Vaitānaśrautasūtra (= Vaitānasūtra) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vaitAnazrautasUtra-vaitAnasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Arlo Griffiths ## Contribution: Arlo Griffiths ## Date of this version: 2020-07-31 ## Source: - Vishva Bandhu (et al.): Vaitāna-Śrauta-Sūtra, with the commentary called Ākṣepānuvidhi by Somāditya, Hoshiarpur : Vishveshvaranand Vedic Research Institute 1967 (Vishveshvaranand Institute publication, 430; Woolner Indological Series, 13). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vaitānaśrautasūtra (= Vaitānasūtra) = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vaitss_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vaitana-Srautasutra [=Vaitanasutra] Based on the edition by Vishva Bandhu (et al.): Vaitāna-Śrauta-Sūtra, with the commentary called Ākṣepānuvidhi by Somāditya, Hoshiarpur : Vishveshvaranand Vedic Research Institute 1967 (Vishveshvaranand Institute publication, 430; Woolner Indological Series, 13) Input by Arlo Griffiths, August 2009 NOTE: Variants in the edition of Garbe (1878) have not yet been systematically recorded. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text <1.1.1> (1.1) atha vitānasya | brahmā karmāṇi brahmavedavid dakṣiṇato vidhivad upaviśati vāgyataḥ || <1.1.2> (1.2) homān ādiṣṭān anumantrayate || <1.1.3> (1.3) mantrānādeśe liṅgavateti bhāgaliḥ | iti yuvā kauśikaḥ | yathādevatam iti māṭharaḥ | ity ācāryāḥ || <1.1.4> (1.4) pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke || <1.1.5> (1.5) vācayati yajamānaṃ bhṛgvaṅgirovidā saṃskṛtam || <1.1.6> (1.6) agnir āhavanīyaḥ || <1.1.7> (1.7) saṃcaravāgyamau brahmavad yajamānasya || <1.1.8> (1.8) devatāhavirdakṣiṇā yajurvedāt || <1.1.9> (1.9) āgnīdhrasyottarata upācāraḥ | sphyasaṃmārgapāṇes tiṣṭhato dakṣiṇāmukhasya || <1.1.10> (1.10) yathāsvaram iti pratyāśrāvaṇam || <1.1.11> (1.11) yajamāno 'māvāsyāyāṃ pūrvedyur upavatsyadbhaktam aśnāty aparāhṇe || <1.1.12> (1.12) āhavanīyagārhapatyadakṣiṇāgniṣu iti samidho 'nvādadhāti vibhāgam || <1.1.13> (1.13) vratam upaiti iti | anaśanam ityādi || <1.1.14> (1.14) iti catasṛbhir devatāḥ parigṛhṇāti | iti mantroktām || <1.1.15> (1.15) iti paurṇamāsyām || <1.1.16> (1.16) prātar hutvāgnihotram ity amāvāsyāyām | iti paurṇamāsyām || <1.1.17> (1.17) atha brahmāṇaṃ vṛṇīte iti || <1.1.18> (1.18) vṛto japati iti apratirathañ ca || <1.1.19> (1.19) jīvābhir ācamyetyādi prapadanāntam || <1.1.20> (1.20) uttarato 'gner dakṣiṇato 'parāgnibhyāṃ prapadyāsādaṃ vīks.ya ityādy ā dyāvāpṛthivyoḥ samīkṣaṇāt || <1.2.1> (2.1) yatra vijānāti iti yathāsvaram anujānāti | evaṃ sarvatrānujñāpadam ādyantayoḥ || <1.2.2> (2.2) praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt || <1.2.3> (2.3) yadi vaded vaiṣṇavīṃ japet || <1.2.4> (2.4) āgnīdhro 'nvāhāryādhiśrayaṇād vediṃ parisamuhyotkaradeśe nidadhāti | stambayajuṣo dvitīyapurīṣe prahṛte 'vastabhnāti ca iti || <1.2.5> (2.5) iti vediṃ parigṛhyamāṇām anumantrayate || <1.2.6> (2.6) <āśāsānā saumanasam [14.1.42]> iti patnīṃ saṃnahyamānām || <1.2.7> (2.7) ity ājye nirupyamāṇe 'gnim | iti vediṃ paristṛṇantam || <1.2.8> (2.8) iti paridhīn nidhīyamānān || <1.2.9> (2.9) <ṛṣīṇāṃ prastaro 'si [16.2.6]> iti prastaram || <1.2.10> (2.10) āsāditeṣu haviḥṣūktān purastāddhomān juhoti | abhicāreṣv ābhicārikān saṃsthitahomāṃś ca || <1.2.11> (2.11) iti sāmidhenīr anumantrayate || <1.2.12> (2.12) iti prājāpatyam āghāram || <1.2.13> (2.13) iti preṣati āgnīdhraḥ sphyam agniṃ ca [caland, aḷ., suggests {agniṃ ca}: interpolation] saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭi iti | saṃmārgeṇārvāñcam agnim upavājayati iti || <1.2.14> (2.14) ity aindram āghāram || <1.2.15> (2.15) pravare pravriyamāṇe vācayed iti tisraḥ || <1.2.16> (2.16) iti prayājān || <1.2.17> (2.17) ity ājyabhāgau || <1.3.1> (3.1) ity āgneyam || <1.3.2> (3.2) ity aindrāgnam || <1.3.3> (3.3) sāṃnāyyasyaindraṃ māhendraṃ vā iti || <1.3.4> (3.4) paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam angīṣomīyam iti | nāmāvāsyāyām avidhānāt || <1.3.5> (3.5) <ā devānām [19.59.3]> iti sauviṣṭakṛtam || <1.3.6> (3.6) iṣṭe sviṣṭakṛti vācaṃ yacchaty ānuyājānām prasavāt || <1.3.7> (3.7) prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati || <1.3.8> (3.8) tat iti pratīkṣate || <1.3.9> (3.9) iti pratigṛhṇāti || <1.3.10> (3.10) tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti iti || <1.3.11> (3.11) <ātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhā [kauśs 65.14]> ity anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti || <1.3.12> (3.12) prāśitam anumantrayate iti || <1.3.13> (3.13) mātalyādbhiḥ mārjayitvā prāṇān saṃspṛśate || [c: ācamyādbhiḥ, g: pātrāṇy adbhir] <1.3.14> (3.14) iti nābhim || <1.3.15> (3.15) itīḍām upahūyamānām anumantrayate || <1.3.16> (3.16) āgnīdhraḥ ṣaḍavattaṃ prāśnāti iti || <1.3.17> (3.17) itīḍābhāgaṃ pratigṛhya iti prāśnanti || <1.3.18> (3.18) iti tisṛbhiḥ pavitravati mārjayante || <1.3.19> (3.19) yajamāno 'nvāhāryam antar vedyām || <1.3.20> (3.20) ity abhimantrya ṛtvigbhyo dadāti dakṣiṇām || <1.3.21> (3.21) pratigṛhya ity uktam || <1.3.22> (3.22) saṃpreṣita āgnīdhraḥ || <1.4.1> (4.1) iti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭi iti || <1.4.2> (4.2) agniṃ ca prāñcaṃ iti || <1.4.3> (4.3) ity anuyājān || <1.4.4> (4.4) ity anuvaṣaṭkāram || <1.4.5> (4.5) iti srucau vipraṇudyamāne anumantrayate || <1.4.6> (4.6) iti prastaraṃ prahriyamāṇam || <1.4.7> (4.7) iti saṃsrāvam || <1.4.8> (4.8) iti patnīsaṃyājān || <1.4.7> (4.7) dakṣiṇāgnihomān | tṛtīyam iti || <1.4.10> (4.10) āgnīdhraḥ saṃmārgam agnau praharati iti || <1.4.11> (4.11) iti patnīṃ yoktreṇa vimucyamānām anumantrayate || <1.4.12> (4.12) iti vedaṃ vicṛtati || <1.4.13> (4.13) samiṣṭayajuṣaḥ iti ṣaḍbhiḥ saṃsthitahomān juhoti | ity āsām uttamā || <1.4.14> (4.14) praṇītā vimucyamānāḥ ity anumantrayate || <1.4.15> (4.15) iti yajamānam āśāste || <1.4.16> (4.16) iti bhāgaṃ prāśya ity āha || <1.4.17> (4.17) yajamāna udapātre 'ñjalāv āsikte iti mukhaṃ vimārṣṭi || <1.4.18> (4.18) antareṇāparāgnī dakṣiṇenāgniṃ viṣṇukramādīkṣaṇāntam || <1.4.19> (4.19) iti gārhapatyam upatiṣṭhate || <1.4.20> (4.20) ity āhavanīyam abhivrajya iti_uktam || <1.4.21> (4.21) iti dvābhyām upasthāya iti bhāgaṃ prāśnāti || <1.4.22> (4.22) iti vratavisarjanīm ādadhāti || <1.4.23> (4.23) etasmād yājamānād ṛte_apasiddhiḥ | tad api ślokau vadataḥ iti || <1.4.24> (4.24) darśapaurṇamāsau triṃśataṃ varṇāni | pañcadaśa dākṣāyaṇayajñaḥ || <1.4.25> (4.25) paurṇamāsyāṃ paurṇamāsam aparedyuś ca | evam amāvāsyāyām || <1.4.26> (4.26) saṃvatsaraṃ vā || <1.4.27> (4.27) sākaṃprasthāyyādīni ca | etābhyām iṣṭayo vyākhyātā vyākhyātāḥ || <2.1.1> (5.1) athāgnyādheyam || <2.1.2> (5.2) vasante brāhmaṇāsya | grīṣme rājanyasya | varṣāsu vaiśyasya | trīṇi parvāṇi [kauśs 94.7] ity uktam || <2.1.3> (5.3) yadaiva kadā cid ādadhyāc chraddhā tvevainaṃ nātīyāt || [g nvevainaṃ] <2.1.4> (5.4) ukto brahmaudanaḥ || <2.1.5> (5.5) ṛtvija upasādayati || <2.1.6> (5.6) abhimantritaṃ vādadhyāt || <2.1.7> (5.7) iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati || <2.1.8> (5.8) vāgyatā jāgrato rātrim āsate | pararātraṃ vā || <2.1.9> (5.9) iti svapato bodhayet || <2.1.10> (5.10) uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapūrviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca | cātanair mātṛnāmabhir vāstoṣpatyair anuyojitaiḥ || <2.1.11> (5.11) tenāgnipadam aśvaṃ snāpayann abhyukṣañ chamayati || <2.1.12> (5.12) anudita udite vādhāsyamānaḥ ākṛtiloṣṭetyādy [kauśs 69.10?] upasthānāntam || <2.1.13> (5.13) ity upoddharanty ācāryāḥ | āhavanīyadakṣiṇāgnyor lakṣaṇāntam || <2.1.14> (5.14) iti mathyamānam anumantrayate || <2.1.15> (5.15) jātaṃ iti || <2.1.36> (5.36) jātarūpeṇāntardhāya | nāsikyenoṣmaṇāsyena vā | ity etayāpānati || <2.1.17> (5.17) aśvapādaṃ lakṣaṇe nidhāpyamānaṃ ity anumantrayate || <2.1.18> (5.18) rathenāgnau praṇīyamāne 'śve 'nvārabdhaṃ vācayati || <2.2.1> (6.1) iti || <2.2.2> (6.2) āhavanīyadakṣiṇāgnī gārhapatyāt saha praṇīyamāṇau ity anumantrayate || <2.2.3> (6.3) āhitam āhavanīyam <āyaṃ gauḥ [6.31.1-3]> ity upatiṣṭhate || <2.2.4> (6.4) dakṣiṇāgnir nirmathya āhāryo vā || <2.2.5> (6.5) sabhyāvasathyayor āhavanīyād vihāraḥ | sabhyād vāvasathyasya | sabhyaḥ sabhāyai | āvasathya āvasathāya || <2.2.6> (6.6) agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti || <2.2.7> (6.7) ity aśvaṃ śamayitvā ity upākurute || [g pradahan nv agāḥ; v pradahanvagāḥ] <2.2.8> (6.8) iti ratham abhi hutvā ity ātiṣṭhati || <2.2.9> (6.9) upaviśya pūrṇahomam iti || <2.2.10> (6.10) ity anvaktān akṣān videvanāyādhvaryave prayacchati || <2.2.11> (6.11) āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti iti || <2.2.12> (6.12) yajamāno dvādaśarātram upavatsyadbhaktam [kauśs 1.31-32] ity uktam || <2.2.13> (6.13) brahmacārī vraty adho 'gnīn upaśete || <2.3.1> (7.1) sāyaṃprātar agnihotram || <2.3.2> (7.2) gavīḍāṃ dohayitvāgnihotram adhiśrayati || <2.3.3> (7.3) abhijvālya samudvāntam adbhiḥ pratyānīyodag udvāsayati || <2.3.4> (7.4) agniparistaraṇaṃ paryukṣaṇam <ṛtaṃ tvā [tb 2.1.11.1]> iti || <2.3.5> (7.5) gārhapatyād āhavanīyam udakadhārāṃ ninayaty iti || <2.3.6> (7.6) sruksruvaṃ prakṣālitaṃ pratapati iti || <2.3.7> (7.7) sruveṇa sruci grahān unnayati <2.3.8> (7.8) samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati iti || <2.3.9> (7.9) barhiṣi nidhāya samidham ādadhāty iti || <2.3.10> (7.10) iti prātaḥ || <2.3.11> (7.11) pradīptām abhijuhoti iti | iti iti prātaḥ || <2.3.12> (7.12) iti gārhapatyam avekṣya iti manasaiva pūrṇatarām uttarāṃ juhoti || <2.3.13> (7.13) sruvaṃ trir udañcam unnayati iti || <2.3.14> (7.14) barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy iti || <2.3.15> (7.15) dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ iti || <2.3.16> (7.16) aparāgnyoḥ kāmyam agnihotraṃ nityam ity ācāryāḥ || <2.3.17> (7.17) gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhoti iti || <2.3.18> (7.18) uktottarā || <2.3.19> (7.19) dakṣiṇāgnāv iti pūrvā || <2.3.20> (7.20) iti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti || <2.3.21> (7.21) srukśeṣaṃ prāśnāti || <2.3.22> (7.22) ity upaspṛśya | iti dvitīyam | ity antataḥ sarvam | aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti | barhiṣi prakṣālya sarpapuṇyajanān iti dvitīyam | gandharvāpsarasa ity apareṇa tṛtīyam || <2.3.23> (7.23) saptarṣīn iti sruvaṃ srucaṃ ca pratapati || [pratitapati g] <2.3.24> (7.24) dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi | prātar unmārṣṭi || <2.3.25> (7.25) brāhmaṇoktam agnyupasthānam || <2.3.26> (7.26) atha gavīḍādibhreṣe tasyai tasyai devatāyai juhuyāt || <2.4.1> (8.1) trayodaśyām āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāno iti || <2.4.2> (8.2) pūrvaṃ paurṇamāsam ārabhamāṇaḥ sarasvatyai ca caruṃ sarasvate dvādaśakapālaṃ iti || <2.4.3> (8.3) ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti || <2.4.4> (8.4) oṣadhīṣu pakvāsv āgrayaṇeṣṭiḥ || <2.4.5> (8.5) iti purastāddhomasaṃsthitahomeṣv āvapeta || <2.4.6> (8.6) ity āgnendram | aindrāgnaṃ ca iti || <2.4.7> (8.7) iti vaiśvadevadyāvāpṛthivīyasaumyān || <2.4.8> (8.8) phālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta || <2.4.9> (8.9) pūrvedyur vaiśvānarapārjanyeṣṭir vā iti || <2.4.10> (8.10) vaiśvadeve nirmathyaṃ prahṛtaṃ ity anumantrayate || <2.4.11> (8.11) iti homam || <2.4.12> (8.12) evaṃ nirmanthanam || <2.4.13> (8.13) āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam iti || <2.4.14> (8.14) vājinasya iti || <2.4.15> (8.15) tasya prāṇabhakṣān bhakṣayanti hotradhvaryubrahmāgnīdhrāḥ | pratyakṣaṃ yajamānaḥ | mithaḥ samupahūya || <2.4.16> (8.16) iti prakṛtiḥ || [g: prasidhyati] <2.4.17> (8.17) āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor iti japann eti || <2.4.18> (8.18) dakṣiṇam agnim upaviśati || <2.4.19> (8.19) purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti || <2.4.20> (8.20) aticāraṃ pṛṣṭāṃ patnīm iti mārjayanti || <2.4.21> (8.21) pauṣṇāntān pañca || <2.4.22> (8.22) aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ iti || <2.4.23> (8.23) avabhṛthaḥ somāt || antareṇa vedī viṣṇukramāḥ || [g: avabhṛthasomād antareṇa ...] <2.5.1> (9.1) kārttikyāṃ sākamedhāḥ || <2.5.2> (9.2) pūrvedyur iṣṭyām agner anīkavato iti | madhyaṃdine sāṃtapanānāṃ marutāṃ iti | sāyaṃ gṛhamedhināṃ iti || <2.5.3> (9.3) ājyabhāgād īḍāntā || <2.5.4> (9.4) śvo bhūte pūrṇadarvyaṃ iti || [g: pūrṇadarvaṃ] <2.5.5> (9.5) krīḍināṃ marutāṃ iti || <2.5.6> (9.6) māhendryāṃ ṣaḍ aindrāgnāntān || <2.5.7> (9.7) māhendraṃ vaiśvakarmaṇaṃ iti || <2.5.8> (9.8) pitryāyām ājyabhāgāntaṃ daivāvṛt | iti || <2.5.9> (9.9) purastāddhomān dakṣiṇāgner atipraṇīte juhoti || <2.5.10> (9.10) dakṣiṇenāgnim atikramya pratyaṅṅ upaviśati | uttareṇa yajamāna āgnīdhraś ca || <2.5.11> (9.11) iti pratyāśrāvayat || <2.5.12> (9.12) tad api ślokau vadataḥ iti || [g: āsīda] <2.5.13> (9.13) iḍām avajighrati || <2.5.14> (9.14) pariṣikte daivāvṛt | śaṃyvantā || <2.5.14> (9.14) vimitān niṣkrāmanto japanti iti || <2.5.16> (9.16) prāñco 'bhyutkramya ity ādityam upatiṣṭhante || <2.5.17> (9.17) dakṣiṇāñco ity agnīn || <2.5.18> (9.18) athodañcaś catuṣpathe traiyambakaṃ iti || <2.5.19> (9.19) yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti iti || <2.5.20> (9.20) dakṣiṇahastapuroḍāśāḥ pradakṣiṇam || <2.5.21> (9.21) mūtayoḥ pramuktayor iti japati || <2.5.22> (9.22) dakṣiṇāvṛta āvrajanti || <2.5.23> (9.23) athādityeṣṭiḥ || <2.5.24> (9.24) phālgunyāṃ śunāsīryam || <2.5.25> (9.25) punaḥprayoge pūrvedyuḥ || <2.5.26> (9.26) pauṣṇāntān pañca || <2.5.27> (9.27) vāyavyaṃ śunāsīryaṃ sauryam <śunāsīreha [3.17.7]> iti || <2.6.1> (10.1) atha paśau vaiṣṇavaṃ pūrṇahomam iti || <2.6.2> (10.2) iti yūpaṃ vṛścyamānam anumantrayate || <2.6.3> (10.3) iti prakṣālyamānam || <2.6.4> (10.4) ity abhyajyamānam || <2.6.5> (10.5) ity ājyamānam | gandhapravādābhir anulipyamānam || <2.6.6> (10.6) iti paridhāpyamānam || <2.6.7> (10.7) iti barhiṣy āsādyamānam || <2.6.8> (10.8) ity ucchrīyamāṇam || % note pratīka splitting compound sadohavirdhāne. <2.6.9> (10.9) iti pādenāvaṭe nidhīyamānam || <2.6.10> (10.10) iti dvābhyām ucchritam || <2.6.11> (10.11) iti prayājān || <2.6.12> (10.12) nārāśaṃsināṃ iti dvitīyam || <2.6.13> (10.13) <ūrdhvā asya [5.27]> itīṣṭakāpaśau || <2.6.14> (10.14) <ānayaitam [9.5.1] > ityādyāñjanāntam || <2.6.15> (10.15) iti yathādevatam || <2.6.16> (10.16) iti pramucyamānam anumantrayate || <2.6.17> (10.17) nīyamāne pramucyamānahomāñ juhuyāt iti || <2.6.18> (10.18) śāsyamāne pradakṣiṇam āvartante || <2.6.19> (10.19) vapāyāḥ iti | śaṃbhumayobhubhyāṃ cātvāle marjayanti || <2.6.20> (10.20) aindrāgnaṃ purodāśam āvadānikaṃ ca || <2.6.21> (10.21) saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati || <2.6.22> (10.22) hṛdayaśūla upamite iti japanti || <2.6.23> (10.23) aindrāgneneṣṭvā kāmyaḥ paśuḥ || <3.1.1> (11.1) somena yakṣyamāṇa || <3.1.2> (11.2) ṛtvijo vṛṇīte | atharvāṅgirovidaṃ brahmāṇam | sāmavidam udgātāram | ṛgvidaṃ hotāram | yajurvidam adhvaryum || <3.1.3> (11.3) brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca | prastotā pratihartā subrahmaṇya ity udgātuḥ | maitrāvaruṇo 'cchāvāko grāvastud iti hotuḥ | pratiprasthātā neṣṭonnetety adhvaryoḥ || <3.1.4> (11.4) vasantādiṣu yathāvarṇam | devayajanam ity uktam || <3.1.5> (11.5) || <3.1.6> (11.6) somarūpāṇy anudhyāyet || <3.1.7> (11.7) dīkṣaṇīyāyām