Vāgīśvarakīrti: Mṛtyuvañcanopadeśa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_vAgIzvarakIrti-mRtyuvaJcanopadeza.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Johannes Schneider ## Contribution: Johannes Schneider ## Date of this version: 2020-07-31 ## Source: - Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mṛtyuvañcanopadeśa = VMv, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vamvupau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vagisvarakirti: Mrtyuvancanopadesa Based on the ed. by Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8 Input by Johannes Schneider TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text || oṃ namaḥ sarvajñāya || adhigataparamārthaḥ śrīghanavyūha eva prati tuṣitajanārthaṃ yo 'bhavac chvetaketuḥ tata iha jagadarthaṃ cābhavac chākyaketuḥ sa jayatu jitamṛtyur darśitānantamāyaḥ // VMv_1.1 ajarāmaratāṃ prāptam ajarāmarakārakam ajarāmaratāprāptyai natvā saṃbuddham ādarāt // VMv_1.2 durbodhaṃ mandabuddhīnāṃ duṣkaraṃ calacetasām sāriṣṭaṃ vañcanaṃ mṛtyor ucyate śāstrasaṃgatam // VMv_1.3 sarvathā vañcanaṃ mṛtyor muktānām eva yujyate amuktānāṃ ca sarveṣāṃ kiyatkālavilambanam // VMv_1.4 āyurindriyacittānāṃ nirodho mṛtyulakṣaṇam upāyair jīvitaṃ dīrghaṃ mṛtyuvañcanam ucyate // VMv_1.5 yāvaj jīvati saṃsāre dharmācārī jitendriyaḥ tāvat puṇyādisaṃbhāraṃ prasūte bodhisādhakam // VMv_1.6 na vinā jīvitāt sāraṃ saṃsāre kiṃ cid īkṣyate nānopāyair atas tūrṇaṃ mṛtyuvañcanam ārabhet // VMv_1.7 na duṣkaraṃ yataḥ kiṃ cid upāyair yuktiyojitaiḥ maṇimantrauṣadhīnāṃ ca prabhāvaḥ sarvasaṃmataḥ // VMv_1.8 lakṣaṇād dūrato mṛtyuṃ jñātvā yuktā pratikriyā maste patati vajrāgnau suprajño 'pi karoti kim // VMv_1.9 bāhyādhyātmikabhedena dvidhā maraṇalakṣaṇam kathyate jñāyate yena maraṇaṃ bhāvi tatparaiḥ // VMv_1.10 mṛtyor lakṣaṇam ājñātuṃ vāñchā cet kasya cid bhavet tena svasthaśarīreṇa jñātavyaṃ saṃśayo 'nyathā // VMv_1.11 dhātuvaiṣamyato rogāt timirādiprabhāvataḥ bhayaśokādisāmarthyāt pratibhāti yato 'nyathā // VMv_1.12 daivabhūtobhayakṣobhān mṛtyuṃ trividhalakṣaṇam prāpyāriṣṭasamudbhūtir ato bhedena lakṣayet // VMv_1.13 bāhyābhyantarabhedena daivakṣobho dvidheṣyate bhūtakṣobho 'pi dvividhas tathaiveti nirūpayet // VMv_1.14 daivasaṃkṣobhato mṛtyur ādhidaivika ucyate daivakṣobho 'naśanādivajrapātādilakṣaṇaḥ // VMv_1.15 bhūtasaṃkṣobhato mṛtyur ādhibhautika ucyate bhūtakṣobhas tu pittādivahnitoyādyupadravaḥ // VMv_1.16 ubhayakṣobhato mṛtyur ubhayājjo nigadyate ubhayakṣobho vajrādipittaśleṣmādyupadravaḥ // VMv_1.17 ariṣṭānām anantatvān notpattir yugapan matā kramaśo 'pi na sarveṣām api tv ekādisaṃkhyayā // VMv_1.18 adṛṣṭvā lakṣaṇaṃ yatra mṛtyur dṛṣṭaḥ kva cid bhavet niścetur dūṣaṇaṃ tatra na tu lakṣaṇanāstitā // VMv_1.19 dṛṣṭvāpi lakṣaṇaṃ yatra na mṛtyur dṛśyate kva cit abhrāntau tatra dharmādibādhakāntarakalpanam // VMv_1.20 niścite dūrato mṛtyau prasiddhir mahatī bhavet yathāśakti parityāge pratīkāre ca vartanam // VMv_1.21 sadā samāhito bhūtvā tadgataikāgramānasaḥ bāhyāni prathamaṃ tāval lakṣaṇāny upalakṣayet // VMv_1.22 lakṣaṇānāṃ paricchedakālo dvividha iṣyate niyato 'niyataś ceti vijñeyaḥ sa tu yatnataḥ // VMv_1.23 saṃkrāntipūrṇamāsyādau prabhātādikṣaṇātmakaḥ kālo niyata ity ukto 'niyatas tu viparyayāt // VMv_1.24 sphuratsaṃdhi kapolaṃ syād atyarthaṃ mṛtyudarśanāt vātaśītādisaṅgāc ca lakṣaṇīyam ataḥ pṛthak // VMv_1.25 karkaṭo rāśir āṣāḍhaḥ puṣyas tu makaro mataḥ karkaṭe makare cāpi jāyate mṛtyulakṣaṇam // VMv_1.26 āṣāḍhasaṃkrāntidine madhyāhne padamātrikā uttarābhimukhasthasya cchāyā svābhāvikī bhavet // VMv_1.27 puṣyasaṃkrāntidivase saiva saptapadībhavet vyabhre nabhasi madhyāhne cchāyāyāś ca nirīkṣaṇam // VMv_1.28 pratimāsaṃ padavṛddhiḥ pratimāsaṃ padakṣayaḥ amuṣmād anyathābhāve mṛtyuśaṅkā prajāyate // VMv_1.29 ekaikapadavṛddhiḥ syād āṣāḍhān makarāvadheḥ ekaikapādyahrāsaḥ syān makarāt karkaṭāvadheḥ // VMv_1.30 āṣāḍhāt kramaśo vṛddhiḥ puṣyād dhrāsaḥ kramāt tathā chāyāvikāram ālocya māsān maraṇam ādiśet // VMv_1.31 kṣayakāle bhaved vṛddhir vṛddhikāle kṣayo yadi tam eva kālam ārabhya mṛtyur māsād viniścitaḥ // VMv_1.32 vṛddhikāle 'py ativṛddhau nānārogād upadravaḥ kṣayakāle 'py atikṣaye mṛtyur eva na saṃśayaḥ // VMv_1.33 āṣāḍhapuṣyayor ante pūrvaṃ karkaṭamatsyayoḥ yāni ṣaṭ ṣaḍ dināny atra kālākālanirūpaṇam // VMv_1.34 āṣāḍhāntadinair ebhiḥ śrāvaṇādau śubhāśubham puṣyaśeṣadinaiś cāpi māghādiṣu śubhāśubham // VMv_1.35 pādayos tālukāṃ viddhvā nābhau vedho yadā bhavet ahorātratrayād ūrdhvaṃ pañcatvaṃ jāyate tadā // VMv_1.36 pādayos tālukāṃ viddhvā yadi cakṣuś ca vidhyati tadā māsatrayād ūrdhvaṃ gamanaṃ yamasadmani // VMv_1.37 pādayos tālukāṃ viddhvā nāsikāṃ yadi vidhyati tribhir dinais tadā nūnam ekākī yāti pañcatām // VMv_1.38 kuṭiprasrāvayoḥ kāle tulyaṃ syād yadi hañchikā tasyām eva hi velāyāṃ mṛtyur varṣeṇa tasya hi // VMv_1.39 nāsikāgaddrikāvedhe maraṇaṃ pañcavatsaraiḥ jihvāgrādarśane mṛtyur vāsaraiḥ syāt tribhir nṛṇām // VMv_1.40 māsaiś caturbhir mṛtyuḥ syāt karṇāgre tīkṣṇavedhanāt sadyo mṛtyur bhaven nūnam ūrṇāsthāne pravedhanāt // VMv_1.41 tulyakālaṃ yadā vedhaś candrasūryagato bhavet tadā māsād bhaven mṛtyuḥ puṇyam evārjayet tataḥ // VMv_1.42 bhagaliṅgasamāyoge madhye śeṣe ca hañchikā syāc cet tulyaṃ tadā māsaiḥ pañcatvaṃ yāti pañcabhiḥ // VMv_1.43 hastayoḥ pādayoś caiva kaniṣṭhānāṃ ca saṃdhayaḥ catvāro yasya vidhyanti tulyaṃ māsāt sa mṛtyubhāk // VMv_1.44 hṛtkaṇṭhamadhyayor vedhas tulyakālaṃ yadā bhavet pakṣatrayeṇa mṛtyuḥ syād yadi dharmaṃ na sevate // VMv_1.45 tulyakālaṃ yadā vidhyet tālukānāṃ trayaṃ muhuḥ tribhir dinais tadā mṛtyur yadi śakrasamo bhavet // VMv_1.46 vāmākṣiputtalīcchāyāṃ yo na paśyati darpaṇe saptāhān mriyate nūnaṃ yadi na syāt pratikriyā // VMv_1.47 maithune sati ghaṇṭāyā nādaś cet karṇayor bhavet tribhir māsais tadā mṛtyur yadi brahmasamo bhavet // VMv_1.48 kṛṣṇaṃ yadi bhavec chukraṃ śuklāyāṃ pratipattithau ṣaḍbhir māsais tadā mṛtyur lohitaṃ vyādhisūcakam // VMv_1.49 karṇamūle bhruvor madhye mastakāgre pṛthakpṛthak yadi vedho 'pratīkāro mṛtyuḥ sadyas tadā bhavet // VMv_1.50 pādāṅguṣṭhaṃ samārabhya nābhiparyantago bhavet vedhaḥ sadāho yasyāsau ṣaḍmāsān mriyate dhruvam // VMv_1.51 pādāṅguṣṭhād dhṛdayāntaṃ yāvat kaṇṭhaṃ śiro 'thavā māsatrayāt pakṣatrayān mṛtyur ekadināt kramāt // VMv_1.52 nāsāgramāṃsaśaithilyān mṛtyuḥ syāt saptarātrataḥ kapolamāṃsavicchedān mṛtyuḥ syāt pañcamāsataḥ // VMv_1.53 cakṣurnāsikayor madhye spandanaṃ cen na dṛśyate jñātvā pañcadinān mṛtyum ādadyād dharmasaṃvalam // VMv_1.54 netrayos tārake mliṣṭe sahasā bhavato yadi ṣaḍmāsābhyantare mṛtyuḥ pratikārakriyā na cet // VMv_1.55 akasmān nāsikā vakrā karṇau bhraṣṭau svadeśataḥ netre ca vartulībhūte saptāhān mṛtyudarśanāt // VMv_1.56 akasmād dhṛdayaṃ nimnaṃ syāc cet pakṣāt tadā mṛtiḥ grīvāpārśvasthayor nāḍyor vicchedād api pakṣataḥ // VMv_1.57 akasmāt kṛṣṇarekhā syāj jihvāyā yadi madhyataḥ dṛḍho vā dantasaṃdaṃśas tadā mṛtyur dvirātrataḥ // VMv_1.58 karṇaśaṣkulikāpṛṣṭhanāḍīvicchedadarśanāt tasminn eva dine mṛtyur athavā pañcavāsaraiḥ // VMv_1.59 nakheṣu raktavarṇeṣu sahasā yady araktatā ṣaḍbhir māsais tadā mṛtyur yadi mantrādi nācaret // VMv_1.60 akasmāj jāyate sthūlaḥ kṛśaḥ kruddho bhayākulaḥ yas tasya mṛtyur varṣeṇa yadi dharmaṃ na sevate // VMv_1.61 indriyāṇi na gṛhṇanti yathāsvaṃ yasya gocarān muhuḥ skhalati vāṇī ca muhuś ca mativibhramaḥ // VMv_1.62 cakṣuṣī sravato nityaṃ dṛṣṭarūpe 'pi vibhramaḥ darpaṇe salile vāpi svacchāyāṃ yo na paśyati // VMv_1.63 rātrāv indradhanuḥ paśyed divā nakṣatramaṇḍalam ameghe vidyutaṃ paśyet sphurantīṃ dakṣiṇāśritām // VMv_1.64 divā chāyāpathaṃ paśyed ulkāyāḥ patanaṃ tathā haṃsakākamayūrāṇāṃ paśyed ekatra melakam // VMv_1.65 candradvayaṃ dvisūryaṃ vā svaśirojvalanaṃ tathā gandharvanagaraṃ paśyed vṛkṣāgre śikhare gireḥ // VMv_1.66 paśyet pretapiśācān adṛśyān anyāṃś ca bhīṣaṇān prakampate bhṛśaṃ caiva mūrchito vā bhaven muhuḥ // VMv_1.67 chardiṃ mūtraṃ purīṣaṃ ca suvarṇarajataprabham paśyed ekaikaśas tasya mṛtyur māsāvadher bhavet // VMv_1.68 kaṇṭḥoṣṭhatālujihvānāṃ chedaṃ chidraṃ tanau tathā yaḥ paśyet tasya mṛtyuḥ syāt ṣaḍmāsābhyantare dhruvam // VMv_1.69 kaṇṭhoṣṭhatālurasanādantā yasya pṛthakpṛthak śuṣyanty abhīkṣṇaṃ ṣaḍmāsān maraṇaṃ tasya nirdiśet // VMv_1.70 nakṣatracakrasaptarṣidiśāṃ rātrāv adarśanam saptāhamṛtyor jāyeta jvālā vākasmikī tanau // VMv_1.71 arundhatīṃ rohiṇīṃ ca dhruvaṃ chāyāpathaṃ tathā rātrāv apaśyato 'kasmāt ṣaḍmāsān mṛtyum ādiśet // VMv_1.72 kalaṅkarahitaṃ candraṃ sūryaṃ raśmivivarjitam saraśmikaṃ citrabhānuṃ candraṃ cāpi saraśmikam // VMv_1.73 rātrau sūryaṃ divā candraṃ svanetre jvalanaṃ tathā tārāṃ merupramāṇāṃ ca samudraṃ ca nadīm iva // VMv_1.74 nābhau hikkāṃ gude hañchāṃ varṇaṃ padmopamaṃ mukhe galake piṭakān raktān gātre varṇavicitratām // VMv_1.75 hṛdaye krandanaṃ sāśru prakampam atha tāluni candrāṃśuṃ vahnisaṃsparśaṃ sūryāṃśuṃ himaśītalam // VMv_1.76 candracchidraṃ ravicchidraṃ chidraṃ bhūmau tathāmbare ātmanaiva hi yaḥ paśyet paśyen mṛtyuṃ sa pakṣataḥ // VMv_1.77 mūtraśukrapurīṣāṇi tulyakālaṃ patanti cet varṣān mṛtyur bhavet tatra bhaiṣajyādi pratikriyā // VMv_1.78 ardhaṃ śītaṃ tathā coṣṇam ardhaṃ yasya kalevaram saptarātrād bhaven mṛtyuḥ paralokaṃ vicintayet // VMv_1.79 hakāraḥ śītasaṃsparśaḥ phukāro vahnisaṃnibhaḥ yasyānubhūyate tasya daśāhād yamadarśanam // VMv_1.80 anāmikānāṃ mūleṣu dṛṣṭayā kṛṣṇarekhayā aṣṭādaśadinād ūrdhvaṃ mṛtyuḥ prākkarmadoṣataḥ // VMv_1.81 yasya mastakam āruhya trivarṇo yāti vegataḥ kṛkalāso mṛtis tasya pañcamāsād viniścitā // VMv_1.82 śabdo na śrūyate dehād dhastābhyām apamārjitāt sarvāṅgaśītalatvena daśāhān maraṇaṃ dhruvam // VMv_1.83 yugapan nirgamo bāhujaṅghayor yasya gacchataḥ vināśo brahmasūtrasya mṛtyus tasyaikavarṣataḥ // VMv_1.84 kardame pāṃśudeśe vā purataḥ pṛṣṭhato 'pi vā khaṇḍaṃ pādodaye nyūnaṃ mṛtyur māsacatuṣṭayāt // VMv_1.85 akasmāt puruṣaṃ paśyet kṛṣṇapiṅgalavarṇakam varṣatrayātyayān mṛtyur yadi bhrāntyā na kalpitaḥ // VMv_1.86 dvimāsamṛtyur hṛtpādau snātamātrasya śuṣyataḥ trirātramṛtyur durgandho jāyate vikṛtākṛtiḥ // VMv_1.87 kharārkadivase toyair āpūrya mukhakoṭaram pratyahaṃ phūtkṛtaṃ kurvan kramāt tanmadhyasaṃsthitam // VMv_1.88 paśyed indradhanuś citraṃ dīrghāyuḥ puruṣaḥ sadā ṣaḍmāsāyur na tat paśyed iti karmavicitratā // VMv_1.89 kharārkadivase paśyet puro gaganamadhyataḥ muktāhārān ivālūnān muktāphalavibhūṣaṇān // VMv_1.90 indranīlamaṇicchāyān keśoṇḍukasamākṛtīn dṛśyadeśaṃ parityajya deśāntaravisarpiṇaḥ // VMv_1.91 nāgān anekaśaḥ paśyet