Tantrākhyāyika 1-2 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_tantrAkhyAyika-1-2.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Peter Schreiner ## Contribution: Peter Schreiner ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Tantrākhyāyika 1-2 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ttrkhy1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Tantrākhyāyika 1 Copyright (C) Peter Schreiner ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text [1,1 : affe und keil] asti kaścid vaṇijakaḥ | nagarasamīpe tena devatāyatanaṃ kriyate | tatra ye karmakārās sthapatyādayaḥ ! madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ | akasmāc cānuṣaṅgikaṃ devagṛhe vānarayūtham āgatam | atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho arjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho avatiṣṭhate | tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ | ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha | kenāyam asthāne kīlako nikhātaḥ | iti pāṇibhyām eva saṅgṛhyotpāṭitum ārabdhaḥ | sthānāc calite kīle yad vṛttam ! tad anākhyeyam ! evam eva bhavatā jñātam iti | [1,2 schakal und trommel] asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainasyāyodhanabhūmim apaśyat | tatra ca mahāntaṃ śabdam aśṛṇot | tadbhayasaṃkṣubhitahṛdayaḥ kim idam ! vinaṣṭo 'smi ! kasyāyaṃ śabdaḥ ! kva vā kīdṛśo vaiṣa śabda iti ! cintayatā dṛṣṭā giriśikharākārā bherī | tāṃ ca dṛṣṭvācintayat | kim ayaṃ śabdo 'syās svābhāvikaḥ ! uta paraprerita iti | atha sā yadā vāyupreritair vṛkṣāgrais spṛśyate ! tadā śabdaṃ karoti ! anyadā na ! iti tūṣṇīm āste | sa tu tasyās sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ | svayaṃ ca kautukād ubhayor mukhayor atāḍayat ! acintayac ca| gamyaṃ caitad bhaksyaṃ ca mama | ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān | paruṣatvāc ca carmaṇaḥ kathamapi na daṃṣṭrābhaṅgam avāptavān | pratibaddhāś ca punar apy acintayat | nūnam asyā antar bhakṣyaṃ bhaviṣyatīti | ity adhyavasya bheryā mukhaṃ vidāryāntaḥ praviṣṭaḥ | tasminn api na kiñcid āsāditavān | pratinivartitum aśakto 'ntarlīnārdhakāyo vihasyābravīt | pūrvam eva mayā jñātam iti | [1,3 drei selbstverschuldete unfälle] asti kasmiṃścit pradeśe parivrāḍ devaśarmā nāma | tasyānekasādhūpapāditasūkṣmavāsoviśeṣopacayān mahaty- arthamātrā saṃvṛttā | sa ca na kasyacid api viśvāsaṃ yāti | atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat | atha kadācid asau parivrājakas tīrthayātrāprasaṅge tena āṣāḍhabhūtinā saha gantum ārabdhaḥ | tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ | apaśyac ca mahan meṣayuddham | anavaratayuddhaśaktisampannayoś ca tayoś śṛṅgapañjarāntarodbhūtasṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣus sampīḍitodghātāt sadyaḥ pañcatvam agamat | atha parivrāḍ vismayāviṣṭo 'bravīt | jambuko huḍuyuddheneti | kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūmim api gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā | kevalaṃ tv apaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat ! acintayac ca | kvāsāv āṣāḍhabhūtiḥ | nūnam ahaṃ tena muṣitaḥ | ity uktavān | vayaṃ cāṣāḍhabhūtineti | athāsau kapālaśakalagranthikāvaśeṣaḥ kañcid grāmam astaṃ gacchati ravau praviṣṭaḥ | praviśann ekāntavāsinaṃ tantravāyam apaśyat ! āvāsakaṃ ca prārthitavān | tenāpi tasyātmīyagṛhaikadeśe sthānaṃ nirdiśya bhāryā abhihitā | yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ krtvā āgacchāmi ! tāvad apramattayā gṛhe tvayā bhāvyam | ity ādiśya gataḥ | atha tasya bhāryā puṃścalī dūtikāsañcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā | abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsās samāyātaḥ | taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot | kaulikas tu gṛhaṃ praviśya nidrāvaśam agamat | suptapratibuddhaś cāsau tām ākroṣṭum ārabdhaḥ | puṃścali ! tvadgatam apacāraṃ suhṛdo me varṇayanti | bhavatu | puṣṭaṃ nigrahaṃ kariṣyāmīti | asāv api nirmaryādā prativacanaṃ dātum ārabdhā | punar api cāsau pratibuddhas tāṃ madhyastūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ | dūtikaitāṃ punar gamanāya pracoditavatī | sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena baddhvā kāmukasakāśaṃ yayau | asāv api pratibuddhas tathaiva tām ākroṣṭum ārabdhaḥ | dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiñcid uktavatī | tantravāyas tu śāṭhyād iyaṃ na kiñcin mamottaraṃ prayacchati ity utthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt | tiṣṭhaivaṃlakṣaṇā | kas tvām adhunā vārttāṃ pṛcchati | ity uktvā nidrāvaśam upāgamat | āgatā ca sā tantravāyī dūtikām apṛcchat | kā te vārttā | kim ayaṃ pratibuddho 'bhihitavān | kathaya kathayeti | dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha | śivās te sarvā vārttāḥ | muñca | gacchāmīti | tathā tv anuṣṭhite nāsikām ādāyāpakrāntā | tantravāyy- apy kṛtakabaddham ātmānaṃ tathaivākarot | kaulikas tu yathāpūrvam eva pratibuddhas tām ākrośat | asāv api duṣṭā bahu dhṛṣṭaram āha | dhigghato 'si | ko māṃ nirāgasaṃ virūpayituṃ samarthaḥ | śṛṇvantu me lokapālāḥ | yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi ! tathā mamānena satyenāvyaṅgyaṃ mukham astv iti | athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān | parivrājakas tv ādita evārabhya yathāvṛttam artham abhijñātavān | dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat | kim adhunā kartavyam iti | atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha | samarpaya ! bhadre ! kṣurabhāṇḍam | rājakule karma kartavyam iti | sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot | sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot | athāsāv ārtaravam ucchaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt | paritrāyadhvam ! paritrāyadhvam | anenāham adṛṣṭadoṣā virūpiteti | tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ | pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati ! tadā dharmādhikṛtāś śūle 'vataṃsyatām ity ājñāpitavantaḥ | niṣpāpaṃ ca parivrāṭ cchūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt | nārhathainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum | yatkāraṇam ! idam āścaryatrayaṃ śrūyatām | [ jambuko huḍuyuddhena vayaṃ cāṣāḍhabhūtinā | dūtikā tantravāyena trayo 'narthās svayaṃ kṛtaḥ ||55|| ] samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti | [1,4 krähe und schlange] asti kasmiṃścit pradeśe vṛkṣaḥ ! tasmiṃś ca vāyasau dampatī prativasatas sma | tayos tu prasavakāle tadvṛkṣavivarānusāry- asañjātakriyāṇy evāpatyāni kṛṣṇasarpo bhakṣayati sma | atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata ! yathā | bhadra ! kim evaṃ gate prāptakālaṃ bhavān manyate | bālaghātitvāc ca vṛddhayor abhāva evāvayoḥ | gomāyuḥ | [ bhakṣayitvā bahūn matsyān uttamādhamamadhyamān | atilaulyād bakaḥ paścān mṛtaḥ karkaṭavigrahāt ||60|| ] vāyasaḥ | kathaṃ caitat | gomāyuḥ | [1,5 reiher und krebs] asti ! kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ | tatrānekamatsyaparivṛta