Vīṇāśikhatantra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vINAzikhatantra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - T. Goudriaan, Delhi 1985. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vīṇāśikhatantra = VT, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinst_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vinasikhatantra Based on the edition by T. Goudriaan, Delhi 1985. Input by Somadeva Vasudeva TEXT WITH PADA MARKERS: For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vīṇāśikhatantra oṃ namo mahābhairavāya kailāsaśikhare ramye nānāratnopaśobhite nānādrumalatākīrṇe siddhacāraṇasevite // VT_1 tatra devaḥ suraśreṣṭhaḥ krīḍate umayā saha stūyamāno mahāsiddhair mahākālādibhir gaṇaiḥ // VT_2 ṛṣibhiś ca mahābhāgair bhṛgvādyaiḥ surasattamaiḥ teṣāṃ madhye samutthāya devī vacanam abravīt // VT_3 śrutaṃ sammohanaṃ tantraṃ tathā nayottaraṃ mahat śiraśchedaṃ ca deveśa tvatprasādāt sudurlabham // VT_4 vratasādhyāni caitāni yāgasādhyāni vai punaḥ anyasārā yato loke prāyo draviṇavarjitāḥ // VT_5 ebhyo 'pi cottaraṃ yasmāt kevalaṃ jñānasiddhidam sarvakāmapradaṃ deva yathāvad bījapañcakaṃ // VT_6 uttaraṃ hṛdayaṃ hy eṣāṃ bhaktāya dātum arhasi // VT_7 yan na kasyacid ākhyātaṃ śukrādīnāṃ ca yoginām subhaktasya vinītasya gopitaṃ vai guhasya ca // VT_8 catuḥṣaṣṭiḥ samākhyātāḥ śiṣyās tantreṣu ye mayā teṣām api na cākhyātaṃ brahmaviṣṇupuraḥsaraiḥ // VT_9 tad ahaṃ sampravakṣyāmi cintāratnam ivāparam tantraṃ vīṇāśikhaṃ nāma nirvyājenāśusiddhidam // VT_10 devītumburusaṃyuktaṃ vīṇādhārasusaṃsthitam śikhāyogena iṣyante tena vīṇāśikhā smṛtā // VT_11 yāgam ādau pravakṣyāmi tantrasāraṃ sudurlabham tenaiva varadā devyo nityaṃ devi bhavanti hi // VT_12 gṛhayāgam idaṃ devi yo jānātīha sādhakaḥ vratahomād ṛte cāsmin susiddhiṃ labhate param // VT_13 śiṣyāṇām āditaḥ kuryād yāgaṃ kṛtvā parigraham nānyathā darśayet tantraṃ na cāsau siddhim āpnuyāt // VT_14 caturthyām atha pañcamyāṃ navamyām ekādaśīṣu ca grahaṇe vāpi kartavyā sarvadā cārkasomayoḥ // VT_15 caturthyāṃ yajanaṃ śreṣṭhaṃ saubhāgyakaraṇaṃ mahat śrīkāmo yajanaṃ kuryāt pañcamyāṃ susamāhitaḥ // VT_16 saṃgrāme vijayārthī vā pararāṣṭravimardanam navamyāṃ pārthivaṃ yāgaṃ kurvīta bhaginīpriyam // VT_17 ekādaśyāṃ yajed yas tu śivaloke mahīyate sugupte nirjane deśe saridvāpītaṭe 'pi vā // VT_18 kṛtvādau bhūmisaṃśuddhiṃ sāvitryā deśikottamaḥ kṛtvā pūjāṃ prakurvīta śiṣyāṇām adhivāsanam // VT_19 carukaṃ sādhane paścāt sāvitryā dāpayed budhaḥ śiṣyāṇāṃ dantakāṣṭhaṃ ca sakṣīraṃdvādaśāṅgulam // VT_20 ācamya śiṣyam āhūya pañcatattvapariṣkṛtam sāvitryā prokṣayed bhūyas tattvajaptaṃ yathoditam // VT_21 pramārjayetkuśāgreṇa tasyāṅgāni samālabhet ālabhyaiva tu sāvitryā kṣālayet sakalaṃ kramāt // VT_22 yāgabhūmau svaśiṣyāṃs tu svapec ca kuśasaṃstare rakṣāṃ sadā śatair bījaiḥ kṛtvā dhyātvā ca tāḥ kramāt // VT_23 tataḥ prabhāte vimale mukhaṃ prakṣālya sādhakaḥ iṣṭāniṣṭāṃ gurau ceṣṭāṃ praṇipatya nivedayet // VT_24 iṣṭāniṣṭān viditvā tu deśikaḥ sādhakasya tu ādau deśe same bhūmau vivikte śalyavarjite // VT_25 maṇḍalaṃ saṃlikhet prājño yathāvad vidhipūrvakam caturhastaṃ caturdvāram athavā caikahastakam // VT_26 maṇḍalam saṃlikhed divyam śālicūrṇena sūjjvalam tatra madhye likhet padmaṃ catuḥpattraṃ sakarṇikam // VT_27 śvetāsṛ kpītakṛ ṣṇāni kamalasya dalāni tu prāg ārabhya yathānyāyaṃ saumyeśāntāni lekhayet // VT_28 karṇikāṃ ca tathā madhye śabalāṃ deśikottamaḥ caturmūrtiṃ caturvarṇaṃ svena bijena tumburum // VT_29 caturvarṇam īśvaraṃ dhyāyen niviṣṭam karṇikodare tataḥ sitāṃ svabījena jayāṃ prāgdale vinyaset // VT_30 bandhūkakusumaprakhyāṃ vijayāṃ dakṣiṇe dale svacchacāmīkaraprakhyām ajitāṃ paścime dale // VT_31 bhinnāñjanacayaprakhyām uttare cāparājitām vinyasya pūjāṃ kurvīta svaiḥ svair bījair yathākramam // VT_32 puṣpadhūpaiś ca balibhir yathākālāntaraiḥ śubhaiḥ sadvitānapatākāḍhyaṃ sragmālālaṃkṛtaṃ puram // VT_33 pradīptadīpakair dikṣu samantād avabhāsitam nānābhakṣyānnapānaiś ca svādubhir vyañjanais tathā // VT_34 phalair nānāvidhaiś caiva paritaḥ paryavasthitaiḥ kalaśair vāripūrṇaiś ca daśadikṣu vyavasthitaiḥ // VT_35 cūtapallavasaṃvītaiḥ sragmālālaṃkṛtaiḥ śubhaiḥ evaṃ yaṣṭvā yathānyāyaṃ śiṣyān āprokṣya vāriṇā // VT_36 sāvitryā mukham āsādya vāsasā sakalīkṛtān svaiḥ svair bījair nyaset puṣpān śiṣyāṇāṃ karayor dvayoḥ // VT_37 jayāt praveśayen māyāṃ maṇḍalaṃ deśikottamaḥ praveśya tatra śiṣyaṃ tu dvitricatuḥpañca eva vā // VT_38 tato 'gnikāryaṃ kurvīta maṇḍalāt paścime bahiḥ ullikhyoddhṛtya sāvitryā kuśān saṃstīrya sarvataḥ // VT_39 astrabījena cābhyukṣya gandhatoyena deśikaḥ vahnim ādāya tenaiva sāvitryā pūjayet tataḥ // VT_40 tatas tattvatrayaṃ nyasya vahner eva yathākramam niruddhamāyātasmāttam aṅkuśena nirodhayet // VT_41 māyayācchādayet paścād astreṇaiva prabodhayet homadravyasya sarvasya kuryāt tenaiva śodhanam // VT_42 tataś ca sarpiṣo homaṃ vidhivat kārayed budhaḥ svabījair eva tad dhutvā dīkṣāṃ śiṣyasya kārayet // VT_43 saṃyojya vidhivad bījair mahābhūteṣu pañcasu sakale tattvaṃ saṃyojya pariṣṭhāpya pare 'dhvani // VT_44 niyoktavyaṃ tatas tatra yatrāsavāṃsvaraparam? eṣā dīkṣā ya thānyāyaṃ bhuktimuktiphalapradā // VT_45 tair eva pañcabhis tattvaṃ sakale sakalātmikā niṣkale niṣkalā proktā sādhikārādhvanaḥ purā // VT_46 dīkṣayitvā tataḥ śiṣyān sādhikārapare sthitān abhiṣicya svabījais tu bījān tebhyaḥ pradāpayet // VT_47 nivedya samayān tasya hṛnmudrāṅgulidarśanāt anujñāṃ sādhakendrasya tasya dadyān mahātmanā // VT_48 tataḥ svavidyānaivedyaṃ bhakṣayet sādhakottamaḥ devyaḥ prītā bhavanty eva avaśiṣṭaṃ jale kṣipet // VT_49 ācāryaṃ pūjayed bhaktyā sarvasvenāpare vidhā? praṇāmaiḥ śaktidānaiś ca yena vā tuṣyate guruḥ // VT_50 sragvī sitoṣṇīṣī caiva sarvālaṃkārabhūṣitaḥ uccāsanasthaḥ prāgvaktraḥ kalpayet koṣamaṇḍale // VT_51 gośakṛdbhasmaliptas tu śucau janavivarjite susame bhūmideśe tu prastāraṃ prastarec chuciḥ // VT_52 caturasram ataḥ kṛtvā prastārarekham ujjvalam kuryād ekonapañcāśat koṣṭhakān tu samān śubhān // VT_53 śatārdhārdhāsanāsīnaṃ pañcavargāntabindukam śikhāsambhinnamūrdhāntaṃ kaṣākhyaṃ madhyakoṣṭhake // VT_54 vidigdikṣaṃsthakoṣṭheṣu tatpārśve bahir aṣṭasu yaśavargān nyased devi aiśānyādiṣu tatkramāt // VT_55 āgneyādiṣu koṣṭheṣu napuṃsakacatuṣṭayam aiśānyādikramād devi bījadvādaśakaṃ nyaset // VT_56 tṛtīyapaṭktikoṣṭheṣu caturthe pañcaviṃśakam aiśānyādiṣu koṣṭheṣu bījāni kramaśo nyaset // VT_57 prastāram evaṃ prastārya svaravarṇaṃ ca śobhane bījaṣoḍaśakaṃ caiva proddharet tu yathākramam // VT_58 kādipaṭktiṃ purākṛtya kramād vyastasamastakam koṣṭhaikādaśabījena saṃyuktaṃ pañcaviṃśakam // VT_59 ātmatattvam iti khyātaṃ vidyākhyaṃ catustriṃśakam śivatattvaṃ tu deveśi triṃśakoṣṭheṣu saṃyutam // VT_60 tattvatritayam etad dhi nyāsaṃ ca samudāhṛtam binduyuktāny aśesāṇi nyastavyāni yathākramam // VT_61 atra-siddhiḥ sthitā devi vijñeyā sādhakottamaiḥ pañcaviṃśatikoṣṭhasthaṃ prathamaṃ bījam ucyate // VT_62 dvisaptakoṣṭhakaṃ bījaṃ dvitīyaṃ samudāhṛtam tṛtīyam aṣṭakoṣṭhasthaṃ binduyoniḥ caturthakam // VT_63 caturviṃśatikoṣṭhasthaṃ pañcamaṃ bījam ucyate bījāni devadevīnāṃ nirṇītāni yathākramam // VT_64 kālabaddhānilair bījaiḥ kalāyatheṣṭhayā yutam ardhendu binduśikhayā saṃnibhāni krameṇa tu // VT_65 bījapañcakam uddhṛtya kathitaṃ devi te kramāt kūṭasthās tu smṛtā bījāḥ pañca caiva varānane // VT_66 bījapañcakam abhyasya sarvakāmaphalapradam yajanaṃ sampravakṣyāmi sarvasiddhipradāyakam // VT_67 karasaṃskāram ādau tu kṛtvānena krameṇa tu vakṣyamāṇena cānena digbandhaśodhyam eva hi // VT_68 saṃhārāstreṇa digbandhaḥ prāṇāyāmapuraḥsaraḥ prāṇāyāmais tribhir devi ātmānaṃ tu viśodhayet // VT_69 niṣkramya recayed vāyuṃ navaṃ cākṛṣya pūrayet nirodhe kumbhakaḥ proktaḥ prāṇāyāmaṃ prakīrtitam // VT_70 dhyātvā kālāgnibījaṃ tu yugāntānalasaprabham nyaset pādatale mantrī jvālāmālākulaṃ mahat // VT_71 nirdahec cātmadehaṃ tu vāriṇāplāvayet tataḥ dagdhvā tu prākṛtaṃdehaṃ bhasmakūṭam iva sthitam // VT_72 tataś cāmṛtadhārābhir vidyādehaṃ vicintayet sravantaṃ mūrdhni paramaṃ praṇavaṃ ca adhomukham // VT_73 vāruṇāmṛtasaṃyuktaṃ śuddhasphaṭikanirmalam kaṣākhyaṃ yat smṛtaṃ bījaṃ rephadvayasamāyutam // VT_74 adha oṃkārasaṃyuktaṃ ūrdhvaṃ bindukabhūṣitam anenaiva tu bījena śikhayā bhinnamastakam // VT_75 dhāraṇāyogamārgeṇa nirdahet sādhakottamaḥ dehaṃ saṃśodhayen mantrī ghorapāpaṃ tu kalmaṣam // VT_76 nyāsam ālabhanaṃ kuryād bhaven mantrātmavigrahaḥ digbandhabhūmiṃ saṃśodhya cakraśuddhyartham eva ca // VT_77 saṃhārāstreṇa kurvīta vighnoccāṭanam eva ca hastau saṃśodhayet paścād vidhir eṣa prakīrtitaḥ // VT_78 kṛtvā tu vidhivan mantrī tataḥ karma samārabhet āmaṇibandhanāt pūrvaṃ bharamākhāś ? ca vinyaset // VT_79 aṭguṣṭhādikaniṣṭhāntaṃ nyased vai bījapañcakam aṭguṣṭhād ye tu ye parvā karayor ubhayor api // VT_80 ātmatattvaṃ nyasenmūrdhni vidyātattvaṃ dvitīyake śivaṃ dadyāt tṛtīyeṣu sarvasiddhiṣu bhāmini // VT_81 adhastād ātmatattvaṃ tu vidyātattvaṃ tu madhyataḥ śivatattvaṃ nyasen mūrdhni haste dehe punaḥ kramāt // VT_82 evaṃ tattvatrayaṃ nyasya tathā kūṭākṣarāṇi tu bhūyaś cottarabījāni vinyaset tu varānane // VT_83 astraṃ caiva tu vinyasya visphuliṭgasamaprabham māyayācchādayitvā tu aṭkuśena nirodhayet // VT_84 yonimudrāṃ tato baddhvā kuryāt [tu] sakalāṃ tanum etad ālabhanaṃ caiva tava devi prakīrtitam // VT_85 aṭguṣṭhau grathitau kṛtvā karayor ubhayor api tarjanīṃ vāmahaste tu prasāryākuñcayed budhaḥ // VT_86 eṣā nirodhanī proktā mudreyam aṭkuśasya tu vaśyākarṣaṇakāryeṣu prayojyā sādhakottamaiḥ // VT_87 tarjanī madhyamā caiva anāmā dakṣiṇasya tu vāme trīṇi samākramya aṭguṣṭhau ca susaṃsthitau // VT_88 adhastāt sarvataḥ proktā dakṣiṇā tu kaniṣṭhikā tarjanyaṭguṣṭhayor madhye yonimudrā prakīrtitā // VT_89 ādyaṃ mūrdhni tato bījaṃ dvitīyaṃ mukhamaṇḍale kaṭyūrdhve ca tataś cānyaṃ caturthaṃ jānutaḥ kaṭim // VT_90 āpādajānunī cānyaṃ prasṛtaiś ca karaiḥ kramāt evaṃ bījena dehas tu mucyate nātra saṃśayaḥ // VT_91 vajropalamahāvarṣaṃ coradaṃṣṭrībhayāvaham mucyate ca sadā rogair mṛtyurūpair durāsadaiḥ // VT_92 ahigaraviṣaśastrajvarakuṣṭhakṣayādibhiḥ mucyate nātra saṃdeho yo 'pi syāt pātakī naraḥ // VT_93 upalipya śubhe deśe pracchanne janavarjite pūrvavad dhastamātraṃ tu likhitvā maṇḍalaṃ śubham // VT_94 catuḥpattraṃ tu tatrābjaṃ sarvavarṇitakarṇikām sitaraktapītakṛṣṇāṃ pūrvādidalasaṃsthitām // VT_95 jayādyaṃ vinyasen mantrī tumburuṃ karṇikopari padmāsanopaviṣṭaṃ tu varadānodyatakaram // VT_96 caturvaktramaṣṭabhujaṃ catuṣkāyaṃ trilocanam nāgayajñopavītaṃtu śūlapāṇiṃ gadādharam // VT_97 mukuṭena