Tarkabhāṣā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_tarkabhASA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Losang Norbu Shastri: Tarkabhāṣā. Sarnath : Central Institute of Higher Tibetan Studies, 2004, 1-76. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Tarkabhāṣā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa072_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Tarkabhasa Based on the edition by Losang Norbu Shastri: Tarkabhāṣā. Sarnath : Central Institute of Higher Tibetan Studies, 2004, 1-76. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 72 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text tarkabhāṣā pratyakṣam maṅgalācaraṇam guruṃ praṇamya lokeśaṃ śiśunāmalpamedhasām / dharmakīrtimataṃ śrutyai tarkabhāṣā prakāśyate // pramāṇasāmānyalakṣaṇam iha khalu prekṣāpūrvakāriṇo 'rthijanāḥ sarvapuruṣārthasiddhinimittaṃ pramāṇamanusarantīti pramāṇamādau vyutpādyate / pramāṇaṃ samyagjñānamapūrvagocaram / pramīyate 'rtho 'neneti pramāṇam / tadeva samyagjñānam, sandehaviparyāsadoṣarahitatvāt / avisaṃvādakaṃ jñānaṃ loke samyag jñānamabhidhīyate / na ca saṃśayaviparyāsajñānayoravisaṃvādakatvamasti / yathā sthāṇurvā puruṣo veti jñānasya, marīcikāsu vā jalajñānasya / apūrvo gocaro asyetyapūrvagocaram / gocaro viṣayo ghaṭādiḥ / tasmādutpannaṃ tadarthaprāpaṇayogyaṃ jñānaṃ pramāṇam // pramāṇasya kāryam nanu jñānaṃ kartṛ puruṣaṃ prayojyamartha karmabhūtaṃ yadi kadācinna prāpayati tatkathamaprāpakatvāt pramāṇaṃ syāt? ucyate / na hi jñānena puruṣo gale pādukānyāyena balādarthe pravartayitavyaḥ / api tvevaṃbhūtamidaṃ vatusvarūpaṃ nānyathetyanenākāreṇa niścayo janayitavyaḥ / sa cettena kṛtaḥ, etāvataivāsya prāmāṇyamaviruddham / puruṣastu tatra prayojanavaśāt pravartatāmṛte prayojanaṃ na pravartatām, artho vā yogipiśācādibhirapahriyatām / jñānasya kimāyātam? // kṣaṇikaṃ sannapi pramāṇasya saṃgatiḥ nanvavisaṃvādakatvena jñānasya prāmāṇyam / avisaṃvādakatvaṃ ca dṛṣṭārthaprāpaṇāt / na ca yad dṛṣṭaṃ tatprāpyate, kṣaṇikatvāt kiṃ ca, rūpaṃ dṛṣṭa, prāpyate ca spraṣṭavyam / tato 'nyad dṛṣṭamanyat prāpyata ityapratītaprāpaṇāt kathaṃ prāmāṇyamasya saṃgacchatām / na, yadi nāma vastuto 'nyadeva prāpyate tathāpi dṛṣṭameva mayā prāptamityekatvādhyavasāyāt pratītaprāpaṇamabhidhīyate / yattu marīcikādijalajñānaṃ tadaprāpaṇayogyatvādapramāṇameva // arthakriyāsthitiḥ nanvidaṃ prāpaṇayogyamidaṃ netyarthakriyā prāptimantareṇa niścetumaśakyam / jñānotpattimātreṇa tu na bhrāntābhrāntayorbhedo 'vadhāryate / tataśca kathaṃ tatsamyagjñānamiti cet? naiṣa doṣaḥ / yaddyapi jñānamātrodayād vaiśiṣṭyamanayoravadhārayituṃ na śakyate, tathāpi jñānaviśeṣodayāddyathaikasya vaiśiṣṭayaṃ tathocyate / tathā hi - yadi nāma mandabuddhirutpattivaśādavisaṃvādakatvaṃ jñānasya nāvadhārayituṃ samarthaḥ, tathāpi dāhapākāvagāhanasnānapānonmajjanāddyarthakriyāṃ dūrato 'nubhavato narasya darśanenoccalad dhūmādidarśanena cāvadhārayati / amandabuddhistu paṭutarapratyakṣeṇaivāvadhārayati, na tvarthakriyāprāptyā / yadyavisaṃvādalakṣaṇaṃ prāmāṇyaṃ tadā śrotrajñānasyādhigatārthāprāpakatvāt kathaṃ prāmāṇyamini cet? na / arthasvarūpapratītirhi prāmāṇyam / tacca bāhyārthakriyāprāptimantareṇāpi sambhavati / yaduktam- pramāṇamavisaṃvādi jñānamarthakriyāsthitiḥ / avisaṃvādanam iti / śabdasya śrutimātreṇaiva caritārthatvāt śrutireva tatrārthakriyāsthitiḥ / yathā ravicandrāmbudacitrādīnāṃ darśanamevārthakriyāsthitiḥ / taduktam- jñeyasvarūpasaṃvittiriṣṭā tatra kriyāsthitiḥ iti / prathamaṃ tu prekṣāvānarthakriyārthitayā jalānalādāvarthakriyāsandehādeva pravartate / yadi nāma tasyaiva nāsti sandeho me vartata iti tathāpi sādhakabādhakapramāṇābhāvādyuktaḥ sandeho bhavan kena vāryate iti / tasmāt sthitametat- āsāditanirantarārthakriyāvyavahārāt paṭutarapratyakṣodayādevārtha pravartate, mandabuddhistu tādrūpyānumānāditi / ata eva tu pratyakṣasya svataḥ prāmāṇyam / kasyacittu parataḥ / yogijñānasya svasaṃvedanasya ca svata eva prāmāṇyam / anumānasya tu niścayātmakatvāt svata eva pramāṇyam / apūrvagocaram tenāyamarthaḥ- prathamata eva yadvijñānaṃ viṣaye pravṛttaṃ tadeva pramāṇam, na tu tatraiva paścādbhāvi jñānāntaramapi, gṛhitagrāhitvena tasyāprāmāṇyāt / yathā ghaṭaṃ nirvikalpakena jñānena dṛṣṭvā paścāttasminneva viṣaye ghaṭo 'yamiti savikalpakaṃ jñānaṃ smaraṇarūpam, yathā vā parvatādau dhūmaṃ dṛṣṭvā vahniratretyanumānajñānānantaraṃ punarapi tatraiva vahniratretyanumānajñānam / indriyādera apramāṇam samyagjñānaṃ pramāṇamityukte sāmarthyājjaḍasvabhāvasyendriyādeḥ paricchedakatvābhāvāt prāmāṇyaṃ nirastam paricchedakatvaṃ hi boddhṛtvam / tacca jñānasyaiva nijarūpam / tatkathamajñānātmana indriyādeḥ svarūpaṃ bhavitumarhatīti // pramāṇasya dvaividhyam, pratyakṣaśabdanirvacanaṃ ca tad dvividhaṃ pratyakṣamanumānaṃ ceti / pratigatamakṣaṃ pratyakṣam / akṣamindriyaṃ cakṣuḥ śrotraghrāṇajihvākāyākhyam / tasmādutpannaṃ jñānaṃ pratyakṣamabhidhīyate / nanu yadyakṣāśritaṃ jñānaṃ pratyakṣaṃ tadā mānasādi vakṣyamāṇaṃ jñānatrayamindriyādanutpatteḥ pratyakṣaṃ na syāt? atrocyate- pratigatamakṣamiti yaduktaṃ tatpratyakṣaśabdasyāvyutpattimātranimittaṃ pratipāditam / pravṛttinimittaṃ tu pratyakṣaśabdasāyārthasākṣātkāritvameva ruḍhivaśādavagantavyaṃ paṅkajavat / tataḥ svasaṃvedanādikamapi jñānaṃ svasaṃvedanarūpamartha sākṣātkarotīti pratyakṣaśabdavācyaṃ siddhyatīti // anumānaśabdanirvacanam mīyate 'rtho 'neneti mānam / anuḥ paścādarthe / paścānmānamanumānam / liṅgagrahaṇaliṅgaliṅgisambandhasmaraṇayoḥ paścāt yadvijñānaṃ parvatādau dharmiṇi parokṣavastvālambakaṃ tadevānumānaśabdenābhidhīyate / etacca ruḍhivaśādavagantavyam / pramāṇasaṃkhyāvipratipattiḥ dvividhavacanena ekaṃ trīṇi catvāri pañca ṣaḍhiti vipratipattayo nirasyante / tathā hi pratyakṣamevaikaṃ pramāṇamiti cārvākaḥ / pratyakṣamanumānaṃ śābdaṃ ceti sāṃkhyaḥ / pratyakṣamanumānamupamānaṃ śābdaṃ ceti naiyāyikaḥ / pratyakṣamanumānaṃ śābdamupamānamarthapattiriti prābhākaraḥ / pratyakṣamanumānaṃ śābdamupamānamarthapattirabhāvaśceti mīmāṃsakaḥ / dvividhavacanena dvitve prāpte pratyakṣamanumānaṃ ceti punaryaduktaṃ tadanyathādvitvanirāsārtham / tathā hi vaiyāka raṇo brūte pratyakṣaṃ śābdaṃ ceti pramāṇadvayam // cārvākābhimatānumānāpramāṇyanirasanam tatra anumānasya prāmāṇyamavaśyamabhyupagantavyaṃ cārvākeṇeti pratipādyate / tathā hi - sa khalu pratyakṣalakṣaṇaṃ parapratipādanāya praṇayati / parasya ca buddhirna pratyakṣā / kiṃ tarhi kāyavāgvyāpārādikāryādanumeyā / tato 'nena kāryaliṅgajamanumānaṃ balādabhyupagataṃ syāt / paralokaniṣedhāya cānupalambhākhyaṃ sādhanamācaṣṭe / ato 'sau svayamevānumānena pramāṇena vyavaharati, nānumānaṃ pramāṇamiti ca bruvan kathaṃ nāma nonmattaścārvākaḥ syāt? śabdopamānārthāpatyabhāvānāṃ pramāṇāntaratvanirasanam śābdaṃ ca jñānaṃ bāhyārthāvisaṃvādakatvena pramāṇameṣṭavyam / avisaṃvādakatvaṃ ca sambandhamantareṇa na saṃgacchate / na ca śabdānāṃ bāhyārthena saha kaścitsambandho 'sti / tathā hi - śabdārthayoḥ sambandho bhavan tādātmyaṃ tadutpattirarvā bhavet / tatra na tāvāttādātmyaṃ śabdārthayoḥ, atyantabhedena pratibhāsanāt / tādātmyaṃ hyekatvamabhidhīyate bhinnapratibhāsayorapyekatve svīkriyamāṇe gavāśvādīnāmapyekatvaprasaṅgaḥ / nāpi tadutpattiḥ / nāpi tadutpattiḥ, anvayavyatirekābhāvāt / tasmāt tadutpattirityevaṃ vaktuṃ na śakyate / tathā hi - śabdavyāpāramantareṇa svahetoreva mṛtpiṇḍadaṇḍasalilakulālacakrādeḥ sakāśādutpadyamāno ghaṭādirartho dṛśyate / śabdo 'pi bāhyārtha vinaiva puruṣecchāmātreṇa tālvādivyāpārādevotpadyate / atha tādātmyatadutpattibhyāmanya eva vācyāvācakatvalakṣaṇaḥ śabdārthayoḥ vāstavaḥ sambandhadho 'sti / evaṃ tarhyasaṃketavido 'pi puruṣasya śabdāduccaritānniyatārthapratītiḥ prāptā, yogyatā mātreṇaiva pradīpāt ghaṭādipratītivat na caitadasti / tathā hi - abhinavo nālikeradvīpādāyātaḥ pumānagniśabdaṃ śrutvāpyagniśabdānna kiñcidartha pratyetīti / atha tāṃstān saṃketānapekṣya tattadarthapratyāyanayogya evāyaṃ śabdo jāyata ityucyate / tanna / na hyevamasya prāmāṇyamavatiṣṭhate / sarvatra saṃketasya yogyatvāt / tato na jñāyate kiṃ vivakṣitārthamāha, āhosvidanyaṃ veti / astu vā anya eva kaścitsambandhaḥ / tathā ca so 'pi kena sambandhena tayoḥ sambaddha iti praṣṭavyaḥ / anyena caturthena sambandheneti cet, caturtho 'pi teṣu kena sambandhena sambaddhaḥ? pañcamena kenaciccet, so 'pi kenetyanavasthāyāṃ antyāsiddhau pūrveṣāmapyasiddhiḥ / athāsambaddha eva śabdārthayoḥ samvandha iti cet / tanna / yo na sambaddhaḥ sa kathaṃ sambandho bhavati ghaṭasyeva paṭaḥ / atha vaktavyaṃ sambandhasya tādṛśa eva svabhāvaḥ, yena sambandhāntaranirapekṣa evaṃ paraṃ sambadhnāti? taduyuktam / pramāṇasiddhe hi svabhāve nottaramabhidhīyate / yathāgnerevāyamīdṛśaḥ svabhāvo yaduta dāhakatvaṃ nāma nānyasyākāśādeḥ / sambandhasiddhau tu pramāṇaṃ kiñcinnirupayanto na paśyāmaḥ / na caivaṃ vaktavyaṃ śabdaśaktisvabhāvādeva śabdānāṃ niyatārthāvyabhicāritvamiti / tathā hi - yadi ghaṭa ityayaṃ śabdaḥ svabhāvādeva kambugrīvākāraṃ vārisaṃdhāraṇasamartha padārthamabhidadhāti, tatkathaṃ saṃketāntaramapekṣya puruṣecchayā turagādikamabhidadhyāt / na hi śālibījaṃ svahetoraṅkurajananasvabhāvamutpannaṃ saṃketāntamapekṣya gardabhaṃ janayituṃ samartha syāt / nāpyāptapraṇītaśabdānāṃ prāmāṇyamabhidhātumucitam / āptatvasyaiva niścetumaśakyatvāt / tathā hi - āptatvaṃ kṣiṇadoṣatvamucyate / kṣīṇadoṣatā ca paracittavṛttiḥ kācidabhidhīyate / paracittavṛttīnāṃ durlakṣyatvāt, kāyavāgvyāpārādikāryaliṅgasyānyathāpi vṛttidarśanāt / sarāgā api vītarāgā iva ceṣṭanta iti nyāyātkathamāptatvaṃ niścīyatāmiti / samvandhadūṣaṇena ca vaidikaśabdānāṃ prāmāṇyaṃ nirastamiti pṛthaṅnoktam / kathaṃ tarhi sarvo 'yamasandigdho laukiko vyavahāra iti cet / tathā tathā saṃketena vivakṣāvaśāditi na kācit kṣatiḥ / yathoktam 'vakturabhiprāyaṃ sūcayeyuḥ śabdā iti // naiyāyikasammatasyopamānapramāṇasya nirasanam naiyāyikasyopamānaprapañcaḥ / yaḥ pratipattā gāṃ jānāti na gavayam, sa ca apadiṣṭaḥ svāminā araṇyaṃ gatvā gavayamānayeti / sa ca gavayaśabdavācyamarthamajānāno vanecaramanyaṃ tajjñaṃ puruṣaṃ pṛṣṭavān, kīdṛśo gavaya iti / sa cāha yādṛśī gaustādṛśo gavaya iti / tasyāraṇyagatasya preṣyapuruṣasya atideśa vākyārthasmaraṇasahakāri gavayasārūpyajñānaṃ kartṛ ayamasau gavayaśabdavācyo 'rtha iti pratipattiṃ phalasvarūpāṃ janayatpramāṇam / etaccāyuktam / yatprāmāṇyaṃ nāma viṣayavattayāṃ vyāptam / na cāsya nipuṇamapi nirupayanto viṣayaṃ saṃpaśyāmaḥ / tathā hi - samākhyā nāma sambandhaḥ tasya viṣayo varṇyate / sa ca paramārthato nāsti / dṛśyatve tasyānupalambhena bādhā / adṛśyatve tasya sattāsādhakaṃ pramāṇaṃ nekṣyate / kiṃ ca - sa hi sambandhaḥ sambadhibhyāṃ bhinno 'bhinno