Timirodghāṭana plus short Nirvāṇakārikā at the end # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_timirodghATana.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - a ms. preserved in the National Archives, Kathmandu (NGMPP A35/3), Late Licchavi or early Kuṭila script on palmleaf, Photocopy kindly supplied by Diwakar Acharya. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Timirodghāṭana = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from timudghu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Timirodghāṭana (plus short Nirvāṇakārikā at the end) Based on a ms. preserved in the National Archives, Kathmandu (NGMPP A35/3) Late Licchavi or early Kuṭila script on palmleaf Photocopy kindly supplied by Diwakar Acharya Input by Somadeva Vasudeva NOTE: s/ś conflation silently standardised -x marks jihvāmūlīya, -f marks upadhmānīya anusvāra and visarga are frequently missing, or misplaced plenty of aiśa sandhi, morphology and syntax, seems to me a pretty archaic Kaula text This work is quoted by Abhinavagupta in the Parātriṃśikāvivaraṇa: PTV p.201: pīṭheśvaryo mahāghorā mohayanti muhur muhuḥ / Also quoted by Kṣemarāja: pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ || SivSV_1.4:10 || iti śrītimirodghāṭaproktanītyanusārataḥ || SivSV_1.4:11 || This passage is evidently on one of the missing folios. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text %chapter 1: introduction, %visualisation of 5-faced, 16-armed bhairava % [[fol.26r2]]\orn oṃ namo mahābhairavāya // tiudgh1.1ab: kailāsaśikhare ramye & siddhacāraṇasevite tiudgh1.1cd: siddhayogīsamākīrṇṇe & nānādrumasamanvite tiudgh1.2ab: apsarogaṇasaṅkīrṇe & yakṣagandharvasevite tiudgh1.2cd: nānā**samākīrṇṇe & nānādhātuvicitrite tiudgh1.3ab: anekaśikharākīrṇe & gaṇagandharvasevite tiudgh1.3cd: sahasrakiraṇopeta&taptakāṃcanasaprabhaḥ %em.: -prabhe tiudgh1.4ab: riṣibhiś caiva sevit[e] & siddhagaṇaniṣevite tiudgh1.4cd: karṇṇikāravanāntaraṃ & puṣpitacampakādibhiḥ %em.: -āntare tiudgh1.5ab: sarjārjunakadambaiś ca & pāṭalyāśokaśobhitā %em.: -śobhite tiudgh1.5cd: tatra tasmiṃ gire ramye & sthitaḥ sa**yā saha % sa-umayā saha? tiudgh1.6ab: vicitre ratnakhacita{ṃ} & āsanākāñcanāmaye tiudgh1.6cd: kapālamālinaṃ deva<ṃ> & pañcavaktrañ ca sevitam \testim{\cf \svata 2.88ff.}%aiśa subj./obj. confusion tiudgh1.7ab: bhujaṣoḍaśasaṃyuktaṃ & kale dvau da* [[fol26v]]locane tiudgh1.7cd: jaṭābaddhordhvamakuṭaṃ & śaśāṅkakṛtaśekharaṃ tiudgh1.8ab: piṅgakeśamahāghoraṃ & jvalantam iva pāvakam tiudgh1.8cd: nāgayajñopavītī ca & mahāghonāsakuṇḍala[ṃ] %em.: -opavītinam tiudgh1.9ab: kaṭakanāgarājendra&keyūrai<ḥ> kaṭisūtrakai<ḥ>% kaṭaka=aṅgada tiudgh1.9cd: śobhate devadeveśaṃ & umādehārdhadhāriṇam tiudgh1.10ab: khaḍgāṅgadhāriṇaṃ deva<ṃ> & śūlapāṇibhayānakam tiudgh1.10cd: [mahā]sa*dharaṃ vīraṃ & tathā vajrāsidhāriṇam tiudgh1.11ab: śaktiparaśuhastaś ca & akṣamālāvibhūṣitam \var{-hastaś\lem \em; hastāś \n} tiudgh1.11cd: mahāśavakarāṃbhoja&sukṛtakarṇṇipūritaṃ \var{mahāśavakarāṃbhoja\lem \em; mahāśavakare bhojanaṃ \n}\testim{\siyoma 6.22cd; \tasabha 4.18cd}\com{sukṛtakarṇṇipūritaṃ:: aiśa for: karṇapūrīkṛta, ``made into earrings''.} tiudgh1.12ab: gajacarmottarīyañ ca & ghaṇṭāhastabhayānakaṃ \var{ghaṇṭā-\lem \em; ghaṣṭhā \n} tiudgh1.12cd: vyāghracarmmaparīdhānād & duṣprekṣa<ṃ> tṛdaśair api tiudgh1.13ab: koṭarākṣamahāśastraḥ & mahāmudrāvibhūṣitā tiudgh1.13cd: lelihāntamahājihvā&saṃsārosṛṣṭikārakaḥ %or should it be asṛṣṭi? tiudgh1.14ab: kapālaṃ vāmahastasthaḥ & tathā ḍamarukaṃ kare tiudgh1.14cd: cakrapāṇidhanuś caiva & sarodyanakare tathā %em: śarodyata- ? tiudgh1.15ab: pa[dma?]hastasaṣīnañ ca & tathā bhaṭṭārikaṅ kare %em: bhaṭṭārikāṃ? tiudgh1.15cd: hasan{taṃ} kilakilāyantaṃ & mahābhīmo [']ṭṭahāsitam tiudgh1.16ab: bhairavaṃ rūpam āsthāya & mahāyogibhir āvṛtaḥ tiudgh1.16cd: evaṃ sukha... [[1 folio missing]] [[fol. 28r]] ...kaulikasya ca amṛtam mūrkhasya śāstrasadbhāvam & kumārīstrīsukhaṃ yathā tathā pāpiṣṭhapuruṣaḥ & kaulikasya parā<ṅ>mukha<ḥ> eva ajñānamūḍh<ā>s tu & śāstrajālena mohitā<ḥ> na jānanti parānanda<ṃ> & kulajñānaparāmṛtam \var{-āmṛtam\lem -āmṛtā \n} % %standard kaula liṅga-rejection passage: % yatheṣṭasiddhidaṃ devi & icchāśaktir adhiṣṭhitā yena yena tu veśena & yena tena vratena vā na yatra nānacācāra&dvaitādvaitayathepsayā avasare tu yadāhaṃ & tadāhañ carukopamaṃ gṛhastho brahmacārī vā & [savāsā**]rūpi vā yathepsa varttamānasya & yatra tatra sthito pi vā yathā tathāpi deveśi & gurugurutarasvinam rudraśaktisamāveśā[t] & kaul[eyoṇi]na sidhyati %em: kaulayogena siddhyati? \orn iti timirodghāṭane dvitīyaḥ paṭalaḥ % % %paṭala 3 praises kaula against vaineya (ordinary śaiva) % bhairava uvāca // timudgh3.1ab: granthārtha<ṃ> vadate loke & anyathātmā samācare timudgh3.1cd: [vidyāh*]paṇḍityair & garvvitā kugatir gatā timudgh3.2ab: akṣarārthena santuṣṭā & vedaśāstrārthacintakā timudgh3.2cd: na vindati paraṃ śāntaṃ & mohitā arthapaṇḍitā timudgh3.3ab: ***[[fol28v]]sya kuto jñānaṃ & granthakoṭiśatair api timudgh3.3cd: karpūrakuṃkumādīni & kharovāhi nirarthakaḥ%? timudgh3.4ab: vinayāsiddhābhiś caiva & bahava kṣipya mohitā % on vinaya, vaineya see also taāl 37.28 timudgh3.4cd: kaula[k]**rānandaṃ & na vindanti varānane timudgh3.5ab: mantratantreṣu santuṣṭā & kiñci svāditapratyayaḥ timudgh3.5cd: aprāpya kaulikajñānaṃ & santuṣṭā vinaye narā<ḥ> timudgh3.6ab: śuklapītā[di]**ṣṭh[ā/o] & anyam vā kaṭukādikam timudgh3.6cd: kuṇḍalā varttulākārā & dahanāpyāyanan tathā timudgh3.7ab: evamādi tathā cānya & bhūtaśuddhi tathāparā timudgh3.7cd: bindunāda tathā [śakti] & sūkṣūṃsvādhvānam eva ca %stages of uccāra? timudgh3.8ab: jñānatattvavidhi<ṃ> jñātvā & śaivāsantuṣṭamānavāḥ timudgh3.8cd: kaulikaṃ tu sarve saṅg<ā> & yoginīnām mahātmanā %metri causa for mahātmānaḥ ? timudgh3.9ab: [vaineyik<ās> ta]thā kīṭā & paśutvaṃ parikīrtitā<ḥ> %v's are worms! timudgh3.9cd: sauvarṇamṛnmayā cāpi & gajasya maśakasya ca timudgh3.10ab: tādṛśamatena-n devi & kaulavainyikasya ca %defective syntax. the passage presumably intends to compare gold and elephant to the kaula, and clay and mosquito to the vaineya. timudgh3.10cd: gaganeṣu parācandra&saṃgra*ṣu gajaṃ yathā timudgh3.11ab: tathā śobhate kaulīśa & bhramanta pṛthivītale timudgh3.11cd: rañji[t]okṣarasaṃyuktaṃ & kaulavidyākṣarānvitaṃ timudgh3.12ab: dhyānacintāmaṇir yogaṃ & acintyaci [[folio missing]] %chapter 4 how śakti manifests (with symptoms) in the body % tiudgh04.1ab: [[fol.30r]] dehe katham bhavet tiudgh04.1cd: saṃśayo me mahādeva & etat kathaya sureśvara{ḥ} bhairava uvāca tiudgh04.2ab: sarvvavyāpī tu sā devi & hṛdaye sarvadehinā[ṃ] tiudgh04.2cd: jñānopadeśaratnena & bodhitā sa vibudhyati tiudgh04.3ab: yo sau vyāpakarūpeṇa & śivaśaktisamek[ṣ]atau tiudgh04.3cd: rudraśaktir iyaṃ devi & āveśagurumukhe sthitaṃ %hypermetrical tiudgh04.4ab: yo sau acintyam ity āhu<ḥ> & śivaṃ paramakāraṇaḥ tiudgh04.4cd: tasye[ś]ānirgatā śakti & nādabinduprabhedinī tiudgh04.5ab: tasyoccāritamātreṇa & pratyayaś copajāyate tiudgh04.5cd: kar[mm]at**hapiṇḍaṃ tu & tasya stobha prajāyate tiudgh04.6ab: ābhyāse divya vidyate & divya devi tanusthitaṃ tiudgh04.6cd: tasya māse{s} tṛbhir devi & yoginī[bheda]darśanaṃ tiudgh04.7ab: paśyate divyadevāś ca & vimānastho varānane tiudgh04.7cd: yathābhyāsatayā devi &yathāsṛṣṭi pravarttate %sṛṣṭibīja intended? tiudgh04.8ab: hṛdayaṃ kampate pūrvvaḥ & tālukoccāram eva ca tiudgh04.8cd: śirañ ca bhramate na sā & sṛṣṭisaṃkrāntilakṣaṇaṃ tiudgh04.9ab: ekaika bhrāmayed [evaṃ] & aṅgapratyaṅgasandhiṣu tiudgh04.9cd: ghūrmmitā sarvvadeho 'yaṃ & kaulavidyāprabhāvataḥ tiudgh04.10ab: ***[[fol.30v]] ni vikārāṇi & avasthā kurutepsayā %double sandhi tiudgh04.10cd: teṣu teṣu na bhetavyaṃ & krīḍate parameśvarī tiudgh04.11ab: na ca bhūtapiśācāṃ vā & na mohena ca pīḍitā tiudgh04.11cd: na cā*h*niruddhe gaṃ*&*ca pīḍā vimucyate tiudgh04.12ab: icchāśaktisvarūpeṇa & guruṃ bhavati yoginaḥ tiudgh04.12cd: ratyānandakarī dehe & sarvvapāpaharim parā tiudgh04.13ab: putramitrakala*ṇi& śā&*idhanasa*yaṃ tiudgh04.13cd: iṣṭā aniṣṭatā yānti & yogasvāditamānasā tiudgh04.14ab: paśyate divyadevāś ca & vimānasthā varānane tiudgh04.14cd: mantratantrakṛtāveśā&***ṣṭam acetanam tiudgh04.15ab: rudraśaktisamāveśaṃ & nityāveśam acetanaṃ tiudgh04.15cd: divyadevaiś ca saṃyogā & paramānandakāraṇam tiudgh04.16ab: brahmāṇḍā[dara]pra[kṛ*]&bhuktimuktiphalapradā tiudgh04.16cd: rudraśaktisamāveśaṃ & śabdadṛṣṭiṣu jāyate tiudgh04.17ab: na jānāti divārātrau & yuktayogo varānane tiudgh04.17cd: kṣudhātṛṣ<ṇ>aṃ na jānanti & aṅgapīḍā na tasya vai tiudgh04.18ab: jāyate hṛṣṭituṣṭiñ ca & sadā ānandam eva ca tiudgh04.18cd: kurute cetanāyukto & mudrābandham anekadhā tiudgh04.19ab: kampanaṃ geyanṛtyañ ca & vikārabahuvidhas tathā % hypermetrical tiudgh04.19cd: [[fol.31r]] kurute malavikāreṇa & bahujanyāsvayaṅkṛtaṃ tiudgh04.20ab: dhunate ca malasarddha&parāśaktitanusthitaṃ tiudgh04.20cd: asatyayadita{ṃ?]ve coktaṃ & di[ṣṭyā] naiva pravarttate tiudgh04.21ab: yogacihnan na paśyete & na vidyākramitā kvacit tiudgh04.21cd: kramitā yadi bhave tasya & tataḥ paśyati niścitaṃ % hypermetrical tiudgh04.22ab: anyathā śāstrakoṭiṣu & evaṃvin na pravartate iti timirodghāṭane caturthaḥ paṭalaḥ //\orn % % %kaulajñānopadeśa and its rewards % bhairva uvāca % timudgh5.1ab: śṛṇu devi adhordhvena & kaulajñānopadeśikaṃ timudgh5.1cd: guro-padeśalabdhaṃ tu & bhuktimuktiphalapradaṃ %weird sandhi guropadeśa- or is it meant to be guroḥ+upadeśa- timudgh5.2ab: yadā saṃkrāmitajñānaṃ & tadā mukti<ḥ> suniścitaṃ timudgh5.2cd: kulālacakravad devi & kramati dehapañjaraḥ timudgh5.3ab: [anu**ā*]ye satvā & jñānavīryāprakāśitaṃ timudgh5.3cd: bhuñjate vividhā bhogā & bhuktimuktiphalapradaṃ timudgh5.4ab: ākarṣaṇavaśīkaraṇam & vidveṣoccāṭanamāraṇaṃ %hyperm. timudgh5.4cd: rājasammānanañ caiva & stobhastambhādivās tathā timudgh5.5ab: kurute pratyayaṃ [hyetaṃ?] & vācāsiddhim anekadhā timudgh5.5cd: mantratantreṣu ye coktā & te pi vidyā prayacchati timudgh5.6ab: śa*karmāsu saṃsiddhā & sarvakarmaphalapradā timudgh5.6cd: sarvatantrottam[āv*]ā & sarvavarṇeṣu bheditā timudgh5.7ab: mṛtasaṃjīvanī śubhā & stobhākarṣe tu cāruṇā %orange timudgh5.7cd: stambha**nipītābhā& sadhūmoccāṭane smṛtā %yellow timudgh5.8ab: ripumṛtyukarā kṛṣṇā & saṅkrāme raktavarṇikā %black, red timudgh5.8cd: śriyā vibhāti padmābhā & muktvāṃ <*> kāntitejasā timudgh5.9ab: aṇimālaghimāñ caiva & mahimāṃ prāptir eva ca timudgh5.9cd: prākāmyaśivatattvañ ca & vaśitvaṃ yatra kāmatāḥ timudgh5.10ab: śravaṇādarśanādaraṃ & aṣṭamaṃ parikīrtitam timudgh5.10cd: kaulividyāprabhāvena & aiśvaryāṣṭaguṇām bhavet %em: kaulavidyā- timudgh5.11ab: utpadyate guṇā yena & tam priyaṃ kathayāmy aham timudgh5.11cd: dvādaśāni ca ślokāni & [*ditāsarvvada]rśanaṃ %mudritāḥ / gaditāḥ / uditā ? %``taught in all sciences''? or ``said to be the essence (sarvaṃ=sarvasvaṃ) of all schools''? % timudgh5.12ab: gopitavyaṃ prayatnena & lekhakena na lekhayet timudgh5.12cd: dvādaśāni ca ślokāni & saptāhena varānane timudgh5.13ab: nāpaṭhe dīyate tasya & karṇṇākarṇe [tu] sañcaret timudgh5.13cd: taṃ labdhvā tu bhave siddhi & ucchare sṛṣṭisamarasaṃ%hyperm. timudgh5.14ab: tatkṣaṇā bandhate mudrā & khecarī tu na saṃśayaḥ timudgh5.14cd: eka<ṃ> sṛṣṭimayaṃ bījaṃ & ek<ā> mudrā tu khecarī [[fol. 32r]] timudgh5.15ab: dvāv etau jñāyate yena & so pi śāntapade sthitaṃ %cf. tā32.64 timudgh5.15cd: tatpade saṃsthito yogī & trailokyam api darśayet %=paśyet? timudgh5.16ab: utpadyante kṣaṇād eva{ḥ} & tṛṣkāla[jñāti]<ḥ> sambhavet iti timirodghāṭane pañcamaḥ paṭalaḥ %cihna's of rudraśaktisamāveśaḥ % devy uvāca timudgh6.1ab: kā sā saṃkrāmate śaktiḥ & kāni cihnāni darśayet %archaic gupta style rśa! timudgh6.1cd: sa*stobhhāvikārāṇi & kurute dehasaṃsthitā timudgh6.2ab: kathaṃ saṃkramitā jñeyā & saṃkrāntā kā vidhīyate timudgh6.2cd: katha<ṃ> cokrama[ṇa]ratnā & adhordhvena kathaṃ vrajet timudgh6.3ab: ***ti kathaṃ jñeyā & kena kālena siddhidā timudgh6.3cd: siddhasya kāni cihnāni & etat katha parameśvara{ḥ}%hyperm. bhairava uvāca timudgh6.4ab: yā sā vyāpakarūpeṇa & brahmāṇḍe sacarācare \var{brahmāṇḍe\lem \em; brahmāṇḍo \n} timudgh6.4cd: vyāpayitvā adhordhvena & sarvvavyāpi tu sā smṛtā timudgh6.5ab: sabāhyābhyantare dehe & sarvajantuṣu saṃsthitā timudgh6.5cd: sadācāryopadeśena & paradehe tu saṃkrame timudgh6.6ab: sthitigati adhordhvena & dehasaṃkrāntilakṣaṇam timudgh6.6cd: adhasaṃhārasaṃkrānti & ūrdhvasṛṣṭi varānane timudgh6.7ab: sthitigatisthitāma* &[[fol.32v]] tṛdhā yoga<ḥ> pravarttate timudgh6.7cd: evaṃ krameṇa vedhavyaṃ & trivir ekena-m ādiśet% em: tribhir timudgh6.8ab: dehavyāpyam adhordhvena & parāśakti<ḥ> praveśayet timudgh6.8cd: yasyaitāni tu cihnāni & sa guru*kṣadā smṛtā % em: sa gurur mokṣadaḥ smṛtaḥ %mokṣada is a known type of ācārya, %is this intended here? timudgh6.9ab: kṛtvā sarvvopacārāṇi & ātmanena dhanena vā %ātmanena! timudgh6.9cd: grāhya tatparasaṃjñānaṃ & guruvaktreṣu saṃsthitā timudgh6.10ab: kaulopadeśaratnena & yoginā divyadarśanāṃ timudgh6.10cd: paśyen nimīlitākṣes tu & punaf pratyakṣadarśanāt timudgh6.11ab: yoginī prathamaṃ chāyā&mātra<**> punaḥ punaḥ %hypom. timudgh6.11cd: yathā cābhyāsate yoga<ṃ?> & tathārūpaṃ pravarttate timudgh6.12ab: <8> & paśyati kṛṣṇarūpiṇī timudgh6.12cd: raudrī vā saumyarūpeṇa & nānābharaṇabhūṣitā timudgh6.13ab: dṛṣṭānaṣṭe sthitā caiva & bahurūpeṇa [dṛ]śyate % timudgh6.13cd: antarikṣasthitā nityaṃ & sarvve paśyanti mātaram timudgh6.14ab: raudrabhairavarūpeṇa & bahuyogiparivṛtāṃ timudgh6.14cd: yogeśvarapurañ caiva & ātmānanda[ḥ] sa paśyati timudgh6.15ab: kaulikaṃ yogaratnena & samprāptena varānane timudgh6.15cd: pṛthivyāṃ nāsti taṃ dravyaṃ & yan dattvā niraṇībhavet timudgh6.16ab: kaulopadeśadātāraṃ & durūbhaṃ (?) gurumokṣadaṃ [[fol. 33r]] timudgh6.16cd: chedayed yas tu saṃsāraṃ & tasya deyam atatparaṃ timudgh6.17ab: kaulajñānāmṛtaṃ divyaṃ & bahubhedeṣu saṃsthita<ṃ> timudgh6.17cd: tan mayā kathitaṃ svalpaṃ & koṭibhedeṣu dṛśyate timudgh6.18ab: saptaviṅśativarṣeṣu& kathitā siddhikhecarī % em: kathitaḥ siddhakhecarī timudgh6.18cd: nityābhiyuktayogīśa<ḥ> & śīghram eva sa siddhyati timudgh6.19ab: evaṃ sarvva<ṃ> mayākhyātaṃ & ya[t tva]yā pṛcchitaṃ priye iti timirodghāṭane ṣaṣṭhaḥ paṭalaḥ % %yogic vision of the triple universe in the sky % devy uvāca timudgh7.1ab: kathitan te mahādeva & kaulayoga<ṃ> suvistaraṃ %no it has not! timudgh7.1cd: krameṇa divyarūpāṇi & dṛṣṭvā mokṣax katham bhavet \var{mokṣax\lem \em; mokṣaṅ \n} bhairava uvāca timudgh7.2ab: nityābhiyuktayogīśaḥ & trailokyam paśyate <'>khilam timudgh7.2cd: bhinna<ṃ> paśyati brahmāṇḍaṃ & tasy[ordhve]* śivaṃ vrajet %-ordhvena ? -ordhve tu? -ordhve ca? timudgh7.3ab: prathame pāsyti rūpaṃ & svapnānte cakṣumīlite %cakṣu metri causa timudgh7.3cd: satatābhyāsayogena & pratyakṣadevadarśanam timudgh7.4ab: vācāpi śrṇoti teṣāṃ & sparśaś cāgandham eva ca% vācāpi contracted sandhi for vācām api, āgandhaḥ ``even upto smell'' timudgh7.4cd: balotkaṭas tu yogīśaḥ & satyādhiṣṭhitamānasaḥ timudgh7.5ab: darśaya divyarūpiṇī & sarvalokasya cāmbare timudgh7.5cd: āścārya<ṃ> kāraye & [[fol.33v]] yatheṣṭa<ṃ> kāraye sudhī timudgh7.6ab: granthārthena tu saṃyuktaṃ & vedāntena tu saṃyutaṃ timudgh7.6cd: kāvyaṃ karoti lalitaṃ & sālaṅkāramanoharaṃ timudgh7.7ab: kṣobhaya{n}ti jagatsarvaṃ & rañjikācārarañjitaṃ timudgh7.7cd: strīpuruṣam āveśañ ca & geyaṃ caiva manoharaṃ timudgh7.8ab: divyayogasthitaṃ yogī & manonmānena paśyati timudgh7.8cd: pātāle nāgaloke ca & divyā tribhuvanāni ca timudgh7.9ab: mā[nu]ṣāṇi vicitrāṇi & tṛṇagulmalatāni ca timudgh7.9cd: dvipadañ catuṣpadañ caiva & jalacārīm anekadhā %hyperm. perhaps em: dvipaccatuṣpadaṃ caiva timudgh7.10ab: deśamaṇḍalaramyāni & grāmāṇi nagarāṇi ca timudgh7.10cd: akṣarāṇi vicitrāṇi & antarikṣan tu darśayet %em: antarikṣe tu timudgh7.11ab: dīpāntarasamudrāṇi & nandyopavanaparvatā<ḥ> timudgh7.11cd: yakṣiṇā vividhākāraṃ & ā*nañ ca viśeṣataḥ timudgh7.12ab: candrasūryavimānāni & indraloka<ṃ> sa paśyati timudgh7.12cd: diśāvālāpurī ramyā & brahmaviṣṇupurīs tathā timudgh7.13ab: divyamānuṣyapātālā & vyāpāraṃ yaḥ pravartate timudgh7.13cd: darśayanti parāśakti & trailokyaṃ sacarācaraṃ timudgh7.14ab: rudrasya purīsahitaṃ & pañcavaktrapura<ṃ> śivam timudgh7.14cd: saḥ sadāśivaparamaṃ & parāśaktir adhiṣṭhitam [[fol34r]] timudgh7.15ab: tasyopari śivaḥ śāntaḥ & avyavacchinnavyavasthitaḥ timudgh7.15cd: brahmāṇḍa<ṃ> śaktinā [bhe]dya & su***paraṃ vrajet timudgh7.16ab: dyomā[ṇīte yaḥ ś/mānte] & mokṣamuktimamavāpnuḥ % [vṛtta messed up]; em: ...mokṣamuktim avāpnuyāt timudgh7.16cd: etat te kathitaṃ devi & krameṇaiva parāparaṃ timudgh7.17ab: kaulayogasthitan devi & śīghraṃ śāntam padam vrajet iti timitodghāṭane saptamaḥ paṭalaḥ %the five jewels (=topics) of kaula teachings (pañcaratna) %seems a parallel to the saiddhāntika padārthas % devy uvāca timudgh8.1ab: mantravidyākṣarair hīno & dheyadhāraṇavarjitaḥ \var{hīno\lem \emv; hīnaṃ \n} timudgh8.1cd: kathaṃ vijñāyate jñānaṃ & pañcaratnopadeśikaḥ bhairava uvāca timudgh8.2ab: kaulasṛṣṭyavatāre tu & parāgranthārthalakṣaṇam timudgh8.2cd: rudraśaktyopadeśan tu & guruvaktreṣu labhyate timudgh8.3ab: sarvāṇi mantratantrāṇi & devatākalpajalpanam %kalpa means text here? timudgh8.3cd: mahato 'pi na sidhyante & rudraśaktivivarjitam timudgh8.4ab: hṛdayaṃ sarvavidyānāṃ & mantravīryaṃ paraṃ smṛtam \var{mantravīryaṃ paraṃ smṛtam\lem \em; mantravīryaparasmṛtaḥ \n} timudgh8.4cd: rudraśaktisamāveśa<ṃ> & yo na vetti na sidhyati timudgh8.5ab: ālekhyakaulikajñānaṃ & guruvaktreṣu saṃsthitaṃ % em: alekhyaṃ ? timudgh8.5cd: karṇe karṇe tu saṃkrāme & dūrastho hi na saṃkramet timudgh8.6ab: vi[dy]ādhyānasamādhiñ ca & yoganādopadeśikaṃ [[fol34v]] timudgh8.6cd: pañcaratnopadeśāni & granthārthena tu lekhayet timudgh8.7ab: prathamaṃ ratne tu saṃprāpte & abhyāse palitanāśanaṃ timudgh8.7cd: ūrdhvasa<ṃ>jvalitaṃ dehe & parāvastha sa gacchati timudgh8.8ab: dvitīyaratnaprabhāvena & guruśiṣyeṇa toṣitam timudgh8.8cd: yoginīcakrasaṃmānya & yatra tatra vyavasthitāḥ timudgh8.9ab: tṛtīye paradehan tu & svadehe śaktisaṃkrame timudgh8.9cd: kṣobhayanti puraḥ sarve & samādhistho mahābalaḥ timudgh8.10ab: caturtha bhūcarīsiddhi & vrajitvā gacchate punaḥ timudgh8.10cd: pañcame khecarīmudrā & baddhvā cordhvā nigacchati timudgh8.11ab: umāmaheśvarīpuraḥ & vrajitvā gacchate punaḥ //\orn// %dhyāna + samādhi defined % timudgh8.11cd: acintitaṃ bhave dhyānaṃ & samādhyāya manonmanī timudgh8.12ab: tatra sthito mahāyogī & akhilaṃ paśyati jagat % %yoga defined % timudgh8.12cd: niścitobhyāsato yogaḥ & aṭavyāṃ parvate 'pi vā timudgh8.13ab: sarvadvandvavinirmuktaḥ & śīghraṃ siddhyati yoginaṃ timudgh8.13cd: siddhavidyāvalokitaṃ & kurute 'nekapratyayaṃ timudgh8.14ab: [duṣṭ]āpahamohaś caiva & unmādo ṣo[ṣaṇa]s tathā [[fol35r]] %em: poṣaṇas? timudgh8.14cd: sthūlahrasvas tathā dīrghaḥ & bālavṛddhayuvānaka timudgh8.15ab: [tiṣṭha jālāgni] madhye tu & sa[ṃ]krāmam a[nya]*[ti-ga/śa] %em: tiṣṭhed jvālāgnimadhye tu? not jvālāgni timudgh8.15cd: [jālā]gnisūryavāttavā & stambhaye ca mahā[na]dīn timudgh8.16ab: [deho]pasargapīḍāśca & paśuk[ā/o]ṣṭhe saṃkrame yas timudgh8.16cd: tu nātra grahaṇaṃ kuryāt & svadehe parivartate / timudgh8.17ab: krīḍate yogasaṃsiddhā & anekākārapratyayaṃ // timudgh8.17cd: lokālokagataṃ sarvaṃ yad vṛttayena yaṅ kṛtaṃ / timudgh8.18ab: yad bhaviṣyam anāgataṃ bhayam vāyatparā[bhe/te/śa]kaṃ // timudgh8.18cd: tat samādhisthitaf paśye & parāśaktiprabhāvataḥ timudgh8.19ab: nityayogarato yogī & tatkālasya na saṃśayaḥ // iti timirodghāṭane aṣṭamaḥ paṭalaḥ %chapter 9: śakti, guru devy uvāca timudgh9.1ab: katham utpann<ā> parāśaktiḥ & trailokyavyāpinī kathaṃ %hyperm. timudgh9.1cd: dhyāyanti yoginā sarve & mokṣamārgapradāyakaḥ %em: yoginaḥ, pradāyakām bhairava uvāca timudgh9.2ab: sarvadevamayī devi & sarvalokoparisthitaṃ timudgh9.2cd: sarvavyāpī anādī ca & sarvadeveṣu pūjitaṃ timudgh9.3ab: vyāptacaturdaśabhuvanā & brahmāṇ<ḍ>oparisaṃsthitaḥ timudgh9.3cd: śivaśaktisa**ntu & sarvva[**rupāsyate] [[fol.35v]] timudgh9.4ab: padmāsanopaviṣṭās tu & akṣasūtrakamaṇḍaluḥ timudgh9.4cd: jaṭāvakkaladhārī ca & brahmasyaivam upā** timudgh9.5ab: ................................... *yogam upāsate timudgh9.5cd: śaṅkhacakragadādhārī & viṣṇu hyevam upāsyate timudgh9.6ab: tasmoddhūlitakhaṭvāṅgī & kapāl<ā>bharaṇojjvalā timudgh9.6cd: nagnarūpaja*dhārī & [ahaṃ hyeva] sulocane timudgh9.7ab: kiṃ nu paśyati suśrotre & nityāṃ tadgatamānasā timudgh9.7cd: dhyāyanti paramāśākti<ṃ> & brahmaviṣṇumaheśvaraḥ timudgh9.8ab: anye pi riṣayaḥ sarve & sadevāsurayoginaḥ \var{-yoginaḥ\lem \em; -yoginām \n} timudgh9.8cd: devendracandrasūryādi & dhyāyanti paramā<ṃ> kalā<ṃ> timudgh9.9ab: kiṃ nu devi purā pṛṣṭaḥ & dānavaiś ca mahābalaiḥ timudgh9.9cd: [ni*]vā dānavai sarv & mama śaraṇa<ṃ> te gatā<ḥ> timudgh9.10ab: mayāpi dhyāyitā śakti & sarvvadevais tathaiva ca timudgh9.10cd: āgatā tatkṣaṇād eva & parāśaktimanā mayā timudgh9.11ab: *****pāyukto & paśya**mupāgatāḥ timudgh9.11cd: tayā vyāptam idaṃ sarvvaṃ & trailokya<ṃ> sacarācaraṃ timudgh9.12ab: ta[sya..................................................th[i]tā [[fol.36r]] timudgh9.12cd: yoginīśatasahasrāṇi & lakṣakoṭim anekadhā timudgh9.13ab: ekāpi bahurūpasthā & vyāpy avasth<ā>paraṃ gatā timudgh9.13cd: apa**parañ caiva & aparśakti**pakaṃ % %three types of śakti (uttamā (anugraha?), madhyamā, tritīyā) % timudgh9.14ab: ekā tribheda bhinn<ā> sā & bahubhedeṣu saṃsthitā timudgh9.14cd: tvatprasādottamā hy ekā & jātamātrā mahābalā % %second, jñānaśakti % timudgh9.15ab: dvitīyā madhyamā śakti & yogināṃ mukhe sthitā timudgh9.15cd: vidyādhyānasamādhiś ca & yoganādopadeśikaṃ timudgh9.16ab: rudraśaktisamāveśa&jñānasaṃkrāntikārakaṃ timudgh9.16cd: ...............khyātaṃ & madhyamāśaktilakṣaṇam timudgh9.17ab: gurūpadeśāt saṃsiddhim & bhyāsān mokṣadaṃ padam timudgh9.17cd: dvātriṃśatimātṛcakreṣu & tṛtīyā śa[kti].......... timudgh9.18ab: **ṃ karotu mantreṇa & kiñci kālena sarvadā timudgh9.18cd: na bhavanti guṇā hy ete & divadarśanamokṣadā timudgh9.19ab: śakti tṛtīya śa*ānti & kathitante .... [[fol.36v]] timudgh9.19cd: *[sa]nmārgavat[ā]reṇa & yogīṣīnāṃ kule gatā % %rarity of the teacher % timudgh9.20ab: sukho[padeśaratna]n tu & tena [tat kauladā] smṛtaḥ timudgh9.20cd: tattvajāla<ṃ> parityajya & ta[ntre]nārthan tu kaulikaṃ%em: tan mūlārthaṃ tu kaulikaṃ timudgh9.21ab: ...dati siddhyarthaṃ & saguruṃ sadyapratyayaḥ timudgh9.21cd: durlabhaṃ saguruḥ devi & durlabhaṃ gurutaraṃ mahat timudgh9.22ab: durlabhā prāpti tasyaiva & prāptamokṣa...yaḥ timudgh9.22cd: tas[y/m]ā hy evaṃ prayatnena & kaulapīṭhe pi durlabhaḥ timudgh9.23ab: bahudeśagatā kaś ci kṣetrapīṭhāni paryaṭe timudgh9.23cd: varṣe dvādaśava...& ... nī naiva paśyati timudgh9.24ab: susaṃskṛto pi deveśi & bahugranthārthapaṇḍitaḥ timudgh9.24cd: bhramet pīṭhāni pīṭhāni & akṛtārtho nivartate \var{bhramet pīṭhāni\lem \emv; bhrame pīṭhā \n} \var{akṛtārtho\lem \emv; akṛtārthā \n} timudgh9.25ab: asaṃskṛt..mūrkhaḥ & sarvagranthārthavarjitaḥ\var{-varjitaḥ\lem \em; -varjitam \n} timudgh9.25cd: kaulabījena labdhena & siddhi trailokyam ujjvalā timudgh9.26ab: evaṃ kaulaparam yogaṃ & sarvatantottamottamaṃ [[fol.37r]] timudgh9.26cd: ka.taṃ mokṣadā devi & gopanīyaṃ punaḥ punaḥ iti timirodghāṭane navamaḥ paṭalaḥ % %śiṣyaparīkṣā %(first the undesirable student, then the acceptable % bhairava uvāca timudgh10.1ab: guptagrantham idaṃ de[vi] & supriyasyāpi gopayet timudgh10.1cd: na cābhinna ca sā deyā & nindakeṣṭeṣṭinasv api %em nindakeṣv ? timudgh10.2ab: vyasanīva vanakuṃjaḥ & krodhanakunakhīśaṭhaḥ timudgh10.2cd: capala khakhkhalaś caiva & hīnāṅga sūcaka kṣayī timudgh10.3ab: vyādhinas tārkikaś caiva & nityācāro paravratī timudgh10.3cd: kākasvaro alpavidyā & matsarī samayadūṣaka<ḥ> %hyperm. timudgh10.4ab: antajaḥ sāhasi [lubdhaḥ] & śyāmadanto <'>jitendriyaḥ timudgh10.4cd: gurudevadvijādīnāṃ & nindake vṛṣalīpati %em: nindako timudgh10.5ab: raṅgopajīvi[piśu]naḥ & [kṣa-ta-gha]kāmatatparaḥ %em: -jīvi = jīvī metri causa timudgh10.5cd: [t]ārkṣakaṇā nāstiko vṛka & adaḥ krūro svadharmaparivarjitaḥ timudgh10.6ab: parodhā sevakaś caiva & paṇyastrī paradārak timudgh10.6cd: ...................................śuciś cāpi saṃskṛtāḥ timudgh10.7ab: putrakāparaliṅgitā / śiṣyāṇā[m avivarjayet] timudgh10.7cd: śraddhā dāno jitakrodhaḥ & pra .......[fol.37v] timudgh10.8ab: śucivi[dva/ddha]*sa & kṛtaghnaḥ śamatendriyaḥ / timudgh10.8cd: śāntātmā śivaśaktā[śca/cca] & satyavā[cā] dṛḍha[vrataḥ] timudgh10.9ab: sahiṣṇuś cojitam iti & kṣaṇadva...... timudgh10.9cd: [sa]masarveṣu bhūteṣu & jñānī vigatamatsaraḥ timudgh10.10ab: sadāsaktagurudevaḥ & sarvaśāstrārthakuśalī timudgh10.10cd: <...> śivaśāsanatatparaṃ / timudgh10.11ab: saṃsāra..... karttā karuṇikas tathā // timudgh10.11cd: mattāśīgatasaṅgaś ca & vitṛṣṇas tyaktalolupaḥ \var{vitṛṣṇas\lem; \em; vitṛstras \n} timudgh10.12ab: sarvopavāsaniyamaḥ & sayuktātmā priya*vaḥ timudgh10.12cd: [cā**]dyāvratasamyak & sādhu<ḥ> samayapālakaḥ timudgh10.13ab: praśāntagrahakṛd vīraḥ & śuddhātmā gurupūjakaḥ timudgh10.13cd: suśīla<ḥ> śāntiko <'>vāgmī & brahmāṇo nānyavarṇṇakaḥ %em: nāntyavarṇakaḥ timudgh10.14ab: tṛṣkālo bhāvi{ni}bhūtasya & pañcakeṣu na dāpayet timudgh10.14cd: suparīkṣitaśiṣyeṣu & gupte sudṛḍhe hitañ ca timudgh10.15ab: <...> etais tu varṇṇeṣu dāpayet %em: etair varṇeṣu dāpayet timudgh10.15cd: tṛṇavat manyase dravyaṃ & gurorthe strīputrādikaṃ timudgh10.16ab: evaṃ yo vartayec chiṣyaḥ & sarvātmā ca nivedayet timudgh10.16cd: eteṣāṃ paramaṃ tattvaṃ & samadikṣumaviś. timudgh10.17ab: [\fol.38r] tvatpriyārthe mayākhyātaṃ & na deyaṃ na parīkṣitam timudgh10.17cd: mātmā bahuvidhā duṣṭā & paratattvārtha... timudgh10.18ab: dravyeṇa mayāyāvāpi & sevā dharmeṇa vā punaḥ timudgh10.18cd: tattvopahāra<ṃ> kurvanti & nābhinandati tattvaiva timudgh10.19ab: <...> ātmāpratyayakārakā timudgh10.19cd: dhyāyate yas tu yuktātmā & dvādaśādvānatandritam timudgh10.20ab: aṇimādyādisaṃyukt[aḥ} & sarvajñatvo prajāyate timudgh10.20cd: tṛvaktraṃ pañcabhir vipraiḥ & ṣaṭsaptāṣṭabhiḥ kṣetriye timudgh10.21ab: daśadvādaśabhir varṣaiḥ & vinmūtradreṣu dāpa timudgh10.21cd: aparīkṣito dātavyaṃ & na ca nāstīkanindake timudgh10.22ab: māyāni na tathā kuruḥ & na deyaṃ yasya kasya cit timudgh10.22cd: yathā ayuktimattaśiṣyaṃ & yadi tu<ṣya>ti vai guruḥ timudgh10.23ab: na tasya kālam ākhyātaṃ & sadya eva nibhedayet timudgh10.23cd: brahmaṇo māyavāyas tu & mlecchaś cāpi na māyavā timudgh10.24ab: mlecchaś cāpi pradātavyaṃ & na tu *[yā] pradāpayet timudgh10.24cd: śivatulyasya -m- ācāryo & loke cānugrahaṃ kuruḥ timudgh10.25ab: dravyalobhe pariprāpte & na tu bandhu{sva}janais tathā timudgh10.25cd: guru[ṃ] ya...[\fol 38v] [vā] & ta[ntu/ntra] yāsyati saṃsrahaḥ timudgh10.26ab: adhyāpanañ ca vyākhyānaṃ & guruśiṣyaprabodhakaḥ timudgh10.26cd: [pra]pū**tathā jñeyaṃ & dṛṣṭvā ca suciraṃ guruḥ %prapūjayet tathā jñeyaṃ ? timudgh10.27ab: nivedaye** & pūjaye ca tathā guruḥ timudgh10.27cd: parāsaṃkrāntiyad devi & na dadyā ca sphuṭa priye %em: parāsaṃkrāntīyaṃ devi timudgh10.28ab: arthā[r]ttha[ṃ] kiñciśaṃ vedya & nadyānaśiṣya suvrate % em: kilbiśaṃ timudgh10.28cd: a[nya?]thā ***ṣā & guhyagrantha praṇāśate timudgh10.29ab: tasmān na deyaṃ nākhyeyaṃ & sāragranthārthamokṣadaṃ iti timirodghāṭane daśamaḥ paṭalaḥ %kāṣṭhayoga and amṛtayoga devy uvāca timudgh11.1ab: kāṣṭhayogāmṛtayoga & dvābhyāṃ lakṣaṇam ādiśet %em: ādiśeḥ timudgh11.1cd: mokṣadaṃ sukhasādhyañ ca & tan me brūhi guṇādhikaṃ bhairava uvāca tiudgh11.2ab: pūrvva<ṃ> yoga mayākhyātaṃ & ṣaḍaṅgaṣaḍvidhaṃ pṛye tiudgh11.2cd: anekākārabhedena & dhyānamantrādikarmaṇi tiudgh11.3ab: kāṣṭhakriyādhikan devi & amṛtayogam {a}cintaye tiudgh11.3cd: gaccha tiṣṭha tato vāpi & jagratasuptam eva ca %em: jāgratsuṣuptam eva ca, or better leave? tiudgh11.4ab: karmābhiratayuktasya & nityayoga pravarttate tiudgh11.4cd: mano -m- anyatra yuñjītaṃ & dṛṣṭim anyatra pātitaṃ [\fol 39\r] tiudgh11.5ab: tathā yoginaṃ yoga & avyucchinna<ḥ> pravarttate %em: yogino yoga tiudgh11.5cd: na ca dhāraṇā vedhañ ca & nāvāhanavisarjanaṃ tiudgh11.6ab: sarvvāvasthāgato vāpi & krīḍamāno 'pi yoginaḥ tiudgh11.6cd: icchayā vasate [']ra<ṇ>ye & icchayā janasaṃkule tiudgh11.7ab: icchayā bhuñjate bhogaṃ & icchayā vratam ācaret tiudgh11.7cd: yatraṇārahitaṃ yogaḥ & sarvakarmavivarjitaṃ tiudgh11.8ab: nātaḥ parataraṃ devi & manohlādakaram param tiudgh11.8cd: tantravidyākṣarair hīnaṃ & dhyānadhāraṇavarjitaṃ tiudgh11.9ab: cintayārahitaṃ guhyaṃ & susūkṣmāmṛtam uttamam tiudgh11.9cd: evaṃ yogāmṛtā devi & **āl labhyanti kaulikaṃ tiudgh11.10ab: amṛtasamādhiparāḥ & abhyāsā mokṣadam bhavet tiudgh11.10cd: abhyāso paramayogaṃ & samādhispṛṣṭi* bhavet tiudgh11.11ab: vimala {pu?]na paśyati & <...> tiudgh11.11cd: kadambagolakākāraṃ & ravikoṭisamaprabhaṃ tiudgh11.12ab: paśyate dehamadhyasthaṃ & vimalāyā tu yoginaṃ tiudgh11.12cd: dī*ikhākṣavamavarṇṇā & śūlām vā kāntitejasā tiudgh11.13ab: paśyate dehamadhyasthaṃ & divyayogena yoginaṃ tiudgh11.13cd: sarvvadehasthitam paśye & brahmāṇ*[rvva?]gata**[\fol 39v] tiudgh11.14ab: lo-kā-[m/n]ā-[nu/nta]-ga-ta-mātmā & sarvavyāpitordhordhvataḥ tiudgh11.14cd: ekakaulikavistāraṃ & divya[yogasya] suvrate tiudgh11.15ab: nānyatra paśyate hy etat & sarvayoga[ś/s]...ṣu %em: to aiśa yogasamādhiṣu ? tiudgh11.15cd: kath[ya]mānam aśraddheyaṃ & kim āścāryañ ca vismayam tiudgh11.16ab: yasyeha sarvato divyaṃ & ātmā samvetti pratyayam tiudgh11.16cd: bhāvabhrāntapriyaṃ jñānaṃ & pratyakṣa yā[vad] ātmani tiudgh11.17ab: *yaṃ dṛṣṭe tu pratyakṣe & bhrāntijñānaṃ vinaśyati tiudgh11.17cd: evaṃ paśyati pratyakṣe & rudraśakti<ṃ> gurupriye tiudgh11.18ab: yad uktaṃ divyayogeṣu & sidhyate nāthā priye tiudgh11.18cd: śaktihīnaṃ guruṃ prāpya & śiṣyasiddhi<ḥ> kutaḥ priye \var{-hīnaṃ\lem \em; -hīne \n} tiudgh11.19ab: mūle naṣṭe drumā devi & kutaḥ puṣpaphalādiṣu tiudgh11.19cd: rudraśaktisamāve<ś*> & guruḥ gurutaram param tiudgh11.20ab: viditātmā priyedyuktaṃ & sa guruḥ mokṣadam padam tiudgh11.20cd: paraloke tu vā sarve & āgatā puna mokṣadā % puna metri causa tiudgh11.21ab: pratyakṣapratyaya<ṃ> kaula[ṃ] & iha loke paratra ca tiudgh11.21cd: aihikapratyaye yas tu & paralokam api sādhayet %hyperm. tiudgh11.22ab: aihikapratyayaṃ nāsti & kutaḥ tatra paro bhavet tiudgh11.22cd: evaṃ[\fol 40r]...ānaṃ & pratyakṣaṃ tu yadā bhavet tiudgh11.23ab: guro vidyam ātmānaṃ & trividhenāntarātmanā tiudgh11.23cd: **u**gurul*[tu?] & t[ā]sa[dv/ddh]ipatanabha* tiudgh11.24ab: [gurupra]***pūjyā & yadīcchet siddhim ātmanaḥ \var{yadīcchet\lem \em; yadicche \n} tiudgh11.24cd: divyopadeśadātāraṃ & ācāryadevadurlabhaṃ tiudgh11.25ab: bahavo guravo yatra & śūnyavākyam apratyayaḥ tiudgh11.25cd: a*nāni pramāhīna&marmaghnā keci yoginaḥ tiudgh11.26ab: keci ta[tdnḍ]vāvalopena & garvitā jñānavarjitā<ḥ>{ṃ} tiudgh11.26cd: keci mantreṇa saṃtuṣṭā & svalpa... tiudgh11.27ab: adhamottama[jā]*ādau & nācāryapraṇave śirā tiudgh11.27cd: keci diśanti guru devi & saṃsārocchittikārakaḥ %hyperm. tiudgh11.28ab: lādevihāray...&..kṣa kathaṃ bhavet tiudgh11.28cd: rāgadveṣa-ahaṅkāre & dviye dviṣanti parasparau tiudgh11.29ab: kaulikajñānasadbhāvaṃ & kutaḥ teṣāṃ varānane tiudgh11.29cd: a.... <...> aśaktan[n/t][a]pare yuktā %meter? tiudgh11.30ab: kule na yuktaṃ jātiṣu & kathyante mokṣadā bhavet tiudgh11.30cd: kaulikena vinā devi & divyacakṣu na jā...[\fol 40v] tiudgh11.31ab: ...teṣā<ṃ> & kaulapatimahad bhavet tiudgh11.31cd: aśaktā yogapaṭhe ca & yoginī ca gaveśayet tiudgh11.32ab: ....ñca & tāv amokṣo na vidyate tiudgh11.32cd: .......tā & yukto yoge tu kaulikaṃ tiudgh11.33ab: jātādhika tathā yoga & sarvaiśvaryaguṇādhikam iti timirodghāṭane ekādaśamaḥ devy uvāca tiudgh12.1ab: atra yogāvatāre tu & **yogā kramāgatā tiudgh12.1cd: liṅgapūjā kathan teṣāṃ & mantratantrākṣarādiṣu bairava u tiudgh12.2ab: susaṃskṛtya guruṃ siṣya & kathayet sakalaṃ parā tiudgh12.2cd: sūkṣmā caiva param paścā & samvedya ya*sambhave tiudgh12.3ab: sthūlan tu tadbhāva proktaṃ & ........ tiudgh12.3cd: paraṃ mokṣapadaṃ jñeyaṃ & divyaṃ [bh]avyaṃ tu putrakai<ḥ> tiudgh12.4ab: na teṣāṃ mṛnmayaṃ liṅgaṃ & na [śailaṃ] rūpyakāñcanam tiudgh12.4cd: na citrasa[**liṅga] & [svadeh ... m] tiudgh12.5ab: liṅga<ṃ> svadehe{ṣu} saṃpūjyaṃ & dharmapuṇyamahā[spadam?] tiudgh12.5cd: yo... & ukto bhogan tu mokṣa*ṃ [\fol 41r] tiudgh12.6ab: ... & ... yoginaḥ tiudgh12.6cd: tasya pūjyam adhordvena & ... tiudgh12.7ab: .... tiudgh12.7cd: ...gamokṣan tu & icchāsiddhi karoti iti tiudgh12.8ab: yogeśvaro yathepsayā & ........ tiudgh12.8cd: ..pi bhavate mokṣa& ........ tiudgh12.9ab: nānyatra gamanaṃ tasya & iti loka niścaya{ṃ}<ḥ> tiudgh12.9cd: evaṃ brahmāṇḍodarasthaṃ & sarvva ...raṃ tiudgh12.10ab: kurute tu pa ...