āgnāvaiṣṇavam || <3.1.8> (11.8) patnīsaṃyājāntā || <3.1.9> (11.9) dīkṣitaḥ ity abhyajyamāno japati || <3.1.10> (11.10) iti pāvyamānaḥ || <3.1.11> (11.11) iti kṛṣṇājinam upaveśitaḥ || <3.1.12> (11.12) dīkṣitāvedanāt kāmaṃ caranti || <3.1.13> (11.13) astam ite vāgvisarjanād iti namaskṛtya iti nakṣatrāṇy upatiṣṭhate || <3.1.14> (11.14) dakṣiṇenāgniṃ kaśipvityādi vīkṣaṇāntam || <3.1.15> (11.15) iti mantroktāny abhimantrayate || <3.1.16> (11.16) <ādityasya mā saṃkāśaḥ [-, ūha of 11.13]> | ity ādityam upatiṣṭhate || <3.1.17> (11.17) vratāni || <3.1.18> (11.18) apratyutthāyikaḥ | anabhivādukaḥ || <3.1.19> (11.19) na nāma gṛhṇāti | vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya || <3.1.20> (11.20) na dānahomapākādhyayanāni | na vasūni || <3.1.21> (11.21) kṛṣṇājinaṃ vasīta || <3.1.22> (11.22) kurīraṃ dhārayet || <3.1.23> (11.23) muṣṭī kuryāt || <3.1.24> (11.24) aṅguṣṭhaprabhṛtayas tisra ucchrayet || <3.1.25> (11.25) mṛgaśṛṅgaṃ gṛhṇīyāt | tena kaṣeta || <3.1.26> (11.26) yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet || <3.2.1> (12.1) agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām | vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam | manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam | vāk ca meṣṭiś cottarato dakṣiṇāñcam | retaś ca mānnaṃ ceta ūrdhvam | cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam iti || [gb 1.3.22] <3.2.2> (12.2) dīkṣānte ca vasusaṃpattaye || <3.2.3> (12.3) nainaṃ bahirvedyabhyudiyān nābhyastamiyāt | nādhiṣṇye pratapet || <3.2.4> (12.4) satyaṃ vadet || <3.2.5> (12.5) vratalope ity agnim upatiṣṭhate || <3.2.6> (12.6) iti loṣṭam ādāya <śuddhā na āpaḥ [12.1.30abc]> iti mūtrapurīṣe kṣārayati | iti loṣṭenātmānam utpunāti || <3.2.7> (12.7) iti śīrṇaṃ daṇḍādy abhimantrayate | svapneṣūktam | iti ca || <3.2.8> (12.8) iti jāmbīlaskandana ātmānam anumantrayate || <3.2.9> (12.9) iti retasaḥ || <3.2.10> (12.10) ity aśastaśaṃsane || <3.2.11> (12.11) ity apāṃ taraṇe || <3.2.12> (12.12) ity anācchāditābhivarṣaṇe || <3.2.13> (12.13) iti krodhe || <3.2.14> (12.14) ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṃkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet || <3.3.1> (13.1) tisro dīkṣāḥ | aparimitā vā | dvādaśāhīnasya || <3.3.2> (13.2) dīkṣānte prāyaṇīyāyāṃ pathyāyāḥ svaster agneḥ somasya savitur aditeḥ iti || <3.3.3> (13.3) śaṃyvantā || <3.3.4> (13.4) dhrauvasya pūrṇāhutiṃ iti || <3.3.5> (13.5) niṣkramya somakrayaṇīṃ prapādyamānāṃ ity anumantrayate || <3.3.6> (13.6) padābhihomam iti || <3.3.7> (13.7) uparavadeśe carmaṇi somam iti hiraṇyapāṇir vicinoti || <3.3.8> (13.8) ity anumantrayate || <3.3.9> (13.9) krīte kurīraṃ nirmuṣṇāti || <3.3.10> (13.10) ity uttiṣṭhati || <3.3.11> (13.11) prohyamāṇe 'pratirathaṃ japati || <3.3.12> (13.12) iti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate || <3.3.13> (13.13) dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti iti || <3.3.14> (13.14) vaiṣṇavaṃ iti || <3.3.15> (13.15) iḍāntā || <3.3.16> (13.16) tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam <āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tvā [ts 1.2.10.2, gb 2.2.3, etc.]> iti || [gb, g: avadyati] <3.3.17> (13.17) tad abhimṛśanti || <3.3.18> (13.18) iti dīkṣāliṅgaṃ dīkṣitaḥ || <3.3.19> (13.19) adhvaryur āgnīdhram āha iti || <3.3.20> (13.20) āgnīdhro iti || <3.3.21> (13.21) adhvaryus iti || <3.3.22> (13.22) āgnīdhras tāḥ kuśair udānayati || <3.3.23> (13.23) tā upaspṛśya somam āpyāyayanti iti || <3.3.24> (13.24) punar upaspṛśyottānahastāḥ prastare nihnuvata iti || <3.3.25> (13.25) pravargyāya purastāddhomān hutvā gārhapatyaṃ dakṣiṇenopaviśati || <3.3.26> (13.26) na prathamayajñe pravargyaṃ kurvīta | kāmam anūcānaḥ śrotriyaḥ || <3.3.27> (13.27) antardhāyādhvaryur āha iti || <3.3.28> (13.28) pracarata gharmam ity anujānāti || [gb 2.2.6] <3.3.29> (13.29) uccaiḥ sarvam upāṃśu vā || <3.3.30> (13.30) gharmaṃ tāpyamānum upāsīta || <3.4.1> (14.1) iti śastravad ardharcaśa āhāvapratigaravarjam || <3.4.2> (14.2) iti rucitam anumantrayate || <3.4.3> (14.3) gharmadhug dohāyottiṣṭhataḥ iti || <3.4.4> (14.4) iti gharmadughām || <3.4.5> (14.5) gharmasūktena gharmaṃ hūyamānam | iti dvābhyāṃ gharmasya vaṣaṭkṛte 'nuvaṣaṭkṛte || <3.4.6> (14.6) bhakṣo vājinavat <śṛtaṃ havir madhu havir aśyāma te gharma madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ [-]> iti || <3.4.7> (14.7) satre hotādhvaryur brahmodgātānucarā gṛhapatiś ca || <3.4.8> (14.8) ucchiṣṭakhare pavitrair mārjayante || <3.4.9> (14.9) iti triruktāyāṃ saṃsthitahomān || <3.5.1> (15.1) upasadyāgneyasaumyavaiṣṇavān || <3.5.2> (15.2) vaṣaṭkārāntā | āpyāyananihnavane || <3.5.3> (15.3) yatrāhādhvaryur iti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe | iti || <3.5.4> (15.4) subrahmaṇyāhvāne sarvatra iti tisro japati || <3.5.5> (15.5) evam aparāhṇe gharmopasadau | aparedyuḥ pūrvāhṇe 'parāhṇe ca | aupavasathye samāse || <3.5.6> (15.6) evaṃ tisro 'gniṣṭomasya | dvādaśāhīnasya || <3.5.7> (15.7) iti vediṃ mimānam anumantrayate || <3.5.8> (15.8) iti vediṃ parigṛhyamāṇām || <3.5.9> (15.9) agnau praṇīyamāne iti japitvā bahirvedy upaviśati || <3.5.10> (15.10) dakṣiṇahavirdhānasya vartmābhihomam iti | uttarasya iti || <3.5.11> (15.11) havirdhāne pravartyamāne iti dvābhyām anumantrayate || <3.5.12> (15.12) ity upastambhanam upastabhyamānam || <3.5.13> (15.13) ity audumbaryā abhihomam || <3.5.14> (15.14) agnīṣomayoḥ praṇayanāyāmantritas tīrthena patnīśālam āvrajati | cātvālotkarāv antareṇāgnīdhrīyalakṣaṇam uttareṇa sadaś ceti tīrtham || <3.5.15> (15.15) ācamanādi vīkṣaṇāntam || <3.5.16> (15.16) ity ardharcenāgnīṣomau praṇīyamānāv anuvrajati || <3.5.17> (15.17) āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati || <3.5.18> (15.18) athāgnīṣomīye paśāv uktā dharmāḥ | etena paśavo vyākhyātāḥ || <3.5.19> (15.19) patnīsaṃyājāntaḥ || <3.6.1> (16.1) vasatīvarīḥ parihriyamāṇāḥ ity anumantrayate | <3.6.2> (16.2) āgnīdhrīye sthāpyamānā uttarayā iti ca || <3.6.3> (16.3) dīkṣitas tatra vasati || <3.6.4> (16.4) apararātra ṛtvijaḥ prabodhitāḥ śālādvārye 'pa upaspṛśanti || <3.6.5> (16.5) havirupāvahṛta ityādi vaiśvānaro 'gniṣṭoma ityantābhir yajñatanūbhiḥ purā pracaritor āgnīdhrīye juhoti || <3.6.6> (16.6) iti ca | viṣpardhāyāṃ caturbhiścaturbhiḥ purastāt prātaranuvākasya || <3.6.7> (16.7) enaṃ dakṣiṇenāhavanīyam apareṇātivrajyāsāda upaviśati || <3.6.8> (16.8) upaviṣṭe hotari hotāraṃ iti hutvā purastāddhomān juhoti || <3.6.9> (16.9) iti catvāri sūktāni prātaranuvākam anu japati || <3.6.10> (16.10) iti trīṇy aponaptrīyam || <3.6.11> (16.11) iti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti | upāṃśugrahahomam ity udite | antaryāmīyaṃ ca || <3.6.12> (16.12) havirdhāne pūrveṇātītya khare copaviśya iti madhusūktena rājānaṃ saṃśrayati || <3.6.13> (16.13) iti droṇakalaśastham anumantrayate || <3.6.14> (16.14) iti mādhyandine || <3.6.15> (16.15) yatra vijānāti iti tam etayālabhyābhimantrayate iti || [gb 2.2.12] <3.6.16> (16.16) iti saptabhir abhijuhoti || <3.6.17> (16.17) adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati iti || iti || <3.7.1> (17.1) cātvālād dakṣiṇata upaviśanti || <3.7.2> (17.2) iti japann udgātāram īkṣate || <3.7.3> (17.3) stotropākaraṇāt prastotā brahmāṇam āmantrayate iti || <3.7.4> (17.4) tatra iti prathamayā svaramātrayā prasauti | madhyamayā mādhyaṃdine | uttamayā tṛtīyasavane || <3.7.5> (17.5) iti mādhyaṃdine | iti tṛtīyasavane || <3.7.6> (17.6) ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca || <3.7.7> (17.7) viṣpardhamānayoḥ savṛtasomayoḥ stomabhāgānām uparyupari iti japan pareṣāṃ brahmāṇam avekṣeta || [gb 2.2.15] <3.7.8> (17.8) iti stotram anumantrayate || <3.7.9> (17.9) ity āsikte some pūtabhṛtam || <3.7.10> (17.10) stute bahiṣpavamāne vācayati <śyeno 'si [6.48.1]> iti | iti mādhyaṃdine | <ṛbhur asi [6.48.2]> ity ārbhave || <3.7.11> (17.11) brāhmaṇoktān ity anubrāhmaṇinaḥ || <3.7.12> (17.12) athādhvaryur āha iti || <3.8.1> (18.1) āgnīdhra āgnīdhrīyād aṅgārair dve savane viharati | śalākābhis tṛtīyasavanam | pratyaṅmukho hotṛmaitrāvaruṇabrāhmaṇācchaṃsipotṛneṣṭracchāvākānāṃ dhiṣṇyeṣu mārjālīye || <3.8.2> (18.2) tatraiva pratyānayati || <3.8.3> (18.3) anu pṛṣṭyām āstīrya puroḍāśān alaṃkurute || <3.8.4> (18.4) iti vihṛtān anumantrayate | uttarayoḥ savanayoḥ iti | āhavanīyam apareṇetyuktam || <3.8.5> (18.5) pravṛtāḥ pravṛtāhutīr juhvati iti | manasā caturthīm || [gb 2.2.17] <3.8.6> (18.6) saptāhutīr ity eke iti || <3.8.7> (18.7) vapāmārjanānta upotthāya ity ādityam upatiṣṭhante || <3.8.8> (18.8) ity āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam iti || <3.8.9> (18.9) āgnīdhrīyam uttareṇa sado 'bhivrajanti || <3.8.10> (18.10) dhiṣṇyavanto yajamānaś ca pūrvayā dvārā prasarpanti | apare 'parayā || <3.8.11> (18.11) sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti iti || <3.8.12> (18.12) iti draṣṭāraṃ prasarpantaḥ | ity upaśrotāram || [cf. gb 2.2.19] <3.8.13> (18.13) cātvālotkaraśāmitrovadhyagohāstāvāagnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante iti || <3.8.14> (18.14) iti sado 'bhimṛśanti | devī dvārau mā mā santāptaṃ [ts 3.2.4.4]> iti dvārye || <3.8.15> (18.15) prasṛpya ity anukhyātāram | uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptāḥ ity upadraṣṭāram || <3.8.16> (18.16) upaviśya japanty iti | stotraṃ yajamānaḥ || <3.8.17> (18.17) sadasyo brahmāṇaṃ dakṣiṇena | stotrānumantraṇāj iti manasā || <3.8.18> (18.18) visaṃsthite yathādhiṣṇyam uttareṇa pūrvayā dvārā niṣkrāmanti | maitrāvaruṇadhiṣṇyam adhiṣṇyavantaḥ || <3.9.1> (19.1) savanīyapuroḍāśānām aindrān || <3.9.2> (19.2) dvidevatyānām | aindravāyavasya homau iti || <3.9.3> (19.3) maitrāvaruṇasya iti || <3.9.4> (19.4) āśvinasya ity ardharcena || <3.9.5> (19.5) prasthitaiś cariṣyann adhvaryuḥ saṃpreṣyati iti || <3.9.6> (19.6) iti brāhmaṇācchaṃsī yajati | uttarābhyāṃ potrāgnīdhrau || <3.9.7> (19.7) yājyānām antaḥ plavate || <3.9.8> (19.8) ityādyantau | ādiplutau || <3.9.9> (19.9) anavānaṃ prātaḥsavane | vaṣaṭkṛtya ity anumantrayate || <3.9.10> (19.10) ity antaplutenānuvaṣaṭkurvanti || <3.9.11> (19.11) śukrāmanthicamasahomān aindrān iti || <3.9.12> (19.12) anuvaṣaṭkārāṇām <ā devānām [19.59.3]> iti | anuhomāṃś ca | maitrāvaruṇam aindraṃ mārutaṃ tvāṣṭram āgneyam || <3.9.13> (19.13) agnīdheṣṭe 'dhvaryur āha iti | ity agnīt || <3.9.14> (19.14) pūrvavad iḍābhakṣaḥ || <3.9.15> (19.15) sadasi somān bhakṣayanty upahūtāḥ || <3.9.16> (19.16) prāśitravat pratīkṣya pratigṛhya iti || <3.9.17> (19.17) traiṣṭubheneti mādhyāṃdine | jāgateneti tṛtīyasavane | anuṣṭupchandaseti paryāyeṣu | paṅkticchandaseti saṃdhicamaseṣu | aticchandasety aptoryāmṇi || <3.9.18> (19.18) bhakṣita ātmānaṃ pratyabhimṛśanti <śaṃ no bhava hṛda ā pīta indro piteva soma sūnave suśevaḥ | sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ || [gb 2.3.6]> iti || <3.9.19> (19.19) camasān āpyāyayanty <ā pyāyasva saṃ te payāṃsi [sakala at kauśs 68.10, possibly ps 20.55.4+6]> iti || <3.9.20> (19.20) tatra ślokaḥ iti || <3.9.21> (19.21) acchāvākacamasahomam aindrāgnam || <3.9.22> (19.22) yady aśnanty āgnīdhrīye || <3.9.23> (19.23) sadasy upaviṣṭā yathāpraiṣam ṛtūn yajanti || <3.10.1> (20.1) iti prathamottamābhyāṃ potā | dvitīyayāgnīdhraḥ | tṛtīyayā brāhmaṇācchaṃsī || <3.10.2> (20.2) yajamāno 'tipreṣyati iti || <3.10.3> (20.3) nānuvaṣaṭkurvanti || <3.10.4> (20.4) tatra ślokaḥ iti || [g: ṭl̥̄trāv ete nānuvaṣaṭkṛtā iti] <3.10.5> (20.5) ṛtuhomān | aindraṃ mārutaṃ tvāṣṭram āgneyam aindraṃ maitrāvaruṇaṃ caturo drāviṇodasān āśvinaṃ gārhapatyam || <3.10.6> (20.6) ṛtupātre bhakṣayanti limpanti vāvajighranti vā iti || <3.10.7> (20.7) nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti iti || <3.10.8> (20.8) <ūrvaiḥ> iti mādhyaṃdine | iti tṛtīyasavane || [cf. ab 7.34] <3.10.9> (20.9) iti mana upāhvayante || <3.10.10> (20.10) pañcakṛtvo nārāśaṃsān bhakṣayanti || <3.10.11> (20.11) tatra ślokaḥ iti || <3.10.12> (20.12) ājyaśastrād aindrāgnam || <3.10.13> (20.13) hotre praugastotrāya prasauti | maitrāvaruṇāya | brāhmaṇācchaṃsine | acchāvākāya iti || <3.10.14> (20.14) praugaśastrād vaiśvadevam | maitrāvaruṇasya maitrāvaruṇam | brāhmaṇācchaṃsina aindram | acchāvākasyaindrāgnam || <3.10.15> (20.15) brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṅkṛtya <śaṃsāvom> ity adhvaryum āhvayate || <3.10.16> (20.16) ahiṅkāram anurūpāyokthamukhāya paridhānīyāyai | pragāthāya ca mādhyaṃdine || <3.10.17> (20.17) yonaya eke || <3.10.18> (20.18) iti stotriyāya iti tṛtīyasavane || <3.10.19> (20.19) āhāveṣu <śaṃsāvo daiva [gb 2.3.10]> ity adhvaryuḥ pratigṛṇāti || <3.10.20> (20.20) ity avasāne | iti praṇave | iti śastrānte || <3.10.21> (20.21) ukthapratigaram āha | ukthasaṃpatsu iti | sāmnā śastram upasaṃtanoti | ardharcaśo mandrayā vācā | balīyasyā mādhyaṃdine | baliṣṭhatamayā tṛtīyasavane | uttariṇyottariṇyotsahed ā samāpanāt || <3.11.1> (21.1) <ā yāhi suṣumā hi te [20.3]> <ā no yāhi sutāvataḥ [20.4]> iti stotriyānurūpau || <3.11.2> (21.2) ity ukthamukham | iti paryāsaḥ | uttamā paridhānīyā || <3.11.3> (21.3) triḥ prathamāṃ trir uttamām anvāha || <3.11.4> (21.4) ardharcaśasya ṛgantaṃ praṇavenopasaṃtanoti svarādim apanīya | pacchaḥśasye 'rdharcāntam | śastrāntaṃ makārāntenaiva || <3.11.5> (21.5) śastvā ity āha | iti mādhyaṃdine | iti tṛtīyasavane || <3.11.6> (21.6) ukthyasaṃpadaḥ | paridhānīyottarā yājyā || <3.11.7> (21.7) acchāvākabhakṣād <śyeno 'si [6.48.1]> iti yathāsavanam ājyaṃ juhoti || <3.11.8> (21.8) saṃsthitahomān || <3.11.9> (21.9) saṃsthitesaṃsthite savane vācayati iti || <3.11.10> (21.10) preṣitā mādhyaṃdināyaudumbarīm abhyaparayā dvārā niṣkramyāgnīdhrīyāt sarpanti | yajamānaḥ pūrvayā || <3.11.11> (21.11) purastāddhomān || <3.11.12> (21.12) uktam abhiṣavādi || <3.11.13> (21.13) pavamānāya sadaḥ prasarpanti || <3.11.14> (21.14) āmantritaḥ prasauti iti || <3.11.15> (21.15) viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya iti japati || <3.11.16> (21.16) brahmā ca || <3.11.17> (21.17) dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vā iti || <3.11.18> (21.18) <śrātaṃ manya [7.72.3]> iti dadhigharmahomam || <3.11.19> (21.19) gharmavadbhakṣo rasaprāśanyā || <3.11.20> (21.20) paśupuroḍāśasya || <3.11.21> (21.21) iti prasthitayājyāḥ || <3.11.22> (21.22) prasthitahomān aindrān || <3.11.23> (21.23) gārhapatye dākṣiṇahomāv iti || <3.11.24> (21.24) hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīḥ <ā gāvaḥ [4.21.1]> iti pratyuttiṣṭhati || <3.11.25> (21.25) hiraṇyam ātreyāya dadāti | āgnīdhrāyopabarhaṇam || <3.11.26> (21.26) agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ iti dvābhyām anumantrayate || <3.12.1> (22.1) iti bhāgaliḥ | iti kauśikaḥ || <3.12.2> (22.2) antataḥ pratihartre deyam || <3.12.3> (22.3) marutvatīyahomam iti || <3.12.4> (22.4) śastrayājyāyāḥ | hotrādibhyaḥ prasauti iti || <3.12.5> (22.5) niṣkevalyasya māhendram || <3.12.6> (22.6) praśāstrādīnām aindram || <3.12.7> (22.7) iti stotriyānurupau || <3.12.8> (22.8) dve tisraḥ karoti punar ādāyam | prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati || <3.12.9> (22.9) evaṃ bārhatānāṃ stotriyānurūpāṇāṃ pragrathanam || <3.12.10> (22.10) madhyamoccaistarayā vācā śaṃstavyau || <3.12.11> (22.11) iti sāmapragāthaḥ svaravatyā || <3.12.12> (22.12) ity ukthamukhaṃ pacchaḥ prativītatamayā || <3.12.13> (22.13) iti paryāsaḥ || <3.12.14> (22.14) iti paridadhāti | parayā yajati || <3.12.15> (22.15) acchāvākabhakṣād ādityagrahahomaṃ iti dvābhyām | pavamānasarpaṇāntam || <3.12.16> (22.16) āśiraṃ pūtabhṛtyāsicyamānam <āśīrṇa ūrjam [2.29.3]> ity anumantrayate || <3.12.17> (22.17) pavamānāya prasauti iti <3.12.18> (22.18) avadānahomam āgneyam || <3.12.19> (22.19) aindrāgnam ukthye | aindraṃ ṣoḍaśini | sārasvatam atirātre || <3.12.20> (22.20) paśv ekādaśinyām āgneyaṃ sāumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam || <3.12.21> (22.21) savanīyahomādi | iti prasthitayājyāḥ | homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam || <3.12.22> (22.22) havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān iti nipṛṇanti || <3.12.23> (22.23) iti japitvā <śyeno nṛcakṣāḥ [7.42.2]> ity anumantrayate || <3.13.1> (23.1) āgnīdhrīye havirucchiṣṭaṃ bhakṣayanti || <3.13.2> (23.2) sāvitragrahahomam || <3.13.3> (23.3) vaiśvadevayājyāyāḥ | dhiṣṇyahomāt ity upāṃśu pātnīvatasyāgnīdhro yajati || <3.13.4> (23.4) tasya homam || <3.13.5> (23.5) neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati || <3.13.6> (23.6) agniṣṭomasāmne hotre prasauti iti || <3.13.7> (23.7) iti dhruvam avanīyamānam anumantrayate || <3.13.8> (23.8) āgnimārutayājyāhomaṃ iti saṃpreṣita āgnīdhra ity uktam || <3.13.9> (23.9) hāriyojanahomam <ā mandraiḥ [7.117.1]> iti || <3.13.10> (23.10) tenaiva niṣkrāmanti || <3.13.11> (23.11) āgnīdhrīye sarvaprāyaścittīyān juhoti || <3.13.12> (23.12) agnau śākalān sarve | iti || devaheḍanasya sūktābhyāṃ ca || <3.13.13> (23.13) droṇakalaśād dhānā hasta ādāya bhasmānte nivapante || <3.13.14> (23.14) cātvālād apareṇādhvaryvāsāditān apsusomacamasān vaiṣṇavyarcā ninayanti || <3.13.15> (23.15) iti sakhyāni visṛjante || <3.13.16> (23.16) iti saṃsṛjante 'hargaṇe prāg uttamāt || <3.13.17> (23.17) āgnīdhrīye dadhi bhakṣayanti iti || <3.13.18> (23.18) patnīsaṃyājebhyaḥ śālāmukhīyam upaviśati || <3.13.19> (23.19) dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti || <3.13.20> (23.20) apsv avabhṛtheṣṭyām iti purastāddhomān | sāvikān saṃsthitahomān | vāruṇaṃ iti || <3.13.21> (23.21) iḍāntānuyājāntaike || <3.13.22> (23.22) somaliptāni dadhnābhijuhoty drapsavatyo ity etaiḥ || <3.14.1> (24.1) || <3.14.2> (24.2) kṛṣṇājinaṃ nidhāya saṃprokṣati || <3.14.3> (24.3) apāṃ sūktair ityādy upasparśanāntam || [kauśs 7.14] <3.14.4> (24.4) ity utkrāmanti || <3.14.5> (24.5) ity āvrajanti || <3.14.6> (24.6) ity āhavanīyam upatiṣṭhante || <3.14.7> (24.7) vimuñcāmītyādi mārjanāntam || [kauśs 6.11-13] <3.14.8> (24.8) udayanīyā prāyaṇīyāvat | pathyāyāś caturtham || <3.14.9> (24.9) antasaṃsthā || <3.14.10> (24.10) anūbandhyāyām aparājitāyāṃ tiṣṭhantyāṃ iti kāmaṃ namaskaroti || <3.14.11> (24.11) yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ || <3.14.12> (24.12) paryagnikṛtasyotsargaḥ || <3.14.13> (24.13) asyājyāvadānahomam | vaśāpaśupuroḍāśād devikāhavīṃṣi || <3.14.14> (24.14) ity araṇyor agniṃ samāropyamāṇam anumantrayate | ity ātman || [gb 2.4.9] <3.14.15> (24.15) iti vedim upoṣyamāṇām || <3.14.16> (24.16) saktuhome ity āha || <3.14.17> (24.17) iti namaskṛtya tenaiva niṣkrāmanti || <3.14.18> (24.18) iti mathyamānam anumantrayate || <3.14.19> (24.19) ity agniṣṭomaḥ || <3.14.20> (24.20) alpasva ekagunāpi yajeta yajeta || <4.1.1> (25.1) agniṣṭomasāmno hotre ṣoḍaśistotreṇātyagniṣṭome | ukthye maitrāvaruṇādibhyaḥ prasauti iti || <4.1.2> (25.2) eteṣāṃ yājyāhomān iti || <4.1.3> (25.3) iti stotriyānurupau || <4.1.4> (25.4) stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati | tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām || <4.1.5> (25.5) evaṃ kākubhānāṃ stotriyānurūpāṇāṃ pragrathanam || <4.1.6> (25.6) itaḥ pacchaḥ śaṃsati || <4.1.7> (25.7) ity ukthamukham || <4.1.8> (25.8) iti bārhaspatyaṃ sāṃśaṃsikam || <4.1.9> (25.9) iti paryāsaḥ || <4.1.10> (25.10) ity aikāhikānām uttamayā paridadhāti || <4.1.11> (25.11) parayā yajati || <4.1.12> (25.12) ṣoḍaśini graham upatiṣṭhante iti <4.1.13> (25.13) hotre prasauty iti || <4.1.14> (25.14) ṣoḍaśigrahasya iti | iti bhakṣayanti | dvau dvau trayaś chandogāḥ || <4.1.15> (25.15) gharmavat sattre || <4.2.1> (26.1) atirātre hotrādibhyaḥ prasauty iti || <4.2.2> (26.2) homān aindrān | āśvinād āśvinam || <4.2.3> (26.3) stotriyānurūpayoḥ prathamāni padāni punarādāyam ardharcaśasyavac chaṃsati | madhyame paryāye madhyamāny uttama uttamāni || <4.2.4> (26.4) prātaḥsavanavad āhāvokthasaṃpadāv asvarau || <4.2.5> (26.5) iti stotriyānurūpau || <4.2.6> (26.6) ūrdhvaṃ sarvatra trīṇi sūktāni | antyaṃ pacchaḥ paryāsaḥ || <4.2.7> (26.7) iti paridhānīyā | iti yājyā || <4.2.8> (26.8) madhyame iti || <4.2.9> (26.9) iti stotriyānurūpau || <4.2.10> (26.10) iti paridhānīyā | iti yājyā || <4.2.11> (26.11) uttame <āroho 'sy ārohāya tvārohaṃ jinva | praroho 'si prarohāya tvā prarohaṃ jinva | saṃroho 'si saṃrohāya tvā saṃrohaṃ jinva | anuroho 'sy anurohāya tvānurohaṃ jinva [cf. ts 4.4.1.3, pb 1.10.10, gb 2.2.14]> iti || <4.2.12> (26.12) iti stotriyānurūpau || <4.2.13> (26.13) iti paridhānīyā | <ūtī śacīvaḥ [20.33.3]> iti yājyā || <4.2.14> (26.14) hotra āśvināya prasauti iti || <4.2.15> (26.15) evaṃ catuḥsaṃstho jyotiṣṭomo 'tyagniṣṭomavarjam || <4.2.16> (26.16) eṣa somānāṃ prakṛtiḥ || <4.3.1> (27.1) vājapeyaḥ śaradi || <4.3.2> (27.2) sarvaḥ saptadaśa || <4.3.3> (27.3) hiraṇyasraja ṛtvijaḥ || <4.3.4-5> (27.4-5) marutvatīyād bārhaspatyeṣṭir ājyabhāgādīḍāntā || <4.3.6> (27.6) yūpam ārohyamāṇo yajamāna āha iti || <4.3.7> (27.7) ārūḍhaḥ iti vīkṣate || <4.3.8> (27.8) avaruhya iti yūpavāsāṃsi brahmaṇe dadāti || <4.3.9> (27.9) tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati triḥ <āvir maryā ā vājaṃ vājino 'gman | devasya savituḥ save svargam arvanto jayema [sv 1.435]> iti || <4.3.10> (27.10) iti stotriyaḥ || <4.3.11> (27.11) abhiplavastotriyān āvapate || <4.3.12> (27.12) mādhyaṃdine iti stotriyaḥ | iti vā || <4.3.13> (27.13) iti sāmapragāthaḥ || <4.3.14> (27.14) ahīnasūktam āvapate || <4.3.15> (27.15) tṛtīyasavane ity ukthastotriyānurūpau || <4.3.16> (27.16) ūrdhvaṃ ṣoḍaśino hotre iti || <4.3.17> (27.17) bṛhaspatisavaṃ pariyajñam eke || <4.3.18> (27.18) aptoryāmṇi garbhakāraṃ śaṃsati || <4.3.19> (27.19) iti stotriyam | abhitaḥ <ā yāhi [20.3.1-3]> iti || <4.3.20> (27.20) ity anurūpam | abhitaḥ <ā no yāhi [20.4.1-3]> iti || <4.3.21> (27.21) vājapeyavad āvāpaḥ || <4.3.22> (27.22) mādhyaṃdine iti stotriyānurūpāv abhitaḥ stotriyānurūpau || <4.3.23> (27.23) sāmapragāthāt iti sāmapragāthaḥ || <4.3.24> (27.24) sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate || <4.3.25> (27.25) tṛtīyasavane <śuṣmintamaṃ na ūtaye [20.57.4-6]> iti stotriyānurūpāv abhitaḥ stotriyānurūpau || <4.3.26> (27.26) śeṣaṃ pṛṣṭhyaṣaṣṭhavat sātirātram || <4.3.27> (27.27) atiriktoktheṣu hotrādibhyaḥ prasauty <ākramo 'sy ākramāya tvākramaṃ jinva | saṃkramo 'si saṃkramāya tvā saṃkramaṃ jinva | utkramo 'sy utkramāya tvotkramaṃ jinva | utkrāntir asy utkrāntyai tvotkrāntiṃ jinva [vsm 15.9, pb 1.10.12, gb 2.2.14]> iti || <4.3.28> (27.28) iti stotriyānurupau | uttarau vā || <4.3.29> (27.29) <ā nūnam aśvinā yuvam [20.139]> iti sūkte | pūrvasya daśamīṃ dvādaśīm uttaraṃ ca pacchaḥ || <4.3.30> (27.30) iti paridhānīyā | uttarā yājyuttarā yājyā || <5.1.1> (28.1) kāmam aprathamayajñe 'gniḥ || <5.1.2> (28.2) samahāvrate nityam || <5.1.3> (28.3) phālgunyām | sattre pauṣyāṃ tadguṇānurodhāt || <5.1.4> (28.4) prājāpatye paśau samidhyamānavatīm anu iti japati || <5.1.5> (28.5) ity avadānānām || <5.1.6> (28.6) aṣṭamyām ukhā saṃbharaṇīyā || <5.1.7> (28.7) aṣṭagṛhītasyarcā stomam iti || [kauśs 5.7] <5.1.8> (28.8) iti mṛtpiṇḍaṃ parilikhyamānam || <5.1.9> (28.9) ity abhimṛśyamānam || <5.1.10> (28.10) iti puṣkaraparṇe nidhīyamānam || <5.1.11> (28.11) <āpo