vā / yadā bhinnastadā tayoḥ sambandhaḥ kena sambandheneti vācyam / sambandhāntarakalpanāyāmanavasthā / athābhinnastadā sambandhināveva kevalau / na samākhyā nāma sambandhaḥ kaścit / atha sambaddhabuddhijanakatvaṃ sambandhaḥ / tanna yuktam / yataḥ sambaddhāvetāviti buddhiḥ svahetubalāt sambaddhavastudvayādapi sambhāvyamānā na sambandhāntaramākṣiptuṃ prabhavati // mīmāṃsakasammatasyopamānapramāṇasya nirasanam evaṃ mīmāṃsakopavarṇitasyāpi prāmāṇyaṃ nirākartavyam / tathā hi, sādṛśyaviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṃ vā sādṛśyamupamānasya viṣayastena varṇyate / na ca sadṛśavastuno 'tiriktaṃ sādṛśyaṃ vyavasthāpayituṃ śakyate, pramāṇenāpratītatvāt / tathā hi - yadi sadṛśādatiriktaṃ sādṛśyaṃ dṛśyaṃ syāt tadā dṛśyānulambhagrastametat / athādṛśyaṃ tadā tatpratibaddhaliṅgābhāvāt anumānādapi kathaṃ tatsiddhiḥ / sādṛśyapratyayastu svahetostathotpannena sadṛśavastunāpi kriyamāṇo ghaṭata iti na tatpratyayādapi tatsiddhiryuktā / upamānādeva sādṛśyasiddhiriti cet? na / yataḥ pramāṇāntarasiddhayoreva sādṛśyapiṇḍaoyoryo viśeṣaṇaviṣeṣyabhāvastasyopamānaviṣayatvaṃ tena vādinā parikalddhapyate / tatkathaṃ sādṛśyamātrasyāpyupamānāt siddhiriti // arthāpattipramāṇanirasanam arthāpatterapi prāmāṇyaṃ pṛthaṅnopapadyate / tathā hi pratyakṣādipratīto yo 'rthaḥ sa yena vinā nopapadyate tasyārthasya kalpanamarthāpattirityarthāpatterlakṣaṇam / atredaṃ cintyate - yo 'sau pramāṇadṛṣṭo 'rthaḥ, tasya yadi parikalpyamānena parokṣārthena saha kaścittādāmyalakṣaṇaḥ tadutpattilakṣaṇo va pratibandho 'sti tadā svabhāvaliṅgajā kāryaliṅgajā vāsau pratipattirityarthāpattiranumānameva / atha nāsti pratibandhaḥ, tadānīmarthāpattiḥ pramāṇameva na bhavati, asambandhāt ghaṭātpaṭapratītivaditi // abhāvapramāṇanirasanam abhāvasya svarūpameva tāvannopalabhāmahe, kuta eva tasya prāmāṇyaṃ bhaviṣyati / tathā hi - pratyakṣādipramāṇānāmanutpattirabhāvākhyaṃ pramāṇaṃ mīmāṃsakairabhidhīyate / tatra keyamanutpattiḥ? kiṃ prasajyavṛtyā pramāṇānutpattimātram? atha paryudāsavṛtyā vastvantaram? vastvantaramapi jaḍarūpaṃ, jñānarūpaṃ vā? jñānamapi kiṃ jñānamātram ekajñānasaṃsargivastuno jñānaṃ vā? tatra na tāvat prasajyarūpo 'bhāvo yujyate / tasya sarvaśaktiśūnyatvāt paricchedakatvaṃ vā kathaṃ bhavet? ata eva kenāpi na tatpratidyate / yadāha paṇḍitacakracūḍāmaṇiḥ- nābhāvaḥ kasyacitpratipattiḥ pratipattiheturvā / tasyāpi kathaṃ pratipattiḥ iti / nāpi jaḍarūpam, jaḍasya paricchedakatvābhāvāt / na hi jaḍarūpaṃ śakaṭādikaṃ ghaṭaṃ paricchinattīti kvāpi dṛṣṭaṃ śrutaṃ veti / nāpi jñānamātram, deśakālasvabhāvaviprakṛṣṭasyāpi sumeruśaṃkhacakravartipiśācāderapi jñānamātrādabhāvapramāṇādabhāvaprasaṅgāt / athaikajñānasaṃsargibhūtalādivastujñānamabhāvo 'bhidhīyate tadā pratyakṣaviśeṣasyaivābhāvapramāṇanāmaka raṇānnāsmākaṃ kācid vipratipattiriti / sthitametat- pratyakṣamanumānaṃ ceta dvividhameva pramāṇamiti // pratyakṣalakṣaṇam tatra pratyakṣaṃ kalpanāpoḍhamabhrāntam / pūrvoparamanusandhāya śabdasaṅkīrṇākārā pratītirjalpākārā vā kalpanā / yathā vijñapuruṣasya so 'yaṃ ghaṭa iti pratītiḥ / bālamūkatiryagādīnāmantarjalpākārā parāmarśarūpā vā pratītiḥ / tathā coktam - abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā // iti // nanu bālamūkādīnāmantarjalpākāraṃ kalpanājñānamastīti kuto niścetavyamiti ceta, vikalpakāryādiṣṭāpādānaparihārāt / dṛṣṭaṃ cedaṃ kārya bālamūkādau, īptisatārthasvīkaraṇamanīpsitārthatyajanaṃ nāma / bālamūkādivijñānasya kalpanātva sūcanena bhattoktālocanājñānaṃ savikalpakamiti pratipāditaṃ bhavati / kiṃ punaḥ kāraṇaṃ kalpanāvibhramātmakaṃ ca jñānaṃ pratyakṣaṃ na syāditi ceta? na / arthasvarūpasākṣākāri hi jñānaṃ pratyakṣamiti sarvoṣāṃ prasiddham / na ca kalpanāvibhramāvartharūpaṃ sākṣātkartu samarthau / tathā hi - arthagrāhakaṃ jñānamarthasya kāryam / artho hi grāhyatvāt jñānasya kāraṇam / yathoktam - bhinnakālaṃ kathaṃ grāhyamiti cet grāhyatāṃ viduḥ / hetutvameva yuktijñā jñānākārārpaṇakṣamam // iti // kalpanājñānamarthamantareṇa vāsanāmātrādevopajāyamānaṃ kathamarthasya kāryaṃ syāt, arthena saha anvayavyatirekābhāvāt / na hi yadantareṇāpi yadbhavati tattasya kāryam, atiprasaṅgāt / yadi punaḥ kalpanājñānamarthādupajāyeta, tenāpi tadā ghaṭādirartho dṛśyeta / tataścāndhasyāpi rūpadarśanaprasaṅgaḥ, na cāsti / ata evoktam - śābdyāṃ buddhāvarthasya pratyakṣa iva pratibhāsābhāvād nāsti kalpanāyā arthasākṣātkāritvam iti // etena yaduktaṃ pareṇaḥ na so 'sti pratyayo loke yaḥ śabdānugamādṛte / anuviddhamiva jñānaṃ sarva śabdena bhāsate // iti // tannirastam / tathāhi - ghaṭe purovartini uccāryamāṇe tatsamīpavarti bhūtalādijñānamuccāraṇarahitamanubhūyata eva / na ca tathā tatra śabdānugato 'sti / na ca vikalpadvayaṃ sakṛditi nyāyāt // bhrāntajñānam bhrāntamapi jñānaṃ nārthasākṣātkāri / bhrāntaṃ hyarthakriyāsamarthae vastuni viparyastamucyate / arthakriyākṣamaṃ ca vastusvarūpaṃ deśakālākāraniyataṃ, tatkathaṃ viparītapratibhāsinā bhrāntena jñānena sākṣātkriyate / yadāha ācāryaḥ- 'timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam ' // iti // etena kāmalinaḥ śukle śaṃkhe pītapratibhāsi jñānaṃ, bhramādalātādau cakrādinirbhāsi jñānaṃ, gacchantyāṃ nāvi sthitasya caladavṛkṣādibhrāntijñānaṃ, gāḍhamarmaprahārahatasya jvalatstambhādipratibhāsi jñānaṃ ca, na pratyakṣamityuktaṃ bhavati / nanu yadi nāma tajjñānaṃ na pratyakṣaṃ kathaṃ tato vastuprāptiriti cet? na tato vastuprāptiḥ / kiṃ tarhi, jñānāntarādeveti kecit / pratyakṣasya cāturvidhyam taccaturvidhaṃ- indriyajñānaṃ mānasaṃ svasaṃdanaṃ yogijñānaṃ ceti / indriyapratyakṣam cakṣurādīndriyapañcakāśrayeṇotpadyamānaṃ bāhyarūpādipañcaviṣayālambanamindriyapratyakṣam / tatra cakṣurvijñānaṃ rūpaviṣayam / śrotravijñānaṃ ca śabdaviṣayam / ghrāṇavijñānaṃ gandhaviṣayam / jihvāvijñānaṃ rasaviṣayam / kāyavijñānaṃ sparśaviṣayam / indriyapratyakṣasya vyapadeśaḥ indriyapratyakṣamiti vyapadeśasyāsādhāraṇakāraṇatvaṃ nimittam / yathā bherīśabdo yavāṅkara iti / idaṃ ca pratyakṣaṃ yatraiva svānurūpaṃ vikalpaṃ janayati tatraiva pramāṇam, sāṃvyāvahārika pramāṇādhikārāditi // mānasapratyakṣam svaviṣayānantaraviṣayasahakāriṇendriyajñānena samanantarapratyayena janitaṃ manovijñānaṃ mānasam / svaśabdenendriyajñānamabhimatam, svasya viṣayo bāhyo ghaṭādiḥ, svaviṣayasyānantaraḥ, svaviṣayānantaraḥ indriyajñānaviṣayādanyo ghaṭādirdvitīyakṣaṇaḥ / tena sahakāriṇā saha militvā, indriyajñānenopādānena samanantarapratyayasaṃjñakena yajjanitaṃ tanmānasaṃ pratyakṣamucyate / tato yaduktaṃ pareṇātraḥ 'gṛhītagrāhitvamandhabadhirādyabhāvo yogijñānasyāpi mānasatvaprasaṅgaḥ avyavahāritvaṃ ca' iti / tannirastam / tathā hi - dvitīyakṣaṇagrahaṇāt gṛhītagrāhitvasya nirāsaḥ / indriyajñānajanitaṃ hi mānasam / andhādīnāṃ rūpādiviṣayālambanakamindriyajñānameva nāsti, kutastajjanitaṃ mānasaṃ bhaviṣyati? ato nāstyandhabadhirādyabhāvadoṣaḥ / samanantarapratyayaviśeṣaṇena yogijñānasya mānasapratyakṣaprasaṅgo nirastaḥ / samanantarapratyayaśabdaḥ svasantānavartinyupādānajñāne ruḍhyā prasiddhaḥ / tato bhinnasantānavartiyogijñānamapekṣya pṛthagjanacittānāṃ samanantarapratyayavyapadeśo nāstīti / avyavahāritvaṃ punarasya dūṣaṇaṃ nopapadyate, sūkṣmakālabhāvitvena pṛthagjanairdurlakṣyatvāt / vyavahārāṅgetvena cānabhyupagamāt / āgamaprasiddhaṃ hi mānasapratyakṣam / na tvasya niścāyakaṃ kiñcidasti / yathoktaṃ bhagavatā- `dvābhyāṃ bhikṣavo rūpaṃ gṛhyate, cakṣuṣā tadākṛṣṭenamanasā ca' iti // nanu ca vyavahārānupayuktamupadarśayituṃ kiṃ prayojanam, īdṛglakṣaṇayuktaṃ yadi mānasaṃ pratyakṣaṃ syāt, na kaściddoṣaḥ syādityāgamasyāpi viśuddhiranena pratipāditeti prayojanam // svasaṃvedanapratyakṣam cittacaittānāṃ svasaṃvedanatvasamarthanam sarvacittacaittānāmātmasaṃvedanaṃ svasaṃvedanam / cittaṃ vastumātragrāhakaṃ jñānam / citte bhāvāḥ caittāḥ, vastuno viśeṣarūpagrāhakā sukhaduḥkhopakṣālakṣaṇāḥ / teṣāṃ sarvacittacaittānāmātmā saṃvidyate yena rūpeṇa tatsvarūpamātmasvarūpasākṣatkāritvāt svasaṃvedanaṃ pratyakṣaṃ kalpanāpoḍhamabhrāntaṃ cocyate / atra kecidāhuḥ - na ca cittacaittānāṃ svasaṃvedanaṃ ghaṭate, svātmani kriyāvirodhāt / na ca suśikṣito 'pi naṭavaṭuḥ svaskandhamāroḍhuṃ śaknoti / na hi tīkṣṇāpyasidhārā svamātmānaṃ chinatti / na hi prajjvalito 'pi vahniskandha ātmānaṃ dahati / tathā cittacaittamapi kathamātmānaṃ vedayatu vedyavedakabhāvo hi karmakartṛbhāvaḥ / karmakartṛtvaṃ ca loke bhedenaiva prasiddham, vṛkṣasūtradhārayoriva / atrocyate, na karmakartṛbhāvena vedyavedakatvaṃ jñāne varṇyate / kiṃ tarhi? vyavasthāpyavyavasthāpakabhāvena / yathā pradipa ātmānaṃ prakāśayati tathā jñānamapi jaḍapadārthavilakṣaṇaṃ svahetoreva prakāśasvabhāvamupajāyamānaṃ svasaṃvedanaṃ vyavasthāpyate / tathā coktam - vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate / iyamevātmasaṃvittirasya yājaḍarūpatā // iti // alaṅkārakāreṇāpyuktam - kalpitaḥ karmakartrādiḥ paramārtho na vidyate / ātmānamātmanaivātmā nihantīti nirucyate // iti // na ca cittacaittānāṃ jñānāntareṇa prakāśyatvaṃ yujyate / tathā hi - na tāvatsamānakālabhāvinā jñānāntareṇa cittacaittaṃ prakāśyata iti ghaṭate, upakāryopakārakatvābhāvāt, savyetaragoviṣāṇayoriva / nāpi bhinnakālabhāvinā, kṣaṇikatvāt, prakāśitavyasyaivābhāvāt / api ca yadi jñānaṃ svasaṃvedanaṃ na syāt, tadā jñāto 'rtho iti durghaṭaḥ syāt, 'nāgṛhītaviśeṣaṇā buddhirviśeṣye varttate' iti nyāyāt / tathā hi - artho viśeṣyaḥ, jñāta iti viśeṣaṇam, jñāto jñānena viśeṣita iti / jñānaṃ cetsvayaṃ na bodharūpeṇa pratītaṃ, tatkathaṃ jñānena viśeṣito 'rthaḥ pratīyatām / na hi daṇḍāgrahaṇe daṇḍino grahaṇaṃ yuktisaṅgatam / yaccoktaṃ trilocanena - cakṣuṣo 'grahaṇe 'pi cākṣuṣaṃ rūpaṃ pratīyate, tathā jñānānavabodhe 'pi jñāto 'rtha iti ghaṭiṣyate // iti // tadasādhu / prastute 'nupayogāt / na hi cakṣū rūpasya viśeṣaṇam / kiṃ tarhi? cakṣurvijñānāsaṃvedane kathaṃ jñāyatāmiti codyamakṣatameva // yatpunarjñānasya parokṣatvapratipādanāya bhaṭṭenoktam - yathā ca rūpādiprakāśanyathānupapatyā indriyasiddhiḥ, tathā jñānasyāpi siddhiriti / tathā hi tatra bhāṣyam - na hi kaścidajñāte 'rthe buddhimupalabhate / jñāte tvanumānādavagacchati iti // vārtikaṃ ca - tasya jñānaṃ tu jñātatāvaśāt / iti / jñātatā ca viṣayaprākaṭyamucyate / tadapi cāyuktam / prākaṭyasyāpi jñānāt pṛthaktve viṣayarūpatāyāṃ vyaktau jaḍarūpatā, jaḍasya prakāśāyogāt / viṣayādarthāntaratve jaḍatāyāṃ tasyāpi svataḥ prakāśāyogāt / prākaṭayāntareṇa nu prakāśane 'navasthā syāt / jñānasvabhāvatve prākaṭayasyāpi parokṣatvaprasaṅgaḥ / tato 'vaśyaṃ jñānasya svasaṃvedanatvamabhidheyam / anubhavaprasiddhaṃ ca svasaṃvedanatva kathamapahnuyeta? taduktam - apratyakṣopalambhasya nārthadṛṣṭiḥ prasiddhayati / iti / alaṅkārakāro 'pyāha - parokṣaṃ yadi tat jñānaṃ jñātamityeva tatkutaḥ / parokṣasya svarūpaṃ kastasya lakṣayituṃ kṣamaḥ // iti // nanu sarvajñānānāṃ svasaṃvedanapratyakṣatve ghaṭo 'yamityādivikalpajñānasya nirvikalpakatvaṃ, pītaśaṅkhādijñānasyābhrāntatvaṃ ca kathaṃ na bhavet? ucyate - vikalpajñānamapi svātmani nirvikalpameva / ghaṭo 'yamityanena bāhyamevārtha vikalpayati, na tvātmānam / taduktam - śabdārthagrāhi yadyatra jñānaṃ tattatra kalpanā / svarūpaṃ ca na śabdārthastatrādhyakṣamato 'khilam // iti // bhrāntamapyātmanyabhrāntaṃ svaprakāśarūpeṇaivāvabhāsanāt / asadviṣayatvācca bhrāntirucyate / taduktam - svarūpe sarvamabhrāntaṃ pararūpe viparyayaḥ / iti // tasmādanyathā prakāśāsiddheḥ yadyamī prakāśante, tadā svahetoreva prakāśasvabhāvādutpannāḥ santaḥ prakāśanta iti svīkartavyam // yogipratyakṣanirūpaṇam bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti / yogaḥ samādhiḥ, cittaikāgratālakṣaṇaḥ / niśśeṣavastutatvavivecikā prajñā / yogo 'syāstīti yogī / yogino yat jñānaṃ tatpratyakṣam / kīdṛśaṃ taditi cet? bhūtārthabhāvanāprakarṣaparyantajam / bhūtārthaḥ pramāṇopapannārthaḥ / bhāvanā punaḥ punaścetasi samāropaḥ / bhūtārthabhāvanāprakarṣaparyantājjātaṃ yadvijñānaṃ tat kalpanāpoḍhabhrāntam / bhūtārthaścaturāryasatya duḥkhasamudayanirodhamārgasaṃjñakam, pañcaskandhasvabhāvaṃ kṣaṇikaśūnyanirātmakaduḥkhādirūpatayā pratipattavyam / yatsat tat kṣaṇikamityādyanumānena pramāṇopapannamupagantavyamiti // nanu bhāvanā vikalpaḥ, vikalpaścāvastuviṣayaḥ, tatkathaṃ vastunaḥ sphuṭībhāvo bhavatu /kathaṃ vā vikalpo nirvikalpatāṃ vrajet? kṣaṇikaṃ ca citaṃ kathamekāgrībhavati? viśeṣaśca kasya kena vā kriyatām? śarīrī ca rāgādivirahānmuktaśceti sarvamasaṃgatam / atrocyate - avastuviṣayo 'pi vikalpo vastvadhyavasyatīti bhāvanāto vastuna evātra sphuṭībhāvaḥ / na ca vikalpa eva nirvikalpakaḥ, kiṃ tu vikalpānnirvikalpakasyodayaḥ / anubhavasiddhaṃ caitat bhāvayatāṃ nirvikalpakapratibhāsanaṃ, kāmaśokādivat / na hi dṛṣṭe kiñcidanupapannaṃ nāma / kṣaṇikamapi cittaṃ sajātīyakṣaṇeṣu grahaṇapravīṇatvāt ekāgramucyate / kṣaṇikatvanaiva viśeṣotpattiḥ, na tu nityatvena, nityasyānādheyātiśayatvāt yaduktam - nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati / tasya śaktiraśaktirvā yā svabhāvena saṃsthitā / nityavādapi kiṃ tasya kastāṃ kṣapayituṃ kṣamaḥ // iti // yattu śarīritve sukhaduḥkhayorbhāvādanugrahanigrahāt śarīrī rāgādivirahānmukta śceti vighaṭanamuktaṃ, tadayuktam / na hi śarīraṃ rāgādihetuḥ, kiṃ tu avidyā / anitye nityamiti, anātmanyātmeti, duḥkhe sukhamiti, aśucau śuciteti, caturvipayāsasvabhāvā mithyopalabdhiḥ / ata eva viṣayasukhatṛṣṇā syāt / ātmānaṃ nityaṃ paśyata eva sukhābhikāṅkṣaṇādisukhaheturātmīyaḥ syāt / eṣu cā 'saṅgo rāgaḥ / etatpratibandhāśca dveṣādayaḥ / tasmādavidyaiva mūlaṃ rāgāderna tu śarīram / satyapi śarīre yadyavidyā na syāt, kuta eva rāgādiyogāḥ? tasmājjīvaccharīre satyapi avidyāvirahāt sarvasaṅgavirahalakṣaṇā muktirvītarāgāṇāṃ bhavatīti sarvaṃ susthitam / pratyakṣasya svalakṣaṇāviṣayatvasamarthanam tasya viṣayaḥ svalakṣaṇam / tasya caturvidhasya pratyakṣasya svalakṣaṇaṃ viṣayo boddhavyaḥ / svalakṣaṇamityasādhāraṇaṃ vastusvarūpaṃ deśakālākāraniyatam / etenaitaduktaṃ bhavati- ghaṭādirudakādyāharaṇasamartho deśakālākāraniyataḥ puraḥ prakāśamāno 'nityatvādyanekadharmāntarodāsīnaḥ pravṛttiviṣayaḥ sajātīyavijātīyavyāvṛttaḥ svalakṣaṇamityarthaḥ / ayogānyogavyavacchedayoḥ bhedaḥ nanu yadi svalakṣaṇameva pratyakṣasya viṣayo na sāmānyaṃ tadānīṃ dhūmadahanasāmānyayorvyāptiḥ kathaṃ pratyakṣeṇa gṛhyatām? nāyaṃ doṣaḥ / yato 'yogavyavacchedena svalakṣaṇaṃ tasya viṣaya eva, na tvanyayogavyavacchedena svalakṣaṇameva tasya viṣaya iti / kiṃ tarhi, sāmānyamapyasya viṣayaḥ / pramāṇa phala vyavasthā dvividho hi pramāṇasya viṣayaḥ grāhyo 'dhyavaseyaśca / tatra pratyakṣasya pratibhāsamānaṃ svalakṣaṇam eko grāhyaḥ / adhyavaseyastu pratyakṣapṛṣṭhabhāvino vikalpasya pratibhāsamānaṃ sāmānyameva / tacca sāmānyaṃ dvividham, ūrdhvatālakṣaṇaṃ tiryaglakṣaṇaṃ ceti / tatraikasyāmeva ghaṭādivyaktau sajātīyavyāvṛttāyāmanekakṣaṇasamudāyaḥ sāmānyaṃ ūrdhvatālakṣaṇaṃ sādhanapratyakṣasya viṣayaḥ / vijātīyavyāvṛttāstvanekavyaktayaḥ tiryaksāmānyaṃ vyāptigrāhakapratyakṣasya viṣayaḥ / anumānasya tu sāmānyaṃ grāhyaṃ, adhyavaseyastu svalakṣaṇameva / pratyakṣasya svalakṣaṇaviṣayapratipādane paroktāḥ ṣaṭ padārthā na viṣayā ityuktam yathā - avayavidravyaṃ, guṇaḥ, karma, sāmānyaṃ, viśeṣaḥ, samavāyaśceti / na caiṣāṃ pratyakṣe jñāne pratibhāso 'sti / na cāpratibhāsamāno viṣayo yujyate, atiprasaṅgāt / tathā hi - ghaṭādau paridṛśyamāne pūrvāparādibhāgaṃ vihāya nānyatkiñcidekamavayavidravyamupalabhāmahe / yadāha nyāyaparameśvaraḥ - bhāgā eva hi bhāsante sanniviṣṭāstathā tathā / tadvānnaiva punaḥ kaścidvibhāgaḥ sampratīyate // iti // evaṃ guṇakarmādīnāṃ ca duṣaṇaṃ pratyetabyam // pramāṇaphalāvabodhaḥ nanu pramitirūpāṃ kriyāṃ phalabhūtāṃ niṣpādayajjñānaṃ pramāṇamiti prasiddham / tatra kāsau pramitiḥ, yāṃ janajjñānaṃ pramāṇamiti cet? ucyate - iha nīlāderarthāt jñānaṃ dvirūpamutpadyate nīlākāraṃ, nīlabodhasvabhāvaṃ ca / tatrānīlākāravyāvṛtyā nīlākāraṃ jñānaṃ pramāṇam / anīlabodhavyāvṛtyā nīlabodharūpaṃ pramitiḥ / saiva phalam / yathoktam - arthasārūpyamasya pramāṇam, arthādhigatiḥ pramāṇaphalam / iti // etacca vikalpapratyayena bhinnaṃ vyavasthāpyate paramārthatastu nāstyeva bhedaḥ / yathoktam - tadeva pratyakṣaṃ jñānaṃ pramāṇaphalam / iti // pramāṇatatphalayorabhedaḥ sākāraṃ cedaṃ jñānameṣṭavyam / yadi punaḥ sākāraṃ jñānaṃ neṣyate, tadānākāratvena sarvatra viṣaye tulyatvāt vibhāgena viṣayavyavasthā na sidhyati / yatpunaḥ kecidāhuḥ - pūrvaṃ jñānaṃ pramāṇaṃ uttaraṃ jñānaṃ pramāṇaphalamiti, tanna yuktam / tathā hi prathamakṣaṇabhāvi tāvajjñānaṃ pramāṇaphalabhūtasya dvitīyajñānasyānutpatteḥ,phalabhūtajñānotpattau ca pūrvasya kṣaṇikatvena vināśāt kathaṃ ghaṭādiviṣayaṃ jñānaṃ pramāṇaṃ bhavati? nāpi samānakālabhāvi jñānaṃ phalamucitam, upakāryopakārakatvābhāvāt, savyetaragoviṣāṇayoriva / [tasmāt paramārthataḥ pramāṇaphalayornāsti bhedaḥ / kālpanikastu vyāvṛttikṛto bhedaḥ vikalpabuddhau vyavasthāpyate] // iti tarkabhāṣāyāṃ pratyakṣaparicchedaḥ prathamaḥ samāptaḥ // svārthānumānam anumānasya dvaividhyam svārthānumānalakṣaṇam anumānaṃ dvividham - svārthaṃ parārthaṃ ca / svasmai yattat svārthamanumānaṃ jñānātmakam / parvatādau dharmiṇi dhūmādikaṃ dṛṣṭvā yasya pratipattuḥ vahnijñānamutpadyate, sa eva tena jñānena parokṣamarthaṃ pratipadyate nānya iti svārthānumānamucyate / parasmai yattat parārtham / parārthānumānaṃ vacanātmakam / trirūpaliṅgapratipādakaṃ vacanaṃ paraṃ pratipādayati jñāpayatīti kṛtvā vacanamapyanumānaśabdenocyate, upacārāt, yathā āyurghṛtamiti / anumānasya kāryam tatra svārtha trirūpaliṅgādyadanumeye jñānam / rūpatrayayuktālliṅgādanumeye parokṣaviṣaye yad jñānaṃ rpatipatturutpadyate, tat svārthānumānam / tacca dharmaviśeṣa sambandhitayā sādhyāvinābhāvitvaniścaya ityeke / agnyadhyavasāya ityanye / liṅgasya trirūpatvam samprati liṅgasya trirūpatvamucyate - anumeye satvameva niścitam / anumeye parvatādau dharmiṇi liṅgasyāstitvameva niścitaṃ, tadekaṃ rūpaṃ pakṣadharmatāsaṃjñakam / atra sattvagrahaṇenāsiddhasya nirāsaḥ, yathā - anityaśśabdaścākṣuṣatvāt, cākṣuṣatvaṃ cakṣurvijñānagrāhyatvamucyate, tacca śabde dharmiṇi nāsti / evakāreṇa pakṣaikadeśāsiddhasya nirāsaḥ, yathā digambaraprayogaḥ - cetanāstaravaḥ svāpāt / patrasaṅkocalakṣaṇo hi svāpaḥ, sa ca sarveṣu taruṣvasiddhaḥ / niścitagrahaṇena sandigdhāsiddhasya nirāsaḥ, yathā - agniratra vāṣpāditvena sandihyamānād bhūtasaṃghātāt / satvaśabdātpaścādevakāreṇa asādhāraṇasya nirāsaḥ, yathā- anityaśśabdaḥ śrāvaṇatvāt ghaṭavat // sapakṣanirūpaṇam sapakṣa eva sattvaṃ niścitamiti vartate / samānaḥ pakṣaḥ sapakṣaḥ / pakṣeṇa saha sadṛśo dṛṣṭāntadharmītyarthaḥ / sapakṣa eva satvaṃ niścitamityanvayasaṃjñakaṃ dvitīyaṃ rūpam / atra sattvagrahaṇena viruddhasya nirāsaḥ, yathā - śabdo nityaḥ kṛtakatvāt ghaṭavat / kṛtakatva hi nityatvavipakṣeṇānityatvena vyāptamiti viruddhamucyate / evakāreṇa sādhāraṇasya nirāsaḥ, yathā - nityaśśabdaḥ prameyatvāt ghaṭavat / prameyatvaṃ hi vikalpaviṣayīkṛtatvam, tacca sapakṣe ākāśādau vipakṣe ca ghaṭādau sarvatrāstīti sādhāraṇamucyate / sattvaśabdāt pūrvasminnevakāreṇa sarvasapakṣāvyāpino 'pi prayatnānantarīyakasya hetutvaṃ kathitam / yathā - anityaśśabdaḥ prayatnānantarīyakatvādghaṭavadvidyudvat / niścitagrahaṇena sandigdhānvayasya nirāsaḥ, yathā - asarvajño 'yaṃ kaścit vaktṛtvādiṣṭapuru ṣavat / iṣṭapuruṣe sapakṣe ca vaktṛtvamasarvajñatvena vyāptamavyāptaṃ vā na jñāyate // vipakṣanirūpaṇam asapakṣe cāsattvameva niścitam / na sapakṣo 'sapakṣaḥ / tatrāsattvameva niścitaṃ vyatirekasaṃjñakaṃ tṛtīyaṃ rūpam / atrāpyasattvagrahaṇena viruddhasya nirāsaḥ / yathā nityaśśabdaḥ kṛtakatvādghaṭavat / viruddho hi vipakṣe 'sti / evakāreṇa sādhāraṇasya vipakṣaikadeśavṛtternirāsaḥ / prayatnānantarīyakatve sādhye anityatvaṃ vipakṣaikadeśe vidhudādāvasti / ākāśādau nāsti / tato niyamenāsya nirāsaḥ / asattvavacanātpūrvasminnavadhāraṇe ayamarthaḥ syāt / vipakṣa eva yo nāsti sa hetuḥ / tathā ca prayatnānantarīyakatvaṃ sapakṣe 'pi nāsti, tato na hetuḥ syāt, tataḥ pūrva na kṛtamiti / niścitagrahaṇena sandigdhavipakṣavyāvṛttikasya nirāsaḥ / yathāvītarāgo 'yaṃ puruṣo vaktṛtvāt, rathyāpuruṣavat / yatrāvītarāgatvaṃ nāsti tatra vaktṛtvamapi nāsti, yathopalakhaṇḍe / yadi nāma pāṣaṇakhaṇḍādubhayaṃ vyāvṛttaṃ tathāpi na jñāyate kimavītarāgatvanivṛttyā pāṣaṇakhaṇḍādbaktṛtvaṃ nivṛttaṃ, ahosvit svata eveti / tataḥ sandigdhavyatireko 'yamanaikāntikaḥ / asattvaśabdātpaścādevakāreṇa vipakṣaikadeśavṛtternirāsaḥ / yathā - prayatnānantarīyakaśśabdo 'nityatvāt / anityatvaṃ vipakṣādākāśānnivṛttaṃ, na vidyutaḥ / tato vipakṣaikadeśavṛttitvamasya // trirūpaprayogasya prayojanam nanu sapakṣa eva sattyamityukte sāmārthyādevāsapakṣe cāsattvamiti gamyate / tatkimarthamubhayorupādanamiti cet? vipakṣaniyamārthamiti pūrvavṛddhāḥ / te ca trividha eva vipakṣo bhavatīti manyante / sādhyābhāvamātraṃ, sādhyādanyaḥ, sādhyena saha viruddhaśca prayoganiyamārthamiti kecit / anvayaprayogo vyatirekaprayogo vā niyamavānekaḥ prayoktavyo na dvāvapīti / sādharmyavaidharmyaprayogasūcanārthamiti kecit / triliṅgabhedanirūpaṇam trirūpāṇi ca trīṇyeva liṅgāni / trīṇi rūpāṇi yeṣāṃ tāni trirūpāṇi trīṇyeva liṅgāni / kāryaṃ trirūpaṃ liṅgam / svābhāvastrirūpaṃ liṅgam / anupalabdhistrirūpaṃ liṅgam / sādhanaṃ jñāpakaṃ heturvyāpyaṃ ceti liṅgāparanāmāni / kāryahetunirūpaṇam tatra kāryaṃ yathā - yatra dhūmastatrāgniryathā mahānase, dhūmaścātreti / vyāptipakṣadharmatāsaṃjñakaṃ dvayavayavameva sādhanavākyaṃ saugatānām / anye tu pratijñāhetudṛṣṭāntopanayanigamanaṃ ceti pañcāvayavaṃ sādhanavākyamāhuḥ / upanyāsaścedṛśaḥ - agniratra, dhūmāt, yatra dhūmastatrāgniryathā mahānase, tathā cāyaṃ, tasmādagniriti / etaccāyuktam / pratijñāvacanamātrātsambandharahitāt sādhyapratipatterayogāt / sambandhābhāvastu śabdārthayoḥ sambandhadūṣaṇe pratipāditatvānna punarucyate / pratijñāmantareṇa pañcapyantahetuprayogo 'pyayuktaḥ / hetuṃ vinopanayadṛṣṭāntāvapyayuktau / yatra pratijñaiva nāsti tatra pratijñāyāḥ punarvacanaṃ nigamanaṃ kuto bhaviṣyatīti sarvamāmūlaṃ viśīrṇam / kāryasambandhanirapaṇam ayaṃ ca kāryaheturviṣayabhedena trividhaḥ / agnyādau sādhye dhūmādiḥ trividhapratyakṣānupalambhena niścetavyaḥ / cakṣurādau sādhye jñānaṃ kādācitkāryotpādānniścīyate / rūpādau sādhye rasādirekasāmagryadhīnatayā niścīyate, yathā mātuluṅgaphale rasādrūpānumānam / na rūpādrasānumānam / atra rūpe janayitavye pūrvakaṃ rūpamupādānam / rasastu sahakārikāraṇam / pūrvapuñjāduttarapuñjasyotpattau nyāya eṣaḥ / nanūpādānasahakārikāraṇayoranvayavyatirekānuvidhānasya kāryaṃ prati tulyatvātko bhedaḥ? ucyate, yadvikriyayā yanniṣpattirekasantāne tatkāryaṃ pratipūrvakamupādānam / yatsantānāntare viśeṣodayanimittaṃ tatsahakārikāraṇam / yathā śālyaṅkure janayitavye śālibījamupādānam, kṣitisalilādi tatra sahakāri / tadevaṃ kāryahetustadutpattisambandhād gamaka iti sthitam // svabhāvahetunirūpaṇam svabhāvo yathā - svabhāvaḥ svasattāmātrabhāvini sādhyadharme yo heturucyate sa tasya sādhyasya dharmasya svabhāvo boddhavyaḥ / yathā- vṛkṣavyavahārayogyo 'yaṃ śiṃśapāvyavahārayogyatvāt / ayamiti puraḥ paridṛśyamānaḥ padārtho dharmī / śiṃśapāvyavahārayogyatvāditi hetuḥ / śiṃśapāvyavahārayogyatvāditi ko 'rthaḥ? śākhāpatravarṇasaṃsthānaviśeṣavyavahārayogyatvādityarthaḥ / vṛkṣavyavahārayogyatvaṃ sādhyam / nanvekatve sādhyasādhanabhāvo na yuktaḥ, pratijñārthaikadeśatvāt? na / abhede 'pi kaścitpratipattā śiṃśapāvyavahāraṃ kṛtvā tatra vṛkṣavyavahāraṃ prāk kṛtamapi vyāmohāt kiñcidāropya punarna karoti / sa idāniṃ svabhāvahetunā vyavahāryate / tasmādetayoḥ paramārthata ekatve 'pi vikalpabuddhau vyāvṛttisamāśrayeṇa samutpannāyāṃ bhedena pratibhāsanāt sādhyasādhanatvaṃ na virudhyata iti // anupalabdhihetunirūpaṇam anupalabdhiryathā - nāstīha pradeśe ghaṭaḥ, upalabdhilakṣaṇaprāptasyānupalabdheḥ / upalabdhilakṣaṇaprāptasyeti dṛśyasyetyarthaḥ / nanvasataḥ kathaṃ dṛśyatā? ekendriyajñānagrāhyo pradeśādāvupalabhyamāne yadi ghaṭaḥ syāt dṛśya eva bhavediti / upalambhapratyayāntarasākalyāt dṛśtayā sambhāvitaḥ, na tu dṛśya eva / tasyānupalabdheriti hetuḥ / sa caikajñānasaṃsargipadārthādekajñānasaṃsargipadārthopalambhādvā niścīyata iti tadubhayaṃ karmakartṛbhāvena paryudāsavṛttyā anupalabdhirucyate, na tu prasajyavṛttyā upalabdhinivṛttimātram / taddhi svayameva na kiñciditi kathaṃ sādhanaṃ syāt / nāpi pratiṣedhyādanyasya jñānamātram, rūpopalambhādapi nāraṅgarasaniṣedhaprasaṅgāt / tasmānniṣedhyādanyadviśiṣṭameva vastudvayaṃ pradeśaḥ pradeśajñānaṃ vānupalabdhiriti sthitam / abhāvo 'sādhyaḥ ata evābhāvo na sādhyate / tasya ghaṭaviviktapradeśagrāhiṇā pratyakṣeṇaiva siddhatvāt / abhāvavyavahārastu mṛḍhaṃ prati anulambhena sādhyate / tathā hi - kaścinmūḍho rajaḥprabhṛtiṣu sāṃkhyaprasiddheṣu guṇeṣvanupalambhena pravarttitābhāvabyavahāro 'pi punaḥ sarvaṃ sarvatrāstīti svasiddhāntābhyāsāt kvāpi pradeśādau ghaṭānupalambhe satyapi nābhāvavyavahāraṃ karotītyanupalambhena trividho vyavahāraḥ kāryate / tatra niḥ śaṅkagamanāgamanalakṣaṇaḥ kāyiko vyavahāraḥ / ghaṭo nāstīti vācikaḥ / īdṛśa eva antarjalpākāro mānasikaśceti / anupalabdhertādātmyatadutpattisambandhanirūpaṇam anupalambhasya karmadharmapakṣe sādhyena saha [sādṛśye] tādātmyalakṣaṇa eva sambandho boddhavyaḥ / kartṛdharmapakṣe tu tadutpattiḥ / tathā hi - ghaṭaviviktapradeśaḥ pradeśajñānaṃ vānupalabdhirityuktam / asadvyavahārayogyatvaṃ ca tasya svabhāvaḥ [na kārya] jñānaṃ tu pradeśasya kāryamiti // anupalabdhervyapadeśaḥ nanu yadyanupalabdherapi tādātmyatadutpattī eva sambandhau, kathaṃ tarhi kāryasvabhāvābhyāmanupalabdherbhedaḥ? pratiṣedhasādhanāt bhedau na vastutaḥ / yathoktamācāryeṇa - atra dvau vastusādhanau, ekaḥ pratiṣedhahetuḥ iti / upalabdhilakṣaṇaprāptatvaviśiṣṭena deśavipakṛṣṭe sumervādau kālaviprakṛṣṭe bhaviṣyacchaṅkhacakravartyādau svabhāvaviprakṛṣṭe piśācādāvanupalambhamātrasambhave 'pi nābhāvavyavahāra ityuktaṃ bhavati / anupalabdhervartamānakāle anāgatakāle ca pramāṇam iyaṃ cānupalabdhirvartamānakāle pramāṇaṃ viśiṣṭasmaraṇasadbhāve 'tītakāle ca, anāgatakāletvanupalabdhiḥ svayameva sandigdharūpā / tato na pramāṇam / [anayānulabdhyābhāvavyahāraḥ sādhyate, na tvabhāvaḥ / tasya pratyakṣeṇaiva siddhatvādityuktaṃ prāk] yathāhanyāyavādī - amūḍhasmṛtisaṃskārasyātītasya vartamānasya ca pratipattṛpratyakṣasya nivṛttiranupalabdhi rabhāvavyavahārasādhanī iti / anupalabdhibhedāḥ tatra yadā dūratvānniṣedhyasyāyogyadeśatvaṃ syāt, tadā dṛśyānupalabdhiḥ sākṣātprayoktuṃ na śakyata iti kāryānupalabdhyādayaḥ prayujyante / ata eveyaṃ prayogabhedena ṣoḍaśadhā bhavati / (1) tatra svabhāvānupalabdhiryathā - nāstyatra dhūmaḥ, upalabdhilakṣaṇaprāptasyānupalabdheḥ / pratiṣedhyasya dhūmasya yaḥ svabhāvaḥ tasyehānupalabdhiḥ / (2) kāryānupalabdhiryathā - nehāpratibaddhasāmarthyāni dhūmakāraṇāni santi, dhūmābhāvāt / pratiṣedhyānāṃ hi dhūmakāraṇānāṃ kārya dhūmaḥ, tasyehānupalabdhiḥ / (3) kāraṇānupalabdhiryathā - nāstyatra dhūmaḥ dahanābhāvāt / pratiṣedhyasya dhūmasya kāraṇaṃ dahanaḥ, tasyehānupalabdhiḥ / (4) vyāpakānupalabdhiryathā - nātra śiṃśapā, vṛkṣābhāvāt / pratiṣedhyāyāḥ śiṃpāyāḥ vyāpako vṛkṣaḥ, tāsyehānupalabdhiḥ / (5) svabhāvaviruddhopalabdhiryathā - nātra śītasparśaḥ, vahneriti / pratiṣedhyasy śītasparśasya yaḥ svabhāvaḥ tasya viruddho vahniḥ tasya cehopalabdhiḥ / (6) kāryaviruddhopalabdhiryathā - nehāpratibaddhasāmarthyāni śītakāraṇāni santi, vahneriti / antyadaśāprāptameva kāraṇaṃ kāryaṃ janayati, na sarvaṃ kāraṇām, tato viśeṣaṇopādānam / pratiṣedhyānāṃ śītakāraṇānāṃ kāryaṃ śītaṃ, tasya viruddho vahniḥ, tasyehopalabdhiḥ / (7) kāraṇaviruddhopalabdhiryathā - nāsya romaharṣādiviśeṣāḥ santi, sannihitadahanaviśeṣatvāt / pratiṣedhyānāṃ romaharṣādiviśeṣāṇāṃ kāraṇaṃ śīta, tasya viruddho dahanaviśeṣaḥ, tasya cehopalabdhiḥ / (8) vyāpakaviruddhopalabdhiryathā - nātra tuṣārasparśaḥ, dahanāt / pratiṣedhyasya tuṣārasparśasya vyāpakaṃ śītaṃ, tasya viruddho dahanaviśeṣaḥ tasyehopalabdhiḥ / (9) svabhāvaviruddhakāryopalabdhiryathā, nātra śītasparśaḥ, dhūmāt / pratiṣedhyasya śītasparśasya yaḥ svabhāvastasya viruddho 'gniḥ, tasya kārya dhūmaḥ, tasya cehopalabdhiḥ / (10) kāryaviruddhakāryopalabdhiryathā - nehāpratibaddhasāmarthyāni śītakāraṃṇāni santi dhūmāditi / pratiṣedhyānāṃ śītakāraṇānāṃ kāryaṃ śītaṃ, tasya viruddho vahniḥ, tasya kāryaṃ dhūmaḥ, tasya cehopalabdhiḥ / (11) kāraṇaviruddhakāryopalabdhiryathā - na romaharṣādiviśeṣayukta sparśavānayaṃ pradeśo dhūmāditi / pratiṣedhyānāṃ hi romaharṣādisparśaviśeṣāṇāṃ kāraṇaṃ śītam, tasya viruddho 'gniḥ, tasya kāryaṃ dhūmaḥ, tasya cehopalabdhiḥ / (12) vyāpakaviruddhakāryopalabdhiryathā - nātra tuṣārasparśaḥ, dhūmāditi / niṣedhyasya tuṣārasparśasya vyāpakaṃ śītam, tasya viruddho 'gniḥ, tasya kāryaṃ dhūmaḥ, tasya cehopalabdhiḥ / (13) svabhāvaviruddhavyāptopalabdhiryathā - nātra vahniḥ, tuṣārasparśāt / pratiṣedhyasya hi vahneryaḥ svabhāvastasya viruddhaṃ śītam, tena vyāptastuṣārasparśaḥ, tasya cehopalabdhiḥ / (14) kāryaviruddhavyāptopalabdhiryathā - nehāpratibaddhasāmarthyāni vahnikāraṇāni santi, tuṣārasparśāditi / pratiṣedhyānāṃ vahnikāraṇānāṃ kāryaṃ vahniḥ, tasya viruddhaṃ śītam, tena vyāptastuṣārasparśaḥ, tasya cehopalabdhiḥ / (15) kāraṇaviruddhavyāptopalabdhiryathā - nātra dhūmastuṣārasparśāditi / pratiṣedhyasya dhūmasya yatkāraṇamagniḥ, tasya viruddhaṃ śītam, tena vyāptastuṣārasparśaḥ, tasya cehopalabdhiḥ / (16) vyāpakaviruddhavyāptopalabdhiryathā - nāyaṃ nityaḥ, kadācitkāryakāritvāt / pratiṣedhyasya nityatvasya niratiśayatvaṃ vyāpakaṃ, tasya viruddhaṃ sātiśayatvaṃ, tena vyāptaṃ kadācitkāryakāritvaṃ, tasya cehopalabdhiḥ / ete ca kāryānupalabdhyādayaḥ pañcadaśa prayogāḥ svabhāvānupalabdhisvabhāvā eva pratipattavyāḥ / prayuktibhedena paraṃ bhedaḥ / tatra svabhāvānupalambhenāsad vyavahārayogyatvaṃ sādhyate, na tvābhāvaḥ / tasya ca pratyakṣeṇaiva siddhatvāt / aparaiśca sarvairabhāvo 'bhāvabyavahāraśca sādhyate, teṣāṃ parokṣaviṣayatvāt // iti tarkabhāṣāyāṃ svārthānumānaparicchedo dvitīyaḥ samāptaḥ // parārthānumānam parārthānumānalakṣaṇam trirūpaliṅgākhyānaṃ parārthānumānam / anvayavyatirekapakṣadharmatāsaṃjñakāni trīṇi rūpāṇi, yena vacanena prakhyāpyante tadvacanamupacārādanumānaśabdenocyate // tasya dvaividhyam tad dvividham sādharmyavadvaidharmyavacca / sādhyadharmidṛṣṭāntadhamiṇorhetu sattākṛtaṃ sādṛśyaṃ sādharmyam / tadyasyāsti tat sādharmyavat sādhanavākyam / sādhyadharmidṛṣṭāntadharmiṇorhetusattākṛtaṃ vaisādṛśyaṃ vaidharmyam / tadyasyāsti tadvaidharmyavata sādhanavākyam / svabhāvahetossādharmyavatprayoganirūpaṇam, saṃskṛtasya sarvasya kṣaṇika tvasamarthanaṃ ca tatra svabhāvahetoḥ sādharmyavantaṃ prayogaṃ darśayituṃ sautrāntikamatamāśritya bhagavatā yaduktaṃ - `saṃskṛtaṃ kṣaṇikaṃ sarvaṃ' iti / tad vyutpādyate / sametya sambhūya hetupratyayaiḥ kṛtaṃ vastujātaṃ saṃskṛtam / kṣaṇikamiti utpattikṣaṇa eva sattvāt / sarvasaṃkṛtavināśanirūpaṇam `sarvaṃ tāvat ghaṭādikaṃ vastu mudgarādisannidhau nāśaṃ gacchat dṛśyate / tatra yena svarūpeṇa antyāvasthāyāṃ ghaṭādikaṃ vinaśyati taccet svarūpamutpannamātrasya vidyate tadānīmutpādānantarameva tena vinaṣṭavyamiti vyaktamasya kṣaṇikatvam /' athedṛśa eva svabhāvastasya svahetorjātaḥ, yat kiyantaṃ kālaṃ sthitvā vinaśyatīti / `evaṃ tarhi mudgarādisannidhāne ca eṣa eva asya svabhava iti punarapyanena tāvantameva kālaṃ sthātavyam, punarapyevamiti naiva vinaśyediti / tasmāt kṣaṇadvayasthāyitvenāpyutpattau prathamakṣaṇavad dvitīyakṣaṇe 'pi kṣaṇadvayasthāyitvāt punaraparaṃ kṣaṇadvayamavatiṣṭheta / evaṃ tṛtīye 'pi kṣaṇe tatsvabhāvatvānnaiva vinaśyatīti /' syādetat, sthāvarameva tadvastu svahetorjātam, balena virodhakena mudgarādinā vināśyata iti? tadasat, kathaṃ punaretadyujyate, na ca tadvinaśyati sthāvaratvāt, vināśaśca tasya virodhina balena kriyata iti? na hyetatsambhavati jīvati devadatto maraṇaṃ cāsya bhavatīti / atha vinaśyati, kathaṃ tarhyavinaśvaraṃ tadvastu svahetorjātam? na hi mriyate cāmaraṇadharmā ceti yujyate vaktum / tasmādanaśvaratve kadācidapi naśāyogāt, dṛṣṭatvācca nāśasya, naśvarameva tadvastu svahetorupajāta ityaṅgīkurmaḥ / tasmādutpannamātrameva vinaśyati / tatha ca kṣaṇakṣayitvaṃ siddhaṃ bhavati / prayogaḥ punarevaṃ kartavyaḥ - yadyat vinaśvarasvarūpaṃ tattadanantarānavasthāyi yathā antyakṣaṇavartighaṭasya svarūpam / vinaśvararūpaṃ ca rūpādikamudayakāla iti svabhāvahetuḥ / nirviśeṣaṇasvabhāvahetoḥ prayogaḥ yadi kṣaṇakṣayiṇo bhāvāḥ, kathaṃ tarhi sa evāyamiti pratyabhijñānaṃ syāt? ucyate - nirantarasadṛśāparāparotpādādavidyānubandhācca pūrvakṣaṇavināśakāla eva tatsadṛśaṃ kṣaṇāntaramudayate / tenākāreṇa vailakṣaṇyasyābhāvād bhāvena cāvyavadhānāt bhede 'pi sa evāyamityabhedādhyavasāyapratyayaḥ pṛthagjanānāṃ prasūyate / atyantabhinneṣvapi ca lūnapunarjātakuśakeśādiṣvapi dṛṣṭa eva sa evāyamiti pratyayaḥ / tathehāpi kiṃ na sambhāvyate? tasmātsarva saṃskṛtaṃ kṣaṇikamiti siddhamevaitat nirviśeṣaṇasya svabhāvahetorayaṃ prayoga iti // tathāparo 'pi nirviśeṣaṇaprayogaḥ - yatsat tatsarvamanityaṃ, yathā ghaṭaḥ / santaścāmī pramāṇapratītāḥ / tathāparo 'pi vedasya pauruṣayatvasādhanāya svabhāvahetuḥ / yadvākyaṃ tatpauruṣeyaṃ, yathā rathyāpuruṣa vākyam / vākyaṃ cedam - `agnihotraṃ juhuyātsvargakāma' iti / saviśeṣaṇasvabhāvahetoḥ prayogaḥ saviśeṣaṇaprayogo yathā - yadyadutpattimat tatsarvamanityaṃ, yathā ghaṭaḥ / utpattimāṃśca śabdaḥ / anutpannebhyo vyāvṛtto bhāva utpanna ucyate / yadā saiva vyāvṛttirvyāvṛttyantaravyavacchedena vyatiriktocyate bhāvasyotpattiriti tadā kalpitena bhedena svabhāvabhūtadharmeṇa viśiṣṭaḥ svabhāvo hetuḥ / bhinnaviśeṣaṇasvabhāvahetoḥ prayogaḥ tathā bhinnaviśeṣaṇasya prayogaḥ - yatkṛtakaṃ tadanityaṃ yathā ghaṭaḥ, kṛtakaśca śabdaḥ / nanu citraguriti bhinnaviśeṣaṇasya prayogaḥ, yathā cātra citragośabde bhinnaviśeṣaṇavācako 'sti na tathā kṛtakaśabde bhinnaviśeṣaṇavācakaṃ kimapyasti / tatkathaṃ bhinnaviśeṣaṇasyodāharaṇamiti ced? ucyate - apekṣitaparavyāpāro hi svabhāvaniṣpattau bhāvaḥ kṛtakaḥ ityucyate / tatraḥ kṛtakaśabdaḥ paravyāpārasāpekṣaṃ svabhābaṃ prakṛtyaiva vadan bhinnaviśeṣaṇamevāha // prayuktabhinnaviśeṣaṇasvabhāvahetoḥ prayogaḥ prayuktabhinnaviśeṣaṇasya svabhāvasya prayogaḥ - yaḥ pratyayabhedabhedī sa kṛtakaḥ, yathā dhūmaḥ, pratyayabhedabhedī ca śabdaḥ / pratyayaḥ kāraṇaṃ, tasya bhedastena bhettuṃ śīlaṃ yasya sa pratyayabhedabhedī / kāraṇamahattvena mahattvaṃ kāraṇālpatvenālpatvaṃ yasyetyarthaḥ pratyayabhedabhediśabdasya bhinnaviśeṣaṇavācakasyātra prayuktatvāt prayuktabhinnaviśeṣaṇo 'yam / svabhāvahetoḥ nānāprabhedadarśanaṃ ca vyāmohanivṛttaye dharmabhedakalpanayāpi svabhāvahetureva prayujyata iti pratipādayitum / svabhāvahetorvaidharmyavatprayoganirūpaṇam svabhāvahetorvaidharmyavān prayogo yathā - yadyadānantarānavasthāyi na bhavati na tattadā vinaśvararūpaṃ, yathākāśam / vinaśvararūpaṃ ca rūpādikamudayakāle / vyatirekaprayoge sādhanābhāvena sādhyābhāvasya vyāptatvāt sādhyābhāvaḥ sādhanābhāve niyato bhavatīti boddhavyam / tathāparo 'pi vaidharmyavān prayogaḥ - yatra kṣaṇikatvaṃ nāsti tatra sattvamapi nāsti, yathā gaganāravinde / saṃśca śabdaḥ / tathā yatrānityatvaṃ nivṛttaṃ tatrotpattimattvamapi, yathā kūrmaromṇi / utpattimāṃśca śabdaḥ / yatrānityatvaṃ nivṛttaṃ tatra kṛtakamapi, yathā śaśaśriṅge / kṛtakaśca śabdaḥ / yatra kṛtakatvaṃ nāsti tatra pratyayabhedabheditvamapi nāsti, yathā gagane / pratyayabhedabhedī ca śabda iti // kāryahetoḥ sādharmyavadvaidharmyavatprayoganirūpaṇam kāryahetoḥ sādharmyavān prayogo yathā - yatra yatra dhūmastatra tatrāgniḥ, yathā mahānase, dhūmaścātra / kāryaheturapi pratyakṣānupalambhābhyāṃ siddha eva kāryakāraṇabhāve sati kāraṇe sādhye prayoktavyaḥ / vaidharmyaprayogo yathā asatyagnau na bhavatyeva dhūmaḥ yathā - mahāhrade / asti ceha dhūma iti / anupalabdhessādharmyavad prayogaḥ anupalabdheḥ sādharmyavan prayogo 'vayavinirākaraṇāya yathā - yadyatropalabdhilakṣaṇaprāptaṃ sannopalabhyate tattatrāsadvyavahārayogyam, yathā naraśirasi śṛṅgam / nopalabhyate cātropalabdhilakṣaṇaprāptaḥ parābhimato 'vayavī ghaṭaśabdavācyeṣu kapāleṣu / vaidharmyavatprayoganirūpaṇam anupalabdhervaidharmyavān prayogo yathā - yatsadupalabdhilakṣaṇaprāptaṃ tadupalabhyata eva, yathā nīlādiviśeṣaḥ / neha upalabdhilakṣaṇaprāptasya sata upalabdhirghaṭasyeti / sādhyasādhanayorvyāptiḥ sarvatra sādharmyavati sādhanavākye sādhyena sādhanaṃ vyāptam / baidharmyavati [punaḥ] sādhanavākye sādhanābhāvena sādhyābhāvo vyāpta iti pratipattavyam / sādhanasya ca sādhye niyatatvakathanaṃ sādhyābhāvasya sādhanābhāve niyatatvakathanaṃ nāma vyāptirabhidhīyate / tataḥ pramāṇena vyāptisiddhau satyāṃ nedaṃ kvāpi śaṅkanīyaṃ sādhanaṃ ca syāta, sādhyaṃ ca tatra dharmiṇi na syāditi / parāṅgīkṛteśvarasādhakānumānasya nirasanam yatra pramāṇena sarvopasaṃhāravatī vyāptireva na siddhā, tatra śaṅkāprasaro 'nivāryaḥ / yatheśvarasiddhau kāryatvānumāne / tathā hi teṣāṃ sādhanopanyāsaḥ / ihānyaḥ sarvajño bhagavān bhavatu vā mā bhūt, īśvaraḥ punassarvajñaḥ śakyate sādhayitum / tathā hi, loke trayaḥ khalu bhāvāḥ kecinniścitakartṛkāḥ, yathā ghaṭādayaḥ / kecinniścitakartṛnivṛttayaḥ, yathā vyomādayaḥ / anye punaḥ sandigdhakartṛkāḥ, yathā kṣityādayaḥ / na punaretebhyo 'nyaḥ prakāro 'sti / tatra ye dṛśyamānotpattayo vanaspatyādayo ye ca cirotpannā viśvambharādayaḥ te sarve sandigdhakartṛtvena vyavatiṣṭhamānā buddhimatkartṛkāḥ kāryatvāt, ghaṭādivat / nāyamasiddho hetuḥ, kāryatvasya sarvoṣāṃ pramāṇasiddhatvāt / nāpi viruddhaḥ, sapakṣe bhāvāt / na cānaikāntaḥ, sādhyaviparyaye bādhakapramāṇasadbhāvāt / tathāhi - kārya tāvat buddhimataḥ kumbhakārādupajāyamānaṃ bhūyodarśanasahāyena mānasa pratyakṣeṇopalabdham / tadyadi buddhimantareṇāpi syāt tadānīṃ buddhimataḥ sakāśātkadācidapi nopajāyeta / kāraṇābhāve kāryasya sakṛdapyutpādāyogāt / tasmānnedaṃ kvāpi śaṅkanīyaṃ kāryaṃ ca syāt na buddhimaddhetukamiti / atredamabhidhīte - sādhanaṃ khalu sarvatra sādhyasādhanayoḥ sarvopasaṃhareṇa pramāṇena vyāptau siddhāyāṃ sādhyaṃ gamayediti sarvavādisammatam / tatra yadi dṛsyaśarīraviśiṣṭena buddhimatā vyāptirgṛhyate tadā tathābhūtasādhyamantareṇāpi jāyamāne tṛṇādau kāryatvasya darśanāt prameyatvādivat sādhāraṇānaikāntiko 'yaṃ hetuḥ / tṛṇādayaḥ pakṣīkṛtā ityapi na vaktavyam / na hi vyabhicāraviṣaya eva pakṣo bhavitumarhati- `sandigdhe hetuvacanāt vyasto hetoranāśraya' iti nyāyāt / athāśakyārohaṇe 'pi parvate dahanamantareṇa ca dhūmadarśanāt, evaṃ dhūme 'pi vyabhicāro vaktuṃ sulabha eva? tanna / aśakyārohaṇatvena parvate dahanasya draṣṭumaśakyatvāt yuktaṃ tatra sandigdhaviṣayatvam / prastute tu dṛśyaśarīraviśiṣṭena buddhimatā vyāptau gṛhyamāṇāyāṃ dṛśyānupalambhena buddhimato bādho bhavatīti yuktam / atha dṛśyaśarīreṇa buddhimanmātreṇa vā vyāptiravagamyate tadā adṛśyasya buddhimanmātrasya vā sādhyasya dṛśyānupalambhena vyatirekāsiddheḥ sandigdhavipakṣavyāvṛttiko 'yaṃ hetuḥ / sādhyābhāvaprayuktasya sādhānābhāvasya [kāśadāva] siddhatvena vyāpterabhāvāt tathā coktam jñānaśrīmitrapādaiḥ / kāryatvasya vipakṣavṛttihataye sambhāvyate 'tīndriyaḥ / kartā cedvayatirekasiddhividhurā vyāptiḥ kathaṃ sidhyati // dṛśyo 'tha vyatirekasiddhimanasā kartā samāśrīyate / tattyogo 'pi tadā tṛṇādikamiti vyaktaṃ vipakṣekṣaṇam // trilocanābhyupagatasya vahnidhūmayoḥ svābhāvavika sambandhavādasya nirasanam yacca trilocanenoktam- `yathā svābhāvikaḥ sambandho dhūmādīnāṃ vahnayādibhissaha tathā kāryatvasya buddhimatā sārdham, tadupādheranupalabhyamānatvāt, kvacidvyabhicārasyādarśanāt' iti / tanna yuktam / yato 'rthāntaraṃ kiñcidapekṣaṇīyamupādhiśabdenābhidhīyate / na cārthāntaramavaśyaṃ dṛśyaṃ syāt / adṛśyamapi deśakālasvabhāvaviprakṛsṭam sambhāvyate / ato dhūmasya dahanena saha sambandhe bhaviṣyatyupādhiḥ / na copalabhyata iti kathamadarśanamātreṇa nāstyevetyucyate / yadapyuktaṃ vyabhicārasyādarśanāditi sādhanaṃ, tadapi sandigdhāsiddham / pratyayāntaravaikalyenāhatya vyabhicārasyādarśane 'pi sarvatra niṣeddhumaśakyatvāt / na caitāvatā prāmaṇikalokayātrātikramaḥ / prāmāṇikaireva sādhakabādhakapramāṇābhāve saṃśayasya vihitatvāt / na ca caivaṃ saṃśayena sarvatrapravṛttiprasaṅgaḥ, pramāṇādarthasandehācca pravṛtterupapatteḥ / yadapyuktam - `yathānyatvāviśeṣe 'pi bauddhānāṃ kiñcideva vastu kāryaṃ syāt, kiñcideva kāraṇaṃ, na sarva, tathā mamāpyanyatvāviśeṣe 'pi kiñcideva dhūmādikaṃ vastu svābhāvika sambandhena sambaddhaṃ na sarvam' iti / tanna yuktam / yathā dhūmākhyaṃ vastu dahanāyattamiti pramāṇasiddhiṃ tathā kiṃ svābhāvikasambandho 'pi pramāṇasiddhaḥ, yenaivamucyate? kiñca svābhāvikasambandha iti ko 'rthaḥ? kiṃ svato bhūtaḥ, svahetorvā bhūtaḥ ahetuko vā iti trayo vikalpāḥ / tatra na tāvadādyaḥ pakṣaḥ, svātmani kriyāvirodhāt / nāpi dvitīyaḥ, tadutpattisambandhasvīkāraprasaṅgāt / athāhetukaḥ, tadā deśakālasvabhāvaniyamābhāvādatīvāsaṅgataḥ svābhāvikasambandhavādaḥ / kiñca sādharmyeṇa vaidharmyeṇa vā dṛṣṭāntamātramastīti na vyāptisiddhiḥ / yadṛcchayā militayorapi karabhagadarbhayostathābhāvaprasaṅgāt / tasmānnidarśanaṃ nāma [dṛṣṭānta ucyate / sa ca] gṛhītavismṛtapratibandhasādhaka pramāṇasmaraṇadvāreṇaiva hetāvupayujyate, na svasannidhimātreṇa / tathāhi - na tāvadākāśe sādhyābhāvena sadhanābhāvaḥ pratīyate / ākāśe hi yathā buddhimatkāraṇanivṛttistathā acetanasyāpi kāraṇasya nivṛttirnāstyeva / tatkasyābhāvaprayuktakāryatvābhāvaḥ pratīyatāṃ, yena sādhyābhāvaprayuktasādhanābhāva vyatirekaḥ sidhyatīti / nāpi ghaṭe kāryatvasya buddhimadanvayadarśanādākāśe 'pi buddhimadabhāvādeva kāryatvābhāvo vaktuṃ yujyate, yasmādanayostādātmyaṃ tadutpattiranyo vā svābhāvikādisambandhaḥ pūrvapramāṇena na prasādhitaḥ syādityuktam / adarśanamātreṇa vyatireko 'siddhaḥ kiñcādarśanamātrena vyatireko na sidhyati / tathā hi, vipakṣe heturnopalabhyata ityanena tadupalambhakapramāṇa nivṛttirucyate / pramāṇaṃ ca prameyasya kāryam, 'nākāraṇaṃ viṣaya' iti nyāyāt / na ca kāryanivṛttau kāraṇanivṛttiryujyate, nirdhūmasyāpi vahnerbhānāt / yadi punaḥ pramāṇasattayā prameyasattā vyāptā syāt, tadā yuktamevaitat / kevalamiyameva vyāptirasambhāvinī, sarvasya sarvadarśitvaprasaṅgāt / tasmānnādarśanamātreṇa vyatirekaḥ sidhyati / yathoktam - 'sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī / bhūjalāntargatasyāpi bījasyāsattvadarśanāt' // iti // vācaspatimatanirasanam yadapi vācaspatirāha - `viśeṣasmṛtyapekṣa eva saṃśayo bhavati tato yathādarśanameva śaṅkitumucitam' iti / atrocyate - nāyaṃ nyāyaḥ sārvatrikaḥ / tathā cābhyupagamyāpi brūmaḥ / tathā hi - [kāryatvadhūmatvayoḥ] tādātmyatadutpattisambandha viyogitvena sādhāraṇena dharmeṇa prameyatvadhūmatvakāryatvādīnāṃ tanmatenāpi sajātīyatvam / tatra prameyatvasyavyabhicāradarśanamevānyatrāpi śaṅkāmupasthāpayatīti yathādarśanamevedamāśaṅkitam / ataḥ sandigdhavipakṣavyāvṛttikatvaṃ nāma hetudūṣaṇaṃ durvārameva / etacca saddūṣaṇameva / ato yadanenoktam - 'nāyaṃ hetudoṣaḥ, ato