saṃyatān iva saṃtatam teṣām adṛṣṭau ṣaḍmāsān maraṇaṃ parikīrtitam // VMv_1.92 prabhāte vātha sāyāhne jyotsnāyāṃ vā ciraṃ puraḥ vitatya bāhū svacchāyāṃ dṛṣṭvā paśyec chanair nabhaḥ // VMv_1.93 tatrāpi dṛśyate chāyā dhavalā nararūpiṇī śiraso 'darśanāt tasya mṛtyuḥ syād varṣamadhyataḥ // VMv_1.94 putrabhāryāvināśaḥ syād vāmapāṇer adarśanāt dakṣiṇādarśanāt pitṛbhrātrādīnāṃ mahīyasām // VMv_1.95 jānūpari sthitau bāhū kṛtvā mūrdhni tathāñjalim rambhāphalanibhāṃ chāyāṃ lakṣayen madhyatas tayoḥ // VMv_1.96 yadā tv ekaṃ dalaṃ tatra vikāsi parilakṣyate tasyām eva tithau nūnaṃ ṣaḍmāsān maraṇaṃ bhavet // VMv_1.97 sūryamārgagate vāyau lakṣaṇīyam idaṃ trayam śrotre śirasi netre ca śabdo dhūmo dyutis tathā // VMv_1.98 karṇau pidhāya sudṛḍhaṃ gambhīro gulgulo dhvaniḥ na śrūyate pañcadinaṃ daśa pañcadaśāthavā // VMv_1.99 viṃśatiṃ divasān yāvat pañcaviṃśatim eva vā bāṇābdhiguṇanetrenduvarṣair mṛtyur yathākramam // VMv_1.100 eṣām apy antarāleṣu śodhyāḥ ṣoḍaśa vāsarāḥ varṣasyaiva caturthāṃśaiḥ kramaśaś cābhivardhitaiḥ // VMv_1.101 mastakopari niryāntīṃ saptāhaṃ dhūmamālikām yo na paśyati tasya syān mṛtyur varṣatrayāvadheḥ // VMv_1.102 svanetrayoś caturdikṣu dṛśyante 'ṅgulipīḍanāt mārjāranetratulyāni jyotīṃṣi jhaṭitikramāt // VMv_1.103 apīḍane 'pi taddṛṣṭau mṛtyuḥ syāc chatavāsaraiḥ etat sāmānyato jñeyaṃ viśeṣas tv ayam ucyate // VMv_1.104 candrasyādhas tathordhvaṃ ca karṇanāsopakaṇṭhayoḥ naṣṭe jyotiṣi mṛtyuḥ syāt ṣaṭtrinetrendumāsataḥ // VMv_1.105 sūrye 'pi yadi candrasya kramaḥ syāt pūrvavat tadā digbāṇaguṇanetreṣu dineṣu maraṇaṃ bhavet // VMv_1.106 svarūpasya viparyāsāt ṣaḍmāsān maraṇaṃ bhavet pañcamāsād bhaven mṛtyur nāsāgrasya vināśataḥ // VMv_1.107 bādhirye śrotrayor mṛtyuś caturmāsātyayād bhavet svasthendriyasya patane mṛtyur māsatrayād bhavet // VMv_1.108 bhrūmadhye jyotiṣo 'dṛṣṭau dvimāsād yamadarśanam ekamāsātyayān mṛtyur vṛṣaṇe golakakṣayāt // VMv_1.109 parākṣṇoḥ pratibimbasyādṛṣṭau pakṣād vināśanam jihvāyā aparāvṛttau daśāhān mṛtyusaṃgamaḥ // VMv_1.110 nābher viparyayān mṛtyuḥ pañcāhād upaśliṣyati pārśvadvayasyākṛṣṭau tu mṛtyuḥ syād vāsaratrayāt // VMv_1.111 samastagātrastabdhatve mṛtyur ekāhiko bhavet lalāṭasthatrirekhāṇāṃ nāśān mṛtyur ahastrayāt // VMv_1.112 svasthasya lālājihvā cen niḥsparśā dravavarjitā yāvat pañcadinaṃ mṛtyuḥ pañcāśaddivasais tathā // VMv_1.113 amlāditvaṃ ca rasato nīlāditvaṃ ca varṇataḥ vikāraḥ śukramūtrāṇāṃ ṣaḍmāsān mṛtyudarśanāt // VMv_1.114 yugapatpañcadhāraṃ vā vāmāvartaṃ vigandhi ca mūtraṃ yasya bhaven mṛtyus tasya ṣaḍmāsamadhyataḥ // VMv_1.115 kṛṣṇe vā yadi vā śukle pakṣe reto 'tikṛṣṇakam mṛtyuḥ ṣaḍmāsato no cet tenaiva syāt pratikriyā // VMv_1.116 kṛṣṇabhāgaṃ parityajya gṛhītvā śuklabhāgakam candre prabhañjane vāti praveśāt syāt pratikriyā // VMv_1.117 sthiratve 'pi svadehasya tacchāyā cañcalā yadi caturmāsād bhaven mṛtyur ity āgamavicakṣaṇāḥ // VMv_1.118 dakṣiṇāśāgatāṃ chāyām ātmano yadi paśyati adyaiva mṛtyur asmākam iti paśyed anityatām // VMv_1.119 nirarthako visaṃvādī mithyetyādi prakāśanāt svapno 'py asatyaḥ sarveṣāṃ nātaḥ śraddhā na yujyate // VMv_1.120 devatādarśitaḥ svapnaḥ satyasvapno 'tha yo naraḥ sa svapne pratyayaṃ kṛtvā mṛtyuliṅgāni paśyatu // VMv_1.121 kiṃśukaṃ kovidāraṃ ca puṣpitaṃ karavīrakam yo 'bhirohati svapnānte sa syāt ṣaḍmāsamṛtyukaḥ // VMv_1.122 vihārayaṣṭiṃ svapnānte yo 'bhirohati mānavaḥ vālukābhasmarāśiṃ vā maraṇaṃ tasya pūrvavat // VMv_1.123 gardabhaṃ yaḥ samārūḍhaḥ prayāyād dakṣiṇāṃ diśam bhūyaś ca na nivarteta tadvat tasyāpi jīvitam // VMv_1.124 yaś cāpi vānarārūḍhaḥ prayāyād dakṣiṇāṃ diśam tatrasthaś ca vibudhyeta mṛtyuḥ syāt tasya pūrvavat // VMv_1.125 daṇḍaṃ vā caityayūpaṃ vā naro yas tv abhirohati vālmīkaṃ pāṃśurāśiṃ vā ṣaḍmāsān na sa jīvati // VMv_1.126 kālī kumārī saṃkruddhā yā tu badhnāti bandhanaiḥ kālarātrī tu sā jñeyā saptāhān mṛtyukārikā // VMv_1.127 kṛṣṇavastrā tu yā nārī kālī kāmayate naraṃ karavīramālā svapne yāty asau yamamaṇḍalam // VMv_1.128 tamo vā praviśet svapne śvabhraṃ vā cārakaṃ tathā vṛkṣād vā prapatet svapne sa mṛtyor antike sthitaḥ // VMv_1.129 vṛkṣaṃ tṛṇaṃ vā kāṣṭhaṃ vā viphalaṃ yas tu paśyati suptaḥ śīrṣe śarīre vā ṣaḍmāsān na sa jīvati // VMv_1.130 yo vānararathārūḍho gacchet pūrvāṃ diśaṃ naraḥ pratibuddho vijānīyād rātrir eṣā mamāntimā // VMv_1.131 śvakākagṛdhragomāyurakṣaḥpretapiśācakaiḥ bhakṣyate prohyate cāpi kharapotryuṣṭrasaurabhaiḥ // VMv_1.132 ekābdavigame nūnaṃ maraṇaṃ tasya nirdiśet svapnadṛṣṭanimittānāṃ śāntir māyopamā matiḥ // VMv_1.133 lohadaṇḍadharaṃ kṛṣṇaṃ naraṃ kṛṣṇaparicchadam prasuptenāgrato dṛṣṭvā trimāsān mṛtyur āpyate // VMv_1.134 raktagandhapraliptāṅgaṃ raktamālyavibhūṣitam tailābhyaktam atibhītaṃ muṇḍitaṃ raktavāsasam // VMv_1.135 kharam āruhya vegena vrajantaṃ dakṣiṇāṃ diśam ātmānam īdṛśaṃ svapne paśyet ṣaḍmāsamṛtyukaḥ // VMv_1.136 raktamālyāni gandhāṃś ca raktāmbaram athāpi vā yaḥ svapne labhate tasya mṛtyuḥ syād aṣṭamāsataḥ // VMv_1.137 saṃkhyātītāni bāhyāni mṛtyuliṅgāni tāni kaḥ ekavaktreṇa śaknoti vaktuṃ varṣaśatair api // VMv_1.138 etāni mṛtyoḥ pratipādakāni liṅgāni bāhyāni yathoditāni vijñāya tāni tvaritaṃ vidheyo mantrādibhir vañcana eva yatnaḥ // VMv_1.139 || iti śrīpaṇḍitavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe prathamaḥ paricchedaḥ || idānīm āntaraṃ mṛtyor lakṣaṇaṃ kathyate sphuṭam tac ca vāyūdayāj jñeyaṃ vāyur ghrāṇāsyagocaraḥ // VMv_2.1 bāhyalakṣaṇamātrān na mṛtyoḥ samyag viniścayaḥ yāvad ādhyātmikaṃ samyag lakṣaṇaṃ naiva niścitam // VMv_2.2 ubhayor niścayān mṛtyur niścitaḥ syāt parisphuṭam bāhye buddhiviparyāso rogāder api saṃskṛteḥ // VMv_2.3 puṣyādimāsasaṃkrāntau pūrṇamāsyādiparvasu sāmānyalakṣaṇaṃ mṛtyor lakṣayet prātarāditaḥ // VMv_2.4 nirūpakanaro yatra dine kālaṃ nirūpayet tad ārabhya dinaṃ mṛtyur mitakālātyayād bhavet // VMv_2.5 samaprakṛtiyuktānāṃ sarvaprāṇabhṛtāṃ sadā nāsikādakṣiṇetare puṭe pratyekam āśritaḥ // VMv_2.6 vāyur vahati yāmārdhaṃ sūryaśītāṃśusaṃjñake ato viparyayāt kalpyaṃ maraṇādi manīṣibhiḥ // VMv_2.7 pratipadaṃ samārabhya śuklāṃ vahati candragaḥ dināni trīṇi pavanaḥ tataḥ sūrye dinatrayam // VMv_2.8 dinatrayaṃ punaś candre tataḥ sūrye dinatrayam krameṇānena niyamād yāvat pañcadaśī sitā // VMv_2.9 evaṃ kṛṣṇaṃ samārabhya sūrye vahati mārutaḥ dināni trīṇi pūrvavad yāvat pañcadaśītarā // VMv_2.10 kramasyāsya viparyāsāt tribhiḥ pakṣaiḥ suniścitāt ṣaḍbhir māsair bhaven mṛtyur dharmam eva smaret tataḥ // VMv_2.11 pakṣadvayaviparyāsāt suhṛdbandhuvipad bhavet ekapakṣaviparyāsād dāruṇavyādhisaṃbhavaḥ // VMv_2.12 ekadvitricatuḥpañcaṣaḍdināni viparyayāt vahed vāyur yadi tadā kalyudvegādi jāyate // VMv_2.13 trimārgago bhaved vāyuḥ prakṛteḥ parivarjanāt madhyāhnāt parato mṛtyuḥ pratīkāravivarjitaḥ // VMv_2.14 saṃkrāntirahito vāyur ubhayor api mārgayoḥ vahed yasya daśāhāni saṃkrāntau mriyate hi saḥ // VMv_2.15 viṣuvatkṣaṇasaṃprāptau spandete yasya locane tasya nāśaṃ vijānīyād ahorātrān na saṃśayaḥ // VMv_2.16 itaś cetaś ca bahudhā yasyārdhapraharaṃ vahet vāyus tasya vijānīyāt pūjanaṃ lābham eva ca // VMv_2.17 saṃkrāntipañcakaṃ yasya samatītya mukhe vahet vāyus tasyārthanāśaḥ syād udvego vā bhayādi vā // VMv_2.18 vāmanāsāpuṭe vāyuḥ saṃkrāntīś ca trayodaśa samatītya vahed yasya tasya rogādi jāyate // VMv_2.19 puṭadvayaṃ parityajya yadā vaktreṇa gacchati tad ahar jīvitaṃ tasya yadi vajrasamo 'py asau // VMv_2.20 mārgaśīrṣasya saṃkrāntikālam ārabhya mārutaḥ pañcāhaṃ ced vahet sūrye mṛtyur aṣṭādaśābdataḥ // VMv_2.21 aśvayuṅmāsasaṃkrāntikālam ārabhya mārutaḥ pañcāhaṃ ced vahen mṛtyur bhavet pañcadaśābdataḥ // VMv_2.22 śrāvaṇasyāpi ced evaṃ mṛtyur dvādaśavarṣataḥ jyeṣṭhe 'pi ced bhaved evaṃ mṛtyuḥ syān navavarṣataḥ // VMv_2.23 caitramāsasya saṃkrāntikālam ārabhya ced vahet pañcāhaṃ māruto mṛtyuḥ ṣaḍbhir varṣais tadā bhavet // VMv_2.24 māghamāsasya saṃkrānteḥ pañcāhaṃ ced vahen marut varṣatrayātyayān mṛtyur iti kālavicakṣaṇāḥ // VMv_2.25 sarvatra dvitricaturo vāyuś ced divasān vahet abdabhāgais tu te śodhyā yathāvad anupūrvaśaḥ // VMv_2.26 evam eva vahec candre vāyuś cen mṛtyuvarjitāḥ vyādhidurbhikṣakāntāraśokarājādyupadravāḥ // VMv_2.27 sāmānyakālasaṃbodhaḥ sphuṭo 'yam upadarśitaḥ viśeṣakālabodhāya gatir anyā pradarśyate // VMv_2.28 samasaptagate sūrye janmarkṣe candramā yadi kālo 'sau pauṣṇanāmeti mṛtyunirṇayakārakaḥ // VMv_2.29 yatra rāśau naro jātas tasmād yaḥ saptamo 'paraḥ samasapta iti khyātas tatrārkaḥ samasaptagaḥ // VMv_2.30 rāśau tatraiva candraś cej janmanakṣatrago bhavet pauṣṇaḥ kālaḥ sa vijñeyas tatra mṛtyor nirūpaṇam // VMv_2.31 sarvatra sūryamārgāntargate satatagāmini kālaṃ nirūpayed vidvān itaratra vikālakam // VMv_2.32 yatra velākṣaṇe vāyor gatir anyā pravartate tatra velākṣaṇe pūrṇe mṛtyur nāsty atra saṃśayaḥ // VMv_2.33 pauṣṇe kāle vahed vāyur dinārdhaṃ yadi sūryagaḥ vatsarair manusaṃkhyātair lakṣayen maraṇaṃ tadā // VMv_2.34 dinam ekam ahorātraṃ dinadvitricatuṣṭayam vahec ced arkadikśailaṣaḍvedābdaiḥ kramān mṛtiḥ // VMv_2.35 pañcāhaṃ ca daśāhaṃ ca tathā pañcadaśāhakam vahec cet tridvyekavarṣair bhaven mṛtyur yathākramam // VMv_2.36 tathaiva ced vahed vāyur viṃśatiṃ pañcaviṃśatim ṣaḍbhir māsais tribhiś caiva yathāsaṃkhyaṃ bhaven mṛtiḥ // VMv_2.37 ṣaṭsaptāṣṭāviṃśatiṃ ced ūnatriṃśaddinaṃ vahet syād dvyekamāsaiḥ pakṣeṇa digdinaiś ca kramān mṛtiḥ // VMv_2.38 triṃśat tu caikatriṃśac ca dvātriṃśad divasān yadi pañcatridvidinair mṛtyur yathāsaṃkhyaṃ bhavet tadā // VMv_2.39 trayastriṃśaddinaṃ yāvat sūrye ced vāti mārutaḥ tasminn eva dine mṛtyur viṣṇor api na saṃśayaḥ // VMv_2.40 pañcāhapañcaviṃśatyor antarāleṣu vāsarāḥ noktāḥ ṣoḍaśasaṃkhyā ye teṣāṃ śodhanam ucyate // VMv_2.41 ṣaḍdinaṃ cet tribhir varṣaiś caturviṃśativarjitaiḥ saptāhaṃ cet tribhir varṣaiḥ pūrvoktadviguṇonitaiḥ // VMv_2.42 aṣṭāhaṃ cet tribhir varṣair dvāsaptatidinonitaiḥ navāhaṃ cet tribhir varṣaiḥ ṣaṇṇavatidinonitaiḥ // VMv_2.43 vahed ekādaśāhaṃ cen mārutaḥ sūryagocaraḥ caturviṃśatirātronān mṛtyur varṣadvayād bhavet // VMv_2.44 dvādaśāhaṃ varṣadvayāt pūrvoktadviguṇonitāt trayodaśāhaṃ dvivarṣād dvāsaptatidinonitāt // VMv_2.45 caturdaśāhaṃ dvivarṣāt ṣaṇṇavatidinonitāt ṣoḍaśadinavāhena dvādaśonaikavarṣataḥ // VMv_2.46 vahet saptadaśāhaṃ ced vāyuḥ sūryaikagocaraḥ caturviṃśatyahanyūnād varṣān mṛtyur udīritaḥ // VMv_2.47 aṣṭādaśāhaṃ ṣaṭtriṃśaddinanyūnaikavarṣataḥ ūnaviṃśati ced aṣṭacatvāriṃśaddinonitāt // VMv_2.48 ekaviṃśati ṣaḍmāsāt ṣaḍvāsaraviyojitāt dvāviṃśatiṃ cet ṣaḍmāsair dvādaśāhavivarjitaiḥ // VMv_2.49 trayoviṃśatyaharvāhe 'ṣṭādaśāhavivarjitāt caturviṃśatyaharvāhe