vicitreṇa śaśāṅkadhṛtaśekharam śaktīnāṃ tu priyaṃ devaṃ pāśāṅkuśakaraprabham // VT_98 divyāmbarātapatreṇa divyasragbandhalepanam devadevaṃ sadā dhyāyet sūryakoṭisamaprabham // VT_99 kṣīrodaphalasaṃkāśāṃ vyāghrayajñopavītinīm pretārūḍhāṃ caturvaktrāṃ gadākheṭakadhāriṇīm // VT_100 divyāmbarātapatreṇa hārakeyūrabhūṣitām devadevīṃ jayāṃ dhyāyed dīpyamānāṃ svatejasā // VT_101 devasyābhimukho mantrī sasmitotphullalocanām dāḍimīkusumaprakhyāṃ suragopakasaprabhām // VT_102 cāpodyatakarāṃ ghorāṃ matsyamāṃsasurāpriyām ulūke saṃsthitāṃ devīṃ hārakeyūrabhūṣitām // VT_103 raktāmbarātapatreṇa vijayāṃ siddhidāṃ smaret dhātucāmīkaraprakhyāṃ pītamālyāmbarapriyām // VT_104 ghaṇṭākhaṭvāṅgadharīṃ devīm aśvārūḍhāṃ mahābalām sūryāyutapratīkāśīṃ sarvābharaṇabhūṣitām // VT_105 jayantīṃ dhyāyati kṣipraṃ siddhim āpnoti puṣkalām bhinnāñjanasamaprakhyāṃ śarvarītimiraprabhām // VT_106 kṛṣṇakauśeyasaṃvītāṃ muktikāmaṇibhūṣitām divyaṃ vimānam ārūḍhāṃ gadākheṭakadhāriṇīm // VT_107 mahārāvādinirghoṣaiś cintayed aparājitām gāyatrīṃ vā japantīṃ ca sphāṭikamaṇibhūṣitām // VT_108 ṛgyajussāmātharvākhyaṃ gāyantīṃ vā tathaiva ca sāvitrīṃ divyarūpāṃ tūpaniṣadgāyane ratām // VT_109 devīnām agrasaṃsthaṃ kṛtabhṛkuṭimukhaṃ cintayed aṅkuśākhyaṃ sampṛṣṭhe cāstrarājaṃ prakaṭitasumahāsṛkvaṇīlelihānam saṃkruddhaṃ bhīṣayantaṃ nararudhiravasādigdhadāntākalālaṃ ....... ....... ....... // VT_110 evaṃ dhyātvā viśālākṣi tataḥ pūjā pravartate bhakṣyabhojyavidhānaiś ca gandhapuṣpādibhiḥ kramāt // VT_111 pūjayet kūṭamadhyasthaṃ tatra madhye vidhānataḥ bhūr evāyaṃ pādapadmair hṛdi vāmakare 'thavā // VT_112 manasā pūjayen nityaṃ siddhikāmaḥ samāhitaḥ mahāśaṅkhamayaṃ kuryād athavā kacchapasya tu // VT_113 sauvarṇaṃ rajataṃ tāmraṃ kulaṃ bhavati siddhidam gandhamaṇḍalake vāpi athavā bhasmamaṇḍale // VT_114 siddhārthamaṇḍale vāpi athavā hṛdi maṇḍale kusumbhamaṇḍale vāpi puṣpamaṇḍalake 'pi vā // VT_115 nāgakeśarajobhir vā likhitvā maṇḍalaṃ śubham muktidā siddhidā hy evaṃ bhavantīty avicāraṇāt // VT_116 sampūjya ca yathānyāyaṃ gandhapuṣpādi yojayet darśayed yonimudrāṃ tu kāle karmāṇi kārayet // VT_117 samutpanneṣu kāryeṣu prāṇadraviṇahāriṣu pūjitāḥ sādhakaṃ devyaḥ parirakṣanti putravat // VT_118 atrāpi yāgam evoktaṃ viśeṣaḥ ko 'paraḥ prabho yathā tu abhyāsamātreṇa siddhir bhavati kāmadā // VT_119 kevalaṃ smaraṇād eva tathā tvaṃ vaktum arhasi praṇayasva prasādaś ca yadi cāsti maheśvara // VT_120 śṛṇuṣvaikamanā bhadre prākṛtaṃ tapasaḥ phalam praṇayād atulaṃ vāpi rahasyaṃ paramaṃ padam // VT_121 uttarottarayogena tantraṃ te kathitaṃ mayā atrāntaram idaṃ jñānaṃ śrutvā bhavati nirvṛtiḥ // VT_122 prastārya pūrvavad varṇaṃ proddhared bījapañcakam pūrvavat kramayogena sarvakāmaprasiddhaye // VT_123 ādau dvātriṃśakaṃ bījaṃ yuktam ekonaviṃśati catustriṃśaṃ tato 'dhastād devadevaṃ prakalpayet // VT_124 jayā saptadaśaṃ bījaṃ yuktam ekādaśena tu tad eva vijayākhyātā kiṃ tu yuktaṃ na kena cit // VT_125 pañcaviṃśac chikhābhāji yuktam ekādaśena tu ajitāyāḥ samuddiṣṭaṃ caturthyāḥ śṛṇu sāmpratam // VT_126 varṇaikādaśasaṃyuktaṃ śambhusthaṃ pañcaviṃśakam guhyam etat samuddiṣṭaṃ praṣṭavyaṃ nānyataḥ param // VT_127 sarvakāmapradaṃ devi etad vai bījapañcakam uttaraṃ hṛdayaṃ hyetat sarvatantreṣu cottaram // VT_128 yāni kāni ca karmāṇi sarvāṇy etais tu kārayet pañcaviṃśatikoṣasthaṃ yuktaṃ vai ṣoḍaśena tu // VT_129 astram etat samuddiṣṭam asmiṃs tantre ca suvrate punar etadbījayuktaṃ viṃśakena samanvitam // VT_130 māyā hy eṣā samuddiṣṭā śivasyānantarūpiṇī ādikoṣṭhakabījaṃ tu adhastāṣṭādaśasaṃyutam // VT_131 aṣṭatriṃśatikoṣasthaṃ tasyopari niyojayet aṅkuśoddharaṇaṃ hy etad devīnāṃ saṃnirodhane // VT_132 bindupuñjasametā hi nyastavyā tu yathākramam pañcaviṃśatikoṣasthaṃ tad eva paramākṣaram // VT_133 navatriṃśasamāyuktaṃ bījaṃ gāyatrisaṃjñakam etad bījavaraṃ divyaṃ yojyam ālabhanādike // VT_134 catustriṃśatikoṣasthaṃ pañcaviṃśatiyojitam sarvakarmasamuddiṣṭaṃ bījaṃ sāvitrisaṃjñitam // VT_135 ardhenduśikhayā devi lāñchitāni tu pūrvavat prayogaṃ cāsya vakṣyāmi siddhir yenāśu jāyate // VT_136 prayogaṃ kāraṇaṃ devi granthaśāstram akāraṇam sarvatra sulabhaṃ śāstraṃ prayogaṃ tu sudurlabham // VT_137 prayogarahitā mantrā naiva siddhipradāḥ smṛtāḥ hṛtpadme yogavinyāsaṃ dhyātvā vai bījapañcakam gatiṃ devaṃ tu vijñāya tataḥ karma samārabhet // VT_138 kīdṛśaḥ sa bhaved devo gatis tasya tu kīdṛśī dehasthaṃ tu kathaṃ vidyād vaktum arhasi śaṅkara // VT_139 meḍhranābhyantare devi kandamūlākṛtir bhavet dvāsaptatisahasrāṇi nāḍīr ādhārasaṃsthitāḥ // VT_140 nābhideśe sthito granthis tatra padmaṃ vyavasthitam karṇikā padmamadhyasya tatra sādhyaṃ vyavasthitam // VT_141 karṇikāsuṣirānte tu yā kalā cordhvagāminī tasyā madhye sthito devaḥ sa tu dīpaśikhopamaḥ // VT_142 śuddhasphaṭikasaṃkāśaṃ visphuliṅgārkasaṃnibham vārimārutasaṃkīrṇaṃ vālāgraśatabhāgakam // VT_143 vāyuvāhanam ārūḍhaṃ śabdātītam anāmayam sampratyayaṃ tu gamyo 'sau vahate dehamadhyataḥ // VT_144 iḍāmadhyagato vāpi piṅgalāntargato 'pi vā suṣumnāntargataś caiva viṣuvaṃ samudāhṛtam // VT_145 iḍā tu vāmajā proktā dakṣiṇe piṅgalā smṛtā anayor madhye suṣumnā tu sṛṣṭisaṃhārakārikā // VT_146 iḍā śāntikapuṣṭyarthe mṛtyūccāṭana piṅgalā suṣumnā mokṣadā caiva jīvamārgānusāriṇī // VT_147 piṅgalāntargataṃ dhyātvā