na parihartavyaḥ, tasya copanyāso 'doṣodbhāvanaṃ nāma nigrahasthānam' iti / tadidānīṃ svamatenaivānena vādinā niranuyojyānuyogalakṣaṇena nigrahasthānenātmā bādhita ityupekṣaṇiyo 'yaṃ devānāṃ priyaḥ // īśvarasādhakānumāne anupapattiḥ nanu yadi dṛśyāgnidhūmasāmānyayoriva dṛśyātmanoreva kāryakāraṇasāmānyayoḥ pratyakṣānulambhato vyāptistadā santānāntarānumānaṃ na syāt, paracittasyādṛśyātmakatayā vyāptigrahaṇakāle 'nantarbhāvāditi cet? na / svasaṃvedanaṃ hi tatra vyāptigrāhakam / svasaṃvedanamātrāpekṣayā paricittasyāpi dṛśyatvāt / na caivaṃ vyāvahārikendriyapratyakṣamātrabuddhimanmātraṃ jaṭharacitrasādhāraṇaṃ vahnimātraṃ vā gocaro yujyate, yenāsyāpi dṛśyatā syāt / tasmāt dṛśyenaiva vahninā dhūmasya pratyakṣānupalambhābhyāṃ vyāptiriti nyāyaḥ // kiñca yadi buddhimanmātrapūrvakatvamanena sādhyate, tadā siddhasādhanatādūṣaṇaṃ sādhanasya / atha eko nityaḥ sarvajña ityādiviśeṣaṇaviśiṣṭabuddhimatpūrvakatvaṃ sādhyate, tadā evaṃ viśeṣaṇaviśiṣṭena sādhyena saha kāryatvasya sādhanasya dṛṣṭāntadharmiṇi pramāṇena vyāpterasiddheranaikāntikatvam / atha sāmānyena vyāptimādāya viśeṣasya pakṣadharmatābalāt siddhirucyate? tanna yuktam / yena sādhyagatena viśeṣaṇena vinā hetorvṛttirdharmiṇi na ghaṭate, tasya viśeṣasya pakṣadharmabalādyuktā siddhiḥ / yathā dhūmāt parvatadeśavṛttitvasya dahanadharmasya, na tu tārṇatvādīnāṃ viśeṣāṇām / tārṇatāmantareṇāpi parvate dhūmadarśanāt / tadvad buddhimato 'pi śarīrādivṛttitvaṃ yadi sidhyati, siddhyatu / na punaratyantavilakṣaṇaṃ sarvajñatvam / asarvajñatve 'pi kāryatvasya sambhavāt / upādānādyabhijñatvādapi na sarvajñatvasiddhiḥ, ekatvasiddhau sidhtyetat / na caikatvaṃ siddham / anekakartṛpūrvakatve 'pi kāryatvasya sambhavāt / yathānekakīṭikāniṣpāditaḥ śakramūrdhā / atha śakramūrdhno 'pīśvarapūrvakatvaṃ sādhyaṃ, tarhi ghaṭasyāpīśvarapūrvakatvasiddhau kuto dṛṣṭāntatvam? atha kumbhakārasya kartṛtvaṃ dṛṣṭaṃ kathamapākriyate? kīṭakādīnāṃ ca hetutvaṃ dṛṣṭaṃ tadapi kathaṃ vāryate? nāpi bahūnāṃ kāraṇatve vipratipattisambhāvanā, dṛṣṭatvādeveti / tasmāt sādhyasādhanayoḥ sarvopasaṃhāravatī vyāptirdṛṣṭāntadharmiṇi pramāṇenāvaśyaṃ darśayitavyeti sthitam / kiñca nityaikasarvajñe buddhimati sādhye viruddho 'pyeṣaḥ / anityānekāsarvajñena buddhimatā vyāptatvāt kāryatvasya / tathā hi, sādhyaviparyayasādhanādiha viruddha ucyate / ayaṃ ca sādhyaviparītaṃ sādhyatītyāstāṃ tāvat prastāvāyāteśvaradūṣaṇodbhāvanānibandhakaraṇam // sādharmyavaidharmyaprayogeṣu trairūpyāsiddhyāśaṃṅkā tannirasanañca nanu sādharmyavati sādhanavākye anvaya evoktaḥ na tu vyatirekaḥ / vaidharmyavati ca vyatireka evoktaḥ, na tvanvayaḥ / tatkathamābhyāṃ trirūpaṃ liṅgaṃ kathyata iti cet, naiṣa doṣaḥ / yasmāt sādharmyavati ca sādhanavākye, upanyaste sāmarthyādeva vyatireko 'vagamyate / vyatirekāgṛhītau ca sādhyābhāve 'pi na sādhanābhāva iti viparyayaḥ sambhāvayitavyaḥ / evaṃ cānvayasyaivābhāvaḥ syāt / satyapi sādhane sādhyābhāvāditi sāmarthyam / tathā vaidharmyavati sādhanavākye upanyaste sāmarthyādevānvayo 'vagamyate, anvayagṛhītau hi sādhanaṃ ca syāt sādhyaṃ ca na bhavediti viparyayaḥ sambhāvayitavyaḥ / evaṃ ca vyatireka eva na bhavet / sādhyābhāve 'pi sādhanasya bhāvāditi sāmarthyam / tasmāt dvāvapi prayogau trirūpaliṅgaprakāśakāvityadoṣaḥ // vyaptigrāhaka pramāṇanirūpaṇam samprati sādhyasādhanayorvyāptiḥ yatra dharmiṇi grahītavyā,yena ca pramāṇena, tadubhayaṃ sukhāvabodhārtha kathyate - svabhāvahetoḥ sattvalakṣaṇasya kṣaṇikatvena vyāptiḥ sādhyadharmiṇyeva grahītavyeti kecit / teṣāmantarvyāptipakṣo 'bhimataḥ / prasaṅgaprasaṅgaviparyayābhyāṃ dṛṣṭāntadharmiṇi ghaṭādau vyāptirgrahītavyetyanye / teṣāṃ bahirvyāptipakṣo 'bhimataḥ / sattvādanyeṣāṃ svabhāvahetūnāṃ kāryahetūnāmanupalambhahetūnāṃ ca dṛṣṭānta eva vyāptirgrahītavyā / tatra śiṃśipātvasya vṛkṣatvavyavahāre, sādhye dṛṣṭānte pratyakṣānupalambhābhyāṃ vyāptirgrāhyā / sattvakṣaṇikatvayostu prasaṅgaprasaṅgaviparyayābhyāṃ pramāṇābhyāṃ, sādhyaviparyayabādhakapramāṇena vā kramayaugapadyanivṛttilakṣaṇena svasaṃvedanasāmarthyasiddhervikalpasiddhervā vastutvāvastutvābhyāṃ sandihyamāne vipakṣe dharmiṇi, kāryahetordhūmādervahnyādinā mahānasādau dṛṣṭāntadharmiṇi trividhapratyakṣānupalambhataḥ, pañcavidhapratyakṣānupalambhato vā vyāptirgrahītavyā / , anupalambhasya tu asadvyavahārayogyatvena saha vyāptiḥ pratyakṣeṇaiva / , anyeṣāṃ tu svabhāvahetūnāṃ kāryahetūnāṃ vā keṣāñcit, yathāsvabhāvaṃ pramāṇenonnīya grahītavyeti // hetvābhāsanirūpaṇam vyāptyaniścaye hetoranaikāntiko doṣaḥ / sa ca trividhaḥ - asādhāraṇānaikāntikaḥ sādhāraṇānaikāntikaḥ, sandhigdhavipakṣavyāāvṛttikaśceti / tatra asādhāraṇānaikāntiko yathā - sātmakaṃ jīvaccharīram, prāṇādimattvāt aparajīvaccharīravat, ghaṭavat / ayaṃ heturaparajīvaccharīre ātmanā vyāpta iti na niścitaḥ / ghaṭe ca vipakṣe ātmano 'bhāvānnivṛtta iti na niścitaḥ / dharmiṇi tu jīvaccharīre vidyata iti asādhāraṇānaikāntika ucyate / aparaścāsādhāraṇo yathā - anityaśabdaḥ śrāvaṇatvāt, ghaṭavat, ākāśavaditi / sādhāraṇanaikāntiko yathā - nityaḥ śabdaḥ prameyatvāt, ghaṭavat ākāśavat / , sandigdhavipakṣavyāvṛttiko yathā - saḥ śyāmastatputratvāt, paridṛśyamānatatputravaditi // yaduktaṃ prāk, sattvasya kṣaṇikatvena saha vyāptiḥ prasaṅgaprasaṅgaviparpayābhyāṃ grahītavyeti, tatra ko 'yaṃ prasaṅgo nāma? pramāṇaprasiddhavyāptikena vākyena parasyāniṣṭatvāpādanāya prasañjanam prasaṅgaḥ, yathā - sāmānyasya, anekavṛttitvābhyupagame anekatvaprasañjanam / tathā hi - yadanekavṛtti tadanekaṃ yathā anekabhājanagataṃ tālapham / anekavṛtti ca sāmānyam / tasmādanenāpyanekena bhavitavyamiti prasaṅgaḥ / prasaṅgasya kāryam athānekatvaṃ neṣyate, tadānekavṛttitvaṃ ca mā svīkurvīthāḥ / nanu yadyetat prasaṅgākhyaṃ sādhanaṃ pramāṇa, na bhavati [trairūpyābhāvāt] kathamasyopanyāsa iti, vyāptismaraṇārthaṃ vyāpyaikadeśakathanavaditi / yaduktam - `prasaṅgo dvayasambandhādekābhāve 'nyahānaye' iti / asyāyamarthaḥ - vyāpyavyāpakayoḥ sambandhe sati yadi vyāpakaṃ neṣyate tadā vyāpyamapi neṣyatām / atha vyāpyamiṣyate tadā vyāpakamapīṣyatāmiti / vādinā sādhanā upanyaste prativādinā tatra dūṣaṇaṃ vaktavyamiti nyāyaḥ / asiddhaviruddhānaikāntikānāmanyatamasyodbhāvanaṃ dūṣaṇam / yathoktam - `dūṣaṇāni nyūnatādyukti' iti / hetudūṣaṇam nanveṣāmevodbhāvanaṃ yadi dūṣaṇaṃ,kva tarhi vaiyarthyāsāmarthyātiprasaṅgādīnāmantarbhāvaḥ? atraiva triṣu / tatra vaiyarthyaṃ tāvadasiddhe 'ntarbhavati / sandigdhasādhyadharmo hi heturucyate / vaiyarthyaṃ tu yatropanyasyate tatra sandigdhasādhyadharmakatvaṃ hetorlakṣaṇaṃ hetau na sambhavatīti asiddha ucyate / [hetorlakṣaṇasyāsiddheḥ] yaduktam - `sandigdhe hetuvacanāt vyasto hetoranāśrayaḥ' iti / asāmarthyaṃ tu svarūpāsiddhāvantarbhavati / na hi hetoḥ sāmarthya nāma hetusvarūpādanyat / hetoravastutvaprasaṅgāt / atiprasaṅgaścānaikāntike 'ntarbhāvyaḥ, sādhyadharmamatikramya vipakṣe 'pi prasakteriti // ātmanirasanam yatra tu dharmiṇi sādhyaṃ sādhayitumārabdhaṃ tasya dharmiṇaḥ pramāṇabādhitve āśrayāsiddhirhetordūṣaṇam / yathā sarvagata ātmā sarvatropalabhyamānaguṇatvāt / tadiha bauddhasyātmaiva na siddhaḥ, kiṃ punasasya sarvadeśopalabhyamānaguṇatvaṃ setsyati / tathā hi, tairthikāḥ khalvevaṃ bruvanti / śarīrādivastuvyatiriktaṃ śubhāśubhakarmakartṛtatphalabhoktṛ nityavyāpirūpamātmākhyaṃ dravyāntaramasti / tena ca yadi nāma viśvaṃ vyāptaṃ tadapi yadupabhogāyatanatayā pareṇa parigṛhītaṃ jīvaccharīraṃ tadeva sātmakamabhidhīyata iti / etaccāyuktam / ātmanaḥ siddhaye pramāṇābhāvāt / na hi pratyakṣeṇa ātmā pratīyate / cakṣurādijñānānāṃ rūpādiviṣayapañcakaniyatatvāt / mānasasyāpyahaṃpratyayasya śarīrādiviṣayatvāt gauro 'haṃ sthūlo 'haṃ gacchāmyahamityādyākāreṇa ahaṃ pratyaya utpadyate yadāha alaṅkārakāraḥ - ahamityapi yajjñānaṃ taccharīrendriyāṃśavit / ahaṃ kāṇassukhī gauraḥ samānādhāravedanāt // na cāsya śarīravyatiriktasya taddharmo gauratvaṃ sthūlatvaṃ vā / na ca vibhoramūrttasya mūrtadravyānuvidhāyinī gamanakriyā yuktimatī / na cāyaṃ māṇavake siṃhapratyaya eva bhākto yuktaḥ, skhaladvṛttiprasaṅgāt / nāpyanumānena pratīyate, kāryasvabhāvaliṅgābhāvāt / nityaparokṣeṇa deśakālākāravyatirekavikalenātmanā saha kasyacidanvayavyatirekātmakāryakāraṇabhāvāsiddheḥ kāryaliṅgāyogat / dharmisattāyāścāsiddhatvāt svabhāvaliṅgānupapatteḥ / na cānyalliṅgamasti / anyenāpi liṅgena bhavatā sādhyavyāptena bhavitavyam / tasya ca sarvathāsiddheḥ, kathaṃ tena vyāptatvaṃ liṅgasya niścīyatām? kiñca, kiyamātmā bodharūpaḥ, abodharūpo vā? yadi bodharūpo nityaśca tadā cakṣurādivaiphalyaprasaṅgo durvāraḥ / athānityo bodharūpastadājñānasyaivātmeti nāma kṛtam, na vipratipattiḥ / athābodharūpo dṛśyaśca tadānupalambho 'sya sattāṃ na kṣamata iti nirātmasiddhiranavadyā / tasmāt sarvaṃ saṃskṛtaṃ vastu nirātmakamiti // svarūpāsiddhyāpi hetvabhāsanirūpaṇam svarūpāsiddhayāpyasiddho hetvābhāso bhavati / yathā anityaśśabdaḥ cākṣuṣatvāditi / nanu vyāptyasiddhirapi dūṣaṇam, tenāpi pareṣṭārthāsiddheḥ / tatkiṃ nocyate? anaikāntikadūṣaṇenaiva gatārthatvāt pṛthaḍnoktam / tathā hi - na svalakṣaṇābhyāṃ vyāptirgrahītuṃ śakyā / svalakṣaṇasya deśakālākāraniyatatvenāpyanyatrānugamābhāvāt / api tu sādhyasādhanasāmānyābhyāmeva vyāptirgrahītavyā / tatra ca yadi sādhanaṃ sādhyena vyāptaṃ na pratīyate tadā sādhanaṃ ca syāt sādhyaṃ ca na syādityanaikāntikameva bhavati // apohanirūpaṇam, sāmānyanirasanaṃ ca nanu sāmānyaṃ cedaprasiddhaṃ, tatkathaṃ sādhyasādhanasāmānyābhyāṃ sarvopasaṃhāravatī vyāptiḥ pramāṇena gṛhyate? naiṣa doṣaḥ / yato yādṛśaṃ sāmānyaṃ paraiḥ parikalpyate tādṛśaṃ pramāṇena bādhyata iti nābhyupeyate tatsaugataiḥ / na tu vyavahāraprasiddhamanyavyāvṛttilakṣaṇamapohasaṃjñitamapi / nanu ko 'yamapoho nāma? yathādhyavasāyaṃ bāhya eva ghaṭādirartha apoha ityabhidhīyate, apohyate 'smādanyadvijātīyamiti kṛtvā / yathāpratibhāsaṃ buddhyākāro vāpohaḥ, apohyate pṛthak kriyate 'smin buddhyākāre vijātīyamiti kṛtvā / yathātattvaṃ nivṛttimātraṃ prasajyarūpo vāpohaḥ, apohanamapoha iti kṛtvā / nanu yathādhyavasāyaṃ vidhireva, tarhi kevalo visāya ityāgatam / na apohaviśiṣṭo vidhirabhipretaḥ / yattu gopratītau na gavātmā agavātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṃ matam / anyāpohapratipattau ca sāmarthyādanyapoḍho gavādirartho 'vadhāryata iti nivṛttyapohavādināṃ matam / tanna yuktam, vyavahārakāle prathamaṃ vartamānasyāpi pratītikramādarśanāt / na hi vidhiṃ pratipadya kaścidarthāpattitaḥ paścādapohamavagacchati, apohaṃ vā pratipadya paścādanyāpoḍhamavagacchati / tasmāt gopratipattireva anyāpoḍha pratipattirucyate / yadyapi gośabdāduccaritādanyāpoḍhaśabdānullekha uktaḥ, tathāpi nāpratipattireva viśeṣaṇabhūtasyānyāpohasya / agavāpoḍha eva vastuni gośabdasya