catuḥṣaṭkadinonitāt // VMv_2.50 trayastriṃśaddineṣv evaṃ mṛtyulakṣaṇasaṃbhavaḥ vāyūdayavaśāj jñeyo nāta ūrdhvam asaṃbhavāt // VMv_2.51 āha cātra | ādau kṛtvā dinārdhaṃ sakaladinam athā-harniśaṃ yāvad eva tasmād ahnor dvayaṃ ca tridinam atha catur-vāsarān vyāpya yāvat prāṇo nāḍyāśrito yo vahati dinapater udgame savyahīne tasmin vijñeyam etad bhuvanaravidiśo maṅgalaṃ ṣaṭ catuṣkam // VMv_2.52 pañcabhyaḥ pañcaviṃśaddivasagatir ihā-rohate pañcavṛddhyā tasmād ekottareṇa triguṇitadaśakaṃ tryuttaraṃ yāvad eva kāle pauṣṇe samās tās trinayanaśaśinaḥ ṣaṭtriyugmendavo ye māsās te 'hāni śeṣās tithidigiṣuguṇa-dvīndavo jīvitasya // VMv_2.53 tripuṭaṃ cakram ālikhya saptatriṃśadgṛhānvitam āyuṣaḥ prāṇavāyoś ca dināny aṅkakramāl likhet // VMv_2.54 ity āntarāṇy api mayā kathitāni mṛtyor liṅgāny ariṣṭam iti cāparanāmakāni vijñāya tāni sapadi tvaritair vidheyo dhyānādibhir maraṇa-vañcana eva yatnaḥ // VMv_2.55 || iti śrīpaṇḍitavāgīśvarakīrtiviracite mṛtyuvañcano"padeśe dvitīyaḥ paricchedaḥ || bāhyam ādhyātmikaṃ caiva jñātvāriṣṭakadambakam bāhyaś cādhyātmikaś cāpi jñeyo vañcanasaṃcayaḥ // VMv_3.1 kāyavākkarmabhir bāhyam āntaraṃ dhyānakarmabhiḥ maṇimantrauṣadhair bāhyam āntaraṃ yogaśaktibhiḥ // VMv_3.2 śraddhayā śakyate kartuṃ mṛtyuvañcanam udyataiḥ śraddhām ato dṛḍhīkuryād anyathā syāc chramaḥ paraḥ // VMv_3.3 kāyakleśair bahuvidhair na cāpy arthasya rāśibhiḥ dharmaḥ saṃprāpyate sūkṣmaḥ śraddhāhīnaiḥ surair api // VMv_3.4 śraddhā dharmaḥ paraṃ sūkṣmaḥ śraddhā jñānaṃ tapo hutam śraddhā svargaś ca mokṣaś ca śraddhā sarvam idaṃ jagat // VMv_3.5 sarvasvaṃ jīvitaṃ cāpi dadyād aśraddhayā yadi naivāpnuyāt phalaṃ kiṃ cic chraddadhānas tato bhavet // VMv_3.6 ādau dharmaparo bhūyān mṛtyuvañcanavāñchayā dharmo hi trāyate mṛtyor mṛtyur dharmeṇa vañcyate // VMv_3.7 na dharmarahitas tiṣṭhet pramādāt kṣaṇamātrakam brahmāpi hi vinā dharmaṃ na prabhur mṛtyuvañcane // VMv_3.8 viduṣāṃ saṃmato dharmaḥ satyaṃ dānaṃ tapaḥ kṣamā viśeṣeṇa kṛpā yeṣāṃ kiṃ teṣāṃ dharmavistaraiḥ // VMv_3.9 kāruṇyasyandi hṛdayaṃ yeṣāṃ sattveṣu saṃtatam teṣāṃ jñānaṃ ca mokṣaś ca kim anyair dharmavistaraiḥ // VMv_3.10 ahiṃsā paramo dharmaḥ sarvasiddhāntasaṃmataḥ tām evābhyasyato nityaṃ mṛtyur dūrāyate kramāt // VMv_3.11 alpāyur api dīrghāyuḥ sadyaḥ syāj jīvayann imān pakṣimatsyamṛgavyāḍacaurādīn vadhyadeśagān // VMv_3.12 dīrghāyur api mandāyuḥ sadyaḥ syān mārayann imān cauramatsyamṛgavyāḍapakṣiṇo jīvakāṅkṣiṇaḥ // VMv_3.13 daśākuśalasaṃtyāgāt triratnaśaraṇāt tathā pañcāṣṭaśikṣākaraṇān mṛtyur dūragato bhavet // VMv_3.14 bandhanasthān uruvyādhipīḍitān bhayakātarān trāyamāṇo bhaven nūnaṃ dīrghāyur mṛtyuvañcakaḥ // VMv_3.15 dīnānāthasalajjebhyaḥ śīlavadbhyo 'pi cādarāt īpsitārthapradānena dhruvam āyur vivardhate // VMv_3.16 mātāpitṛgurujyeṣṭhajñānavṛddhādigauravāt mānasatkāradānāc ca mṛtyur naivopasarpati // VMv_3.17 sveṣṭadaivatatadbhaktaliṅgināṃ prātar ādarāt darśanād vandanān nityam āyuṣo vṛddhir āpyate // VMv_3.18 bhagnasphuṭitacaityādāv iṣṭakādipradānataḥ syād alpāyuḥ sudīrghāyuḥ paiṇḍapātikabhikṣuvat // VMv_3.19 vihārastūpabimbādeḥ kriyayārāmaropaṇāt mahāṣṭasthānapūjābhir āyur nityaṃ vivardhate // VMv_3.20 chandakabhikṣayopāttair dravyaiḥ saṃghasya bhojanāt saptāhāyuś cirāyuḥ syād dharmāśokanarendravat // VMv_3.21 vālukācaityakaraṇāt tathā sañcakatāḍanāt caityādivandanāc caiva dhruvam āyur vivardhate // VMv_3.22 mahāsamājakaṃ sūtram āṭānāṭīyakaṃ tathā sakṣudrakaṃ mahāmeghaṃ gāthāḥ susvastisaṃjñitāḥ // VMv_3.23 satkṛtya vācayed bhikṣūn svayaṃ vā saṃpravartayet dīrgham āyus tathā prāpya mṛtyor bhavati vañcakaḥ // VMv_3.24 gaṇḍavyūhādisūtrāntān mahāyānaprakāśakān ekāgro vācayen nityaṃ mṛtyuvañcanam aśnute // VMv_3.25 buddhabhāṣitaniḥśeṣayogatantrādivācanāt pañcarakṣāvidhānād vā mṛtyuvañcanam āpyate // VMv_3.26 uṣṇīṣagarbhacaityādipradakṣiṇavidhānataḥ dhāraṇījapataś cāpi vañcyate mṛtyur udyataiḥ // VMv_3.27 grahādimātṛkāpāṭhāt tadvidhānapuraḥsarāt sahasrāvartadhāraṇyā ratnolkāyāś ca jāpataḥ // VMv_3.28 dhāraṇīsaṃcayādyuktadhāraṇījāpatatparāḥ āsannam api dūrasthaṃ mṛtyuṃ kurvanti paṇḍitāḥ // VMv_3.29 maṇḍalālekhanād dhomān mudrāṇāṃ bandhanād api balīnāṃ gaṇacakrāṇāṃ pradānān mṛtyuvañcanam // VMv_3.30 cāturdiśāryasaṃghāya bhojyaśayyādidānataḥ kāṣāyamātrakaṇṭhebhyo 'pi vā syān mṛtyuvañcanam // VMv_3.31 evamādikriyārambhād dharmaḥ syāt puṇyalakṣaṇaḥ puṇyāt syād āyuṣo vṛddhis tadvṛddher mṛtyuvañcanam // VMv_3.32 ityādi leśato dharmaḥ sūcitas tasya vistaraḥ svayam unnīya kartavyas taj jñātvā mṛtyuvañcakaiḥ // VMv_3.33 evaṃ dharmaparo bhūtvā siddhamantrauṣadhādibhiḥ mṛtyor viṣkambhaṇaṃ kuryāt sadyaḥpratyayakāribhiḥ // VMv_3.34 maṇimantrauṣadhīsiddharasāyanabalāt svayam mṛtyoḥ parājayo dṛṣṭaḥ siddhavidyādharair yathā // VMv_3.35 ratnalakṣaṇaśāstroktaparīkṣottīrṇavajradhṛk āyurmaṇidharo vāpi viśvarūpadharas tathā // VMv_3.36 anarghasyendranīlāder anyasyāpi mahāmaṇeḥ dhārakaḥ sarvamṛtyūnāṃ vañcakaḥ syān na saṃśayaḥ // VMv_3.37 na cātra maṇisāmarthye saṃśayo yuktibhāg yataḥ acintyaśaktiyuktatvaṃ maṇīnāṃ sarvasaṃmatam // VMv_3.38 paṭāder agrataḥ pūjāṃ kṛtvā vijanadeśagaḥ jāpamātreṇa mantrāṇāṃ jāyate mṛtyuvañcanam // VMv_3.39 ākāram uccaret pūrvaṃ tato ro lig iti sphuṭam trailokyavijayākhyo 'yaṃ vidyādharapiṭoditaḥ // VMv_3.40 mantraṃ lokeśvarasyāsya japed akṣaralakṣakam śrāddhas tadagrato 'vaśyaṃ mṛtyuvañcanam aśnute // VMv_3.41 uktvā vairocanaṃ pūrvaṃ paścāt tāre dvir uccaret tuttāre dvis ture dviś ca svāhāntaṃ mṛtyuvañcanam // VMv_3.42 tārābhyudayatantroktaṃ mantram akṣaralakṣakam japtvāryatārāpurato dadhimadhvaktipūrvakam // VMv_3.43 pūrvottaraśikhādūrvāpravālāyutahomataḥ pūrvakarmaprabhāvottham api mṛtyuṃ nivārayet // VMv_3.44 oṃ ādau ruru tato 'taḥ sphurupadam ataḥ param jvala tiṣṭha tathā siddhalocaneti padatrayam // VMv_3.45 sarvārthasādhani svāhā mantro 'śokadale 'male pradattadakṣiṇācāryair likhitaś candanadravaiḥ // VMv_3.46 lakṣaśaḥ koṭiśo vāpi śuddhaḥ śraddhāvidhānataḥ dhautaś ca nirjalaiḥ kṣīrair huto dūrvādināthavā // VMv_3.47 bhavaty avaśyaṃ niḥśeṣamṛtyuvañcanakārakaḥ niḥśeṣarogasaṃdohaśāntikṛc cāpi jāyate // VMv_3.48 mahāmaṇḍalakalpoktāryaśatākṣarasaṃjñinaḥ acintyaśakter mantrasya dṛṣṭaśakter anekaśaḥ // VMv_3.49 bhadracaryāsamādānavidhinā lakṣajāpataḥ mokṣo 'pi jāyate nūnaṃ kiṃ punar mṛtyuvañcanam // VMv_3.50 namas traiyadhvikānāṃ prāk tathāgatānāṃ syāt tataḥ sarvatrāpratihatāvāptidharmateti padaṃ tataḥ // VMv_3.51 balinām iti padād oṃ tato 'samasamapadam samantato 'nantatāvāptiśāsanīti padaṃ tataḥ // VMv_3.52 hara hara smara smaraṇa vigatarāgapadāt buddhadharmate tataḥ syāt sara sara samabalā // VMv_3.53 hasadvayaṃ trayadvayaṃ syād gaganamahāvara lakṣaṇe jvala jvalanasāgare syāt padaṃ tataḥ // VMv_3.54 dattvā svāhāpadaṃ cānte bhaven mantraḥ śatākṣaraḥ tathāgatānāṃ sarveṣāṃ hṛdayaṃ parikīrtitaḥ // VMv_3.55 āryamahāpratisarāmantraikalakṣajāpataḥ dūrvādaśāṃśahomena dhruvaṃ syān mṛtyuvañcanam // VMv_3.56 oṃ uktvā padaṃ vimale jaya vare 'nu cāmṛte hūṃ hūṃ phaṭ phaṭ tataḥ svāhāpadaṃ brūyād anantaram // VMv_3.57 vairocanād bharadvayaṃ saṃbharadvayam uccaret uktvendriyabalaśabdaṃ viśodhanipadaṃ vadet // VMv_3.58 hūṃ hūṃ ruru cale svāhā mantro 'yaṃ mṛtyuvañcakaḥ āryamahāpratisarāhṛdayaṃ sarvasiddhidam // VMv_3.59 japtvā daśākṣaraṃ mantraṃ taṃ mṛtyuñjayasaṃjñinam daśalakṣaṃ tato homaṃ kurvīta kusumaiḥ sitaiḥ // VMv_3.60 ghṛtāktair lakṣasaṃkhyātair lokeśvaraguroḥ puraḥ mantraśaktes tato 'vaśyaṃ jāyate mṛtyuvañcanam // VMv_3.61 oṃ ādau tata āṅkāraḥ syād īṅkāras tataḥ param ūṃ oṃ mṛtyuñjaya oṃ syād ayaṃ mantro daśākṣaraḥ // VMv_3.62 kalpādijīvanārthaṃ ye proktā mantrās tathāgataiḥ tair āyuḥ sādhitaṃ dīrghaṃ tad dīrghaṃ mṛtyuvañcanam // VMv_3.63 mantrair yaiḥ śāntikarma taiḥ syād vṛddhir āyuṣaḥ yaiḥ syād āyuṣo vṛddhis taiḥ syān mṛtyuvañcanam // VMv_3.64 mantrāṇām api sāmarthye saṃśayo naiva yuktibhāk acintyaṃ mantrasāmarthyaṃ yataḥ sarveṣu saṃmatam // VMv_3.65 āha ca | na tad vastvantaraṃ loke yan na mantraiḥ prasidhyati cintāmaṇisamā mantrāḥ samyakśraddhābhiyogataḥ // VMv_3.66 kalpoktavidhibhir yad vā yathākāmaprayogataḥ bubhukṣābahule deśe 'mṛtām atyantam ācaret // VMv_3.67 ekākinīm athānyair vā bheṣajaiḥ sahitāṃ sadā tataḥ sthiravapur bhūtvā mṛtyudvāraṃ na paśyati // VMv_3.68 anyeṣām api divyānāṃ bheṣajānāṃ niṣevaṇāt āyurvṛddhir jarārogakṣayān mṛtyuṃ na paśyati // VMv_3.69 vyomahemādibhir baddhān mṛtakād vidhibhakṣitāt syān mṛtyuvañcanaṃ siddharasāyanasvabhāvakāt // VMv_3.70 pratipaccandrayogādiprāptenāntaradhātunā nasyapradānād vidhinā jāyate mṛtyuvañcanam // VMv_3.71 saṃpuṭādikatantroktapañcāmṛtaprayuktibhiḥ yathopadeśayuktābhir jāyate mṛtyuvañcanam // VMv_3.72 ūrdhvādhobhyāṃ saṃpuṭayogaṃ yaḥ satataṃ kurute hitayogam tasya suruṣṭo 'py avihatatejāḥ kiñcitkārī no yamarājā // VMv_3.73 mṛtasaṃjīvanam api kva cid dṛṣṭam upāyataḥ ṛtumatkanyānarayoḥ śṛṅkhalāyāḥ samutthitaiḥ // VMv_3.74 śoṇitonmiśraśukrākhyadhātubhir nātiśītalaiḥ sadyo yad vā mṛtasyaiva patitair dhātubindubhiḥ // VMv_3.75 ghṛtāktanalikārandhranirgamena praveśitaiḥ vahed ātmīyanāsāgrapuṭonnītapuṭe kramāt // VMv_3.76 punarujjīvanaṃ dṛṣṭaṃ nirodhaś cātra śasyate pratyakṣadṛṣṭasāmarthyo yogo 'yaṃ bahusaṃmataḥ // VMv_3.77 samastam athavā vyastaṃ triphalāmārkavānvitam ācaret satataṃ yogī pañcāmṛtarasāyanam // VMv_3.78 valīpalitanirmukto vajrakāyaḥ svarūpavān dhruvaṃ nivārayen mṛtyum api kalpādisaṃkhyayā // VMv_3.79 āgamoktam idaṃ siddhaṃ bahūnāṃ vārigandhayoḥ bhakṣaṇālepanāt sadyo bhaven mṛtyunivāraṇam // VMv_3.80 anayoś ca sadābhyāsān madhusarpiḥsamanvitāt kālākālasamudbhūtam api mṛtyuṃ nivārayet // VMv_3.81 bheṣajasyāpi sāmarthye saṃśayo naiva yujyate acintyauṣadhisāmarthyaṃ yataḥ sarvatra dṛśyate // VMv_3.82 iti vidhāya bahiṣkriyam ādarān maraṇavañcanam atra yathābalam prabalamṛtyumahābhayaśaṅkayā kuruta saṃprati tat punar āntaram // VMv_3.83 || iti śrīpaṇḍitācāryavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe tṛtīyaḥ paricchedaḥ || ādhyātmikam idānīṃ tu mṛtyuvañcanakauśalam kathyate yena niyataṃ vañcyate mṛtyur udyataiḥ // VMv_4.1 rājacauramahāmāravyāghrādibhayavarjite saṃsargarahite ramye parvatādau kva cit sthitaḥ // VMv_4.2 mātrābhojī mitālāpī nāticaṅkramaṇe priyaḥ alpanidro bahudhyāno mantrajāpaparāyaṇaḥ // VMv_4.3 sveṣṭadaivatapūjādisaddharmapaṭhanakriyaḥ trisaṃdhyabalidānādimaitryacittāditatparaḥ // VMv_4.4 puṇyād eveṣṭasaṃsiddhir iti puṇyakriyāparaḥ śraddhayā sarvasaṃsiddhir iti śraddhāvivardhakaḥ // VMv_4.5 vīryāt prārabdhaniṣpattir iti vīryapuraḥsaraḥ dhyānād