ekaḥ kulīrako 'bravīt | māma ! kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti | bakaḥ | ahaṃ matsyādaḥ | tenopādhinā vinā yuṣmān bravīmi | mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kṛtā | samprāpto mamādya vṛttivicchedaḥ | ato 'haṃ vimanāḥ | kulīrakaḥ | māma ! kena kāraṇena | bakaḥ | adya matsyabandhair etatsarassamīpenātikrāmadbhir abhihitam | bahumatsyo 'yaṃ hradaḥ | asmiñ jālaṃ prakṣipāmaḥ | nagarasamipe 'nye hradā anāsāditāḥ | tān āsādya punar āgamiṣyāma iti kathayām āsuḥ | tat ! bhadra ! vinaṣṭā nāma yūyam | aham api vṛtticchedād utsanna eva | tatas tair vijñaptaḥ ! yathā | yataivāpāyaś śrūyate ! tata evopāyo 'pi labhyate | tad arhasy asmān paritrātum | bakaḥ | aṇḍajo 'ham asamartho mānuṣavirodhe | kintv asmād dhradād anyaṃ jalāśayaṃ yuṣmān saṅkrāmayiṣyāmi | tatas tair viśvāsam upagatais tāta ! bhrātar ! mātula ! mātula ! māṃ naya ! māṃ naya ! prathamataraṃ nayasvety abhihitam | asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ | kulīrakas tu mṛtyubhayodvigno muhur muhus taṃ prārthitavān | māma ! mām api tāvad arhasi mṛtyumukhāt paritrātum iti | sa tu duṣṭātmācintayat | nirviṇṇo 'smy anenaikarasena matsyapiśitena | enam api tāvad rasaviśeṣam āsvādayiṣyāmi | tatas samutkṣipya viyat sarvāmbhassthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ | kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat | nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ | tat kim adhunā prāptakālam | athavā | [ abhiyukto yadā paśyen na kāñcid gatim ātmanaḥ | yudhyamānas tadā prājño mriyeta ripuṇā saha ||61|| ] anabhijño 'pi bakaḥ kulīrakasandaṃśagrahasya maurkhyāt kulīrakasakāśāc chiraśchedam avāpnavān | kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt | taiś cābhihitaḥ | bhrātaḥ ! kvāsau māma iti | athāsāv abravīt | pañcatvam upagataḥ | tasyaitad durātmanaś śiraḥ | bhakṣitās tenopadhinā bahavas svayūthyā vaḥ | so 'pi matsakāśād vinaṣṭa iti | ato 'haṃ bravīmi | bhakṣayitvā bahūn matsyān iti | atha vāyaso jambukam āha | āvayoḥ kiṃ prāptakālaṃ manyase | gomāyuḥ | suvarṇasūtram ādāyātrāvāsake sthāpyatām | asaṃśayaṃ tatsvāmī taṃ kṛṣṇasarpaṃ ghātayiṣyati | ity uktvā sa sṛgālo 'pakrāntaḥ | atha vāyasas suvarṇasūtrānveṣī rājagṛhaṃ prāyāt | dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam | tac cāvasthāpyānyayā saha kathāṃ kartum ārabdhā | vāyasas tu tad gṛhītvā viyatā śanair ātmānaṃ darśayan svam ālayaṃ prati prāyāt | athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ ! yāvat tena tat svanīḍe sthāpitam | tatraikenārohatā dṛṣṭam ! kṛṣṇabhujaṅgo vāyasapotān bhakṣayitvā nidrāvaśam agamat | tena cāsau supta eva ghātitaḥ | tat kṛtvā suvarṇasūtram ādāya gata iti | [1,6 löwe und hase] asti ! kasmiṃścid vanāntare mahān siṃhaḥ prativasati sma | so 'jasraṃ mṛgotsādaṃ kurute | atha te mṛgās sarvae evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayām āsuḥ | bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena | vayaṃ tāvad vinaṣṭā eva ! tavāpy āhārasyābhāvaḥ | tad ubhayopadravaḥ | tat prasida | vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ preṣayāmaḥ | tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ | sa tu sarvamṛgājñāpito ruṣitamanāś cintayām āsa | antakaro 'yaṃ mṛtyumukhapraveśaḥ | kim adhunā prāptakālaṃ mameti | athavā buddhimatāṃ kim aśakyam | aham evopāyena vyāpādayāmi siṃham | iti tasyāhāravelāṃ kṣapayitvā gataḥ | asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanas sphuradvadanadaśanasaṅgharṣadaṃṣṭrākarālo lāṅgūlāsphālanākārabhayakṛt tam āha | sukruddhair api kiṃ kriyate 'nyatra prāṇaviyogāt | sa tvam adya gatāsur eva | ko 'yaṃ tava velātyayaḥ | śaśakaḥ | na mamātmavaśasyātikrāntā ! svāmin ! āhāravelā | siṃhaḥ | kena vidhṛto 'si | śaśaḥ | siṃheneti | tac chrutvā paramodvignahṛdayas siṃho 'bravīt | katham anyo 'tra madbhujaparirakṣite vane siṃha iti | śaśo bāḍham ity āha | atha siṃho vyacintayat | kim anena hatena kāraṇaṃ mama | taṃ sapatnaṃ sandarśayiṣyatīti | taṃ ca vyāpādyainaṃ bhakṣayiṣyāmi | iti tam āha | mama taṃ durātmānaṃ darśayasveti | asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasaṃpannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat | asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari sannipatito maurkhyāt pañcatvam agamat | [1,7 laus und floh] asti kasyacid rājñas sarvaguṇopetam ananyasadṛśaṃ śayanam | tasmin pracchadapaṭaikadeśe mandavisarpiṇī nāma yūkā prativasati sma | atha tasmiṃṣ ṭiṇṭibho nāma matkuṇo vāyunā preritas sannipatitaḥ | sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ | tatsparśākṛṣṭamanā itaś cetaḥ paribhraman katham api tayā mandavisarpiṇyā sametaḥ | tayābhihitaḥ | kutas tvam asminn ayogyādhivāsa āgataḥ | apagamyatām asmād iti | matkuṇaḥ | ārye ! mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭchūdrāntassthāni rudhirāṇi ca | tāni tu rūkṣāṇi picchilāny atuṣṭikarāṇy amanojñāni | yaḥ punar asya śayanasyādhiṣṭhātā ! tasya manoramam amṛtopamam asṛg bhaviṣyati | ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravais sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhis sthalajajalajakhecarabalavatpradhānapiśitopabrṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye | tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti | ato 'sau mandavisarpiṇy- āha | asambhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām | apagamyatām asmāc chayanāt | tato 'sau tasyāḥ pādayor nipatitaḥ | sā tu dākṣiṇyāt tathā nāmeti pratipannā | kintu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti | so 'bravīt | ko 'sya kālaḥ | anabhijño 'ham aparicitatvāt | sā tv akathayat | madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam | madaśramanidrāparītakāyo nāśu prabudhyataeiti | evam avasthāpite prathamapradoṣae evākālajñena daṣṭaḥ | asāv api parthiva ulmukadagdha iva saṃlīnakukṣipradeśas sasambhramam utthāyāha | aho ! daṣṭo 'smi kenāpi | atha matkuṇaś cakitatvād rājavacanaṃ śrutvā śayanād avatīrya anyad vivaram āśritaḥ | śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca | [1,8 der blaue schakal] asti kasmiṃścin nagarasamīpe sannikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma | sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalas sammīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ | tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe sannipatitaḥ | śvagaṇaś ca yathāgataṃ prāyāt | asāv api kṛcchreṇāyuśśeṣatayāsmān nīlīkalaśāt samuttasthau | athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśas sarvā diśaḥ pradudruvuḥ | asāv apy acintayat | nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyantae iti | atha dhīracittas tāṃś chanair avādīt | alaṃ sambhrameṇa | aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti | atha tadvacanam ākarṇya siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukā dayaś śvāpadagaṇās taṃ praṇemuḥ | pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra | ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda | atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho ! vañcitās smaḥ ! kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti | [1,9 kamel, löwe, panther, krähe und schakal] asti ! kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma | tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ | atha tair bhramadbhir dṛṣṭas sārthavāhaparibhraṣṭa uṣṭraḥ | taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ pṛṣṭavān | idam apūrvaṃ sattvam iha vane pṛcchyatām | kas tvam iti | tato 'vagatatattvārtho vāyaso 'bravīt | ākhyātanāmoṣṭro 'yam iti | tatas tena siṃhasakāśaṃ viśvāsyānītaḥ | tenāpi yathāvṛttam ātmano viyogas sārthavāhāt samākhyātaḥ | siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam | evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ | pañcaṣaḍdivasātikrānte ca kāle sarvae eva tae āhāravaikalyād ātyayikam āpatitāḥ | yato 'vasannāḥ ! tatas siṃhenābhihitāḥ | aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum | te yūyam ātmārthe 'pi tāvad abhyudgamaṃ kuruta | te tam āhuḥ | evaṃ gate kim asmākam ātmapuṣṭyartheneti | siṃhaḥ | sādhv anujīvivṛttaṃ madupari bhaktiś ca bhavatām | atiśobhanam abhihitam | śaktā bhavantaḥ ! sarujaś cāham | tan mamaitadavasthasyopanayatāhāram iti | yadā ca na kiñcid ūcuḥ ! tadā tenābhihitāḥ | kim anayā vrīḍayā | anviṣyatāṃ kiñcit sattvam | aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti | evam uktvā te 'py utthāya saha krathanakena vanāntaraṃ praviṣṭāḥ | vyudasya krathanakaṃ duṣṭamantram ārabdhāḥ | tatra vāyasa āha | vināśitā vayam anena svāminā svādhīne 'py arthe | tāv āhatuḥ | katham | so 'bravīt | nanv ayaṃ krathanaka iti | tae āhuḥ | ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ | sa āha | śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ | tatas tāv ūcatuḥ | svāmināyam abhayapradānena rakṣyate | tena cāyuktam aśakyaṃ caitad iti | punar api vāyaso 'bravīt | tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ sampratipādayiṣyāmi | ity uktvā siṃhasakāśam agamat | siṃhena cābhihitam | anviṣṭaṃ yuṣmābhiḥ kiñcit sattvam iti | kākaḥ | yasya cakṣur balaṃ vā syāt ! so 'nviṣyatu | vayaṃ tu sarvae evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca| kintu prāptakālam avaśyaṃ vijñapyase | svāminā vināśitas svātmanātmā svādhīne 'py arthe | siṃhaḥ | katham | kākaḥ | nanv ayaṃ krathanaka iti | siṃhaḥ | kaṣṭam | nṛśaṃsam etat | mayāsyābhyavapattir abhayaṃ ca prasādīkṛtam | api ca | [ na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam | yathā vadantīha mahāpradhānaṃ sarvapradhāneṣv abhayapradānam ||117|| ] kākaḥ | aho svāmino dharmaśāstraṃ prati pratibhā | etad anyad api pradhānaṃ maharṣivacanam ! yathā śreyasām arthe pāpīyān ārambhaḥ | api coktam | [ tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet | grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet ||118|| ] punaś cāha | mā svāmī svayaṃ vyāpādayatu | mayāsyopadhinā vadha ārabdhaḥ | siṃhaḥ | katham iva | kākaḥ | ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati | evam abhihitavati vāyase siṃho matibhramam ivārpito na kiñcid apy udāhṛtavān | asāv api punas tatsakāśaṃ gatvā kṛtakavacanaiḥ pratyekaṃ vijñāpitavān | siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti | tataḥ kṛtasaṃvidas saha krathanakena siṃhasakāśaṃ gatāḥ | atha vāyasaḥ praṇamya siṃhaṃ vijñāpitavān | deva ! svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti | athāsāv āha | akalpakāyo bhavān | na yuṣmaccharīropabhoge kṛte 'py asmākaṃ kiñcit tṛptikāraṇaṃ bhavati | tasmiṃś cāpayāte gomāyur abhihitavān | asmān mama viśiṣṭataraṃ śarīram | tan matprāṇaiḥ kriyatāṃ prāṇayātreti | tam api tathaivābhihitavān | apayāte ca tasmin dvīpy- āha | ābhyāṃ mama viśiṣṭataraṃ śarīram idam upayujyatām iti | tam apy asāv āha | akalpakāyo bhavān apīti | tac chrutvā krathanako 'cintayat | naivātra kaś cid vināśyate | tad aham apy evam eva bravīmi | tata utthāya siṃhāntikam upagamyābravīt | deva ! ebhyo mama viśiṣṭataraṃ śarīram | tasmān maccharīreṇātmanaḥ prāṇayātrā kriyatām iti | evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣis sadyaḥ pañcatvam upagato bhakṣitaś ceti | [1,10 strandläufer und meer] asti ! samudratīraikadeśe ṭīṭibhadampatī prativasatas sma | atha kadācit prasoṣyamāṇayā ṭīṭibhyā bhartābhihitaḥ | kiñcit sthānam anviṣyatām ! yatrāhaṃ prasuve | asāv akathayat | nanv etad eva sthānaṃ vṛddhikaram | atraiva prasūṣveti | sābravīt | alam anena sāpāyena | avaśyam eva samudrajalavelāplavanān mamāpatyavināśo bhavati | asāv āha | bhadre ! na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti | sābravīt | bahv asadṛśaṃ tava samudreṇa balam | katham ātmano jñāyate sārāsāratā | uktaṃ ca | [ duḥkham ātmā paricchettum evaṃ yogyo na veti vā | evaṃvid yasya vijñānaṃ saphalās tasya buddhayaḥ ||126|| ] api ca | [ mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati | sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati ||127|| ] ṭīṭibhaḥ | kathaṃ caitat | ṭīṭibhī | [1,11 haṃsas und schildkröte] asti ! kasmiṃścit sarasi kambugrīvo nāma kacchapaḥ prativasati sma | tasya dvau suhṛdau vikaṭasaṃkaṭanāmānau haṃsau | atha kālaviparyaye dvādaśavārṣiky- anāvṛṣṭir āpatitā | tatas tayor matir utpannā | kṣīṇatoyam idaṃ saraḥ | anyaṃ jalāśayaṃ gacchāveti | kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe | tathā cānuṣṭhite kacchapenābhihitau | kasmān mamāmantraṇaṃ kriyate | yadi tu sneho 'sti ! tato mām apy asmān mṛtyumukhāt trātum arhathaḥ | yatkāraṇam ! yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi ! mamātra tu maraṇam eva | tad vicintyatām ! āhārasuhṛdviyogayoḥ ko garīyān | tābhyām abhihitam | yuktam āttha | evam etat | kiṃ punaḥ prāptakālaṃ bhavāñ jānāti | avaśyaṃ nayāvāvāṃ bhavantam | tvayā punaś cāpalān na kiñcid vaktavyam | imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya | evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ | tatra sukhaṃ yāpayiṣyāma iti | evaṃ ca niṣpanne tajjalāśayasannikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā ! kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyatae iti janas sakalakalas samvṛttaḥ | tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān | ahaṃ kacchapaḥ | cāpalād eṣa lokaḥ pralapati ! iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ ! māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti | [1,12 die drei fische] asti ! kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti sma ! tad yathā | anāgatavidhātā pratyutpannamatir yadbhaviṣyaś ceti | tatrānāgatavidhātrā tadudakāntargatena kadācit tatsamīpe matsyabandhānām atikrāmatāṃ vacanaṃ śrutam | bahumatsyo 'yaṃ hradaḥ | atra matsyabandhaṃ kurmaḥ | tac ca śrutvānāgatavidhātrā cintitam | avaśyam etae āgantāraḥ | tad ahaṃ pratyutpannamatiṃ yadbhaviṣyaṃ ca gṛhītvānyam acchinnasrotaskaṃ hradaṃ saṃśrayāmīti | tatas tāv āhūya pṛṣṭavān gamanāya | tatra pratyutpannamatir matinivārito 'bhayacittaḥ katham api pramādān nānuyātaḥ | yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt | anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antassroto nirudhya prakṣiptaṃ samvartajālam | apakṛṣṭe ca jāle tasmin hrade nāpy ekataro 'vaśiṣṭaḥ | evaṃ gate pratyutpannamatir mṛtarūpaṃ kṛtvātmānaṃ jalasya upari darśitavān | tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ | tasmād utplutyānyaṃ jalāśayaṃ gataḥ | yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti | ato 'haṃ bravīmi | anāgatavidhātā ceti | atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ ! paśyāmi tāvat ! ayaṃ kim ārambhatae iti | atha ṭīṭibhī śūnyam apatyasthānaṃ dṛṣṭvā paramāvignahṛdayā bhartāram āha | idaṃ tad āpatitaṃ mandabhāgyāyāḥ | asāv antarlīnam avahasya tām āha | mamāpi tāvat ! bhadre ! dṛśyatāṃ sāmarthyam iti | tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham | tatraikenābhihitam | asamarthā vayaṃ mahodadhivigrahāya | kiṃ punar atra prāptakālam | sarvae eva vayam ākrandena garutmantam udvejayāmaḥ | saiva no duḥkham apaneṣyati | ity avadhārya tatsakāśaṃ gatāḥ | asāv api devāsuraraṇanimittam āhūto viṣṇunā garuḍas tat svayūthyavyasanaṃ dṛṣṭvā manyum ājagāma | devo 'pi viṣṇus traikālyadarśanasāmakṣyāt tasyāntargataṃ matvā svayam eva tatsakāśam agamat | atha devaṃ dṛṣṭvā sutarām āvignahṛdayo 'bravīt | yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti | jñātvā ca devaḥ parihasya samudrasyedam uvāca | samarpayādhunāpatyāni ṭīṭibhasyeti | anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti | evam ukto mahodadhiś cintayām āsa | mamāṇḍajena sarvanāśa eva prārabdhaḥ | iti matvā praṇamya devaṃ samarpitavān iti | [1,13 der listige schakal] asti ! kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma | kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha | kiñcid anviṣyatāṃ vane sattvajātam ! yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi | atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiñcid āseduḥ ! tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān | kim atra prāptakālaṃ manyate bhavān | svāmī vajradanto 'smadīyaparyaṭanam anarthakaṃ śrutvā kadācid vināśāya pravartate | tad ahaṃ kiñcid bhavataḥ prārthaye ! yadi pratīcchasīti | sa āha | kiṃ mamāsti ! vayasya ! yat prārthyate | śarīram api me tvadāyattam | yathābhimatam upayujyatām iti | atha jambuko 'bravīt | etad evātra kāraṇam | ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye | tvayāpy evaṃ vayam ātmā ca saṃvardhitās syur iti | pratipannaś cāsau | evam abhidhāya siṃhasakāśaṃ gatvā tam āha | svāmin ! na kiñcit sattvam āsāditam | eṣa punaś śaṅkukarṇo 'bhidhatte | bṛhatprasthena dviguṇayā tulayojjāsyaṃ śarīraṃ samprayacchāmi iti | tac chrutvā siṃhaḥ prahṛṣṭa āha | evaṃ kriyatām | atha pratipanne śaṅkukarṇaḥ papāta bhūmau ! khaṇḍaśaś ca kṛtaḥ | tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā abravīt | gacchatu svāmī snānam ācaritum ! yāvad ahaṃ kravyamukhasahitas tiṣṭhāmi | gate ca tasmiṃś caturakas taṃ kravyamukham āha | bhakṣaya tāvad ataḥ piśitam ! yāvad asau snātuṃ gataḥ | so 'bravīt | bhakṣayitvā kim uttaraṃ dāsyāmi | jambuko 'bravīt | kiṃ tavānena vicāreṇa | aham etasya prativacanaṃ dāsyāmi | tvayā punar mama mukham evāvalokitavyam iti | evam ukte tābhyāṃ kravyam atibahu bhakṣitam | atrāntare siṃhas samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam ! tataś caturakam āha | māma ! kva taj jatharapiśitam | evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān | caturako 'bravīt | kim adhunā manmukham avalokayasi | svāmin | bhakṣitam aneneti | atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣas taṃ hantum aicchat | athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma | siṃho 'pi kiñcid anusṛtya pratinivṛttaḥ | etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho anena pathāyātaḥ | tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha | deva ! vinaṣṭāv āvām | mā khalu kaścid vanaṃ dhārayatu | yāvad adyāpi piśitaṃ nopabhujyate ! tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakas samprāptaḥ | tat kim atra prāptakālam | gacchatu svāmī digantaram anyat ! yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti | evam abhihite siṃhas tasmād apayātaḥ | caturako 'pi bahudināni tat piśitam upabhuktavān | [1,14 übel angebrachter rat] asti kasmiṃścid vanoddeśe mahān vānarayūthaḥ | sa kadācid dhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiś śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati | tatraikaś śākhāmṛgas tadgatamanā muhurmuhus tam eva mukhenopādhamat | atha sūcīmukho nāma | tena vṛkṣād avatīryābhihitaḥ | mā kliśaḥ | nāyaṃ vahniḥ ! khadyoto 'yam iti | athāsāv adhamat tasya tad vacanam avamanyaiva | punaś ca tenāsakṛd vāryamāṇo naiva śāmyati | kiṃ bahunā ! tāvat tena karṇābhāśam āgatyāgatya prabalam udvejitaḥ ! yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto asāv iti | [1,15 duṣṭabuddhi und abuddhi] asti ! kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ | eko duṣṭabuddhir aparo dharmabuddhiḥ | tāv arthopārjananimittaṃ viśiṣṭaṃ deśāntaraṃ gatau | atha tatra dharmabuddhir nāmaikas sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam | sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ gacchāva iti pratyāgatau | adhiṣṭhānasamīpe dharmabuddhinābhihitam | dīnārā ardhavibhāgena vibhajyantām | svagṛhān praviśāvaḥ | adhunā suḥrtsvajanādisamakṣam ujjvalaṃ vatsyāvaḥ | atha duṣṭabuddhir antaḥkaṭhinahṛdayas svārthasiddhaye tam āha | bhadra ! vittaśeṣo yāvad āvayos sāmānyaḥ ! tāvad avicchinnas snehasadbhāvaḥ | kintv ekam ekaṃ śataṃ gṛhītvā praviśāvaḥ | yatkāraṇam ! puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā | tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau | atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān | tad api dvitīyavarṣābhyantare tathaiva kṣīṇam | evaṃ gate duṣṭabuddhiś cintayām āsa | yadi punaś śatavibhāgena vibhajāvaḥ ! tat kiṃ mayā kṛtaṃ bhavati | śeṣaiṣ ṣaḍbhir apahṛtais samastāny evāsādayāmi | evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān | bhadra ! samavibhāgaṃ śeṣavittasya kurva iti | pratipanne ca dharmabuddhinā saha gatvā tam evoddeśaṃ khātakarma kartum ārabdhaḥ | khanyamāne ca yadā na dṛśyate ! tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaś śiro 'tāḍayad abravīc ca sasambhramam | kva tad brahmahṛdayam ! dharmabuddhe | nūnaṃ tvayāpahṛtam iti | evaṃ parasparaśaṅkayā vivadamānau dharmasthānam upāgatau | āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā sanniruddhau | pañcarātrābhyantarāc ca duṣṭabuddhinādhikṛtānāṃ pratijñātam | sākṣiṇo mama santy atravyavahāradīnārāṇām iti | tais tu vyavahāranivartanārthaṃ pṛṣṭaḥ | kas te sākṣī | darśayasveti | so 'bravīt | yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam ! tenaiva vibhāvayāmi iti | atha te vismayam upagatāḥ ! kathaṃ vanaspatir mantrayiṣyatīti | kṛtapratibhuvau svagṛhaṃ visarjitau | atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ | tāta ! maddhastagatās te