hi ṣṭhā [1.5.1-4]> iti palāśaphāṇṭenābhiṣicyamānam || <5.1.12> (28.12) ity ukhāṃ kriyamāṇām | punaḥkaraṇa iti bhāgaliḥ || <5.1.13> (28.13) tṛtīyayā pacyamānām || <5.1.14> (28.14) āmāvāsyeneṣṭe | dīkṣaṇīyāyāṃ vaiśvānarādityayoś ca | ity ukhye samidha ādhīyamānāḥ || <5.1.15> (28.15) ity ukhyam unnīyamānam || <5.1.16> (28.16) <ā tvāhārṣam [6.87.1]> ity unnītam || <5.1.17> (28.17) iti pāśān unmucyamānān || <5.1.18> (28.18) saṃvatsaram ukhyaṃ bibharti | sadyo vā || <5.1.19> (28.19) <ā no bhara [5.7]> iti vanīvāhane vācayati || <5.1.20> (28.20) ity ukhyaṃ bhasmāpsv opyamānam || <5.1.21> (28.21) iti dvābhyām uptam ādīyamānam || <5.1.22> (28.22) ity ukhye samidha ādhīyamānāḥ || <5.1.23> (28.23) dīkṣānte iti vedyagni mimānam || <5.1.24> (28.24) iti gārhapatyam uduhyamānam || <5.1.25> (28.25) iti gārhapatyeṣṭakā nidhīyamānāḥ || <5.1.26> (28.26) iti pitryupavītī nairṛtīḥ || <5.1.27> (28.27) iti śikyāsandīrukmapāśān nairṛtyāṃ prāstān || <5.1.28> (28.28) anapekṣamāṇā etya ity aindryā gārhapatyam upatiṣṭhante || <5.1.29> (28.29) prāyaṇīyādi || <5.1.30> (28.30) iti sīraṃ yujyamānam || <5.1.31> (28.31) iti karṣamāṇam || <5.1.32> (28.32) ity oṣadhīr āvapantam || <5.1.33> (28.33) iti rukmaṃ nidhīyamānam || <5.1.34> (28.34) iti hiraṇyapuruṣam || <5.2.1> (29.1) iti kūrmam abhyajyamānam || <5.2.2> (29.2) ity ulūkhalamusalaṃ nidhīyamānam || <5.2.3> (29.3) ity ajaśiraḥ || <5.2.4> (29.4) pūrvāhṇikīr upasado 'nu citīś cinvanti || <5.2.5> (29.5) iti citiṃcitiṃ purīṣācchannām || <5.2.6> (29.6) iti dvābhyāṃ pañcamyāṃ citāv asapatneṣṭakā nidhīyamānāḥ || <5.2.7> (29.7) ekānnatriṃśatstomabhāgaiḥ stomabhāgikīḥ || <5.2.8> (29.8) iti gāyatrīḥ | iti traiṣṭubhīḥ | ity ānuṣṭubhīḥ | ity aticchāndasīḥ | gārhapatya uktham || <5.2.9> (29.9) iti punaścitau || <5.2.10> (29.10) iti raudrān || <5.2.11> (29.11) iti pariśritaḥ || <5.2.12> (29.12) havanaprāsanād āgnīdhraḥ iti citiṃ pariṣiñcati || <5.2.13> (29.13) iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām || <5.2.14> (29.14) ity aupavasathye ṣoḍaśagṛhītārdhasya | ity uttarārdhasya || <5.2.15> (29.15) iti samidha ādhīyamānāḥ || <5.2.16> (29.16) saṃpreṣito 'pratirathaṃ japati || <5.2.17> (29.17) iti catasṛbhiś citim ārohanti || <5.2.18> (29.18) iti samidha ādhīyamānāḥ || <5.2.19> (29.19) iti japati || <5.2.20> (29.20) iti tisraḥ | iti dve | iti vājaprasavīyahomān || <5.2.21> (29.21) ity abhiṣicyamānaṃ vācayati || <5.2.22> (29.22-23) iti dve | iti vaiśvakarmaṇahomān || <5.3.1> (30.1) agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate || <5.3.2> (30.2) utkrāntaḥ śreyasaḥ śraiṣṭhyakāmasya || <5.3.3> (30.3) nāniṣṭasomaḥ || <5.3.4> (30.4) ādityeṣṭiḥ || <5.3.5> (30.5) aindraḥ paśuḥ || <5.3.6> (30.6) rasaprāśanyā ity oṣadhībhiḥ surāṃ saṃdhīyamānām || <5.3.7> (30.7) iti somātipūtasya pāvyamānām || <5.3.8> (30.8) somavāminaḥ iti vikṛtena || <5.3.9> (30.9) ity adhvaryuṃ pāvayantam || <5.3.10> (30.10) gṛhīteṣv ājyeṣu iti payograhān gṛhṇantam || <5.3.11> (30.11) vapāmārjanāt iti catasṛbhiḥ payaḥsurāgrahāṇām | saurāṇāṃ na bhakṣaṇam || <5.3.12> (30.12) āśvinasyaike iti || <5.3.13> (30.13) iti śatātṛṇām āsicyamānām || <5.3.14> (30.14) iti dve iti pañca japati || <5.3.15> (30.15) āśvinasārasvataindrapaśūnām | vanaspatiyāgād abhiṣicyamānam iti vācayati || <5.3.16> (30.16) sāmagānāya preṣitaḥ ity aindryāṃ bṛhatyāṃ saṃśānāni gāyati || <5.3.17> (30.17) iti pratipadaḥ || <5.3.18> (30.18) iti nidhanāni || <5.3.19> (30.19) iti kṣatriyasya | iti vaiśyasya || <5.3.20> (30.20) sarve nidhanam upayanti || <5.3.21> (30.21) barhirhomād avabhṛthaḥ || <5.3.22> (30.22) iti māsarakumbhaṃ plāvyamānam || <5.3.23> (30.23) iti vāsaḥ || <5.3.24> (30.24) maitrāvaruṇyām ikṣeṣṭiḥ || <5.3.25> (30.25) indrāya vayodhase paśuḥ || <5.3.26> (30.26) ādityeṣṭiḥ || <5.3.27> (30.27) iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante || <6.1.1> (31.1) mādhyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran || <6.1.2> (31.2) iṣṭaprathamayajñāḥ | gṛhapatir vā || <6.1.3> (31.3) tasyāgnau samopyāgnīt prājāpatyena yajante || <6.1.4> (31.4) ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣet iti mantroktadevatābhyaḥ saṃkalpayan || <6.1.5> (31.5) yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam || <6.1.6> (31.6) atha gavāmayanam || <6.1.7> (31.7) prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ || <6.1.8> (31.8) evaṃ catvāraḥ prāyaṇīyacaturviṃśavarjam || <6.1.9> (31.9) trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ || <6.1.10> (31.10) atirikta ātmā viṣuvān || <6.1.11> (31.11) āvṛtta uttaraḥ pakṣaḥ || <6.1.12> (31.12) svarasāmāno viśvajit pṛṣṭhyo 'bhiplavāś catvāra iti saptamaḥ || <6.1.13> (31.13) evaṃ catvāraḥ svarasāmaviśvajidvarjam || <6.1.14> (31.14) abhiplavau gavāyuṣī daśarātra ūrdhvastomo mahāvratam udayanīya iti dvādaśaḥ || <6.1.15> (31.15) tad etac chloko 'bhivadati iti <6.1.16> (31.16) caturviṃśe ity ājyastotriyaḥ | iti vā || <6.1.17> (31.17) ābhiplavikāṃs tṛtīyādīn stotriyān āvapate || <6.1.18> (31.18) iti pṛṣṭhastotriyānurūpau bārhatau pragāthau | iti vā || <6.1.19> (31.19) ity ahīnasūktam āvapate || <6.1.20> (31.20) abhijiti viṣauvati viśvajiti mahāvrate ca | ity ukthastotriyānurūpau || <6.1.21> (31.21) abhiplave <ā yāhi suṣumā hi te [20.38]> iti ṣaḍ ājyastotriyā ārambhaṇīyāparyāsavarjam || <6.1.22> (31.22) <śuṣmintamaṃ na ūtaye [20.20.1-3]> <ā tū na indra madryak [20.23.1-3]> iti tṛcān āvapate || <6.1.23> (31.23) iti pṛṣṭhastotriyānurūpau || <6.1.24> (31.24) iti yugmeṣu || <6.1.25> (31.25) iti saṃpātānām ekaikam aharahar āvapate | pṛṣṭhye chandomeṣu daśame ca || <6.1.26> (31.26) madhyameṣu ity ukthastotriyānurūpāḥ || <6.1.27> (31.27) pṛṣṭhyaṣaṣṭhe iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām | ity ṛtuyājyānām upariṣṭāt || <6.2.1> (32.1) ṣaḍahe 'bhiplavavad ājyastotriyāḥ | prathamayor āvāpaḥ pṛṣṭhastotriyānurūpau ca || <6.2.2> (32.2) tṛtīye iti pañcarcaḥ || <6.2.3> (32.3) caturthe iti nava || <6.2.4> (32.4) pañcame iti pañcadaśa || <6.2.5> (32.5) ṣaṣṭhe ity ekaviṃśatiḥ || <6.2.6> (32.6) tṛtīyādīnāṃ iti pṛṣṭhastotriyānurūpāḥ || <6.2.7> (32.7) caturthe iti ṣaṭ purastāt saṃpātāt | tisro 'rdharcaśaḥ || <6.2.8> (32.8) pañcame iti pāṅktaṃ saptarcam | dvaudvāv avasāya pañcamaṃ saṃtanoti | trayaṃ vāvasāya dvayam || <6.2.9> (32.9) ṣaṣṭhe iti sapta | padānām ekaikam avasāya dvayaṃ saṃtanoti | dvayam avasāya dvayam || <6.2.10> (32.10) ity aṣṭarcaṃ ca || <6.2.11> (32.11) madhyameṣv abhiplavavad ukthastotriyānurūpāḥ || <6.2.12> (32.12) ṣaṣṭhe iti dvaipadau pacchaḥ || <6.2.13> (32.13) iti sukīrtim | caturthīm ardharcaśaḥ || <6.2.14> (32.14) iti vṛṣākapim | padāvagrāham anavānaṃ dvitīyeṣv avasyati | tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti || <6.2.15> (32.15) nyūṅkhapratigareṣu prathamacaturthāṣṭamadvādaśeṣu plutiḥ | ninardeṣv ādyatṛtīyayoḥ | madhyamaḥ svaritaḥ || <6.2.16> (32.16) nidarśanam <6.2.17> (32.17) | iti || <6.2.18> (32.18) pratigare | ninardasya iti || <6.2.19> (32.19) iti kuntāpam ardharcaśaḥ | caturdaśa padāvagrāham || <6.2.20> (32.20) ity aitaśapralāpaṃ padāvagrāham | tāsām uttamena pādena praṇauti || <6.2.21> (32.21) iti pravalhikāḥ || <6.2.22> (32.22) iti pratirādhān | na saṃtanoti || <6.2.23> (32.23) ity ājijñāsenyās tisraḥ || <6.2.24> (32.24) pravalhikādiṣu pañcadaśa pratigarāḥ || <6.2.25> (32.25) | | iti | pūrvāsu pūrveṣu || <6.2.26> (32.26) ity ativādam || <6.2.27> (32.27) iti pratigarau || <6.2.28> (32.28) <ādityā ha jaritaḥ [20.135.6]> iti devanītham aitaśapralāpavat || <6.2.29> (32.29) iti pratigarau vyatyāsam || <6.2.30> (32.30) iti bhūtecchadaḥ || <6.2.31> (32.31) ity āhanasyā vṛṣākapivat || <6.2.32> (32.32) pratigara īkāraḥ | ninardasya iti || <6.2.33> (32.33) ity