raktavarṇaṃ vicintayet māraṇoccāṭanādīni tataḥ karmāṇi kārayet // VT_148 amṛtāntargataṃ jñātvā dhyāyet tuhinasaṃnibham śāntipuṣṭivaśākarṣaṃ tadā karmāṇi kārayet // VT_149 vratayogādisaṃsiddhiṃ mūlamantreṣu kārayet tad atra japamātreṇa mantrī sādhayate kṣaṇāt // VT_150 aprasūtā mṛtā yoṣit prāptayauvanam eva ca tasyāḥ pāṃśulikāṃ gṛhya vāmabhāge vicakṣaṇaḥ // VT_151 likhen nāmākṣaraṃ tatra devīnām kūṭasaṃsthitam vāmāṅgojjvalaraktena sādhakaḥ saṃyatavrataḥ // VT_152 striyaṃ caiva likhet tatra gavāṃ rocanayā punaḥ anulomair vihanyas tu vāmapādena cākramet // VT_153 tatkṣaṇād ānayec chīghraṃ yā strī dvādaśayojanāt puruṣasya tathā proktaṃ dakṣiṇāṅge tu kārayet // VT_154 athābhicārakaṃ kuryāt samidhānāṃ tathāsthibhiḥ rājikāviṣaraktāktaṃ śmaśāne homam ārabhet // VT_155 nagno muktaśikho bhūtvā kapālatrayasaṃsthitaḥ samidhāṣṭaśataṃ homaṃ rātrau kuryād vicakṣaṇaḥ // VT_156 homānte tu tataḥ śakraṃ kṛṣṇavarṇam vicintayet triśūlena vinirbhinnaṃ daṇḍena tāḍitaṃ śiraḥ // VT_157 sādhako ghorarūpeṇa kruddhaḥ saṃraktalocanaḥ saptāhān nāśayed indraṃ kiṃ punar mānuṣādikam // VT_158 tyaktena tu kusumbhena śatenāṣṭottareṇa tu trisandhyaṃ dhārayed rātrau agnikāryaṃ tu kārayet // VT_159 sādhyaṃ tu sādhakaś caiva raktavarṇaṃ vicintayet homānte tu dhyāyet sādhyaṃ vihvalaṃ ca sammūrchitam // VT_160 aṅkuśena hato mūrdhni māyāpāśena veṣṭitam rājānaṃ rājapatnīṃ vā saptāhād vaśam ānayet // VT_161 gṛhītvā tu mahāmāṃsaṃ dadhimadhvājyasaṃyutam āhutyaṣṭasahasreṇa sadyotkarṣaṇam uttamam // VT_162 ātmanaḥ sādhyabījaṃ ca pañcadevyā catuṣṭayam nāḍīmadhyagataṃ dhyātvā ekīkṛtya vicakṣaṇaḥ // VT_163 nāḍīmārgānusāreṇa praveśya sādhyavigraham anenaiva prayogeṇa trailokyaṃ vaśam ānayet // VT_164 ata uccāṭanaṃ kuryāc chatrūṇāṃ baladarpitām śuṣkāṇi nimbapattrāṇi dhvajāgrāṇi tathaiva ca // VT_165 nṛvālaṃ citibhasmaṃ ca kākapakṣāgrapicchakam kaṭutailaviṣaṃ raktaṃ tenāloḍya tu homayet // VT_166 caṇḍālāgniṃ samāhṛtya citikāṣṭhaṃ samindhayet uccāṭayet trirātreṇa tyaktabandhusuhṛjjanān // VT_167 vāmahastatale candraṃ dhyātvā sampūrṇamaṇḍalam bījapañcakasaṃyuktaṃ yasya taṃ darśayet karam // VT_168 darśanād vaśam āyānti ye 'pi hantuṃ samudyatāḥ yaṃ yaṃ spṛśati hastena dāsatvam upagacchati // VT_169 dakṣiṇe 'py eva vai haste vinyased ravimaṇḍalam yaṃ spṛśed darśayed yaṃ tu vidviṣṭāḥ suhṛdāny api // VT_170 nimbasthavāyasaṃ gṛhya śvapākenāvatāritam bījair etair viparyastais tailābhyaktaṃ citāhutam // VT_171 tad bhasma viṣaraktāktaṃ kṛṣṇānte raktavāsasaḥ parijapya sahasraṃ tu vilomair bījapañcakaiḥ // VT_172 yaṃ spṛśed bhasmanā tena kākavad bhramate mahīm vidviṣṭaḥ sarvalokānāṃ yadi śakrasamo bhavet // VT_173 yathātmani tathā sādhye bījaṣoḍaśakaṃ nyaset javāpuṣpasamaprakhyau dvāv etau paricintayet // VT_174 jātīhiṅgulakapakṣau lākṣārasasamaprabhau padmasampuṭamadhyasthau ubhau tau sādhyasādhakau // VT_175 aṅkuśaṃ sādhyaguhye tu daṇḍaṃ cātmani guhyataḥ kusumbharaktasaṃkāśau māyātantvabhiveṣṭitau // VT_176 pañcarātraṃ trirātraṃ vā niḥśabdo dhyānapāragaḥ vaśam ānayate kṣipraṃ nṛpatiṃ mānagarvitam // VT_177 dvijayoṣin mṛtā yā tu tasyā gṛhyaṃ tu karpaṭam kṛṣṇacaturdaśyāṃ gṛhītvā cityaṅgārais tadudbhavaiḥ // VT_178 bījair vidarbhitaṃ nāma yasya yasya ca veśmani nikhanyate sa vai kṣipraṃ prayāti yamasādanam // VT_179 tato vidyāvrataślāghī kīrtyādibhir alaṃkṛtaḥ sādhyate 'nena prayogeṇa mriyate cāvikalpataḥ // VT_180 gavāṃ rocanayā caiva yasya nāma vidarbhitam bījair etaiḥ samāyuktair ālikhya prakṣiped budhaḥ // VT_181 pātraṃ madhvājyasampūrṇaṃ śatam āvartayed drutam mumukṣor api tasyāstraṃ śāntipuṣṭiś ca jāyate // VT_182 śatajapto jalenāpi tato vā mucyate sadā vyādhighātasamidbhis tu vyādhinātyantapīḍitaḥ // VT_183 aṣṭottaraśatenaiva āhutīnāṃ na saṃśayaḥ kṣīrāktena tu deveśi rogī rogād vimucyate // VT_184 juhoti yas tu satataṃ dravyaṃ tasya gṛhe tu yat kurvanto 'pi vyayaṃ nityam akṣayatvaṃ ca gacchati // VT_185 nityaṃ kālajapenāpi sarveṣāṃ jāyate priyaḥ tejasvī balasampanno nāpy asau pīḍyate bhayaiḥ // VT_186 śrīkāmaḥ śrīphalaṃ juhyāt padmaṃ cājyamadhuplutam lakṣaikena mahāvitto mantrī lakṣadvayena tu // VT_187 lakṣatrayeṇa pṛthvīśo nirjitārir bhaved dhruvam sarvakāmas tilaṃ juhyāt prāpnuyāt tu na saṃśayaḥ // VT_188 lakṣeṇaikena deveśi sādhakaḥ sa jitendriyaḥ tyaktena naramāṃsena chāgasya piśitena vā // VT_189 lakṣamātrahutenāśu yad iṣṭaṃ tad avāpnuyāt kṛṣṇāgopayasā sārdhaṃ nṛmāṃsaṃ taṇḍulānvitam // VT_190 pāyasaṃ śavavaktre tu juhuyāt tāvatandritaḥ yāvad uttiṣthate pretaḥ kiṃ karomīti so 'bravīt // VT_191 mārgitavyaṃ yad iṣtaṃ tu labhanīyaṃ yaśasvini guḍikāñjanapādukaṃ khanyaṃ vā rājyam eva ca // VT_192 vidhānaṃ śakranāśaṃ ca pādaleparasāyanam eteṣāṃ prārthitaṃ caikaṃ dattvāgacchati nānyathā // VT_193 uddhatā yā mṛtā yoṣit tasyā gṛhyāṅgulīyakam abhimantrya imair bījair anulomaiḥ śatena tu // VT_194 aṣtādhikena mantrajñaḥ sādhyanāma vidarbhayet yasyā dadāti tadvad āste striyāyāḥ sādhakottamaḥ // VT_195 ākarṣyati tāṃ kṣipraṃ yadi syād urvaśīsamā yojanānāṃ śatasyāpi dūreṇāpi samarpitam // VT_196 puruṣasya bhaved devi uddhatasya yaśasvini kākamāṃsaṃ gṛhītvā tu nimbatailasamāyutam // VT_197 śmaśānāgniṃ samādhāya śigrukāṣṭhena sādhayet juhuyāt saptarātraṃ tu yasya nāmnā tu sādhakaḥ // VT_198 vidviṣto dṛśyate loke eṣa vidveṣaṇaṃ param ato 'nyat sampravakṣyāmi rahasyam idam adbhutam // VT_199 yad viditvā maheśāni siddhim āpnoti puṣkalām svakāle samprayogeṇa siddhis tantreṣu kīrtitā // VT_200 tataḥ svakālaṃ kurvīta svāni karmāṇi sādhakaḥ sādhyahṛtpadmasaṃsthaṃ tu dhyātvādau bījapañcakam // VT_201 kurvīta manasā pūjām itāyāpravato ? padā māyayācchādayet paścāt sādhyam antobahiryutam // VT_202 māyākamalanālena sādhyam āveṣtam ānayet tataḥ svātmīkam ānīya māyātattvaślathīkṛtam // VT_203 pun as tat sthāpayitvā tu sammukhaḥ sādhakottamaḥ nyastavyaṃ tu yad ādau tu ? sādhye vai bījapañcakam // VT_204 māyāveṣtitaṃ tan mantrī japed aṣṭaśataṃ tataḥ sādhyanāmākṣaropetaṃ tatprabuddhāsane sthitam // VT_205 evaṃ devi tataḥ śīghraṃ dhvastajānuśiroruhaḥ ākṛṣto vidhinānena sādhyaḥ kiṃkarito mahān // VT_206 ataḥ paraṃ pravakṣyāmi baddhe ruddhe 'pi mokṣaṇam yathā saṃharate śakraṃ tatprayogam idaṃ śṛṇu // VT_207 sādhyahṛtkamalāntaḥsthaṃ dhyātvaivaṃ bījapañcakam kurvīta pūrvavat pūjāṃ suṣumnāyāganirgadā ? // VT_208 saṃhārāstraṃ tato mantrī tumburuṃ mūrdhni vinyaset devīnāṃ ca tatas tena sādhyam āvṛtya yogavit // VT_209 tatra yo mūrdhni tenaiva jvalitānalavarcasā dṛṣtvā taṃ manasā bhūyo mūrcchitaṃ bhuvi vihvalam // VT_210 hṛdi baddhvāṅkuśenaiva ānayed ātmano 'ntikam tatas tvadhomukhaṃ sthāpya pīḍitaṃ chardayed asṛk // VT_211 paścāt tu hṛdaye tasya nyastavyaṃ bījapañcakam proddhṛtya sādhyanāmaivaṃ saṃhārāstravidarbhitam // VT_212 evaṃ vigatarakṣaṃ tu syāpyudgataṃ tu ? tataḥ japed aṣṭasahasraṃ tu jvālāmālābhir āvṛtam // VT_213 tatas tu karmaṇānena tenaiva tu vidhānataḥ sādhyaḥ prayāti nidhanaṃ mṛtyur āntima ? kampayet // VT_214 ity etat kathitaṃ devi samāsādyaṃ tu pūrvaśaḥ yathā saṃharate śakraṃ baddhe ruddhe 'tha mokṣaṇāt // VT_215 krodhena mahatā dīptaḥ prayogam idam ārabhet suṣumnāyāṃ yadā devaḥ svayaṃcāreṇa vartate // VT_216 suṣumnāntargataṃ dhyātvā raktavarṇaṃ vicintayet vidveṣoccāṭanādīni tataḥ karmāṇi kārayet // VT_217 bījapañcakadevasya vargāntarayutasya ca varṇāntayāgam ekānte sadā gopitaṃ tan mayā // VT_218 tadā tu sarvakāryāṇāṃ siddhaye śṛṇu suvrate kusumbharajasāloḍyaṃ śālīnāṃ piṣṭakena ca // VT_219 bhasmanā candanenāpi nāgakeśarajena vā sugandhaiś ca vicitraiś ca likhec ca susamāhitaḥ // VT_220 vargātītasya garbhe tu nyaset padmaṃ caturdalam tatra sabhrātṛkā devyaḥ pūjayed bījapañcake // VT_221 evaṃ pūjitamātrās tu sarvadāsarvakāmadāḥ bhavanti niyataṃ[nityaṃ] dharmakāmārthamokṣadāḥ // VT_222 yāgam evaṃ ca kṛtvānte tato lakṣatrayaṃ japet tataḥ siddhim avāpnoti brahmaghno 'pi hi nānyathā // VT_223 manasā cintitaṃ kāmaṃ tadā prabhṛtim āpnuyāt ataḥ paraṃ pravakṣyāmi japasya vidhim uttamam // VT_224 ekāsanasthito mantrī yāgaṃ kṛtvā vidhānavit ekacittaḥ prasannātmā vāmahastākṣasūtradhṛk // VT_225 japakarma sadākuryād viśeṣam aparaṃ śṛṇu vaśyakāmo japaṃ kuryād anulomair vidarbhitam // VT_226 bījair etair yathānyāyaṃ sādhyanāmākṣarānvitaiḥ kālaṃ tatra vijānīyāt kālasiddhiḥ pravartate // VT_227 māraṇe pratilomais tu sādhyanāma tu pūrvataḥ vidveṣe 'pi vilomais tu phaṭkārāntaṃ prayojayet // VT_228 māraṇe pratilomais tu hūṃphatkārānta dyan ? takaiḥ oṃ svāhā namo 'ntais tu vaśyākarṣaṇakarmasu // VT_229 homayed evam evaṃ tu sarvaṃ kuryād vicakṣaṇaḥ namaskāro japasyānte svāhā home prakīrtitam // VT_230 svaśoṇitāktaṃ laśunaṃ māraṇe pratihomayet uccātane kākapakṣaṃ vaśye jātiṃ tu homayet // VT_231 vidveṣe śleṣa śigruṃ ca homayed avicāraṇāt ākarṣaṇe bakulapuṣpaṃ homayec ca vicakṣaṇaḥ // VT_232 sarve yāgasamuddiṣtāḥ kālajñasya yaśasvini yena kālaṃ ca vai jñātaṃ tena jñātaḥ sadāśivaḥ // VT_233 sadāśive parijñāte siddhiṃ śāmyanti sādhakāḥ kālatattvaṃ ca vijñeyaṃ tattvātsiddhiḥ pravartate // VT_234 tattvahīnā na sidhyanti prayatnenāpi sādhakāḥ tasmāt sarvaprayatnena kālatattvaṃ vidur budhāḥ // VT_235 kriyākālaṃ ca vai śūnyaṃ na sidhyantīha sādhakāḥ tasmāt kriyāṃ ca kālaṃ ca asaṃjñeyaṃ prayatnataḥ // VT_236 sa kālaś ca kathaṃ jñeyo yo 'sāv uktas tvayā prabho kālahīnānṛtaṃ manye sarvam eva ca śaṅkara // VT_237 śṛṇu devi paraṃ guhyaṃ kālatattvātmavigraham yaj jñātvā tu sukhenaiva siddhir bhavati mantriṇām // VT_238 ayutaṃ dve ca vijñeyāḥ ṣoḍaśaiva śatāni ca caturviṃśatisaṃkrāntyā dvādaśāṅgulagatāgate // VT_239 śarīre tu yathā devi sthitaṃ sakalaniṣkalam tathā haṃsaṃ pravakṣyāmi sādhakānāṃ hitāya vai // VT_240 pādau pāyur upastham ca hastau vāgindriyas tathā śrotratvakcakṣuṣā jihvā nāsikā ca tathāparā // VT_241 pṛthvy āpas tathā tejo vāyur ākāśam eva ca śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca // VT_242 mano buddhir ahaṃkāro avyaktam puruṣas tathā pañcaviṃśatitattvāni śarīre tu vidur budhāḥ // VT_243 ebhir ādhārabhūtais tu ādheyo dhyāyate sadā ādhāraṃ puram ity uktaṃ puruṣaś cādheya ucyate // VT_244 hṛtpadme karṇikāvastha ūrdhvagāmī sadātmakaḥ niṣkalasya tu devasya punar ādhārasaṃsthitiḥ // VT_245 tatpuruṣam ādhārādheyaṃ niṣkalaṃ paramaṃ śivam ṣatkauśikaśarīraṃ tu tattvānāṃ pañcaviṃśatiḥ // VT_246 daśavāyusamāyuktaṃ nāḍībhir vyāpitaṃ puram śarīraṃ triguṇaṃ caiva sarvadaivatasaṃyutam // VT_247 anenādhiṣthitaṃ devi cakravat parivartate yathā tāragaṇaṃ sarvaṃ grahanakṣatramaṇḍalam // VT_248 dhruvādhiṣthitaṃ tat sarvam acalaṃ parivartate tadvac charīraṃ devasya sarvabījagaṇaṃ hi yat // VT_249 