Vajracchedikā prajñāpāramitā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vajracchedikA-prajJApAramitA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vajracchedikā prajñāpāramitā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu051_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vajracchedika Prajnaparamita Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 51. The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERENCE SYSTEM: (Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille) NOTE: Where a page break occurs within a word, the pagination mark has been shifted to the end of the word in order not to interfere with word search. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vajracchedikā nāma triśatikā prajñāpāramitā | | namo bhagavatyā āryaprajñāpāramitāyai || evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane' nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārthaṃ trayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvairmahāsattvaiḥ | atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṣat | atha khalu bhagavān śrāvastīṃ mahānagarīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtimupasthāpya | atha khalu saṃbahulā bhikṣavo yena bhagavāṃstenopasaṃkrāman | upasaṃkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṃ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan || 1 || tena khalu punaḥ samayenāyuṣmān subhutistasyāmeva parṣadi saṃnipatito 'bhūtsaṃniṣaṇṇaḥ | atha khalvāyuṣmān subhūtirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa | āścaryaṃ bhagavan yāvadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā | tatkathaṃ bhagavan bodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragrahītavyam? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi | anuparigṛhītāstathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa | parīnditāstathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā | tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye 'haṃ te - yathā bodhisattvayānasaṃprasthitena sthātavyaṃ yathā pratipattavyaṃ yathā cittaṃ pragrahītavyam | evaṃ bhagavan ityāyuṣyān subhūtirbhagavataḥ pratyaśrauṣīt ||2 || bhagavānasyaitadavocat - iha subhūte bodhisattvayānasaṃprasthitenaiva cittamutpādayitavyam - yāvantaḥ subhūte sattvāḥ sattvadhātau sattvasaṃgraheṇa saṃgṛhītā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñino vā, yāvān kaścitsattvadhātuḥ prajñapyamānaḥ prajñapyate, te ca mayā sarve 'nupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ | evamaparimāṇānapi sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati | tatkasya hetoḥ? sacetsubhūte bodhisattvasya sattvasaṃjñā pravarteta, na sa bodhisattva iti vaktavyaḥ | tatkasya hetoḥ? na sa subhūte bodhisattvo vaktavyo yasya sattvasaṃjñā pravarteta, jīvasaṃjñā vā pudgalasaṃjñā va pravarteta || 3 || (vajr, vaidya 76) api tu khalu punaḥ subhute na bodhisattvena vastupratiṣṭhitena dānaṃ dātavyam, na kvacitpratiṣṭhitena dānaṃ dātavyam | na rūpapratiṣṭhitena dānaṃ dātavyam | na śabdagandharasaspraṣṭavyadharmeṣu pratiṣṭhitena dānaṃ dātavyam | evaṃ hi sūbhūte bodhisattvena mahāsattvena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyāmapi pratitiṣṭhet | tatkasya hetoḥ? yaḥ subhūte bodhisattvo 'pratiṣṭhito dānaṃ dadāti, tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇāmudgrahītum | tatkiṃ manyase subhūte sukaraṃ pūrvasyāṃ diśi ākāśasya pramāṇamudgrahītum? subhūtirāha - no hīdaṃ bhagavan | bhagavānāha - evaṃ dakṣiṇapaścimottarāsu adha ūrdhvaṃ digvidikṣu samantāddaśasu dikṣu sukaramākāśasya pramāṇamudgrahītum? subhūtirāha - no hīdaṃ bhagavan | bhagavānāha - evameva subhūte yo bodhisattvo 'pratiṣṭhito dānaṃ dadāti, tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇamudgrahītum | evaṃ hi subhūte bodhisattvayānasaṃprasthitena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyāmapi pratitiṣṭhet || 4 || tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ? subhūtirāha - no hīdaṃ bhagavan | na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ | tatkasya hetoḥ? yā sā bhagavan lakṣaṇasaṃpattathāgatena bhāṣitā saivālakṣaṇasaṃpat | evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṃpat tāvanmṛṣā, yāvadalakṣaṇasaṃpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatastathāgato draṣṭavyaḥ || 5 || evamukte āyuṣmān subhūtirbhagavantametadavocat - asti bhagavan | kecitsattvā bhaviṣyantyanāgate 'dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralopakāle vartamāne, ye imeṣvevaṃrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñāmutpādayiṣyanti | api tu khalu punaḥ subhūte bhaviṣyantyanāgate 'dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne guṇavantaḥ śīlavantaḥ prajñāvantaśca bhaviṣyanti, ye imeṣvevaṃrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñāmutpāadayiṣyanti | na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṣyanti, naikabuddhāvaropitakuśalamūlā bhaviṣyanti | api tu khalu punaḥ subhūte anekabuddhaśatasahasraparyupāsitā anekabuddhaśatasahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣvevaṃrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu ekacittaprasādamapi pratilapsyante | jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste subhūte tathāgatena | sarve te subhūte aprameyamasaṃkhyeyaṃ puṇyaskandhaṃ prasaviṣyanti pratigrahīṣyanti | tatkasya hetoḥ? na hi subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāmātmasaṃjñā pravartate, na sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā pravartate | nāpi teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravartate | evaṃ nādharmasaṃjñā | nāpi teṣāṃ subhūte saṃjñā nāsaṃjñā pravartate | tatkasya hetoḥ? sacetsubhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet | sacedadharmasaṃjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho (vajr, vaidya 77) jīvagrāhaḥ pudgalagrāha iti | tatkasya hetoḥ? na khalu punaḥ subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharmaḥ | tasmādiyaṃ tathāgatena saṃdhāya vāgbhāṣitā - kolopamaṃ dharmaparyāyamājānadbhidharmā eva prahātavyāḥ prāgevādharmā iti || 6 || punaraparaṃ bhagavānāyuṣmantaṃ subhūtimetadavocat - tatkiṃ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṃbodhirityabhisaṃbuddhaḥ, kaścidvā dharmastathāgatena deśitaḥ? evamukte āyuṣmān subhūtirbhagavantametadavocat - yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṃbodhirityabhisaṃbuddhaḥ, nāsti dharmo yastathāgatena deśitaḥ | tatkasya hetoḥ? yo 'sau tathāgatena dharmo 'bhisaṃbuddho deśito vā, agrāhyaḥ so 'nabhilapyaḥ | na sa dharmo nādharmaḥ | tatkasya hetoḥ? asaṃskṛtaprabhāvitā hyāryapudgalāḥ || 7 || bhagavānāha - tatkiṃ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt | subhūtirāha - bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyaskandhaṃ prasunuyāt | tatkasya hetoḥ? yo 'sau bhagavan puṇyaskandhastathāgatena bhāṣitaḥ, askandhaḥ sa tathāgatena bhāṣitaḥ | tasmāttathāgato bhāṣate - puṇyaskandhaḥ puṇyaskandha iti | bhagavānāha - yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo vistareṇa deśayet saṃprakāśayet, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyasaṃkhyeyam | tatkasya hetoḥ? atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanuttarā samyaksaṃbodhiḥ, atonirjātāśca buddhā bhagavantaḥ | tatkasya hetoḥ? buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te tathāgatena bhāṣitāḥ | tenocyante buddhadharmā iti || 8 || tatkiṃ manyase subhūte api nu srotaāpannasyaivaṃ bhavati - mayā srotaāpattiphalaṃ prāptamiti? subhūtirāha - no hīdaṃ bhagavan | na srotaāpannasyaivaṃ bhavati - mayā srotaāpattiphalaṃ prāptamiti | tatkasya hetoḥ? na hi sa bhagavan kaṃciddharmamāpannaḥ, tenocyate srotaāpanna iti | na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmānāpannaḥ | tenocyate srotaāpanna iti | sacedbhagavan srotaāpannasyaivaṃ bhavet - mayā srotaāpattiphalaṃ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavediti || bhagavānāha - tatkiṃ manyase subhūte api nu sakṛdāgāmina evaṃ bhavati - mayā sakṛdāgāmiphalaṃ prāptamiti? subhūtirāha - no hīdaṃ bhagavan | sa sakṛdāgāmina evaṃ bhavati - mayā (vajr, vaidya 78) sakṛdāgāmiphalaṃ prāptamiti | tatkasya hetoḥ? na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ | tenocyate sakṛdāgāmīti || bhagavānāha - tatkiṃ manyase subhūte api nu anāgāmina evaṃ bhavati - mayānāgāmiphalaṃ prāptamiti? subhūtirāha - no hīdaṃ bhagavan | na anāgāmina evaṃ bhavati - mayā anāgāmiphalaṃ prāptamiti | tatkasya hetoḥ? na hi sa bhagavan