikaṃ vijñānaṃ veditavyaṃ yatte saṃmukhīkurvanti / [442|17] na kliṣṭaṃ vītarāgatvānna kuśalaṃ hīnatvāditi / [442|18] avasitaṃ dhyānakāryam / [442|19] atha śuddhakādīnāṃ dhyānārupyāṇāṃ kathaṃ lābhaḥ / [442|20] atadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ / [442|21] asamanvāgatastena śuddhakaṃ dhayanamārupyaṃ vā pratilabhate / adhobhūmivairāgyādvā / [442|22] adhobhūmyupapattito vā / anyatra bhavāgrāt / na hi tasyopapattito lābhaḥ / [442|23] atadvāniti kimartha samanvāgataḥ / [442|23-442|24] śuddhakena prayogato 'pi nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate parihāṇito vā hānabhāgīyam / [442|24-443|01] ata evocyate "syācchuddhakaṃ dhyānaṃ vairāgyeṇa pratilabheta vairāgyeṇa vijahyāt / [443|01] evaṃ parihāṇyā copapattyā ca / [443|02] syāddhānabhāgīyaṃ prathamaṃ dhayānam / taddhi kāmavairāgyeṇa labhyate / [443|02-443|03] brahmalokavairāgyeṇa tyajyate / [443|03] brahmalokavairāgyaparihāṇyā labhyate / kāmavairāgyaprahāṇyā tyajyate / [443|04] upariṣṭādbrahmaloka utpadyamāno labhate / [443|04-443|05] tasmāt punaḥ kāmadhātāvupapapadyamāno vijahātīti / [443|06] anāsravaṃ tu vairāgyāt [443|07] atadvān labhate iti vartate / [443|07-443|08] tadvāṃstu kṣayajñānato 'pyaśaikṣaṃ labhate indriyasaṃcārato 'pi śaikṣaśaikṣam / [443|08] nanu ca niyāmā vakrāntito 'pyanāsravaṃ prathamato labhate / [443|09] nāvaśyamānupūrvikeṇālābhāt / yathā tvavaśyaṃ labhate tathoktam / [443|10] kliṣṭaṃ hānyupapattitaḥ // vakk_8.14 // [443|11] atadvān labhata ityevānuvartate / [443|11-443|12] parihāṇito yadi tadvairāgyātparihīyate / [443|12] upapattito yadyuparibhūmeradharāyāmupapadyate / [443|13] katamasmātsamāpattidravyādanantaraṃ katyupapadyante / [443|13-443|14] anāsravaprathamadhyānāntaraṃ ṣaḍutpadyante / [443|14] svabhūmike śuddhakānāsrave dvitīyatṛtīyadhyānabhūmike ca / [443|14-443|15] ākiñcanyāyatanānantaraṃ sapta / [443|15-443|16] svabhūmike śuddhakānāsrave vijñānākāśānantyāyatanabhūmike ca / [443|16] bhavāgraṃ śuddhakamevānāsravābhāvāt / dvitīyadhyānāntaramaṣṭau / [443|16-443|17] svabhūmike śuddhakānāsrave tṛtīyacaturthaprathamadhyānabhūmike ca / [443|17] vijñānānantyāyatanānantaraṃ nava / [443|18-443|19] svabhūmike dve ākāśānantyāyatanacaturthadhyānabhūmikāni catvāri ākiñcanyāyatanabhavāgrabhūmikāni trīṇīti / [443|19] evamanyadhyānārupyānantaraṃ daśa dravyāṇi yojyāni / [443|20] eṣa tu saṃkṣepaḥ / [443|21] tṛtīyādyāvadūrdhvādho 'nāsravānantaraṃ śubham / [443|22] utpadyate [444|01-444|02] śubhagrahaṇena śuddhamanāsravaṃ ca gṛhyate kuśalatvāt anāsravasya samāpatti dravyasyānantaraṃ svabhūmike ca śuddhānāsrave utpadyete / [444|02] ūrdhvādhobhūmike ca tṛtīvādyāvat / [444|03] vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante / [444|03-444|04] anvayajñānānantaraṃ cārupyān samāpadyante na dharmajñānānantaram / [444|04-444|05] tasyādharāśrayālambanatvāditi / [444|05] yathā cānāsravādanantaramuktam veditavyam / [444|06] tathā śuddhāt kliṭaṃ cāpi svabhūmikam // vakk_8.15 // [444|07] svabhūmikaṃ kliṣṭamadhikaṃ śuddhakādanantaramutpadyate / śeṣaṃ yathaivānāsravāt / [444|07-444|08] anāsravasya hi samanantaraṃ kliṣṭotpattirnāstīti / [444|09] kliṣṭāt svaṃ śuddhakaṃ kliṣṭaṃ [444|10] kliṣṭātsamāpattidravyādanantaraṃ svabhūmike śuddhakakliṣṭe utpadyete / [444|11] evaṃ cādharaśuddhakam / [444|12] kleśotpīḍito hyadharamapi samāpattiṃ śuddhakaṃ bahu manyate / [444|12-444|13] yadi kliṣṭaṃ paricchidyādhaḥ saṃcarati / [444|13] kuśalātsaṃcarito bhavati na kliṣṭāt / athāparicchidya kathaṃ saṃcarati / [444|14-444|15] pūrvāvedhāt pūrvaṃ hi sa evaṅkāmo bhavati varamadhastāt śuddhakaṃ nopariṣṭāt kliṣṭamiti / [444|15] pūrvābhiprāyaṃ ca saṃtatiranuvartate sattvānām / [444|15-444|16] praṇidhāya suptasyābhipretakālaprabodhavat / [444|16] anāsravaṃ tu kliṣṭādanantaraṃ sarvathā notpadyate / [444|16-444|17] samāpattikālaṃ pratyetaduktam / [444|17-444|18] śuddhakāt kliṣṭācca samanantaraṃ svabhūmikameva kliṣṭamutpadyate nānyabhūmikamiti / [444|19] cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ [444|20] cyutikāle tu upapattilābhikācchuddhakādanantaraṃ sarvabhūmikaṃ kliṣṭamutpadyate / [444|21] kliṣṭāttu nottaram // vakk_8.16 // [445|01] kliṣṭāttu dhyānārūpyādanantaraṃ cyutikāle svādharabhūmikaṃ kliṣṭamutpadyate / [445|01-445|02] nordhvabhūmikam / [445|02-445|03] na ca sarvasmācchuddhakādanāśravaṃ samāpattidravyamutpadyate / [445|03] kiṃ tarhi / [445|04] caturdhā śuddhakaṃ hānabhāgīyādi [445|05] hānabhāgīyaṃ viśeṣabhāgīyaṃ sthitibhāgīyaṃ nirvedhabhāgīyamiti caturvidhaṃ śuddhakam / [445|06] bhavāgraṃ tu trividhamanyatra viśeṣabhāgīyāt / kimasya lakṣaṇam / [445|07-445|08] yathākramam / kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat // vakk_8.17 // [445|09-445|10] kleśotpattyanuguṇaṃ hānabhāgīyaṃ svabhūmyanuguṇaṃ sthitibhāgīyamūrdhvabhūmyanuguṇaṃ viśeṣabhāgīyamanāsravānuguṇaṃ nirvedhabhāgīyam / [445|10] tasmādanāsravamutpadyate / [445|11] athaiṣāṃ caturṇā kati kasmādanantaramutpadyante / [445|12] dve trīṇi trīṇi caikaṃ ca hāna bhāgādyanantaram / [445|13] hānabhāgīyaṃ hānabhāk / tasmādanantaraṃ dve utpadyete / hānisthitibhāgīye / [445|13-445|14] sthitibhāgīyānantaraṃ trīṇyanyatra nirvedhabhāgīyāt / [445|14-445|15] viśeṣabhāgīyādanantaraṃ trīṇyanyatra hānabhāgīyāt nirvedhabhāgīyādanantaraṃ tadevaikamiti / [445|16] kathaṃ vyutkrāntakasamāpattirutpadyate / [445|17] gatvāgamya dvidhā bhūmīraṣṭau śliṣṭaikalaṅghitāḥ // vakk_8.18 // [445|18] vyutkrāntakasamāpattirvisabhāgatṛtīyagā / [445|19] gatvetyanulomaṃ samāpadya / āgamyeti pratilomaṃ samāpadya / [445|19-446|01] dvidheti sāsravānāsravā bhūmīḥ / [446|01] aṣṭāviti dhyānārupyasamāpattīḥ / śliṣṭā ityanukrameṇa / [446|01-446|02] ekalaṅghitā ityekāmekāmutkramya / [446|02-446|03] sāsravā aṣṭau bhūmiranulomapratilomasamāpattito nirjitya anāsravāśca sapta / [446|03-446|04] paścātsāsravāt prathamāddhyānāt sāsravaṃ tṛtīyaṃ samāpadyate / [446|04] tasmādākāśānantyāyatanaṃ tasmādākṃicanyāvatanam / [446|04-446|05] evaṃ punaḥ pratilomaṃ nirjitya anāsravā apyekalaṅghitā anulomapratilomaṃ ca samāpadyate / [446|06] ayaṃ prayogo vyutkrāntakasamāpatteḥ / [446|06-446|07] yadā tu prathamātsāsravāt tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmātsāsravamākāśānantyāyatanaṃ tasmādanāsravamākiñcanyāyatanam / [446|08] evaṃ punaḥ pratilomam / tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati / [446|08-446|09] ativiprakṛṣṭatvānna caturthī samāpadyate / [446|09-446|10] tāṃ ca triṣu dvīpeṣu asamayavimukta evārhannutpādayati / [446|10] niḥkleśatvātsamādhivaśitvācca / [446|10-446|11] dṛṣṭiprāptasya yadyapi tīkṣṇendriyatvāt samādhau vaśitvaṃ na tu niṣkleśaḥ / [446|11-446|12] samayavimukto yadyapi niḥkleśo natvasya samādhau vaśitvamiti / [446|13] kenāśrayeṇa kati dhyānārupyāḥ saṃmukhīkriyante / [446|14] svādhobhūmyāśrayā eva [446|15] dhyānāśrayā eva [446|16] dhyānārūpyāḥ [446|17] bhavāgraṃ bhavāgre ca saṃmukhīkriyate adhaśca yāvatkāmadhātau / [446|17-446|18] śeṣāṇi svasyāṃ bhūmāvadhaśceti / [446|18-446|19] kiṃ kāraṇamūrdhvopapanno nādharāṃ samāpatti saṃmukhīkaroti / [446|19] tasmāttasya [446|20] vṛthā'dharam // vakk_8.19 // [446|21] nahi tasyādhareṇa samāpattidravyeṇa kiñcit prayojanaṃ vidhīyate / [445|21-446|21] nihīnatvāt / [446|22] utsarga kṛtvā 'pavādaṃ karoti [446|23] āryākiñcanyasāṃmukhyāt bhavāgre tvāsravakṣayaḥ / [446|24] bhavāgre tūpapannasyānāsravākiñcanyāyatanasaṃmukhībhāvādāsravakṣayo bhavati / [446|24-446|25] kathaṃ tatropapannasya tatsaṃmukhībhāvaḥ / [446|25] svasyābhāvāttasya cābhyāsāt / [447|01] athaiṣāṃ dhyānārūpyāṇāṃ kimālambanam / [447|02] satṛṣṇāḥ svabhavālambāḥ [447|03] āsvādanāsaṃprayuktāḥ svabhūmikaṃ bhavamālambante / bhavagrahaṇena sāsravaṃ vastu gṛhyate / [447|04] nādharamālambante vītarāgatvānnottaraṃ tṛṣṇāparichinnatvāt bhūmīnām / [447|04-447|05] nānāsravaṃ kuśalatvaprasaṅgāditi / [447|06] dhyānaṃ sadviṣayaṃ śubham // vakk_8.20 // [447|07] kuśalaṃ dhyānaṃ śubhakamanāsravaṃ ca / tat sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā / [447|08] na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ / [447|09-447|10] maulānāṃ kuśalārūpyāṇāmadhobhūmikaṃ sāsravaṃ vastu nālambanaṃ svordhvabhūmyālambanatvāt / [447|10] anāsravaṃ tvālambanam / [447|10-447|11] sarvānvayajñānapakṣyo na dharmajñānapakṣo nādhobhūminirodhaḥ / [447|11] sāmantakānantaryamārgāṇāṃ tvadharā bhūmirālambanam / [447|11-447|12] eṣāṃ ca punastrividhānāṃ dhyānānāṃ rūpyārūpyāṇām [447|13] anāsraveṇa hīyante kleśāḥ [447|14] na śuddhakena / kuta eva kliṣṭena / vītarāgatvānnādhaḥ / [447|14-447|15] tasyaiva tadapratipakṣatvānna svabhūmau / [447|15] viśiṣṭataratvānnordhvamiti / [447|16] samantakena ca // vakk_8.21 // [447|17] dhyānārūpyasāmantakena ca kleśāḥ prahīyante śuddhakenāpi / adhobhūmipratipakṣatvāt / [447|18] kati punaḥ sāmantakāni / [447|19] aṣṭau sāmantakānyeṣāṃ [447|20] ekaikasyaikaikaṃ yena tatpraveśaḥ / kiṃ tānyapi trividhāni tathaiva ca teṣu vedanā / [447|21] netyucyate / [447|22] śuddhāduḥkhāsukhāni hi / [448|01-448|02] śuddhakāni ca tānyupekṣendriyasaṃprayuktāni ca yantabāhyatvādadhobhūmyudvegānapagamāt vairāgyapathatvācca nāsvādanāsaṃprayuktāni / [448|03] āryaṃ cādyaṃ [448|04-448|05] ādyaṃ sāmantakamanāgamyaṃ tacchuddhakaṃ cānāsravaṃ ca yadyapi sāmantakacittena pratisaṃdhibandhaḥ kliṣṭo bhavati / [448|05] samāhitasya tu kliṣṭatvaṃ pratiṣidhyate / [448|06] tridhā kecit [448|07] kecitpunaricchanti / [448|07-448|08] āsvādanāsaṃprayuktamapyanāgamyaṃ sāmantakaṃ cocyate dhyānāntaraṃ ca / [448|08] kimidamekārthamāhosvinnānārtham / sāmantakaṃ hi vairāgyamārgaḥ / [448|09] atarka dhyānamantaram // vakk_8.22 // [448|10] dhyānameva hi vitarkāsaṃprayuktaṃ dhyānāntaraṃ dhyānaviśeṣatvāt / [448|10-448|11] ata eva dvitīyādiṣu dhyāneṣu na vyayasthāpyate viśeṣābhāvāditi / [448|11] tatpunardhyānāntaraṃ [448|12] tridhā [448|13] āsvādanāsaṃprayuktam śuddhakamanāsravaṃ ca / [448|14] aduḥkhāsukhaṃ tacca [448|15] nātra sukhaṃ duḥkhamityaduḥkhāsukhamupekṣendriyasaṃprayuktamityarthaḥ / [448|15-448|16] na prītisaṃprayuktaṃ sābhisaṃskāravāhitvāt / [448|16] ata eva duḥkhā pratipat / [448|16-448|17] tasya tarhi dhyānāntarasya kaḥ phalaviśeṣaḥ / [448|17] taddhi [448|18] mahābrahmaphalaṃ ca tat / [448|19] tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati / [448|19-448|20] punaḥ sarvasamādhīn saṃkalayya trayaḥ samādhayaḥ uktāḥ sūtre / [448|20] savitarkaḥ savicāraḥ samādhiḥ / avitarko vicāramātraḥ / [449|01] avitarko 'vicāra iti / [449|01-449|02] tatra dhyānāntaraṃ tāvadavitarko vicāramātraḥ samādhhiriti jñāpitam / [449|02] vitarkamātrapratiṣedhāt / tataḥ [449|03] savitarkavicāro'dhaḥsamādhiḥ [449|04] tasmāddhyānāntarādadhaḥsamādhiḥ savitarkaḥ savicāraḥ / prathamaṃ dhyānamanāgamyaṃ ca / [449|05] parato 'dvayaḥ // vakk_8.23 // [449|06] nātra dvayamastītyadvayaḥ / pareṇa tu dhyānāntarātsamādhiravitarko 'vicāraḥ / [449|06-449|07] dvitīyadhyānasāmantakādyāvat bhavāgram / [449|07] punastrayaḥ uktāḥ / [449|07-449|08] śūnyatāsamādhirapraṇihita ānimittaśca / [449|08] tatra [449|09] ānimittaḥ samākāraiḥ [449|10] nirodhasatyākāraiḥ saṃprayuktaḥ samādhirānimittaścaturākāraḥ / [449|10-449|11] nirvāṇaṃ hi daśanimittāpagatatvādanimittam / [449|11] tadālambanaḥ samādhirānimittaḥ / [449|11-449|12] pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa / [449|13] śūnyatānātmaśunyataḥ / [449|14] pravartate [449|15] anātmaśūnyatākārābhyāṃ saṃprayuktaḥ śūnyatāsamādhidvarcyākāraḥ / [449|16] apraṇihitaḥ satyākārairataḥ paraiḥ // vakk_8.24 // [449|17] paraiḥ śeṣaiḥ satyākāraiḥ saṃprayuktaḥ samādhipraṇihito daśākāraḥ / [449|17-449|18] anityaduḥkhataddhetubhya udvegāt mārgasya ca kolopamatayā 'vaśyatyājyatvāttadākāraḥ samādhirapraṇihitaḥ / [450|01] tadatikramābhimukhatvāt śūnyatānātmatābhyāṃ tu nodvego nirvāṇasāmānyāt / [450|01-450|02] ta ete trayaḥ samādhayo dvividhāḥ / [450|03] śuddhāmalāḥ [450|04] śuddhakāścānāsravāśca / laukikalokottaratvāt / laukikā ekādaśasu bhūmiṣu / [450|05] lokottarā yatra mārgaḥ / [450|06] nirmalāstu te vimokṣamukhatrayam / [450|07] anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhānyucyante / [450|07-450|08] śūnyatā vimokṣamukhamapraṇihitamānimittaṃ vimokṣamukhamiti / [450|08] mokṣadvāratvāt / punaścocyante / [450|09] śūnyatāśūnyatādyākhyāstrayo 'parasamādhayaḥ // vakk_8.25 // [450|10] śūnyatāśūnyatā apraṇihitāpraṇihitaḥ ānimittānimittaśca / [450|10-450|11] śūnyatādyālambanatvāttannāma / [450|11] teṣāṃ punaḥ [450|12] ālambete akṣaikṣaṃ dvau śūnyataścāpyanityataḥ / [450|13] aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete / [450|13-450|14] śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyatākāreṇa / [450|14-450|15] apraṇihitāpraṇihito 'pyaśaikṣamapraṇihitamanityākāreṇa / [450|15-450|16] na duḥkhato na hetvādito 'nāsravasyātallakṣaṇatvānna mārgākāraiḥ dūṣaṇīyatvāt / [450|17] ānimittānimittastu śāntato'saṃkhyayā kṣayam // vakk_8.26 // [450|18-450|19] ānimittānimittastu samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate / [450|19] śāntākāreṇa / anāsravasya pratisaṃkhayānirodhābhāvāt / [450|19-450|20] na nirodhapraṇītaniḥsaraṇākārairanityatānirodhasādhāraṇatvādavyākṛtatvā davisaṃyogācca / [450|20-450|21] ekāntena caite parasamādhayaḥ [450|22] sāsravāḥ [451|01] āryamārgadveṣitvāt nahyevamanāsravā iti / kutrotpadyante / [451|02] nṛṣu [451|03] manuṣyeṣveva na deveṣu / kasyotpadyante / [451|04] akopyasya [451|05] nānyasyārhataḥ / katibhūmikāḥ / [451|06] saptasāmantavarjitāḥ / [451|07] sapta sāmantakāni hitvānyāsvekādaśasu bhūmiṣu / [451|07-451|08] kāmadhātvanāgamyadhyānāntaradhyānārupyeṣu / [451|08] punaścatasraḥ samādhibhāvanā ucyante / [451|08-451|09] asti samādhibhāvanā āsevitā bhāvitā vahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate" iti vistaraḥ / [451|09] tatra [451|10] samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi // vakk_8.27 // [451|11] kuśalaṃ prathamaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā / [451|11-451|12] tadādikatvādanyānyapi jñeyāni / [451|12-451|13] nāvaśyaṃ saṃparāyasukhavihārāyāparihiṇordhvopapannaparinirvṛtānāṃ tadabhāvāt / [451|14] darśanāyākṣyabhijñeṣṭā [451|15] divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā / [451|16] dhībhedāya prayogajāḥ / [451|17] prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā / [451|18] vajropamo'ntye yo dhyāne sāsravakṣayabhāvanā // vakk_8.28 // [452|01] yaścaturthadhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā / [452|01-452|02] ātmopanāyikī kilaiṣā bhagavato dharmadeśanā / [452|02] ataścaturbhya evāha / [452|02-452|03] kṛtaḥ samādhīnāṃ kālagato nirdeśaḥ / [452|04] idānīṃ samādhisaṃniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante [452|05] apramāṇāni catvāri [452|06] maitrī karuṇā muditopekṣā ca / apramāṇasattvālambanatvāt / kimarthaṃ catvāryeva / [452|07] vyāpādādivipakṣataḥ / [452|08] vyāpādaviṃhisā 'ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṃkhyam / [452|09] aśubhopekṣayoḥ kāmarāgapratipakṣatve ko viśeṣaḥ / [452|09-452|10] varṇarāgasyāśubhā maithunarāgasyopekṣeti vaibhāṣikāḥ / [452|10] evaṃ tu yujyate / [452|10-452|11] maithūnarāgasyāśubhā mātāpitṛputrajñātirāgasyopekṣeti / [452|11] tatra [452|12] maitryadveṣaḥ [452|13] adveṣasvabhāvā maitrī [452|14] api karuṇā [452|15] karuṇāpyevam / [452|16] muditā sumanaskatā // vakk_8.29 // [452|17] saumanasyasvabhāvā muditā / [452|18] upekṣā 'lobhaḥ [452|19] alobhātmikopekṣā / kathaṃ vyāpādapratipakṣaḥ / tasya lobhākṛṣṭatvāt / [452|19-452|20] ubhayasvabhāvā tvasau yujyate / [452|20] eṣāṃ tu maitryādīnāṃ [453|01] ākāraḥ sukhitā duḥkhitā vata / [453|02] modantāmiti sattvāśca [453|03] sukhitā vata sattvā iti manasikurvan maitrīṃ samāpadyate / [453|03-453|05] duḥkhitā vata sattvā iti karuṇāṃ modantāṃ vata sattvā iti muditāṃ sattvā ityeva manasi kurvannupekṣāṃ samāpadyate / [453|05] mādhyasthyāt / atadvatāṃ sukhādhimokṣatvāt kathaṃ na viparītatvaṃ bhavati / [453|06] santvityabhiprāyāt / āśayasyāviparītatvādvā 'dhimuktisaṃjñānāt / [453|06-453|07] athavā ka evaṃ viparītatve doṣaḥ / [453|07] akuśalatvamiti cet / [453|07-453|08] na kuśalamūlatvādvyāpādādipratipakṣatvācca / [453|08] ukta eṣāmākāraḥ / [453|09] kāmasattvāstu gocaraḥ // vakk_8.30 // [453|10] kāmāvacarāḥ sattvā eṣāmālambanam / tadālambanānāṃ vyāpādādīnāṃ pratipakṣatvāt / [453|11] yattūktamekāṃ diśamadhimucyeteti tadbhājanena bhājanagataṃ darśitam / [453|11-453|12] katibhūmikānyetāni / [453|13] dhyānayormuditā [453|14] prathamadvitīyadhyānayormuditā / saumanasyatvāt / [453|15] anyāni ṣaṭsu [453|16] anyāni trīṇi apramāṇāni ṣaṭsu bhūmiṣu / [453|16-453|17] anāgamye dhyānāntaredhyāneṣu ca / [453|17] saprayogamaulagrahaṇāt / [453|18] kecittu pañcasu / [453|19] kecit punaḥ anāgamyaṃ hitvā pañcasvetānīcchanti / daśasvityapare / [453|19-453|20] kāmadhātuṃ sāmantakāni ca prakṣipya samāhitāsamāhitamaulalprayogagrahaṇāt / [453|20-453|21] yaduktaṃ "vyāpādādivipakṣata" iti kimapramāṇairapi kleśagrahaṇaṃ bhavati / [453|22] na taiḥ prahāṇaṃ [454|01] mauladhyānabhūmikatvādadhimuktimanaskāratvātsattvālambanatvācca / [454|01-454|02] tatprayogeṇa tu vyāpādādiviṣkambhaṇāttatpratipakṣatvamuktam / [454|02] prahāṇa dūrīkaraṇācca / [454|02-454|03] kāmadhātvanāgamyabhūmikāni hi maitryādīni maulāpramāṇasadṛśāni saṃvidyante / [454|03-454|04] taistānviṣkambhya prahāṇamārgaiḥ prajahāti / [454|04] tato vītarāgāvasthāyāṃ maulāpramāṇalābhāt / [454|04-454|05] balavatpratyayalābhe 'pi tairanādhṛṣyo bhavati / [454|05] kathaṃ punarādikarmiko maitryāṃ prayujyate / [454|05-454|07] yathā sukhitamātmānaṃ manyate parānvā śṛṇoti buddhabodhisattvāryaśrāvakāṃstathā sattvānāṃ tatsukhamadhimucyate evaṃ sukhitā vata santu sattvā iti / [454|07-454|08] na cecchaknoti kleśasyodbhatavṛttitvāt sa mitrapakṣaṃ tridhā bhittvā 'dhimātre tatsukhamadhimucyate / [454|08-454|09] tato madhye mṛdau ca / [454|09] teṣu cetsamāṃ maitrīṃ labhate tata udāsīnapakṣe / [454|09-454|10] tataḥ śatrūpakṣaṃ tridhā bhittvā mṛdau tat sukhamadhimucyate / [454|10] tato madhye 'dhimātre ca / [454|10-454|11] tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate / [454|11-454|12] tataḥ krameṇa grāmarāṣṭrasukhādhimokṣo yāvadekāṃ diśaṃ yāvatsarva lokaṃ maitryā sphurati / [454|12-454|13] yastu sarvaguṇagrāhī samaitrīṃ kṣipramutpādayati / [454|13-454|14] śakyaṃ hi samucchinna kuśalamūle 'pi guṇagrāhiṇā bhavituṃ pratyekabuddhe ca doṣa grāhiṇā pūrvaṃ puṇyāpuṇyaphalasaṃdarśanāt / [454|14-454|16] evaṃ karuṇāyāṃ muditāyāṃ ca prayujyate amī sattvā bahuvidhavyasanīdhanimagnā apyevaṃ duḥkhādvimucyeran apyevātipramoderannityadhimucyamāna upekṣāṃ tūdāsīnapakṣādārabhate / [454|16-454|17] etāni cāpramāṇāni [454|18] nṛṣveva janyante [454|19] manuṣyeṣūtpādyante / nānyatra / [454|20] kiṃ punarya ekenāpramāṇena samanvāgataḥ so 'vaśyaṃ sarvaiḥ / kintu [454|21] tryanvito dhruvam // vakk_8.31 // [454|22] tṛtīyacaturthadhyānopapanno muditayā na samanvāgato bhavati / [454|22-454|23] tribhistvapramāṇalābhī nityaṃ samanvāgato bhavati / [454|24] aṣṭau vimokṣāḥ [455|01] rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ / [455|01-455|02] adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyaḥ / [455|02-455|03] śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyaḥ / [455|03] catvāra ārupyāḥ / saṃjñāveditanirodhaścāṣṭamaḥ / teṣāṃ [455|04] prathamāvaśubhā [455|05] prathamau dvau vimokṣāvaśubhāsvabhāvau / [455|05-455|06] vinīlakādyākāratvāt / [455|06] ata etayoraśubhāvannayo veditavyaḥ / etau ca [455|07] dhyānayordvayoḥ / [455|08] prathamadvitīyayordhyānayornānyasyāṃ bhūmau / [455|08-455|09] kāmāvacaraprathamadhyānabhūmikayorvarṇarāgayoḥ pratipakṣeṇa yathāsaṃkhyam / [455|10] tṛtīyo 'ntye [455|11] śubho vimokṣaścaturthadhyāne / [455|12] sa cālobhaḥ [455|13] so 'pyalobhasvabhāvo natvaśūbhāsvabhāvaḥ / śubhākāratvāt / [455|13-455|14] saparivārāstvete pañcaskandhasvabhāvāḥ / [455|14] ārupyavimokṣāstu [455|15] śubhārupyāḥ samāhitāḥ // vakk_8.32 // [455|16-455|17] kuśalāḥ samāhitā eva cārūpyavimokṣākhyāṃ labhante na kliṣṭā nāpyasamāhitāstadyathāmaraṇabhave / [455|17] anyadāpyasamāhitāḥ santītyapare / [455|17-455|18] sāmantakavimukti mārgā api vimokṣākhyāṃ labhante / [455|18] nānantaryamārgā adharālambanatvāt / [455|18-455|19] vaimukhyārtho hi vimokṣārtha iti / [455|20] nirodhastu samāpattiḥ [456|01] saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ / sā ca pūrva nirdiṣṭā / [456|02] saṃjñāveditavaimukhyātsarvasaṃskṛtādvā / samāpattyāvaraṇavimokṣaṇādvimokṣa ityapare / [456|03] tāṃ tu samāpadyante / [456|04] sūkṣmasūkṣmādanantaram / [456|05] bhavāgraṃ hi saṃjñā sūkṣmaṃ tat punaḥ sūkṣmataraṃ kṛtvā nirodhaṃ samāpadyante / samāpannānāṃ tu [456|06] svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ // vakk_8.33 // [456|07-456|08] bhāvāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavatyākiñcanyāyatana bhūmikena vā sāsraveṇa / [456|08-456|09] tadevaṃ tasyāḥ sāsravaṃ samāpatticittaṃ bhavati sāsravānāntarya tu vyutthānacittamiti / [456|09] eṣāṃ ca vimokṣāṇāṃ [456|10] kāmāptadṛśyaviṣayāḥ prathamāḥ [456|11] kāmāvacarameṣāṃ rūpāyatanamālambanamamanojñaṃ manojñaṃ ca yathāyogam / [456|12-456|13] ye tvarūpiṇaḥ / te 'nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ // vakk_8.34 // [456|14-456|15] ārūpyavimokṣāṇāṃ svabhūmikordhvabhūmikaṃ duḥkhaṃ taddhetunirodhau cālambanaṃ sarvaścānvayajñānapakṣo mārgaḥ / [456|15] apratisaṃkhyānirodhaśceti vaktavyamākāśaṃ caikasyeti / [456|16] kasmānna tṛtīye dhyāne vimokṣaḥ / [456|16-456|17] dvitīyadhyānabhūmikavarṇarāgābhāvāt sukhamaṇḍeñjitatvācca / [456|17] tasmācchubhaṃ vimokṣamutpādayati / [456|17-456|18] aśubhayā līnaṃ saṃtatiṃ pramodayituṃ jijñāsanārthaṃ vā / [456|18] kaccidaśubhāvimokṣau niṣpannāviti / [456|18-456|19] evaṃ ca punastau niṣpannau bhavato yadi śubhato 'pi manasi kurvataḥ kleśo notpadyata iti / [456|20] dvābhyāṃ hi kāraṇābhyāṃ yogino vimokṣādīnutpādayanti / [456|20-456|21] kleśadūrīkaraṇārthaṃ samāpattivaśitvārthaṃ ca / [456|21] araṇādiguṇābhinirhārāya āryāyāścarddheḥ / [456|21-456|22] sā punaryayā vastupariṇāmādhiṣṭhānāyurutsargādīni kriyante / [456|22-456|23] kasmāttṛtīyāṣṭamayoreva sākṣātkaraṇamuktaṃ nānyeṣām / [456|23-456|24] pradhānatvāddhātubhūmiparyantāvasthitatvācca / [457|01] abhibhvāyatanānyaṣṭau [457|02-457|03] adhyātmaṃ rūpasaṃjñī vahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni tāni khalu rūpāṇyabhibhūyajānātyabhibhūya paśyatītyevaṃsaṃjñī bhavatīdaṃ prathamamabhibhvāyatanam / [457|04] evamadhimātrāṇi / adhyātmamarūpasaṃjñyevameva / ityetāni catvāri / [457|04-457|05] adhyātmamarūpasaṃjñyeva punarnīlapītalohitāvadātāni paśyatītyaṣṭau bhavanti / [457|05] teṣāṃ [457|06] dvayamādyavimokṣavat / [457|07] yathā prathamo vimokṣa evaṃ dve abhibhvāyatane prathamadvitīye / [457|08] dve dvitīyavat [457|09] yathā dvitīyo vimokṣa evaṃ dve abhibhvāyatane tṛtīyacaturthe / [457|10] anyāni punaḥ śubhavimokṣavat // vakk_8.35 // [457|11] yathā śubho vimokṣa evamanyāni catvāri / ayaṃ tu viśeṣaḥ tairvaimukhyamātram / [457|12] ebhistvālambanābhibhavanaṃ yathecchamadhimokṣāt kleśānutpādācca / [457|13] daśa kṛtsnāni [457|14] daśa kṛtsnāyatanāni nirantarakṛtsnaspharaṇāt / [457|14-457|15] pṛthivyaptejovāyunīlapītalohitāvadātakṛtsnāni / [457|15] ākāśavijñānānantyāyatanakṛtsne ca / teṣām [457|16] alobhāṣṭau [457|17] prathamānyaṣṭāvalobhasvabhāvāni [457|18] dhyāne 'ntye [457|19] caturtha eva dhyāne / [458|01] gocaraḥ punaḥ / [458|02] kāmāḥ [458|03] kāmāvacararūpāyatanameṣā mālambanam / vāyoḥ spraṣṭavyāyatana mityeke / [458|04] dve śuddhakārupye [458|05] dve paścime kṛtsne śuddhakārūpyasvabhāve / [458|06] svacatuḥskandhagocare // vakk_8.36 // [458|07] svabhūmikāścatvāraḥ skandhā anyorālambanam / [458|07-458|08] vimokṣaprāveśikānyabhibhvāyatanāni / [458|08] abhibhvāyatanaprāveśikāni kṛtsnāyatanāni / uttarottaraviśiṣṭatvāt / [458|09-458|10] sarvāṇi caitāni vimokṣādīni pṛthagjanāryasāṃtānikāni sthāpayitvā nirodhavimokṣam / [458|11] nirodha uktaḥ [458|12] nirodhavimokṣaḥ pūrvamevoktaḥ sarvaiḥ prakāraiḥ / [458|13] vairāgyaprayogāptaṃ tu śeṣitam / [458|14] nirodhādanyāni vimokṣādīni vairāgyalābhikāni prāyogikāṇi ca / [458|14-458|15] ucitānucitatvāt / [458|16] tridhātvāśrayamārūpyasaṃjñaṃ śeṣaṃ manuṣyajam // vakk_8.37 // [458|17] ārupyavimokṣā ārupyakṛtsne ca traidhātukāśrayāṇi śeṣaṃ manuṣyāśrayameva / [458|18] upadeśasāmarthyenotpādanāt / kathaṃ rūpārupyadhātvorārūpyadhyānaviśeṣotpādanam / [458|19] tribhiḥ kāraṇairdhyānārūpyasamāpattīnāmupapattirhetukarmadharmatābalaiḥ / tatra [458|20] hetukarmabalāddhātvorārūpyotpādanaṃ dvayoḥ / [459|01] dvayo rūpārūpyadhātvorārūpyasamāpattyutpādanam / [459|01-459|03] hetubalādāsannābhīkṣṇābhyāsāt karmabalāccordhvabhūmikasyāparaparyāyavedanīyasya karmaṇaḥ pratyupasthitavipākatvāt / [459|03] nahyadhastādavīta rāgeṇordhva śakyamutpattumiti / [459|04] dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca // vakk_8.38 // [459|05-459|06] rūpadhātau dhyānotpādanametābhyāṃ hetukarmabalābhyāṃ dharmatayā ca saṃvartanīkāle / [459|06] tadānīṃ hi sarvasttvā evādharabhūmikāstaddhyānamutpādayanti / [459|06-459|07] kṛtsnānāṃ dharmāṇāmudbhūtavṛttitvāt / [459|07] kiyacciraṃ punarayaṃ saddharmaḥ sthāsyati / [459|07-459|08] yatreme īdṛśānām dharmāṇāṃ prakārāḥ prajñāyante / [459|09] saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ / [459|10] tatrāgamaḥ sūtravinayābhidharmā adhigamo bodhipakṣyā ityeṣa dvividhaḥ saddharmaḥ / [459|11] dhātārastasya vaktāraḥ pratipattāra eva ca // vakk_8.39 // [459|12] āgamasya hi dhārayitāro vaktāraḥ / adhigamasya pratipattāraḥ / [459|12-459|13] ato yāvadete sthāsyanti tāvatsaddharma iti veditavyam / [459|13] teṣāṃ tu varṣasahasra mavasthānamāhuḥ / [459|14] adhigamasyaivam / āgamasya tu bhūyāṃsaṃ kālamityapare / [459|15] yo 'yamiha śāstre 'bhidharma uktaḥ kimeṣa eva śāstrābhidharmo deśitaḥ / [459|16-459|19] kāśmīravaibhāṣikanītisiddhaḥ prāyo mayā 'yaṃ kathito 'bhidharmaḥ / yaddurgṛhītaṃ tadihāsmadāgaḥ saddharmanītau manayaḥ pramāṇam // vakk_8.40 // [460|01-460|02] prāyeṇa hi kāśmīravaibhāṣikāṇāṃ nītyādisiddha eṣo 'smābhirabidharma ākhyātaḥ / [460|02] yadatrāsmābhirdurgṛhītaṃ so 'smākamaparādhaḥ / [460|02-460|03] saddharmanītau tu punarbuddhā