śivenādhiṣthitaṃ jñātvā tantre siddhim avāpnuyāt trikubjikutilākārā ṣaṣṭhasvarasamanvitā // VT_250 śaktir binduvinirbhinnā dehasthā sakalātmakā asyās tejaḥśikhā sūkṣmā mṛṇālatantusaṃnibhā // VT_251 jyotirūpā ca sā jñeyā tasyānte tu punaḥ śivaḥ akārādikṣakārāntam ābrahmabhuvanaṃ jagat // VT_252 asmiṃś codpadyate sarvaṃ tatraiva pralayaṃ bhavet eṣa devaḥ paraḥ sūkṣma ādhārādheyasaṃsthitaḥ // VT_253 ayane viṣuve caiva āgneyāmṛtakāraṇam yadā vāruṇamārgastha iḍāmadhyagato bhavet // VT_254 himakundendusaṃkāśo vijñeyaḥ śucikarmaṇi dvādaśādityasaṃkāśaḥ piṅgalāntargato yadā // VT_255 aruṇānalasaṃkāśaṃ raudrakarmaṇi yojayet suṣumnāyāṃ yadā deva upaśānto vahaty asau // VT_256 mokṣamārgam idaṃ devi jyotīrūpaṃ parāparam eṣa devo gatiś caiva kālatattvātmavigrahaḥ // VT_257 sādhakasya hitārthāya paramārtham udāhṛtam etatsarvaṃ samākhyātaṃ kālatattvātmavigraham // VT_258 trisaṃsthe tu samāsena sarvatantreṣu siddhidam nāḍīsaṃsthaṃ yathā karma kurute mantriṇaḥ sadā // VT_259 tad ahaṃ sampravakṣyāmi śṛṇu tvaṃ ca varānane iḍā ca piṅgalā caiva nāḍyau dve samudāhṛte // VT_260 yato nityaṃ cared devaḥ kramaśaś ca nivartate tāny ātmavatakarmāṇi prayuktaṃ kurute prabhuḥ // VT_261 sa eva kurute karma bījanāḍīprayogataḥ ayaṃ kālaḥ samākhyātas tṛtvedaya ? samanvitaḥ // VT_262 dehastham kathitaṃ devi ṛtuyuktas tu sādhakaḥ jñātvā kālaṃ ca tattvaṃ tu tataḥ karma samārabhet // VT_263 śāntikaṃ pauṣtikaṃ cāpi vidveṣoccāṭanaṃ tathā vaśyākarṣaṇakaṃ kuryād yadi kālaṃ vijānate // VT_264 saumyāni saumyakāle tu raudre raudrāṇi kārayet anyakālakṛtaṃ karma vṛthā bhavati sādhake // VT_265 tasmāt sarvaprayatnena kāle karmāṇi kārayet svaraktaṃ gocanaṃ caiva tathā sindūram eva ca // VT_266 kusumbharajaḥsammiśraṃ dadhimadhvājyasaṃyutam khadirai raktasamidhair athavā raktacandanaiḥ // VT_267 atra digdhvā hunen mantrī saptāhād vaśam ānayet pratimāṃ lavaṇamayīṃ kṛtvā śatābhimantritāṃ budhaḥ // VT_268 pādau prabhṛti hotavyaṃ yāvad aṣṭaśataṃ bhavet trisandhyām ekacittas tu amoghavaśyatāṃ nayet // VT_269 saikthīṃ tu pratimāṃ kṛtvā tryūṣaṇena tu lepayet pratimāsu susampūrṇaṃ kaṇṭakair madanodbhavaiḥ // VT_270 vidarbhya pādau guhyaṃ ca lalātaṃ ca vicakṣaṇaḥ kucayugme ca devīnām agrato nikhaneta tu // VT_271 adhomukhāṃ viliptāṅgāṃ rājikālavaṇena tu vāmanāsikaraktena nāmamantrair vidarbhitām // VT_272 likhitvā hṛdaye kuryād vahniṃ prajvālya copari rājikālavaṇaṃ caiva hotavyāṣtaśataṃ budhaḥ // VT_273 trisandhyām eva saptāhāt trailokyaṃ vaśam ānayet kulālakaranirmuktamṛdā pratimayīkṛtā // VT_274 tenaiva kaṇtakair viddhvā svasthānasthais tu mantriṇaḥ bhage vā athavā liṅge sanmantrāṇy aṣṭaśatāni tu // VT_275 sūtrayed guhyadeśe tu gṛṇan mantraṃ tu sarvadā saptāhād ānayed vaśyaṃ striyaṃ vā puruṣam api vā // VT_276 mānuṣāsthimayaṃ kīlaṃ kṛtvā tu caturaṅgulam kṣīravṛkṣaṃ bhage likhya liṅgaṃ vā kīlayet tataḥ // VT_277 ṣaṇḍilas tu bhavet sādhya ārdrayogo na saṃśayaḥ uddhṛtena bhaven mokṣaṃ nātra kāryā vicāraṇā // VT_278 madhūkā śvetapadmaṃ ca rocanā nāgakeśaram tagaraṃ caiva sūkṣmelam añjanaṃ samabhāgikam // VT_279 kanyayā piṣitaṃ kṛtvā yāgaṃ kṛtvā yathoditam sahasrāṣtādhikaṃ japtvā japena yajane tataḥ // VT_280 sarvalokeṣu dṛśyante kāmadevasamo 'pi tat vicareta mahīṃ kṛtsnāṃ nātra kāryā vicāraṇā // VT_281 mañjiṣthā kunduruś caiva haridre dve tu pīṣayet piṣtvā pūrvavidhānena tato guhyaṃ pralepayet // VT_282 pravṛtte maithune kāle patir dāsaṃ kariṣyati meṣalocanamūlaṃ tu kambalyā kṣīrasādhitam // VT_283 śmaśāne sādhayen mantrī rātrau kāṣṭhais tadudbhavaiḥ kapālair guṇḍayed aṅgaṃ raktavāsoparicchadam // VT_284 udvartano 'bhayo hy eṣa vajravat syāṅkuśopamaḥ bhakṣayed deśayet kaṃcit kāmāṅkuśavinirgataḥ // VT_285 puruṣo vaśam āyāti strī vā madanagarvitā vālmīkamṛttikāṃ gṛhya balīvardaṃ tu kārayet // VT_286 kanyākartitasūtreṇa tasya nāsāṃ pravedhayet athavā padmasūtreṇa raktacandanalepitam // VT_287 raktapuṣpaiḥ samabhyarcya sarvārṇavaṃ samānayet sādhyasya vilikhen nāma svaraktena vṛṣodare // VT_288 śrīvṛkṣakotare sthāpya sādhyam evaṃ vaśīkuru anenaiva mṛdā meṣaṃ kārayen mantravit sadā // VT_289 meṣasūtreṇa vai nāsāṃ vedhayet pūrvavac chuciḥ devīnām agrataḥ sthāpya tasya nāsāṃ pracālayet // VT_290 yaṃ yaṃ vijñāpayet kāmaṃ taṃ taṃ prāpnoti sādhakaḥ ete yogavarā devi mayā tava udāhṛtāḥ // VT_291 varṇānām udare yāgaṃ sarvakāmaprasiddhidam evam eva magarbhasthaṃ māraṇe samprayojayet // VT_292 gavāṃ rocanayā likhya evam eva prayojayet sodaremūkatāṃ kuryād vāgīśam api mūkayet // VT_293 nit yam ākarṣayet proktam ākārodare pūjitā mahāpuruṣavarastrīṇāṃ japamānā tu kīrtanāt // VT_294 jñānāṅkuśagatā pūjā kṣipraṃ prāyeṣu vastuṣu unmaneṣv atha ghoreṣu sākāreṇa tu sādhayet // VT_295 ekārodarayāgena bhavaty arthapradāyikā vakāramadhyagā caiva vaśīkaraṇakarmaṇi // VT_296 dharmārthamokṣadā caiva puṣṭitejovivardhanī bhavati niyatā devi haṃsamadhyeṣu pūjitam // VT_297 bhañjane yadi sainyānāṃ bhakārajathare sthitam bhavati niyatā kṣipraṃ kṣemanābhigarīyasī // VT_298 māraṇe tu prayoktavyaṃ phatkārānte vyavasthitā vidveṣaṃ tu prayacchanti jakārajatharesthitā // VT_299 śatrukulocchādaṃ kuryāt hūṃ phatkārānte vyavasthitā svalpaprāyeṣu kāryeṣu yakārajatharodare // VT_300 dehanyāsaṃ punar vakṣye abhedyaṃ parameśvari vinyasya karaṇān sākṣān mahābhūteṣu