iṣṭaphalasthairyam iti dhyānaikacetanaḥ // VMv_4.6 saṅgatyāgād anuṣṭhānam iti saṅgavivarjitaḥ samyagjñānavataḥ sarvam iti jñānasamanvitaḥ // VMv_4.7 maraṇe duḥkhasaṃdarśī dharmadarśī ca jīvite vigatāśeṣasaṃdeho mṛtyuvañcanam ārabhet // VMv_4.8 tatrādau dhyānasahitaṃ vighnārer mantralakṣakam saṃjapyāyutahomena sarvavighnān nivārayet // VMv_4.9 namaḥ samantakāyeti prāg vākcittapadaṃ tataḥ vajrāṇāṃ ca namo vajrakrodhāyeti padaṃ vadet // VMv_4.10 mahādaṃṣṭrotkaṭapadād bhairavāyapadaṃ vadet asimusalaparaśupāśagṛhītahastāya // VMv_4.11 oṃ tato 'mṛtakuṇḍali khakhakhāhikhāhipadāt tiṣṭhatiṣṭhapadaṃ tasmād bandhadvayaṃ hanadvayam // VMv_4.12 tataḥ | dahadvayaṃ garjadvayaṃ visphoṭayadvayaṃ tataḥ sarvavajrapadād vighnavināyakānpadaṃ vadet // VMv_4.13 mahāgaṇapatipadāj jīvitāntakarāya ca hūṃ hūṃ phaṭ phaṭ svāhā mantro vighnanivāraṇaḥ // VMv_4.14 hṛdayenāthavāsyaiva sarvavighnān nivārayet pūrvavaj japahomābhyāṃ śaktir asyāpi tādṛśī // VMv_4.15 oṃ prāg uktvā huluhulutiṣṭhatiṣṭhapadaṃ tataḥ hanadvayaṃ dahadvayaṃ garjagarja tathā punaḥ // VMv_4.16 visphoṭayadvayād brūyāt sarvavighnavināyakān oṃ amṛta hūṃ hūṃ phaṭ phaṭ mama rakṣāṃ kuru svāhā // VMv_4.17 evaṃ vināśitāśeṣamāravighno nirākulaḥ yathābhivāñchitaṃ yogaṃ dhyāyād ekam aharniśam // VMv_4.18 buddhakṛtyakaraṃ śāntaṃ ghanavyūhanivāsinam ābaddhavajraparyaṅkaṃ padmacandrāsanopari // VMv_4.19 bodhyagrīmudrayā yuktaṃ sphuracchvetāṃśumaṇḍalam dhyātvā vairocanaṃ śuklam āsaṃsāraṃ na mṛtyubhāk // VMv_4.20 svavarṇamudrāveṣāḍhyān akṣobhyāditathāgatān dṛḍhāhaṅkārato dhyātvā vajrakāyo bhaved dhruvam // VMv_4.21 hṛccandrasaṃpuṭāntasthaṃ lokeśvaram anaśvaram śāntaṃ śaśāṅkasaṃkāśaṃ sarvālaṅkārabhūṣitam // VMv_4.22 raktavarṇāmitābhākhyasaṃbuddhāṅkajaṭādharam vajraparyaṅkasaṃśliṣṭaṃ pādāmbūjadvayopari // VMv_4.23 samādhimudrāsaṃsaktakaradvayam anākulam sarvasattvārthasaṃpādikāruṇyasyandivigraham // VMv_4.24 dhyātvā tasyāpi hṛdaye lokeśam aparaṃ tathā punas tasyāpi hṛdaye tathaivaikāgramānasaḥ // VMv_4.25 koṭisaṃkhyā bhaved yāvat tāvad dhyānam idaṃ smaret tataḥ sūkṣmātisūkṣmāntyalokeśagatacetasaṃ // VMv_4.26 dṛṣṭvā yogeśvaraṃ mṛtyur mriyate svayam eva hi anye 'pi skandhajā doṣāḥ svayam āyanti nāśitām // VMv_4.27 sitāravindamadhyasthacandrabimbāsanopari ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm // VMv_4.28 śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām sarvālaṅkārasaṃpūrṇāṃ ṣoḍaśābdavapuṣmatīm // VMv_4.29 sarvasaṃbuddhatatputramātaraṃ kāmarūpadhām dhyātvāryatārāṃ hṛdaye tasyāś cakraṃ sitadyuti // VMv_4.30 aṣṭakoṣṭhakam aṣṭābhir akṣaraiḥ paripūritam oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam // VMv_4.31 dhyāyād ekāgracittaḥ san ṣaḍ māsān dṛḍhaniścayaḥ japec cākhinnacittaḥ san mantram enaṃ daśākṣaram // VMv_4.32 oṅkāram ādito dattvā paścāt tāre prayojayet tuttāre syāt ture paścāt svāhāntaḥ sārvakarmikaḥ // VMv_4.33 brahmendraviṣṇucandrārkarudradikpālamanmathaiḥ apy akhaṇḍitaromāgraṃ mṛtyuṃ jayati mṛtyuvat // VMv_4.34 valīpalitadaurbhāgyavyādhidāridryasaṃkṣayaḥ siṃhādyaṣṭamahābhītiduḥkhasaṃdohanāśanam // VMv_4.35 ayācitānnapānādiharmyavastrādisaṃgamaḥ khaḍgāñjanapādalepabhadrakumbhādisiddhayaḥ // VMv_4.36 kavitā vaktṛtā medhā prajñā caikāntanirmalā anyā ca vāñchitā siddhiś cakrād asmāt prajāyate // VMv_4.37 locanāṃ māmakīṃ cundāṃ mahāśvetādidevatām svavarṇaveṣamudrābhir dhyātvā mṛtyuṃ na paśyati // VMv_4.38 sveṣṭadaivatayogād vai dṛḍhāhaṅkārasaṃgatāt cintāmaṇer ivāśeṣavāñchitārthaprasādhakāt // VMv_4.39 śaṅkhakundendusaṃkāśāt saṃhārakramasaṃsthitāt anāratakriyābhyāsān mṛtyur āyāti vañcanām // VMv_4.40 cakrasaṃvaratantroktaherukākārabhāvanām kṛtvā tatpariṇāmena kapālākārabhāvakam // VMv_4.41 kaṅkālarūpanidhyānaṃ yad vā khaṭvāṅgabhāvakam mārayitum ayogyatvān mṛtyur naivopasarpati // VMv_4.42 mūrdhni candramaso bimbāt kṣaratpīyūṣaśīkarān hlādayataḥ samastāṅgaṃ romakūpaiḥ samantataḥ // VMv_4.43 ṣaḍ māsān bhāvayed yogī sarvasaṅgavivarjitaḥ sarvarogān vinirjitya mṛtyuṃ jayati mṛtyuvat // VMv_4.44 śirasy adhomukhaṃ śuklaṃ sahasradalapaṅkajam dhyātvā candrakramān mṛtyuṃ kalpādīṃś ca vināśayet // VMv_4.45 asyaiva kṛṣṇarūpasya kṛṣṇarūpair gabhastibhiḥ saṃplāvayato nidhyānāt palitādivināśanam // VMv_4.46 jihvāṃ tālugatāṃ kṛtvā dantair dantān asaṃspṛśan acintyahetusāmarthyāc chraddheyam idam ārabhet // VMv_4.47 kaṇṭharandhrordhvasaṃlagnāṃ lālājihvām adhomukhīm jihvāgreṇālihed yāvat pīyūṣarasavedanam // VMv_4.48 tato mṛtyuṃ jayet sadyaḥ palitādīṃś ca nāśayet sarvāpadbhayarakṣā ca tatkāryakaraṇād bhavet // VMv_4.49 ānāpānasmṛter vātha prakārāntaram ārabhet saṃkhyāvṛddhyā tato 'vaśyam ajarāmaratāṃ vrajet // VMv_4.50 adhikāni śataiḥ ṣaḍbhiḥ sahasrāṇy ekaviṃśatiḥ ahorātreṇa sattvānāṃ prāṇasaṃkhyā prakīrtitā // VMv_4.51 praveśaḥ śasyate vāyor yataḥ so 'mṛtasaṃcayaḥ amṛtaṃ jīvanopāyas tena mṛtyur na bādhate // VMv_4.52 praveśaṃ gaṇayed vāyoḥ śanair lakṣādisaṃkhyayā ekāgracitto vidhivad aśabdo japa ucyate // VMv_4.53 aśabdajapalakṣeṇa vidhinā pūritena tu bhraṣṭāyuḥ san naro 'vaśyaṃ pañca varṣāṇi jīvati // VMv_4.54 dvilakṣādijapād evam unneyā vṛddhir āyuṣaḥ upāyakuśalo bhūtvā vāyujāpaparo bhavet // VMv_4.55 sahasram ekaṃ satataṃ gaṇayet prātar utthitaḥ sarvarogavinirmukto jīvec candrārkajīvitam // VMv_4.56 