eva pramāṇaṃ buddhaputrāśca / [460|04-460|07] nimīlite śāstari lokacakṣuṣi kṣayaṃ gate sākṣijane ca bhūyasā / adṛṣṭatattvairniravagrahaiḥ kṛtaṃ kutārkikaiḥ śāsanametadākulam // vakk_8.41 // [460|07-460|11] gate 'tha śāntiṃ paramāṃ svayaṃbhuvi svayaṃbhuvaḥ śāsanadhurdhareṣu ca / jagatyanāthe gunaghātibhirmataiḥ niraṅkuśaiḥ svairamihādya caryate // vakk_8.42 // [460|12-460|13] iti kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ / balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ // vakk_8.43 // ===================================================================== [460|14] // abhidharmakośabhāṣye samāpattīnirdeśo nāmāṣṭamakośasthānamiti // navamaṃ kośasthānam ===================================================================== namo buddhāya ===================================================================== [461|02] kiṃ khalvato 'nyatra mokṣo nāsti / nāsti / [461|02-461|03] kiṃ kāraṇam / [461|03] vitathātmadṛṣṭiniviṣṭatvāt / [461|03-461|04] nahi te skandhasaṃtāna evātmaprajñaptiṃ vyavasyanti / [461|04] kiṃ tarhi / [461|04-461|05] dravyāntaramevātmānaṃ parikalpayanti ātmagrāhaprabhavāśca sarvakleśā iti / [461|05-461|06] kathaṃ punaridaṃ gamyate skandhasaṃtāna evedamātmābhidhānaṃ vartate nānyasminnabhidheya iti / [461|06] pratyakṣānumānābhāvāt / [461|06-461|07] ye hi dharmāḥ santi teṣāṃ pratyakṣamupalabdhirbhavatyasatyantarāye / [461|07] tadyathā ṣaṇṇāṃ viṣayāṇāṃ manasaśca / anumānaṃ ca / [461|08] tadyathā pañcānāmindriyāṇām / tatredamanumānam / [461|08-461|09] sati kāraṇe kāraṇāntarasyābhāve kāryasyābhāvo dṛṣṭo bhāve ca punarbhāvistadyathāṅkurasya / [461|09-461|11] satyeva cābhāsaprāpte viṣaye manaskāre ca kāraṇe viṣayagrahaṇasyābhāvo dṛṣṭaḥ punaśca bhāvo 'ndhavadhirādīnāmanandhāvadhirādīnāṃ ca / [461|11-461|12] atastatrāpi kāraṇāntarasyābhāvo bhāvaśca niścīyate / [461|12] yacca tatkāraṇāntaraṃ tadindriyamityetadanumānam / [461|12-461|13] na caivamātmano 'stīti nāstyātmā / [461|14] yattrhi vātsīputriyāḥ pudgalaṃ santimicchanti / vicāryaṃ tāvadetat / [461|14-461|15] kiṃ te dravyata icchantyāhosvit prajñaptitaḥ / [461|15] kiṃ cedaṃ dravyata iti kiṃ vā prajñaptitaḥ / [461|16] rūpādivat bhāvāntaraṃ cet dravyataḥ / [461|16-461|17] kṣīrādivat samudāyaścet prajñaptitaḥ / [461|17] kiṃ cātaḥ / yadi tāvat dravyataḥ / [461|17-461|18] saṃbhinna svabhāvatvāt skandhebhyo 'nyo vaktavya itaretaraskandhavat / [461|18] kāraṇaṃ cāsya vaktavyam / asaṃskṛto vā / [461|19] atastīrthikadṛṣṭiprasaṅgo niṣprayojanatvaṃ ca / atha prajñaptitaḥ / vayamapyevaṃ trūmaḥ / [461|20] naiva hi dravyato 'sti nāpi prajñaptitaḥ / kiṃ tarhi / [461|20-461|21] ādhyātmikānupāttānvarttamānān skandhānupādāya pudgalaḥ prajñapyate / [461|21-461|22] tadidamandhavacanamanunmīlitārthaṃ na budhyāmahe / [461|22] kimidamupādāyeti / [461|22-461|23] yadyayamarhtaḥ skandhānāṃ lakṣyate teṣveva pudgalaprajñaptiḥ prāpnoti / [461|23] yathā rūpādīnālamvya teṣveva kṣīraprajñaptiḥ / [461|23-461|24] athāyamarthaḥ skandhān pratīyeti / [461|24] skandhānāṃ pudgalaprajñaptikāraṇatvāt / sa eva doṣaḥ / [p46|124-46125] na sa evaṃ prajñapyate / [461|25] kathaṃ tarhi yathendhanamupādāyāgniḥ / [461|25-462|01] kathaṃ cendhanamupādāyāgniḥ prajñapyate / [462|01-462|02] na hi vinendhanenāgniḥ prajñapyate na cānya indhanādagniḥ śakyate prajñapayituṃ nāpyananyaḥ / [462|02] yadi hānyaḥ syādanuṣṇamindhanaṃ syāt / [462|02-462|03] athānanyaḥ syāddāhyameva dāhakaṃ syāt / [462|03] evaṃ na ca vinā skanvaiḥ pudgalaḥ prajñapyate / [462|03-462|04] na cānyaḥ skandhebhyaḥ śakyate pratijñātuṃ śāśvataprasaṅgāt / [462|04] nāpyananya ucchedaprasaṅgaditi / [462|05] aṅga tāvadbrūhi kigindhanaṃ ko 'nniriti / [462|05-462|06] tato jñāsyāmaḥ kathamindhanamupādāyāgniḥ prajñapyata iti / [462|06-462|07] kimatra vaktavyaṃ dāhyamindhanaṃ dāhako 'gniḥ / [462|07] etadevātra vaktavyaṃ kiṃ dāhyaṃ kok dāhaka iti / [462|07-462|08] loke hi tāvadapradīptaṃ kāṣṭḥādikamindhanamucyate dāhyaṃ ca / [462|08] pradīptamagnirdāhakaśca / [462|08-462|09] yacca bhasvaraṃ coṣṇaṃ ca bhṛśaṃ ca tena hi tadidhyate dhyate ca / [462|09] saṃtativikārāpādānāt / [462|09-462|10] taccobhayamaṣṭadravyakaṃ taccegdhanaṃ pratītyāgnirutpadyate / [462|10-462|11] yathā kṣīraṃ pratītya dadhi madhu pratītyaśuktam / [462|11] tasmādhigdhanamupādāyetyucyate / anyaśca sa tasmādbhinnakālatvāt / [462|11-462|12] yadi caiyaṃ pudgalaḥ skandhān pratītyotpadyate sa tebhyo 'nyaścānityaśca prāpnoti / [462|12-462|14] atha punastatraiva kāṣṭhādau pradīpte yadīṣṇyaṃ tadagnistatsahajātāni trīṇi bhūtānīndhanamiṣyante / [462|14] tayorapi siddhamanyatvaṃ lakṣaṇabhedāt / [462|15] upādāyārthastu vaktavyaḥ / kathaṃ tadindhanamupādāya so 'gniḥ prajñapyata iti / [462|16] na hi tattasya kāraṇaṃ nāpi tat prajñapteḥ / agnireva hi tatprajñapteḥ kāraṇam / [462|17] yadyāśrayārtha upādāyārthaḥ sahabhāvārtho vā / [462|17-462|18] skandhā apyevaṃ pudgalasyāśrayasahabhūtāḥ prāpnuvantīti vispaṣṭamanyatvaṃ pratijñāyate / [462|18-462|19] tadabhāve ca pudgalābhāvaḥ prāpnoti / [462|19] indhanabhāva ivāgnyabhāvaḥ / [462|20] yattu taduktaṃ yadīndhanādanyo 'gniḥ syādanuṣṇamindhanaṃ syāditi / [462|20-462|21] kimidamuṣṇaṃ nāma / [462|21-462|22] yadi tāvādīṣṇyam anuṣṇamevendhanamanyabhūtasvabhāvatvāt / [462|22] atha yadauṣṇyavat / [462|22-462|23] anyadapi taduṣṇasvabhāvādagneruṣṇaṃ sidhyatyīṣṇyayogāditi / [462|23] nāstyanyatve doṣaḥ / [462|23-462|24] atha punaḥ sarvameva tat pradīptaṃ kāṣṭhādikamindhanaṃ cāgniśceṣyate / [462|25] tadupādāyārthaśca vaktavyaḥ / skandhā eva ca pudgalā ityananyatvamanivāryaṃ prāpnoti / [462|26] tasmānna sidhyatyetat / [462|26-463|01] yathendhanamupādāyāgniḥ prajñapyate evaṃ skadhānupādāya pudgalaḥ iti / [463|01-463|02] yadi cāyamanyaḥ skandhebhyo na vaktavyaḥ "pañcavidhaṃ jñeyamatītānāgataṃ pratyupannamasaṃskṛtamavaktavyami"ti na vaktavyaṃ prāpnoti / [463|02-463|03] naiva hi tadatītādibhyaḥ pañcamaṃ nāpañcamaṃ vaktavyam / [463|03-463|04] yadā ca pudgalaḥ prajñapyate ki tāvatskandhānupalabhya prajñapyate āhosvit pudgalam / [463|04-463|05] yadi tāvat skandhāṃsteṣveva pudgalaprajñaptiḥ prāpnoti / [463|05] pudgalasyānupalambhāt / [463|05-463|06] atha pudgalaṃ kathamasya skandhānupādāya prajñaptirbhavati / [463|06] pudgala eva hi tasyā upādānaṃ prāpnoti / [463|06-463|07] atha mataṃ satsu skandheṣu pudgala upalabhyate tataḥ skandhānupādāyāsya prajñaptirucyata iti / [463|07-463|08] tadevaṃ rūpasyāpi cakṣurmanaskārālokeṣu satsūpalambhāt tānupādāya prajñaptirbaktavyā / [463|08-463|09] rūpavacca pudgalasyānyatvaṃ spaṣṭam / [463|10] idaṃ tāvadvaktavyam / [463|10-463|11] ṣaṇṇāṃ vijñānānāṃ katamena pudgalo vijñeyaḥ / [463|11] ṣaḍbhirapītyucyate / kathaṃ kṛtvā / [463|11-463|13] cakṣurvijñeyāni cedrūpāṇi pratītyapudgalaṃ pratibhāvayati cakṣurvijñeyaḥ pudgalo vaktavyaḥ no tu vaktavyo rūpāṇi vāno vā / [463|13-463|14] evaṃ yāvat manovijñeyān ceddharmān pratītya pudgalaṃ prativibhāvayati manovijñeyaḥ pudgalo vaktavyo no tu vaktavyo dharmā vā no vā / [463|14-463|15] evaṃ tarhi kṣīrādibhiḥ samānaḥ prāpnoti / [463|15-463|17] cakṣurvijñeyāni cedrūpāṇi pratītya kṣīraṃ vibhāvayatyudakaṃ vā cakṣurvijñeyaṃ kṣīramudakaṃ ceti vaktavyaṃ no tu vaktavyaṃ rūpāṇi vā no vā / [463|17] evaṃ ghrāṇajihvākāyavijñeyaṃ vaktavyaṃ no tu vaktavyaṃ spraṣṭavyāni vā no vā / [463|18] mābhūt kṣīrodakayoścatuṣṭvaprasaṅga iti / [463|18-463|19] ato yathā rūpādīnyeva kṣīramudakaṃ vā prajñapyate samastānyevaṃ skandhāḥ pudgala iti siddham / [463|20] yaccocyate cakṣurvijñeyāni rūpāṇi pratītya pudgalaṃ prativibhāvayatīti / [463|21] ko 'sya vākyasyārthaḥ / [463|21-463|22] kiṃ tāvadrūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavatiti āhosvidrūpāṇyupalabhamānaḥ pudgalamupalabhata iti / [463|22-463|23] yadi rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo 'nyo na vaktavyaḥ / [463|23-463|24] evaṃ tarhi rūpamapyālokacakṣurmanaskārebhyo 'nyanna vaktavyam / [463|24-463|25] teṣāṃ tadupalabdhikāraṇatvāt / [463|25] atha rūpāṇyupalabhamānaḥ pudgalamupalabhate / [463|25-463|26] kiṃ tayaivopalabdhyopalabhate āhosvidanyayā / [463|26] yadi tayaiva / [463|26-463|27] rūpādabhinnasvabhāvaḥ pudgalaḥ prāpnoti rūpa eva vā tatprajñāptiḥ / [463|27] idaṃ ca rūpamayaṃ pudgalaḥ kathamidaṃ gamyate / athaivaṃ na paricchidyate / [464|01] kathamidaṃ pratijñāyate rūpamapyasti pudgalo 'pyastīti / [464|01-464|02] upalabdhivaśena hi tasyāstitvaṃ pratijñāyate / [464|02] evaṃ yāvaddharmebhyo vaktavyam / [464|02-464|03] athānyayā bhinnakālo palambhādanyo rūpātprāpnoti / [464|03] nīlādiya pītaṃ kṣaṇādiva ca kṣaṇāntaram / [464|03-464|04] evaṃ yāvaddharmebhyo vaktavyam / [464|04] atha rūpapudgalavaktadupalabdhyorapyanyānanyatvamavaktavyam / [464|05] tena tarhi saṃskṛte 'pyavaktavyaṃ bhavatīti siddhāntabhedaḥ / [464|05-464|06] yadi cāyamasti no tu vaktavyo rūpāṇi vā to vā / [464|06-464|07] kiṃ tarhi bhagavatoktaṃ "rūpamanātmā yāvadvijñānamanātme"ti / [464|08] yena cāyaṃ cakṣurvijñānena pudgala upalabhyate / [464|08-464|09] kiṃ tadrūpāṇi pratītyotpadyate āhosvit pudgalamubhayaṃ vā / [464|09] yadi rūpāṇi pratītyotpadyate / [464|09-464|10] notsahiṣyate pudgalaṃ vijñātuṃ śabdādivat / [464|10-464|11] yameva hi viṣayaṃ cakṣurvijñāneṣu pratītyotpadyate vijñānaṃ sa eva tasyālambanapratyayaḥ / [464|11-464|12] atha pudgalaṃ pratītyotpadyate ubhayaṃ vā / [464|12] idamutsūtram / [464|12-464|13] sūtre hi nirdhāritaṃ dvayaṃ pratītya vijñānasyotpādo bhavatīti / [464|13] "tathā cakṣurbhikṣo hetū rūpāṇi pratyayaścakṣurvijñānasyotpādāya / [464|13-464|14] tatkasya hetoḥ / [464|14] yatkiñcit bhikṣo cakṣurvijñānaṃ sarvaṃ taccakṣuḥ pratītya rūpāṇi ceti / [464|15] anityaśca pudgala evaṃ prāpnoti / [464|15-464|16] "ye hi hetayo ye pratyayā vijñānasyotpādāya te 'pyanityā" iti sūtre vacanāt / [464|16-464|17] atha pudgalo na tasyālambanaṃ na tarhi tena vijñeyaḥ / [464|18] yadi ca pudgalaḥ ṣaḍvijñānavijñeyaḥ pratijñāyate / [464|18-464|19] sa śrotravijñānavijñeyatvādrūpādanyaḥ prāpnoti śabdhavat / [464|19-464|20] caturvijñānavijñeyatvācchabdādanyaḥ prāpnoti rūpavat / [464|20] evamanyebhyo 'pi yojyam / idaṃ ca sūtrapadaṃ vādhitaṃ bhavati / [464|20-464|22] "yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣyaṃ pratyanubhavanti / [464|22] nānyadanyasya gocaraviṣyaṃ pratyanubhavati / [464|22-464|23] tadyathā cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyam / [464|23-464|24] mana eṣaṃ pañcānāmindriyāṇāṃ gocaraviṣayaṃ pratyanubhavati manaścaiṣāṃ pratisaraṇami"ti / [464|24] na vā pudgalo viṣayaḥ / [464|24-464|25] na cedviṣayo na tarhi vijñeyaḥ / [464|25-464|26] yadyevaṃ manaindriyasyāpyavyabhicāraḥ prāpnoti / [464|26-464|27] ṣaḍimānīndriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣayamākāṅkṣantī tyuktaṃ ṣaṭprāṇakopame / [464|27] na ttrendriyamemvendriyaṃ kṛtvoktam / [464|27-465|01] pañcānāṃ darśanādyā kāṅkṣaṇāsaṃbhavāt tadvijñānānāṃ ca / [465|01-465|02] atastadādhipatyādhyākṛtamatra manovijñānendriyaṃ kṛtvoktam / [465|02-465|03] yacca tatkevalaṃ mana ādhipatyādhyākṛtaṃ manovijñānaṃ naivaṃ tadanyeṣāṃ viṣayamākāṅkṣatyato nāstyeṣa doṣaḥ / [465|03-465|06] uktaṃ ca bhagavatā "sarvābhijñeyaṃ vo bhikṣavo dharmaparyāyaṃ deśayiṣyāmī"tyuktvā cakṣurabhijñeyaṃ rūpāṇi cakṣurvijñānaṃ cakṣuḥsaṃsparśo yadapi taccakṣuḥsaṃsparśapratyayamadhyātmamutpadyate veditaṃ suḥkhaṃ vā aduḥkhāsukhaṃ vā yāvat manaḥsaṃsparśapratyayam / [465|06-465|07] ayamucyate sarvābhijñeyaparijñeyo dharmaparyāyaḥ iti / [465|07] ata etāvadevābhijñeyaṃ pratijñeyaṃ cetyavardhāryate na pudgalaḥ / [465|07-465|08] tasmādvijñeyo 'pyasau na bhavati / [465|08] prajñāvijñānayoḥ samānaviṣayatvāt / [465|08-465|09] cakṣuṣa ca pudgalaṃ paśyām iti paśyanta paudgalikā anātmanā ātmānaṃ paśyāma iti dṛṣṭisthānamāpannā bhavanti / [465|10] sūtre ca bhagavatā nītametat / "skandheṣveva pudgalādhye"ti mānuṣyakasūtram / [465|11-465|13] "cakṣuḥpratītya rūpāṇi cotpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sparśasahajātā vedanā saṃjñā cetanā itīme catvāro rupiṇaḥ skandhāśvakṣurindriyaṃ ca rūpametāvanmanuṣyatvamucyate / [465|13-465|14] atreyaṃ saṃjñā sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti / [465|14-465|15] atreyaṃ pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmīti / [465|15-465|16] atrāyaṃ vyavahāra ityapi sa āyuṣmānevaṃnāmā evañjātya evaṅgotra evamāhāra evaṃsukhaduḥkhapratisaṃvedī evandīrghāyurevañcirasthitika evamāyuḥparyanta iti / [465|16-465|17] iti hi bhikṣavaḥ saṃjñāmātrakamevaita dvyavahāramātrakamevaitat / [465|17-465|18] sarva ime dharmāḥ anityāḥ saṃskṛtāśceti tāḥ pratītyasamutpannā iti / [465|18] nītārthaṃ ca sūtraṃ pratisaraṇamuktaṃ bhagavatā / [465|19] tasmānna punaḥ parīkṣyate / [465|19-465|20] tathā coktaṃ "sarvamastīti brāhmaṇa yāvadeva dvādaśāyanānī"ti / [465|20] yadi cāyaṃ pudgalo nāyatanaṃ na sostīti siddham / [465|20-465|21] athāyatanaṃ na tarhyavaktavyaḥ / [465|21-465|22] teṣāmapi caivaṃ paśyato "yāvatā bhikṣo cakṣuryāvatā rūpāṇi vistareṇa etāvatā bhikṣo tathāgataḥ sarvaṃ ca prajñāpayati sarvaprajñaptiṃ ce"ti / [465|22-465|25] bimbisārasūtre coktam "ātmā ātmeti bhikṣavo bālo 'śrutavān pṛthagjanaḥ prajñaptimanupatito na tvātrā tmā vā ātmīyaṃ vā duḥkhamidamutpadya mānamutpadyate" iti vistaraḥ / [465|25] śailayāpyarhantyā māramārabhyoktaṃ / [466|01-466|04] "manyase ki nu sattveti māradṛṣṭigataṃ hi te / śūnyaḥ saṃskārapuñjo 'yaṃ nahi sattvjotra vidyate // yathaiva hyaṅgasaṃbhārātsaṃjñā ratha iti smṛtā / evaṃ skandhānupādāya saṃvṛtyā sattva ucyate" // iti / [466|05] kṣadrake 'pi cāgame dāridrabrāhmaṇamathikṛtyoktaṃ [466|06-466|07] śṛṇu tvaṃ svādare dharmaḥ sarvagranthipramocanam / yathā saṃkliśyate cittaṃ yathā cittaṃ viśudhyati // [466|08-466|09] ātmaiva hyātmano nāsti viparītena kalpyate / nāstīha sattva ātmā vā dharmāstvete sahetukāḥ // [466|10-466|11] dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ / vicintya sarvāṇyetāni pudgalo nopalabhyate // [466|12-466|13] śūnyamadhyātmakaṃ paśya śūnyaṃ paśya bahirgatam / na labhyate so 'pi kaścidyo bhāvayati śūnyatāmi"ti / [466|14] tathoktaṃ "pañcādīnavā ātmopalambhe / ātmadṛṣṭirbhavati sattvadṛṣṭiḥ / [466|15] nirviśeṣo bhavati tīrthikaiḥ sārdham / unmārgapratipanno bhavati / [466|15-466|16] śūnyatāyāmasya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate na vimucyate / [466|16-466|17] āryadharmā asya na vyavadāyanta" iti / [466|17] na vaita evaṃ grandhaṃ pramāṇaṃ kurvanti / kiṃ kāraṇam / [466|17-466|18] nāsmākamayaṃ nikāye paṭhacyata iti / [466|18-466|19] kiṃ punasteṣāṃ nikāya eva pramāṇamāhosvidbuddhavacanam / [466|19] yadi nikāya eva pramāṇaṃ na tarhi teṣāṃ budhaḥ śāstā / [466|19-466|20] na ca te śākyaputrīyā bhavanti / [466|20] atha buddhavacanaṃ pramāṇam / ayaṃ granthaḥ kasmānna pramāṇam / [466|21] nahi kilaitat buddhavacanamiti / kiṃ kāraṇam / nāsmākaṃ nikāye paṭhacyata iti / [466|22] ayamanyāyo vartate / ko 'trānyāyaḥ / [466|22-466|24] yo hi granthaḥ sarveṣu nikāyāntareṣvāmnāyate na ca sūtraṃ dharmatāṃ vā bādhate so 'smābhirapāṭhānna buddhavacanamiti vacanaṃ kevalaṃ sāhasamātram / [466|24] kiṃ cedamapi teṣāṃ sūtraṃ nāsti "sarvadharmā anātāna" iti / [467|01] syāt matam / naiva hi pudgalo dharma ucyate nāpyanyo dharmāditi / [467|01-467|02] evaṃ tarhi na manovijñeyaḥ sidhyati / [467|02] dvayaṃ pratītya vijñānasyotpādaḥ ityavadhāraṇāt / [467|02-467|03] iha caivaṃ vikalpyate "anātmanyāteti saṃjñāviparyāsa ścittaviparyāso dṛṣṭiviparyāsa" iti / [467|04] anātmanyātmeti viparyāso na tvātmani kiṃ ca punaḥ / [467|04-467|05] "nātmā skandhāyatanadhātavaḥ" yattāvaduktaṃ prāk "no tu vaktavyaṃ rūpāṇi vā no ve"ti tattāvadaśocam / [467|05-467|07] uktaṃ ca sūtrāntare "ye kecit bhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhāni"ti / [467|08] tasmātsarva evānātmanyātmagrāhaḥ / [467|08-467|10] tathoktaṃ "ye kecidanekavidhaṃ pūrvanivāsaṃ samanusmarantaḥ samanusmārṣuḥ samanusmaranti samanusmariṣyanti vā punaḥ sarve ta imāneva opañcopādanaskandhāni"ti / [467|10-467|11] yadyevamidaṃ kasmādāha "rūpavānahamabhūvamatīte adhvanī"ti / [467|11] evamanekavidhaṃ ye samanusmarantīti pradarśayati / [467|11-467|12] yadi tu rūpavantaṃ pudgalaṃ paśyetsatkāyadṛṣṭiprasaṅgaḥ syāt / [467|12] apāṭha eva tvanna śaraṇaṃ syāt / [467|12-467|13] tasmāt prajñāptisatpudgalo rāśidhārāvat / [467|14] yadyevaṃ tarhi na buddhaḥ sarvajñaḥ prapnoti / [467|14-467|15] na hi kiñcictrittamasti caittā vā yatsarvaṃ jānīyāt / [467|15] kṣaṇikatvāt / pudgalastu jānīyāt / [467|15-467|16] evaṃ tarhi cittavināśe pudgalasyāvināśābhyupagamāt nityatvamasyābhyupetaṃ bhavati / [467|16-467|17] naiva ca vayaṃ sarvatra jñānasaṃmukhībhāvād buddhaṃ sarvajñamācakṣmahe / [467|17] kiṃ tarhi / sāmarthyāt [467|17-467|19] yā hyasau buddhākhyā saṃtatistasyā idamasti sāmarthyaṃ yadābhogamātreṇāviparītaṃ jñānamutpadyate yatreṣṭam / [467|19] āha cātra / [467|20-467|21] saṃtānena samarthatvādyathāgniḥ sarvabhuṅmataḥ tathā sarvavideṣṭavyo 'sakṛtsarvasya vedanāt / [467|22] kathamidaṃ gamyate / atītādivacanāt / [467|23-467|24] "ye cābhyatītāḥ saṃbuddhā ye ca buddhā anāgatāḥ / yaśca etarhhi saṃbuddho bahūnāṃ śokanāśana" iti / [468|01] skandhā eva ca traiyadhvikā iṣyante na pudgalā yuṣmābhiḥ / [468|01-468|02] yadi skandhā eva pudgalāḥ kasmādidamāha / [468|02-468|03] "bhāraṃ ca vo bhikṣavo deśayiṣyāmi bhārādānaṃ ca bhāranikṣepaṇaṃ ca bhārahāraṃ ce"ti / [468|03] kasmādidaṃ na vaktavyaṃ syāt / [468|03-468|04] na hi bhāra eva bhārahāro yuktaḥ / [468|04] kiṃ kāraṇam / nahyevaṃ dṛśyata iti / avaktavyo 'pi