paṇāḥ | kintu vāṅmātrāvabaddhās tiṣṭhanti | ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi | prabhāte dharmādhikṛtasamakṣaṃ pṛṣṭas taṃ vibhāvayeti | tatas tenābhihitam | putra ! vinaṣṭāv āvām | kiṃ kāraṇam ! anupāya eṣaḥ | tathā ca | [ upāyaṃ cintayet prājño hy apāyam api cintayet | paśyato bakamūrkhasya nakulair bhakṣitās sutāḥ ||168 || ] so 'bravīt | katham etat | asāv āha | [1,16 reiher und ichneumon] asti ! kasmiṃścid arjunavṛkṣe bakadampatī prativasatas sma | tatra ca vṛkṣavivarānusārī mahākāyo 'hir asañjātakriyāṇy eva apatyāni bhakṣayati sma | tena ca nirvedena naṣṭasañjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte | atha tatraikaḥ kulīrakas tam āha | māma ! kim adyāpy āhāro anuṣṭhīyatae iti | bakaḥ | adhṛtiparītasya me kuta āhārābhilāṣa iti | yato 'sāv āha | kiṃlakṣaṇasamutthādhṛtiḥ | sa tu tasmai yathāvṛttam apatyabhakṣaṇam ākhyātavān | kulīrakas tu taṃ samarthitavān | aham upāyaṃ tadvadhāya kathayāmi | yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām ! yāvatsarpavasatiḥ | tatas tae evainaṃ ghātayiṣyanti | tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti | [1,15] ato 'haṃ bravīmi | upāyaṃ cintayet prājño hy apāyam api cintayet | iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare | atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam | dharmabuddhinārtho 'pahṛta iti | tac ca śrutvā dharmabuddiś cintayām āsa | katham avāk pādapo vācaṃ vyāhariṣyati | tat kāraṇenātra bhavitavyam | sarvathā buddhisādhyam etat | atha dharmasthānīyān āha | aho vismayaḥ | adyāpy aviplutae eva loke dharmabuddir ahaṃ vijane 'smin vanae ekāky- āgamya tad dravyaṃ gṛhītavān | athāpaśyam ahim atikāyam āyāntam | cintitaṃ ca mayā | kaṣṭam idam āpatitam | abhihitaṃ ca | punar api viṣayā labhyante ! na tu prāṇāḥ | punar āgamiṣyāmi | ity atraiva vṛkṣamūle 'vasthāpitam | adhunāvaśyaṃ rājavaśāt samarpitavyam | kintv asmāt sthānād ekānte 'vasthānaṃ kurudhvam ! yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi | ity uktvāhāryaiś śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ | duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat | pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśas srastatvag yadā jāto vaṇik ! tadā bhūmau nipatitaḥ | tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ | kiñcij jīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ | kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti | tato 'sāv abravīt | anena duṣputreṇāham avasthām imāṃ prāpita iti | evam abhivadan pañcatvam upagataḥ | anantaraṃ dharmādhikṛtās tam arthaṃ jñātvābhihitavantaḥ | duṣṭabuddhir ayaṃ pāpaś śūle 'vataṃsyatām iti | [1,17] asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ | sa deśāntaram arthopārjananimittaṃ prasthitaḥ | tasya tulā lohasahasrakṛtā vidyate | so 'nyasmin vaṇikputrake tāṃ nikṣipya deśāntaram arthopārjanāya prāyāt | kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiñcid āsāditam | pratyāgataś ca tāṃ tulāṃ tasmāt prārthitavān | tenoktaṃ ca | sā mūṣakair bhakṣiteti | athāsāv acintayat | vismayanīyam etat | kathaṃ lohasahasramayīṃ tulāṃ mūṣakā bhakṣayiṣyantīti | antarlīnam avahasyābravīt ! avaśyam etad evam ! yatkāraṇam | vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti ! iti pratipannavāk | asāv api suparihṛṣṭahṛdayaḥ pādyādipurassarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān | tasya ca nātidure nadī | tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam āmalakasnānaśāṭikāsametaṃ pṛṣṭataḥ preṣitavān | asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā praviṣṭaḥ | atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāś śaṅkitahṛdayaś ca tam apṛcchat | kvāsau dārakas tavānupadapreṣitaḥ | iha na praviṣṭa iti | atha so 'bravīt | śyenenāpahṛtaḥ | tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā dharmasthānaṃ nītavān ! āha ca | paritrāyadhvam | anena me dārakaḥ kvāpi gopita iti | pṛṣṭaś cāsau prāḍvivākaiḥ | kim etat | kathyatām iti | sa vihasyābravīt | śyenenāpahṛta iti | tatas tair vismitamanobhir abhihitaḥ | kathaṃ śyeno dārakam apahariṣyatīti | dharmādhikṛtais tathyaṃ pṛcchyamāno 'bravīt | kim atra citram | yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā ! tatra kathaṃ dārakaś śyenena nāpahriyatae iti | tac ca śrutvā pratipāditavantas te prāḍvivākāḥ parasparasya tattulātaddārakadānam iti | [ii,1 hiranyas erlebnisse] asti dākṣiṇātye janapade mihilāropyaṃ nāma nagaram | tasya nātidūre parivrājakāvasathaḥ | tatra parivrāḍ jūṭakarṇo nāma prativasati sma | sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyas sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati | ahaṃ saparijanas tena varte | evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇas sthānāt sthānam uccair matprati bhayāt saṅkramayati | tad apy aham anāyāsena prāpnomi bhakṣayāmi ca | athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphig nāma prāhuṇaka āgataḥ | sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaś śayanagataṃ bṛhatsphijam apṛcchat | bhavān itomayā viyuktaḥ | tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti | asāv akathayat | atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ | tato 'haṃ gaṅgādvāraprayāgavārāṇasy-ādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan ! kiṃ bahunā ! kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān | ardhākhyāte ca tasmiñ jūṭakarṇaḥ parivrāḍ nāgadantopaśliṣṭo muhurmuhur jarjaram avādayat | kathyamānavighne ca kriyamāṇe kupitobṛhatsphig āha | aham ādṛto bhūtvā bhavataḥ kathayāmi ! bhavatas tu kimartham anādaraḥ | tathā ca | [ vimānanā duścaritānukīrtanaṃ kathāprasaṅgo vacanād avismayaḥ | na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam || 44 || ] so 'bravīt | bhadra ! na manyuḥ karaṇīyaḥ | paśya ! ayaṃ me mūṣako mahato 'pakārān karoti ! bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum | so 'bravīt | kim eṣa ekako 'tra mūṣakaḥ ! utānye 'pi mūṣakāḥ | so 'bravīt | kim anyair mūṣakaiḥ | ayaṃ māṃ duṣṭo yogīvājasraṃ chalayati | tac chrutvāsāv āha | jūṭakarṇa ! na mūṣakamātrasyedṛśī śaktir bhavati ! kiṃ tarhi kāraṇenātra bhavitavyam | uktaṃ ca | [ nākasmāc chāṇḍilī mātā vikrīṇāti tilais tilān | luñcitāṃl luñcitair ava kāryam atra bhaviṣyati || 45 || ] jūṭakarṇa āha | kathaṃ caitat | so 'bravīt | [ii,2 enthülsten sesam für enthülsten] asti ! ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne sthitigrahaṇanimittaṃ kañcid brāhmaṇam āvāsaṃ prārthitavān | varṣāsv atītāsu punar vihārārthaṃ praharaśeṣāyāṃ śarvaryāṃ pratibuddho 'cintayam | katamena digbhāgenāvagantavyam | atha yugapad asāv api brāhmaṇas tasyāṃ velāyāṃ pratibuddho jālakāntaritāṃ bhāryām apṛcchat | brāhmaṇi ! śrūyatām | śvaḥ parvakālo bhavitā | tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti | asāv āha bahuparuṣākṣarayā girā | kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti | evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiñcid avocat | punar api cirād abravīt | brāhmaṇi ! [ kartavyas sañcayo nityaṃ na tu kāryo 'tisañcayaḥ | atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ || 46 || ] asāv abravīt | kathaṃ caitat | brāhmaṇo 'bravīt | [ii,3 der allzugierige schakal] asti kasmiṃścid adhiṣṭhāne māṃsavṛttir vyādhaḥ | sa pratyuṣasy utthāya kiñcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat | taṃ dṛṣṭvāśubhanimittapracoditobhayam āgataḥ | pratinivṛtya ca pratibaddhagatis sūkareṇa māṃsaṃ saṅkocitakaṃ bhūmau prakṣipya dhanus sa śaraṃ ca kṛtvedam uvāca | [ na me dhanur nāpi ca bāṇasandhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ | prasahya paśyāmy aham asya niścayaṃ yamena nūnaṃ prahitomamāntikam || 47 || ] ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān | sūkareṇāpi prahāramūrcchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ ! yena gatāsus tridhāgataśarīro nipatitaḥ | atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomayur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān | tāṃś ca dṛṣṭvā paraṃ paritoṣam upāgataḥ | āha ca | [ nānnapānāni satatam utpadyante hi dehinām | labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet || 48 || ] iti | evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ | kathamapi daivāc chinne pratibandhe vakṣaḥpradeśe bhinnaḥ pañcatvam upagata iti | [2,2] ato 'haṃ bravīmi | kartavyas sañcayo nityam iti | tat ! brāhmaṇi ! spāṣṭyāj jīvyate | tac ca śrutvā brāhmaṇy- āha | asti me tilastokaṃ taṇḍulastokaṃ ca | sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha | aham api sahānena śiṣyeṇa kāmandakinā brāhmaṇatrayasya sādhayiṣyāmi kṛsaram iti | tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāstāpitam | tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ ! tayā cābhyantarasthayā dṛṣṭāḥ | tato 'sāv abravīt | kāmandake ! na śobhanam āpatitam | vighnam utpannaṃ brāhmaṇatarpaṇasya | tathāpi gaccha ! imāṃs tilāṃl luñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha | kṛṣṇakṛsaram eva kariṣyāmi | tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ ! tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat | gṛhyantām ime tilāḥ | brāhmaṇyābhihitaḥ | kathaṃ tilā dīyantae iti | kāmandakir āha | [ śuklān kṛṣṇaiḥ prayacchāmi yadīṣṭaṃ gṛhyatām iti | tatheme luñcitā bhadre luñcitān eva dehi me ||49 || ] tathā ca vṛtte bhartāsyās samāgataḥ | tenābhihitam | bhadre ! kim etad iti | sā tam āha | samārghās tilā mayā labdhāḥ ! śuklāḥ kṛṣṇaiḥ | tato 'sau vihasyābravīt | [ nākasmāc chāṇḍilī mātā vikrīṇāti tilais tilān | luñcitāṃl luñcitair eva hetur atra bhaviṣyati || 50 || ] iti | evam ākhyāyābravīt parivrāṭ | asti kiñcit khanitram iti | jūṭakarṇa āha | bāḍham ! asti | upanīte ca tasmin kakṣyāṃ baddhvā sandaṣṭauṣṭhapuṭaḥ pṛṣṭavān | kataras tasya sañcaraṇamārga iti | ākhyāte ca tasmin khātakarma kartum ārabdhaḥ | ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam | yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ ! tadā mayā jñātam | upalabdham anena durātmanā madīyavivaradvāram iti | mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt | tat prādhānyāc cāhaṃ śaktimantam ātmānaṃ manye | asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt | idaṃ tasya tad brahmahṛdayam ! yasyāsau sāmarthyād aśakyam api sthānam utpatati | adhārdhaṃ ca vibhajya sukhāsīnau sthitau | taṃ cāham ātmano 'vasādaṃ prāpyācintayam | kadācid ihasthasya me pradīpam ujjvālyāsaṃśayam āsādya māṃ hanyuḥ | iti tasmāt sthānād anyad durgasthānaṃ kṛtavān | anye ca ! ye mamānucarāḥ ! tae āgatya mām abruvan | bhadra hiraṇya ! tvatsamīpavartino vayam atyantakṣudhārtāḥ | grāsamātram apy asmākaṃ nāsti | astaṃ gate 'pi divase na kiñcid asmābhir āsāditam | tad arhasy adyāpi tāvad asmān santarpayitum iti | tathā nāmety uktvāham āvasathaṃ tais samaṃ gataḥ | ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛnavam | atha jūṭakarṇas tathaivākhyāne vaṃśam cālayati sma | tenābhihitaḥ | kim adyāpi nirākṛte tasmin muhurmuhuś cālayasi vaṃśam | sthīyatām | alam iti yato 'sāv āha | bhadra ! eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti | sa vihasyābravīt | mā bhaiṣīḥ | na kiñcid asty etat | yataḥ | [ bhavaty arthena balavān arthād bhavati paṇḍitaḥ | paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam || 51 || ] api ca | yad asyotpatane śaktikāraṇam ! tad āvayor eva hastagatam | ahaṃ tu tathaiva samarthitavān | satyam āhāyam | na mamādyāṅkulakasyāpy utpatane śaktir astīti | śṛṇomi cānucarāṇāṃ parasparālāpam | āgacchata ! gacchāmaḥ | nāyam adya tṛṇasyāpi kubjīkaraṇe samarthaḥ | evam uktvā pañcāśanmātrā gatāḥ ! punar api pañcaviṃśatiḥ ! daśa pañca ceti ! athānye dvādaśāṣṭau | athāvaśiṣṭau dvau | tatrāpy eko 'bravīt | ayam ātmano 'py udarabharaṇe na samarthaḥ ! kiṃ punar anyeṣām | ity uktvā nirapekṣo 'sāv api prāyāt | tato 'haṃ paricintyaitavad iti svam ālayaṃ gataḥ | prabhātasamaye sarvae eva sapatnasakāśaṃ gatāḥ ! daridro 'sāv iti vadantaḥ | tathā pravṛttānām anucarāṇām eko 'pi na matsakāśam āgacchat | paśyāmi ca ! māṃ dṛṣṭvā sammukhaṃ tae eva matsapatnais saha parasparaṃ kilakilāyanto hastāsphālanair mamānucarās saṅkrīḍanti sma | cintitaṃ ca mayā ! yathā | evam etat | [ yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ | yasyārthās sa pumāṃl loke yasyārthās sa ca paṇḍitaḥ || 52 || ] api ca | [ arthena hi vihīnasya puruṣasyālpamedhasaḥ | vicchidyante kriyās sarvā grīṣme kusaritoyathā || 53 || tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca | tam arthavantaṃ punar āśrayante | artho hi loke puruṣasya bandhuḥ || 54 || daridrasya manuṣyasya prājñasya madhurasya ca | kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate || 55 || caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau | caṇḍālasya na gṛhṇanti daridro na prayacchati || 56 || arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam | tyajanti bāndhavās sarve mṛtaṃ sattvam ivāsavaḥ || 57 || arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ | tyaktalokakriyādāraḥ parāsur iva niṣprabhaḥ || 58 || śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram | mūrkhasya diśaś śūnyās sarvaṃ śūnyaṃ daridrasya || 59 || [ uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham | ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ || 60 || ]] kim aparaṃ bhoḥ | na kaścid anyaḥ prativacanam api dadāti | [ tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva | arthoṣmaṇā virahitaḥ puruṣas sa eva śete hakāra iva saṅkucitākhilāṅgaḥ || 61 || ] tat prāyaśo loke svarūpam īdṛśam | vinipatitam āryam api janaṃ dṛṣṭvā dhany- andho mūkaś ca bhavati dhanamadāvalepāt | tathā ca | [ vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam | aho nṛśaṃsair vibhavais tathā kṛtaṃ yatheśvaro yācanayantratāṃ gataḥ || 62 || ] tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt ! yasya syād īdṛśaḥ phalavipākaḥ ! yat satataṃ dehīti vakti | tat sarvathā dhanahīnasya mamādhunā neha śreyaḥ | uktaṃ ca | [ vasen mānādhikaṃ sthānaṃ mānahīnaṃ na saṃvaset | mānahīnaṃ surais sārdhaṃ vimānam api varjayet || 63 || ] evam uktvāpy ahaṃ punar apy evam acintayam | kimarthitāṃ kasyacit karomi | tad etat kaṣṭataram | yatkāraṇam ! [ kubjasya kīṭakhātasya dāvaniṣkuṣitatvacaḥ | taror apy ūṣarasthasya varaṃ janma na cārthinaḥ || 64 || kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū | mriyamāṇasya cihnāni yāni tāny eva yācataḥ || 65 || ] tad arthitvam api jaghanyam | [ vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiś śaṅkānidhānaṃ param | mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram || 66 || ] api ca | [ nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati | nirviṇṇaś śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam || 67 || ] api ca | [ varam ahimukhe krodhāviṣṭhe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane | girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ || 68 || varaṃ vibhavahīnena prāṇais santarpitoanalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthitojanaḥ || 69 || ] athaivaṃ gate kenopāyena jīvitaṃ syāt | kiṃ cauryeṇa | tad api parasvādānaṃ kaṣṭataram | yatkāraṇam ! [ varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuś ślāghyo na ca parakalatrābhigamanam | varaṃ prāṇatyāgo na ca piśunavakyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt || 70 || ] tad arthitve 'pi hi puruṣasya dhruvo 'vamānaḥ | katham | [ ākāraparivṛttis tu buddheḥ paribhavaḥ punaḥ | āśāhānir ivārthitvaṃ parāsutvam ivāparam || 71 || ] atha kiṃ parapiṇḍenātmānaṃ yāpayāmi | kaṣṭaṃ bhoḥ | tad api dvitīyaṃ mṛtyudvāram | [ rogī cirapravāsī parānnabhojī parāvasathaśāyī | yaj jīvati tan maraṇaṃ so 'sya viśrāmaḥ || 72 || ] api ca | [ jātaḥ kule mahati mānadhanāvaliptas sammānanābhyudayakāla iva praharṣī | tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yas sārameya iva kaṣṭataraṃ kim anyat || 73 || ] [ āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā | iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛtes setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate || 74 || ] api ca | [ tiryakpātitacakṣuṣāṃ smayavatām ucchaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ | kiṃ sadyas sphuṭanaṃ prayuktam urasas sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā || 75 || dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī | yācñabhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān || 76 || ] tan nissvateyam anekaprakāraṃ maraṇam | atha cet tad eva dhanam ātmīkaromi | mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārās sthagitāḥ | evaṃ ca sampradhārya gato 'haṃ tam uddeśam | atha tāv anyamanaskau matvā sañjighṛkṣur aham upaśliṣṭaḥ | dṣṭvā ca māṃ bṛhatsphig laguḍenātāḍayat | aham api mumūrṣuḥ kathamapi nivṛttaḥ | punar api cirād baddhāśas samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ ! yenādyāpi svapnagatānām api tādṛśānām udvije | paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam | sādhu cedam ucyate | [ sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati | uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ || 77 || ] so 'haṃ bahu vicintyāstāṃ dhanam etan mameti nivṛttas tṛṣṇātaḥ | suṣṭu cedam ucyate | [ jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma | santoṣaś ca samṛddhiḥ pāṇḍityam avāryavinivṛttiḥ || 78 || sarvās sampattayas tasya santuṣṭaṃ yasya mānasam | upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ || 79 || na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā | sant.uṣṭasya karaprāpte 'py arthe bhavati nādaraḥ || 80 || sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti | mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ || 81 || ] tat sarvathāsādhye 'rthe pariccheda eva śreyān | [ dāridryasya parā mūrtir yācñā na draviṇālpatā | jaradgavadhanaś śambhus tathāpi parameśvaraḥ || 82 || ] tathā ca | [ ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ | kas snehas sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ || 83 || santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ | candras sāmānyadīpo 'yaṃ vibhavaiḥ kiṃ prayojanam || 84 || ] iti | evam avadhāryāhaṃ svabhavanam āgato 'paśyaṃ citragrīvaṃ pāśabaddham | iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ | [ii,4 der arme somilaka] asti ! kasmiṃścid adhiṣṭhāne somilako nāma kaulikaḥ prativasati sma | sa yad upārjayati ! tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti | jātanivedaś cāsau deśāntaram agamat | tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam ! svadeśaṃ ca prāyāt | ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye samāsāditavān ! acintayac ca | kva sāmprataṃ gamiṣyāmi viprakṛṣṭataraṃ grāmasyeti | tad asminn eva nyagrodhapādapae ārūḍho yāminīṃ yāpayāmi | ity avadhārya tathā kṛtavān | ardharātre ca katañcit svapnae iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau | tayor ekenābhihitam | bho vaṅkālaka ! evaṃ bhavān | bahuśas tvaṃ mayā nivāritapūrvaḥ ! yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiñcid dātavyam | asyādya dīnāraśataṃ vartate | śīghram apaharasveti | athāsāv āha | yathājñāpayasi ! deva | evaṃ karomi | ity ākarṇya pratibuddho 'sau yāvat ! dīnāraśataṃ nāpaśyat ! viṣaṇṇahṛdayaś cācintayat | kaṣṭaṃ bhoḥ | kim etat | katham iha kenāpi bhūtena vañcitaḥ | tat kim adhunā gṛhaṃ gatvā kariṣye | itaḥ pratinivṛtya punar vittam āsādya yāvad gacchāmi | evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśad dīnārān upārjya punas svadeśagamanāya tenaiva mārgeṇa pravartitaḥ | daivacoditassan nādhikaṃ labhate ! nānyamārgagamanaṃ vā | tatraiva nīyate ! yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān ! acintayac ca | kaṣṭhaṃ bhoḥ | kim idam ārabdhaṃ daivahatakena | punas sa eva nyagrodharūpī rākṣasa āpatita iti | evaṃ cintayan svapnāyamānaḥ paśyati sma dvāvetau puruṣau | tayor eko 'bravīt | bho vaṅkāla ! somilakasya pañcāśad dīnārā vartante | tan na yuktam | tato 'sāv āha | hṛtān avadhārayasveti | somilakas tu pratibuddho nādrākṣīd dhṛtān iti | atha jātanirvedo 'bravīt | kiṃ mama j-vitena prayojanam | ko 'yaṃ vṛttāntaḥ ! kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi | atha prāṇāṃs tyakṣyāmīti | evaṃ cintayan nirāhāras tatra eva tasthau ! yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān | tenoktaḥ | bhos somilaka ! dhanado 'smi | nābhāvyaṃ kasmaicit prayacchāmi dhanam | tathā ca | [ yad abhāvi na tad bhāvi bhāvi yat tad ananyathā | iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate || 113 || śayāna ākasmikam aśnute phalaṃ kṛtaprayatno 'py aparo 'vasīdati | asaṃyamān nṛtyati kevalaṃ jano vidhis tu yatrecchati tatra sampadaḥ || 114 || naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ | bhāgyāni karmaphalasañcayasañcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ || 115 || kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ | svakarmagranthigrathitohi lokaḥ kartā karotīti vṛthābhimānaḥ || 116 || buddhimanto mahotsāhāḥ prājñāś śūrāḥ kulodgatāḥ | pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ || 117 || ] kim atra paridevitena ! somilaka | pānabhojanād ṛte tava vittopārjanaṃ na kiñcid asti | [ vahanti śivikām anye santy anye śivikāṃ gatāḥ | akāraṇaṃ hi vaktṛtvaṃ vyutthānaṃ kevalaṃ jarā || 118 || na mantrabalavīryeṇa prajñayā pauruṣeṇa vā | avaśyaṃ labhate jantur atra kā paridevanā || 119 || labdhavyāny eva labhate gantavyāny eva gacchati | prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca || 120 || aprārthitāni duḥkhāni yathaivāyānti dehinām | sukhāny api tathā manye daivam atrātiricyate || 121 || tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanais saha vijāyati ko daridraḥ | bhāgyāni ṣaṭpada iva sthiracañcalāni nityaṃ manuṣyakusumeṣu paribhramanti || 122 || ] tathāpi daivapuruṣayogād arthotpattiḥ ! puruṣaś carati ! daivaṃ phalatīti | atrodyogapareṇāhaṃ bhavatā dṛṣṭaḥ | amoghadarśano 'smi | kiṃ nu te karavai | asau vijñāpitavān | dhanaṃ me dehīti | dhanado vihasyābravīt | mūḍha ! kiṃ nv anena kriyate | upabhogo 'tra kāraṇam | gaccha ! asminn evādhiṣṭhāne dvau vaṇijakau paśya | eko dhanī ! aparo bhogavān | tau dṛṣṭvā yādṛk tayor abhivāñchasīti ! tādṛg bhaviṣyasi | ity uktvāntarhitaḥ | somilako 'pi prabhāte tan nagaraṃ upaviśya sārthavāhaṃ dhanaguptam āsasāda | tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake nipatyāvasthitaḥ | so 'pi vaṇik sandhyām ativāhya niśāmukhe kiñcitmātram aśanam akarot | somilake 'pi kiñcitmātram aśanam adāpayat | athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau | tayor eko 'bravīt | bho vaṅkāla ! dhanaguptenādya kaulikasyāśanaṃ dāpayatā dviguṇavyayenātmā niyojita iti | sarvasya nipuṇaṃ gaṇayāmi | nāsya sthāpanād ṛte dāne bhojane vā kiñcid vihitam | tad ahaṃ prātas samīkaromīti | evaṃ śrutvā pratibuddhaḥ | dhanagupto 'pi prātar viṣūcikayā mahānatyayaṃ gataḥ | svedoṣṇavāripānādinā ca parikliṣyopoṣitaḥ | tatas sa kaulikaḥ prabhāte daivacoditoacintayat | īdṛśena dhanena kiṃ kāraṇam | prakṛtir dustyajeti | tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako gataḥ | tenāsau mahatā bhojanapānādinā satkṛtas somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau | tayor eko 'bravīt | bhadra vaṅkāla ! śobhanam anuṣṭhitaṃ bhogavarmaṇā prāhuṇakaṃ somilakaṃ sammānayatā | tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam | sa cāha | evaṃ kriyate | pratibuddhas somilako 'cintayat | bhogā īdṛśo me bhavantu | kiṃ dhanena nāmamātreṇa kriyataeiti | tathā ca samarthitavān | ii.5 [citrāṅgas erzählung] asti ! ahaṃ kadācid yamunākacche śāligrāmamadhye priyakamṛgyām utpannaḥ | vayaṃ ṣaḍjātayaḥ | tathā ca | camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayas stutāḥ pañca eva | mātṛdugdhaprasādena dve gatī jānanti | ūrdhvā ! āñjasī ceti | ete na lubdhakaiḥ prāpyante | priyakajātīyo 'haṃ manuṣyapriyaś cireṇākṣiṇī nimīlayāmi | tathā sati me mātā yadā gatā ! tadāhaṃ lubdhakaiḥ potaka eva gṛhitaḥ | strīkṣīreṇa vivardhitoyāvat tadgṛhe nivasāmi ! tāvan me mātā svayūthyaiś carati | tayābhihitam | aho daivam | aham aputravatī kva me putra iti | evaṃ mayākarṇyāvadhāritam | kiṃ me lubdhakaiḥ | nijakṛtrimayos sahāyayor nijas sahāyo garīyān iti | tato lubdhakagṛhāt svairaṃ gata āsam | atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ prāptaḥ | tayāham ānanditaḥ | kim etad āścaryam iti pṛṣṭaḥ | stanyakṣīreṇa vivardhitaḥ | tenātimātram ahaṃ ṣaṇmāsajātaśiśus svayūthyam adhyagataḥ | abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi | asmākaṃ dve gatī ! ūrdhvā ! āñjasī ca | tayor mātṛkapayovirahād aham āñjasīṃ vedmi ! nordhvam | atha kadācin mṛgāṃś caramāṇān nānupaśyāmi | āvignahṛdayaś ca kva te gatā iti vilokitavān | paśyāmi tān ūrdhvagatyabhijñatayā jālaṃ vilaṅghyāgrato gatān | ahaṃ tv anabhijñas strīkṣīradoṣāt | tathā ca | kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā | bījam auṣadham āhāro yathā lābhas tathākrayaḥ || 149 || ahaṃ tena kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā niṣpatitojālenākulīkṛtaḥ | tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ | so 'pi māṃ dṛṣṭvātīva parituṣṭo vyādhān prādeśikena sammānitavān | māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviṣe. sair bhojanaprakāraiś cāsambhāvyais snigdhadravapeśalais sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat | athāntaḥpurikājanasya rājakumārāṇāṃ ca hastād dhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhis sammānaparamparatayā kleśito aham | cintitaṃ ca mayā | kiṃ suvarṇena śrotrabādhākareṇa | hā kaṣṭam | kadā tad vanaṃ prāpsyāmīti | nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam | vātavṛṣṭyavadhūtasya mṛgayūthasya dhāvataḥ | pṛṣṭhato yad gamiṣyāmi kadā tan me bhaviṣyati || 150 || evam uccārayato rājaputreṇa bālabhāvād abhāvitacittenaitāvac chrutvā santrastena dvāsstho 'bhihitaḥ | kenedam abhihitam iti | santāpitahṛdayas samantād avalokayan mām apaśyat | ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam | dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam ! vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ | atha kathañcid viskhalitavāg asau bahir niścakrāma | paramasattvādhiṣṭhita iva mahad asvāsthyam āpede | tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ prārthitavān ! evaṃ cābravīt | yo mamaitāṃ rujam apanayati ! tasyāham akṛśāṃ pūjāṃ kariṣyāmīti | aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir druhyamāṇaḥ kenāpi sādhunāvacchannaḥ | kim anena kṛtam iti | atha mamāyuśśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ | avimarśapareṇa lokenemām avasthāṃ prāpitastvam | punar api tenāryeṇokto yathā | priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti | naiṣa mānuṣaḥ | bhadra ! anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam | vātavṛsṭyavadhūtasyeti | kim atra citram | prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ! ity adhigatam eva devena | ato 'yam amānuṣaḥ | tathā ca | [ yādṛśais sannivasate yādṛśāṃś copasevate | yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ || 151 || hīyate hi naras tāta hīnais saha samāgamāt | samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām || 152 || ] tat ! deva ! manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti sammānitaḥ | tathā ca | [ yathodayagirer dravyaṃ sannikarṣeṇa dīpyate | || 153 || ] iti | tatra kim asambaddhaṃ jvarakāraṇam | api ca | [ mantrāṇāṃ parato nāsti bījam uccaraṇaṃ tathā | asambaddhapralāpā na kāryaṃ sādhayituṃ kṣamāh || 154 || ] tathā ca | [ śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ tasyāṃ ca bheryāṃ sumahad vimānam | tacchaṅkhabherīkadalīvimānam unmattaśaṅkāpratimaṃ babhūva || 155 || ] tat kva śaṅkaḥ ! kva kadalī ! kva bherī ! kva vimānam iti | tadvidham idam asambaddhatayā tvayy āgatam | tac ca śrutvāpagatavikāro rājaputraḥ pūrvaprakṛtim āpannaḥ | vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ | māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān | tat kiṃ bahunā ! anubhūtabandhano 'py ahaṃ niyativaśāt punar baddha iti |