ardharcaśaḥ | iti pāvamānīḥ | iti pacchaḥ || <6.2.34> (32.34) asyottamayā paridadhāti nityayā vā <6.2.35> (32.35) aindrājāgatam utsṛjanty eke | aindrābārhaspatyaṃ tṛcam antyam aindrājāgataṃ ca śastvety apare || <6.3.1> (33.1) navarātre 'bhijid viṣuvān viśvajic caturviṃśavad ukthavarjam | ābhiplavikāṃs tu sarvān || <6.3.2> (33.2) ity ājyastotriyāḥ || <6.3.3> (33.3) svarasāmasu <ā yāhi suṣumā hi te [20.38.1-3]> iti || <6.3.4> (33.4) śeṣam abhiplavasya dvitīyādi tryahavat | pañcarcas tv āvāpaḥ || <6.3.5> (33.5) viṣuvati sauryapṛṣṭhe iti ṣaṭ stotriyaḥ || <6.3.6> (33.6) iti pṛṣṭhastotriyānurūpau | <śrāyanta iva sūryam [20.58.1-2]> iti vā | iti vā || <6.3.7> (33.7) nityau vottare pakṣe | anurūpāt iti naudhasaśyaitayonī kāmam || <6.3.8> (33.8) iti sūktaśeṣāv āvapate || <6.3.9> (33.9) iti pṛṣṭhastotriyānurūpau bārhatau || <6.3.10> (33.10) ukte yonī | iti tṛtīyām || <6.3.11> (33.11) iti sāmapragāthaḥ || <6.3.12> (33.12) sukīrtivṛṣākapī iti sāmasūktam ahīnasūktam āvapate || <6.3.13> (33.13) daśarātra uktaḥ pṛṣṭhyaḥ || <6.3.14> (33.14) chandomeṣu ity ājyastotriyāḥ || <6.3.15> (33.15) iti dvādaśarcaḥ | iti dvātriṃśatam | iti ṣaṭtriṃśatam āvapate || <6.3.16> (33.16) ity ādi ityantāḥ pṛṣṭhastotriyānurūpau || <6.3.17> (33.17) uttarayor aṣṭarcam <ā satyo yātu maghavā;m ṛjīṣī [20.77]> iti cāvapate || <6.3.18> (33.18) anyeṣu mahāstotreṣv aṣṭarcam | ṣaḍ ukthastotriyānurūpau || <6.3.19> (33.19) dvitīye ity aikāhikāni || <6.3.20> (33.20) tṛtīye <ā yātv indraḥ svapatir madāya [20.94]> iti || <6.3.21> (33.21) ity ubhayor ekaikaṃ madhyamasyādāv ante vā || <6.3.22> (33.22) daśamaṃ pṛṣṭhyacaturthavad ukthavarjam || <6.3.23> (33.23) ity ājyastotriyaḥ || <6.3.24> (33.24) iti pṛṣṭhastotriyānurūpau || <6.3.25> (33.25) patnīsaṃyājebhyo mānasastotrāya kṛtasaṃjñāḥ sado 'bhivrajanti || <6.3.26> (33.26) manasā sarvam abhreṣe || <6.3.27> (33.27) hotra <āroho 'si mānaso manase tvā mano jinva [-]> iti prasauti || <6.3.28> (33.28) <āyaṃ gauḥ [6.31]> iti cānumantrayate || <6.3.29> (33.29) ity audumbarīṃ madhye 'nvālabhyāsate || <6.4.1> (34.1) prādurbhūteṣu nakṣatreṣu niṣkramya japanti iti || <6.4.2> (34.2) adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā iti || <6.4.3> (34.3) tiṣṭhanto vācam āhvayante iti || <6.4.4> (34.4) subrahmaṇyāṃ ca || <6.4.5> (34.5) anadhīyānaḥ subrahmaṇyo3m iti triḥ || <6.4.6> (34.6) mahāvrate ity ājyastotriyaḥ || <6.4.7> (34.7) <īṅkhayantīr apasyuvaḥ [20.93.4-8]> ity āvapate | abhiplavastotriyāṃś ca || <6.4.8> (34.8) mādhyandine hotrakāḥ kūrcān kṛtvopaviśanti || <6.4.9> (34.9) kumbhinīr mārjālīyaṃ pariyāntīr anumantrayate iti || <6.4.10> (34.10) iti || <6.4.11> (34.11) patnīśāle bhūmidundubhim auṣṭreṇāpinaddhaṃ pucchenāghnanty iti || <6.4.12> (34.12) tīrthadeśe rājānam anyaṃ vā iti || <6.4.13> (34.13) saṃnaddham ity anumantrayate || <6.4.14> (34.14) saṃnaddhāya madhuparkam āhārayati | taṃ sa brāhmaṇena pratigrāhayati || <6.4.15> (34.15) ity abhimantritaṃ ratham ārohayati || <6.4.16> (34.16) ity ārūḍham anumantrayate || <6.4.17> (34.17) iti caturthīm iṣum avasṛṣṭām || <6.4.18> (34.18) sa yadā brāhmaṇadhanaṃ gṛhṇāti tad yajamāno niṣkrīṇāti || <6.4.19> (34.19) iti stotriyānurūpau || <6.4.20> (34.20) iti caturviṃśatim āvapate || <6.4.21> (34.21) atha jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta || <6.5.1> (35.1) yathāstutam anuśaṃsati || <6.5.2> (35.2) ekayā dvābhyāṃ vā stomam atiśaṃset | na prāg dvādaśāt || <6.5.3> (35.3) ṣaḍahastotriyāvāpe ca || <6.5.4> (35.4) aparimitābhir uttarayoḥ savanayoḥ || <6.5.5> (35.5) chandodaivatapratirūpo 'nurūpaḥ || <6.5.6> (35.6) aprajñāne stotriyaṃ dviḥ || <6.5.7> (35.7) ekāheṣūrdhvam anurūpād āvāpaḥ || <6.5.8> (35.8) pragāthān mādhyandine || <6.5.9> (35.9) saṃvatsara ārambhaṇīyāyāḥ | śvaḥstotriyānurūpaḥ || <6.5.10> (35.10) ity ārambhaṇīyā || <6.5.11> (35.11) iti paryāsaḥ || <6.5.12> (35.12) mādhyandine iti kadvānt sāmapragāthaḥ || <6.5.13> (35.13) ity ārambhaṇīyā || <6.5.14> (35.14) atiśaṃsanāya stomān vyākhyāsyāmaḥ || <6.5.15> (35.15) gorājye trivṛt | pañcadaśa āyuṣaḥ | ubhayoḥ pṛṣṭhe saptadaśaḥ || <6.5.16> (35.16) uktha ekaviṃśaḥ | pṛṣṭhye trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśāḥ || <6.5.17> (35.17) abhijidviśvajito rājye pañcadaśaikaviṃśau | pṛṣṭhe triṇavatrayastriṃśau || <6.5.18> (35.18) svarasāmasu saptadaśaḥ || <6.5.19> (35.19) viṣuvaty ekaviṃśaḥ || <6.5.20> (35.20) chandomeṣu caturviṃśacatuścatvāriṃśāṣṭācatvāriṃśāḥ || <6.5.21> (35.21) daśama ājyapṛṣṭhayor ekaviṃśaḥ || <6.5.22> (35.22) mahāvrate pañcaviṃśaḥ || <6.5.23> (35.23) sarvatra saṃsthāstomastotriyaṃ sāmavedapratyayaṃ sāmavedapratyayam || <7.1.1> (36.1) atha rājasūyaḥ || <7.1.2> (36.2) taiṣyāḥ purastāt pavitraḥ || <7.1.3> (36.3) māsāntareṣu daśa saṃsṛpaḥ || <7.1.4> (36.4) māghyā abhiṣecanīyaḥ || <7.1.5> (36.5) marutvatīyād bārhaspatyeṣṭiḥ || <7.1.6-7> (36.6-7) havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām ity ārohayaty abhiṣiñcati ca || <7.1.8> (36.8) phālgunyā daśapeyaḥ || <7.1.9> (36.9) sāṃvatsarikāṇi cāturmāsyāni || <7.1.10> (36.10) saṃsthiteṣu caitryāḥ pratyavarohaṇīyaḥ || <7.1.11> (36.11) vaiśākhyā vyuṣṭidvyahaḥ || <7.1.12> (36.12) jyaiṣṭhyāḥ kṣatradhṛtiḥ || <7.1.13> (36.13) āṣāḍhyāḥ pavitraḥ saṃsthityai || <7.1.14> (36.14) athāśvamedhaḥ || <7.1.15> (36.15) phālgunyā brahmaudanam udgātṛcaturthebhyo dadāti || <7.1.16> (36.16) hutāyāṃ prātarāhutau brahmaṇe varam || <7.1.17> (36.17) āgneyīṣṭiḥ | pauṣṇī ca || <7.1.18> (36.18) ity aśvaṃ niyujyamānam anumantrayate || <7.1.19> (36.19) ity unmucyāmānam || <7.1.20> (36.20) āśāpālīyenotsṛṣṭam || <7.1.21> (36.21) saṃvatsaraṃ sāvitryas tisra iṣṭayaḥ || <7.1.22> (36.22) pāriplavākhyānāya dakṣiṇena vediṃ hiraṇmayeṣv āsaneṣu upaviśanti || <7.1.23> (36.23) kaśipūpabarhaṇaṃ brahmaṇaḥ | kūrco yajamānasya || <7.1.24> (36.24) ākhyāneṣu yathāvedaṃ vyāhṛtīr vācayati || <7.1.25> (36.25) saṃvatsarānte dīkṣaṇam | ekaviṃśatir dīkṣāḥ || <7.1.26> (36.26) abhiplavaprathamavat prathamam ahaḥ | pṛṣṭhyacaturthavad dvitīyam || <7.1.27> (36.27) bahiṣpavamānād aśvaṃ niyujyamānam anumantrayate iti || <7.1.28> (36.28) ity etayā kauśikaḥ <7.1.29> (36.29) saṃjñaptaṃ mahiṣīm upaveśyādhīvāsasā saṃprorṇuvanti || <7.1.30> (36.30) tau yajamāno 'bhimethati iti || <7.1.31> (36.31) hotrabhimethanād evaṃ vāvātāṃ brahmā <ūrdhvām enām ucchrayatād girau bhāraṃ harann iva | athāsyai madhyam edhatu śīte vāte punann iva [vsm 23.26-27]> iti || <7.1.32> (36.32) <ūrdhvam enam> ity anucaryo brahmāṇam || <7.1.33> (36.33) sadasi hotradhvaryvor brahmodyād brahmodgātāraṃ pṛcchati || <7.2.1> (37.1) iti || <7.2.2> (37.2) tasya pratipraśnād āha || iti || <7.2.3> (37.3) niṣkramya sarve yajamānaṃ iti | iti yajamānaḥ || <7.2.4> (37.4) tṛtīye caturviṃśavad dve savane || <7.2.5> (37.5) prākṛtāv ājyastotriyānurūpau || <7.2.6> (37.6) tṛtīyasavanādy atirātravat || <7.2.7> (37.7) saṃsthite pañcapaśur viśākhayūpaḥ || <7.2.8> (37.8) pratyṛtu ṣaṭ paśava āgneyā aindrā mārutā maitrāvaruṇā aindrāvaruṇā āgnāvaiṣṇavā iti || <7.2.9> (37.9) viśākhayūpartupaśavo dviguṇāḥ puruṣamedhe | caturguṇāḥ sarvamedhe || <7.2.10> (37.10) puruṣamedho 'śvamedhavat || <7.2.11-12> (37.11-12) caitryāḥ purastād varadānānta iṣṭayo 'gnaye kāmāya dātre pathikṛte || <7.2.13> (37.13) iti janapadam uccaiḥ śrāvayati || <7.2.14> (37.14) iti yajamānaḥ || <7.2.15> (37.15) yadi brāhmaṇaḥ kṣatriyo vā pratipadyeta siddhaṃ karmety ācakṣate || <7.2.16> (37.16) na cet pratipadyeta nediṣṭhaṃ sapatnaṃ vijitya tena yajeta || <7.2.17> (37.17) tasmai jñātibhyas tad dadyāt || <7.2.18> (37.18) yasya strī saṃbhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet || <7.2.19> (37.19) taṃ ha snātam alaṃkṛtam utsṛjyamānam ity anumantrayate || <7.2.20> (37.20) saṃvatsaram