nābhyāsarahitas tiṣṭhen muhūrtam api na svapet jitvā nidrāṃ prayatnena bhakṣapānāsanādikam // VMv_4.57 vāhayed anulomena vāyusaṃcāratatparaḥ anulomaparo yogī mṛtyuṃ jayati niścitam // VMv_4.58 mriyante tu vilomena mūḍhā bhogaikatatparāḥ svabhāvas tv anulomaḥ syād vilomas tadviparyayāt // VMv_4.59 siṃhavikrīḍitāmudrābandhanād vāyurodhataḥ jitakumbhakayogād vā nirodho mṛtyuvañcakaḥ // VMv_4.60 āpādatalaparyantaṃ śanair āpūrya vāyunā nirodhanāt kumbhakaḥ syāt taj japakrama ucyate // VMv_4.61 trividhodghātayogena jito bhavati kumbhakaḥ hīnamadhyādibhedena udghātas trividho mataḥ // VMv_4.62 udghāta iti saṃjñaiṣā vakṣyamāṇārthadarśikā ṣaṭtriṃśanmātriko hīno madhyaḥ syād dviguṇas tathā // VMv_4.63 jyeṣṭhas tu triguṇo jñeyaḥ kumbhakas tena jīyate prathamaṃ kumbhakaṃ kṛtvā paścāt svaṃ jānumaṇḍalam // VMv_4.64 pāṇinā triḥ parāmṛśya ṣaḍ dadyāc choṭikās tataḥ eṣā mātrocyate kālaparicchedāya paṇḍitaiḥ // VMv_4.65 ṣaṭtriṃśan mātrā yāvat syus tāvad yā kumbhakakriyā udghāto 'sau mato hīno madhyamo dviguṇas tataḥ // VMv_4.66 triguṇo jyeṣṭha udghāto 'ṣṭottaraśatamātrikaḥ sa eva jeyo yatnena mṛtyuvañcanavāñchayā // VMv_4.67 jyeṣṭhodghātāvadhiṃ yāvat kumbhakaś cet pravartate nirantaranirodho 'pi tadā bhavati susthiraḥ // VMv_4.68 martavyadivasaṃ jñātvā yo nirodhena tiṣṭhati tasya kalpasahasrāṇi mṛtyur nāyāti saṃnidhim // VMv_4.69 ākāśadhenor ādohāt pīyūṣadravasaṃcayam ghaṭāṅkavāruṇākhyena maṇḍalena sphurattviṣā // VMv_4.70 nāsāgranirgato vāyur ādāyāsecayen muhuḥ śuṣyaddhṛtpadmasaṃlīnaṃ cittabhramaraśāvakam // VMv_4.71 ākāśadohanadhyānam idaṃ nityaṃ samācaret ākāśam iva taṃ mṛtyuḥ paśyann api na paśyati // VMv_4.72 saṃtyajya vāyum athavā tattvam eva sadācaret tattvena jīyate mṛtyus tathānye māraśatravaḥ // VMv_4.73 niḥśeṣadoṣapraśamo niḥśeṣaguṇasaṃbhavaḥ tattvena jīyate puṃsāṃ siddhayaś cābhivāñchitāḥ // VMv_4.74 tattvaṃ ca śūnyatā proktā sarvākāravarātmikā tām evābhyasyato nityaṃ mṛtyur āyāti vañcanām // VMv_4.75 dharmasaṃbhogakāyādidānaśīlādyabhedinī sarvālambanasaṃyogāt sarvālambanavarjitā sarvākāravaropetā śūnyatā kathitā jinaiḥ // VMv_4.76 na cintāṃ cintayec cintyām acintyāṃ naiva cintayet cintyācintyāṃ na cintayet tataḥ prāpsyati śūnyatām // VMv_4.77 na bhāvaṃ bhāvayed vidvān nāpy abhāvaṃ vibhāvayet bhāvābhāvavinirmuktaṃ bhāvayet tadvivarjitaḥ // VMv_4.78 sarvākāravaropetāṃ śūnyatāgrahavarjitām śūnyatāṃ bhāvayen nityaṃ mṛtyunā naiva dṛśyate // VMv_4.79 vikalpamātrasaṃbhūtaṃ mṛtyuṃ so 'pi na paśyati anyāṃś ca bahulān mārān saṃsāraṃ ca na paśyati // VMv_4.80 tad āha | mṛtyur nāma vikalpo 'yam abhāve sarvavastunaḥ hanyate svavikalpena pṛthagjanavijṛmbhitair iti // VMv_4.81 vikalpaḥ sarvaduḥkhāni vikalpo mṛtyur ucyate vikalpaṃ hānayet tasmān nirvikalpamanā bhavet // VMv_4.82 yad yad vibhāvyate 'bhīkṣṇam ādarādiviśeṣitam tat tat tu sphuṭatāṃ yāti kāmaśokādibuddhivat // VMv_4.83 sulabhāni hi śāstrāṇi prayogās te sudurlabhāḥ prayogajñeṣu lokeṣu prayogā naiva durlabhāḥ // VMv_4.84 prayogakuśalaḥ śrāddhaḥ kṣamāvīryapratiṣṭhitaḥ anuṣṭhānaparaḥ prājño mṛtyuvañcanabhājanam // VMv_4.85 śramāt pācanapānāder jaṭharānaladīpanam pradīptavahner āhāraḥ pariṇāmo 'pi śaktitaḥ // VMv_4.86 pariṇāmāt tanoḥ puṣṭiḥ puṣṭer balavivardhanam balāt syād āyuṣo vṛddhis tadvṛddheś cirajīvitam // VMv_4.87 pratyakṣasiddhaṃ sarveṣāṃ yathā nāsty atra saṃśayaḥ tathopadeśāt kalpādijīvane 'pi na saṃśayaḥ // VMv_4.88 nāśonmukho 'pi dīpādis tailavartikṣayādibhiḥ punas tailādisaṃprāpteḥ kalpāntam api tiṣṭhati // VMv_4.89 yathā tathāyaṃ deho 'pi mriyamāṇo jarādibhiḥ siddhopadeśasaṃprāpteḥ kalpāntaṃ kiṃ na tiṣṭhati // VMv_4.90 yathā jīrṇasya gehasya saṃskāreṇa cirasthitiḥ tathā jīrṇasya dehasya saṃskāreṇa na kiṃ bhavet // VMv_4.91 na duṣkaraṃ kiṃ cana vikrameṇa tasmād anikṣiptadhurā yatadhvam nityapravṛttā vibhinatti kāle śilātalaṃ mṛdv api vāridhārā // VMv_4.92 kāṣṭhād agnir jāyate mathyamānād bhūmis toyaṃ khanyamānā dadāti sotsāhānāṃ nāsty asādhyaṃ narāṇāṃ nyāyārabdhāḥ sarvayatnāḥ phalanti // VMv_4.93 subahūny api vijñāya vañcanāni mṛter iha ananuṣṭhānād viṣṭhābhir liptvā śayyāṃ mṛtā vayam // VMv_4.94 prayogakuśalā ye ca paṇḍitāḥ śāstrapāragāḥ ananuṣṭhānadoṣeṇa dantān niṣkāśya te mṛtāḥ // VMv_4.95 jñātvāpi yogaśāstrāṇi prayogāṃś cāpy anekaśaḥ adya śvo vā kariṣyāma iti cintāparā mṛtāḥ // VMv_4.96 idaṃ kartāsmi śvaḥ punar idam idaṃ cāsya parato vṛthā prāptāśvāso vimṛśati na lolāṃ bhavagatim agatvā kāryāntaṃ viṣaya-salilāvartapatitā prajā mṛtyor vaktraṃ makara-mukhavan nauḥ praviśati // VMv_4.97 iti nigaditam etad vañcanaṃ mṛtyuśatroḥ svaparasamayasiddhadhyānakarmaprasādhyam aghṛṇamaraṇabhīter yatnataḥ saṃvidheyaṃ yata iha kamanīyaṃ jīvitān nānyad asti // VMv_4.98 vajraḍākaṃ catuṣpīṭhaṃ buddhapañjarakādi ca kālottaraṃ kālāvalīṃ kālapañcāśikām api // VMv_4.99 jīvapañcāśikādīni śāstrāṇy ālokya yatnataḥ sattvānukampayā proktam idaṃ maraṇavañcanam // VMv_4.100 śāradacandranabhaḥ pariśuddhaṃ śuddhaviyacchaśināpy asamāptam āptam ataḥ kuśalaṃ yad amṛtyus tena jano 'stu sa mṛtyuvimuktaḥ // VMv_4.101 gaṇanāśramahānāya lekhakānāṃ tapasvinām granthapramāṇam ākhyātaṃ sāśītikaśatatrayam // VMv_4.102 || iti śrīpaṇḍitācāryavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe caturthaḥ paricchedaḥ samāptaḥ ||