kaściddharmo yo 'nāgāmitvamāpannaḥ | tenocyate anāgāmīti || bhagavānāha - tatkiṃ manyase subhūte api nu arhata evaṃ bhavati - mayā arhattvaṃ prāptamiti? subhūtirāha - no hīdaṃ bhagavan | nārhata evaṃ bhavati - mayā arhattvaṃ prāptamiti | tatkasya hetoḥ? na hi sa bhagavan kaściddharmo yo 'rhannāma | tenocyate - arhanniti | sacedbhagavan arhata evaṃ bhavet - mayā arhattvaṃ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet | tatkasya hetoḥ? ahamasmi bhagavaṃstathāgatenārhatā samyaksaṃbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ | ahamasmi bhagavan arhan vītarāgaḥ | na ca me bhagavannevaṃ bhavati - arhannasmyahaṃ vītarāga iti | sacenmama bhagavannevaṃ bhavet - mayā arhattvaṃ prāptamiti, na māṃ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti || 9 || bhagavānāha - tatkiṃ manyase subhūte - asti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata - samyaksaṃbuddhasyāntikādudgṛhītaḥ? subhūtirāha - no hīdaṃ bhagavan | nāsti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādudgṛhītaḥ || bhagavānāha - yaḥ kaścitsubhūte bodhisattva evaṃ vadet - ahaṃ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṃ vadet | tatkasya hetoḥ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ | tenocyante kṣetravyūhā iti | tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṃ cittamutpādayitavyaṃ yanna kvacitpratiṣṭhitaṃ cittamutpādayitavyam | na rūpapratiṣṭhitaṃ cittamutpādayitavyaṃ na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṃ cittamutpādayitavyam | tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyo yattasyaivaṃ rūpa ātmabhāvaḥ syāt tadyathāpi nāma sumeruḥ parvatarājaḥ | tatkiṃ manyase subhūte api nu mahān sa ātmabhāvo bhavet? subhūtirāha - mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet | tatkasya hetoḥ? ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ | tenocyata ātmabhāva iti | na hi bhagavan sa bhāvo nābhāvaḥ | tenocyate ātmabhāva iti || 10 || bhagavānāha - tatkiṃ manyase subhūte - yāvatyo gaṅgāyāṃ mahānadyāṃ vālukāstāvatya eva gaṅgānadyo bhaveyuḥ? tāsu yā vālukāḥ, api nu tā bahvayo bhaveyuḥ? subhūtirāha - tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyuḥ, prāgeva yāstāsu gaṅgānadīṣu vālukāḥ | bhagavānāha - (vajr, vaidya 79) ārocayāmi te subhūte, prativedayāmi te | yāvatyastāsu gaṅgānadīṣu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṣo vā saptaratnaparipurṇaṃ kṛtvā tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, tat kiṃ manyase subhūte - api nu sā strī vā puruṣo vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt? subhūtirāha - bahu bhagavan, bahu sugata strī vā puruṣo vā tatonidānaṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam | bhagavānāha - yaśca khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet saṃprakāśayet, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam || 11 || api tu khalu punaḥ subhute yasmin pṛthivīpradeśe ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya bhāṣyeta vā saṃprakāśyeta vā, sa pṛthivīpradeśaścaityabhūto bhavet sadevamānuṣāsurasya lokasya, kaḥ punarvādo ye imaṃ dharmaparyāyaṃ sakalasamāptaṃ dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti | parameṇa te subhūte āścaryeṇa samanvāgatā bhaviṣyanti | tasmiṃśca subhūte pṛthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīyaḥ || 12 || evamukte āyuṣmān subhūtirbhagavantametadavocat - ko nāma ayaṃ bhagavan dharmaparyāyaḥ, kathaṃ cainaṃ dhārayāmi? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - prajñāpāramitā nāmāyaṃ subhūte dharmaparyāyaḥ | evaṃ cainaṃ dhāraya | tatkasya hetoḥ? yaiva subhūte prajñāpāramitā tathāgatena bhāṣitā, saiva apāramitā tathāgatena bhāṣitā | tenocyate prajñāpāramiteti || tatkiṃ manyase subhūte - api nu asti sa kaściddharmo yastathāgatena bhāṣitaḥ? subhūtirāha - no hīdaṃ bhagavan | nāsti sa kaściddharmo yastathāgatena bhāṣitaḥ || bhagavānāha - tatkiṃ manyase subhūte - yāvat trisāhasramahāsāhasre lokadhātau pṛthivīrajaḥ kaccit, tadbahu bhavet? subhūtirāha - bahu bhagavan, bahu sugata pṛthivīrajo bhavet | tatkasya hetoḥ? yattadbhagavan pṛthivīrajastathāgatena bhāṣitam, arajastadbhagavaṃstathāgatena bhāṣitam | tenocyate pṛthivīraja iti | yo 'pyasau lokadhātustathāgatena bhāṣitaḥ, adhātuḥ sa tathāgatena bhāṣitaḥ | tenocyate lokadhāturiti || bhagavānāha - tatkiṃ manyase subhūte dvātriṃśanmahāpuruṣalakṣaṇaistathāgato 'rhan samyaksaṃbuddho draṣṭavyaḥ? subhūtirāha - no hīdaṃ bhagavan | dvātriṃśanmahāpuruṣalakṣaṇaistathāgato 'rhan samyaksaṃbuddho (vajr, vaidya 80) draṣṭavyaḥ | tatkasya hetoḥ? yāni hi tāni bhagavan dvātriṃśanmahāpuruṣalakṣaṇāni tathāgatena bhāṣitāni, alakṣaṇāni tāni bhagavaṃstathāgatena bhāṣitāni | tenocyante dvātriṃśanmahāpuruṣalakṣaṇānīti || bhagavānāha - yaśca khalu punaḥ subhūte strī vā puruṣo vā dine dine gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṃ parityajan gaṅgānadīvālukāsamān kalpāṃstānātmabhāvān parityajet, yaśca ito dharmaparyāyadantaśaścatuṣpādikāmapi gāthāmudgṛhyaparebhyo deśayet saṃprakāśayet, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam || 13 || atha khalvāyuṣmān subhūtirdharmavegenāśrūṇi prāmuñcat | so 'śrūṇi pramṛjya bhagavantametadavocat - āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvadayaṃ dharmaparyāyastathāgatena bhāṣito 'grayānasaṃprasthitānāṃ sattvānāmarthāya, śreṣṭhayānasaṃprasthitānāmarthāya, yato me bhagavan jñānamutpannam | na mayā bhagavan jātvevaṃrūpo dharmaparyāyaḥ śrutapūrvaḥ | parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti, ye iha sūtre bhāṣyamāṇe śrutvā bhūtasaṃjñāmutpādayiṣyanti | tatkasya hetoḥ? yā caiṣā bhagavan bhūtasaṃjñā, saiva abhūtasaṃjñā | tasmāttathāgato bhāṣatebhūtasaṃjñā bhḥtasaṃjñeti || na mama bhagavan āścaryaṃ yadahamimaṃ dharmaparyāyaṃ bhāṣyamāṇamavakalpayāmi adhimucye | ye 'pi te bhagavan sattvā bhaviṣyantyanāgate 'dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne, ye imaṃ bhagavan dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti | api tu khalu punarbhagavan na teṣāmātmasaṃjñā pravartiṣyate, na sattvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā pravartiṣyate, nāpi teṣāṃ kācitsaṃjñā nāsaṃjñā pravartate | tatkasya hetoḥ? yā sā bhagavan ātmasaṃjñā, saivāsaṃjñā | yā sattvasaṃjñā jīvasaṃjñā pudgalasaṃjñā, saivāsaṃjñā | tatkasya hetoḥ? sarvasaṃjñāpagatā hi buddha bhagavantaḥ || evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametat subhūte, evametat | paramāścaryasamanvāgatāste sattvā bhaviṣyanti, ye iha subhūte sūtre bhāṣyamāṇe notrasiṣyanti na (vajr, vaidya 81) saṃtrasiṣyanti na saṃtrāsamāpatsyante | tatkasya hetoḥ? paramapāramiteyaṃ subhūte tathāgatena bhāṣitā yadutāpāramitā | yāṃ ca subhūte tathāgataḥ paramapāramitāṃ bhāṣate, tāmaparimāṇā api buddhā bhagavanto bhāṣante | tenocyante paramapāramiteti || api tu khalu punaḥ subhute yā tathāgatasya kṣāntipāramitā, saiva apāramitā | tatkasya hetoḥ? yadā me subhūte kalirājā aṅgapratyaṅgamāṃsānyacchaitsīt, nāsīnme tasmin samaye ātmasaṃjñā vā sattvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃjñā vā, nāpi me kācitsaṃjñā vā asaṃjñā vā babhūva | tatkasya hetoḥ? sacenme subhūte tasmin samaye ātmasaṃjñā abhaviṣyat, vyāpādasaṃjñāpi me tasmin samaye 'bhaviṣyat | sacetsattvasaṃjñā jīvasaṃjñā pudgalasaṃjñābhaviṣyat, vyāpādasaṃjñāpi me tasmin samaye 'bhaviṣyat | tatkasya hetoḥ? abhijānāmyahaṃ subhūte atīte 'dhvani pañca jātiśatāni yadahaṃ kṣāntivādī ṛṣirabhūvam | tatrāpi me nātmasaṃjñā babhūva, na sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā babhūva | tasmāttarhi subhūte bodhisattvena mahāsattvena sarvasaṃjñā vivarjayitvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayitavyam | na rūpapratiṣṭhitaṃ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṃ cittamutpādayitavyam, na dharmapratiṣṭhitaṃ cittamutpādayitavyam, nādharmapratiṣṭhitaṃ cittamutpādayitavyam, na kvacitpratiṣṭhitaṃ cittamutpādayitavyam | tatkasya hetoḥ? yatpratiṣṭhitaṃ tadevāpratiṣṭhitam | tasmādeva tathāgato bhāṣate - apratiṣṭhitena bodhisattvena dānaṃ dātavyam | na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṃ dātavyam || api tu khalu punaḥ subhūte bodhisattvena evaṃrūpo dānaparityāgaḥ kartavyaḥ sarvasattvānāmarthāya | tatkasya hetoḥ? yā caiṣā subhūte sattvasaṃjñā, saiva asaṃjñā | ya evaṃ te sarvasattvāstathāgatena bhāṣitāsta eva asattvāḥ | tatkasya hetoḥ? bhūtavādī subhūte tathāgataḥ, satyavādī tathāvādī ananyathāvādī tathāgataḥ, na vitathavādī tathāgataḥ || api tu khalu punaḥ subhūte yastathāgatena dharmo 'bhisaṃbuddho