Varāhamihira: Vivāhapaṭala # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_varAhamihira-vivAhapaTala.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Mizue Sugita ## Contribution: Mizue Sugita ## Date of this version: 2020-07-31 ## Source: - of Deviprasada Lamsala, Vivahapatalam, Rastriya Abhilekhalayata, 2035 with reference to Utpala's commentary [marked by U.]. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vivāhapaṭala = VP, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vivahapu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Varahamihira: Vivahapatalam Input by Mizue Sugita (Novermber 11, 1997) Based on the edition of Deviprasada Lamsala, Vivahapatalam, Rastriya Abhilekhalayata, 2035 with reference to Utpala's commentary [marked by U.] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ajñātamadhyāntasamudbhavāya sarvātmane sarvagatāya tasmai/ praṇamya devāya manobhavāya khalīkṛtaṃ yena jagat samagram// VP_1 prajāpatir manmatha eva yasmāt kāmād vinā na prabhavaḥ prajānām/ mahatsu sūkṣmeṣu ca so 'sti devaḥ sarvātmakaḥ sarvagataś ca yasmāt// VP_2 yasmāt paran nāparam asti kiñcit saukṣmyān mahatvāc ca yataś ca nānyat/ tenedam ekena manobhavena vyāptaṃ jagac chāṛṅgabhṛteva sarvam// VP_3 agamyagāmī bhagavān prajeśaḥ śroṇīsahasrāṅkatanuś ca śakraḥ/ caturmukho yena kṛtaś ca śambhu samanmatho maṅgalam ādadhātu// VP_4 bhagavān api śārṅgarathāṅgadharo bhagavat(t)vam avāpa yataḥ/ bahavo 'sya bhagā iti tena kṛtaṃ bhagavān iti nāma jagat prathitam// VP_5 sītāviyogena bahuni duḥkhāny āptāni rāmeṇa salakṣmaṇena/ tānīha saṃsmṛtya kalau sahasrāṇy aṣṭau tathāṣṭau ca vivāhitāni// VP_6 durbhagās tanayavarjitāś ca yā niḥsvasanti vanitāḥ pativratā/ tāḥ kudaivavinipātayantritā nānyajanmajanitaiḥ suduskṛtaiḥ// VP_7 surabhikusumagandhais tarpayitvā dvijedrān śubhatithidivasarkṣe daivavitsaṃpradiṣṭe/ ubhayakulaviśuddhe jñātaśīle surūpe prathamavayasi dadyāt kanyakāṃ yauvanasthe// VP_8 puṣye divase 'thavā kṣaṇe vaivāhyeṣu ca bheṣu kārayet/ ghaṭakāramṛdā sulakṣaṇām indrāṇīṃ kuśalena śilpinā// VP_9 kusumbharaktāmbarabhūṣaṇojjvalāḥ sādhvyaḥ surūpāḥ subhagāḥ kulodbhavāḥ/ nadīṃ nayeyuḥ saro 'thavā taṭaṃ kanyām alaṅkṛtya sahendra jāyayā// VP_10 sūrpeṇadikṣu pramadā baliṃ tā datvā sakālīyakagandhadigdhām/ kusumbharaktāmbaraveṣṭitāṅgīṃ śacīsakāśaṃ pramadā nayeyuḥ// VP_11 dadhyodanena haviṣā madhunā ca kanyā saṃpūjya śakradayitāṃ ca salohastā [u. salohahastā]/ tūṣṇīṃ praṇamya śirasā gṛham eva yāyād devīṃ pragṛhya muditā niyataiś ca keśaiḥ// VP_12 gṛhe stitāṃ [u. sthitāṃ] tāṃ puruhūtapatnīṃ prāṅmadhyāstamayeṣu kanyā/ sraggandhadhūpaiḥ pratipūjaṇec [u. pratipūjayec] ca pāṇīgrahaṃ yāvad upāgateti// VP_13 ratnānīndukaraḥ srajaḥ śubhagatā harmyotpalāny āsavaḥ tāṃbūlaṃ pravarāmbarāṇi ruciraṃ gītaṃ vibhūtyaś cayā/ yasmān na striyam antareṇa hi nṛṇāṃ sarvāṇy abhiprītaye tasmād vacmi tadāptiyogyasamayo dharmārthakāmāya ca// uktaṃ janmani yat tad eva bhavitā yady aṅganānāṃ phalam/ vyartho na tv ayam ādaraṃ pariṇaye tatkālalagnādigaḥ// VP_14 ajñātaṃ prathamaṃ pradhānam aparaṃ tadvyañjakaṃ yoṣitām/ udvāhe niyati nayaty atibalād velāsamāyuk phalaiḥ// VP_15 vātsyo varṣam anojam icchati tathā ebhyo janaś cottaraṃ strīṇāṃ mānam [u. nāmam] ṛtuṃ vihāya munayo māṇḍavyaśiṣyā jaguḥ/ caitraṃ projjhya parāśāro kathayate durbhāgyadaṃ yoṣitāṃ āṣāḍhādicatuṣṭayena śubhadaṃ kaiś cit pradiṣṭaṃ dvijaiḥ// VP_16 śreṣṭhaṃ pakṣam uṣanti śuklam asitasyādyaṃ tribhāgaṃ tathā/ riktāṃ projjhya tithiṃ tathā tv ayanayoḥ sandhiṃ ca śeṣāḥ śubhāḥ// VP_17 āgneyagrahavāsareṣu kalahaḥ prītis tu satsūttamān [u. satsūttamā]/ kaiścit stharyam uṣanti sauradivase cāndre samāpatnikam// VP_18 mṛgaśirasi maghāyāṃ hastamitrottarāsu svasananirṛtipūṣādhātṛdeveṣu coḍhā/ bahusutaśukha [u. sukha]dāsīvittasaubhāgyayuktā janayati paritoṣaṃ kanyakā bāndhavānām// VP_19 ārdrādye bhacatuṣṭaye vidhavatā sāgneyayāmye smṛtā/ śeṣeṣv akṣayadoṣaśokamaraṇaṃ vyādhyādyaniṣṭaṃ bahuḥ// VP_20 prītir janmasu tārakāsu parataḥ sañjñānurūpaṃ phalam/ candre copacayā ''dyasaptamagate saubhāgyasaukhyāptayaḥ// VP_21 nakṣatratulyaṃ phalam āha gargaḥ kṣeṇeṣu nakṣatrapasañjñiteṣu hārītababhrū dvijadevalaś ca viṣṭi vinā 'nyat karaṇaṃ praśastam// VP_22 tithidinakaraṇarkṣalagnavīryaṃ paricayam āha parāśaraḥ krameṇa/ tithir iti balabān vadanti gargāḥ karaṇabalād divaso 'pi bhāguriś ca/ dinakaraṇabalād bhṛgur bhavīryaṃ balam udayasya jagāda jīvaśarmā// VP_23 karaṇabhatithayo 'rdhabhuktabhogāḥ svaphalakarā na bhavanti tatra sāmye/ karaṇatithivāsarodayānāṃ caraṇavivṛtthir anukramāt phalānām// VP_24 ṣaṭkāṣṭake maraṇavairaviyogadoṣā dvir dvādaśe nidhanatā 'prajātā trikoṇe/ prītiḥ parā nigaditā samasaptakeṣu śeṣeṣv anekavidhasaukhyasutārthasaṃpat// VP_25 ṣaṭkāṣṭake 'pi bhavanādhipam eva bhāva ekādhipatyam avalokya ca vaśyarāśim/ kāryo vivāhasamayaḥ śubhakṛt saduktaḥ stārā [u. tārā] bhaved yadi parasparato 'nukūlā// VP_26 dāridrayaṃ [u. dāridryaṃ] raviṇā kujena maraṇaṃ saumyena nasyuḥ prajāḥ daurbhāgyaṃ guruṇā sitena sahite candreṇa sāpatnikā/ pravrajyārkasutena sendujagurau vāñchanti kecit chubham vyādhyair mṛtyur aṇaṃgrahair [u. asaṅgrahair] bahuvidhā dīkṣā pravāsāḥ śubhaiḥ// VP_27 kriye kumāreṣv anuraktacittā vihīnavittā gavi govratā ca/ kuladvayānandakarī tṛtīye kulīralagne kulaṭā nṛśaṃsā// VP_28 harau prasūtā sakṛd āśritā pituḥ patipriyā 'ti śvaśurasya ṣaṣṭhabhe/ tulādimānārthavatī tulādhare tathālini krandati nityam asthirā// VP_29 dhanuṣi kulaṭā tatpūrvārddhe satīty apare jaguḥ/ mṛgajhaṣaghaṭeṣv anyāśaktā jarām upagacchati// VP_30 dvipadabhavanaprāpī yo 'ṃśaḥ sa śubho 'nyagṛhodaye/ dvipadabhavaneṣv apy anyāṃśā na bhavanti śubhāvahā// VP_31 bhānur mṛtyur na bahudhanatāṃ bhartṛdāyād avittaṃ [u. vittaṃ] bandhudhvaṃsaṃ tanayavirahaṃ bhartṛvṛddhiṃ parāṃ ca/ vaidhavyaṃ syān [u. prāk] na laghumaraṇaṃ dharmahāniṃ viśīlaṃ lābhānekān vyayam api dadāty udgamarkṣāt krameṇa// VP_32 śaśiny aśvā sārthā tad anu śubhatā bāndhavahitā viputrā bandhyārtā bhavati sasapatnā [u. sapatnā] ''śunidhanā/ janitrī kanyānām atha vihatakarmā 'tidhaninī vyayāśaktety eke jagur aśubhadā bandhuṣu jale// VP_33 mṛtyur naiḥsvaṃ sārthatā bandhuvairaṃ na syuḥ putrā bhartṛvṛddhiṃ kumaitrīm/ raktasrāvo nānukulye ca bhartuḥ kravyācchailyaṃ svāptināśaṃ ca bhaume// VP_34 bhartṛvratā sugṛhiṇī patipakṣapūjyā bandhvarcitā bahusutā vijitāripakṣā/ bandhyā vyasur niyamadānakṛśāṅgavittā māyāvatī dhanavatī vyayanīya [u. vyayanī] saumye// VP_35 patyuḥ priyā 'ti dhaninī muditā dhanyāḍhyā putrānvitā hataparā na sameti bhartā/ kṣīṇāyuṣā śubharatā śubhasiddhakāryā svāyānvitā tadubhayopakṛtā ca jīve// VP_36 priyā patyur lubdhā patisahajaśaktā kulahitā suputrā vairāḍhyā tad anu kulaṭā kṣipranidhanā/ ratā nityaṃ dharme bahukuśalakarmaṇy abhiratā bhavaty āyaprāyā kṣapitavibhavā ceti bhṛguṇā// VP_37 puṃścaly asvā bahudhanavatī svalpadugdhārkaputre hṛdrogā''rtā vinihataparā garbhavisrāvaśīlā// rogān muktā skhalitaniyamā pāpaśīlā 'tivittā pānair arthān nayati