saṃketitatvāt / yathā nīlotpalasaṃketitendīvaraśabdāt utpalapratītau tatkāla eva nīlamasphuraṇamanivāryaṃ tathā gośabdādapyagavāpoḍha eva vastuni saṃketitāt gopratītau tulyakālameva viśeṣaṇatvāt apohasya agavāpoha- sphuraṇamanivāryam / yathā ca pratyakṣasya prasajyapratiṣedharūpābhāvagrahaṇamabhāva vikalpotpādanaśaktireva, tathā vidhivikalpānāmapi tadanurūpānuṣṭhānaśaktirevābhāvagrahaṇamabhidhīyate / anyathā yadi gośabdādarthapratipattikāle nāvagataḥ parāpohaḥ, kathaṃ tarhi anyaparihāreṇa pratipattā gavi vartatām / tatto gāṃ badhāneti codito 'śvānapi badhnīyāditi / tasmāt sthitametat,bāhyārtho 'dhyavasāyādeva śabdavācye vyavasthāpyate, na tu svalakṣaṇaparisphūrtyā, pratyakṣaddyeśakālākārāvasthāniyata pravyaktasvalakṣaṇāsphuraṇāt / yadāha nyāyaparameśvaraḥ - 'śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt / arthasya dṛṣṭāviva' iti // kiñca svalakṣaṇātmani vastuni vācye sarvātmanā pratipatteḥ vidhiniṣedhayorayogaḥ / tasya hi sadbhāve astīti vyartham, nāstītyasamartham / asadbhāve tu nāstīti vyartham,astitya samartham / asti cāstyādipadaprayogaḥ / tasmāt paramārthato na svalakṣaṇaṃ śabdairabhidhīyata iti sthitam // nanu yathā pratyakṣeṇa ghaṭasvarūpe gṛhīte 'paścāttatraiva kṣaṇikatvādiniścayārtha pramāṇāntaraṃ pravartate, tathā vṛkṣaśabdena vṛkṣatvāṃśe pratipādite satvāṃśaniścayārthameva sadādipadaprayogo bhaviṣyatīti cet, na / pratyakṣasyāniśyātmakatvādanabhyastasvarūpaviṣaye pramāṇāntaraṃ vartata iti yuktam / vikalpasya tu svayaṃ niśyātmakatvāt, gṛhīte svarūpe kiṃ pramāṇāntareṇa paraṃ grahītavyamiti // paraparikalpitasāmānyanirasanam yādṛśaṃ sāmānyaṃ paraiḥ parikalpyate, anekavyaktisamavetaṃ dṛśyamekaṃ nityaṃ tādṛśasya sattāsādhakaṃ na kiñcitpramāṇāmupalabhāmahe / tataḥ saditi vyavasthāpayituṃ tanna yuktam / tathā hi - gavādivyaktyanubhavakāle varṇāsaṃsthānādyātmakaṃ vyaktisvarūpamapahāya nānyat kiñcidekamanuyāyi pratyakṣe bhāsate / tādṛśasyānubhavābhāvāt / nāpi svalakṣaṇānubhānantaramekākāraparāmarśapratyayāt anyathānupapattyā sāmānyaparikalpanaṃ yuktisaṅgatam / vyaktibhya eva svahetudattaśaktibhyo 'sya pratyayasya paramparayotpatteḥ / bhede 'pi kāścideva vyaktayo 'sya jananāya samarthāḥ, na sarvāḥ, ityatra kāryakāraṇabhāvasya pratyakṣānupalambhābhyāṃ dṛṣṭasyātivartayitumaśakyatvāt / dṛṣṭaṃ cedaṃ sāmarthyaṃ bhedāviśeṣe 'pi kāsāñcideva vyaktīnām / yathā jvarādipraśamane guḍūcīnimbādīnām / yathoktam - 'ekapratyavamarśārthajñānādyekārthasādhane / bhede 'pi niyatāḥ kecitsvabhāvenendriyādivat' // iti // kiñca sarvagate vijātīyād vyāvṛtte satyapi sāmānye kiṃ bhedāviśeṣe 'pi govyaktiṣveva samavetaṃ tat sāmānyaṃ tatraiva caikākārāṃ buddhiṃ janayatīti praśne svabhāvenaivetyuttaraṃ parasya / tacca pramāṇāsaṅgatam / asmākaṃ tu svabhāvenottaraṃ pramāṇāsiddhatvāt yuktisaṅgatameva // tathedamaparaṃ jātisādhanāya sādhanaṃ parasya / yad viśiṣṭaṃ jñānaṃ tad viśeṣaṇagrahaṇanāntarīyakam, yathā daṇḍijñānam / viśiṣṭajñānaṃ cedaṃ gaurayamityarthataḥ kāryahetuḥ / atrocyate - viśiṣṭabuddherbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ sādhyaṃ, viśeṣaṇamātrānubhavanāntarīyakatvaṃ vā / prathamapakṣe pratyakṣabādhā / vastugrāhiṇi pratyakṣe ubhayapratibhāsābhāvāt / viśiṣṭabuddhitvaṃ ca sāmānyamityanaikāntiko hetuḥ syāt,bhinnaviśeṣaṇagrahaṇamantareṇāpi tasya darśanāt / yathā svarūpavānayaṃ ghaṭaḥ, gotvasāmānyamiti vā / dvitīyapakṣe tu siddhasādhanam, svarūpavān ghaṭa ityādivat gotvādijātimān piṇḍa iti parikalpitabhedamupādāya viśeṣaṇaviśeṣya bhāvasyeṣṭatvāt / agovyāvṛttyanubhavabhāvitvāt gaurayamiti vyavahārasya / tadevaṃ ato 'pi sādhanānna sāmānyasiddhiriti / tadevaṃ paraparikalpitasāmānyasya vicārāsahatvāt, atadrūpaparāvṛttavastumātrameva sāmānyamapohaśabdavācyaṃ vyavahārāṅgaṃ yathādhyavasāyamanavadyamiti sthitam / sāmānyasya niṣedhāya prayogaḥ punarevaṃ kartavyaḥ - yadyatropalabdhilakṣaṇaprāptaṃ sannopalabhyate tattatra asadvyavahāraviṣayaḥ,yathā turaṅgamottamāṃge śṛṅgaṃ, nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ paridṛśyamānāsu vyaktiṣviti svabhāvānupalabdhiḥ / na cāsiddhasambhāvanā / varṇasaṃsthānalakṣaṇaṃ vyaktisvarūpamapahāya dvitīyasyānuyāyino rūpasya nipuṇamapi nirūpyamāṇasya sarvathā darśanābhāvāt, nāpi jñānavaddarśanābhāve 'pi pratyakṣasiddhatvamasyābhidhātumucitam / jñānaṃ hi svasaṃvedanapramāṇasiddham, na tu cakṣurvijñānagrāhyam / idaṃ [tu sāmānyaṃ] cakṣurvijñānagrāhyamarthadharmatvāt / pratyakṣaṃ ca parairiṣṭamiti / tadevaṃ paraparikalpitasāmānyasya vicārāsahatvāt, atadrūpaparāvṛttavastumātrameva sāmānyamuktam / tasmāt sarvaṃ saṃskṛtaṃ vastu paraparikalpitasāmānyena śūnyamiti sthitam // īśvarasādhananirasanam nāpi kenacidbuddhimatoparacittamityapi vijñeyam / tathā hi - asya jagataḥ karttā bhavan nityo vā bhavedanityo vā / tatra na tāvannityo yuktaḥ, nitye karttari samarthe sati sargasthitipralayānāṃ niyamena yaugapadyaprasaṅgāt / yena hi svarūpeṇa sthitipralayayoḥ sa karttā tadasya svarūpaṃ sargakāle 'pi sannihitamiti tadaiva sthitipralayau kuryāt / sahakārivirahānna karotīti cet, tadasat / na hi nityena sahakāriṇā kadācidapyayaṃ virahitaḥ sadā sannihitatvāt / nāpyanityena sahakāriṇā virahitaḥ, anityasahakāriṇo 'pi tadāyattajanmatvāt / tata ekadā sarvakaraṇādiprasaṅgaḥ // nanu buddhimattvādīśvarasya naiṣa doṣaḥ / buddhiśūnyo hi svasattāmātrajanyaṃ kāryamakrameṇaiva kuryāt / buddhimāṃstu karttumīśāno 'pi anicchanna karotīti kastasyopālambhaḥ? ucyate - tā apīcchāḥ svasattāmātranibandhanāḥ kiṃ na karotīti sa evāsyopālambhaḥ / atha svarūpeṇa sāmarthye satyapi eṣa eva tasya svabhāvaḥ, yatsahakārilakṣaṇayāgantukaśaktyā vinā na karotīti cet, tarhi mātāpi sati vandhyā sā prakṛtyaivaitadapi vaktavyaṃ bhavedbhavatāmiti yatkiñcidetat // nanveṣa eva kāryasvabhāvaḥ, kevalāt samarthādapi nodeti, sahakāriṇamapekṣyaiva paścādbhavati [nāsyopālambha iti] tanna yuktam / samartho hi sahakāryapekṣāmanādṛtya balādeva kāryaṃ kuryāt / anyathā [hyasya] asamarthatvaprasaṅgāt / nityasya kramakāritvaniṣedhanam nāpi nityaḥ krameṇa kāryakārīti yuktam, nirapekṣatvāt / yadāha diṅmaṇḍalavikhyātakīrtirdharmakīrtiḥ - nityasya nirapekṣatvāt kramotpattirna yujyate / kriyāyāmakriyāyāṃ ca kālayoḥ sadṛśātmanaḥ // iti // etena ātmādīnāmakṣaṇikānāṃ ghaṭādīnāṃ kṣaṇikānāṃ ca krameṇa kāryakaraṇaṃ pratyuktam / na cātra pratyakṣavirodhaḥ, pratyakṣeṇākṣaṇikasya grahaṇāyogāt / na hi kṣaṇikaṃ pratyakṣamakṣaṇikamīkṣituṃ kṣamate / anikakṣaṇavyāpāro hyakṣaṇikaḥ / sa kathamekakṣaṇabhāvinādhyakṣeṇa grahītuṃ śakyaḥ / na hi prāgūrdhvaṃ cāvasthānamadhunā prakāśate / tasyāpyadhunātanatāprasaṅgāt / janmavināśāvadhipratibhāsaprasaṅgāditi nedaṃ pratyakṣaṃ pūrvāparakālavyāptamarthaṃ kañcidapi grahītumalam / pratyabhijñānasya pratyakṣatvaṃ nirasanam etena pratyabhijñānasyāpratyakṣatvamākhyātam / sākṣātkāri hi jñānaṃ pratyakṣam / na ca prāgavasthamadhunā sākṣātkartavyam, api tu smartavyam / na ca smaraṇasvarūpam pratyakṣam / atha mataṃ bhavedidaṃ smaraṇaṃ yadidānīntanamavasthānaṃ na sākṣātkuryāt, tatsākṣātkaraṇapravaṇaṃ kathamidaṃ smaraṇaṃ nāma? yadāha bhaṭṭaḥ - `pūrvapramitamātre hi jāyate sa iti smṛtiḥ / sa evāyamitīyaṃ tu pratyabhijñātirekiṇi' // iti // smaraṇagrahaṇasvarūpaṃ tarhi pratyabhijñānaṃ syāt, na tu grahaṇasvarūpameva / smaryamāṇe grahaṇāyogāt, gṛhyamāṇe ca smaraṇāyogāt / na caikasya smaraṇagrahaṇe sambhavataḥ, parasparavirodhāt / yena hi svarūpeṇa smaraṇaṃ na tena svarūpeṇa grahaṇamityanunmattena śakyate vaktum / rūpāntareṇa caikasya smaraṇagrahaṇe na syātām / bhāve 'pi pratyakṣāpratyakṣe syātām / na tu smaryamāṇe pratyakṣameva, pratyakṣāyogāt / tasmāt pratyabhijñāpratyayo bhrānta eva, nirviṣayatvāt / prayogaścaivam - yaḥ pratyabhijñāpratyayaḥ sa tattvato naikālambanaḥ, yathā lūnapunarjātatṛṇādiṣu / pratyabhijñā pratyayaścāyaṃ tadevedaṃ nīlādīti pratyaya iti viruddhavyāptopalabdhiḥ / ekatvānekatvayoḥ parasparavirodhāt tadviṣayakasaṃvedanayorapi virodhaḥ tenaikālambanatvena anekālambanatvaviruddhena anekālambanatvena pūrvoktyā nītyā pratyabhijñāpratyayo vyāpta iti na pratyabhijñānaṃ kṣaṇikānumānabādhakam / na ca keśādiṣvapi sāmānyālambanatayā ekālambanatvam keśādivyaktereva pratyabhijñāyamānatvāt / sāmānye pratyabhijñāyamāne tadevedaṃ keśādīti syāt, na tadevedaṃ keśādīti / ata evaikālambanatve pratyabhijñāpratyayasya krametarābhyāmutpattivirodhāt, viruddhānaikāntikatve nāśaṅkanīye / na ca pratyabhijñānameva tadavasthāpakam, yasyaiva vicāryamāṇatvāt / tasmāt sthitametat nityaḥ kartā nāstīti / yadi nityaḥ kartā jagato na kāraṇaṃ, kimasya tarhi kāraṇam? sattvānāṃ śubhakarmaṇaḥ jagataḥ kāraṇatvasamarthanam sattvānāṃ śubhāśubhākhyaṃ karma / yathoktam - sattvalokamatha bhājanalokaṃ cittameva racayatyaticitram / karmajaṃ hi jagaduktamaśeṣaṃ karma cittamavadhūya na cāsti // iti // vaibhāṣikamāśritya punarbhagavatā sarvajñena coktam - `ākāśaṃ dvau nirodhau ca nityaṃ trayamasaṃskṛtam / saṃskṛtaṃ kṣaṇikaṃ sarvamātmaśūnyamakartṛkam' // iti // sarvajñasamarthanam bhavaparamparāsamarthanaṃ ca nanu sarvajñasiddhau hi tadvacanaṃ nidarśanīkartumucitam / sarvajñasiddhaye kiṃ pramāṇamiti cet? ucyate / yo yaḥ sādaranirantaradīrghakālābhyāsakalitacetoguṇaḥ sa sarvaḥ sphuṭībhāvayogyaḥ, yathā yuvatyākāraḥ kāminaḥ puruṣasya / yathoktābhyāsakalitacetoguṇāścāmī caturāryasatyaviṣayākārā iti svabhāvahetuḥ / na tāvadāśrayadvāreṇa hetudvāreṇa vāsiddhasambhāvanā / saṅkalparuḍhānāṃ caturāryasatyaviṣayākārāṇāṃ dharmiṇāṃ cetoguṇamātrasya ca hetoḥ pratyātmavedyatvāt / na caiṣa viruddhaḥ, sapakṣe kāminyākāre sambhavāt / na cānaikāntikaḥ, abhyāsena sahitacetoguṇasphuṭapratibhāsayoḥ kāraṇakāryayoḥ kumbhakāraghaṭayoriva sarvopasaṃhāreṇa pratyakṣānupalambhataḥ kāryakāraṇabhāvasiddhau abhyāsasahitacetoguṇatvasya sādhanasya sphuṭapratibhāsakāraṇayogyatayā vyāptisiddheḥ / tathā hi - vyāptyadhikaraṇe kāmāturavartini yuvatyākāre sādaranirantaradīrghakālābhyāsasahitacetoguṇāt pūrvamanupalabdhiḥ sphuṭābhatvasya paścādabhyāsasaṃvedanaṃ,sphuṭābhasaṃvedanamiti trividhapratyakṣānupalambhasādhyaḥ kāryakāraṇabhāvaḥ sphuṭapratibhāsābhyāsa sahitacittākārayorityupapannā sarvopasaṃhāravatī vyāptiḥ / ato 'naikāntikatvābhāvāt anavadyo hetuḥ // nanvanena sādhanena caturāryasatyākārāṇāṃ sākṣātkaraṇāt caturāryasatyākārasākṣatkārī vivakṣitassarvajñaḥ sidhyati, na tvaviśeṣeṇa sarvadharmasākṣatkārī, tatastatsiddhaye sādhanāntaramabhidheyam / ucyate - yatpramāṇasaṃvādi niścitārthaṃ vacanaṃ, tat sākṣāt pāramparyeṇa vā tadarthasākṣatkārijñānapūrvakaṃ, yathā dahano dāhaka iti vacanam, pramāṇasaṃvādi niścitārtha cedaṃ vacanaṃ, kṣaṇikāḥ sarvasaṃskārā iti arthataḥ kāryahetuḥ / nāsyāsiddhiḥ, sarvadharmakṣaṇabhaṅgaprasādhanādasya