Vāmadeva: Janmamaraṇavicāra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vAmadeva-janmamaraNavicAra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - M.R. Shastri, Bombay: Nirnaya Sagar Press, 1918. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Janmamaraṇavicāra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vamjanmu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vamadeva: Janmamaranavicara Based on the edition by M.R. Shastri, Bombay: Nirnaya Sagar Press, 1918 Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam // 1bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ // 2iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ // 3tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti // 4itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate // 5yathoktam vyāpako hi śivaḥ svecchākḷptasaṃkocamudraṇāt // 6vicitraphalakarmaughavaśāt tattaccharīrabhāk // 7iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire // 8tathā ca āhuḥ atidurghaṭakāritvāt svācchandyanirmalād asau // 9svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ // 11saivāvidyā yato bheda etāvān viśvavṛttikaḥ iti // 12na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparisyandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam // 13asthāsyad ekarūpeṇa vapuṣā cen maheśvaraḥ // 14maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat // 15paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // 16jaḍād vilakṣaṇo bodho yato na parimīyate // 17tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ // 18āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām // 19ityādi // 20tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate // 21tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ // 22tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā // 23ṣaḍ etāny āvṛtivaśāt kañcukāni mitātmanaḥ // 24evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ // 25tuṣavat kañcukāni syus tasmāj jñānakriyojjhitaḥ // 26iti // 27sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham // 28vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ // 29tathā saala utta puriṣuṇṇa u saallutta uttiṇṇa // 30pari āṇaha attāṇa u pari masiveṇa samāṇa u // 31iti // 32eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate // 33svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā // 34anenaiva vidhānena puṃstattvāt tu kalāntikam // 35trayodaśavidhaṃ jñeyaṃ rudravat pralayākalaḥ // 36tadvan māyāpi vijñeyā navadhā jñānakevalaḥ // 37mantrāḥ saptavidhās tadvat pañcadhā mantranāyakāḥ // 38tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate // 39yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ // 40sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ // 41dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā // 42narāḥ pāpaiḥ pramucyante saptajanmakṛtair api // 43iti // 44tad evam anekāvasāyo 'yaṃ tattvakramaḥ // 45eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate // 46tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā // 47sā ca pṛthivyām eva vyavasthitā // 48kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate // 49sā ca jalādimūlāntaṃ vyāpya vyavasthitā // 50vedyavilaye saṃvidādhikyāt vidyā nāma kalā // 51sā ca pumādimāyāntam adhvānam adhyāste // 52kañcukataraṃgopaśamāt śāntā nāma kalā ucyate // 53sā ca śuddhavidyādiśaktyante sthitā iti // 54etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam // 55sarvātītatvāt śivatattve śāntyatītā // 56iti // 57paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā // 58bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ // 59tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā // 60munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā // 61agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā // 62ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam // 63iti // 64tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati // 65tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante // 66tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ // 67rañjitās tejasā tv āpaḥ śarīrasthena dehinām // 68avyāpannāḥ prasannena raktam ity eva tad viduḥ // 69rasād eva striyo raktaṃ rajaḥsaṃjñaṃ pravartate // 70tadvaśād dvādaśād ūrdhvaṃ yāti pañcāśatiḥ kṣitim // 71ārtavaṃ śoṇitam āgneyam agnīṣomīyatvāt garbhasya // 72rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate // 73medaso 'sthi tato majjā majjātaḥ śukrasambhavaḥ // 74evaṃ māṃsena śukratvaṃ raso yāti yathākramam // 75strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ // 76iti // 77tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate // 78uktaṃ śrīcillācakreśvaramate somasūryarasollāsaparasparanigharṣaṇāt // 79jātavedasi saṃjāte madhyadhāmavikāsini // 80vīrāruṇaparīṇāmavaśād aṅkurasambhavaḥ // 81ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet // 82budbudaṃ saptarātreṇa peśī māsena jāyate // 83dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ // 84caturthe vyaṅgatāṅgānāṃ cetanā pañcame bhavet // 85ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ // 86tejo 'ṣṭame saṃcarati navame vedanaṃ bhavet // 87sampūrṇadeho daśame māsi jantuḥ prajāyate // 88jāto 'sau vāyunā spṛṣṭo yoniyantraprapīḍitaḥ // 89na smaraty ugrasaṃtāpam anekabhavasambhavam // 90krameṇa vṛddhim āyānti tasyaite dehahetavaḥ // 91rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam // 92māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam // 93dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā // 94harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt // 95vāyvagnisaṃrodhakaraṃ purīṣaṃ parikīrtitam // 96svedakledopakaraṇaṃ garbhahetur athārtavam // 97evaṃ śarīram āsādya ṣāṭkośaṃ tatparigrahāt // 98anapekṣya nijaṃ bhāvaṃ pumān bhāvān apekṣate // 99iti // 100ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ // 101atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ // 102sāmyāt klības tu vātena bhedāt syād bahvapatyatā // 103iti // 104avayavabhedo 'pi navame daśame māsi prabalaiḥ sūtimārutaiḥ // 105niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // 106tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca // 107asthnāṃ tathā ṣaṣṭyadhikaṃ vinibaddhaṃ śatatrayam // 108sthūlaiḥ saha catuḥṣaṣṭir daśanā viṃśatir nakhāḥ // 109pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam // 110ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam // 111catvāry aratnikāsthīni jaṅghayos tāvad eva tu // 112dve dve jānukapoloruphalakāṃsasamudbhave // 113akṣisthalūṣake śroṇīphalake ca vinirdiśet // 114bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca // 115grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ // 116tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā // 117parśukās talakaiḥ sārdham arbude ca dvisaptatiḥ // 118dvau śaṅkhakau kapālāni catvāry eva śiras tathā // 119uraḥ pañcadaśāsthīni puruṣasyāsthisaṃgrahaḥ // 120iti // 121eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni // 122sthānāntarāṇi āha vasāvapāvahananaṃ nābhiklomayakṛtplihā // 123kṣudrāntravṛkśako vastiḥ purīṣāpāna eva ca // 124āmāśayo 'tha hṛdayaṃ sthūlāntraṃ gudam eva ca // 125uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ // 126kanīnike sākṣikūṭe śaṣkulī karṇaputrike // 127gaṇḍau śaṅkhau bhruvau kaṣṭaveṣṭāvoṣṭhau kukundare // 128vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau // 129upajihvāsphijau jihvājaṅghe corū ca piṇḍike // 130tālūdaravastiśīrṣe cibuke galaśuṇḍike // 131akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu // 132avaṭuś caivam ādīni sthānāny atra śarīrake // 133navacchidrāṇi tāny eva prāṇasyāyatanāni ca // 134dhamanīnāṃ śate dve tu pañcapeśīśatāni ca // 135iti // 136strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ // 137ekānnatriṃśallakṣāṇi nava snāyuśatāni ca // 138ṣaṭpañcaśāni tu jñeyā sirā dhamanisaṃtatiḥ // 139saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā // 140lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca // 141rasasya nava vijñeyā jalasyāñjalayo daśa // 142sapta vai tu purīṣasya raktasyāṣṭau prakīrtitāḥ // 143śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca // 144vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake // 145śleṣmaujasas tāvad eva retasas tāvad eva ca // 146ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // 147iti svasthasya saumyadhātor evam // 148anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca // 149doṣadhātumalānāṃ ca parimāṇaṃ na vidyate // 150ity uktam // 151tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam // 152carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // 153jarāśokasamāviṣṭaṃ rogāyatanam āturam // 154rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet muniḥ pārāśaryo 'pi āha sarvāśucinidhānasya kṛtaghnasya