na yuktaḥ / [468|05] kiṃ kāraṇam / na hyevaṃ dṛśyate / bhārādānasyāpi skandhāsaṃgrahaprasaṅgācca / [468|06] ityarthameva bhārahāraṃ nirdideśa bhagavān / [468|06-468|07] "yo 'sāvāyupmānevaṃnāmā yāvadevañcirasthitika evamāyuḥparyantaḥ" sa eṣa yathā vijñāyeta / [468|07-468|08] mānyathā vijñāyi nityo vā avaktavyaṃ veti / [468|08-468|09] skandhā eva ca skandhānāmupadhātāya saṃvartante pūrvakā uttareṣāmiti bhāraṃ ca bhārahāraṃ ca kṛtvoktāḥ / [468|09] upaghātārtho hi bhāra iti / [468|10] asty eva pudgalo yasmād uktaṃ "nāsti sattva upapāduka iti mithyādṛṣṭiḥ" / [468|11] kaścaivam āha nāsti sattva upapāduka iti / [468|11-468|12] sattvastu yathā 'sti tathā vibhakto bhagavateti brūmo mānuṣyakasūtre / [468|12-468|13] tasmād yaḥ paratropapādukasattvākhyaskandhasaṃtānāpavādaṃ karoti tasyaiṣā mithyādṛṣṭir nāsti sattva upapāduka iti / [468|14] skandhānām upapādukatvāt / [468|14-468|15] athaiṣā mithyādṛṣṭiḥ pudgalāpavādikā satī kiṃprahātavyā bhavet / [468|15] nahyeṣā darśanabhāvanāprahātavyā yujyate / pudgalasya sattveṣvantarbhāvāt / [468|16] "ekaḥ pudgalo loka utpadyamāna utpadyate" iti vacanāt na skandhā iti cet / [468|17] na / samudāye 'pyekopacārādekatilaikataṇḍulavat ekarāśyekavacanavacca / [468|18] saṃskṛta iti vā pudgalo vaktavya utpatīmattvābhyupagamāt / [468|18-468|19] na sa evamutpadyate yathā skandhā apūrvaprādurbhāvāt / [468|19] kiṃ tarhi / skandhāntaropādānāt / [468|19-468|20] yathā yājñiko jāto vaiyākaraṇo jāta ityucyate vidyopādānāt / [468|20-468|21] bhikṣurjātaḥ parivrājako jāta iti liṅgopādānāt / [468|21] buddhojāto vyādhito jāta ityavasthāntaropādānāditi / [468|22] na pratikṣepāt sūtra eva hi pratikṣiptaṃ bhagavatā paramārthaśūnyatāyām / [468|22-468|23] "iti hibhikṣavo 'sti karmāsti vipākaḥ kārakastu nopalabhyate / [468|23-468|24] ya imāṃśca skandhānnikṣipati anyāṃśca skandhān pratisaṃdadhātyanyatra dharmasaṃketāditi / [468|24-468|25] phalgusūtre coktam "upādatta iti phalgu na vadāmīti / [468|25-468|26] tasmānnāsti skandhānāṃ kaścidupādātā nāpi nikṣiptā / [468|26-469|01] kaṃ ca tāvadbhavānyājñikaṃ yāvadvacyā dhita madhimucyate / [469|01] dṛṣṭātaṃ karoti pudgalaṃ yadi / so 'siddhaḥ / atha cittacaittāḥ / na / [469|02] teṣāṃ pratikṣaṇamapūrvotpattireva / atha śarīram / tasyāpi tathā / [469|02-469|03] śarīravidyāliṅgavacca skandhapudgalayoranyatvamāpadyate / [469|03] jīrṇa śarīrāntarameva jyādhitaṃ ca / [469|03-469|04] pratiṣiddho hi sāṃkhyīyaḥ pariṇāmavādaḥ / [469|04] tasmādadṛṣṭāntā ete / [469|05-469|06] yadi ca skandhānāmapūrvotpādo na pudgalasyeṣyate so 'nyaśca tebhyo nityaśca sphuṭaṃ dīpito bhavati / [469|06] pañca skandhā ekaḥ pudgala iti brūvatā kathamanyatvaṃ nocyate / [469|07] kathaṃ tāvat bhūtāni catvāri rūpaṃ tvekaṃ na ca bhūtebhyyo 'nyadrūpam / pākṣika eṣa doṣaḥ / [469|08] katamasminpakṣa / bhūtamātrikapakṣe / [469|08-469|09] tathāpi tu yathā bhūtamātraṃ rūpamevaṃ skandhamātraṃ pudgala ityabhyupetaṃ bhavati / [469|09-469|10] yadi skandhamātraṃ pudgalaḥ kasmāt bhagavatā sa jīvastaccharīrakanyo veti navyākṛtam / [469|10] praṣṭurāśayāpekṣayā / [469|10-469|11] sa hi jīvadravyamekamantarvyāpāra puruṣamadhikṛtya pṛṣṭavān / [469|11-469|12] sa ca kasmiścinnāstīti kathamasyānyatvamananyatvaṃ vā vyākriyatām / [469|12] kaurmasyeva romṇo 'ntaḥkharatā mṛdutā vā / [469|13] eṣa ca granthaḥ pūrvakaireva nirmocitaḥ / [469|13-469|14] sthāviro hi nāgasenaḥkaliṅgena rājñopasaṃkramyoktaḥ / [469|14-469|15] "pṛccheyamahaṃ bhadantam bahuvollakāśca śravaṇā bhavanti / [469|15] yadi yadeva pṛccheyaṃ tadeva vyākuryā iti / pṛcchetyuktaḥ pṛṣṭavān / [469|15-469|16] kiṃ nu sa jīvastaccharīramanyio jīvo 'nyaccharīramiti / [469|16] avyākṛtametadityavocat sthaviraḥ / [469|17] sa āha / nanu bhadantaḥ pūrvameva pratijñāṃ kārito nā 'nyadvacyākartavyamiti / [469|17-469|18] kimidamanyadevoktamavyākṛtametaditi / [469|18] sthavira āha / [469|18-469|19] ahamapi mahārājaṃ pṛccheyaṃ bahuvollakāśca rājāno bhavanti / [469|19] yadi yadeva pṛccheyaṃ tadeva vyākuryā iti / [469|19-469|20] pṛcchetyuktaḥ pṛṣṭavān / [469|20-469|21] yaste 'ntaḥpure ābhravṛkṣastasya kimamlāni phalāni āhosvit madhurāṇīti / [469|21] naiva mamāntaḥpure kaścidābhravṛkṣo 'stītyāha / [469|21-469|22] nanu mayā pūrvameva mahārājaḥ pratijñāṃ kārito nānyadvacyākartavyamiti / [469|22] kimidamanyadevoktamābhra eva nāstīti / [469|23] sa āha kathamasato vṛkṣasya phalānāmamlatāṃ madhuratāṃ vā vyākaromīti / [469|23-469|24] evameva mahārāja sa eva jīvo nāsti kuto 'sya śarīrādanyatāmananyatāṃ vā vyākaromīti / [469|25] kasmāt bhagavatā 'pi noktaṃ nāstyeveti / praṣṭurāśayāpekṣayā / [469|25-469|27] sa hi yasyāpi skandhasaṃtānasya jīva ityākhyā tasyāpyabhāvaṃ pratīyāditi mithyādṛṣṭiṃ pātitaḥ syāt / [469|27] pratotya samutpādasyājñānāt / [469|27-470|01] sa cataddeśanāyā akṣamaḥ / [470|01] itaścaitadevaṃ niścīyate / [470|01-470|03] yat bhagavatoktam "astyātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ pṛṣṭo vyākuryāṃ nanvakalpaṃ syādvacanāya sarvadharmā anātmāna iti / [470|03-470|05] nāstyātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ pṛṣṭo vyākuryāṃ nanu vatsasagotraḥ parivrājakaḥ pūrvameva saṃmūḍho bhūyasyā mātrayā saṃmohamāpadyeta abhūt me ātmāsa me etarhi nāstīti / [470|05-470|06] astyātmetyānanda śāśvatāya pareti / [470|06] nāstyātmetyānandocchedāya paretīti vistaraḥ / āha cānna [470|07-470|08] dṛṣṭidaṃṣṭrāvabhadaṃ ca braṃśaṃ cāpekṣya karmaṇām / deśayanti jinā dharma vyāgrīpītāpahāravat // [470|09-470|10] ātmāstitvaṃ hyupagato bhinnaḥ syāddṛṣṭidaṃṣṭrayā bhraṃśaṃ kukśalapotasya kuryādaprāpya saṃvṛtimi"ti / [470|11-470|12] punarāha asattvādbhagavān jīvaṃ tattvānyatvena nāvadat / nāstītyapi ca nāvocanmābhūt prājñaptikopyasan // [470|13-470|14] yatra hi skandhasaṃtāne śubhāśubhaphalāstitā / jīvākhyā tatra sā na syāt jīvanāstitvadeśanāt // [470|15-470|16] prajñaptimātraṃ skandhesu jīva ityapināvadat / abhavyaḥ śūnyatāṃ boddhuṃ tadānīṃ tādṛśo janaḥ // [470|17-470|18] tathā hyātmāsti nāstīti pṛṣṭo vāstyeva nāvadat / āśayāpekṣāyā praṣṭuḥ sati tvastīti nāha kim // [470|19] śāśvatalokādīnāmapyavayākaraṇaṃ praṣṭurāśayāpekṣayā / [470|19-470|20] yadi hi tāvadātmā loka iṣṭaḥ syāttasyābhāvādayuktaṃ caturdhā vyākaraṇam / [470|20-471|01] atha sarva eva saṃsāro lokastasyāpyayuktam / [471|01] śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt / śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt / [471|02] aśāśvate sarvepāmucchedaḥ prāpnuyāt / [471|02-471|03] ubhayathātve niyamata ekeṣāṃ parinirvāṇaṃ prāpnuyāt ekeṣāṃ na / [471|03] anubhayathātve naiva parinirvāṇaṃ nāparinirvāṇaṃ prāpnuyāt / [471|04-471|05] ato mārgadhīnatvāt parinirvāṇasya caturdhāpi niyamo na vyākriyate nirgrantha4rāvakacaṭakavat / [471|05] ata evāntavān loka iti catuṣkāvyākaraṇam / tulyārtho hyeṣa catuṣkaḥ / [471|06-471|07] tathāhi muktikaḥ parivrājaka eva catuṣkaṃ pṛṣṭvā punaḥ pṛṣṭavān kiṃ nu sarvo loko 'nena mārgeṇa niryātyāhosvidekadeśo lokasye"ti / [471|07-471|09] sthavira ānanda āha "yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavāṃstame vaitarhi pṛcchasyanena paryāyeṇe"ti sarvam / [471|09-471|10] bhavati tathāgataḥ paraṃ maranādityapi catuṣkaḥ praṣṭurāśayāpekṣayā na vyākṛtaḥ / [471|10] sa hi muktvāmānaṃ tathāgataṃ kṛtvā pṛṣṭavān / [471|11-471|12] paudgalikastu paryanuyojyaḥ kiṃ kāraṇaṃ bhagavān jīvantaṃ pudgalamastīti vyākaroti paraṃ maraṇānna vyākarotīti / [471|12] śāśvata doṣaprasaṅgaḥ / [471|13-471|14] idaṃ tarhi kasmādvacyākaroti "bhaviṣyasi tvaṃ maitreyānāgate 'dhvani tathāgato 'rhan saṃyaksaṃbuddha" iti / [471|14-471|15] kasmācca śrāvakamabhyatītaṃ kālagatamupapattau vyākarotyamuko 'mutropapanna iti / [471|15] evamapi hi śāśvatatvaprasaṅgaḥ / [471|15-471|17] yadi ca bhagavān pūrvaṃ pudgalaṃ dṛṣṭvā parinirvṛtaṃ punaḥ na paśyatyajñānānna vyakarotīti sarvajñatvaṃ śāsturutpāditaṃ bhavati na vā so 'stītyabhyupagantavyam / [471|17-471|18] atha paśyatyanucyamāno 'pyasāvasti śāśvataśceti siddhaṃ bhavati / [471|18] arthatadapi na vaktavyaṃ paśyati vā naveti / [471|18-471|19] evaṃ tarhi idamapi śanaiḥ śanairavaktavyaṃ kriyatāṃ sarvajño vā na vā bhagavānna veti / [471|19-471|20] astyeva pudgalo yasmātsatyataḥ sthitito nāsti me ātmeti dṛṣṭisthānamuktam / [471|20-471|21] astītyapi dṛṣṭisthānamuktam / [471|21] tasmādajñāpakametat / [471|21-471|22] ubhayamapi tvetadantagrāhadṛṣṭi śāśvatocchedadṛṣṭisaṃgṛhītamityābhidharmikāḥ / [471|22] tathaiva ca yuktam / [471|22-471|23] "astyātmetyānanda śāśvatāya paraiti nāstyātmetyānandocchedāya paraitī"ti vātsyasūtre vacanāt / [471|24] yadi tarhi pudgalo nāsti ka eṣa saṃsarati / [471|24-471|25] nahi saṃsāra eṣa saṃsaratīti yuktam / [471|25-472|01] uktaṃ ca bhagavatā "avidyānivaraṇānāṃ sattvanāṃ saṃdhāvatāṃ saṃsaratāmi"ti / [472|01] atha pudgalaḥ kathaṃ saṃsarati / [472|01-472|02] skandhāntaratyāgopādānāt / [472|02] uktottara eṣa pakṣaḥ / [472|02-472|03] yathātu kṣaṇiko 'gniḥ saṃtatyā saṃsaratītyucyate tathā sattvākhyaḥ skndhasamudāyastṛṣṇopādānaḥ saṃsaratītyucyate / [472|03-472|05] yadi skandhāmātramidaṃ kasmādāha bhagavān "grahameva sa tena kālena tena samayena sunetro nāma śāstā 'bhūvami"ti / [472|05] kasmānna vaktavyaṃ syāt / anyatvāt skandhānām / [472|05-472|06] atha kiṃ pudgalaḥ / [472|06] sa evāsau / śāśvato hi syāt / [472|06-472|07] tasmādahameva sa ityekasaṃtānatāṃ darśayati / [472|07] yathā sa evāgnirdahannāgata iti / [472|07-472|08] yadi cātmā bhavettthāgatā eva suvyaktaṃ paśyeyuḥ / [472|08] paśyatāṃ cātmagrāho dṛḍhataraḥ syādātmasnehaśca / [472|08-472|09] "ātmani ca satyātmīyaṃ bhavatī"ti sūtre vacanādātmagrāho 'pyeṣāṃ skandheṣvadhikaṃ pravarteta / [472|09-472|10] saiṣā syātsatkāyadṛṣṭi / [472|10] ātmīyadṛṣṭau ca satyāmātmīyasnehaḥ / [472|10-472|11] evameṣāṃ dṛḍhatarātmātmīyasnehaparisāditavandhanānāṃ mokṣo dūratarībhavet / [472|11-472|12] atha mataṃ naivātmani pravartate sneha iti / [472|12-472|13] tat ka idānīmeṣa yogo yadanātmanyātmadhimokṣāt sneha utpadyate ātmanyeva tu notpadyate / [472|13-472|14] tasmāt dṛṣṭacyarvudametasmin śāsane utpannaṃ ya eṣa ekeṣāṃ pudgalagrāha ekeṣāṃ sarvanāstitāgrāhaḥ / [472|14-472|15] ye 'pi ca dravyāntaramevātmānaṃ manyante tīrthakārāstepāmeva mokṣābhāvadoṣo niṣkampaḥ / [472|16-472|17] yadi tarhi sarvathāpi nāstyātmā kathaṃ kṣaṇikeṣu citteṣu cirānubhūtasyārthasya smaraṇaṃ bhavati pratyabhijñānaṃ vā / [472|17-472|18] smṛtiviṣayasaṃjñānvayāccittaviśeṣāt / [472|18] kīdṛśāccittaviśeṣāt yato 'nantaraṃ smṛtirbhavati / [472|18-472|19] tadābhogasadṛśasamvandhisaṃjñādimato 'nupahata prabhāvādāśrayaviśeṣaśokavyākṣepādibhiḥ / [472|20-472|21] tādṛśo 'pi hyatadanvayaścittaviśeṣo na samarthaḥ tāṃ smṛtiṃ bhavayituṃ tadanvayo 'pi cānyādṛśo na samarthastāṃ smṛtiṃ bhavayitum / [472|21-472|22] labhayathā tu samartha ityevaṃ smṛtirbhavatyanyasyāṃ sāmarthyādarśanāt / [472|22] kathamidānīmanyena cetasā dṛṣṭamanyatsmarati / [472|22-472|23] evaṃ hi devadattacetasā dṛṣṭaṃ yajñadattacetaḥ smaret / [472|23] nāsambandhāt / [472|23-472|24] na hi tayoḥ saṃbandho 'sti akārya kāraṇabhāvādyathaikasaṃtānikayoḥ / [472|24-472|25] na ca brūmo 'nyena cetasā dṛṣṭamanyatsmaratīti / [472|25] api tu darśanacittātsmṛticittamanyadutpadyate / [472|25-472|26] saṃtatipariṇatyā yathoktamiti ka evaṃ sati doṣaḥ / [472|26] smaraṇādeva ca pratyabhijñānaṃ bhavati / [472|27] asatyātmanika eṣa smarati / smaratīti ko 'rthaḥ / smṛtyā viṣayaṃ gṛhlāti / [472|28] kiṃ tadgrahaṇamanyatsmaraṇāt / smṛtiṃ tarhi kaḥ karoti / [472|28-473|01] uktaḥ sa yastāṃ karoti smṛtihetucittaviśeṣaḥ / [473|01] yattarhi caitraḥ smaratītyucyate / [473|01-473|02] tato caitrākhyātsaṃtānāttāṃ bhavantīṃ dṛṣṭvocyate caitraḥ smaratīti / [473|02-473|03] asatyātmani kasyevaṃ smṛtiḥ / [473|03] kiṃarthaiṣā ṣaṣṭhī / svāmyarthā / yathā kasya kaḥ svāmī / yathā goścaitraḥ / [473|04] kathamasau tasyāḥ svāmī / tadādhīno hi tasyā vāhadohādiṣu viniyogaḥ / [473|04-473|05] kva ca punaḥ smṛtirviniyoktavyā va evaṃ tasyāḥ svāmī mṛgyate / [473|05] smartavye 'rthe / [473|05-473|06] kimartha viniyoktavyā / [473|06] smaraṇārtham / aho sūktāni sukhaidhitānām / [473|06-473|07] saiva hi nāma tadarthaṃ viniyoktavyeti / [473|07] kathaṃ ca viniyoktavyā / utpādanata ahosvitsaṃpreṣaṇataḥ / [473|08] smṛtigatyayogādutpādanataḥ / hetureva tarhi svāmī prāpnoti phalameva ca svam / [473|09] yasmāddhetorādhipatyaṃ phale phalena ca tadvān heturiti / [473|09-473|10] yo hyeva hetuḥ smṛtestasyaivāsau / [473|10-473|12] yaścāpi sa caitrābhidhānaḥ saṃskārasamūhasaṃtāna ekato gṛhītvā gavākhyasvāmītyucyate sa cāpi tasya deśāntaravikārotpattau kāraṇabhāvaṃ cetasi kṛtvā na tu khalu kaścidekaścaitro nāmāsti na cāpi gauḥ / [473|12-473|13] tasmāttatrāpi na hetubhāvaṃ vyatītyāsti svāmihbāvaḥ / [473|13] evaṃ ko vijānāti kasya vijñānamityevamādiṣu vaktavyam / [473|14] tasya heturindriyārthamanaskārā yathāyogamityeṣa viśeṣaḥ / [473|15] yo 'pyāha bhāvasya bhavitrapekṣatvāt sarvo hi bhāvo bhavitāramapekṣate / [473|15-473|16] yathā devadatto gacchatītyatra gatirbhāvo gantāraṃ devadattamapekṣate / [473|16] tathā vijñānaṃ bhāvaḥ / [473|17] tasmādyo vijānāti tena bhavitavyamiti / sa vaktavyaḥ / [473|18] ko 'yaṃ devadatta iti / yadyātmā sa eva sādhyaḥ / atha vyavahārapuruṣaḥ / [473|18-473|19] so 'pi na kaścidekaḥ saṃskārā hi ta evaṃnāmānaḥ / [473|19-473|20] tatra yathā devadatto gacchati yathā vijānāti / [473|20] kathaṃ ca devadatto gacchati / [473|20-473|22] kṣaṇikā hisaṃskārā abhinnasaṃtānā devadatta iti bālairekasattvapiṇḍagraheṇādhimuktāḥ svasya saṃtānasya deśāntare kāraṇaṃ bhavanta ucyante gacchati devadatta iti / [473|22] sā ca deśāntaropattirgatirita / [473|22-473|23] jvālāśabdasaṃtānayorgacchatigamanābhidhānavat / [473|23-473|24] ta eva ca punarvijñānasya kāraṇaṃ bhavanta ucyante jānāti devadatta iti / [473|24] āryairapi teṣāṃ saṃjñayā tathocyante vyavahārārtham / [473|25] yattarhi "vijñānaṃ vijānātī"ti sūtra uktaṃ kiṃ tatra vijñānaṃ karoti / [473|25-473|26] na kiñcitkaroti / [473|26] yathā tu kāryaṃ kāraṇamanuvidhīyata ityucyate / [473|26-473|27] sādṛśyenātmalābhādakurvadapi kiñcit / [473|27] evaṃ vijñānamapi vijānātītyucyate / [473|27-474|01] sādṛśyenātmalābhādakurvadapi kiñcit / [474|01] kiṃ punarasya sādṛśyam / tadākāratā / [474|01-474|02] ata eva tadindriyādapyutpannaṃ viṣayaṃ vijānātītyucyate nendriyam / [474|02-474|03] athavā tathā 'trāpi vijñānasaṃtānasya vijñāne kāraṇabhāvādvijñānaṃ vijānātīti vacanānnirdoṣaṃ kāraṇe dartṛśabdanirdeśāt / [474|04] ghaṇṭā rautīti yadvat / [474|04-474|05] api khalu yathā pradīpo gacchati tathā vijñānaṃ vijānātīti / [474|05] kathaṃ ca pradīpo gacchati / [474|05-474|06] pradīpa ityarciṣāṃ saṃtāna upacaryate / [474|06] sa deśāntareṣūtpadyamānastaṃ deśaṃ gacchatītyucyate / [474|06-474|07] evaṃ vijñānamapi cittānāṃ saṃtāna upacaryate / [474|07] tadviṣayāntareṣūtpadyamānaṃ taṃ viṣayaṃ vijānātītyucyate / [474|08-474|09] yathā cābhijāyate tiṣṭhati rūpamityatra bhaviturbhāvādanarthantaratvamevaṃ vijñānasyāpi syāt / [474|09-474|10] yadi vijñānādvijñānamutpadyate nātmānaḥ kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatradivat / [474|10] sthityanyathātvasya saṃskṛtlakṣaṇatvāt / [474|11] eṣa hi saṃskṛtasya svabhāvo yadavaśyaṃ prabandhasyānyathātvaṃ bhavati / [474|11-474|13] anyathā hi nikāmadhyānasamāhitānāṃ sadṛśakāyacittotpattau prathamakṣaṇaniṃrviśeṣatvāt paścādapi na syāt svayaṃ vyutthānam / [474|13] kramo 'pi hi cittānāṃ niyata eva / [474|13-474|14] yato nūtpattavyaṃ tata eva tasyotpādāt / [474|14] tulyākāramapi hi kiñcidutpādane samarthaṃ bhavati / [474|14-474|15] gotraviśeṣāt / [474|15-474|17] yadyathā strīcittānantaraṃ yadi tatkāyavidūṣaṇācittamutpannaṃ bhavati tatpatiputrādicittaṃ vā punaśca paścātsaṃtatipariṇatyā strīcittamutpadyate tat samartha bhavati tatkāyavidūṣaṇācittotpādane tatpatiputrādicittotpādane vā / [474|17] tadgotratvāt / [474|18] anyathā na samartham / [474|18-474|19] atha punaḥ paryāyeṇa strīcittādvahuvidhaṃ cittamutpannaṃ vahutara māsannataraṃ vā tadevotpadyate / [474|19] tadbhāvanāyā valīyastvāt / [474|20] anyatra tatkālikātkāyabāhyapratyayaviśeṣāt / [474|20-474|21] saiva balīyasī bhāvanā kasmānnityaṃ na phalati / [474|21-474|22] sthityanyathātvasya saṃskṛtalakṣaṇatvāt tasya cānyathātvasyānyabhāvanāphalotpattāvānuguṇyāt / [474|22] etaddhi sarvacittaprakāreṣu diṅmātram / [474|22-474|23] nirantarakāraṇajñāne tu buddhānāṃ prabhutvam // [474|23] evaṃ hyāhuḥ / [474|24-474|25] sarvākārakāraṇamekasya mayūracandrakasyāpi / nāsarvajñairjñeyaṃ sarvajñabalaṃ hi tajjñānami"ti // [474|26] prāgevārupiṇāṃ cittabhedānām / [475|01-475|03] ya eva tvayamekīyastīrthika ātmaprabhavāṃ cittotpattiṃ manyate tasyaivedaṃ sphuṭaṃ codyamāpadyate kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatrādivaditi / [475|03] manaḥsaṃyogaviśeṣāpekṣatvāditi cet / na / anyasaṃyogāsiddheḥ / [475|04-475|05] saṃyoginostu paricchinnatvādaprāptipūrvikā prāptiḥ samyoga iti lakṣaṇavyākhyānāccātmānaḥ paricchedaprasaṅgaḥ / [475|05-475|06] tato manaḥsamcārādātmanaḥ saṃcāraprasaṅgo virāgasya vā / [475|06] pradeśasaṃyoga iti cet / na / tasyaiva tatpradeśatvāyogāt / [475|06-475|08] astu vā saṃyogastathāpi nityamaviśiṣṭe manasi kathaṃ saṃyogaviśeṣaḥ / [475|08] buddhiviśeṣāpekṣa iti cet / [475|08-475|09] sa eva paricodyate kathaṃ buddhiviśeṣa iti / [475|09] saṃskāraviśeṣāpekṣādātmamanaḥ saṃyogāditi cet / [475|09-475|10] cittādevāstu saṃskāraviśeṣāpekṣatvāt / [475|10-475|11] nahi kiñcidātmanaḥ upalabhyate sāmarthmauṣadha kāryasiddhāviva kuhakavaidyaphuḥsvāhānām / [475|11] satyātmani tayoḥ saṃyoga iti cet / [475|12] vāṅmātram / āśrayaḥ sa iti cet / yathā kaḥ kasyāśrayaḥ / [475|12-475|13] na hi te citravadarādivadādhārye nāpi sa kuḍacyakuṇḍādivadādhāro yuktaḥ / [475|13-475|14] pratighātiyutadoṣāt naiva sa evamāśrayaḥ / [475|14] kathaṃ tarhi / yathā gandhādīnāṃ pṛthivīti cet / [475|14-475|15] atiparitoṣitāḥ smaḥ / [475|15] idameva hi naḥ pratyāyakaṃ nāstyātmeti / [475|15-475|16] yathā na gandhādibhyo 'nyā pṛthivīti / [475|16] ko hi sa gandhādibhyo 'nyāṃ pṛthivīṃ nirdhārayati / [475|16-475|17] vyapadeśastu pṛthivyā gandhādaya iti viśeṣaṇārtham / [475|17-475|18] te hyeva tadākhyā gandhādayo yathā pratīyerannānya iti / [475|18] kāṣṭhapratimāyāṃ śarīravyapadeśavat / [475|18-475|19] satyapi ca saṃskāraviśeṣāpekṣatve kasmānna yugapatsarvajñānotpattiḥ / [475|19] yo hi baliṣṭhastenānyeṣāṃ prativandhaḥ / [475|20] sa eva valiṣṭhaḥ kasmānnityaṃ na phalati / yo 'sya nyāyaḥ so 'stu bhāvanāyāḥ / [475|21] ātmā tu nirarthakaḥ kalpyate / [475|22] avaśyamātmābhyupagantavyaḥ / [475|22-475|23] smṛtyādīnāṃ guṇapadārthatvāt tasya cārthādavaśyaṃ dravyāśritatvāt teṣāṃ cānyāśrayāyogāditi cet / [476|01] na / na hyeṣāṃ guṇapadārthatvaṃ siddham / sarvameva no vidyamānaṃ dravya / [476|01-476|02] "ṣaṭ dravyāṇi śrāmaṇyaphalānī"ti vacanāt / [476|02] nāpyeṣāṃ dravyāśritatvaṃ siddham / [476|02-476|03] parīkṣito hyāśrayārthaḥ / [476|03] tasmādyatkiñcideva tat / [476|04] ātmanyasati kimarthaḥ karmārambhaḥ / [476|04-476|05] ahaṃ sukhī syāmahaṃ duḥkhī na syāmityevamarthaḥ / [476|05] ko 'sāvahaṃ nāma yadviṣayio 'yamahaṅkāraḥ / skandhaviṣayaḥ / kathaṃ jñāyate / [476|06] teṣu snehāt / gaurādibuddhibhiḥ sāmānādhikaraṇyāttu / [476|06-476|08] gauro 'hamahaṃ śyāmaḥ sthūlo 'hamahaṃ kṛśaḥ jīrṇo 'hamahaṃ yuveti gaurādibuddhibhiḥ sāmānādhikaraṇo 'yamahaṅkāro dṛśyate / [476|08] na cātmana ete prakārā dṛśyante / tasmādapi skandheṣvayamiti gamyate / [476|09-476|10] ātmana upakārake 'pi śarīra ātmopacāro yathā ya evāyaṃ sa evāhaṃ sa evāyaṃ me bṛtya iti bhavatyupakārake 'pi ātmopacāro natvahaṅkāraḥ / [476|10-476|11] sati śarīrālambanatve paraśarīrālamvano 'pi kasmānna bhavati / [476|11] asaṃvandhāt / [476|11-476|12] yenaiva hi sahāsya saṃvandhaḥ kāyena cittena vā yatraivāyamahaṅkāra utpadyate nānvatra / [476|12-476|13] anādau saṃsārra evamabhyāsāt / [476|13] kaśca saṃbandhaḥ / kāryakāraṇabhāvaḥ / [476|13-476|14] yadyātmā nāsti kasyāyamahaṅkāraḥ / [476|14] idaṃ punastadeāyātaṃ "kimarthaiṣā ṣaṣṭhīti / [476|14-476|15] yāvadya evāsya hetustasyaivāyami"ti / [476|15] kaścānyo hetuḥ / [476|15-476|16] pūrvāhaṅkāraparibhāvitaṃ svasaṃtativiṣayaṃ sāvadyaṃ cittam / [476|16] asatyātmani ka eṣa sukhito duḥkhito vā / [476|16-476|17] yasminnāśraye sukhamutpannaṃ duḥkhaṃ vā / [476|17] yathā puṣpito vṛkṣaḥ phalitaṃ vanamiti / [476|17-476|18] kaḥ punaranayorāśrayaḥ / [476|18] ṣaḍāyatanam / yathā kṛtvā tathoktam / [476|19] asatyātmani ka eṣāṃ karmaṇāṃ kartā kaśca phalānāṃ bhoktā bhavati / [476|19-476|20] karteti ka eṣa vāhyarthaḥ / [476|20] karotīti kartā / bhuṅkta iti bhoktā / paryāya ucyate nārthaḥ / [476|21] "svatantraḥ karte"ti kartṛ lakṣaṇamācakṣate lākṣaṇikāḥ / [476|21-476|22] asti punaḥ kvacideva kārye kasyacit svātantryam / [476|22] loke dṛṣṭaṃ devadattasya snānāsanagamanādau / [476|22-476|23] kaḥ punarbhavān devadattamudāharati / [476|23] yadyātmānaṃ sa eva sādhyaḥ / atha pañcaskandhakaṃ sa ev kartā / [476|24] trividhaṃ cedaṃ karma kāyavāṅmanaskarma / [476|24-476|25] tatra kāyakarmaṇi tāvat kāyasya cittaparatantrā vṛttiḥ / [476|25-476|26] cittasyāpi kāye svakāraṇaparatantrā vṛttistasyāpyevamiti nāsti kasyacit svātantryam / [476|26] pratyayaparatantrā hi sarve bhāvāḥ pravartante / [476|26-476|27] ātmano 'pi ca nirapekṣasyākāraṇatvābhyupagamātra svātantryaṃ sidhyati / [476|28] tasmānnaivaṃlakṣaṇam upalabhyate kaścitkartā / [476|28-477|01] yattu yasya pradhānaṃ kāraṇaṃ tattsya kartetyucyate / [477|01] na ca ātmanaḥ kvacidapi kāraṇatvaṃ dṛśyate / [477|01-477|02] tasmātsa evamapi na kartā yujyate / [477|02-477|03] smṛtijo hi cchandaḥ cchandajo vitarko vitarkātprayatnaḥ prayatnādvāyustataḥ karmeti kimatrātmā kurute / [477|03-477|04] phalasyāpica ka upabhogo yamayamātmā kurvannupabhoktā kalpyate / [477|04] upalabhiriti cet / nātmanaḥ upalabdhau sāmarthyaṃ vijñāne pratipedhāt / [477|05] asatyātmani kasmādasattvādhiṣṭhānaḥ pāpapuṇyopacayo na bhavati / [477|05-477|06] vedanādyanāśrayatvāt tadāśrayaśca ṣaḍāyatanaṃ nātmā yathā tathoktam / [477|07] kathamasatyātmani venaṣṭātkarmaṇa āyatyāṃ phalotpattiḥ / [477|07-477|08] ātmanyapi sati kathaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiḥ / [477|08] tadāśritāddharmādharmāt / [477|08-477|09] yathā kaḥkimāśrita ityuktottaraiṣā vāco yuktiḥ / [477|09] tasmādanāśritādeva dharmādharmāt bhavatu / [477|09-477|10] naiva tu vayaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiṃ brūmaḥ / [477|10] kiṃ tarhi / [477|10-477|11] tatsaṃtatipariṇāmaviśeṣādvījaphalavat / [477|11] yathā vījātphalamutpadyata ityucyate / [477|11-477|12] na ca tadvinaṣṭādvījādutpadyate / [477|12] nāpyanantarameva / kiṃ tarhi / [477|12-477|13] tatsaṃtatipariṇāmaviśeṣādaṅkurakāṇḍapatrādikramaniṣpannāt puṣpāvasānāt / [477|13-477|14] tat punaḥ puṣpānniṣpannaṃ kasmāttasya vījasya phalamityucyate / [477|14] tadāhitaṃ hi tat parayāpuṣpe sāmarthyam / [477|14-477|15] yadi hi tatpūrvikānnabhaviṣyat tattādṛśasya phalasyotopattau na samarthamabhaviṣyat / [477|15-477|16] evaṃ karmaṇaḥ phalamutpadyata ityucyate / [477|16] na ca tadviniṣṭātkarmaṇa utpadyate nāpyanantarameva / [477|17] kiṃ tarhi / tatsaṃtatipariṇāmaviśeṣāt / [477|17-477|18] kā punaḥ saṃtatiḥ kaḥ pariṇāmaḥ ko viśeṣaḥ / [477|18-477|19] yaḥ karmapūrva uttarottaracittapravasaḥ sā saṃtatistasyā anyathotpattiḥ pariṇāmaḥ / [477|19-477|20] sa punartho 'ntaraṃ phalotpādanasamarthaḥ so 'ntapariṇāmaviśiṣṭatvāt pariṇamaviśeṣaḥ / [477|20] tadyāthā sopādānaṃ maraṇacittaṃ punarbhavasya / [477|20-477|21] trividhakarmapūrvakatve 'pi yatkarma guru vā bhavatyāsannamabhyastaṃ vā yatkṛtaṃ sāmarthyaṃ dyotyate natvanyasya / [477|22] āha ca [477|23-477|24] "yat guru yaccāsannaṃ yaccābhyastaṃ kṛtaṃ ca yat / pūrvaṃ pūrvaṃ pūrvaṃ vīpacyate karmasaṃsāre" // [477|25] tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ dattvā vinivartate / [477|25-477|26] sabhāgahetvāhitaṃ tu niṣyandaphaladānasāmarthyaṃ kliṣṭānāṃ pratipakṣodayādvinivartate / [477|27] akliṣṭānāṃ cittasaṃtānātyantavinivṛtteryadā parinirvāti / [478|01] atha kasmādvipākādvipākāntaraṃ notpadyate vījaphalādiva phalāntaram / [478|01-478|02] na tāvat dṛṣṭāntena sarvaṃ samānaṃ bhavati / [478|02] tatrāpi tu na phalādeva punaḥ phalāntaramutpadyate / [478|02-478|03] kiṃ tarhi / [478|03] viklittiviśeṣajādvikāraviśeṣāt / [478|03-478|04] yo hi tatra bhūtaprakārāṅkuraṃ nirvartayati sa tasya vījaṃ nānyaḥ / [478|04-478|05] bhāvinyā tu saṃjñāyā sādṛśyādvā pūrvako 'pi saṃtāno bījamityākhyāyate / [478|05-478|07] evamihāpi tasmādvipākādyadi sadasaddharmaśravaṇā dipratyayaviśeṣajaḥ kuśalasāsravo 'kuśalo vā cittavikāra utpadyate tasmātpunarvikārāntaramutpadyate nānyatheti samānametat / [478|07] athavā punaretadevaṃ vijñātavyam / [478|07-478|09] yathā lākṣārasarañjitāt mātuluṅgapuṣpātsaṃtatipariṇāmaviśeṣajaḥ phale raktaḥ keśara upajāyate na ca tasmāt punaranyaḥ evaṃ karmajādvipākāt na punarvipākāntaramiti / [478|09-478|10] yathāsthūlamidamasmadbuddhigamyaṃ darśitam / [478|10-478|11] nānāvidhaśaktibhinnaistu karmabhiradhivāsitāḥ saṃtataya etāmavasthāṃ gatā īdṛśaṃ phalamabhinivartayantīti buddhānāmeva viṣayaḥ / [478|11] āha khalvapi [478|12-478|13] "karma tadbhāvanāṃ tasyā vṛttilābhaṃ tataḥ phalam / niyamena prajānāti buddhādanyio na sarvathā // [478|14-478|17] ityetāṃ suvihitahetumārgaśuddhāṃ buddhānāṃ pravacanadharmatāṃ niśamya / andhānāṃ vividhakudṛṣṭiceṣṭitānāṃ tīrthyānāṃ matamapavidhya yāntyanandhāḥ // [478|18-478|21] imaṃ hi nirvāṇapuraikavartinīṃ tathāgatādityavacoṃ 'śubhāsvatīm / nirātmatāmāryasahasravāhitāṃ na mandacakṣurvivṛtāmapīkṣate // [478|22-478|23] iti diṅmātramevedamupadiṣṭaṃ sumedhasām / braṇadeśoviṣasyeva svasāmarthyavisarpaṇa iti / [479|01-479|02] pudgalakośamabhidharmakośabhāṣyaṃ samāptamiti / kṛtiriyamācāryavasubandhupādānāmiti // [479|03-479|04] ye dharmahetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat / teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ // ===================================================================== [479|05-479|06] devadharmo 'yaṃ pravaramahāyāna sakalatathāgataśāsanadhūrddharasya uttarāpathikapaṇḍitasthaviraśrīlāmāvākasya yadatra puṇyamityādi / [479|07] // śubhamastu // =====================================================================