& ....niṣkalam tiudgh12.10cd: sar**ṃ yoginaṃ liṅgaṃ & parāśaktir adhiṣṭhitam tiudgh12.11ab: ātma saṃvetti pratya[kṣaṃ] & sakalaniṣkalāśritaṃ tiudgh12.11cd: ...& sarvadevata-m-āśritā tiudgh12.12ab: sarvvātriṅśasamāpannaṃ & sarvapratyakṣapratyayam tiudgh12.12cd: divya paśyati yo deva & antarikṣe [bh/ti]pratya... tiudgh12.13ab: ...mṛtkāṣṭhe & liṅga<ṃ> pratimam eva ca tiudgh12.13cd: manuṣyayoginā tais tu & yasya pudgalaliṅgākṛti%hyperm. tiudgh12.14ab: divyacakṣusthito yogī & paśyanti ..... [\fol 41v] tiudgh12.14cd: kiṃ tasya pratimārūpaiḥ & yasya divyāgatisthitā tiudgh12.15ab: paśyanti divyaliṅgāni & trailokyajñānam uttamam tiudgh12.15cd: kiṃ karoti -m- iti liṅga & yasya ....tā tiudgh12.16ab: brāhmāṇḍa vetti dehasthā & trailokyodarasambhavam tiudgh12.16cd: etal liṅgamahātmānaṃ & yogendra pūjayet sadā pratibimbañ ca [t/bh]e... & ...s tu ...pratyakṣaṃ na*e & kāṣṭhayogottarottaraḥ amrtena vinā devi & yogendro *mate**ṃ gatalajjā iv{ā} nārī &*i...... vijane kānte gupte vā & ramate tu yathepsayā aṅganā-m iva nāṅgāni & ....tilālasā rama... & ... ..raktānuraktasya & ratyānandakarī priyā <...> vairāgya<ṃ> [caiva] gacchati ....&...dhikaulakī hye... ...sadyapratyayakārakaṃ ...sarva [\fol 42r] satya satya punaḥ .... iti timirodghāṭane dvādaśaḥ paṭalaḥ samāptaḥ \orn %jñānaśula ... puprakīrtitā kriyāśaktisthito viṣṇuḥ & umāsoma prakīrtitaḥ icchā<śaktithit>....śaktiśiva.... ..nāḍī & [vāmā]śāktiprakīrttitā brāhmī caiva suṣumnā & jyeṣṭhāśakti prakīrtitā [madhya]sthā piṅgalā jñeyā & ........ jñānaśūlam idaṃ proktaṃ & śaktitrayasamanvitam bhittvā somañ ca sūryañ ca & tṛtīyāvahnimaṇḍalam rekhatraya ta.... vyavasthitā bhasme vā salile vātha & jñānaśūlena vinyaset agnimadhye yajed yas tu & svāyambhubhuvaneśvaram yū...[\fol 42v] & trailokya[ṃ] sacarācaraṃ <...> & yātā labhanti tatphalaṃ somatīrthe yajed yas tu & svayambhukāyapālanam pūjitan tena sarvasyā & niṣkala... pātālañ ca mahīcārddha&madhyāhne candram ucchrayam ratnānāṃ pūrṇṇa yo dadyā & yoginā śaṃsitavratam svadehe puṣpam eke. & ..labhanti tatphalaṃ viśuddhe samvidhasyā* & prajā tribhuvaneśvaram abhāvepraji....vairāgyasadato*i... ..ryantaṃ stuti kṛtvā ca ratnānāṃ pūrṇṇa yo dadyā ācārya koṭikoṭiji*... dehe śivapuṣpe ca dviguṇaṃ [gandha]saṃyuktaṃ & dhūpenaiva caturguṇam gandha[uṣpamalābhena **i nyo hṛdaya / māṃ [\fol 43r] ṣṭhi ...pivamantrapadecchayā ... sa taṃ sunirmalaṃ yojayet tatra -m- ātmānaṃ & tantunā saha yogavit ...lam pibet ... ...mantra / prāṇā[pt?]ikeṣu nādāśati / brahmahatyāsahasrāṇi & hayamedhaśatāni ca ...pāpenanyāsakṛ... ātmānaṃ *i* saṃyojya & tula brahmā ṇivadanti //\orn// \orn oṃ namaḥ śivāya // devyovāca yad eta niṣkala... &...tanaṃ niṣkalaṃ nirmalaṃ śāntaṃ & niṣprapañcam alakṣaṇam apratarkyam avijnneyam & vināśotpattivarjitam kaivalyaṃ kevalaṃ śāntaṃ & śuddham... karaṇam yoganirmuktaṃ & hetusādhanavarjitaṃ tat kṣaṇād eva mucyante & taṃ jñānam brūhi śaṅkara yatra śakti tadākāśaṃ & dehasthaṃ dehavarjita[ṃ] [\fol 43v] ..kathaṃ deh[e?] kathaṃ dehavarjitaṃ kathaṃ jīvo sthito dehe & jīva jīva prakīrttitam kena jīvaty asau jīva & kena mārgeṇa saṃcare sakalas tu kathaṃ jīvo & niṣka bhavet kathaṃ paśyaty asau jīvo & ki* jīvasya bhojanam kutra vā līyate jīvo & jāyate ko tra -m- eva hi kiṃvarṇṇe kimpramaṇan tu & jīvasya ..... sarvam etan mayākhyāhi & devadeva maheśvara bhavasāgarabandhāt tu & ādimokṣadaviprabho īśvara uvāca // vāyus tejas tadā... saṃjñitaṃ jīva prāṇam ity uktam vā & vālāgraśatakalpitam jīva śuklas tu vijñeyaṃ & yāva sa[ttve]na saṃyutaṃ rajena...&...prakīrttitaṃ tamena tu samāyuktaṃ & jīva kṛṣṇo bhave dhruvam jīvaṃ sattvasamāyukto & ....te rajena tu sa[māyu]...&...bhuḥ tamena [tu samā]yukto & tadā pāpe pravarttate nāsā[gra]ṇai.... [\fol 44r] *tu / hṛtpadman tu ***tu & adhaś cordhvañ ca dhā ...dharm... ..prāṇaś ca vijñeyaṃ & nāsāgraṃ yāva saṃsthitam tatrastho niṣkalaḥ proktaḥ & [yāvano]śvāsa[te punaḥ] [śva]sanasahasrayukto * & hṛday... tasthavyomnī tadā līna & tāva niṣkalatāṅ gataḥ punaḥ śvāsatṛtīyaṃ tu & jīvasya parikīrtitam hṛtpadmasuśureṇaiva & adho... taṃ jīva[me?]vaśam ityuktaṃ & śivena paramātmanā yāva na nośvāsa devī & tāva niṣkalam ucyate %em: nocchvasanaṃ... devi nāsthito niṣkalo jñā[tvā] & va[r/n/t?]ma.... nābhisthaṃ sarvvakāryeṣu & hṛdisthaṃ kāryavarjitaṃ vaktranāsāpuṭāntastho & bhuñjate viṣayān prabhuḥ dehastham paśyate jīvo & jighrate ca śṛṇot... bhukte śubhāśubhaṃ jīvo & dehe dehe vyavasthitaḥ dehaṃ tyaktvā yadā jīvo & bahirākāśam āśritaḥ tadā nirviṣayo jīvo & bhavate ..... [\fol 44v] tad eva nirbhayaṃ brahmā & taṃ dhyātvā sa sadāśivaḥ dhyātvā śivam ajam nityaṃ & mucyate pāpapañjaraṃ %em:-pañjarāt ananto sarvvadehasthā & nāsāgravasthitaṃ śivam ...sarvabhūtānāṃ & dṛśyante na calatk[ṛ?]te nābhimadhyasthitaṃ devī & siddhitattvasunirmalam ādityam iva dīpyattarasthibhiḥ prajvalanti ca... ...cāṣṭamam bījaṃ & jīvākhyaṃ dehasaṃsthitam tenedaṃ vyāpya malinaṃ & kṣīravan **i... ...karaṇerātmakai gṛhya & prāṇaprāṇasadaṅgakaiḥ %em: prāṇāpāna-? śvāsaniśvāsayogena & adhaś cordhvañ ca līyate śuṣkapatraṃ tu vātena & ...yathā / tathā bhrāmyati jīvākhyā & prāṇāprāṇākhyānokaje prāṇāprāṇasamāyukto & jīvo py eva hṛdi sthitaḥ śvāsani<śvās...> ... & puṇyapāpai samāyutaṃ antaryāmī śaktyā[-tā-nā-da-re-cā-ne-ca dṛ-śya-te] %bottoms missing ... [\fol 45r] ...nirgataṃ / siddhakaulaṃ ca vikhyātaṃ & adha<ḥ>saṃcāravarjitam sva... ..natāñ caiva & pa[n?