vināśinaḥ // 155śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate // 156āhārair nīyamānāya kramād duḥkhena ramyatām // 157ko hi nāma śarīrāya dharmāpetaṃ samācaret // 158iti // 159evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ // 160hitā nāmāhitā nāḍyas tāsāṃ madhye śaśiprabham // 161maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ // 162sa jñeyas taṃ viditveha punar ājāyate na tu // 163idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yad dhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tad antar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate // 164darśanena vihīnas tu saṃsāraṃ pratipadyate // 165iti // 166saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan // 167vitathābhiniveśī ca jāyate 'ntyāsu yoniṣu // 168puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā // 169anibaddhapralāpī ca mṛgapakṣiṣu jāyate // 170adattādānanirataḥ paradāropasevakaḥ // 171hiṃsakaś cāvidhānena sthāvareṣūpajāyate // 172ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet // 173tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān // 174iti // 175na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ // 176tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ // 177ityādy uktam // 178ity alaṃ bhūyasā uktena // 179evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ // 180tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam // 181āsanaṃ śayanaṃ puṃsāṃ daśabhir daśabhir vrajet // 182ity uktam // 183tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ // 184gamyadeśānuṣaktatvād upapanno 'ntarābhavaḥ // 185vrīhisaṃtānasādharmyād avacchinnasamudbhavaḥ // 186pratibimbam asiddhitvād asāmyāc ca nidarśanāt // 187sa punarmaraṇāt pūrvam upapattikṣaṇāt param // 188svajātiśuddhakarmākṣadṛśyakarmavivekavān // 189iti // 190śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ // 191athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ // 192iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam // 193tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram // 194taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ // 195iti // 196ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ // 197mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam // 198ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam mṛtibhogaḥ samasto 'yaṃ marmacchin mūḍhatākṣagaḥ // 199tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā // 200yas tv asau kṣaṇa evaikaś caramaḥ prāṇanātmakaḥ // 201sā dehatyāgakālāṃśakalā prāṇaviyoginī // 202tasyāṃ yad eva smarati prāksaṃskāraprabodhataḥ // 203tad eva rūpam abhyeti sukhaduḥkhavimohitam // 204iti // 205atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ // 206yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt // 207ityādinā granthena // 208tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā // 209ityādiśrutāv uktāḥ // 210anyatrāpi sambhavo janma sattā ca mṛtiś cātha yiyāsutā // 211etāḥ pañca śarīrasya pariṇāmavipattayaḥ // 212ity uktam // 213etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre // 214tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ // 215iti // 216vāsāṃsi jīrṇāni yathā vihāya // 217ityādinā vyāsamunināpi etad uktam // 218atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt // 219ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet // 220ity evam antena granthena // 221yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām prāsādadvāradeśāc ca yatra śaṅkhadhvaniś caran // 222prayāti sarvato dikṣu tat kṣetraṃ vaiṣṇavaṃ matam // 223munipraṇītād dviguṇaṃ tad eva parikīrtitam // 224siddhāvatāritād devāt tad eva triguṇaṃ smṛtam // 225caturguṇaṃ svayaṃ vyaktād dehānte bhāvitātmanām // 226phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ // 227duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam // 228tad antakāle saṃśuddhiṃ yāti nārāyaṇālaye // 229iti // 230śrīmadamṛteśaśikhāyām api ye tu tattvāvatīrṇānāṃ śaṃkarājñānuvartinām // 231svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe // 232mṛtās te tatpuraṃ prāpya pureśair dīkṣitāḥ kramāt // 233martye 'vatīrya vā nāvā prayānti paramaṃ padam // 234tatra svayaṃbhuvo dvedhā ke 'py anugrahatatparāḥ // 235ke 'pi svakāryeṇāyātāḥ pūrve nirvāṇadāyinaḥ // 236iti // 237tatrāpi na sarvasya mokṣa ity uktam paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu // 238tatparasya tu sāyujyam