pañcasu // VT_301 dehe tattvatrayaṃ nyasya prāṇāyāmapuraḥsaraḥ śarīre vinyased devi pūrvam uktakrameṇa tu // VT_302 māyayācchādayitvā tu aṅkuśena nirodhayet yoniṃ baddhvā tataḥ paścāt sādhakaḥ susamāhitaḥ // VT_303 svadehe namasā mantrī kalpoktena tu karmaṇā kuryāt sarvāṇi kāryāṇi tataḥ siddhir na saṃśayaḥ // VT_304 nayottarāditantreṣu kalpoktaṃ karma kārayet athavādaśalakṣāṇi japed yas tu vidhānataḥ // VT_305 tataḥ sabhrātṛkā devyaḥ sādhakasyāgrataḥ sthitāḥ varam iṣtaṃ prayacchanti trayātītaṃ padaṃ hi yat // VT_306 bījapañcakam etad dhi na deyaṃ yasya kasyacit vargāntanirguṇākrāntaṃ samyag vai bījapañcakam // VT_307 evam eva purā kṛtvā jñātvaivaṃ hi vidhānataḥ bījāni bījayet prājñaḥ tataḥ karma samārabhet // VT_308 evaṃ vidhānavid yas tu hīno vā sarvalakṣaṇaiḥ api pātakasaṃyuktaḥ sa siddhiphalabhāg bhavet // VT_309 vargāntanirguṇākhyasya asyāpi paramaṃ smṛtam hṛdayaṃ devadevīnām ekākṣaram ataḥ param // VT_310 yatra sabhrātṛkā devyaḥ kūṭadehā vyavasthitāḥ nātaḥ parataro mantras triṣu lokeṣu vidyate // VT_311 gopitavyaṃ prayatnena tantrasāraṃ sudurlabham mamāpi gopitaṃ devi sarvajñenāpi sarvadā // VT_312 niścayaṃ mama baddhvānta ? yac ca devena bhāṣitam tvayāpi caivam evaṃ hi rakṣaṇīyaṃ prayatnataḥ // VT_313 cintāratnam idaṃ guhyaṃ vratasādhanavarjitam anusmaraṇāmātreṇa samyagjñāya krameṇa tu // VT_314 varṇayāgakrameṇaiva pūrvoktena yathākramam sidhyate nātra saṃdehaḥ sarvakāmas tu mantriṇām // VT_315 śāntikaṃ pauṣtikaṃ caiva vidveṣoccāṭanaṃ tathā vaśyākarṣas tathā nāśaṃ sarvaṃ sidhyati sādhake // VT_316 śukreṇa sarvatobhadre mahāsammohane tathā nirmathya kathito devi dadhno ghṛtam ivoddhṛtam // VT_317 parīkṣya guruṇā śiṣyaṃ gurudevāgnipūjakam tasya deyam idaṃ tantraṃ na ca nāstikanindake // VT_318 na dīkṣitā na sidhyanti sthitāḥ kalpaśatair api svayaṃgṛhītamantrāś ca nāstikā vedanindakāḥ // VT_319 samayebhyaḥ paribhraṣtās tathā tantravidūṣakāḥ gurūṇāṃ viheṭhanaparās tantrasāravilopakāḥ // VT_320 yoginībhiḥ sadā bhraṣṭāḥ kathyante dharmalopakāḥ iti tathyaṃ mahādevi surāsuranamaskṛtam // VT_321 sāram etad dhi tantrasya tasya tatsthaṃ mahānaye ājñā bhagavataś caiva śivasya paramātmanaḥ // VT_322 śrutaṃ mayā mahādeva vīṇāsadbhāvam uttamam tantraṃ vīṇāśikhaṃ nāma durlabhaṃ tridaśeṣv api // VT_323 vargāntanirguṇākhyasya asyāpi paramaṃ ca yat ekākṣaraṃ paraṃ guhyaṃ bhuktimuktipradāyakam // VT_324 gopitaṃ tu tvayā deva sārabhūtaṃ maheśvara tapasā durdharāllabdhaṃ yac ca jñānaṃ śivodbhavam // VT_325 prasādaṃ kuru deveśa yatra siddhir dhruvaṃ sthitā prāpte kaliyuge ghore saṃkate bahupātake // VT_326 sarvasrotaḥprapannānām āśu siddhir yathā nṛṇām prasādaṃ kuru deveśa kaḥ parampārate mama // VT_327 alpaprajñāḥ kumatayo bahuvyākulacetasā tantraṃ naivādhigacchanti na caiva bahudhā śrutam // VT_328 iti deva tvayā pūrvaṃ kathitaṃ guruṇātmanā asmākam api saṃkṣepāt kathayasva maheśvara // VT_329 aho svabhāvaprakṛte kimpraśnāsi punaḥ 'punaḥ yan mayā kathitaṃ pūrvaṃ tad gṛhāṇa subhāṣitam // VT_330 na bhūyaḥ paripṛcchāmi praśnam ekā garīyasī vāram ekaṃ kuru vyaktaṃ prasādaṃ sūkṣmagocaram // VT_331 śṛṇu devi prayatnena sūkṣmāt sūkṣmataraṃ mahat prayogaṃ sarvatantrāṇām uttaraṃ sarvasiddhaye // VT_332 yena saṃsmṛtamātreṇa siddhir hastatale sthitā nāyāso na vrataś caiva na tapaś ca maheśvari // VT_333 nāgnikarma na caivārcā smaraṇāt siddhidaḥ smṛtaḥ śṛṇuṣvaikākṣaraṃ devi sadbhāvaparasaṃhitam // VT_334 śarīraṃ tattvarājānaṃ jātavedasi saṃsthitam śikhāyāṃ saṃsthito devo bindudevī jayā smṛtā // VT_335 yaścātrordhvaṃ bhaved devi saukaraḥ parikīrtitaḥ tantudevaṃ vijānīyān makāraṃ bindudevatām // VT_336 evaṃ tu pañcadhā devi tattvarājaṃ tu kīrtitam caturviṃśatikoṣthe tu yo mantranāyakaḥ smṛtaḥ // VT_337 tattvarāja iti khyāta ūnaviṃśaty adhaḥ smṛtaḥ viṃśakena svareṇaiva bindumūrdhnā tu pīḍitam // VT_338 eṣa ekākṣaraḥ proktas tvatpriyārthaṃ varānane suṣiraṃ tattvarājānaṃ jātavedasi saṃsthitam // VT_339 viṣṇor upari dīptena japel lakṣatrayaṃ budhaḥ ākarṣayed drumāṇy eṣa mṛgapakṣisarīsṛpān // VT_340 mānuṣāṇāṃ tu kā cintā ākarṣaṇavidhiṃ prati ekādaśamaḥ saṃyuktas tattvarājena śobhane // VT_341 śirasā bindubhinnena hṛdi caiṣa nigadyate saptaviṃśa śiraḥ proktaṃ triṃśamas tu śikhā bhavet // VT_342 ūnacatvāriṃśatir devi tattvo 'yaṃ kavacaḥ smṛtaḥ ṣoḍaśasvarasaṃyuktam etad astraṃ prakīrtitam // VT_343 netraṃ tu kathitaṃ devi viṃśatyakṣarayojitam eṣa ekākṣaro devi ṣaḍaṅgaḥ samudāhṛtaḥ // VT_344 haṃso māyāyukto devi nārācāstravidarbhitaḥ savisarganayapadaṃ bījāntasthaṃ(?) ū ī siddhikarī nṛṇām(?) // VT_345 ha ra tra vṛddhiṃ karoti .... .... māyāṅkuśanirodhās te sarvamantragaṇādayaḥ // VT_346 kramaśo yojayen mantri yadīcched dīrgham ātmani sarvam etat parityajya kuryān mantraparigraham // VT_347 ātmātīndriyādhārāṇāṃ kṛtvā kartavyaṃ muhur muhuḥ padārthavidhisaṃyuktaṃ yan mayā gaditaṃ purā // VT_348 tad anena prayogeṇa kartavyaṃ siddhim icchatā dhyāyet sindūrasadṛśaṃ vaśyākarṣaṇakarmaṇi // VT_349 māraṇe kṛṣṇavarṇaṃ tu vidveṣe vāmarūpakam uccāte dhūmravarṇaṃ tu śvetaṃ caiva puṣṭyarthinā // VT_350 mayūragrīvasadṛśaṃ stambhane cintayet sadā sarvavarṇadharaṃ caiva sarvakāmikam eva ca // VT_351 sarvendriyāṇāṃ kurvīta upahāre mahādhipe hṛtpadmakarṇikordhvaṃ tu suṣiraṃ tatra cintayet // VT_352 sphuliṅgaṃ karṇikārūpaṃ nirdhūmatejarūpiṇam dhūmajvālāvinirmuktaṃ sūryakoṭisamaprabham // VT_353 tasyordhve tu śikhā sūkṣmā nirmalā sphātikopamā nityaṃ sā sevyate yuktair yogibhir niṣkalā parā // VT_354 ūrṇātantusamākārā ūrdhvasrotā nirupamā tatra madhye gataṃ paśyed devyā guhyottarambhavā // VT_355 vālāgraśatabhāgākhyāvīṇādhārāsusaṃsthitā dhyāyeta nityaṃ yogīndraḥ sūkṣmaguhyasamudbhavām // VT_356 kṛtvā pūrvaṃ tu vinyāsaṃ sakalābāhyasaṃsthitam evaṃ varṇavibhāgaṃ tu jñātvā siddhim avāpnuyāt // VT_357 vaśyākarṣaṇakarmāṇi vācayā sa kariṣyati vīṇāśikhāyāḥ sarvasvaṃ cintāratnam ivāparam // VT_358 etad bījavaraṃ prāpya yathepsasi tathā kuru ājñā bhagavataś caiṣā sarvadāvyabhicāriṇī // VT_359 dhyātavyā sā prayatnena yadīcchet siddhim ātmanaḥ yajanaṃ yājanaṃ caiva saṃyogaṃ ca layaṃ tathā // VT_360 samayākṣarabījaṃ ca akṣarākṣarayojitam rakṣaṇīyaṃ tvayā bhadre prayatnena suniścalam // VT_361 etad guhyaṃ samākhyātaṃ tava snehād vicakṣaṇi etaj jñātvā tu mantrajñaḥ śivasāyujyatāṃ vrajet // VT_362 evaṃ vilayatāṃ yāti vidhinānena yoṣitām amalīkṛtadehas tu vidhinānena sādhakaḥ // VT_363 amalīkṛtaṃ tanmantraṃ hṛccakre viniyojayet somamaṇḍalamadhyasthaṃ dhyāyet kundendusaprabham // VT_364 amṛtena tu siñcanti lāntīsagatilitena ? tu evam āpyāyito mantraḥ sarvasiddhiprado bhavet // VT_365 evam āpyāyanaṃ kṛtvā bindumadhyevicakṣaṇaḥ aṣṭottarasahasraṃ tu mantrāṇāṃ mantravij japet // VT_366 paramīkaraṇaṃ hy etan mantrasyāpyāyanaṃ smṛtam śivībhūtas tu mantro vai sādhayed akhilaṃ jagat // VT_367 sūryacakraniruddhaṃ tu śirasi samavasthitam japet hūṃkārasahitaṃ bodhanaṃ parikīrtitam // VT_368 ādityacakramadhyasthaṃ vahninā saṃnirodhitam nirdahate mantraṃ devi yadā karma na kurvati // VT_369 śikhāmadhyagataṃ dhyātvā sahasraṃ parivartayet mantram evaṃ samuddiṣtaṃ guhyaśaktipradīpanam // VT_370 dahanaṃ cāgninā kāryaṃ hūṃkāreṇa prabodhayet dīpanaṃ tu śikhāmadhye mantrāṇāṃ mantravādinām // VT_371 amalīkurutesūryaś candreṇāpyāyanaṃ smṛtam śivīkurvīta bindusthaṃ mantrī mantraṃ tu yogavit // VT_372 evaṃ mantraviśuddhas tu candrasūryasamanvitam dīpanaṃ śaktinā nityaṃ japen mantrī samāhitaḥ // VT_373 amṛtodbhavakāle tu mantrī yatnena niścayāt vaśam ānayate kṣipraṃ viśvaṃ manata ? saṃśayaḥ // VT_374 yāvatī māyā mantrāṇāṃ sarveṣāṃ kathitā mayā vidhir atra krame cāyaṃ paścād vakṣye jape vidhim // VT_375 yajanakāle samprāpte ekacittaḥ samāhitaḥ hṛtpadme karṇikāsīnadevatārpitamānasaḥ // VT_376 śikhābinduṃ vinirdhārya tanmantraṃ hṛdi saṃsthitam putavarṇavidhānaṃ syād akṛtoccāranisvanam // VT_377 svasthacitto hy asammūḍha alākūrdhvasthitātmanaḥ avicchinnaṃ drutaṃ caiva avilambitam eva ca // VT_378 tāvan mantrī japen mantraṃ yāvac cittaṃ na khidyate alabhya mama mantraṃ syād drutaṃ kālasya sidhyati // VT_379 japaṃ kṛtvā tu medhāvī nānyam etat samarpayet mantrī kurvīta yatnena yathārthatvaṃ nibodhata // VT_380 prathame vāyavī proktā dvitīyā tv analā smṛtā tṛtīyā caiva māhendrī vāruṇī tu tathāpare // VT_381 oṃkārapūrvato mantraṃ namaskārāntayojitam bījapiṇḍaṃ tu madhyasthaṃ mudrāyuktaṃ sadā yajet // VT_382 kṣipram arthas tathā karma bhuktibhogaṃ sudurlabham sādhayen manasā sarvaṃ bījamudrāprayogataḥ // VT_383 hūṃkāram adito nyastam namaskārāntavyavasthitam uccātayet sarvaduṣtān daityabhūtagrahāṃs tathā // VT_384 oṃkārayojitasyādau svāhākārāvasānataḥ agnikāryaprayogo 'yaṃ kṣipram arthaṃ prasādhayet // VT_385 oṃkārasamputaṃ piṇḍaṃ rakāreṇa tu dīpakam sādhayen manasā dhyātvā kāmārthaś ca yathepsitam // VT_386 suptaṃ bodhayate mantrī śīghraṃ siddhim avāpnuyāt oṃkāraś ca rakāraś ca phaṭkāraś caiva madhyataḥ // VT_387 madhye vargāntapiṇḍas tu karma kuryād yathepsitam hūṃkāram ādau ante ca hakāraś cādimadhyataḥ // VT_388 japan tu bodhayen mantrī api suptam acetanam hūṃkāraś ca rakāraś ca phaṭkāram ādimadhyataḥ // VT_389 kruddhas tu jāpayen mantrī yadākarma na kurvati oṃkārasamputaṃ kṛtvā namaskārāntayojitam // VT_390 japet piṇḍākṣaraṃ mantrī sarvasiddhikaraṃ param śāntikapauṣtikaṃ karma śubheṣu aśubheṣu ca // VT_391 kṣipram āvāhane siddhir homabījaprayogataḥ homayet phalabījāni dhānyabījatṛṇāni ca // VT_392 payasā vāpi śuddhena homakarma hy udāhṛtam madhunā ghṛtasaṃyuktaṃ tilaṃ juhyād vicakṣaṇi // VT_393 sādhayet sarvakarmāṇi vaṣatkṛtaṃ japiṣyati sarveṣāṃ guhyamantrāṇāṃ bījamudrāṃ prayojayet // VT_394 aprakāśyam idaṃ guhyaṃ śivavaktrād viniḥsṛtam yas tv idaṃ dhyāyate nityaṃ pūjayen manasā japet // VT_395 sa bhuṅkte vipulān bhogān īśānāntapadaṃ labhet // VT_396 vīṇāśikhā sārdhaśatatrayaṃ yāmalatantraṃ samāptam iti appendices : a: hūṃkārādau svāhānte ākarṣaṇe oṃkārādau vauṣat ante śāntike oṃkārādau su vaṣaḍ ante pauṣtike oṃkārādau vaṣaḍante 'mṛtīkaraṇe phat phat māraṇe oṃ kṣraṃ saṃhārāstra b: kṣa puruṣa/prakṛti buddhi/ahaṅkāra manaḥ ja śabdasparśarasarūpagandha tanmātraṃ bha pṛthivī āpa teja vāyu ākāśa pañcamahābhūta /ma/śrotratvaccakṣurjihvāghrāṇa buddhīndriya ha/vākpāṇipādapāyūpastha karmendriya c: jaya brāhmani bhūmi vijaya kṣatrāṇi / āpa ajita / vaisani / teja aparājita sūdrani / vāyu tumburu akāśa śūnya nirguṇa d: kṣakāraḥ puruṣaḥ sākṣāt makāraḥ prakṛtiḥ smṛtā mahān hakāram ity āhur ahaṃkāras tu ya smṛtaḥ oṃkāras tu manaḥ proktaṃ kathitaṃ devi te kramāt colophon : vīṇāśikhaṃ vāmatantraṃ sampūrṇam śubham astu