vilayaṃ prāvilagnāt krameṇa// VP_38 saumyā vyayāstanidhanaṃ tryaribhaṃ ca śukre [u. śukraḥ] hitvā sthitas tridhanalābhagataḥ śaśāṅkaḥ/ pāpā triṣaḍnidhanalābhagatā vivāhe hitvā 'ṣṭamaṃ kṣitijam iṣṭaphalāni dadyuḥ// VP_39 sutahibukaviyadvilagnadharmeṣv amaragurur yadi dānavārcito vā/ yad aśubham upayāti tac chubhatvaṃ śubham api vṛddhim upaiti tatprabhāvāt// VP_40 aniṣṭasthānasaṃstho 'pi praśastaphaladaḥ śaśiḥ/ saumyabhāge 'dhimitraṇa [u. 'dhimitreṇa] balinā cen nirīkṣtaḥ// VP_41 naragrahabale strīṇāṃ pumān bhavati ballabhaḥ/ viparīte 'ṅganā bhartur arthād anyat prakalpayet// VP_42 śukrasūryāstapatiṣu śatrubhe vā tadaṃśake/ virodhamūḍhā yāty āśu śvasruśvasurabhartṛṣu// VP_43 vilagnāṃśaḥ svanāthena yady udvāhe na dṛśyate/ puṃvināśas tato 'stāṃśe yady evaṃ yoṣitas tathā// VP_44 gurusitayor uccagayor ekatame vā vilagnage kanyā/ rājñi bhavaty asaṃśayam eva gurusaumyayoś coḍhā// VP_45 svajāmitrodaye lagne śubhe kāryā caturthikā/ svavarṇasadṛśā jārās tryādyair ekarkṣasaṃsthitaiḥ// VP_46 carabhavanagataṃ vihāya satyaḥ śaśinam uvāca śubhapradaṃ vivāhe/ munivacanavirodhi tac ca sūtre na tu kathite pavanarkṣavaiśvadeve// VP_47 rāśyudgamadvādaśarāśicakre yuktā vivāhā munibhiḥ pradiṣṭā/ nāmāni cakre grahayogalagne śrīdevakīrtiḥ śṛṇu tasya ca ''ryā// VP_48 nando bhadro jīvo jīmūtaḥ sthāvaro jayo vijayaḥ/ vyālo rasātalamukhaḥ kṣayas tamo 'ntyo vivāhagaṇaḥ// VP_49 saumye vilagne nandaḥ śukre bhadras tathā gurau jīvaḥ/ ādyantau jīmūtaḥ sthāvara iti madhyamāntyābhyām// VP_50 saumyair atha tair vā ravibhaumaśanaiścaraiḥ kramaśaḥ/ saumyaiḥ jñeyā saumyā krūrāḥ kruraiḥ [u. krūraiḥ] samākhyātā// VP_51 dinakarayogād vyālo bhaumena rasātalaḥ kṣayaḥ śaninā/ tamasā tamo nirukto 'thāntye keto [u. ketor] kṛtāntaś ca// VP_52 triṣu nandādiṣu rājñī caturṣu cātaḥ paraṃ mahādevī/ vyālādyeṣu ca pañcaṣu vidhavāḥ śocyā daridrāś ca// VP_53 anadhikṛtaḥ śubhakṛt syād ete [u. etaiś] candro 'nyathā 'dhikṛtaḥ/ tasmāt vivāhasamaye na kena cit saṅgataḥ śaśī dhanyaḥ// VP_54 sapta te śaśiyogā saumyā [u. saumyaiḥ] saha sarvakarmasiddhikarāḥ/ aśubhaphaladās tu pāpaiḥ patyudvahane vivarjyās te// tasmād etān yogān matimāṃ[sic.] sañcivtya [u. yuñjīta] sarvakāryeṣu/ VP_55 ūḍhā nande kanyā devīśabdaṃ samāpnuyād acirāt// bhavati narendrajananī bhartuḥ prāṇaiḥ priyā caiva/ VP_56 bhadre