ity ājñā pārameśvarī // 239yas tūrdhvaśāstragas tatra tyaktāsthaḥ saṃśayena saḥ // 240vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute // 241dīkṣāyatanavijñānadveṣiṇo ye tu cetasā // 242ācaranti ca tat te vai sarve nirayagāminaḥ // 243ye ca svabhyastavijñānamayāḥ śivamayā hi te // 244jīvanmuktā na teṣāṃ syān mṛtau kāpi vicāraṇā // 245iti // 246ata eva uktaṃ śrīniśāṭane godoham iṣupātaṃ vā nayanonmīlanaṃ ca vā // 247samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet // 248yasmāt pūrvaṃ pare nyasto yenātmā brahmaṇi svayam // 249smaraṇaṃ tu kathaṃ tasya prāṇānte samupasthite // 250iti // 251śrīrāmabhaṭṭārake 'pi tāvat kṣetraṃ tathā tīrthaṃ yāvad brahmaṇi no viśet // 252tad viditvā śvapāko 'pi matsamo nātra saṃśayaḥ // 253iti // 254bhagavatā bhegipatināpi tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham // 255jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ // 256iti // 257śrīmatpauṣkarāyām api uktam kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ // 258mantrajño bhagavadbhaktaḥ śraddadhānaḥ sadāstikaḥ // 259yatra yatrāśrame caiva nivaset saṃyatendriyaḥ // 260svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ // 261dehasaṃnyāsakāle tu viśrānto yatra kutracit // 262prayāti padam ādyaṃ vai samutkrāntaḥ svavigraham // 263iti // 264anyatrāpi śarīram evāyatanaṃ nānyad āyatanaṃ vrajet // 265tīrtham ekaṃ śrayen mantram anyatīrthāni varjayet iti // 266tathā svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada // 267kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham // 268ity uktam // 269na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam // 270viśeṣād bhairave tantre śambaraṃ paśukalpitam // 271ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam // 272iti // 273śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana // 274guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti // 275anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam // 276pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule āsūtrite bhāgalupte yatheṣṭarajasānvite // 277api mantram anāhūya maṇḍale vidhicodite // 278saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ // 279kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ // 280samuddiśya pitṝn bhadre tadānantyāya kalpate // 281iti // 282śrīpracaṇḍabhairave 'pi uktam tanuvittāś ca ye martyā gurumantraparāyaṇāḥ // 283viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ // 284siddhaliṅgaṃ tadā teṣāṃ pitrarthaṃ pūjayed budhaḥ // 285ucitaṃ pūjanaṃ tatra devānām api durlabham // 286kulāny uddharate tatra daśa pūrvāparāṇy api // 287iti // 288śrībhāgeśamate 'pi viṣasarpāgnyapasmārakṣudhātyaśanabandhanaiḥ // 289caṇḍālodakanirghātarājaśāsanataskaraiḥ // 290nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ // 291brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ // 292ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye // 293svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ // 294gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ // 295teṣām uddharaṇopāyo nānyo 'sti varavarṇini // 296vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham // 297vinā mahājālavidhiprayogāhṛtapudgalam // 298mṛtoddharaṇasaṃjñāṃ ca dīkṣāṃ sarvādhvavartinīm iti // 299tad ayaṃ tāvat ūrdhvaśāsanavartināṃ kramaḥ // 300itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena // 301evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ // 302yathoktam viditamatisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham // 303amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam // 304iti // 305śrīmadyogeśvarācāryaprasādāsāditasthitiḥ // 306vāmadevaś cakāredaṃ janmamṛtyuvicāraṇam // 307abhinavamadamantharā puraṃdhrī madhusamaye madhurāś ca gītibandhāḥ // 308bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ // 309kṛtis tatrabhavanmahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya // 310sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte // 311tattatsaddharmoddidhīrṣaikatānasatprekṣaujaḥśālinā karmavṛttyai // 312śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya // 313pratyaṣṭhāpi jñānavijñānagarbhagranthoddhṛtyai mukhyakāryālayo yaḥ // 314tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ // 315pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām // 316tilakam // 317śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt // 318