/t]itāś ca viśeṣataḥ ajarāmarapadaṃ vyāptaṃ & labhate cakram āgataṃ natī... ...maṇḍalādhikāraṃ & akulaṃ yogam āśṛtāḥ <...> ekapādukam eva ca / tathaiva pūjaye nityaṃ & ātmānas tu vicakṣaṇaḥ yena kaulārṇṇavaṃ proktaṃ & samsaṃsārasyā...mokṣadā cāturyugī prati nātha & kaliyugā[tkṣa]yantakaḥ tasya kaulam idaṃ divyaṃ & nirnnāśaṃ tu kadā cana{ḥ} yena vyāpta sadā sarvva.... ekam eva tu mūlasyā & śākhā tasya -m- anekadhā tasya mūlaprabhāvena & prarohaṃ sacarācaram ekabījan tu tattvasthaṃ & ekākārasamāsthitam vyāpakaṃ vyoma.peṇa & anantam vimala prabhuḥ kāraṇan nirmmalasyānte & śāśvataṃ rūpa -niścalaḥ nirātmeti nānākāśaṃ & nirācārasvabhāvataḥ ṣaḍvarṇṇarahitaṃ tatvanirāla[\fol 45v]mbitolambakaḥ svabhāve varttanirūpaṃ & svabhāve piṇḍamadhyamaḥ nitya[bha]vya sadā yogī & sādhaye piṇḍam uttamam ekāśramasamāyuktaṃ & ekasthānanivāsinī na pīṭhagamanañ caiva & na balikṣetram eva ca dehasthaṃ pīṭhakṣetre tu & nānyakṣetraṃ paryaṭate balivahniparaṃ yatra & tatrāsau kula{sa}mudbhavam kulādhāraṅ kulam pīṭha & akulaṃ kṣetrapālakaṃ na yoginīmelakañ caiva & na tu caryāvidhikramā śivaśaktimahāmelā & divyamelā sa ucyate na [dhyā]nayogapaṭṭāsaṃ & na yogadaṇḍadhāraṇam na keśavañcanañ caiva & muñjamekhalādikaṃ na kaupīnaṃ vrataṃ caiva & avyaktaliṅgavarjitaṃ na saṃdhyā agnikāryañ ca & na dravyaṃ homakādikaṃ dehasthan tu mahākuṇḍaṃ & jvalantattajamaṇḍalaṃ kālānalapratīkāśaṃ & vidyutkāntisamaprabhaḥ samaya[śatayogīśi... ]jagasāśayaḥ anādhikramasamprāptaṃ & kulabhedena nir** ki.......siddhānta...bhairava[p/v]rat... [\fol 47r] varjanā vā prayatnena & ekākārapadāsthitam sarveṣāṃ ta... ...samudre.. ...te yadvat / mahāmārga yadā dṛṣṭvā & sarvatattva na saṃśayaḥ ekākārasthitaṃ tattvaṃ & vyāpti[vyāpa]kasaṃthitam etat kaulam idaṃ divyaṃ & śivaśaktisamanvitam siddhāś ca yoginī caiva & sarvapīṭhasamāśṛtāḥ pūjayet kulamārgeṇa & vyomasthitayena vyāptaṃ samanuprāptam idaṃ divyaṃ & yat kulaṃ pīṭham uttamam na tasya yantramantrāṇi & nakṣatramantrasādhane sa paśyate samarasaṃ & vāṅmayaṃ sacarācaram samatvā vītarāgan tu & udāsī śāntacetasā % tathā vaktravinirmuktaṃ & gurubhakti samāhitaṃ samaya pālayen nityaṃ & ekākārapadāsthitaṃ tadātmakaulam āyānti & nirvāṇaṃ padavāpnuyāt %em: nirvāṇaṃ padam āpnuyāt tāñ ca acchayā yogī & nirācārapade sthitaṃ sa mukti sarvatattveṣu & mukti saṃsārabandhanāt ajarāmarapadaṃ vyāptaṃ & tadā mukti na saṃśayaḥ divya[pi]<ṇḍo>[\fol 47v] bhaved yogī & valīpālitavarjitaḥ paryaṣṭanti gaganābhogā & sadevāsuramānuṣāṃ % em: paryaṭati na punaḥ badhyate teṣām & padmapatram ivāmbhasā etan tu vimalan divyam & paśūnān timirāpahaṃ jñātavyaṃ siddhakaulaṃ tu & siddhanāthena bhāṣitam na candraravimadhyasthaṃ & na vahnipavanaṃ tathā upadeśena taṃ gamya & guruvaktre vyavasthitaṃ avikalpaṃ na gṛhīta & śrīmukhena vinirggataḥ ananta<ṃ> vimala<ṃ> śānta<ṃ> & hetulakṣaṇavarjitaḥ kathitaṃ mīnanāthena & etad yoga<ṃ> sudurlabham ete yogasadbhāva<ḥ> samāptaḥ // bhairava uvāca na nābhihṛdaye caiva & na kaṇṭhenaiva tāluke nan lalāṭe varārohe & ghaṇṭikāgre na vidyate brahmarandhrapravāhena & na mokṣ naiva sādhane dvādaśānte na cittasya & dvitā** na bhāvanam manasā tattva*yeṇa & na mokṣa na ca vidyate buddhinetra bhavet kiñ ci & buddhibandhavikalpanā gu..ye varārohe & ...ma vidyate .... [\fol 48r] malamālā tathā varṇṇa & jīvaśakti varānane uccāraye... ...rvatattvarūpeṇa & teṣāṃ mokṣo na vidyate yā sā granthi mahābhāge & jñānarūpaparāparaṃ jñātvā granthi mahādevi & anyajñāna... cakṣu[ḥ]śrotraṃ tathā ghrāṇa & vaktra gṛhya sadorgatiḥ nāḍī divya sureśāni & jñatvā vyāptaṃ sacarācaraṃ pūrakakumbhakañ caiva & recakan tu tṛtīyaykam varjayet tāni devi & yadi -m- iccha siddhim uttamam % em: vārjayet tāni tu devi yadīcchet siddhim... athāta sampravakṣyami & yathā tattvasya lakṣaṇam na cetā na jaḍāś caiva & nātm<ā> paras tathā{ś} caiva bharitāvasthāsampūrṇṇa&sarvvajñena śrīdhāriṇī na śūnyaṃ na pratyakṣaṃ & na dūre nāpi madhyame bharitāvasthāsampūrṇṇa&sarvvajñena śrīdhāriṇī na dehe gagane nāpi & lolībhūte naiva ca eta yat ka ci nirmuktaṃ & sāvasthā kaulikā gatā % em: kaulikā matā [\fol 48v] etāvasthā parityajya & pūrṇṇāvasthā mahāsukha bharitāvasthāmantrās tu & yo janāti sa kaulikaṃ ekākāragatā śāntā & parāparasya tatvasya // \orn // %list of deities prayāge veśyā / vārāṇasyāṃ dhīmara / kolakaṃ dunī / aṭṭahāse khaṭinī / jayantyāyāñ *mbinī / eritrā cchipiṇī / ekambā bhālinīdevī koṇḍe mālinī / śrīmadanapāda / śrībhaṭṭapāda / śrīkālavyā / śrī...ravvā / śrī-ānandavvā / śrīnantavvā / śrīvanadavvā / śrīmacchandapāda / śrībhoṭṭapāda / śrīhariṇapāda / śrīdhavalapāda / śrīvyāghrapāda / ākhyāï / illāï / uhāï / [si]ṣāï / dhisāï / esāï / īhāï / brāhmaṇī / māheśvarī / kaumārī / indrāṇī / [vaiṣṇavī /] vārāhī / cāmuṇḍī / mahābhairavalakṣmī / %here begin the nirvāṇakārikā amala....lācai... [\fol 49r] ***[ptā?] yathā devī vipulaḥ kṛta...vibuddhatatkṣaṇādevī.... jīvo py eva yadā devī & puṇyapāpais tu veṣṭita<ḥ> jñānavijñānayogena & .... ... ...ccāryaśivo devī & likhyate na ca paṭhyate puṭadvayaviniṣkrānte & vāyu putra pralīyate sa muktita<ḥ> paraṃ brahma & taṃ śiva<ṃ> paramam padam mukhāgre yaḥ [pa]ramaṃ sūkṣmaṃ & dṛśyate vyomamadhyayaṃ %em paraṃ...madhyamam nāsāpuṭaviniṣkrānto & vāyu tatra pralīyate tas tu saṃsthaṃ mana kṛtvā & ta dhyāyasva varānane sa śivas tu **rtti & sa mokṣamokṣadaṃ śvase vanivyāmantraya proktaṃ nāsāgre tu vyavasthitam //nirvāṇakārikā //