vacanasya satyārthatvāt / nāpi viruddhaḥ, sapekṣe bhāvāt / na cānaikāntikatā, vacanamātrasya saṃśayaviparyāsapūrvakatve 'pi pramāṇa saṃvādi] niścitārthasya [vacanasya] sākṣāt pāramparyeṇa vā tadarthasākṣātkārijñānapūrvakatvena pratyakṣānupalambhābhyāmupalambhāt / anyathā dhūmādāvapi hetutyāgaprasaṅgādaśeṣakāryahetūcchedaprasaṅgaḥ // bhavaparamparānirūpaṇam syādetat / anekabhavaparamparālakṣaṇena dīrghakālena bhāvyasya saṅkalpāruḍhasya sphuṭābhatvaṃ sambhāvyate / bhavaparamparāsiddhaye tu kiṃ pramāṇam? ucyate / yaccittaṃ tat cittāntaraṃ pratisandhatte, yathedānīntanaṃ cittam / cittaṃ ca maraṇakālabhāvīti svabhāvahetuḥ / na cārhaccaramacittena vyabhicāraḥ / tasyāgamamātrapratītatvāt niḥ kleśacittāntarajananādvā / hetoḥ kleśe sati / viśeṣāpekṣaṇādi tyanāgatabhavasiddhiḥ / iha pūrvajanmābhyāsāt tapodānādhyayanādau sarvasattvānāmabhyāse pravṛttiriti pravādaḥ / tatastatsiddhaye pramāṇamucyate - yaccittaṃ tat cittāntarapūrvakaṃ yathedānīntanaṃ cittam / cittaṃ ca janmasamayabhāvītyarthataḥ kāryahetuḥ //vaibhāṣikamatanirūpaṇam nanu tattvasākṣātkāraṇānmuktiḥ / tattvaṃ caikameva, yathoktam - `muktistu śūnyatādṛṣṭistadarthāśeṣabhāvanā' iti / tatkathaṃ sarvajñadvaitaṃ, bauddhaprabhedaśceti? naiṣa doṣaḥ / yasmātsarvametad bhūtārthe sattvānavatārayituṃ bhagavatā pratipāditam / tathā hi vaibhāṣikāṇāṃ matam - `ākāśaṃ dvau nirodhau ca nityaṃ trayamasaṃskṛtam / saṃskṛtaṃ kṣaṇikaṃ sarvamātmaśūnyamakartṛkam // 'iti // sautrāntikānāṃ matam jñānamevedaṃ sarvaṃ nīlādyākāreṇa pratibhāsate, na bāhyo 'rthaḥ, jaḍasya prakāśāyogāt / yathoktam - `svakārajñānajanakā dṛśyā nendriyagocārāḥ' // iti // alaṅkāreṇāpyuktam - yadi saṃvedyate nīlaṃ kathaṃ bāhyaṃ taducyate / na cetsaṃvedyate nīlaṃ kathaṃ bāhyaṃ taducyate // nanu yadi prakāśamānaṃ jñānamevadaṃ, tadāsti bāhyo 'rtha iti kutaḥ? bāhyārthasiddhistu syādvayatirekataḥ / na hi sarvatra sarvadā nīlādaya ākārāḥ prakāśante / na caitat svopādānamātrabalabhāvitve sati yujyate / niyataviṣaye pravṛttyayogāt / tasmādasti kiñcideṣāṃ samanantarapratyayavyatiriktaṃ yadbalena kvacit kadācit bhavantīti śakyamavasātum / sa eva bāhyo 'rtha iti, na punarasau bāhyo 'rthaḥ avayavī, guṇādayo dharmāḥ dravyāśrayiṇaḥ parābhimatāḥ, navavidhaṃ dravyaṃ paramāṇāvo veti / tatra na tāvat guṇādayaḥ, dravyaniṣedhenaiva teṣāṃ niṣedhāt / na cāsati samavāyini dravye samavāya iti tadduṣaṇamatra nādriyate / dravyaṃ ca pṛthivyāpastejovāyurākāśaṃ kālo digātmā mana iti navavidham / ātmākāśakāladiṅmanasāṃ nirasanam tatrātmaniṣedhāyedamapi sādhanam - yatkādācitkaṃ jñānaṃ tatkādācitkakāraṇapūrvakam, yathā saudāminījñānam / kādācitkaṃ cedamahaṃkārajñānamityarthataḥ kāryahetuḥ / nāyamasiddhaḥ ahaṃkāre dharmiṇi jñānatvasya pratyakṣasiddhatvāt / nāpi kādācitkaviśeṣaṇamasiddham, sarvadāhamiti jñānābhāvāt / nāpi viruddhaḥ, sapakṣe darśanāt / na cānaikāntikaḥ, dhūmapāvakayoriva kādācitkajñānakādācitkakāraṇayoḥ pratyakṣānupalambhābhyāṃ vyāptisiddheḥ / kādācitkajñānasya cākādācitkakāraṇādutpattau kādācitkakāraṇādanutpattiprasaṅgaḥ / aniyatahetukatāyāṃ cāhetukatāprasaṅgaḥ, tathāpyanaikāntikatve prasiddhadhūmādiheturapyanaikāntikaḥ syāt, viśeṣābhāvāt / api cāhaṃkārasya akādācitkakāraṇapūrvakatve sadaivodayaprasaṅgaḥ / kāraṇasya kurvadrūpatvāt, akurvataścopacārataḥ kāraṇatvāt, kurvadakurvatoraikyābhāvāt / bhāve vā kurvato 'pyakurvadrūpatāpattiḥ, tatsvabhāvatvāt / kiñcāhaṃkārasya akādācitka kāraṇādutpāde yugapadevotpādaprasaṅgaḥ, avyagrasāmagrīkatvāt / nanvahaṃkārasyālambanamātmā na kāraṇamiti cenna / akāraṇasyālambanatvāyogādatiprasaṅgāditi // atha kimākāśaṃ nāma kiñcidvastubhūtamasti? uta nāsti vā? nāstyevaitat / yatra hi sapratighaṃ dravyamasti na tatrākāśamavakāśaṃ vā dadāti / yatra nāsti tatra tadabhāvādevāvakāśaḥ siddha iti kva vākāśamavakāśaṃ dadyāt? [yasmādavakāśapradamākāśaṃ bhaṇyate] tasmāt satyasmin sarvadā sarvathā sarvatrāvakāśaḥ syāt / na caitadasti / tasmānnāstyevākāśamiti pratīmaḥ / etacca vaibhāṣīkamatapekṣya dūṣaṇamuktam / paraistvākāśaṃ śabdaguṇakamiṣyate / taccaikamiti cet samānadeśatvāt sarvaśabdānāṃ vibhāgena śravaṇaṃ na syāt / tatassannihitadeśa iva dūradeśābhimato 'pi śabdaḥ śrūyeta / na vānyo 'pītyekāntaḥ / dikkālayoścaikatvāt pūrvāparādipratyayānupapattiḥ / etena nityasyāpi manaso 'sambhava eva / tathā hi - yugapajjñānānutpattyā mano 'numīyate tadvādibhiḥ / anubhūyanta eva yugapadbahūni jñānāni narttakīdarśanādau / yadi punarmano [nityaṃ] syāttadānīmetāni jñānāni na yujyante / tasmānnāstyeva mano 'pi // avayavinirasanapūrvakaṃ paramāṇumātrasamarthanam pṛthivyādayo 'vaśiṣyante / te cāvayaviparamāṇubhedena dvidhā iṣyante / tatra yo 'vayavī ghaṭādiḥ paramāṇubhidvaryaṇukādi krameṇārabdhaḥ prasiddhaḥ, tasya upalabdhi lakṣaṇaprāptasyānupalambho bādhaka ityuktam / yadyavayavī nāsti kathaṃ tarhyayamekatvena pratibhāsata iti cet - bhāgā eva bhāsante sanniviṣṭāstathā tathā / tadvānnaiva punaḥ kaścinnirbhāgaḥ sampratīyate // ityuktam / nanu ko 'yaṃ bhāgapratibhāso nāma? nānādigdeśāvaṣṣṭambhena sañcitaḥ paramāṇupratibhāsa eva / yadyevaṃ kathaṃ 'pratibhāsadharmaḥ sthaulyam' ityuktaṃ dharmottareṇa,tatrāpyayamevārthaḥ arthasya svarūpeṇa nāsti vedanam, 'bhāktaṃ syādarthavedanam' iti vacanāt / tasmādyo 'yaṃ nīlādiprabhāso nānādeśavyāpitvenānubhūyate sa eva sthūlapratibhāsa ityadoṣaḥ ye 'pi tadārambhakāḥ paramāṇavo vaiśeṣikāṇāṃ, sākṣādadhyakṣyagocarā vaibhāṣikāṇāṃ darśane, svasvākārasamarpaṇapravaṇāḥ sautrāntikānāṃ mate, te 'pi yogācārāṇāṃ darśane na sambhavanti / na khalvekaḥ paramāṇuḥ prasiddhimadhyāste / tasyādharottaracaturdikṣu paramāṇumadhyāsīnasya niyamena ṣaḍaṃśatāpatteḥ / yo hyasya svabhāvaḥ pūrvaparamāṇupratyāsannaḥ na sa evāparaparamāṇupratyāsanno ghaṭate / tayorekadeśatāprāpteḥ / evaṃ ca sa pūrvaparamāṇusannihitasvabhāvo 'paraparamāṇuṃ pratyāsīdedyadi so 'pi tatra syāt / asatyāmapi pratyāsattāvābhimukhyamātre 'pyayameva vṛttāntaḥ / tataśca paramāṇumātraṃ piṇḍaḥ prasaktaḥ // yogācārasya matam athavāyaṃ vicāraḥ, yadetatpratibhāsamānaṃ tadekaṃ tāvanna yuktam, anantaroktavicārāt / nāpyanekaṃ, paramāṇuśaḥ paramāṇorayogāt / tathā hi - yadyasau sāṃśaḥ kathaṃ paramāṇuḥ? atha niraṃśaḥ tadā saṃyuktāḥ paramāṇāvaḥ sarvātmanā saṃyogāt parasparamabhinnadeśāḥ syuriti sarvaḥ piṇḍaḥ paramāṇumātraṃ syāt, parvato 'pi kṣitirapīti / tasmādavaśyaṃ tayoḥ svabhāvayorbhedo 'bhyupetavyaḥ / yathā cānayostathā `dharottaradakṣiṇottaraparamāṇupratyāsannānāṃ svabhābānāṃ ca bheda iti ṣaḍaṃśataiva paramāṇornyāyabalādāpatati / yadāha - ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍāṃśatā / ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādaṇumātrakaḥ // iti / na caikāsiddhau anekasyāpi siddhiriti na santi paramāṇavaḥ / yadi bāhyo 'rtho nāsti kiṃ viṣayastarhyayaṃ pratibhāsaḥ? pratibhāsaḥ khalveṣo 'nādivitathavāsanātaḥ pravartamāno nirālambana eva lakṣyate / tathā hi - sati viṣaye sālambanatā syāt / tena cāvayavinā bhavitavyam, paramāṇupracayena vā / sa cāyamubhayo 'pyanantarokta bādhakapramāṇa [grāha] grastavigraho na vyomatāmarasamatiśete yathoktam - [na sannāvayavī nāma na santi paramāṇavaḥ /] pratibhāso nirālambhaḥ svapnānubhavasannibhaḥ // iti // nirālambanavādaḥ svapnajñānaṃ nirālambanaṃ viditameva / na ca svaprajāgradanubhavayorbhedaḥ kaścidapyasti / sarvaprakārasādharmyadarśanāt / na cānālambanādanavāptarūpaviśeṣaṃ vijñānaṃ sālambanasambandhamanubhavitumutsahate / yadanālambanādaviśiṣṭaṃ tadanālambanam, yathaikasmādākāśakeśadarśanāt dvitīyam [jñānaṃ] anālambanācca svapnajñānādaviśiṣṭaṃ vivādāspadībhūtaṃ jāgradvijñānamiti svabhāvahetuḥ // vijñānasyasya sākāratvanirākāratvapakṣabhedaḥ yadi bāhyo 'rtho nāsti kiṃ tarhi paramārthasat? grāhyagrāhakādikalaṅkānaṅkitaṃ niṣprapañcavijñānamātraṃ paramārthasat / yathoktam - `grāhyagrāhakanirmuktaṃ vijñānaṃ paramārthasat' iti / punaścoktam - `nānyo 'nubhāvyo buddhyāsti tasyā nānubhavo 'paraḥ / grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate // `uktaṃ caitadbhagavatā - `bāhyo na vidyate hyartho yathā bālairvikalpyate / vāsanāluṭhitaṃ cittamarthābhāsaṃ pravarttate // 'iti // sākāravādināṃ matam tatra kecidevamāhuḥ - vijñānamevedaṃ sarva sarvaśarīraviṣayabhāvena prasiddham, tacca svasaṃvedanamiti na kasyacit grāhyaṃ grāhakaṃ vā / kalpanayā tu grāhyagrāhakabhāva iti vyavasthāpyate / tataḥ parikalpitagrāhyagrāhakabhāvarahitaṃ vijñānaṃ [sākāraṃ] satyamiti / nirākāravādināṃ matam anye tu sakalākārakalaṅkānaṅkitaṃ śuddhasphaṭikasaṃkāśaṃ vāstavaṃ vijñānam / ākārāstvamī vitathā evāvidyayā darśitāḥ prakāśante / tasmāt grāhyaṃ nāma nāstyeva grāhyābhāvāt tadapekṣayā yadgrāhakatvaṃ vijñānasya tadapi nāstīti / mādhyamikānāṃ tu darśane tadapi vijñānaṃ na paramārthasat, vicārāsahatvāt / svabhāvena hi yuktaṃ pāramārthika mucyate loke / na cāsya vicārataḥ kaścitsvabhāvo ghaṭate, eko vāneko vā, pūrvavicārāsahatvāt / yathoktam - 'neṣṭaṃ tadapi dhīrāṇā vijñānaṃ pāramārthikam / ekānekasvabhāvena viyogādganābjavat' // iti // kīrtipādairapyuktam - `bhāvā yena nirupyante tadrūpaṃ nāsti tattvataḥ / yasmādekamanekaṃ vā rūpaṃ teṣu na vidyate' // iti // tathālaṅkārakāreṇāpyuktam - `yadā tu na vikalpasya na cānyasya pramāṇatā / tadā viśīryamāṇe 'pi sarvasmin ko 'parādhyatu // `baddhamuktādi bhedo 'pi naivāsti paramārthataḥ / bhedo hi nāvabhātyeva sarvatra samadarśinām' //iti // prayogaḥ punarevam - yadekānekasvabhāvaṃ na bhavati na tatparamārthasat, yathā vyomakamalam,ekānekasvabhāvaṃ ca na bhavati vijñānamiti vyāpakānupalabdhiḥ / na tāvadayamasiddho hetuḥ / sākāre jñāne bahirartha iva ekānesvabhāvāyogyatvasya parisphuṭatvāt / yatra hi lokasya bāhyārthavyavahārastadeva sākāravādino jñānam, tato yattasya bahirbhāve bādhakaṃ tadevāntarbhāve 'pi bādhakam / na hi sthūlamekamanekaṃ ca paramāṇurūpamapīṣyate / vijñānātmakānāmayamākāro yadyekaḥ sthūlo yati vānekaḥ paramāṇuśo bhinnaḥ, ubhayathāpi bāhyārthapakṣabhāvi dūṣaṇamaśakyamurddhatum / na hi tadvijñāne bahirbhāvanibandhanaṃ dūṣaṇam! yena tadbhāvena bhavet / mūrtinimittaṃ bādhakam, nāmūrte vijñānātmani ityapi nissāram / sākāratāyāṃ vijñānasyāpi mūrtatvāt / ayameva hi deśāvitānavā [nākāro] mūrtiriti // śrīmanmahājagaddalavihārīya mahāpaṇḍita bhikṣumokṣākaraguptaviracitāyāṃ tarkabhāṣāyaṃ parārthānumānaparicchedaḥ tṛtīyaḥ samāptaḥ // granthāgraṃ ślokamānaṃ 840 tarkabhāṣāmimāṃ kṛtvā puṇyamāsādi yanmayā / tena yuṇyena loko 'yaṃ buddhatvamadhigacchatu // * yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā / yadi śuddhamaśuddhaṃ vā mama doṣo na dīyate // udakānalacaurebhyaḥ mūrkhakebhyastathaiva ca / kaṣṭena likhitaṃ śāstraṃ yatnena paripālayet* // tarkabhāṣā samāptā