pāṇigrahaṇe yadi nāma kumārikā samupayāti// sā tvaritān nṛpaśabdaṃ karoti bhārtuḥ kulasyāpi/ VP_57 pariṇītā jīvākhye kanyā vijayāya kīrtyate bhartuḥ// prāpnoti sā trivargaṃ kuladvayaṃ cāpi nandayati/ VP_58 jīmūte pariṇītā vipulān bhogān mahāphalān bhuktvā// dṛṣdvā ca naptṛtanayān sahabhartā devatvam/ VP_59 sthāvarayoge kanyā pāṇigraham etya vipulam aiśvaryam// bhartur nidhānalābhān prāpya kulasyonnatiṃ kurute/ VP_60 pāṇigraham etya jaye jaghanyakulajāpi bhartur aiśvaryam// āvahati sadā kanyā niṣevyamānā sapatnībhiḥ/ VP_61 vijayāṃ prāpyodvāhaṃ prāpnoti sutān yaśo 'rthalābhaṃ ca// vaṃśasya ca pratiṣṭhāṃ parato maraṇāc ca suralokam/ VP_62 vyāle vyālākārā pāṇigraham eti kanyakā daivāt// dāridryāmayayuktā naikasmin puṃsi sā ramate/ VP_63 pātālanāmani gatā pāṇigrahaṇe ca pañcamān māsāt// sā prāpya doṣam atulaṃ paraḥ prāṇān parityajati/ VP_64 kṣayam āsādyodvāhaṃ kanyā pakṣadvayāt patiṃ hatvā// nīcena tu saha bhartrā kṣapayati jārāgninā gotram/ VP_65 pāṇigrahas tamasi cel lakṣaṇaguṇavittato 'pi sampannā// saptati rātrāt kṣapayati yady api jātā surendreṇa/ VP_66 yadi khalu kṛtāntayoge pariṇayam āyati kanyakā daivāt// sā śvasurabandhuvargaṃ kṣapayaty acireṇa kālena/ VP_67 ātmopekṣakapoṣakavadhakā iti rāśayo 'rthato 'bhihitaḥ// ebhyaḥ śubham aśubhaṃ vā nirdeśyā janmalagnābhyām/ VP_68 ātmeti janmalagnaṃ pañcama navamaṃ ca kīrtitaṃ tasmāt// dviṣaṭkadaśamabhavanam upekṣakākhyaṃ vinirdiṣṭam// VP_69 duścikyaṃ jāmitraṃ caikādaśakaṃ ca poṣakaṃ jñeyam// dvādaśanidhanacaturthaṃ vadhakākhyaṃ śāstranirdiṣṭam/ VP_70 hitvā śaśāṅkaṃ yadi sapta saumyaiḥ pañcāśubhaiḥ kiṃ kathitā na saptā// dvitryādiyogān parihṛtya kasmān noktaṃ śataṃ trighanaṃ vilagne/ VP_71 deśācāras tāvad ādau vicintyo deśe deśe yā sthiti saiva kāryā// lokadviṣṭāṃ paṇḍitā varjayanti daivajño 'pi lokamārgeṇa yāyāt/ VP_72 bṛhaspatau gocaraśobhanasthe vivāham icchanti ca dakṣiṇātyāḥ/ ravau śubhasthe ca vadanti gauḍā na gocaro mālavake pramāṇam// VP_73 harau prasupte na ca dakṣiṇāyane na caitramāse na ca puṣyasaṃjñite/ tithau ca rikte śaśini kṣayaṅgate ravīndubhaumārkidineṣu cāśubham// VP_74 vyatipātahataṃ dinatrayaṃ vyatipātena samaṃ ca vaidhṛtim// tad api sphuṭapātadarśane dviguṇaṃ yadi vā na niścitam/ VP_75 vyatipātavyāghātaḥ ṣaṣṭhe daśame ca vaidhṛtaṃ dhiṣṇye// vikṣobhaṇagaṇḍāntāv atidhṛtisaṃkhye ca vyāghātaḥ/ VP_76 tad idaṃ vyatipātaṃ ca kathayanti uttaradiksthitājanāḥ// vyatipātavad ākulasthitaṃ bahusiddhāntaviśeṣakāraṇe/ VP_77 tathottarāḥ sākalasannikṛṣṭā māṇḍavyamātīyatusārddhakeṣu// khaśeṣu hūṇeṣu na bāhlikeṣu vā na, kāṇadeśeṣu na gopabhojāḥ/ VP_78 ekādaśoktāni śubhāni bhāni śeṣāṇy aniṣṭāni vivāhakāle// tatrāgni [u. tatrāpi] tārā śaśivīryayuktā triṃśan muhūrtāś ca vicintanīyāḥ/ VP_79 tulādharastrīmithunād vivāha [u. vihāya] lagne sthitā pāpaphalā na cānye// triṃśāṃśakadvādaśabhāgabhedair dreṣkāṇahorāpramukhair vicintyaḥ/ VP_80 māse nāṣṭāu viṣṭiduṣṭāni bhāni tatrāpy eke rātrim āhur dinaṃ ca// tithyarddhe 'ntye prāptināśau ca viṣṭe [u. viṣṭeḥ] cāndraṃ mānaṃ viṣṭihetu na śeṣam/ VP_81 prācyāḥ prāyoḥ nyūnavarṇāḥ sagopāḥ saṃdhyākālaṃ prāhur iṣṭaṃ na śeṣam// yāvac chāntaṃ gorajo nābhyupeti tāvat teṣāṃ cittaśuddhir vivāhe/ VP_82 gopair yaṣṭayāhatānāṃ [u. yaṣṭyāhatānāṃ] khurapuṭadalitā yā tu dhūlir dinānte sodvāhe sundarīṇāṃ vipuladhanasutāś cāyurārogyasaṃpat// tasmin kāle na ca rkṣaṃ na ca tithikaraṇaṃ naiva lagnaṃ na yogaḥ khyātaḥ puṃsāṃ sukhārthaṃ śamayati duritāni utthitaṃ gorajas tu/ VP_83 kulasya deśasya ca cittavṛttir na khaṇḍaniyā [u. khaṇḍanīyā] viduṣā kadācit// dosaḥ pratisyāyakṛto 'pi yo 'tra saṃbhāvyate jyautiṣikasya so 'jñaiḥ/ VP_84 śāstraśarīram abudhvā bahudhā jalpanti yady api nānumatam// kāṇānāṃ viṣayagataḥ prājño nimilayen netram/ VP_85 evaṃ vivāhasamaye gamane praveśe kāryeṣu maṅgalayuteṣv athavā pareṣu// doṣaṃ kuśikṣitakudaivavido vadanti rāgeṇa vā paṭudhiyo namo 'stu tebhyaḥ/ VP_86 gocaraśuddhāv induṃ kanyāyā yatnataḥ śubhaṃ vīkṣya// tigmakiraṇaś ca puṃsaḥ śeṣair avarṇair api vivāhaḥ/ VP_87 na sakalaguṇasaṃpal labhyate 'lpair ahobhir bahutaraguṇayogaṃ yojayet maṅgaleṣu// prabhavati na hi doṣo bhūribhāve guṇānāṃ salilalava ivāgneḥ saṃpradīptendhanasya/ VP_88 guṇaśatam api doṣaḥ kaścid eko 'pi vṛddhaḥ kṣapayati yadi nānyat tadvirodhiguṇo 'sti/ ghaṭam api paripūrṇaṃ pañcagavyasya śaktyā malinayati surāyā bindur eko 'pi sarvam// VP_89 kṛtakautukamaṅgalo varo madhuparkādyaśanād anantaram// jvalitāgnisamakṣamaṅgalaṃ yad avāpnoti śubhāśubhaṃ ca tam// VP_90 cakre varāhamihiraḥ praṇipatya sādhūn samyak vivāhapaṭalaṃ pṛthutāṃ vihāya/ pūrvaṃ ca yad yuvatijanmavidhau mayoktaṃ saṃcintya tac ca sadasatparikalpanīyam// VP_91