deśito nidhyātaḥ, na tatra satyaṃ na mṛṣā | tadyathāpi nāma subhūte puruṣo 'ndhakārapraviṣṭo na kiṃcidapi paśyet, evaṃ vastupatito bodhisattvo draṣṭavyo yo vastupatito dānaṃ parityajati | tadyathāpi nāma subhūte cakṣuṣmān puruṣaḥ prabhātāyāṃ rātrau sūrye 'bhyudgate nānavidhāni rūpāṇi paśyet, evamavastupatito bodhisattvo draṣṭavyo yo 'vastupatito dānaṃ parityajati || api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, (vajr, vaidya 82) jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena | sarve te subhūte sattvā aprameyamasaṃkhyeyaṃ puṇyaskandhaṃ prasaviṣyanti pratigrahīṣyanti || 14 || yaśca khalu punaḥ subhūte strī vā puruṣo vā purvāhṇakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṃ madhyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṃ dharmaparyāyaṃ śrutvā na pratikṣipet, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam, kaḥ punarvādo yo likhitvā udgṛhṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṃprakāśayet || api tu khalu punaḥ subhūte acintyo 'tulyo 'yaṃ dharmaparyāyaḥ | ayaṃ ca subhūte dharmaparyāyastathāgatena bhāṣito 'grayānasaṃprasthitānāṃ sattvānāmarthāya, śreṣṭhayānasaṃprasthitānāṃ sattvānāmarthāya | ye imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena | sarve te subhūte sattvā aprameyeṇa puṇyaskandhenāṃ samanvāgatā bhaviṣyanti | acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyanti | sarve te subhūte sattvāḥ samāṃśena bodhiṃ dhārayiṣyanti vacayiṣyanti paryavāpsyanti | tatkasya hetoḥ? na hi śakyaṃ subhūte ayaṃ dharmaparyāyo hīnādhimuktiakaiḥ sattvaiḥ śrotum, nātmadṛṣṭikairna sattvadṛṣṭikairna jīvadṛṣṭikairna pudgaladṛṣṭikaiḥ | nābodhisattvapratijñai sattvaiḥ śakyamayaṃ dharmaparyāyaḥ śrotuṃ vā udgrahītuṃ vā dhārayituṃ vā vācayituṃ vā paryavāptuṃ vā | nedaṃ sthānaṃ vidyate || api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṃ sūtraṃ prakaśayiṣyate, pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati sadevamānuṣāsurasya lokasya | vandanīyaḥ pradakṣiṇīyaśca sa pṛthivīpradeśo bhaviṣyati, caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati || 15 || api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṃrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaśca manasikariṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, te paribhūtā bhaviṣyanti, suparibhūtāśca bhaviṣyanti | tatkasya hetoḥ? yāni ca teṣāṃ subhūte sattvānāṃ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasaṃvartanīyāni, (vajr, vaidya 83) dṛṣṭa eva dharme paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṣapayiṣyanti, buddhabodhiṃ cānuprāpsyanti || abhijānāmyahaṃ subhūte atīte 'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairdīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitāḥ, ārāgya na virāgitāḥ | yacca mayā subhūte te buddhā bhagavanta ārāgitāḥ, ārāgya na virāgitāḥ, yacca paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralopakāle vartamāne imānevaṃrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, asya khalu punaḥ subhūte puṇyaskandhasyāntikādasau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭimamipi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasahasratamīmapi | saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi yāvadaupamyamapi na kṣamate || sacetpunaḥ subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā ahaṃ puṇyaskandhaṃ bhāṣeyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandhaṃ prasaviṣyanti, pratigrahīṣyanti, unmādaṃ sattvā anuprāpnuyuścittavikṣepaṃ vā gaccheyuḥ | api tu khalu punaḥ subhūte acintyo 'tulyo 'yaṃ dharmaparyāyastathāgatena bhāṣitaḥ | asya acintya eva vipākaḥ pratikāṅkṣitavyaḥ || 16 || atha khalvāyuṣmān subhūtirbhagavantametadavocat - kathaṃ bhagavan bodhisattvayānasaṃprasthitena sthātavyam, kathaṃ pratipattavyam, kathaṃ cittaṃ pragrahītavyam? bhagavānāha - iha subhūte bodhisattvayānasaṃprasthitena evaṃ cittamutpādayitavyam - sarve sattvā mayā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ | evaṃ sa sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati | tatkasya hetoḥ? sacetsubhūte bodhisattvasya sattvasaṃjñā pravarteta, na sa bodhisattva iti vaktavyaḥ | jīvasaṃjñā vā yāvatpudgalasaṃjñā vā pravarteta, na sa bodhisattva iti vaktavyaḥ | tatkasya hetoḥ? nāsti subhūte sa kaściddharmo yo bodhisattvayānasaṃprasthito nāma || (vajr, vaidya 84) tatkiṃ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ? evamukte āyuṣmān subhūtirbhagavantametadavocat - yathāhaṃ bhagavato bhāṣitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evametat | nāsti subhūte sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṃbuddho 'bhaviṣyat, na māṃ dīpaṃkarastathāgato vyākariṣyat - bhaviṣyasi tvaṃ māṇava anāgate 'dhvani śākyamunirnāma tathāgato 'rhan samyaksaṃbuddha iti | yasmāttarhi subhūte tathāgatenārhatā samyaksaṃbuddhena nāsti sa kaściddharmo yo 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, tasmādahaṃ dīpaṃkareṇa tathāgatena vyākṛta - bhaviṣyasi tvaṃ māṇava anāgate 'dhvani śākyamunirnāma tathāgato 'rhan samyaksaṃbuddha | tatkasya hetoḥ? tathāgata iti subhūte bhūtatathatāyā etadadhivacanam | tathāgata iti subhūte anutpādadharmatāyā etadadhivacanam | tathāgata iti subhūte dharmocchedasyaitadadhivacanam | tathāgata iti subhūte atyantānutpannasyaitadadhivacanam | tatkasya hetoḥ? eṣa subhūte anutpādo yaḥ paramārthaḥ | yaḥ kaścitsubhūte evaṃ vadet - tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhirabhisaṃbuddheti, sa vitathaṃ vadet | abhyācakṣīta māṃ sa subhūte asatodgṛhītena | tatkasya hetoḥ -? nāsti subhūte sa kaściddharmo yastathāgatena anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | yaśca subhūte tathāgatena dharmo 'bhisaṃbuddho deśito vā tatra na satyaṃ na mṛṣā | tasmāttathāgato bhāṣate - sarvadharmā buddhadharmā iti | tatkasya hetoḥ? sarvadharmā iti subhūte adharmāstathāgatena bhāṣitāḥ | tasmāducyante sarvadharmā buddhadharmā iti || tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyaḥ? āyuṣmān subhūtirāha - yo 'sau bhagavaṃstathāgatena puruṣo bhāṣita upetakāyo mahākāya iti, akāyaḥ sa bhagavaṃstathāgatena bhāṣitaḥ | tenocyate upetakāyo mahākāya iti || bhagavānāha - evametatsubhūte | yo bodhisattva evaṃ vadet - ahaṃ sattvān parinirvāpayiṣyāmiti, na sa bodhisattva iti vaktavyaḥ | tatkasya hetoḥ? asti subhūte sa kaściddharmo yo bodhisattvo nāma? subhūtirāha - no hīdaṃ bhagavan | nāsti sa kaściddharmo yo bodhisattvo (vajr, vaidya 85) nāma | bhagavānāha - sattvāḥ sattvā iti subhūte asattvāste tathāgatena bhāṣitāḥ, tenocyante sattvā iti | tasmāttathāgato bhāṣate - nirātmānaḥ sarvadharmā nirjīvā niṣpoṣā niṣpudgalāḥ sarvadharmā iti || yaḥ subhūte bodhisattva evaṃ vadet - ahaṃ kṣetravyūhānniṣpādayiṣyāmīti, sa vitathaṃ vadet | tatkasya hetoḥ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ | tenocyante kṣetravyūhā iti || yaḥ subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucyate, tathāgatenārhatā samyaksaṃbuddhena bodhisattvo mahāsattva ityākhyātaḥ || 17 || bhagavānāha - tatkiṃ manyase subhūte - saṃvidyate tathāgatasya māṃsacakṣuḥ? subhūtirāha - evametadbhagavan, saṃvidyate tathāgatasya māṃsacakṣuḥ | bhagavānāha - tatkiṃ manyase subhūte saṃvidyate tathāgatasya divyaṃ cakṣuḥ? subhūtirāha - evametadbhagavan, saṃvidyate tathāgatasya divyaṃ cakṣuḥ | bhagavānāha - tatkiṃ manyase subhūte saṃvidyate tathāgatasya prajñācakṣuḥ? subhūtirāha - evametadbhagavan, saṃvidyate tathāgatasya prajñācakṣuḥ | bhagavānāha - tatkiṃ manyase subhūte saṃvidyate tathāgatasya dharmacakṣuḥ? subhūtirāha - evametadbhagavan, saṃvidyate tathāgatasya dharmacakṣuḥ | bhagavānāha - tatkiṃ manyase subhūte saṃvidyate tathāgatasya buddhacakṣuḥ? subhūtirāha - evametadbhagavan, saṃvidyate tathāgata buddhacakṣuḥ | bhagavānāha - tatkiṃ manyase subhūte yāvantyo gaṅgāyāṃ mahānadyāṃ vālukāḥ, api nu tā vālukāstathāgatena bhāṣitāḥ? subhūtirāha - evametadbhagavan, evametat sugata | bhāṣitāstathāgatena vālukāḥ | bhagavānāha - tatkiṃ manyase subhūte yāvatyo gaṅgāyāṃ mahānadyāṃ vālukāḥ, tāvatya eva gaṅgānadyo bhaveyuḥ, tāsu vā vālukāḥ, tāvantaśca lokadhātavo bhaveyuḥ, kaccidbahavaste lokadhātavo bhaveyuḥ? subhūtirāha - evametadbhagavan, evametat sugata | bahavaste lokadhātavo bhaveyuḥ | bhagavānāha - yāvantaḥ subhūte teṣu lokadhātuṣu sattvāḥ, teṣāmahaṃ nānābhāvāṃ cittadhārāṃ prajānāmi | tatkasya hetoḥ? cittadhārā cittadhāreti subhūte adhāraiṣā tathāgatena bhāṣitā, tenocyate cittadhāreti | tatkasya hetoḥ? atītaṃ subhūte cittaṃ nopalabhyate | anāgataṃ cittaṃ nopalabhyate | pratyutpannaṃ cittaṃ nopalabhyate || 18 || tatkiṃ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, api nu (vajr, vaidya 86) sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt? subhūtirāha - bahu bhagavan, bahu sugata | bhagavānāha - evametatsubhūte, evametat | bahu sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyaskandhaṃ prasunuyādaprameyamasaḥkhyeyam | tatkasya hetoḥ? puṇyaskandhaḥ puṇyaskandha iti subhūte askandhaḥ sa tathāgatena bhāṣitaḥ | tenocyate puṇyaskandha iti | sacet punaḥ subhūte puṇyaskandho 'bhaviṣyat, na tathāgato 'bhāṣiṣyat puṇyaskandhaḥ puṇyaskandha iti || 19 || tatkiṃ manyase subhūte rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ? subhūtirāha - no hīdaṃ bhagavan | na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ | tatkasya hetoḥ? rūpakāyapariniṣpattī rūpakāyapariniṣpattiriti bhagavan apariniṣpattireṣā tathāgatena bhāṣitā | tenocyate rūpakāyapariniṣpattiriti || bhagavānāha - tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ? subhūtirāha - no hīdaṃ bhagavān | na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ | tatkasya hetoḥ? yaiṣā bhagavan lakṣaṇasaṃpattathāgatena bhāṣitā, alakṣaṇasaṃpadeṣā tathāgatena bhāṣitā | tenocyate lakṣaṇasaṃpaditi || 20 || bhagavānāha - tatkiṃ manyase subhūte api nu tathāgatasyaivaṃ bhavati - mayā dharmo deśita iti? subhūtirāha - no hīdaṃ bhagavan tathāgatasyaivaṃ bhavati - mayā dharmo deśita iti | bhagavānāha - yaḥ subhūte evaṃ vadet - tathāgatena dharmo deśita iti, sa vitathaṃ vadet | abhyācakṣīta māṃ sa subhūte asatodgṛhītena | tatkasya hetoḥ? dharmadeśanā dharmadeśaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate || evamukte āyuṣmān subhūtirbhagavantametadavocat - asti bhagavan kecitsattvā bhaviṣyantyanāgate 'dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne, ya imānevaṃrūpān dharmān śrutvā abhiśraddhāsyanti | bhagavānāha - na te subhūte sattvā nāsattvāḥ | tatkasya hetoḥ? sattvāḥ sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṣitāḥ | tenocyante sattvā iti || 21 || tatkiṃ manyase subhūte - api nu asti sa kaściddharmaḥ, yastathāgatenānuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ?@ āyuṣmān subhūtirāha - no hīdaṃ bhagavan | nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | bhagavānāha - evametatsubhūte, evametat | aṇurapi tatra dharmo na saṃvidyate nopalabhyate | tenocyate anuttarā samyaksaṃbodhiriti || 22 || (vajr, vaidya 87) api tu khalu punaḥ subhūte samaḥ sa dharmo na tatra kaścidviṣamaḥ | tenocyate anuttarā samyaksaṃbodhiriti | nirātmatvena niḥsattvatvena nirjīvatvena niṣpudgalatvena samā sā anuttarā samyaksaṃbodhiḥ sarvaiḥ kuśalairdharmairabhisaṃbudhyate | tatkasya hetoḥ? kuśalā dharmāḥ kuśalā dharmā iti subhūte adharmāścaiva te tathāgatena bhāṣitāḥ | tenocyante kuśalā dharmā iti || 23 || yaśca khalu punaḥ subhute strī vā puruṣo vā yāvantastrisāhasramahāsāhasre lokadhātau sumeravaḥ parvatarājānaḥ, tāvato rāśīn saptānāṃ ratnānāmabhisaṃhṛtya tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet, asya subhūte puṇyaskandhasya asau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṃ nopaiti, yāvadupaniṣadamapi na kṣamate || 24 || tatkiṃ manyase subhūte - api nu tathāgatasyaivaṃ bhavati - mayā sattvāḥ parimocitā iti? na khalu punaḥ subhūte evaṃ draṣṭavyam | tatkasya hetoḥ? nāsti subhūte kaścitsattvo yastathāgatena parimocitaḥ | yadi punaḥ subhūte kaścitsattvo 'bhaviṣyadyastathāgatena parimocitaḥ syāt, sa eva tathāgatasyātmagrāho 'bhaviṣyat, sattvagrāho jīvagrāhaḥ pudgalagrāho 'bhaviṣyat | ātmagrāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ | sa ca bālapṛthagjanairudgṛhītaḥ | bālapṛthagjanā iti subhūte ajanā eva te tathāgatena bhāṣitāḥ | tenocyante bālapṛthagjanā iti || 25 || tatkiṃ manyase subhūte - lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ? subhūtirāha - no hīdaṃ bhagavan | yathāhaṃ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ | bhagavānāha - sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi | na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ | tatkasya hetoḥ? sacetpunaḥ subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyo 'bhaviṣyat, rājāpi cakravartī tathāgato 'bhaviṣyat | tasmānna lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ | āyuṣmān subhutirbhagavantametadavocat - yathāhaṃ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ || atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata - ye māṃ rūpeṇa cādrākṣurye māṃ ghoṣeṇa cānvaguḥ | mithyāprahāṇaprasṛtā na māṃ drakṣyanti te janāḥ || 1 || dharmato buddho draṣṭavyo dharmakāyā hi nāyakāḥ | dharmatā ca na vijñeyā na sā śakyā vijānitum || 2 || 26 || (vajr, vaidya 88) tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā? na khalu punaste subhūte evaṃ draṣṭavyam | tatkasya hetoḥ? na hi subhūte lakṣaṇasaṃpadā tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā syāt | na khalu punaste subhūte kaścidevaṃ vadet - bodhisattvayānasaṃprasthitaiḥ kasyaciddharmasya vināśaḥ prajñaptaḥ ucchedo veti | na khalu punaste subhūte evaṃ draṣṭavyam | tatkasya hetoḥ? na bodhisattvayānasaṃprasthitaiḥ kasyaciddharmasya vināśaḥ prajñapto nocchedaḥ || 27 || yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamāṃllokadhātūn saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca bodhisattvo nirātmakeṣvanutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasavedaprameyamasaṃkhyeyam | na khalu punaḥ subhūte bodhisattvena mahāsattvena puṇyaskandhaḥ parigrahītavyaḥ | āyuṣmān subhūtirāha - nanu bhagavan bodhisattvena puṇyaskandhaḥ parigrahītavyaḥ? bhagavānāha - parigrahītavyaḥ subhūte no grahītavyaḥ | tenocyate parigrahītavya iti || 28 || api tu khalu punaḥ subhūte yaḥ kaścidevaṃ vadet - tathāgato gacchati vā āgacchati vā tiṣṭhati vā niṣīdati vā, śayyāṃ vā kalpayati, na me subhūte (sa) bhāṣitasyārthamājānāti | tatkasya hetoḥ? tathāgata iti subhūte ucyate na kvacidgato na kutaścidāgataḥ | tenocyate tathāgato 'rhan samyaksaṃbuddha iti || 29 || yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau pṛthivīrajāṃsi, tāvatāṃ lokadhātūnāmevaṃrūpaṃ maṣiṃ kuryāt yāvadevamasaṃkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṃcayaḥ, tatkiṃ manyase subhūte - api nu bahuḥ sa paramāṇusaṃcayo bhavet? subhūtirāha - evametadbhagavan, evametatsugata | bahuḥ sa paramāṇusaṃcayo bhavet | tatkasya hetoḥ? sacedbhagavan bahuḥ paramāṇusaṃcayo 'bhaviṣyat, na bhagavānavakṣyat - paramāṇusaṃcaya iti | tatkasya hetoḥ? yo 'sau bhagavan paramāṇusaṃcayastathāgatena bhāṣitaḥ, asaṃcayaḥ sa tathāgatena bhāṣitaḥ | tenocyate paramāṇusaṃcaya iti | yaśca tathāgatena bhāṣitastrisāhasramahāsāhasro lokadhāturiti, adhātuḥ sa tathāgatena bhāṣitaḥ | tenocyate trisāhasramahāsāhasro lokadhāturiti | tatkasya hetoḥ? sacedbhagavan lokadhāturabhaviṣyat, sa eva piṇḍagrāho (vajr, vaidya 89) 'bhaviṣyat | yaścaiva piṇḍagrāhastathāgatena bhāṣitaḥ, agrāhaḥ sa tathāgatena bhāṣitaḥ | tenocyate piṇḍagrāha iti | bhagavānāha - piṇḍagrāhaścaiva subhūte avyavahāro 'nabhilāpyaḥ | na sa dharmo nādharmaḥ | sa ca bālapṛthagjanairudgṛhītaḥ || 30 || tatkasya hetoḥ? yo hi kaścitsubhūte evaṃ vadet - ātmadṛṣṭistathāgatena bhāṣitā, sattvadṛṣṭirjīvadṛṣṭiḥ pudgaladṛṣṭistathāgatena bhāṣitā, api nu sa subhūte samyagvadamāno vadet? subhūtirāha - no hīdaṃ bhagavan, no hīdaṃ sugata, na samyagvadamāno vadet | tatkasya hetoḥ? yā sā bhagavan ātmadṛṣṭistathāgatena bhāṣitā, adṛṣṭiḥ sā tathāgatena bhāṣitā | tenocyate ātmadṛṣṭiriti || bhagavānāha - evaṃ hi subhūte bodhisattvayānasaṃprasthitena sarvadharmā jñātavyā draṣṭavyā adhimoktavyāḥ | tathāca jñātavyā draṣṭavyā adhimoktavyāḥ, yathā na dharmasaṃjñāyāmapi pratyupatiṣṭhennādharmasaṃjñāyām | tatkasya hetoḥ? dharmasaṃjñā dharmasaṃjñeti subhūte asaṃjñaiṣā tathāgatena bhāṣitā | tenocyate dharmasaṃjñeti || 31 || yaśca khalu punaḥ subhūte bodhisattvo mahāsattvo 'prameyānasaṃkhyeyāṃllokadhātūn saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya dhārayeddeśayedvācayet paryavāpnuyāt, parebhyaśca vistareṇa saṃprakāśayet, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam | kathaṃ ca saṃprakāśayet? tadyathākāśe - tārakā timiraṃ dīpo māyāvaśyāya budbudam | svapnaṃ ca vidyudabhraṃ ca evaṃ draṣṭavya saṃskṛtam || tathā prakāśayet, tenocyate saṃprakāśayediti || idamavocadbhagavān āttamanāḥ | sthavirasubhūtiste ca bhikṣubhikṣuṇyupāsakopāsikāste ca bodhisattvāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti || 32 || || āryavajracchedikā bhagavatī prajñāpāramitā samāptā ||