iṣṭayaḥ pathyāyai svastaye adityā anumataye || <7.2.21> (37.21) saṃvatsarānta aindrāpauṣṇaḥ paśuḥ || <7.2.22> (37.22) mahāvrataṃ tṛtīyam || <7.2.23> (37.23) iti tisṛbhir yūpe badhyamānam anumantrayate | utthāpanībhiś ca vimucyamānam || <7.2.24> (37.24) hariṇībhiḥ śāmitraṃ hriyamāṇam || <7.2.25> (37.25) iti dvābhyāṃ nipātyamānam || <7.2.26> (37.26) yāmasārasvataiḥ saṃjñaptam || <7.3.1> (38.1) atha bhaiṣajyāya yajamānam iti | methane brahmā iti || <7.3.2> (38.2) pūrveṇānucaryaḥ || <7.3.3> (38.3) ity uktam || <7.3.4> (38.4) iti sarve || <7.3.5> (38.5) brahmodyāt ity udgātāram || <7.3.6> (38.6) pratipraśne iti || <7.3.7> (38.7) pṛṣṭhyacaturthaṃ caturtham | atirātraḥ pañcamam || <7.3.8> (38.8) madhyamaṃ ced ukthyāgniṣṭomā uttame || <7.3.9> (38.9) sāśvamedha ṛtvikpatnīpraiṣakṛto dvayāḥ || <7.3.10> (38.10) dvyaho 'śvamedhasya tryahaḥ puruṣamedhasya | sarvamedhaḥ puruṣamedhavat || <7.3.11> (38.11) ahāny agniṣṭud indrastut sūryastud vaiśvadevastut pauruṣamedhikaṃ tṛtīyaṃ pañcamaṃ vājapeyo 'ptoryāmā || <7.3.12> (38.12) etasmin sarvān medhān ālabhante || <7.3.13> (38.13) pṛṣṭhyottame viśvajid atirātro daśamam || <7.3.14> (38.14) saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet || <7.3.15> (38.15) iti medhāḥ kṣatriyasya kṣatriyasya || <8.1.1> (39.1) atha stotriyavikārāḥ || <8.1.2> (39.2) ekāheṣu iti || <8.1.3> (39.3) bṛhaspatisave iti | savanayor ukthamukhīyatṛcaparyāsau | mādhyandine paryāsādyatṛcavarjam || <8.1.4> (39.4) gosavābhiṣecanīyayoḥ iti || <8.1.5> (39.5) śyenasaṃdaṃśājiravajreṣu iti || <8.1.6> (39.6) apūrve iti || <8.1.7> (39.7) vrātyastomeṣu <ā tvetā ni ṣīdata []> iti || <8.1.8> (39.8) agniṣṭutsu <īlenyo namasyaḥ [20.102]> iti || <8.1.9> (39.9) tīvrasudupaśadopahavyeṣu iti | vyuṣṭidvyahe ca || <8.1.10> (39.10) gosavavivadhavaiśyastomeṣu <ā no viśvāsu havya indraḥ [20.104.3-4]> iti || <8.1.11> (39.11) pratīcīnastome iti || <8.1.12> (39.12) rāji iti || <8.1.13> (39.13) udbhidbalabhidoḥ iti || <8.1.14> (39.14) indrastome iti || <8.1.15> (39.15) vighane iti || <8.1.16> (39.16) sūryastuti iti || <8.1.17> (39.17) vajre punaḥstome iti || <8.1.18> (39.18) sarvajity ṛṣabhe marutstome sāhasrāntye iti || <8.1.19> (39.19) sāhasrādyayoḥ iti || <8.2.1> (40.1) virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya iti || <8.2.2> (40.2) virāje 'gneḥ stome 'gneḥ kulāye iti || <8.2.3> (40.3) vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājoḥ iti || <8.2.4> (40.4) rājasūyeṣu iti ca | caturahapañcāhāhīnadaśāhacchandomadaśāheṣu ca || <8.2.5> (40.5) tīvrasuccatuḥparyāyayoḥ sāhasrāntyayor daśapeye vibhraṃśayajñe <śrāyanta iva sūryam [20.58.1-3]> iti || <8.2.6> (40.6) sādyaḥkreṣu śyenavarjam iti ca || <8.2.7> (40.7) atirātrāṇāṃ sarvastomayor iti || <8.2.8> (40.8) trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣu iti || <8.2.9> (40.9) abhijiti iti ca || <8.2.10> (40.10) anatirātre iti || <8.2.11> (40.11) caturviṃśe iti || <8.2.12> (40.12) viśvajiti iti || <8.2.13> (40.13) viṣuvati iti || <8.2.14> (40.14) svarasāmābhiplavagavāyuṣi śeṣeṣu | pṛṣṭhasyaikaviṃśe iti || <8.3.1> (41.1) vyuṣṭyāṅgirasakāpivanacaitrarathadvyahānām iti | dvitīyeṣu iti || <8.3.2> (41.2) cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ <śagdhy ū ṣu śacīpate [20.118.1-2]> iti || <8.3.3> (41.3) sākamedhasya iti || <8.3.4> (41.4) baidasvarasāmnoḥ iti || <8.3.5> (41.5) dvitīyeṣu iti || <8.3.6> (41.6) aśvamedhasya iti || <8.3.7> (41.7) pṛṣṭhyatryahasya ity ukthe || <8.3.8> (41.8) tṛtīyeṣu iti || <8.3.9> (41.9) sākamedhasya <śrāyanta iva sūryam [20.58.1-2]> iti || <8.3.10> (41.10) caturahāṇāṃ <śrāyanta iva sūryam [20.58.1-2]> iti || <8.3.11> (41.11) caturtheṣu iti || <8.3.12> (41.12) sarveṣu iti || <8.3.13> (41.13) saṃsarpacaturvīrayoḥ iti || <8.3.14> (41.14) pañcāheṣu trivṛdādivat || <8.3.15> (41.15) abhyāsaṅgyapañcaśāradīyayor dvitīye iti || <8.3.16> (41.16) pṛṣṭhyapañcāhasya iti || <8.3.17> (41.17) pañcame iti || <8.3.18> (41.18) abhiplavapañcāhasya iti || <8.3.19> (41.19) abhyāsaṅgyapañcaśāradīyayoḥ <śrāyanta iva sūryam [20.58.1-2]> iti || <8.3.20> (41.20) ṣaḍahasya gavi iti | āyuṣi iti || <8.3.21> (41.21) pañcame iti || <8.3.22> (41.22) ṣaṣṭham ukthyaṃ cet iti || <8.4.1> (42.1) pṛṣṭhasya dvitīye iti || <8.4.2> (42.2) tṛtīye iti || <8.4.3> (42.3) daśāhasyāṣṭame iti || <8.4.4> (42.4) navame iti || <8.4.5> (42.5) trikakuddaśāhasya navasu <śagdhy ū ṣu śacīpate [20.118.1-2]> <śrāyanta iva sūryam [20.58]> iti || <8.4.6> (42.6) aṣṭame iti || <8.4.7> (42.7) dvādaśāhasya chandomaprathamāntyayoḥ iti || <8.4.8> (42.8) svarasāmasu iti paryāyeṇa | abhiplave ca || <8.4.9> (42.9) tanūpṛṣṭhe iti || <8.4.10> (42.10) eteṣām anantaro 'nurūpaḥ saṃbhave | stotriyaniyamaś chandasā || <8.4.11> (42.11) gavāmayanena sāṃvatsarikāṇi vyākhyātāni || <8.4.12> (42.12) etasmād evāhīnā rātrisattrāṇi | ekāhā api kecit || <8.4.13> (42.13) sarvatra kāmakḷptī sāmavedāt || <8.4.14> (42.14) dvyahaprabhṛtayo 'hīnā ā dvādaśāhāt | anyatarato 'tirātrāt || <8.4.15> (42.15) dvādaśāhaprabhṛtīni rātrisattrāṇy arvāñci saṃvatsarāt || <8.4.16> (42.16) daśarātra ubhayatotirātraḥ || <8.4.17> (42.17) dvādaśāhaḥ purastādagniṣṭomo 'hīnaḥ || <8.4.18> (42.18) sahasrasaṃvatsaraparyantāny ayanāni | viśvajitā sahasrasaṃvatsarapratimena yajeta || <8.5.1> (43.1) agnyādheyaṃ vasante brāhmaṇasya brahmavarcasakāmasya | grīṣme rājanyasya tejaskāmasya | varṣāsu vaiśyasya puṣṭikāmasya | śaradi sarveṣāṃ gadāpanuttaye || <8.5.2> (43.2) pūrṇāhutyantam ity eke || <8.5.3> (43.3) agnihotrāyaṇinām iti yuvā kauśikaḥ || <8.5.4> (43.4) teṣām āgrayaṇe navasya || <8.5.5> (43.5) sthālīpākenāgnihotraṃ yavāgvā vā || <8.5.6> (43.6) abhāve gavīḍāṃ navaghāsam āśayitvā tasyāḥ payasā || <8.5.7> (43.7) śrīkāmasya nityam agnīnāṃ jāgaraṇam || <8.5.8> (43.8) agnihotraṃ svargakāmasya || <8.5.9> (43.9) payasā sarvakāmasya || <8.5.10> (43.10) dadhnendriyakāmasya || <8.5.11> (43.11) ājyena tejaskāmasya || <8.5.12> (43.12) tailena śrīkāmasya || <8.5.13> (43.13) odanena prajākāmasya || <8.5.14> (43.14) yavāgvā grāmakāmasya || <8.5.15> (43.15) taṇḍulair balakāmasya || <8.5.16> (43.16) somena brahmavarcasakāmasya || <8.5.17> (43.17) māṃsena puṣṭikāmasya || <8.5.18> (43.18) udakenāyuṣkāmasya || <8.5.19> (43.19) darśapūrṇamāsau sarvakāmasya || <8.5.20> (43.20) dākṣāyaṇayajñaḥ prajākāmasya || <8.5.21> (43.21) sākaṃprasthāyyayajñaḥ paśukāmasya || <8.5.22> (43.22) saṃkramayajñaḥ sarvakāmasya || <8.5.23> (43.23) iḍādadhaḥ paśukāmasya || <8.5.24> (43.24) sārvasenayajñaḥ prajākāmasya || <8.5.25> (43.25) śaunakayajño 'bhicārakāmasya || <8.5.26> (43.26) vasiṣṭhayajñaḥ prajākāmasya || <8.5.27> (43.27) dyāvāpṛthivyor ayanaṃ pratiṣṭhākāmasya || <8.5.28> (43.28) etāni darśapūrṇamāsāyanāni || <8.5.29> (43.29) āgrayaṇam annakāmasya || <8.5.30> (43.30) cāturmāsyāni sarvakāmasya || <8.5.31> (43.31) aindrāgnaḥ paśur āyuṣprajāpaśukāmasya || <8.5.32> (43.32) yāmaḥ śukahariḥ śuṇṭho vānāmayakāmasya pitṛlokakāmasya ca || <8.5.33> (43.33) tvāṣṭro vaḍavaḥ prajākāmasya || <8.5.34> (43.34) kāmyāv etau || <8.5.35> (43.35) sutyāḥ sarvakāmasya || <8.5.36> (43.36) ukthyaḥ paśukāmasya || <8.5.37> (43.37) vājapeyaḥ svārājayakāmasya || <8.5.38> (43.38) atirātra ṛddhikāmasya || <8.5.39> (43.39) gavāmayanaṃ dvādaśāhaś ca || <8.5.40> (43.40) rājasūyaḥ svārājyakāmasya || <8.5.41> (43.41) aśvamedhapuruṣamedhau sarvakāmasya || <8.5.42> (43.42) sarvamedhaḥ śraiṣṭhyakāmasya || <8.5.43> (43.43) kāmānantyād aparimitā yajñāḥ || <8.5.44> (43.44) te prakṛtibhir vyākhyātāḥ || <8.5.45> (43.45) yajñakramo brāhmaṇāt | viriṣṭasaṃdhānaṃ ca || <8.5.46> (43.46) ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti || <8.5.47> (43.47) athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti ||