Suvarṇaprabhāsasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_suvarNaprabhAsasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Suvarṇaprabhāsasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu035_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Suvarnaprabhasasutra (= Suvarnabhasottamasutra) Based on the ed. by S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) Input by members of the Sanskrit Buddhist Canon Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 35 REFERENCE SYSTEM (added): Suv_nn.nn = Suvarnaprabhasasutra_parivarta.verse Bagchi nn = pagination of S. Bagchi's edition ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text suvarṇaprabhāsasūtram // suvarṇaprabhāsottamasūtrendrarājaḥ // // nidānaparivartaḥ // om namaḥ śrīsarvabuddhabodhisattvebhyaḥ / om namaḥ śrībhagavatyai āryaprajñāpāramitāyai // tadyathā / om śrutismṛtigativijaye svāhā // yasmin pāramitā daśottamaguṇāstaistairnayaiḥ sūcitāḥ sarvajñena jagaddhitāya daśa ca prakhyāpitā bhūmayaḥ / ucchedadhruvavarjitā ca vimalā proktā gatirmadhyamā tatsūtraṃ svarṇaprabhānigaditaṃ śṛṇvantu bodhyarthinaḥ // śrutaṃ mayaikasamaye gṛdhrakūṭe tathāgataḥ // vijahāra dharmadhātau gambhīre buddhagocare // suv_1.1 // bodhisattvasamuccayayā mahākuladevatayā, sarasvatyā ca mahādevatayā, śriyā ca mahādevatayā, dṛḍhayā ca mahāpṛthivīdevatayā, hārītyā ca mahādevatayā, evaṃ pramukhābhirmahādevatābhiranekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ sārdham / athāyuṣmānānando bhagavantametadavocat / kiṃ tāsāṃ bhagavandharmavinayaṃ bhaviṣyatīti? bhagavānāha gāthābhiḥ / bhāvanaṃ ca na duḥpṛcchayā virajaskaṃ samādhiṃ dharmasāraṃ pratiṣṭhitam / śuddheṣu virajaskeṣu bodhisattvottameṣu ca / nidānaṃ sūtrarājendraṃ svarṇaprabhāsottamamidam // suv_1.2 // tato gambhīraśravaṇena gambhīravyupaparīkṣaṇena / dikṣu catasṛṣu buddhairadhiṣṭhānamadhiṣṭhitam // suv_1.3 // akṣobhyarājaḥ pūrvasmindakṣiṇe ratnaketunā / paścimāyāmamitābha uttare dundubhisvaraḥ // suv_1.4 // taṃ pravakṣyāmyadhiṣṭhānaṃ māṅgalyadeśanottamam / sarvapāpavināśārthaṃ sarvapāpakṣayaṃkaram // suv_1.5 // sarvasaukhyapradātāraṃ sarvaduḥkhavināśanam / mūlaṃ sarvajñatattvasya sarvaśrīsamalaṅkṛtam // suv_1.6 // upahatendriyā ye hi sattvā naṣṭā hatāyuṣaḥ / alakṣmyā pariviṣṭā hi devatāsu parāṅmukhāḥ // suv_1.7 // kāntayā te janā dviṣṭāḥ kuṭumbādiṣvapadrutāḥ / parasparaviruddhā vā arthanāśairupadrutāḥ // suv_1.8 // śokāyāseṣvanarthe ca bhaye vyasana eva ca / grahanakṣatrapīḍāyāṃ kākhordadāruṇagrahaiḥ // suv_1.9 // pāpakaṃ paśyati svapnaṃ śokāyāsasamucchritam / tena ca snānaśucinā śrotavyaṃ sūtramuttamam // suv_1.10 // śṛṇvanti ya idaṃ sūtraṃ gambhīraṃ buddhagocaram / prasannacittāḥ sumanasaḥ śucivastrairalaṅkṛtāḥ // suv_1.11 // teṣāṃ sarve tathā nityamupasargāḥ sudāruṇāḥ / tejasā cāsya sūtrasya śāmyante sarvaprāṇinām // suv_1.12 // svayaṃ te lokapālāśca sāmātyāḥ sagaṇeśvarāḥ / teṣāṃ rakṣāṃ kariṣyanti hyanekairyakṣakoṭibhiḥ // suv_1.13 // sarasvatī mahādevī tathā nairañjanavāsinī / hārītī bhūtamātā ca dṛḍhā pṛthivīdevatā // suv_1.14 // brahmendraistridaśendraiśca maharddhikinnareśvaraiḥ / garuḍendraistathā sārdhaṃ yakṣagandharvapannagaiḥ // suv_1.15 // te ca tatropasaṃkramya sasainyabalavāhanāḥ / teṣāṃ rakṣāṃ kariṣyanti divārātrau samāhitāḥ // suv_1.16 // idaṃ sūtraṃ prakāśiṣye gambhīraṃ buddhagocaram / rahasyaṃ sarvabuddhānāṃ durlabhaṃ kalpakoṭibhiḥ // suv_1.17 // śṛṇvanti ya idaṃ sūtraṃ ye cānye śrāvayanti ca / ye kecidanumodante ye ca pūjāṃ karonti hi // suv_1.18 // te pūjitā bhaviṣyanti hyanekaiḥ kalpakoṭibhiḥ / devanāgamanuṣyaiśca kinnarāsuraguhyakaiḥ // suv_1.19 // puṇyaskandhamaparyantamasaṃkhyeyamacintitam / yatteṣāṃ prasṛtaṃ bhoti kṛtapuṇyāna prāṇinām // suv_1.20 // pragṛhītā bhaviṣyanti sarvabuddhairdiśo daśa / gambhīracaritebhiśca bodhisattvaistathaiva ca // suv_1.21 // caukṣacīvaraprāvṛtya sugandhajalapāvanaiḥ / maitrīcittaṃ samutthāpya pūjitavyamatandritaiḥ // suv_1.22 // vipulaṃ vimalaṃ cittamātmānaṃ prakariṣyati / prasādayaṃśca cetāṃsi śṛṇudhvaṃ sūtramuttamam // suv_1.23 // svāgataṃ ca manuṣyeṣu sulabdhaṃ manuṣaṃ phalam / sujīvitāśca jīvanti sūtraṃ śṛṇvanti ye tvidam // suv_1.24 // uptakuśalamūlāste bahubuddhaprakāśitāḥ / yeṣāmidaṃ karṇapuṭe deśitaṃ saṃpraviśyatīti // suv_1.25 // iti śrīsuvarṇaprabhāsottamasūtrendrarāje nidānaparivartto nāma prathamaḥ // // tathāgatāyuḥpramāṇanirdeśaparivartaḥ // tena khalu punaḥ kālena tena samayena rājagṛhe mahānagare ruciraketurnāma bodhisattvo mahāsattvaḥ prativasati pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhakoṭiniyutaśatasahasraparyupāsitaḥ / tasyaitadabhavat, ko hetu kaḥ pratyayo yadbhagavataḥ śākyamunerevaṃ parīttamāyuḥ pramāṇaṃ yadutāśītivarṣāṇīti / punastasyaitadabhavat, uktaṃ caiva bhagavatā dvau hetū dvau ca pratyayau dīrghāyuṣkatāyām / katamau dvau prāṇātipātaviramaṇaṃ bhojanapradānaṃ ca / atha bahunyasaṃkhyeyakalpakoṭiniyutaśatasahasrāṇi bhagavāñchākyamuniḥ prāṇātipātavirato babhūva / yāvaddaśakuśalakarmapathaṃ samādāpayet, tāvadbhagavatā bhojanamādhyātmikaṃ bāhyāni ca vastūni sattvānāṃ parityaktāni / antaśaḥ svaśarīramāṃsarudhirāsthimajjayā bubhukṣitāḥ sattvāḥ saṃtarpitāḥ prāgevānyena bhojanena / atha tasya puruṣasya buddhānusmṛtimanasikārasyemāmevaṃrūpāṃ cintāṃ cintayamānasya gṛhaṃ vipulaṃ vistīrṇaṃ saṃpravṛttamabhavat / vaiḍūryamayamanekadivyaratnapratyuptaṃ tathāgatavigrahaṃ divyātikrāntena gandhena sphuṭam / tasmiṃśca gṛhe caturdiśi catvāri divyaratnamayānyāsanāni prādurbhutānyabhūvan / teṣu cāsaneṣu divyāni paryaṅkāni divyaratnapuṣpapatraiḥ prajñaptāni prādurbhūtāni babhūvaḥ / teṣu paryaṅkeṣu divyānyanekaratnapratyuptāni tathāgatavigrahāṇi padmāni prādurbhūtāni / teṣu ca padmeṣu catvāro buddhā bhagavantaḥ prādurbhūtāḥ babhuvuḥ / purāntikena tvakṣobhyastathāgataḥ prādurbhūto dakṣiṇena ratnaketustathāgataḥ prādurbhūtaḥ paścimenāmitāyustathāgataḥ prādurbhūta uttareṇa dundubhisvarastathāgataḥ prādurbhūtaḥ / samanantaraprādurbhūtāśca te buddhā bhagavantasteṣu siṃhāsaneṣu / atha tāvadeva rājagṛhaṃ mahānagaraṃ mahatāvabhāsenāvabhāsitaṃ sphuṭaṃ babhūvu / yāvatrisāhasramahāsāhasralokadhāturyāvatsamantāddaśasu dikṣu gaṅgānadīvālukāsamā lokadhātavastenāvabhāsena sphuṭā babhūvaḥ / divyāni ca puṣpāṇi prāvarṣurdivyāni ca tūryāṇi pravādayāmāsuḥ / sarve cāsmiṃstrisāhasramahāsāhasralokadhātau sattvā buddhānubhāvena divyasukhena samanvāgatā babhūvuḥ / jātyandhāśca sattvā rūpāṇi paśyanti sma / vadhirāśca sattvāḥ sattvebhyaḥ śabdāni śṛṇvanti / unmattāśca sattvāḥ smṛtiṃ pratilabhante 'vikṣiptacittāśca smṛtimanto babhūvuḥ / nagnāśca sattvāścīvaraprāvṛtā (bagchi 5) babhūvuḥ / jighatsitāśca sattvāḥ paripūrṇagātrā babhūvuḥ / tṛṣitāśca sattvā vigatatṛṣṇā babhūvaḥ / rogaspṛṣṭāśca sattvā vigatarogā babhūvuḥ / hīnakāyāśca sattvāḥ paripūrṇendriyā babhūvuḥ / vistareṇa bahūnāmāścaryādbhutadharmāṇāṃ loke prādurbhāvo 'bhūt / atha khalu ruciraketurbodhiosattvo mahāsattvastānbuddhānbhagavato dṛṣṭvāścaryaprāpto babhūva / kathametaditi santuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena te buddhā bhagavantastenāñjāliṃ praṇāmyakāratastānbuddhānbhagavato 'nusmaramāṇo bhagavataḥ śākyamunerguṇānanusmaramāṇo bhagavataḥ śākyamunerāyuḥpramāṇasaṃśayaprāptastāṃ cintāṃ cintayamānaḥ sthito babhuva / kathametat,kimetad yadbhagavataḥ śākyamunerevaṃ parīttamāyuḥpramāṇaṃ yadutāśīti varṣāṇi / atha khalu te buddhā bhagavantaḥ smṛtāḥ saṃprajānāstaṃ ruciraketuṃ bodhisattvametadavocan / mā tvaṃ kulaputraivaṃ cintaya evaṃ parīttaṃ bhagavataḥ śākyamunerāyuḥpramāṇam / tatkasya hetoḥ / na ca vai kulaputra taṃ samanupaśyāmaḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣāsurāyāṃ yaḥ samarthaḥ syādbhagavataḥ śākyamunestathāgatasyāyuḥpramāṇaparyantamadhigantuṃ yāvadaparāntakoṭibhiḥ sthāpayitvā tathāgatairarhadbhiḥ samyaksambuddhaiḥ / samanantarodāhṛte tairbuddhairbhagavadbhistathāgatāyuḥpramāṇanirdeśe / atha tāvadbuddhānubhāvena kāmāvacarā rūpāvacarāśca devaputrāḥ saṃnipatitā yāvannāgayakṣagandharvāsuragaruḍakinnaramahoragā anekāni ca bodhisattvakoṭiniyutaśatasahasrāṇi tasmin ruciraketubodhisattvasya gṛhe samāgatā āsan / atha te tathāgatāḥ sarvaparṣado bhagavataḥ śākyamunerāyuḥpramāṇanirdeśaṃ gāthābhirabhyabhāṣan / jalārṇaveṣu sarveṣu śakyante bindubhirgaṇayitum / na tu śākyamunerāyuḥ śakyaṃ gaṇayituṃ kvacit // suv_2.1 // sumeruṃ paramāṇavaḥ kṛtvā śakyaṃ ca saṃkhyayā / na tu śākyamunerāyuḥ śakyaṃ gaṇayituṃ kvacit // suv_2.2 // yāḥ kāścit pṛthivīḥ santi yāvantaḥ paramāṇavaḥ / śakyaṃ gaṇayituṃ sarvā na tu cāyurjinasya vai // suv_2.3 // ākāśaṃ yadi vā kaścidicchetpramituṃ kenacit / na tu śākyamunerāyuḥ śakyaṃ gaṇayituṃ kvacit // suv_2.4 // ityuktāni ca kalpāni kalpakoṭiśatāni ca / eṣa tiṣṭhecca saṃbuddhaḥ saṃkhyāto na hi labhyate // suv_2.5 // yasmād dve kāraṇe tasya tathaiva dvau ca pratyayau / virataḥ parahiṃsāyā bahu dattaṃ ca bhojanam // suv_2.6 // yasmāttasya mahātmasya hyāyuḥsaṃkhyā na labhyate / ityuktāni ca kalpāni saṃkhyāyāṃ na tathaiva ca // suv_2.7 // tasmānna saṃśayo bho hi mā kiñcit kuru saṃśayam / na jinasyāyuḥparyantaṃ kācitsaṃkhyopalabhyate // suv_2.8 // atha khalu tasminsamaye tatra parṣadyācāryavyākaraṇaprāptaḥ kauṇḍinyo nāma brāhmaṇo 'nekairbrāhmaṇasahasraiḥ sārdhaṃ bhagavataḥ pūjākarma kṛtvā tathāgatasya mahāparinirvāṇaśabdaṃ śrutvā sahasotthāya bhagavataścaraṇayornipatya bhagavantamevamāha / sacetkila bhagavansarvasattvānukampako mahākāruṇiko hitaiṣī sarvasattvānāṃ mātāpitṛbhūto 'samasamabhūtaścandrabhūta ālokakaro mahāprajñājñānasūryasamudgataḥ / yadi tvaṃ sarvasattvān rāhulaṃ svaṃ saṃpaśyasi mahyamekaṃ varaṃ dehi / bhagavāṃstūṣṇīmbhūto 'bhūt / atha buddhānubhāvena tasyāṃ parṣadi sarvasattvapriyadarśano nāma litsavikumāraḥ / tasya pratibhānamutpannam / sa ācāryavyākaraṇaprāptaṃ kauṇḍinyaṃ brāhmaṇamevamāha / kiṃ nu tvaṃ mahābrāhmaṇa bhagavantamekaṃ varaṃ yācase / ahaṃ te varaṃ dadāmi / brāhmaṇa āha / ahamasmiṃllitsavikumāra (bagchi 7) bhagavataḥ pūjopasthānāya bhagavataḥ sarṣapaphalamātraṃ dhātumicchāmi nikṣepituṃ cūrṇaṃ dhātumabhiprayojanāyainaṃ sarṣapaphalamātraṃ dhātumabhipūjayitvā tridaśādhipatyaṃ labhyata ityevaṃ śrūūyate / śṛṇu tvaṃ litsavikumāra suvarṇaprabhāsottamasūtraṃ durvijñeyaṃ sarvaśrāvakapratyekabuddhānāṃ tādṛśairlakṣaṇaguṇaiḥ samanvāgataṃ kila suvarṇaprabhāsottamasūtraṃ bhāvayiṣyati / evaṃ bho litsavikumāra durvijñeyaṃ duranubodhaṃ suvarṇaprabhāsottamasūtram / asmākameva pratyantadvīpikānāṃ brāhmaṇānāṃ sarṣapaphalamātraṃ dhātuṃ karaṇḍake nikṣipya dhāraṇamucitam / ahaṃ te varaṃ yāce yena sattvāḥ kṣiprameva tridaśādhipatyaṃ pratilambhino bhaviṣyanti / tvaṃ kila bho litsavikumāra sarṣapaphalamātraṃ dhātuṃ tathāgatasya yācitum / dhātuṃ ratnakaraṇḍake nikṣipya dhāraṇāt sarvasattvānāṃ tridaśādhipatyeśvaralābha itīcchase / evaṃ mayā ca litsavikumāra iṣṭaṃ varam / atha sarvasattvapriyadarśano nāma litsavikumāra ācāryavyākaraṇaprāptaṃ kauṇḍinyabrāhmaṇaṃ gāthābhirabhyabhāṣata / yadā strotaḥsu gaṅgāyā roheyuḥ kumudāni ca / raktāḥ kākā bhaviṣyanti śaṅkhavarṇāśca kokilāḥ // suv_2.9 // jambustālaphalaṃ dadyāt kharjūraścāmramañjarīm / tadā sarṣapamātraṃ ca vyaktaṃ dhāturbhaviṣyati // suv_2.10 // yadā kacchapalomānāṃ prāvāraiḥ suvṛto bhavet / hemante śītaharaṇo tadā dhāturbhaviṣyati // suv_2.11 // yadā maśakapādānāmaṭṭakālambanaṃ bhavet / dṛḍhaṃ cāpyaprakampi ca tadā dhāturbhaviṣyati // suv_2.12 // yadā tīkṣṇā mahāntaśca dantā jāyanti pāṇḍurāḥ / jalaukānāṃ hi sarveṣāṃ tadā dhāturbhaviṣyati // suv_2.13 // yadā śaśaviṣāṇena niḥśreṇī sudṛḍhā bhavet / svargasyārohaṇārthāya tadā dhāturbhaviṣyati // suv_2.14 // tāṃ niśreṇīṃ yadāruhya candraṃ bhakṣati mūṣikaḥ / rāhuṃ ca paridhāveta tadā dhāturbhaviṣyati // suv_2.15 // yadā madyaghaṭaṃ pītvā makṣikā grāmacāriṇyaḥ / agāre vāsaṃ kalpeyustadā dhāturbhaviṣyati // suv_2.16 // yadā bimboṣṭhasampanno gardabhaḥ sukhito bhavet / kuśalaṃ nṛtyagīteṣu tadā dhāturbhaviṣyati // suv_2.17 // yadā hyulūkakākāśca ramayeyuḥ sahāgatāḥ / anyonyamanukūlena tadā dhāturbhaviṣyati // suv_2.18 // yadā palāśapatrāṇāṃ chatraṃ hi vipulaṃ bhavet / varṣasya pratipātāya tadā dhāturbhaviṣyati // suv_2.19 // yadā sāmudrikā nāvaḥ sayantrāḥ sapatākikāḥ / sthalamāruhya gaccheyustadā dhāturbhaviṣyati // suv_2.20 // yadā hyulūkaśakunāḥ parvataṃ gandhamādanam / tuṇḍenādāya gaccheyustadā dhāturbhaviṣyati // suv_2.21 // etāśca gāthāḥ śrutvācāryavyākaraṇaprāptaḥ kauṇḍinyo brāhmaṇaḥ sarvalokapriyadarśanaṃ litsavikumāraṃ gāthābhiḥ pratyabhāṣata / sādhu sādhu kumārāgra jinaputra mahāgira / upāyakuśalo vīraḥ prāptavyākaraṇottamaḥ // suv_2.22 // mama kumāra śṛṇohi lokanāthasya tāyinaḥ / tathāgatasya māhātmyaṃ yathākramamacintitam // suv_2.23 // acintyaṃ buddhaviṣayamasamāśca tathāgatāḥ / sarvabuddhāḥ śivā nityaṃ sarvabuddhāḥ samācarāḥ // suv_2.24 // sarvabuddhāḥ samavaṇā eṣā buddheṣu dharmatā / na kṛtrimo 'sau bhagavānnotpannaśca tathāgataḥ // suv_2.25 // vajrasaṃhananakāyo nirmitakāyadarśakaḥ / nāpi sarṣapamātraṃ ca dhāturnāma maharṣiṇām // suv_2.26 // anasthirudhire kāye kuto dhāturbhaviṣyati / upāyadhātunikṣepaḥsattvānāṃ hitakāraṇam // suv_2.27 // dharmakāyo hi sambuddho dharmadhātustathāgataḥ / idṛśo bhagavatkāya īdṛśī dharmadeśanā // suv_2.28 // etacchrutaṃ mayā jñātvābhiyācitaṃ varaṃ mayā / tattvavyākaraṇārthāya varotpādaṃ muneḥ kṛtam // suv_2.29 // atha khalu dvātriṃśaddevaputrasahasrāṇi tathāgatasya yaṃ gambhīramāyuḥpramāṇanirdeśaṃ śrutvā sarvairanuttarāyāṃ samyaksambodhau cittānyutpāditāni te prahṛṣṭamanaḥsaṃkalpā ekasvaranirghoṣeṇa gāthāmabhāṣan / na buddhaḥ parinirvāti na dharma parihīyate / sattvānāṃ paripākāya parinirvāṇaṃ nidarśayet // suv_2.30 // acintyo bhagavānbuddho nityakāyastathāgataḥ / deśeti vividhānvyūhānsattvānāṃ hitakāraṇāt // suv_2.31 // atha khalu ruciraketurbodhisattvasteṣāṃ buddhānāṃ bhagavatāṃ tayośca dvayoḥ satpuruṣayorantikādbhagavataḥ śākyamunerāyuḥpramāṇanirdeśaṃ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaścodāreṇa prītiprāmodyena sphuṭo 'bhūt / asmiṃstathāgatāyuḥpramāṇanirdeśe nirdiśyamāne 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpāditam / te ca tathāgatā antaritā iti / iti śrīsuvarṇaprabhāsoottamasūtrendrarāje tathāgatāyuḥpramāṇa nirdeśaparivarto nāma dvitīyaḥ // // svapnaparivartaḥ // atha khalu ruciraketurnāma bodhisattvaḥ svuptaḥ svapnāntaragataḥ suvarṇāṃ suvarṇamayīṃ bherīmadrākṣīt / samantādavabhāsamānāṃ tadyathāpi nāma sūryamaṇḍalaṃ sarvāsu dikṣvaprameyānasaṃkhyeyānbuddhānadrākṣīdratnavṛkṣamūle siṃhāsane vaiḍūryamaye pratiniṣaṇṇānanekaśatasahasrikāyāṃ pariṣadāyāṃ parivṛtāyāṃ puraskṛtāyāṃ dharmadeśayamānān / tatra ca brāhmaṇarūpeṇa puruṣamadrākṣīt tāṃ bherīṃ parāhantam / tatra bherīśabdādimāmevaṃrūpāṃ gāthāṃ niścaramāṇāmaśrauṣīt / atha khalu ruciraketurbodhisattvaḥ prativibuddhaḥ samanantaraṃ tāṃ dharmadeśanāgāthāmanusmarati sma / anusmaramāṇastasyā rātryā atyayena rājagṛhānmahānagarānniṣkramyānekaiḥ prāṇisahasraiḥ sārdhaṃ yena gṛdhrakūṭaḥ parvatarājo yena bhagavāṃstenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ tripradakṣiṇīkṛtyaikānte nyaṣīdat / atha khalu ruciraketurbodhisattvo yena bhagavāṃstenāñjaliṃ praṇamya yāścaiva tāḥ svapnāntare dundubhiśabdena deśanāgāthāḥ śrutāstā uvāca / iti śrīsuvarṇaprabhāsottamasūtrendrarāje svapnaparivarto nāma tṛtīyaḥ // // deśanāparivartaḥ // ekarātramatandreṇa svapnāntaragataṃ mayā / dundubhī rucirā dṛṣṭā samantakanakaprabhā // suv_4.1 // jvalamānaṃ yathā sūryaṃ samantena virocitam / prabhāsitā daśa diśo dṛṣṭā buddhāḥ samantataḥ // suv_4.2 // niṣaṇṇā ratnavṛkṣeṣu vaiḍūrye ca prabhāsvare / anekaśatasāhasryā pariṣadā prabhāskṛtāḥ // suv_4.3 // dṛṣṭā brāhmaṇarūpeṇa parāhanyantī dundubhī / tenāsyāstāḍyamānāyā ime ślokā abhiśrutāḥ // suv_4.4 // suvarṇaprabhāsottamadundubhena śāmyantu duḥkhā trisahasraloke / apāyaduḥkhā yamalokaduḥkhā dāridraduḥkhāni tathaiva loke // suv_4.5 // anena co dundubhiśabdanādinā śāmyantu sarvavyasanāni loke / samantasattvā hṛdayāhatā tathā tathābhayā śāntabhayā munīndra // suv_4.6 // yathaiva sarvāryaguṇopapannaḥ saṃsārasarvajñamahāmunīndraḥ / tathaiva bhontu guṇasāgarāḥ prajāḥ samādhibodhyaṅgaguṇairupetāḥ // suv_4.7 // anena co dundubhighoṣanādinā bhavantu brahmasvara sarvasattvāḥ / spṛśantu buddhatvavarāṅgabodhiṃ pravartayantū śubhadharmacakram // suv_4.8 // tiṣṭhantu kalpāni acintiyāni deśentu dharmaṃ jagato hitāya / hanantu kleśānvidhamantu duḥkhāṃ śamentu rāgaṃ tatha doṣamoham // suv_4.9 // ye sattva tiṣṭhinti apāyabhūmau ādīptasaṃprajvalitāgnigātrāḥ / śṛṇvantu te dundubhisaṃpravāditāṃ namo 'stu buddhāya vaco labhantu // suv_4.10 // jātismarāḥ sattva bhavantu sarve jātīśatā jātisahasrakoṭyaḥ / anusmarantaḥ satataṃ munīndraṃ śṛṇvantu teṣāṃ vacanaṃ hyudāram // suv_4.11 // anena co dundibhi ghoṣanādinā labhantu buddhehi sadā samāgamam / vivarjayantū khalu pāpakarma carantu kuśalāni śubhakriyāṇi // suv_4.12 // narāsurāṇāmapi sarvaprāṇīnāṃ yācantu tāṃ deśanaprārthanāya / anena co dundubhighoṣanādinā tatsarvi teṣāṃ paripūrayeyam // suv_4.13 // ye ghoranarake upapannasattvā ādīptasaṃprajvalitāgnigātrāḥ / nistīrṇaśokāśca paribhramanti nirvāpaṇaṃ bheṣyati teṣu cāmunā // suv_4.14 // ye duḥkhasattvāḥ sudāruṇārśca ghorā narakeṣu preteṣu manuṣyaloke / anena ca dundubhighoṣanādinā sarve ca teṣāṃ praśamantu duḥkhāḥ // suv_4.15 // nisrāṇamaparitrāṇamaśaraṇyaṃ kṛtāni ca / trātā teṣāṃ bhaveyaṃ ca śaraṇyaḥ śaraṇottamaḥ // suv_4.16 // samanvāharantu māṃ buddhāṃ kṛpākāruṇyacetasaḥ / atyayaṃ pratigṛhṇantu daśadikṣu vyavasthitāḥ // suv_4.17 // yacca me pāpakaṃ karma kṛtapūrvaṃ sudāruṇam / tatsarvaṃ deśayiṣyāmi sthito daśabalāgrataḥ // suv_4.18 // mātāpitṝnavajānantā buddhānāmaprajānatā / kuśalaṃ cāprajānantā yattu pāpaṃ kṛtaṃ mayā // suv_4.19 // eścaryamadamattena kularūpamadena ca / tāruṇyamadamattena yattu pāpaṃ kṛtaṃ mayā // suv_4.20 // duścintitaṃ daruktaṃ ca duṣkṛtenāpi karmaṇā / anādīnavadṛṣṭena yattu pāpaṃ kṛtaṃ mayā // suv_4.21 // bālabuddhipracāreṇa ajñānāvṛtacetasā / pāpamitravaśāccaiva kleśavyākulacetasā // suv_4.22 // krīḍāratiśāccaiva śokarogavaśena ca / atṛptadhanadoṣeṇa yattu pāpaṃ kṛtaṃ mayā // suv_4.23 // anāryajanasaṃsargādīrṣyāmātsaryahetunā / śāṭhyadāridradoṣeṇa yattu pāpaṃ kṛtaṃ mayā // suv_4.24 // vyasanāgamakāle 'sminkāmānāṃ bhayahetunā / anaiśvaryagatenāpi yattu pāpaṃ kṛtaṃ mayā // suv_4.25 // calacittavaśenaiva kāmakrodhavaśena vā / kṣuptipāsārditenāpi yattu pāpaṃ kṛtaṃ mayā // suv_4.26 // pānarthāṃ bhojanārthaṃ ca vastrārthaṃ strīpsuhetunā / vividhakleśasaṃtāpairyattu pāpaṃ kṛtaṃ mayā // suv_4.27 // kāyavāṅbhānasaṃ pāpaṃ tridhātucaritaṃ ca tat / yatkṛtmīdṛśaiḥ rūpaistatsarvaṃ deśayāmyaham // suv_4.28 // yattadbuddheṣu dharmeṣu śrāvakeṣu tathaiva ca / agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham // suv_4.29 // yattatpratyekabuddheṣu bodhisattveṣu vā punaḥ / agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham // suv_4.30 // saddharmaḥ pratikṣiptaḥ syādajānantena me sadā / mātāpitṛṣvagauravaṃ tatsarvaṃ deśayāmyaham // suv_4.31 // mūrkhatvenāpi bālatvānmānadarpāvṛtena ca / rāgadveṣeṇa mohena tatsarvaṃ deśayāmyaham // suv_4.32 // pūjayitvā daśadiśi loke daśabalāñjinān / uddhariṣyāmyahaṃ sattvānsarvaduḥkhāddaśaddiśi // suv_4.33 // sthāpayiṣye daśabhuvi sarvasattvānacintiyān / daśabhūmau hi sthitvā ca sarve bhontu tathāgatāḥ // suv_4.34 // ekaikasya hi sattvasya careyaṃ kalpakoṭayaḥ / yāvacchakyaṃ hi tatsarvaṃ mokṣituṃ duḥkhasāgarāt // suv_4.35 // teṣāṃ sattvānāṃ deśeyaṃ gambhīrāṃ deśanāmimām / svarṇaprabhottamāṃ nāma sarvakarmakṣayaṃkarīṃ // suv_4.36 // yena kalpasahasreṣu kṛtaṃ pāpaṃ sudāruṇam / ekavelaṃ prakāśantu sarve vrajantu saṃkṣayam // suv_4.37 // deśayiṣye imāṃ dharmāṃ svarṇaprabhāmanuttarām / ye śṛṇvanti śubhāṃ teṣāṃ saṃyāntu pāpasaṃkṣayam // suv_4.38 // sthāsyāmi daśabhūmau tāndaśaratnākare vare / ābhāsayanbuddhaguṇaistareyaṃ bhavasāgarāt // suv_4.39 // yacca buddhasamudaughaṃ gambhīraṃ guṇasāgaram / acintiyabudhaguṇaiḥ sarvajñatvaṃ prapūraye // suv_4.40 // samādhiśatasāhasrairdhāraṇībhiracintitaiḥ / indriyabalabodhyaṅgairbhave daśabalottamaḥ // suv_4.41 // vyavalokaya māṃ buddha samanvāhṛtacetasā / atyayaṃ pratigṛhṇātu vimocayatu māṃ bhayāt // suv_4.42 // yattu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpaśateṣu ca / tasyārthe śokacitto 'haṃ kṛpaṇastṛṣṇayārditaḥ // suv_4.43 // vibhemi pāpakarmo 'haṃ satataṃ hīnamānasaḥ / yatra yatra cariṣyāmi na cāsti maṅgalaṃ kvacit // suv_4.44 // sarve kāruṇikā buddhāḥ sattvabhayaharāḥ jināḥ / atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt // suv_4.45 // kleśakarmaphalaṃ mahyaṃ pravāhantu tathāgatāḥ / snāpayantu ca māṃ buddhāḥ kāruṇyavimalodakaiḥ // suv_4.46 // sarvapāpaṃ deśayāmi yattu pūrvaṃ kṛtaṃ mayā / yacca hyetarhi me pāpaṃ tatsarvaṃ deśayāmyaham // suv_4.47 // āyatyā sarvamāpadyansarvaduṣkṛtakarmaṇā / na cchādayāmi tatpāpaṃ yadbhavenmama duṣkṛtam // suv_4.48 // trividhaṃ kāyikaṃ karma vācikaṃ tu caturvidham / mānasaṃ triprakāraṃ ca tatsarvaṃ deśayāmyaham // suv_4.49 // kāyakṛtaṃ ca vākkṛtaṃ manasā ca vicintitam / kṛtaṃ daśavidhaṃ karma tatsarvaṃ deśayāmyaham // suv_4.50 // daśākuśala varjitvā sevitvā kuśalāndaśa / sthāsyāmi daśabhūmau ca paśye daśabalottamam // suv_4.51 // yacca me pāpakaṃ karma aniṣṭaphalavāhakam / tatsarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ // suv_4.52 // ye cāpi jambudvīpe 'sminye cānyalokadhātuṣu / kurvanti kuśalaṃ karma tatsarvamanumodaye // suv_4.53 // yacca puṇyārjitaṃ mahyaṃ kāyavāṅbhanasāpi ca / tena kuśalamūlena spṛśeyaṃ bodhimuktamām // suv_4.54 // bhavagatisaṃkaṭabālabuddhinā pāpaṃ hyapi yacca kṛtaṃ sudāruṇam / daśabalasaṃmukhamagrataḥ sthitastatsarvapāpaṃ pratideśayāmi ca // suv_4.55 // tatpāpaṃ samuccitaṃ janmasaṃkaṭe vividhakāmapracārasaṃkaṭe / lokasaṃkaṭe bhavasaṃkaṭe ca sarvamūrkhakṛtakleśasaṃkaṭe // suv_4.56 // cāpalyamadanacittasaṃkaṭe pāpamitrāgamasaṃkaṭairapi / saṃsārasaṃkaṭarāgasaṃkaṭe dveṣamohatamasaṃkaṭairapi // suv_4.57 // akṣayasaṃkaṭakālasaṃkaṭe puṇyamapārjanasaṃkaṭairapi / atuliyajinasaṃmukhasthitaḥ tatsarvapāpaṃ pratideśayāmi ca // suv_4.58 // vandāmi buddhān guṇasāgaropamān suvarṇavarṇānavabhāsitadigantān / teṣāṃ jinānāṃ śaraṇaṃ vrajāmi mūrdhrā ca tānsarvajinānnamāmi // suv_4.59 // suvarṇavarṇaṃ ---- kanakācalābham vaiḍūryanirmalaviśuddhasulocanāṅgam / śrītejakīrtijvalanākarabuddhasūryaṃ karuṇāprabhaṃ vidhamakaṃ tamasāndhakānām // suv_4.60 // sunirmalaṃ suruciraṃ suvirājitāṅgaṃ saṃbuddhasūryakanakāmalaniḥsṛtāṅgam / kleśāgnitaptamanasāṃ jvalanāgnikalpaṃ prahlādanaṃ muniniśākararaśmijālam // suv_4.61 // dvātriṃśalakṣaṇadharaṃ lalitendriyāṅgam anuvyañjanaḥ suruciraṃ suvirājitāṅgam / śrīpuṇyatejajvalanākularaśmijālaṃ saṃtiṣṭhase tamasi sūrya iva triloke // suv_4.62 // vaiḍūryanirmalaviśālavicitravarṇastāmrāruṇai rajatasphaṭikalohitāṅgam / nānāvicitrasamalaṅkṛtaraśmijālaṃ tvaṃ saṃvirocasi mahāmuni sūryakalpaḥ // suv_4.63 // saṃsāranadyapatitavyasanaughamadhye śokākule maraṇatoyajarātaraṅge / duḥkhārṇave paramakampitacaṇḍavege saṃtāraya sugatabhāskararaśmijālaiḥ // suv_4.64 // vandāmi buddhān kanakojvalāṅgān suvarṇavarṇavyavabhāsitāṅgān / jñānākarān sarvatrilokasārān vicitrarūpān śubhalakṣaṇāṅgān // suv_4.65 // yathā samudre jalamaprameyaṃ yathā mahī cāṇurajairanantā / yathopalairmeruranantatulyo yathaiva cākāśamanantapāram // suv_4.66 // tathaiva buddhasya guṇā anantāḥ na śakya jñātuṃ khalu sarvasattvaiḥ / anekakalpāni tu cintayante na śakya paryantaguṇāni jñātum // suv_4.67 // mahī saśailā sagiriḥ sasāgarā gaṇaṃ tu kalpairapi śakya jānitum / jalaṃ ca vālāgramapi pramāṇaṃ na śakya buddhasya guṇāgrapāram // suv_4.68 // etādṛśī sattva bhavantu sarve guṇena varṇena yaśena koṭyā / gātreṇa te śobhitalakṣaṇena aśītyanuvyañjanamaṇḍitena // suv_4.69 // anena cāhaṃ kuśalena karmaṇā bhaveya buddho na cireṇa loke / deśeya dharmaṃ jagato hitāya moceya sattvānbahuduḥkhapīḍitān // suv_4.70 // jayeya māraṃ sabalaṃ sasainyaṃ pravartayeyaṃ śubhadharmacakram / tiṣṭheya kalpāni acintiyāni tarpeya sattvānamṛtena pāṇinā // suv_4.71 // pūreya ṣaṭpāramitā anuttarā yathaiva pūrvaṃ jinapūrvakānām / haneya kleśānvidhameya duḥkhān śameya rāgāṃstatha dveṣamohān // suv_4.72 // jātismaro nitya bhaveya cāhaṃ jātiśatā jātisahasrakoṭyaḥ / anusmareyaṃ satataṃ munīndraṃ śṛṇvīya teṣāṃ vacanaṃ hyudāram // suv_4.73 // anena cāhaṃ kuśalena karmaṇā labheya buddhehi sadā samāgamam / vivarjayeyaṃ khalu pāpakarma careya puṇyāni śubhākarāṇi // suv_4.74 // sarvatra kṣetreṣu ca sarvaprāṇināṃ sarve ca pāpāḥ praśamantu loke / ye sattvā vikalendriya aṅgahīnāḥ te sarvi kuśalendriya bhontu sāṃpratam // suv_4.75 // ye vyādhinā durbalakṣīṇagātrā niśrāṇabhūtāśca daśodiśāsu / te sarvi mucyantu ca vyādhito laghu labhantu cārogyabalendriyāni // suv_4.76 // kurājacaurasamārjitabadhyaprāptā nānāvidhairmayaśatairvyasanopapannāḥ / te sarvi sattvā vyasanāgataduḥkhitā hi mucyantu te bhayaśataiḥ paramaiḥ sughoraiḥ // suv_4.77 // ye pīḍitā bandhanabaddhapīḍitā vividheṣu vyasaneṣu saṃsthitā hi / anekaāyāsasahasravyākulā vicitrabhayadāruṇaśokaprāptāḥ // suv_4.78 // te sarve mucyantu ca bandhanebhyaḥ saṃtāḍitā mucyantu ca tāḍanebhyaḥ / vadhyāśca mucyantu jīvitebhyo vyasanāgatā nirbhayā bhontu sarve // suv_4.79 // ye sattva kṣuttarṣanipīḍitāśca labhantu te bhojanapānacitram / andhāśca paśyantu vicitrarūpān vadhirāśca śṛṇvantu manojñaghoṣān // suv_4.80 // nagnāśca vastrāṇi labhantu citrā daridrasattvāśca dhanāṃllabhantu / prabhūtadhanadhānyavicitraratnāḥ sarve ca sattvāḥ sukhino bhavantu // suv_4.81 // mā kasyaciddhāvatu duḥkhavedanā sudarśanāḥ sattva bhavantu sarve / abhirūpaprāsādikasaumyarūpā anekasukhasaṃcita nitya bhontu // suv_4.82 // manaḥśāntapaurāḥ susamṛddhapuṇyāḥ vīṇā mṛdaṅgā paṭahā sughoṣā / utsāḥ sarāḥ puṣkariṇī taḍāgāḥ suvarṇapadmotpalapadminībhiḥ // suv_4.83 // sahacittamātreṇa tu teṣa bhontu annaṃ ca pānaṃ ca tathaiva vastram / dhanaṃ hiraṇyaṃ maṇimuktibhūṣaṇaṃ suvarṇavaiḍūryavicitraratnam // suv_4.84 // mā duḥkhaśabdāḥ kvaci loki bhontu bhā caikasattvaḥ pratikūladarśī / sarve ca te bhontu udāravarṇāḥ prabhākarā bhontu paraspareṇa // suv_4.85 // yā kāci saṃpatti manuṣyaloke sā teṣu bhotū manasopapattiḥ / sarvābhiprāyā sahacittamātraiḥ puṇyena phalena paripūrayantu // suv_4.86 // gandhaṃ ca mālyaṃ ca vilepanaṃ ca dhūpaṃ ca cūrṇaṃ kusumaṃ ca pūrṇam / trikāle vṛkṣehi pravarṣayantu gṛhṇantu te sattva bhavantu tuṣṭāḥ // suv_4.87 // kurvantu pūjāṃ daśasū diśāsu acintiyāṃ sarvatathāgatānām / sabodhisattvān saśrāvakāṇāṃ dharmasya bodhipratisaṃsthitasya // suv_4.88 // nīcāṃ gatiṃ sarvi vivarjayantu tarantu aṣṭāṅgikavīcivṛttāḥ / āsādayantu jinarājamūrti labhantu buddhehi sadā samāgamam // suv_4.89 // uccaiḥ kulīnā hi bhavantu nityaṃ prabhūtadhanadhānyasamṛddhakośāḥ / rūpeṇa śauryeṇa yaśena kīrtyā samalaṅkṛtā bhontu anekakalpān // suv_4.90 // sarvā striyo nitya narā bhavantu śūrāśca vīrāśca vijñapaṇḍitāśca / te sarvi bodhāya carantu nityaṃ carantu te pāramitāsu ṣaṭsu // suv_4.91 // paśyantu buddhān daśasū diśāsu ratnottamavṛkṣasukhopaviṣṭān / vaiḍūryasiṃhāsani saṃniṣaṇṇān śṛṇvantu dharmāṃśca prakāśyamānān // suv_4.92 // pāpāni karmāṇi mayā jitāni pūrvārjitā yadbhavasaṃkaṭeṣu / ye pāpakarmābhiratā vahante te sarvi kṣīyantu ca nirviśeṣāḥ // suv_4.93 // te sarvasattvā bhavabandhanasthāḥ saṃsārapāśairdṛḍhabandhabaddhāḥ / prajñākarairbhāsita bhontu bandhanānmucyantu duḥkhairupajā bhavantu // suv_4.94 // ye cāpi sattvā iha jāmbudvīpe ye cāpi anyaṣu ca lokadhātuṣu / kurvantu gambhīravicitrapuṇyaṃ tatsarvapuṇyaṃ hyanumodayāmi // suv_4.95 // tenaiva puṇyābhyanumodanena kāyena vācā manasārjitena / praṇidhānasiddhiḥ saphalā mayāstu spṛśeya bodhiṃ virajāmanuttarām // suv_4.96 // yo vandate toṣyati daśabalān sadā ca prasannaśuddhāmalamānasena / imāya pariṇāmanadeśanāya ṣaṣṭiṃ ca kalpān jahate apāyān // suv_4.97 // etebhi ślokebhi ca varṇitebhiḥ puruṣāḥ striyo brahmaṇakṣatriyā ca / yastoṣyate muniṃ sa kṛtāñjalibhiḥ sthihitva sarvatra jātismaru śatajātiṣu // suv_4.98 // sarvāṅga sarvendriya śobhitāṅgo vicitrapūrṇebhirguṇairupetaḥ / narendrarājaiśca supūjitaḥ sadā etādṛśo bheṣyati tatra tatra // suv_4.99 // na tairekasya buddhasya cāntike kuśalaṃ kṛtam / na dvayorapi trayeṣu na pañcasu na daśasu // suv_4.100 // tathā buddhasahasrāṇāmāntike kuśalaṃ kṛtam / yeṣāmidaṃ karṇapuṭe deśanaṃ praviṣyatīti // suv_4.101 // iti śrīsuvarṇaprabhāsottamasūtrendrarāje deśanāparivarto nāma caturthaḥ // // kamalākarasarvatathāgatastavaparivartaḥ // atha khalu bhagavāṃstāṃ bodhisattvasamuccayāṃ kuladevatāmetadavocat / tena khalu punaḥ kuladevate kālena tena samayena rājā suvarṇabhujendro nāmāsīt / etena kamalākareṇa sarvatathāgatastavenātītānāgatapratyutpannān buddhān bhagavato 'bhyastāvīt // ye jina pūrvaka ye ca bhavanti ye ca dhriyanti daśodiśi loke / teṣa jināna karomi praṇāmaṃ taṃ jinasaṃghamahaṃ praśayiṣye // suv_5.1 // śāntapraśāntaviśuddhamunīndraṃ suvarṇavarṇaprabhāsitagātram / sarvasurāsurasusvarabuddhaṃ brahmarute svaragarjitaghoṣam // suv_5.2 // ṣaṭpadamaulamahīruhakeśaṃ nīlasukuñcitakāśanikāśam / śaṅkhatuṣārasupāṇḍaladantaṃ hemavirājitabhāsitanābham // suv_5.3 // nīlaviśālaviśuddhasunetraṃ nīlamivitpalapracyutibhāsam / padmasuvarṇaviśālasujihvaṃ padmaprabhāsitapadmamukhābham // suv_5.4 // śaṅkhamṛṇālanibhāmukhatorṇaṃ dakṣiṇavartitaverulivarṇam / sūkṣmaniśākarakṣīṇaśaśīva gātra munermramarājvalanābham // suv_5.5 // kāñcanakoṭi suvarṇamṛduraṃ nāsamukhonnata pīvaraghrāṇam / agradharāgraviśiṣṭasunāsaṃ mṛduka sarvajināṃśa satatam // suv_5.6 // ekasame cittaromamukhāgraṃ vālasuromapradakṣiṇavartam / nīlanibhā jvalakuṇḍalajātaṃ nīlavirājitamaulisugrīvam // suv_5.7 // jātasamānaprabhāsitagātraṃ pūjitasarvi deśodiśi loke / duḥkhamanantapraśāntatriloke sarvasukhena ca tarpitasattvam // suv_5.8 // narakagātiṣvatha tiryaggatīṣu pretasurāsuramanuṣyagatīṣu / teṣu ca sarvasukhārpitasattvaṃ sarvapraśānta apāyagatīṣu // suv_5.9 // varṇasuvarṇakanākanibhāsaṃ kāñcanataptaprabhāsitagātram / saumyaśaśāṅkasuvimalavakraṃ vikāsitarājitasuvimalavadanam // suv_5.10 // taruṇatanūruhakomalagātraṃ siṃhamivākramavikramanāgam / lambitahasta pralambitabāhuṃ mārutapreritaśālalateva // suv_5.11 // vyomaprabhājvalamuñcitaraśmiṃ sūryasahasramiva pratapantam / nirmalagātravarebhi munīndraṃ sarvaprabhāsita kṣetramanantam // suv_5.12 // candraniśākarabhāskarajālaṃ kṣetramanantasahasraśateṣu / te 'pi ca niṣṭhita sarvamabhūṣi buddhaprabhāsavirocanatāyai // suv_5.13 // buddhadivākaralokapradipaṃ buddhadivākaraśatasahasram / kṣetramanantasahasraśateṣu paśyatu sattva tathāgatasūryam // suv_5.14 // puṇyasahasraśatāccitakāyaṃ sarvaguṇebhiralaṅkṛtagātram / śauṇḍagajendranibhaṃ jinabāhuṃ vimalasulakṣaṇamaṇḍitahastam // suv_5.15 // bhūmitalopamarajasamatulyaṃ sūkṣmarajopama ye gatabuddhāḥ // sūkṣmarajopama ye ca bhavanti sūkṣmarajopama ye ca sthihanti // suv_5.16 // teṣa jināna karomi praṇāmaṃ kāyatu vācamanena prasannaḥ / puṣpapradānasugandhapradānairvarṇaśatena sucetasi cāpi // suv_5.17 // jihvaśatairapi buddhaguṇāni kalpasahasraśate na hi vaktum / ye guṇasādhunivṛtti jinānāṃ sā ca varāgravicitra anekaiḥ // suv_5.18 // ekajinasya guṇā na hi śakyā jihvaśatairapi bhāṣitu kaścit / kāmamaśakti hi sarvajinānāṃ ekaguṇasya hi vistara vaktum // suv_5.19 // sarvasadevakuloktasamūhaḥ sarvabhavāgrabhave jalapūrṇā / keśagrahaṇena tu śakya pramātuṃ naiva ca ekaguṇā sugatānām // suv_5.20 // varṇita saṃstuta me jinasarvaṃ kāyatu vāca prasannamanena / yanmama sañcitapuṇyaphalāgraṃ tena ca sattva prabhotu jinatvam // suv_5.21 // evaṃ stavitva narapati buddhaṃ evaṃ karoti nṛpaḥ praṇidhānam / yatra ca kutraci mahya bhaveta jāti anāgatakalpamanantā // suv_5.22 // īdṛśi bheri mi paśyami svapne īdṛśa deśana tatra śṛṇomi / īdṛśa jīnastutikamalākara jātiṣu tatra labhe smaraṇatvam // suv_5.23 // buddhaguṇāni anantamatulyā ye 'pi ca durlabha kalpasahasraiḥ / amu śruṇeya ca svapnagato 'pi teṣu ca deśayi divasagato 'pi // suv_5.24 // duḥkhasamudra vimocayi sattvā pūrayi ṣaḍabhi pi pāramitābhiḥ / bodhimanuttara paśca labheyaṃ kṣetra bhaveta mamā asamarthyam // suv_5.25 // bheripradānavipākaphalena sarvajināna ca saṃstutihetoḥ / saṃmukha paśyami śākyamunīndraṃ vyākaraṇaṃ hyahu tatra labheyam // suv_5.26 // ye ima dāraka dvau mama putrau kanakendra kanakaprabhāsvaraḥ / te ubhi dāraka tatra labheyaṃ bodhimanuttara vyākaraṇaṃ ca // suv_5.27 // ye 'pi ca sattva arakṣa atrāṇā śaraṇavihīna viyāsagatāśca / teṣu bhaveya anāgata sarva trāṇaparāyaṇaśaraṇebhiśca // suv_5.28 // duḥkhasamudbhavasaṃkṣayakartā sarvasukhasya ca ākarabhūtaḥ / kalpa anāgata bodhi careyaṃ yattaka pūrvakakoṭigatāśca // suv_5.29 // svarṇaprabhottamadeśanatāya pāpasamudra śoṣatu mahyam / karmasamudra vikīryatu mahyaṃ kleśasamudra vicchidyatu mahyam // suv_5.30 // puṇyasamudra prapūryatu mahyaṃ jñānasamudra viśodhyatu mahyam / vimalajñānaprabhāsabalena sarvaguṇāna samudra bhaveyā // suv_5.31 // bodhiguṇairguṇaratna prapūrṇā deśanasvarṇa prabhāsabalena / puṇyaprabhāsa bhaviṣyati mahyaṃ bodhiprabhāsa viśodhyatu mahyam // suv_5.32 // kāyaprabhāsa bhaviṣyati mahyaṃ puṇyaprabhāsa virocanatā ca / sarvatriloki viśiṣṭa bhaveyaṃ pūṇyabalena samanvita nityam // suv_5.33 // duḥkhasamudra uttārayitā sarvasukhasya ca sāgarakalpya / kalpamanāgata bodhi careyaṃ yattakapūrvakakoṭigatāśca // suv_5.34 // yādṛśakṣetraviśiṣṭa triloke sarvajinānamananta guṇena / tādṛśakṣetramanantaguṇaṃ bheṣyati mahyamanāgatasarvam // suv_5.35 // iti śrīsuvarṇaprabhāsottamasūtrendrarāje kamalākarasarvatathāgatastavaparivarto nāma pañcamaḥ // // śūnyatāparivartaḥ // atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // anyeṣu sūtreṣu acintiyeṣu ativistaraṃ deśitaśūnyadharmāḥ / tasmādime sūtravarottame vaḥ saṃkṣepato deśita śūnyadharmāḥ // suv_6.1 // sattvo 'lpabuddhiravijānamāno na śakya jñātuṃ khalu sarvadharmā / paśyeha sūtrendravarottamena saṃkṣepato deśita śūnyadharmāḥ // suv_6.2 // anyairupāyairnayahetubhiśca sattvāna kāruṇyavaśodayārtham / prakāśitaṃ sūtravarendrametaṃ yathābhijānanti hi sarvasattvāḥ // suv_6.3 // ayaṃ ca kāyo yatha śūnyagrāmaḥ ṣaḍgrāma coropama indriyāṇi / tānyekagrāme nivasanti sarve na te vijānanti paraspareṇa // suv_6.4 // cakṣurindriyaṃ rūpameteṣu dhāvati śrotrendriyaṃ śabdavicāraṇena / ghrāṇendriyaṃ gandhavicitrahāri jihvandriyaṃ nitya raseṣu dhāvati // suv_6.5 // kāyendriyaṃ sparśagato 'bhidhāvati manendriyaṃ dharmavicāraṇena / ṣaḍindriyāṇīti paraspareṇa svakaṃ svakaṃ viṣayamabhidhāvati // suv_6.6 // cittaṃ hi māyopama cañcalaṃ ca ṣaḍindriyaṃ viṣayavicāraṇaṃ ca / yathā naro dhāvati śūnyagrāme saṃgrāma caurebhi samāśritaśca // suv_6.7 // cittaṃ yathā ṣaḍviṣayāśritaṃ ca prajānate indriya gocaraṃ ca / rūpaṃ ca śabdaṃ ca tathaiva gandhaṃ rasaṃ ca sparśa tatha dharmagocaram // suv_6.8 // cittaṃ ca sarvatra ṣaḍindriyeṣu śakuniriva cañcalaṃ indriyasaṃpraviṣṭam / yatra yatrendriyasaṃśritaṃ ca na cendriyaṃ kurvatu jānamātmakam // suv_6.9 // kāyaśca niśceṣṭa nirvyāpāraṃ ca asārakaḥ pratyayasaṃbhavaśca / abhūtavikalpasamutthitaśca sthitakarmayantraṃ ivaṃ śūnyagrāmaḥ // suv_6.10 // kṣityambhatejo 'nilāni yathā cauragrāmāntaḥ sthita deśadeśe / paraspareṇaiva sadā viruddhā yathaiva āśīviṣa ekaveśmani // suv_6.11 // dhātūragāste ca caturvidhāni dve ūrdhvagāmī dvaya heṣṭagāmī / dvayādvayaṃ diśi vidiśāsu sarvaṃ naśyanti tā dhātubhujaṅgamāni // suv_6.12 // kṣityuragaśca saliloragaśca imau ca heṣṭā kṣayatāṃ vrajete / tejoragaścānilamārutoraga imau hi dve ūrdhvagatau nabho 'nte // suv_6.13 // cittaṃ ca vijñānamadhyasthitaṃ ca gatvā yathā pūrvakṛtena karmāṇā / deve manuṣyaeṣu ca triṣvapāyā yathākṛtaṃ pūrvabhave pravarttyā // suv_6.14 // śleṣmānilapittakṣayāntaprāptaḥ kāyaḥ śakṛnmūtraparīṣapūrṇaḥ / nirābhirāmaḥ kṛmikṣudrapūrṇaḥ kṣiptaḥ śmaśāne yatha kāṣṭhabhūtaḥ // suv_6.15 // paśyāhi tvaṃ devata ebhi evaṃ katyatra sattvastatha pudgalo vā / śūnyā hi ete khalu sarvadharmā avidyataḥ pratyayasaṃbhavāśca // suv_6.16 // ete mahābhūta abhūta sarvāśca yasmānmahābhūtaprakṛtyabhāvā / tasmācca bhūtā hi asaṃbhavāśca avidyamānā na kadāci vidyate // suv_6.17 // avidyataḥ pratyayasaṃbhavāśca avidyamānaiva avidyavācaḥ / tasmānmayā ukta avidya eṣā saṃskāravijñāna sanāmarūpam // suv_6.18 // ṣaḍāyatanasparśa tathaiva vedanā tṛṣṇā upādāna tathā bhavaśca / jātijarāmaraṇaśoka upadravāṇāṃ duḥkhāni saṃskāra acintiyāni // suv_6.19 // saṃsāracakre ca yathā sthitāni abhūta saṃbhūta asaṃbhavāśca / ayoniśaścittavicāraṇaṃ tathā dṛṣṭīgataṃ chetsyatha ātmanaiva // suv_6.20 // jñānāsinā chindatha kleśajālaṃ skandhālayaṃ paśyatha śūnyabhūtam / sparśetha taṃ bodhiguṇaṃ hyudāraṃ vivarta ca me amṛtapurasya dvāram // suv_6.21 // saṃdarśi taṃ amṛtapurasya bhājanaṃ pravekṣya taṃ amṛtapurālayaṃ śubham / tarpiṣya ha amṛtatarasena ātmanāṃ parāhatā me varadharmabherīḥ // suv_6.22 // āpūrito me varadharmaśaṅkhaḥ prajvālitā me varadharma ulkā / suvarṣitaṃ me varadharmavarṣaṃ parājitā me parakleśaśatravaḥ // suv_6.23 // ucchrepitaṃ me varadharmadhvajaṃ pratāritā me bhavasattvasamudrāḥ / pidhitāni me 'pāyapathāni trīṇi kleśāgnidāhaṃ śamayitva prāṇinām // suv_6.24 // yasmāddhi pūrvamahamanekakalpān acintiyā pūjitva nāyakā hi / caritva bodhāya dṛḍhavratena saddharmakāyaṃ pariveṣamāṇaḥ // suv_6.25 // hastau ca pādau ca parityajitvā dhanaṃ hiraṇyaṃ maṇimuktabhūṣaṇam / nayanottamāṅgaṃ priyadāraputraṃ suvarṇavaiḍūryavicitraratnāni // suv_6.26 // chinditvā trisāhasrāyāṃ sarvavṛkṣavanaspatīm / sarvaṃ ca cūrṇayitvā tat kuryāt sūkṣmarajopamam // suv_6.27 // cūrṇarāśiṃ karitvā tu yāvadākāśagocaram / aśakadbhabhāgabhinnāya dharaṇīrajaḥsamāni vā // suv_6.28 // sarvasattvā aneke hi jñānavata tathaiva ca / sarvaṃ gaṇayituṃ śakyaṃ na tu jñātaṃ jinasya ca // suv_6.29 // ekakṣaṇapravṛttaṃ tu yajjñānaṃ ca mahāmuneḥ / anekakalpakoṭīṣu na śakyaṃ gaṇayituṃ kvacit // suv_6.30 // iti śrīsuvarṇaprabhāsottamasūtrendrarāje śūnyatāparivarto nāma ṣaṣṭhaḥ // // caturmahārājaparivartaḥ // atha khalu vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārāja utthāyasanebhya ekāṃsena cīvarāṇi prāvṛtya dakṣiṇajānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan / ayaṃ bhagavan, suvarṇaprabhāsottamasūtrendrarājaḥ sarvatathāgatabhāṣitaḥ sarvatathāgatāvalokitaḥ sarvatathāgatasamanvāgataḥ sarvabodhisattvagaṇanamaskṛtaḥ sarvadevagaṇapūjitaḥ sarvedevendragaṇasaṃpraharṣakaḥ sarvalokapālastutaḥ stavito varṇitaḥ praśaṃsitaḥ sarvadevabhavanāvabhāsitaḥ sarvasattvānāṃ paramasukhapradāyakaḥ sarvanarakatiryagyoniyamalokaduḥkhasaṃśodhakaḥ sarvabhayapratiśamanaḥ sarvaparacakrapratinivartako durbhikṣakāntārapraśamano vyādhikāntārapraṇāśako jñānaprakāśakaḥ paramaśāntikaraḥ śokāyāsapraśamano vividhanānopadravyapraśamayitopadravaśatasahasrapraṇāśayitā / imamasya bhadanta bhagavan suvarṇaprabhāsottamasūtrendrarājasya vistareṇa parṣadi saṃprakāśyamānasyāsmākaṃ catūrṇāṃ mahārājānāṃ sabalaparivārāṇām / etena ca dharmaśravaṇena dharmāmṛtarasena ca divyātmabhāvamahātejasā vivardhayiṣyanti // asmākaṃ kāyeṣu vīryaṃ ca balaṃ sthāma ca saṃjanitaṃ bhaviṣyanti / tejaśca śriyaṃ ca lakṣmīṃ cāsmākaṃ kāyeṣvāviśanti / vayaṃ bhagavaṃścatvāro mahārājā dhārmikāśca dharmavādinaśca dharmarājā dharmeṇa vayaṃ bhadanta bhagavan devanāgayakṣagandharvāsuragaruḍanaramahoragāṇāṃ rājatvaṃ kārayiṣyāmaḥ / te vayaṃ bhagavan, catvāro mahārājāḥ sārdhamaṣṭāviṃśatiyakṣasenāpatibhiranekaiśca yakṣaśatasahasraiḥ satatasamitaṃ sarve jambudvīpaṃ divyena viśuddhenātikrāntamānuṣyakeṇa vyavalokayiṣyāma ārakṣayiṣyāmaḥ paripācayiṣyāmaḥ / tena hetunā bhadanta bhagavannasmākaṃ caturṇāṃ mahārājānāṃ lokapāla iti saṃjñotpāditā // ye kecidbhadanta bhagavannasmin jambudvīpe viparyāsāḥ paracakreṇa copahatā bhaviṣyanti, durbhikṣakāntareṇa vā nānāvidhairupadravaśatairupadravasahasrairupadravaśatasahasrairupahatā bhaviṣyanti, te vayaṃ bhadanta bhagavan catvāro mahārājā idamasya suvarṇaprabhāsoottamasūtrendrarājasya teṣāṃ ca sūtredradhāriṇāṃ bhikṣūṇāṃ saṃcodanāṃ kariṣyāmaḥ / yadā ceme bhadanta bhagavan dharmabhāṇakā bhikṣavo 'smākaṃ caturṇāṃ mahārājānāṃ saṃcodanayā buddhādhiṣṭhānena ca yeṣu viṣayeṣūpasaṃkrameyusteṣu te viṣayeṣuḥ cemaṃ suvarṇaprabhāsottamasūtrendrarājaṃ vistareṇa saṃprakāśayeyuḥ / ya imānyevaṃrūpāṇi viṣayagatāti nānāvidhānyupadravaśatānyupadravasahasrānyupadravaśatasahasrāṇi ca praśamayiṣyanti // yasya ca bhadanta bhagavan manuṣyarājasya viṣaye te sūtrendradhārakā bhikṣavā dharmabhāṇākā upasaṃkrāntā bhaviṣyanti / ayaṃ ca manuṣyarāja imaṃ suvarṇaprabhāsasūtrendrarājaṃ śṛṇyāt / śrutvā ca teṣāṃ sūtrendradhārakāṇāṃ bhikṣūṇāṃ sarvapratyarthikebhya ārakṣāṃ kuryāt paritrāṇaṃ parigrahaṃ paripālanaṃ kuryāt / te vayaṃ bhadanta bhagavan catvāro mahārājāstasya manuṣyarājasya sarvaviṣayagatānāṃ ca sattvānāmārakṣāṃ kariṣyāmaḥ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyāmaḥ / yadā ca bhadanta bhagavan sarvamanuṣyarājaḥ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ sarvasukhopadhānaiḥ sukhatāṃ kuryāt / te vayaṃ bhadanta bhagavan catvāro mahārājāstaṃ manuṣyarājaṃ sarvarājebhyaḥ satkṛtataraṃ kariṣyāmo gurukṛtaṃ ca kariṣyāmo mānitaṃ ca pūjitaṃ ca sarvaviṣayeṣu ca prasaṃśanīyaṃ kariṣyāmaḥ / atha khalu bhagavāṃścaturṇāṃ mahārājānāṃ sādhukāramadāt / sādhu sādhu mahārājāḥ sādhu sādhu yuṣmākaṃ mahārājāḥ / yathāpi te yūyaṃ pūrvajinakṛtādhikārā avaropitakuśalamūlā bahubuddhakoṭīniyutaśatasahasraparyupāsitā dharmikāśca dharmavādinaśca dharmeṇa devānāṃ ca manuṣyāṇāṃ ca rājatvaṃ kārayadhvam / yathāpi pūrvadīrgharātraṃ sarvasattvānāṃ hitacittāḥ sukhamaitrīcittāḥ sarvasattvahitasukhādhyāśayapratipannāḥ (bagchi 38) sarvāhitapratiṣedhikāḥ sarvasattvānāṃ sarvahitopasaṃhārābhiyuktāḥ / te yūyaṃ catvāro mahārājāsteṣāṃ manuṣyarājasya ca suvarṇaprabhāsottamasūtrendrarājasya pūjāsatkārābhiyuktānāmārakṣāṃ kariṣyata paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyata / tena yuṣmābhiścaturmahārājaiḥ sabalaparivārairanekaiśca yakṣaśatasahasrairatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ dharmanetryārakṣitā bhaviṣyati paripālitā ca parigṛhītā ca bhaviṣyati / tena yuṣmākaṃ caturṇāṃ mahārājānāṃ sabalaparivārāṇamanekeṣāṃ yakṣaśatasahasrāṇāṃ devānāṃ devāsurasaṃgrāme jayo bhaviṣyati, asurāṇāṃ ca parijayo bhaviṣyati / sarvaparacakrapramardakasya suvarṇaprabhāsottamasūtrendrarājasyārthāya teṣāṃ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāmārakṣāṃ kariṣyata paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyata // atha vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo viruḍhako mahārājo virūpākṣo mahārāja utthāyāsanebhya ekāṃsāni cīvaraiḥ prāvṛtya dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan / ayaṃ bhadanta bhagavan, suvarṇaprabhāsottamasūtrendrarājo 'nāgate 'dhvani yatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣu pracariṣyati yasya yasya manuṣyarājasya viṣayamanuprāpto bhaviṣyati / kaścidbhadanta bhagavanmanuṣyarājo bhagavan yenānena devendrasamayena rājaśāsreṇa rājatvaṃ kārayet / asya suvarṇaprabhāsottamasya sūtrendrarājasya śrotā bhavaṃstāśca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayetpūjayetsatatasamitaṃ suvarṇaprabhāsottamasūtrendrarājaṃ śṛṇuyāt / anena dharmaśravaṇena saṃcodanadharmāmṛtapuṇyātmakānāmasmākaṃ caturṇāṃ mahārājānāṃ sakalaparivārāṇāmanekeṣāṃ ca yakṣarākṣasaśatasahasrāṇāmimān divyātmabhāvān mahataujasā vivardhayet / mahāntaṃ vīryaṃ ca sthāma ca balaṃ cāsmākaṃ kāyeṣu tejaḥśriyaśca lakṣmī cāsmākaṃ vivardhayet / tena vayaṃ bhadanta bhagavaṃścatvāro mahārājāḥ sabalaparivārā anekaiḥ (bagchi 39) yakṣaśatasahasrairadṛśyadbhiḥ kāyātmabhāvairetarhi cānāgate 'dhvani yatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkramiṣyāmaḥ tatrāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ pracariṣyati / teṣāṃ ca manuṣyarājānāmasya suvarṇaprabhāsottamasya sūtrendrarājasya śrotṝṇāṃ mātāpitṝṇāṃ cārakṣāṃ kariṣyāmaḥ / paritrāṇaṃ paripālanaṃ daṇḍaparihāraṃ śasraparihāraṃ śāntisvastyayanaṃ ca kariṣyāmaḥ / teṣāṃ ca rājakulānāṃ teṣāṃ ca rāṣṭrāṇāṃ teṣāṃ ca viṣayāṇāmārakṣāṃ kariṣyāmaḥ / paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śasraparihāraṃ śāntisvastyayanaṃ kariṣyāmaḥ / tāṃśca viṣayān sarvabhayopāyāsebhyaḥ parimocayiṣyāmaḥ paracakrāṇi ca pratinivartayiṣyāmaḥ / yaḥ kaścit tasya manuṣyarājasya suvarṇaprabhāsottamasya sūtrendrarājasya śroturmānayituḥ pūjayituranyaḥ sāmantakaḥ pratiśatrurājā bhavet / yadā ca bhadanta bhagavaṃstasya sāmantakasya pratiśatro rājña evaṃ cittamutpādet / so 'haṃ caturaṅgena balakāyena sārdhamasya viṣayamupasaṃkrameyaṃ vināśayitum / tena khalu punarbhadanta bhagavān kālena tena samayenāsya suvarṇaprabhāsottamasya sūtrendrarājasya tejo 'nubhāvena tasya sāmantakasya pratiśatrurājasyānyai rājabhiḥ sārdhaṃ saṃgrāme bhaviṣyati / svaviṣayagatāśca viṣayavilopāśca bhaviṣyanti / dāruṇāśca rājasaṃkṣobhā bhaviṣyanti / graharogāśca viṣaye prādubhūtā bhaviṣyanti / nānāvyākṣepaśatāni viṣaye prādurbhūtāni bhaviṣyanti / yadā ca bhadanta bhagavaṃstasya sāmantakasya pratiśatrurājasya svaviṣayagatānyevaṃrūpāṇi nānopadravaśatāni nānāvyakṣepaśatāni bhaveyuḥ / sa ca bhadanta bhagavan sāmantakapratiśatrurājaścaturaṅgīṇīṃ senāṃ yojayitvā paracakragamanāya svaviṣayānniṣkrānto bhavet / yatrāyaṃ suvarṇaprabhāsottamaḥ sutrendrarājo bhavet sa pratiśatrurājaḥ sārdhaṃ caturaṅgabalakāyena taṃ viṣayamupasaṃkramitukāmo bhavet / taṃ vināśitukāmo bhavet / te vayaṃ bhadanta bhagavañcatvāro mahārājāḥ sabalaparivārā anekairyakṣarākṣasaśatasahasrairadṛśyairātmabhāvaistatropasaṃkramiṣyāmaḥ taṃ paracakramadhvānaṃ mārgapratipannaṃ (bagchi 40) tathaiva pratinivartayiṣyāmo nānāvyākṣepaśatāni copasaṃhariṣyāmo vighnāṃśca kariṣyāmaḥ / yathā ca tatparacakraṃ na śakṣyati tatra viṣaya upasaṃkramitum / kutaḥ punarvināśaṃ kariṣyati // atha khalu bhagavāṃsteṣāṃ caturṇāṃ mahārājānāṃ sādhukāramadāt / sādhu sādhu mahārājāḥ sādhu khalu punaryuṣmākaṃ mahārājānām / yadyūyamatyā asaṃkhyeyakalpakoṭīniyutaśatasahasrasamudānītāyā anuttarāyāḥ samyaksaṃbodherarthāya teṣāṃ manuṣyarājānāmasya ca suvarṇaprabhāsottamasya sūtrendrarājasya śrotṝṇāmārakṣāṃ kariṣyatha / paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyatha / tāni ca rājakulāni tāni nagarāṇi tāni ca rāṣṭrāṇi tāni ca viṣayāṇyārakṣayiṣyatha / paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śasraparihāraṃ śāntisvastyayanaṃ kariṣyatha / tāni ca viṣayāṇi sarvamayopadravopasargāpāyāsebhyaḥ parimocayiṣyatha / paracakrāṇi ca nivartayiṣyatha / sarvajambudvīpagatānāṃ cāsya manuṣyarājasyākalahayābhaṇḍanayāvigrahayā vivādayautsukyamapapadyatha / yathā ca te yuṣmākaṃ caturṇāṃ mahārājānāṃ sabalaparivārāṇāmasmiñjambudvīpe teṣu caturṣu nagarasahasreṣu tāni caturaśītinagarasahasrāṇi teṣu teṣu viṣayeṣvabhirameyustena ca rājyaiśvaryeṇābhirameyustena ca dhanaskandhena parasparaṃ na viheṭhayeyuḥ / na parasparaṃ viheṭhaṃ janayeyuḥ / svena ca yathā pūrvakarmopacayena rājatvaṃ pratilabheyuḥ / svena ca rājyaiśvaryeṇa ca tuṣṭā bhaveyuḥ / na ca paraspareṇa vināśayeyuḥ / na viṣeya vināśāya parakrameyuḥ // yathā cāsmiñjambudvīpe teṣu caturaśītiṣu viṣayanagarasahasreṣu tāni caturaśītirāja sahasrāṇi paraspareṇa hitacittāni maitrīcittāni sukhacittāni paraspareṇa kalahayābhaṇḍanayāvigrahayāvivādayā sveṣu sveṣu viṣayeṣvabhiramerantena puṇyena caturṇāṃ mahārājānāṃ sabalaparivārāṇāmayaṃ ca jambudvīpaḥ sphīto bhaviṣyati / subhikṣaśca ramaṇīyaśca bahujanasamākīrṇaścarddhaścaujovataraśca bhaviṣyati / ṛtumāsārdhamāsasaṃvatsarāṇi ca sarvāṇi samācārayuktāni bhaviṣyanti / ahorātraṃ grahanakṣatracandrasūryāśca samāgrahiṣyanti / kālena ca varṣadhārāḥ pṛthivyāṃ nipatiṣyanti / sarvajamdudvīpagatāni ca sattvāni sarvadhanadhānyasamṛddhāni bhaviṣyanti / mahābhogāni cāmatsarāṇi ca bhaviṣyanti / parityāgavanti daśakuśalakarmapathasamanvāgatāni ca bhaviṣyanti / yadbhūyasā sugatau svargaloka upapatsyante / devabhuvanāni cākīrṇāni bhaviṣyanti devairdevaputraiśca // yatkaścinmahārājo bhaved ya itthamasya suvarṇaprabhāsattamasya sūtrendrarājasya śrotā bhavenmānayitā ca pūjayitā ca teṣāṃ ca sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāmautsukyaṃ satkuryād gurukuryānmānayetpūjayet / yuṣmākaṃ caturṇāṃ mahārājānāṃ sabalaparivārāṇāmanekeṣāṃ ca yakṣaśatasahasrāṇāmanukampārthāya satatasamitaṃ suvarṇaprabhāsottamaṃ sūtrendrarājendraṃ śṛṇvan / anena dharmaśravaṇasalilodakena yuṣmākametānyātmabhāvāni saṃtarpayet / mahataujasā yuṣmākametāni śarīrāṇi vivardhayet / mahacca yuṣmākaṃ vīryaṃ ca sthāma balaṃ ca vapuṣaḥ saṃjanayet / tejaśca śriyaśca lakṣmīśca yuṣmākaṃ vivardhayet / tena ca manuṣyarājena mama śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyācintyā mahāvipulavistīrṇā pūjā kṛtā bhaviṣyati / tena tasya manuṣyarājenātītānāgatapratyutpannānāṃ buddhānāmanekeṣāṃ tathāgatānāṃ koṭīniyutaśatasahasrāṇāmacintyā mahatī vistīrṇā sarvopakaraṇaiḥ pūjā kṛtā bhaviṣyati / tena tasya manuṣyarājasya mahatyārakṣā kṛtā bhaviṣyati / tena ca tasya rājño rakṣāṃ paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śasraparihāraṃ śāntisvastyayanaṃ kṛtaṃ bhaviṣyati / agramahiṣyāśca rājaputrāṇāṃ ca sarvāntaḥpurasya ca rājakulasya ca sarvasya mahatyārakṣā kṛtā bhaviṣyati / paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kṛtaṃ bhaviṣyati / rājakulanivāsanyaśca sarvadevatā ojovattarāśca cittena sukhasaumanasyena samanvāgatā bhavitāro ratimanubhaviṣyanti / tāni ca rāṣṭrāṇi tāni ca viṣayāṇi cārakṣitāni bhaviṣyanti / paripācitāni cānutpīḍitāni cākaṇṭakāni bhaviṣyanti / sarvaparacakrānyavamarditāni cānupasargāṇi cānupāyāsāni ceti // evamukte vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārājaste sarve bhagavantametadavocan / tena ca bhagavanmanuṣyarājena susnātagātreṇa bhavitavyaṃ sugandhavāsanadhāriṇā navaruciravastraprāvṛtena nānālaṃkāravibhūṣitena bhavitavyam / ātmanaśca nīcataramāsanaṃ prajñapayitavyam / tatrāsane niṣīditvā rājyamadamattena na bhavitavyam / na coccai rājñā svayaṃ prajñapayitavyam / śāṭhyamānamadadarpavivarjitena cittenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ / tasya ca dharmabhāṇakasya bhikṣorantike śāstṛsaṃjñotpādayitavyā / tena manuṣyarājena tasminkāle tasmitsamaye 'gramahiṣī rājaputrāśca rājaduhitaraśca sarvāntaḥpuragaṇāśca (bagchi 42) priyahitābhyāṃ prekṣitavyāḥ / priyavacanaiścāgramahiṣī rājaputrāśca rājaduhitaraśca sarvāntaḥpuragaṇāśca ālapayitavyāḥ / nānāvicitrāśca dharmaśravaṇapūjā ājñāpayitavyāḥ / acintyayātulyayā prītyātmānaṃ saṃtarpayitavyam / acintyena prītisukhena sukhāpayitavyam / sukhendriyeṇa ca bhavitavyam / ātmanaśca mahābalena bhavitavyam / mahatā praharṣeṇātmā praharṣayitavyaḥ / mahatā premajātena dharmabhāṇakaḥ pratyutthātavyaḥ // evamukte bhagavāṃstāṃścaturo mahārājānetadavocat / tasmiṃśca khalu pugarmahārajāḥ kāle tasminsamaye tena manuṣyarājena sarvaśvetāni pāṇḍurāṇi navarucivastrāṇi prāvaritavyāni / nānāvibhūṣaṇālaṃkārairātmā samalaṃkartavyaṃ / mahatā rājānubhāvena mahatā rājavyūhena nānāvicitraratnamaṅgalaparigṛhītaistato rājakulādabhiniṣkramitavyam / tasya ca dharmabhāṇakasya bhikṣoḥ pratyudgamanāya gantavyam / tatkasya hetoḥ? yāvanti manuṣyarājastatra padāni bhāvayati tāvanti kalpakoṭīniyutaśatasahasrāṇi saṃsārātparāṅmukhāni kariṣyati tāvatāṃ cakravartirājakulakoṭīniyutaśatasahasrāṇāṃ lābhī bhaviṣyati / yāvanti sa tatra padānyatikramiṣyati tāvatāṃ caiva dṛṣṭadhārmikeṇācintyena mahatā rājyaiśvaryeṇa vivardhiṣyate / anekakalpakoṭīniyutaśatasahasrāṇāmudārodārāṇāṃ cāvasthānānāṃ saptaratnamayānāṃ divyavimānānāṃ lābhī bhaviṣyati / anekeṣāṃ ca divyodārāṇāṃ mānuṣyakāṇāṃ rājakulaputraśatasahasrāṇāṃ lābhī bhaviṣyati / sarvatra ca jātiṣu mahaiśvaryaprāpto bhaviṣyati / dīrghāyuṣkaśca bhaviṣyati / ciraṃjīvī ca bhaviṣyati / pratibhāṇavāṃścādeyavacanaśca yaśasvī ca suviśālakīrtiśca bhaviṣyati / sadevamānuṣāsurasya lokasya sukhitaśca bhaviṣyati / udārodārāṇāṃ ca divyamānuṣyakāṇāṃ sukhānāṃ lābhī bhaviṣyati / mahābalaśca mahānagnabalavegadhārī cābhirūpaḥ prāsādiko darśanīyaḥ paramayā śubhavarṇapuṣkaratayā samanvāgataśca bhaviṣyati / sarvatra jātiṣu tathāgatasamavadhānagato bhaviṣyati / sarvakalyāṇamitrāṇi ca pratilapsyate / aparimitapuṇyaskandhasya parigṛhīto bhaviṣyati // imanyevaṃrūpāṇi mahārājaguṇānuśaṃsāni saṃpaśyamānena tena rājñā dharmabhāṇako yojanātpratyutthātavyaḥ / tasya dharmabhāṇakasyāntike śāstṛsaṃjñotpādayitavyā / evaṃ cittamutpādayitavyam / adya mama śākyamunistathāgato 'rhansamyaksaṃbuddha iha rājakule pravekṣyati / adya mama śākyamunistathāgato 'rhansamyaksaṃbuddha iha rājakule svajanamanuśasiṣyate / sarvalokavipratyayanīyaṃ dharmaśravaṇaṃ śroṣyāmi / (bagchi 43) adyāhamanena dharmaśravaṇenāvaivartiko bhaviṣyāmyanuttarāyāṃ samyaksaṃbodhau / adya mayā tathāgatakoṭīniyutaśataśasrāṇyārāgitāni bhaviṣyanti / adya mayātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāmacintyā mahatī vipulā vistīrṇā pūjā kṛtā bhaviṣyati / adya mama narakagatitiryagyoniyamalokaduḥkhānyantaśaḥ samucchinnāni bhaviṣyanti / adya mayānekānāṃ brahmendrarājatvakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūlabījānyavaropitāni bhaviṣyanti / adya mayānekānāṃ śakrakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūlānyavaropitāni bhaviṣyanti / adya mayānekāni cakravartirājakoṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūlabījānyavaropitāni bhaviṣyanti / adya mayā sattvakoṭīniyutaśatasahasrāṇi saṃsārātparimocitāni bhaviṣyanti / adya mayācintyasuvipulavistīrṇāpāramitapuṇyaskandhaḥ parigṛhīto bhaviṣyanti / adya mama sarvāntaḥpurasya mahatyārakṣā kṛtā bhaviṣyanti / adya mama rājakule 'cintyā samabiśiṣṭānuttarā mahatī śāntiḥ kṛtā bhaviṣyati svastyayanaṃ ca / adya mamāyaṃ sarvaviṣaya ārakṣito bhaviṣyati / paripālitaścānutpīḍitaścānutkaṇṭhikaśca sarvaparacakrānavamarditaścānupasargaścānupāyāsaśca bhaviṣyati // yadā ca mahārājāḥ sa manuṣyarājo 'nenaivaṃrūpeṇa saddharmagauraveṇa suvarṇaprabhāsottamasūtrendrarājadhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayedyuṣmākaṃ caturṇāṃ mahārājānāṃ sabalaparivārāṇāṃ teṣāṃ ca devagaṇānāmanekeṣāṃ ca yakṣaśatasahasrāṇāṃ mahā tathā dharmāṅgapratyakṣaṃ dadyāt yena caivāsau manuṣyarājaḥ puṇyabhisaṃskāreṇa kuśalābhisaṃskāreṇa ca tenaiva cātmabhāvena ca dṛṣṭadhārmikeṇācintyena mahatā rājyaiśvaryeṇa vivardhayiṣyati / dṛṣṭadhārmikeṇācintyena mahatā rājatejasā samanvāgato bhaviṣyati / śriyā ca tejasā ca lakṣmyā cālaṃkṛto bhaviṣyati / sarvapratyarthikāśca sarvaśatravaśca sahadharmeṇa sunigṛhītā bhaviṣyanti // evamukte catvāro mahārājā bhagavantametadavocan / yaḥ kaścidbhadanta bhagavanmanuṣyarājo bhavet so 'nenaivaṃrūpeṇa dharmagauraveṇemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyāt / tāśca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkuryādgurukuryānmānayetpūjayet / asmākaṃ caturṇāṃ mahārājānāmarthāya tadrājakulaṃ suśodhitaṃ śodhayet / nānāgandhodakasaṃsiktaṃ kuryāt / taṃ ca dharmaśrāvaṇamasmābhiścaturbhiśca mahārājaiḥ sārdhaṃ sādhāraṇaṃ śṛṇyādātmano 'rthāya sarvadevatā ca kiṃcinmātraṃ kuśalaṃ pratyakṣaṃ dadyāt / samantaraniṣaṇṇasya ca bhadanta bhagavaṃstasya bhikṣordhamāsanagatasya tena manuṣyarājenāsmākaṃ caturṇāṃ mahārājānāmarthāya nānāgandhā dhūpayitavyāḥ / sahadhūpiteṣu bhadanta bhagavaṃstasya suvarṇaprabhāsottamasya sūtrendrarājasya pūjārthāya nānāgandheṣu nānāgandhadhūpalatā niścaranti / tasminneva kṣaṇalavamuhūrte 'smākaṃ caturṇāṃ mahārājānāṃ svakasvakabhavanagatānyuparyantarīkṣe nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti / udārāṃśca gandhānāghrāsyanti / suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti / tena cāvabhāsenāsmākaṃ bhavanānyavabhāsitāni bhaviṣyanti / brahmaṇaḥ sahāṃpateḥ śakrasya ca devānāmindrasya sarasvatyāśca mahādevyā dṛḍhāyāśca mahādevyāḥ śriyaśca mahādevyāḥ saṃjayasya ca mahāyakṣasenāpateraṣṭāviṃśatīnāṃ ca mahāyakṣasenāpatīnaṃ maheśvarasya ca devaputrasya vajrapāṇeśca mahāyakṣasenāpatermāṇibhadrasya ca mahāyakṣasenāpaterhārītyāśca pañcaputraśataparivārāṇāmanavataptasya ca nāgarājasya caiteṣāṃ bhadanta bhagavansvakasvakabhavanagatānām / tena kṣaṇalavamuhūrtenoparyantarīkṣe nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti / udārāṃśca nānāgandhānāghrāsyanti / suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti / tayā cāvabhāsayā sarvabhavanānyavabhāsitāni bhaviṣyanti // evamukte bhagavāṃścaturo mahārājānetadavocat / na kevalaṃ yuṣmākaṃ caturṇāṃ mahārājānāṃ svakasvakabhavanagatānāmuparyantarīkṣagatāti nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti / tatkasya hetoḥ? sahapradhūpitāśca mahārājāstena manuṣyarājena nānāgandhā asya suvarṇaprabhāsottamasya sūtrendrarājasya pūjopasthānāya / tataścaiva dhūpakuṇḍahastaparigṛhītā nānāgandhadhūpalatā niścariṣyanti / tena kṣaṇalavamuhūrtena sarvasyāmasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yatra koṭīśataṃ candrāṇāṃ (bagchi 45) koṭīśataṃ sumerūṇāṃ parvatarājānāṃ koṭīśataṃ cakravāḍamahācakravāḍānāṃ parvatarājānāṃ koṭīśataṃ caturmahādvīpānāṃ koṭīśataṃ caturmahārājakāyikānāṃ devānāṃ koṭīśataṃ trayastriṃśānāṃ devānāṃ koṭīśataṃ yāvannaivasaṃjñāyatanopagānāṃ devānām / sarvatra ca teṣu trisāhasramahāsāhasralokadhātukoṭīśateṣu trayastriṃśeṣu devanikāyeṣu sarveṣāṃ ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragāṇāṃ ca bhavanagatānāṃ coparyantarīkṣagatāni nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti / udārāṃśca nānāgandhānāghrāsyanti / suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti / tābhiścāvabhāsābhiḥ sarvabhavanānyavabhāsitāni bhaviṣyanti / ratnacchatrāṇi saṃsthāsyanti / udārodārāñca gandhānāghrāsyanti sarvadevabhavaneṣu suvarṇavarṇāvabhāsāḥ prādurbhaviṣyanti / tena cāvabhāsena sarvadevabhavanānyavabhāsitāni bhaviṣyanti / yathā trisāhasramahāsāhasrāyāṃ lokadhātau sarvadevabhavanānyuparyantarīkṣe tāni nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti / tathā cāsya mahārājāḥ suvarṇaprabhāsottamasya sūtrendrarājasya tejasā kuṇḍahastena dhūpitāstena manuṣyarājena nānāgandhā asya suvarṇaprabhāsottamasya sūtrendrarājasya pūjārthāya nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti / tena kṣaṇalavamuhūrtena samantāddaśasu dikṣvanekeṣu gaṅgānadīvālukopameṣu buddhakṣetrakoṭīniyutaśatasahasreṣvanekeṣāṃ gaṅgānadīvālukāsamānāṃ tathāgatakoṭīniyutaśatasahasrāṇāmuparyantarīkṣe tāni nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti / teṣu vālukopameṣu buddhakoṭīniyutaśatasahasreṣvudārodārānnānāgandhadhūpānāghrāsyanti / suvarṇavarṇamayāvabhāsāḥ prādurbhaviṣyanti / tena cāvabhāsena tānyanekāni gaṅgānadīvālukopamāni buddhakṣetrakoṭīniyutaśatasahasrāṇyabhāsitāni bhaviṣyanti / samanantaraprādurbhūtāni ca mahārājā imānyevaṃrūpāṇi mahāprātihāryāṇi tānyanekāni gaṅgānadīvālukāsamāni buddhakṣetrakoṭīniyutaśatasahasrāṇi pratiṣṭhitāstathāgatāstaṃ ca dharmabhāṇakaṃ samanvāhariṣyanti / sādhukārāṇi ca pradāsyanti sādhu sādhu satpuruṣa sādhu punastvaṃ satpuruṣa / yastvamimamevaṃrūpaṃ gambhīramevaṃ gambhīrārthamevaṃ gambhīrāvabhāsamevamacintyaguṇadharmasamanvāgataṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ vistareṇa saṃprakāśayitukāmaḥ / (bagchi 46) na caite sattvā itareṇa kuśalamūlena samanvāgatā bhaviṣyanti / ya imaṃ suvarṇaprabhāsottamaṃ sūtrendrarājamantaśaḥ śroṣyanti, prāgevodgrahīṣyanti dhārayiṣyanti likhiṣyanti likhāpayiṣyanti vācayiṣyanti paryavāpsyanti / vistareṇa parṣadi saṃprakāśayiṣyanti deśayiṣyantyuddekṣyanti svādhyāyiṣyanti yoniśo manasi bhāvayiṣyanti / tatkasya hetoḥ? sahaśravaṇenāsya puruṣasya suvarṇaprabhāsottamasya sūtrendrarājasyānekāni bodhisattvakoṭīniyutaśatasahasrāṇyavaivartikāni bhaviṣyantyanuttarāyāḥ samyaksabodheḥ // atha khalu tāni samantāddaśasu dikṣu gaṅgānadīvālukopameṣu buddhakṣetrakoṭīniyutaśatasahasreṣvanekāni tathāgatakoṭīniyutaśatasahasrāṇi svakasvakeṣu buddhakṣetreṣu pratiṣṭhitāni tena kālena tena samayenaikapādenaikavācaikasvaranirghoṣeṇa tasya dharmabhāṇakasya bhikṣordharmāsanagatasyaitadūcuḥ / upasaṃkramiṣyasi tvaṃ satpuruṣānāgate 'dhvani bodhimaṇḍam / pradarśayiṣyasi tvaṃ satpuruṣa bodhimaṇḍavarāgragato drumarājamūlopaviṣṭaḥ sarvatrailokyaprativiśiṣṭāni sarvasattvāṃstrikālāntarāṇi vratatapaścaraṇabalādhānānyadhiṣṭhānānyadhiṣṭhitānyanekāni duṣkarakalpakoṭīniyutaśatasahasrāṇi samalaṃkariṣyasi tvaṃ satpuruṣa bodhimaṇḍam / paritrāyiṣyasi tvaṃ satpuruṣa sarvāṃstrisāhasramahāsāhasralokadhātūn / parājayiṣyasi tvaṃ satpuruṣa drumarājamūlopaviṣṭaḥ kṛtimarūpaparamabībhatsadarśanaṃ nānāvikṛtarūpamacintyamārasainyam / abhisaṃbhotsyasi tvaṃ satpuruṣa bodhimaṇḍavarāgragato 'nupamapraśāntavirajaskagambhīrāmanuttarāṃ samyaksaṃbodhim / pravartayiṣyasi tvaṃ satpuruṣāryasāradṛḍhavajrāsanopaviṣṭaḥ sarvajanābhisaṃstutaṃ paramagambhīraṃ dvādaśākāramanuttaradharmacakram / parāhaniṣyasi tvaṃ satpuruṣānuttaraṃ dharmagañjavādyam / āpūrayiṣyasi tvaṃ satpuruṣānuttaraṃ mahādharmaśaṅkham / ucchrayiṣyasi tvaṃ satpuruṣa mahādharmadhvajam / prajvalayiṣyasi tvaṃ satpuruṣānuttarāṃ dharmolkām / pravarṣayiṣyasi tvaṃ satpuruṣānuttaraṃ mahādharmavarṣam / parājayiṣyasi tvaṃ satpuruṣanekāni kleśaśatasahasrāṇi / pratārayiṣyasi tvaṃ satpuruṣānekāni sattvakoṭīniyutaśatasahasrāṇi subhīmānmahābhayasamudrāt / parimocayiṣyasi tvaṃ satpuruṣānekāni sattvakoṭīniyutaśatasahasrāṇi saṃsāracakrāt / ārāgayiṣyasi tvaṃ satpuruṣānekāni tathāgatakoṭīniyutaśatasahasrāṇi // evamukte catvāro mahārājā bhagavantametadavocan / asya bhadanta bhagavansuvarṇaprabhāsottamasya sūtrendrarājasyemānyevaṃrūpāṇi dṛpdhārmikāṇi māraparājayikāni ca guṇāni saṃpaśyamānasya buddhasahasrāvaruptakuśalamūlasya manuṣyarājasyānukampāccāparimitapuṇyaskandhaparigrahaṃ saṃpaśyamānāste vayaṃ bhadanta bhagavaṃścatvāro mahārājāḥ sabalaparivārā anekairyakṣaśatasahasraiḥ sārdhaṃ svabhavanagatā nānāgandhadhūpalatāchatrāḥ saṃcoditāḥ samānā adṛśyairātmabhāvairyena tasya manuṣyarājasyopagatasaṃskārakūṭasuśodhitaṃ nānāgandhodakasusaṃsiktaṃ nānālaṃkārasamalaṃkṛtaṃ rājakulaṃ tenopasaṃkramiṣyāmo dharmaśravaṇāya / brahmā ca sahāṃpatiḥ śakraśca devānāmindraḥ sarasvatī ca mahādevī śrīśca mahādevī dṛḍhā ca pṛthivīdevatā saṃjayaśca mahāyakṣasenāpatiraṣṭāviṃśatimahāyakṣasenāpatayaśca maheśvaraśca devaputro vajrapāṇiśca guhyakādhipatirmāṇibhadraśca mahāyakṣasenāpatirhārītī ca pañcaputraśataparivārā anavataptaśca nāgarājaḥ sāgaraśca nāgarājaḥ / anekāni ca devakoṭīniyutaśatasahasrāṇyadṛśyairātmabhāvairyena tasya manuṣyarājasya tatra ta nānālaṃkārasamalaṃkṛtaṃ rājakulaṃ yatra tasya dharmabhāṇakasya bhikṣoḥ puṣpābhikīrṇāyāṃ dharaṇyāṃ śaucapragṛhītaṃ nānālaṃkārasamalaṃkṛtaṃ yatra yatra dharmabhāṇakasya bhikṣoḥ puṣpābhikīrṇāyaṃ dharaṇyāṃ śaucapragṛhītaṃ nānālaṃkārasamalaṃkṛtaṃ yatra yatra dharmāsanaṃ prajñaptaṃ tatra bhaviṣyanti dharmaśravaṇāya // te vayaṃ bhadanta bhagavaṃścatvāro mahārājā anekairyakṣaśatasahasrairebhiśca sarvaiḥ sārdhaṃ samagrā bhaviṣyāmastasya manuṣyarājasya kalyāṇamitrasahāyakasya kalyāṇasaṃprāpakasyānuttaramahārasodāradāturanena dharmāmṛtarasena saṃtarpitāḥ saṃtarpya tasya manuṣyarājasyārakṣāṃ kariṣyāmaḥ / paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyāmaḥ / tasya rājakulasya ca nagarasya ca viṣayasya ca rakṣāṃ kariṣyāmaḥ / paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṣyāmaṃ / tacca viṣayaṃ sarvopadravopasargopāyāsebhyaḥ parimocayiṣyāma iti // yaḥ kaścidbhadanta bhagavanmanuṣyarājo bhavet / yasya ca manuṣyarājasya viṣaye 'yaṃ sūtrendrarājaṃ saṃpracaret / yadā cāsau bhadanta bhagavanmanuṣyarājaḥ suvarṇaprabhāsottamasya sūtrendrarājasya (bagchi 48) dhārakān bhikṣubhikṣuṇyupāsakopāsikā na satkuryānna gurukuryānna mānayenna pūjayet / asmākaṃ caturṇāṃ mahārājānāmanekāni yakṣakoṭīniyutaśatasahassrāṇyanena dharmaśravaṇenainena dharmāmṛtarasena na saṃtarpayeranna pratimānayeran / imāni divyātmabhāvāni mahatā tejasā na vivardhayenna cāsmākaṃ vīryaṃ ca balaṃ ca saṃjanayet / tejaśca śriyaśca lakṣmīṃ cāsmākaṃ kāyeṣu na vivardhayet / na te 'pi vayaṃ bhadanta bhagavaṃścatvāro mahārājāḥ sabalaparivārā anekairyakṣakoṭīniyutaśatasahasraistasya ca viṣaye rakṣāṃ kariṣyāmaḥ / bhadanta bhagavanviṣayamasmākamupekṣantaḥ sarvaviṣayavāsino devagaṇāstaṃ viṣayamupekṣyanti / devatāśca bhadanta bhagavantaṃ viṣayamupekṣyante // tatra tatra viṣaye nānāvidhā viṣayalopā bhaviṣyanti / dāruṇāni ca rājasaṃkṣobhāni bhaviṣyanti / sarvaviṣayagatāni ca sattvāni kalahajātāni bhaviṣyanti / bhaṇḍanajātāni vigṛhītāni vivādamāpannāni nānāvidhāśca graharogā viṣaye prādurbhāviṣyanti / nānādigabhya āgatāścolkāpātāḥ prādurbhaviṣyanti / grahanakṣatrāṇi ca paraspareṇa viruddhāni bhaviṣyanti / sūryapratirūpakāṇi śaśina utpādayiṣyanti / candragrahāśca bhaviṣyanti / sūryagrahāśca satatasamitaṃ gaganāntaragatau sūryacandramasau no dṛkyathagatau bhaviṣyataḥ / ulkāpātasadṛśavarṇāni pariveśakāni gaganāntare kālena kālaṃ prādurbhaviṣyanti / pṛthivīkampāśca bhaviṣyanti / kūpāśca pṛthivīgatāḥ saṃkṣepantaḥ śokṣyanti / viṣamavātāśca vāsyanti / viṣamavarṣāśca bhaviṣyanti / durbhikṣakāntāraśca sarvaviṣaye bhaviṣyati / paracakrāṇi ca tadviṣayaṃ vekṣyanti / āyāsabahulaṃ bhaviṣyati / teṣāmasmākaṃ bhadanta bhagavaṃścaturṇāṃ mahārājānāṃ sabalaparivārāṇāmanekeṣāṃ ca yakṣaśatasahasrāṇāṃ viṣayavāsināṃ ca devanāgānāṃ taṃ viṣayamupekṣatastatra viṣaya imānyevaṃ rūpāṇi nānāvidhānyupadravaśatāni bhaviṣyantyupadrasahasrāṇi vā // yaḥ kaścidbhadanta bhagavanmanuṣyarājo bhavet / ya ātmano mahatīmārakṣāṃ kartukāmo bhavet / ciraṃ ca nānāvidhāni rājasaukhyānyanubhavitukāmo bhavet / sarvasukhasamarpito na cireṇa rājatvaṃ kartukāmo bhavet / sarvaviṣayavāsināṃ ca sattvānāṃ sukhāpayitukāmo bhavet / sarvaparacakrāṇi ca parājayitukāmo bhavet / sarvasukhena viṣayaṃ paripālayitukāmo bhavet / dharmeṇa rājatvaṃ kārayitukāmo bhavet / svaviṣayaṃ ca sarvabhayopadravopasargopāyāsebhyaḥ parimocayitukāmo bhavet // tena ca bhadanta bhagavanmanuṣyarājenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ / śrutvā caitāstaddhārakā bhikṣubhikṣuṇyupāsakopāsikāḥ satkartavyā gurukartavyā mānayitavyāḥ pūjayitavyāḥ / vayaṃ catvāro mahārājāḥ sabalaparivārā anenaiva dharmaśravaṇakuśalamūlopacayenānena dharmākṛtarasena saṃtarpayitavyāḥ / asmākaṃ cemāni divyātmabhāvāni mahātejasā vivardhayitavyāni / tatkasya hatoḥ? yadbhadanta bhagavaṃstena manuṣyarājenāvaśyamayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ // yāvanti bhadanta bhagavanbrahmendreṇa laukikalokottarāṇi ca nānāvidhāni śāstrāṇyupadarśitāni / yāvanti ca śakreṇa devendreṇa nānāvidhāni śāstrāṇyupadarśitāni / yāvanti ca nānāvidhaiḥ pañcabhijñai ṛṣirbhirlaukikalokottarāṇi ca sattvānāmarthāya śāstrāṇyupadarśitāni / bhadanta bhagavaṃstebhyo brahmendraśatasahasrebhyo 'nekebhyaśca śakrakoṭīniyutaśatasahasrebhyaḥ sarvebhyaśca pañcābhijñebhya ṛṣikoṭīniyutaśatasahasrebhyastathāgato 'grataraśca viśiṣṭataraścemaṃ suvarṇaprabhāsottamasūtrendrarājaṃ vistareṇa sattvānāmarthāya saṃprakāśayitaḥ // yathāyaṃ sarvajambudvīpagatānāṃ manuṣyarājānāṃ rājatvaṃ kārayitavyam / yathā ca sarvasattvāni sukhārpitāni bhaviṣyanti / yathā ca sarvaviṣayānutpīḍitāśca bhaviṣyantyakaṇṭakāḥ / yathā paracakrāṇi parājitāni bhaviṣyanti / parāṅmukhībhūtāni / yathā ca te viṣayā anupāyāsāśca / yathā ca sarvaviṣayadharmā anupāyāsāśca bhaviṣyantyanupadrutāśca / yathā ca tairmanuṣyarājaiḥ sveṣu viṣayeṣu mahatī dharmolkāḥ prajvalitā bhaviṣyantyādīpitāśca / yathā ca sarvadevatābhavanāni (bagchi 50) ādīpitāni bhaviṣyanti devairdevaputraiśca / yatha ca vayaṃ catvāro mahārājāḥ sabalaparivārā anekāni yakṣaśatasahasrāṇi sarvajambudvīpagatāśca devagaṇāḥ saṃtarpitā bhaviṣyanti saṃprasāditāśca / yathā cāsmākaṃ kāye mahāntaṃ vīryaṃ ca balaṃ ca sthāma ca saṃjanitaṃ bhaviṣyanti / yathā cāsmākaṃ kāye tejaśca śrīśca lakṣmīśca bhūyasyā mātrayābhiniciśanti / yathā ca sarvajambudvīpaḥ subhikṣo bhaviṣyati ramaṇīyaśca bahujanākīrṇamanuṣyaśca / yathā ca sarvajambudvīpagatāni sattvāni sarvasukhāni bhaviṣyanti / nānāratimanubhaviṣyanti / yathā ca sattvānyanekakalpakoṭīniyutaśatasahasrāṇyayintyānyudārodārāṇi sukhānyanubhaviṣyanti / buddhaiśca bhagavadbhiḥ sārdhaṃ samavadhānagatāni bhaviṣyanti / anāgate 'dhvanyanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / tatsarvametarhi bhagavatā tathāgatenārhatā samyaksaṃbuddhena mahatā kāruṇyabalādhiṣṭhānena śakrakoṭīniyutaśatasahasrāṇi divyātirekatare 'nuttare tathāgatajñāne nānāvidhānekasarvapañcābhijñarṣigaṇakoṭīniyutaśatasahasrāṇi cātirekasamyaksaṃbuddhena brahmendrakoṭīniyutaśatasahasrāṇi cātirekavratatapo 'dhiṣṭhānena sa bhagavatā tathāgatonārhatā samyaksaṃbuddhenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājo vistareṇa sarvasattvānāmarthāyeha jambudvīpe saṃprakāśitaḥ // tena manuṣyarājena sarvajambudvīpagatāni laukikalokottarāṇi rājakāryāṇi rājaśāsrāṇi rājakaraṇāni niryātāni / yairime sattvāḥ sukhino bhaviṣyanti / tāni sarvāṇi bhagavatā tathāgatenārhatā samyaksaṃbuddhenāyaṃ suvarṇaprabhāsottamasūtrendrarāja upadarśitaḥ paridīpitaḥ saṃprakāśitaḥ / tena bhadanta bhagavanhetunā tena pratyayena ca tena manuṣyarājenāvaśyamāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ satkṛtya mānayitavyaḥ satkṛtya pūjayitavyaḥ // evamukte bhagavāṃścaturo mahārājānetadavocat / tena hi catvāro mahārājāḥ sabalaparivārā avaśyaṃ teṣāṃ manuṣyarājānāmasya suvarṇaprabhāsottamaya sūtrendrarājasya śrotṝṇāṃ pūjayitṝṇāṃ mahāntamautsukyaṃ kariṣyanti rakṣārtham etāśca mahārājāḥ sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikā buddhakṣetramārātpradarśante devamānuṣāsurasya lokasya buddhakṛtyāni (bagchi 51) kariṣyanti / imaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ vistareṇa saṃprakāśayiṣyanti / avaśyaṃ yuṣmābhiścaturbhirmahārājaisteṣāṃ sūtrendredhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāmārakṣā kartavyā / paripālanaṃ paritrāṇaṃ parigrahaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvastyayanaṃ kartavyam / yathā ca sūtrendradhārakā bhikṣubhikṣuṇyupāsakopāsikā ārakṣitā bhaveyuranutpīḍitā anusargopāyāsāṃ sukhacittāḥ / imaṃ suvarṇaprabhāsottamasūtrendrarājaṃ vistareṇa sattvānāṃ saṃprakāśayitum // atha khalu vaiśravaṇo mahārājo dhṛtarāṣṭro mahārājo virūḍhako mahārājo virūpākṣo mahārājotthāyāsanebhya ekāṃsāni cīvarāṇi prāvṛtyottarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya tasyāṃ velāyāmabhimukhaṃ sārūpyābhirgāthābhirbhagavantamabhituṣṭuvuḥ // jinacandravimalavapuṣaṃ jinasūryasahasrakiraṇābham / jinakamalavimalanetraṃ jinakumudatuṣāravirajadaśanāgram // suv_7.1 // jinaguṇasāgarakalpa anekaratnākara jinasamudram / jñānāmbusalilapūrṇaṃ samādhiśatasahasrasaṃkīrṇam // suv_7.2 // jinacaraṇacakracitraṃ samantanebhistathā sahasrābham / karacaraṇajālacitraṃ haṃsendra yathā caraṇajālam // suv_7.3 // kāñcanagiriprakāśaṃ suvarṇakanakāmalaṃ jinagirīndram / sarvaguṇamerukalpaṃ buddhagirīndrajina namasyāmaḥ // suv_7.4 // ākāśacandrasadṛśamudakacandranibhaṃ tathāgataśaśāṅkam / māyāmarīcikalpa vimalajina namasyāmaḥ // suv_7.5 // atha khalu bhagavāṃścaturo mahārājāngāthābhirbabhāṣe // ayaṃ - sutrendrarājapravaraḥ suvarṇaprabhāsottamo daśabalānām / yuṣmābhi lokapālaiḥ pālayitavyam ---------- // suv_7.6 // yenāyaṃ sūtraratanagambhīraḥ sarvasattva sukhadātā / sattvāna hitasukhārthaṃ ciraṃ ca pracarejjambūdvīpe 'smin // suv_7.7 // ye ca tṛsāhasramahāsāhasre lokadhātau hi / sattvā apāyaduḥkhā śamayitvā narakaduḥkhāni // suv_7.8 // ye ceha jambudvipe gatā hi sarve rājānastu mahataḥ praharṣajātā / dharmeṇa ca pālayantu viṣayā yenāyaṃ jambūdvīpaḥ kṣemaśca bhavet // suv_7.9 // sūbhikṣo ramaṇīyaḥ sarve jambūdvīpe sukhitāni bhavanti sarvasattvāni / yasyā nāsti narapaterviṣaye priyātmasaukhya prayatā ca rājatvam // suv_7.10 // aiśvaryaṃ priyatā ca śrotavyastena sūtrarājaḥ paramaśatrukṣayakaram / paracakranivartanakaraparamabhayavyasahāraḥ paramaśubhakaro 'yaṃ sūtrendrarāja // suv_7.11 // yathā ratnavṛkṣaḥ surucirastu sarvaguṇasaṃbhavaḥ sugṛhaḥ saṃsthaḥ / tathaivāyaṃ sūtrendrarāja draṣṭavyo rājaguṇādīnām // suv_7.12 // yathā śītalahimasalilaṃ dharmataṃ pratilabhata uṣṇa apaharaṇam / tathaivāyaṃ sūtravarendro guṇasukhadātā bhavati narapatīnām // suv_7.13 // yathaiva hi ratnakaraṇḍaḥ sarvaratnākaraḥ karatalasthaḥ / tathaivāyaṃ sūtrendrarāja svarṇaprabhāsottamo nṛpagaṇānām // suv_7.14 // devagaṇa arcito 'yaṃ devendranamaskṛtaśca sūtrendraḥ / ārakṣitaścaturbhirmaharddhikairlokapālaiśca // suv_7.15 // buddhaihi daśadiśasthaiḥ sadā samanvāhṛto 'yaṃ sūtrendraḥ / sūtramidaṃ deśayataḥ sādhūkāra dadanti saṃbuddhāḥ // suv_7.16 // yakṣaśatasahasrāṇī rakṣanti ca viṣayaṃ daśasu diśāsu / śṛṇvanti sūtrendramimaṃ pramuditacittāḥ prahṛṣṭāśca // suv_7.17 // jambudvīpagatāni viviktāni devagaṇāni / te sarve devagaṇāḥ śṛṇvantu sūtramidaṃ pramuditāśca // suv_7.18 // tejobalaṃ vīryabalaṃ ca labhante tena dharmaśravaṇena / mahataujasā ca devāṃ kāyānvivardhayiṣyanti // suv_7.19 // atha khalu catvāro mahārājā bhagavato 'ntikādimā evaṃrūpā gāthāḥ śrutvāścaryaprāptā babhūvuradbhutaprāptā udvilyaprāptāstaddharmavegena muhūrtamātraṃ praruditā ivāśrūṇi ca pravartayāmāsuḥ / te ca saṃmānaiḥ śarīrai praphullibhiraṅgapratyaṅgairacintyena prītisukhasaumanasyena samanvāgatā bhūtvā punarapi bhagavantaṃ divyamāndāravaiḥ kusumairavakiranti sma / avakiritvā prakiritvotthāyāsanebhya ekāṃsāni cīvarāṇi prāvaritvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan / vayamapi bhadanta bhagavaṃścatvāro mahārājā ekaiko mahārājo vayaṃ pañcayakṣaśataparivārā dharmamāṇakasya bhikṣoḥ sadānubaddhā bhaviṣyāmastaṃ dharmabhāṇakaṃ mānayanāya paripālanāya ceti // iti śrīsuvarṇaprabhāsottamasūtrendrarājo caturmahārāja parivarto nāma saptamaḥ // // sarasvatīdevīparivartaḥ // atha khalu sarasvatī mahādevyekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat / ahamapi bhadanta bhagavan sarasvatī mahādevī tasya dharmabhāṇakasya bhikṣorvākparibhūṣaṇārthāya pratibhāṇakamupasaṃhariṣyāmi / dhāraṇīṃ cānupradāsyāmi / suniruktatavarāṇāṃ bhāvaṃ saṃbhāvayiṣyāmi / mahāntaṃ ca dharmabhāṇakasya bhikṣorjñānāvabhāsaṃ kariṣyāmi / yāni kāni citpadavyañjanānītaḥ suvarṇaprabhāsottamasūtrendrarājātparibhraṣṭāni bhaviṣyanti / vismaritāni ca tānyahaṃ sarvāṇi tasya dharmabhāṇakasya bhikṣoḥ suniruktatapadavyañjanānyupasaṃhariṣyāmi / dhāraṇīṃ cānupradāsyāmi smṛtyasaṃpramoṣaṇāya / yathā cāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracaret / na ca kṣipramantardhāpayet / anekāni ca sattvānīmaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śrutvā cintya tīkṣṇaprajñā bhaveyuḥ / acintyaṃ ca jñānaskandhaṃ pratilabhante ca na duṣṭameva cāyuḥ / sampattiṃ pratilabheyuḥ / jātyanugrahaṃ cāparimitaṃ ca puṇyaskandhaṃ pratigṛhṇīyuḥ / sarvaśāstrakuśalāśca bhaveyurnānāśilpavidhijñāśca // tadidaṃ saṃyuktaṃ snānakarma bhāṣiṣyāmi tasya dharmabhāṇakasya bhikṣosteṣāṃ ca dharmaśravaṇikānāṃ sattvānāmarthāya / sarvagrahanakṣatrajanmamaraṇapīḍā kalikalahakaluṣaḍimbaḍamaraduḥkhapnaviṣodakapīḍāḥ / sarvakākhordavetālāḥ praśamaṃ yāsyanti / auṣadhayo mantrā yena snāpayanti ca paṇḍitāḥ / vacā gorocanā spṛkā śirīṣaṃ śyābhyakaṃ śamī / indrahastā mahābhāgā vyāmakamagaruḥ tvacam // suv_8.1 // nīveṣṭakaṃ sarjarasaṃ sihlakaṃ gulgulūrasam / tagaraṃ patraśaileyaṃ candanaṃ ca manaḥśilā // suv_8.2 // samocakaṃ turuṣkaṃ ca kuṅkumaṃ musta sarṣapāḥ / naradaṃ cavya sūkṣmelā uśīraṃ nāgakeśaram // suv_8.3 // etāni samabhāgāni puṣyanakṣatreṇa pīṣayet / imairmantrapadadaiścūrṇaṃ śatadhā cābhimantrayet // suv_8.4 // tadyathā / sukṛte karajātabhāge haṃsaraṇḍe indrajālamalilaka upasade avatāsike kutra kukalavimalamati śīlamati saṃdhibudhamati śiśiri satyasthita svāhā // gomayamaṇḍalaṃ kṛtvā muktapuṣpāṇi sthāpayet / suvarṇabhāṇḍe rūpyabhāṇḍe madhureṇa sthāpayet // suv_8.5 // varmitāśca puruṣāste catvāri tatra sthāpayet / kanyāḥ subhūṣitāḥ nyastāścatvāro ghaṭadhāriṇyaḥ // suv_8.6 // gugguluṃ dhūpayannityaṃ pañcatūryāṇi yojayet / chatradhvajapatākaiśca sā devī samalaṅkṛtā // suv_8.7 // ādarśanaparyantāśca śaraśaktīrniyojayet / sīmābandhaṃ tataḥ kuryātpaścātkāryaṃ samārabhet / anena mantrapadakrameṇa sīmābandhaṃ samārabhet // suv_8.8 // syādyathedam / ane nayane hili hili gili khile svāhā // bhagavataḥ pṛṣṭhataḥ snātvānena mantrajāpena snānaśāntiṃ yojayet / tadyathā / sugate vigate vigatāvati svāhā / ye prasthitā nakṣatrā āyuḥ pālayantu caturdiśe / nakṣatrajanmapīḍā vā rāśikarmabhayāvaham / dhātusaṃkṣobhasaṃbhūtā śāmyantu bhayadāruṇā // suv_8.9 // same viṣame svāhā / sugate svāhā / sāgarasaṃbhūtāya svāhā // skandhamārutāya svāhā / nīlakaṇṭhāya svāhā / aparāhitavīryāya svāhā / himavatsaṃbhūtāya svāhā / animiṣacakrāya (bagchi 57) svāhā / namo bhagavatyai brāhmaṇyai namaḥ sarasvatyai devyai sidhyantu mantrapadāstaṃ brahma namasyantu svāhā / etena snānakarmaṇā tasya dharmabhāṇakasya bhakṣorarthāya teṣāṃ ca dharmaśravaṇikānāṃ lekhakānāmārthāya svayamevāhaṃ tatra gagaṇasiddhayakṣadevagaṇaiḥ sārdhaṃ tatra ca grāme vā nagare vā nigame vā vihāre vā sarvato rogapraśamanaṃ kariṣyāmi / sarvagrahakalikaluṣanakṣatrajanmapīḍānvā duḥkhasvapnavināyakapīḍānsarvakākhordavetālānpraśamayiṣyāmi / yathā teṣāṃ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ jīvitānugraho bhavet / saṃsāranirvāṇaṃ pratilabheyuḥ / avaivartikāśca bhaveyuranuttarāyāḥ samyak saṃbodheḥ // atha khalu bhagavānsarasvatyai mahādevyai sādhukāramadāt / sādhu sādhu sarasvati mahādevi bahujanahitāya bahujanasukhāya pratipanno yattvayā hīmāni mantroṣadhisaṃyuktāni bhāṣitāni / sā ca sarasvatī mahādevī bhagavataḥ pādāvabhivandanāṃ kṛtvaikānte niṣaṇṇā // atha khalvācāryavyākaraṇaprāptaḥ kauṇḍinyo mahābrāhmaṇastāṃ sarasvatīmāvāhayati sma // sarasvatī mahādevī pūjanīyā mahattapāḥ / vikhyātā sarvalokeṣu varadātā mahāguṇā // suv_8.10 // śikhare samāśritā kāntā darbhacīvaravāsinī / śubhavastraṃ dhārayati ekapādena tiṣṭhati // suv_8.11 // sarvadevāḥ samāgamya tāṃ sūtravacanaṃ tvidam / jihvābhimukhaṃ ca sattvānāṃ bhāṣantu vacanaṃ śubham // suv_8.12 // syādyathedam / sure vire araje arajavati hi gule piṅgale piṅgale vatimukhe marīcisumati diśamati agrāmagrītalavitale ca vaḍivicarī mariṇipāṇaye lokajyeṣṭhake priyasiddhivrate bhīmamukhiśacivarī apratihate apratihatabuddhi namuci namuci mahādevi pratigṛhṇa namaskāra / sarvasattvānāṃ buddhirapratihatā bhavatu vidyā me siddhyatu śāsralokatantrapiṭakakāvyādiṣu / (bagchi 58) tadyathā / mahāprabhāve hili hili mili mili / vicaratu mama vicaratu me māyā sarvasattvānāṃ ca bhagavatyā devyāḥ sarasvatyā anubhāvena kadārake yuvati hili mili āvāhayāmi mahādevi buddhasatyena dharmasatyena saṃghasatyena indrasatyena varuṇasatyena ye loke satyavādinaḥ santi / tena teṣāṃ satyavacena āvāhayāmi mahādevi / hili hili mili vicarantu mama mantrino māyā sarvasattvānām / namo bhagavatyai sarasvatyai siddhyantu mantrapadāḥ svāhā // athācāryavyākaraṇaprāptaḥ kauḍinyo mahābrāhmaṇaḥ sarasvatīṃ mahādevīmimābhirgāthābhirabhyastāvīt // śṛṇvantu me bhūtagaṇā hi sarve stoṣyāmi devīṃ pravarottamacāruvaktrām / yā mātṛgrāme pravarāgradevī / sadevagandharvasurendraloke // suv_8.13 // nānāvicitrā samalaṃkṛtāṅgā sarasvatī nāma viśālanetrā / puṇyojjvalā jñānaguṇairvikīrṇā nānāvicitrottamadarśanīyā // suv_8.14 // stoṣyāmi tāṃ vākyaguṇairviśiṣṭaiḥ siddhikarāyai pravarottamāyai / praśastabhūtāya guṇākarāyai vimalottamāyai kamalojjvalāyai // suv_8.15 // sulocanāyai nayanottamāyai śubhāaśrayāyai śubhadeśanāyai / guṇairacintyaiḥ samalaṃkṛtāyai / candropamāyai vimalaprabhāyai // suv_8.16 // jñānākarāyai smṛtisamagratāyai siṃhottamāyai naravāhanāyai / ratnamaṇibāhusamalaṃkṛtāyai pūrṇaśaśāṅkopamadarśanāyai // suv_8.17 // manojñavākyāya mṛdusvarāyai gambhīraprajñāya samanvitāyai / kāryāgrasādhanasusattvatāyai devāsurairvanditapūjitāyai / sarvasurāsuragaṇālayavanditāyai bhūtagaṇaiḥ sadā saṃpūjitāyai // suv_8.18 // namaḥ svāhā // he 'haṃ devi namaste sā me prayacchatu guṇa augham // sarve sattvā viśiṣṭasiddhiṃ pradadātu sarvakāryā / nityaṃ ca rakṣatū māṃ sarvānsattvāṃśca śatrumadhye // suv_8.19 // etān samāptākṣarapūrṇavākyān kalyaṃ samutthāya paṭhetsuvīryaḥ / sarvābhiprāye dhanadhānyalābhī siddhiṃ ca prāpnoti śivāmudārāmiti // suv_8.20 // iti śrīsuvarṇaprabhāsottamasūtrendrarāje sarasvatīdevīparivarto nāmāṣṭamaḥ / // śrīmahādevīparivartaḥ // atha khalu śrīrmahādevī bhagavantaṃ praṇamyaitadavocat / ahamapi bhadanta bhagavanbhagavatī śrīrmahādevī tasya dharmabhāṇakasya bhikṣorautsukyatāṃ kariṣyāmi / yadidaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairanyaiścopakaraṇairyathā sa dharmabhāṇakaḥ sarvopakaraṇasaṃpanno bhaviṣyati / avaikalpatāṃ ca pratilapsyate / svasthacitto bhaviṣyati / sukhacitto rātriṃ divā pratināmayiṣyati / itaśca suvarṇaprabhāsottamātsūtrendrarājānnānāvidhāni padavyañjanānyupanāmayiṣyati / vyupaparīkṣiṣyati / yenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracatiṣyati / na ca kṣipramantardhāsyati / santi sattvāḥ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ / anekāni ca kalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhāni pratyanubhaveyuḥ / durbhikṣaścāntardhāpayet / subhikṣaśca prādurbhavet / sattvāśca manuṣyasukhopadhānena sukhitā bhaveyuḥ / tathāgatasamavadhānagatāśca bhaveyuḥ / anāgate 'dhvati cānuttarāṃ samyaksaṃbodhimabhisaṃbodhayeyuḥ / sarvanarakatiryagyoniyamalokaduḥkhānyatyantasamucchinnāni bhaveyuriti // raktakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśrīrnāma tathāgato 'rhan samyaksaṃbuddhaḥ / yatra śriyā mahādevyā mayā kuśalamūlamavaruptam / yenaitarhi yāṃ yāṃ diśaṃ sattvānāṃ viharati / yāṃ yāṃ diśaṃ sattvānyavalokayati / yāṃ yāṃ diśamupasaṃkramati / tasyāṃ tasyāṃ diśyanekāni sattvakoṭīniyutaśatasahasrāṇi sarvasukhopadhānena sukhitāni bhaviṣyanti / avaikalpatāṃ ca pratilapsyante / annena vā pānena vā dhanena vā dhānyena vā hiraṇyasuvarṇamaṇimuktavaiḍūryaśaṅkhaśilāpravālajātarūparajatādibhiranyaiścopakaraṇaiḥ sarvopakaraṇasamṛddhāni sattvāni bhaviṣyanti śriyo mahādevyāḥ prabhāvena / tasya ca tathāgatasya pūjā kartavyā / gandhāśca puṣpāśca dhūpāśca dīpāśca dātavyāḥ / śriyo devyāstriṣkṛto nāmadheyamuccārayitavyam / tasyāśca gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ dātavyam / rasavihārā nikṣeptavyāni / tasya mahādravyarāśirvivardhate / tatredamucyate // vivardhata dharaṇī raso dharaṇyā praharṣitā / (bagchi 61) bhonti ca devatā sadā phalaśasyacitopamam / vṛkṣadevatā rohanti śasyāni sucitrabhāvāḥ // suv_9.1 // suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyamuccārayitavyam / tānsattvāñchrīrmahādevīsamanvāhariṣyati / teṣāṃ ca mahatīṃ śriyaṃ kariṣyati // alakāvatyāṃ rājadhānyāṃ puṇyakusumaprabhodyānavane suvarṇavarṇadhvajanāmni saptaratnaprabhavane śrīrmahādevī prativasati sma / yaḥ kaścitpuruṣo dhānyarāśiṃ vivardhayitukāmo bhavet / tena svagṛhaṃ suśodhayitavyam / śuciśvetavasraprāvṛtena sugandhavasanadhāriṇā bhavitavyam / namastasya bhagavato ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśriyastathāgatasyārhataḥ samyaksambuddhasya triṣkṛtvo nāmadheyamuccārayitavyam / śriyā mahādevyā hastena tasya pūjā kartavyā / puṣpadhūpagandhāśca dātavyāḥ / nānārasavihārāśca nikṣeptavyāḥ / tasya ca suvarṇaprabhāsottamasya sūtrendrarājasyānubhāvena tena kālena śrīrmahādevī tasya gṛha samanvāhariṣyati / tasya ca mahādhānyarāśiṃ vivardhayiṣyati / tena śrīrmahādevīmāvāhayitukāmeneme vidyāmantrāḥ smarayitavyāḥ / tadyathā / namaḥ sarvabuddhānāmatītānāgatapratyutpannānām / namaḥ sarvabuddhabodhisattvānām / namo maitreyaprabhṛtīnāṃ bodhisattvānām / teṣāṃ namaskṛtya vidyāṃ prayojayāmi iyaṃ me vidyā samṛdhyatu / syādyathedam / pratipūrṇavare samantagate / mahākāryapratiprāpaṇe sattvārthasamatānuprapure / āyānadharmitā mahābhāgine / mahātejopamaṃ hite / ṛṣisaṃgṛhīte / samayānupālane // ime mūrdhābhiṣekadharmatā mantrapadāḥ / ekā śaśipadā avisaṃvādanā mantrapadāḥ / samavadhāribhiravaruptakuśalamūlaiḥ prāvṛtadhārayamāṇaiḥ sa saptavarṣā aṣṭāṅgopetā sapañcāsina pūrvāhṇe / aparāhṇe / sarvabuddhānāṃ bhagavatāṃ puṣpadhūpagandhapūjāṃ kṛtvātmanaśca sarvasattvānāṃ ca sarvajñajñānasya paripūraṇāya / tena sarve cābhiprāyāḥ samṛdhyantu // kṣipraṃ samṛdhyantu / tadgṛhaṃ sa caukṣaṃ kṛtvā vihāraṃ cāraṇyāyatanaṃ vāṃ gomayena maṇḍalakaṃ kṛtvā gandhapuṣpadhūpaṃ ca dātavyam / caukṣamāsanaṃ (bagchi 62) prajñapayitavyam / puṣpā avakīrṇantu mitavyam / tatastatkṣaṇaṃ śrīrmahādevī praviśitvā tatra sthāsyati / tadupādāya tatra gṛhe vā grāme vā nagare vā nigame vā vihāre vāraṇyāyatane vā na jātu kenacidvaikalpaṃ kariṣyati / hiraṇyena vā suvarṇena vā ratnena vā dhanena vā dhānyādisarvopakaraṇasamṛddhābhioḥ sarvasukhopadhānena sukhitāni bhaviṣyanti / kuśalamūlaśca dhriyate / tena sarvaṃ śriyo mahādevyāḥ premaprabhāvapreṣaṇaṃ dātavyaṃ yāvajjīvaṃ tatropasthāsyati na vilambiṣyati / sarvābhiprāyāṃścaiṣāṃ paripūrayiṣyatīti // iti śrīsuvarṇaprabhāsottamasūtrendrarāje śrīmahādevīparivarto nāma navamaḥ // // sarvabuddhabodhisattvanāmasaṃdhāraṇiparivartaḥ // om namo bhagavate ratnaśikhinaḥ tathāgatasya / namaḥ suvarṇaratnākaracchatraskūṭasya tathāgatasya / namaḥ suvarṇapuṣpajvalaraśmiketostathāgatasya / namo mahāpradīpasya tathāgatasya / ruciraketurnāma bodhisattvaḥ / suvarṇaprabhāsottamo nāma bodhisattvaḥ / suvarṇagandho nāma bodhisattvaḥ / sadāprarudito nāma bodhisattvaḥ / dharmodgato nāma bodhisattvaḥ / purasthimenākṣobhyonāma tathāgataḥ / dakṣiṇena ratnaketurnāma tathāgataḥ / paścimenāmitāyurnāma tathāgataḥ / uttare dundubhisvaro nāma tathāgataḥ / suvarṇaprabhāsottamasūtrendrarāja imāni bodhisattvanāmāni ye dhārayanti vācayanti te bodhisattvā nityaṃ jātismarā bhontīti // iti śrīsuparṇaprabhāsottamasūtrendrarāje sarvabuddhabodhisattvanāma saṃdhāraṇioparivarto nāma daśamaḥ // // dṛḍhāpṛthivīdevatāparivartaḥ // atha khalu dṛḍhā pṛthivīdevatā bhagavantametadavocat / ayaṃ bhadanta bhagavansuvarṇaprabhāsottamaḥ sūtrendrarāja etarhi cānāgate 'dhvani yatra grāme vā nagare vā nigame vā janapade vāraṇyapradeśe vā girikandare vā rājakule vopasaṃkramiṣyati / yatrāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājo vistareṇa saṃprakāśayiṣyati / yatra yatra bhagavanpṛthivīpradeśe tasya dharmabhāṇakasya bhikṣo ṛjukāyagatasya dharmāsanaprajñaptaṃ bhaviṣyati / yatra yatrāsane dharmabhāṇako niṣadyemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ vistareṇa saṃprakāśayiṣyati / tatrāhaṃ bhadanta bhagavandṛḍhā pṛthivīdevatā teṣu pṛthivīpradeśeṣvāgamiṣyāmi / atra dharmāsanagato 'smyadṛśyamānenātmabhāvenottamāṅgena ca tasya dharmabhāṇakasya bhikṣoḥ pādatalau pratisaṃhariṣyāmi / ātmānaṃ cānena dharmaśravaṇena dharmāmṛtarasena saṃtarpayiṣyāmi / saṃpratimānayiṣyāmi saṃpūjayiṣyāmi / ātmānaṃ ca saṃtarpayitvā pratimānayitvā saṃpraharṣayitvemamaṣṭaṣaṣṭiyojanasahasrāṇi pṛthivīskandhamātmānaṃ cānena dharmaśravaṇena dharmāmṛtarasena yāvadvajramayaṃ pṛthivītalamupādāya pṛthivīrasenavivardhayiṣyāmi saṃpratimānayiṣyāmi paripūrayiṣyāmi / uparitaścemaṃ samudraparyantaṃ pṛthivītalamupādāya pṛthivīmaṇḍalaṃ snigdhena pṛthivīrasena snehayiṣyāmi / ojasvitarāṃ cemāṃ mahāpṛthivīṃ kariṣyāmi / yenāsmiñjambudvīpe nānātṛṇagulmauṣadhivanaspataya ojasvitarāḥ prarohayiṣyanti / sarvārāmanavṛkṣasasyāni ca nānāvidhānyojasvitarāṇi bhaviṣyanti / gandhatarāṇi snigdhatarāṇyāsvadanīyāni darśanīyatarāṇi mahottarāṇi ca bhaviṣyanti / te ca sattvāstāni pānabhojanāni nānāvidhānyupabhuktvā āyurbalavarṇendriyāṇi vivardhayiṣyanti / tejobalavarṇarūpasamanvāuatāśca bhūtvā nānāvidhāni pṛthivīgatānyanekāni nānākāryaśatasahasrāṇi kariṣyantyutthāsyanti vyāpayiṣyanti / balakaraṇīyāni karmāṇi kariṣyanti // tena hetunā bhadanta bhagavansarvajambudvīpaḥ kṣemaśca bhaviṣyati / subhikṣaśca sphītaścarddhaśca ramaṇīyaśca bahujanākīrṇamanuṣyaśca bhaviṣyati / sarvajambudvīpe ca sattvāni sukhitāni bhaviṣyanti / (bagchi 65) nānāvicitrāṃ ratimanubhaviṣyanti / tāni sattvāni tejobalavarṇarūpasamanvāgatāni ca bhaviṣyanti / asya suvarṇaprabhāsottamasya sūtrendrarājasyārthāya teṣāṃ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānaṃ dharmāsanagatānāmantikamupasaṃkrameyuḥ / upasaṃkramitvā tāni prasannacittāni sarvasattvānāmarthāya hitāya sukhāya tāndharmabhāṇakānadhyeṣayeyusya suvarṇaprabhāsottamasya sūtrendrarājasya prakāśataḥ / ahaṃ dṛḍhā pṛthivīdevatā saparivāraujasvitarā ca bhaviṣyāmi / tena bhadanta bhagavaṃścāsmākaṃ kāye mahābalavī ryasthāmasaṃjanitaṃ bhaviṣyati / tejaśca śrīśca lakṣmīścāsmākaṃ kāyamāvekṣyanti / mayi ca bhadanta bhagavandṛḍhāyāṃ pṛthivīdevatāyāmanena dharmāmṛtarasena saṃtarpitāyāṃ mahātejobalavīryasthāmavegapratilabdhāyāmiyaṃ mahāpṛthivī saptayojanasāhasrikāyaṃ jambudvīpo mahatā pṛthivīrasena vivardhayiṣyati / ojasvitarā ca mahāpṛthivī bhaviṣyati / imāni ca bhadanta bhagana sarvasattvāni pṛthivīsaṃniśritāni vṛddhivirūḍhivaipulyatāṃ ca gamiṣyanti / mahanti ca bhaviṣyanti / mahanti ca bhūtvā sarvasattvāni pṛthivīgatāni nānopabhogaparibhogānyupabhokṣyanti sukhāni cānubhaviṣyanti / tāni ca sarvāṇi nānāvicitrānnapānabhojyavastraśayanāsanavasanabhavanavimānodyānanadīpuṣkariṇyutsarohradataḍāgādīnīmānyevaṃrūpāṇi nānāvidhānyupakaraṇasukhāni pṛthivīsaṃsthitāni pṛthivyāṃ prādurbhūtāni pṛthivyāṃ pratiṣṭhitānyupabhujantu / tena bhadanta bhagavanhetunā sarvasattvairasmākaṃ kṛtajñatā kartavyā / avaśyamayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ / yadā ca bhadanta bhagavaṃste sarve sattvā nānākulebhyo nānāgṛhebhyo niṣkrameyusteṣāṃ dharmabhāṇakānāmupasakramaṇāya / upasaṃkramya cemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ / śrutvā ca punareva te sattvāḥ svakasvakeṣu nānākuleṣu gṛhagrāmanagaranigameṣu praviṣṭāḥ svagṛhagatāṃ paraspareṇaivaṃ kathayeyuḥ / gambhīro 'smābhiradya dharmaśravaṇaḥ śrutaḥ / acintyo 'smābhiradya puṇyaskandhaḥ parigṛhītaḥ / tena dharmaśravaṇena narakāḥ pratimuktāḥ syuḥ / tiryagyoniyamalokapretaviṣayāḥ parimuktā adyāsmābhiḥ / anena dharmaśravanenānāgate 'dhvanyanekeṣu jātiśatasahasreṣu devamanuṣyopapattiparigṛhītā (bagchi 66) bhaviṣyanti / tena ca nānāgṛhagatā bhūtvā teṣāṃ sattvānāmitaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekadṛṣṭāntamapyārocayeyurantaśa ekaparivartaṃ vā ekapūrvayogaṃ vāntaśaścatuṣpādikāmapi gāthāmantaśa ekapadamapi suvarṇaprabhāsottamātsūtrendrarājādanyeṣāṃ sattvānāṃ saṃśrāvayeyurantaśaḥ suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyamapi pareṣāṃ sattvānā saṃśrāvayeyuḥ / yatra yatra bhadanta bhagavaṃstāni nānāvidhāni sattvāni nānāvidheṣu pṛthivīpradeśaṣvimānyevaṃrūpāṇi nānāvidhāni sūtrāntahetūni paraspareṇārocayeyuḥ saṃśrāvayeyuśca / kathāsaṃbandhaṃ ca kurvīran / sarve te bhadanta bhagavanpṛthivīpradeśā ojasvitarāśca bhaviṣyanti / snigdhatarāśca bhaviṣyanti / sarveṣāṃ sattvānāṃ teṣu teṣu pṛthivīpradeśeṣu nānāvidhāni pṛthivīrasāni sarvopakaraṇāni bhūyiṣṭhataramutpatsyante vivardhayiṣyante vaipulyatāṃ gamiṣyanti / sarvāṇi tāni sattvāni mahādhanāni mahābhogāni ca dānādhimuktāni ca bhaviṣyanti / triṣu ratneṣvabhiprasannāni bhaviṣyanti // evamukte bhagavandṛḍhāṃ pṛthivīdevatāmetadavocat / ye kecitpṛthivīdevate sattvā itaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekapadamapi śṛṇuyuste ta ito manuṣyalokāccavitvā trayastriṃśatsu devanikāyeṣvanyatarānyatareṣu devanikāyeṣūpapatsyante / ye kecitpṛthivī devate sattvā asya suvarṇaprabhāsottamasya sūtrendrarājāsyārthāya tāni sthānāni samalaṃkurvīrannantaśa ekacchatraṃ vā ekadūṣyaṃ vā samalaṃkṛtāni ca devatāsthānāni / teṣu saptasu kāmāvacareṣu devanikāyeṣu saptaratnamayāni divyāni vimānāni sarvālaṃkārasamalaṃkṛtāni saṃsthāsyanti te sattvā ito manuṣyalokāccyāvitvā teṣu saptaratnamayeṣu divyavimāneṣūpapatsyante / te caikaikasminpṛthivīdevate saptaratnamaye divyavimāne saptavarā anupapatsyante acintyāni divyāni sukhāni pratyanubhaviṣyanti // evamukte dṛḍhā pṛthivīdevatā bhagavantametadavocat / tenāhaṃ bhadanta bhagavandṛḍhā pṛthivīdevatā tasya dharmabhāṇakasya bhikṣordharmāsanagatasya teṣu pṛthivīpradeśeṣvavāsiṣyāmi / adṛśyamānenātmabhāvena (bagchi 67) tasya dharmabhāṇakasya bhikṣoruttamāṅgena pādatalau pratisaṃhariṣyāmi / yathāpyayaṃ suvarṇaprabhasottamaḥ sūtrendrarājasteṣāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracaret / na ca kṣipramantardhāpayeet / sattvāni cemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ / anāgato 'dhvanyanekāni kalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhānyanubhaveyuḥ / tathāgatasamavadhānagatāni ca bhaveyuḥ / anāgate 'dhvanyanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyuḥ / sarvanarakatiryagyoniyamalokaduḥkhāni cātyantasamucchinnāni bhaveyuriti // iti śrīsuvarṇaprabhāsottasūtrendrarāje dṛḍhāpṛthivī devatāparivarto nāmaikādaśaḥ // // saṃjñeyamahāyakṣasenāpatiparivartaḥ // atha khalu saṃjñeyo nāma mahāyakṣasenāpatiraṣṭāviṃśatibhirmahāyakṣasenāpatibhiḥ sārdhamutthāyāsanādekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat / ayaṃ bhadanta bhagavansuvarṇaprabhāsottamaḥ sūtrendrarāja etarhi cānagate 'dhvani yatra grāme vā nagare vā nigame vā janapade vā janapadapradeśe vāraṇyāyatane vā girikandare vā rājakule vā gṛhe vā pracariṣyati / tatrāhaṃ bhadanta bhagavansaṃjñeyo nāma mahāyakṣasenāpatiḥ sārdhamaṣṭāviṃśati bhirmahāyakṣasenāpatibhistatra grāme vā nagare vā nigame vā janapade vāraṇye vā girikandare vā rājakule vopasaṃkramiṣyāmi / adṛśyamānenātmabhāvena tasya dharmabhāṇakasya bhikṣo rakṣāṃ kariṣyāmi / paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvaratyayanaṃ kariṣyami / teṣāṃ ca sarveṣāṃ dharmaśravaṇikānāṃ strīpuruṣadārakadārikāṇāṃ yeṣāṃ keṣāṃciditaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekā catuṣpādikāpi gāthā śrutā bhavedantaśa ekapadamapi suvarṇaprabhāsottamātsūtrendrarājādekabodhisattvanāmadheyamapi śrutaṃ bhavedudgṛhītaṃ vaikatathāgatanāmadheyaṃ vāntaśaścāsya suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyaṃ śrutaṃ bhavedudgṛhītaṃ vā teṣāṃ sarveṣāmārakṣāṃ kariṣyāmi / paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvastyayanaṃ ca kariṣyāmi / teṣāṃ ca kulānāṃ teṣāṃ ca gṛhāṇāṃ teṣāṃ ca nagarāṇāṃ teṣāṃ ca grāmāṇāṃ teṣāṃ ca nigamānāṃ teṣāṃ cāraṇyānāṃ teṣāṃ ca rājakulānāmārakṣāṃ kariṣyāmi / paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvastyayanaṃ kariṣyāmi // tatkatamena hetunā / sarvadharmāḥ parijñātāḥ sarvadharmā avabuddhāḥ / yāvantaśca sarvadharmāḥ / yathā ca sarvadharmāḥ / saṃsthitā ye ca sarvadharmāḥ / samyagjñātāśca sarvadharmāḥ / sarvadharmeṣvahaṃ bhadanta bhagavanpratyakṣaḥ / acintyā me bhadanta bhagavañjñānāvabhāsāḥ / acintyo jñānālokaḥ / acintyo jñānapracāraḥ / acintyo jñānaskandhaḥ / acintyo me bhadanta bhagavansarvadharmeṣu jñānaviṣayaḥ pravartate / yathā ca me bhadanta bhagavansarvadharmāḥ samamyagjñātāḥ / samyakparīkṣitāḥ samyakparijñātāḥ (bagchi 69) samyagvyavalokitāḥ samyagavabuddhāḥ / tena hetunā mama bhadanta bhagavansaṃjñeyasya mahāyakṣasenāpateḥ saṃjñeya iti nāmadheyaṃ samudapādi // ahaṃ bhadanta bhagavandharmabhāṇakasya bhikṣorvākyavibhūṣaṇārthāya pratibhānamupasaṃhariṣyāmi / romāntareṣu ca tasyaujaḥ prakṣepsyāmi / mahāntaṃ ca tasya sthāma ca balaṃ vīryaṃ ca kāye saṃjanayiṣyāmi / acintyaṃ tasya jñānāvabhāsaṃ kariṣyāmi / smṛtiṃ ca tasya bodhayiṣyāmi / mahantaṃ ca tasyotsahaṃ dāsyāmi / yathā ca sa dharmabhāṇako na klāntakāyo bhavet / sukhendriyakāyo bhavet / praharṣajātaśca bhavet / yenāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājasteṣāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracaret / na kṣipramantardhāpayet / sattvāścemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ / acintyaṃ ca jñānaskandhaṃ pratilabheyuḥ / prajñāvantaśca bhaveyuḥ / aparimitaṃ ca puṇyaskandhaṃ parigṛhṇīyuḥ / anāgate 'dhvanyanekakalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhānyanubhaveyuḥ / tathāgatasamavadhānagatāśca bhaveyuranāgate 'dhvanyanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran / sarvanarakatiryagyoniyamalokaduḥkhāni cātyantena samucchinnāni bhaveyuriti // iti śrīsuvarṇaprabhāsottamasūtrendrarāje saṃjñeyamahāyakṣasenāpati parivarto nāma dvādaśaḥ // // devendrasamayarājaśāstraparivartaḥ // namastasya bhagavato ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya / namasyasyānekaguṇakoṭīniyutaśatasahasrasamalaṃkṛtaśarīrasya śākyamunestathāgatasya yasyeyaṃ dharmolkā jvalati / namastasyā aparimitapuṇyadhānyamāṅgalyasampannāyāḥ śriyo mahādevyāḥ / namastasyā aparimitaguṇaprajñāsamuditāyāḥ sarasvatyā devyāḥ // tena khalu punaḥ kālena tena samayena rājā baladaketuḥ putrasya ruciraketoracirābhiṣiktasya ca rājyapratiṣṭhitasyaitadavocat / asti putra devendrasamayaṃ nāma rājaśāstram / yanmayā pūrvamacirābhiṣiktena ca rājyapratiṣṭhitena pitū rājño balendraketoḥ sakāśādudgṛhītam / tena mayā devendrasamayena rājaśāstreṇa viṃśativarṣasahasrāṇi rājatvaṃ kāritaṃ babhūva / nābhijānāmyahamantaśa ekacittakṣaṇapramāṇamātreṇāpi kasyacidadharmasthitapūrvam / katamattatra devendrasamayaṃ nāma rājaśāstram // atha khalu kuladevate rājā baladaketustena kālena tena samayena putrasya rājño ruciraketorimābhirgāthābhirdevendrasamayaṃ nāma rājaśāstraṃ vistareṇa saṃprakāśayati sma // rājaśāstraṃ pravakṣyāmi sarvasattvahitaṃ karam / sarvasaṃśayacchettāraṃ sarvaduṣkṛtanāśanam // suv_13.1 // hṛṣṭacittā bhavitveha sarve nṛpatayaḥ pṛthak / sarvadevendrasamayaṃ śṛṇudhvaṃ prāñjalikṛtāḥ // suv_13.2 // vajraprākāragirīndre 'smindevendrāṇāṃ samāgamaiṃ / utthitairlokapālebhirbrahmendraḥ paripṛcchitaḥ // suv_13.3 // tvaṃ naḥ suragururbrahmā devatānāṃ tvamīśvaraḥ / chettā tvaṃ saṃśayānāṃ ca cchindayāsmākaṃ saṃśayam // suv_13.4 // kathaṃ manuṣyasaṃbhūto rājā devaḥ sa procyate / yadiha mānuṣe loke jāyate ca bhavannṛpaḥ // suv_13.5 // kathaṃ devamanuṣyeṣu rājatvaṃ ca kariṣyate / evaṃ hi lokapālibhirbrahmemdraḥ paripṛcchataḥ // suv_13.6 // sarvā suragururbrahmā lokapālānihābravīt / yadiha lokapālebhiretarhi mama pṛcchitaḥ / sarvasattvahitārthāya vakṣye 'haṃ śāstramuttamam // suv_13.7 // nārāṇāṃ saṃbhavaṃ vakṣye yuktvāhaṃ manujālaye / hetunā yena rājāno bhavanti viṣayeṣu ca // suv_13.8 // devendrāṇāmadhiṣṭhāne mātuḥ kukṣau pravekṣyati / pūrvamadhiṣṭhito devaiḥ paścād garbhe prapadyate // suv_13.9 // kiṃ cāpi mānuṣe loke jāyate śrīyate nṛpaḥ / api vai devasaṃbhūto devaputraḥ sa ucyate // suv_13.10 // trāyastriṃśairdevarājendrairbhāgo datto nṛpasya hi / putrastvaṃ saha devānāṃ nirmito manujeśvaraḥ // suv_13.11 // adharmaśamanārthāya duṣkṛtānāṃ nivārakaḥ / sukṛtau sthāpayetsattvānpreṣaṇārthaṃ surālaye // suv_13.12 // manuṣyo vātha devo vā gandharvo vā narādhipaḥ / rākṣaso vātha caṇḍālo duṣkṛtānāṃ nivārakaḥ // suv_13.13 // mātā pitā vā nṛpatiḥ sukṛtau karmakāriṇām / vipākaphaladarśī tvaṃ devarājairadhiṣṭhitaḥ // suv_13.14 // sukṛtaduṣkṛtānāṃ ca karmaṇāṃ dṛṣṭadhārmikaḥ / vipākaphaladarśī tvaṃ devarājairadhiṣṭhitaṃ // suv_13.15 // yadā hyupekṣate rājā duṣkṛtaṃ viṣaye sthitam / nānārūpaṃ na kurvīta daṇḍaṃ pāpajanasya ca / duṣkṛtānāmupekṣāyāmadharmo vardhate bhṛśam // suv_13.16 // śāṭhyāni kalahāścaiva bhūyo rāṣṭre bhavanti ca / prakupyanti ca devendrāstrāyatriṃśadbhavaneṣu ca // suv_13.17 // yadā hyupekṣate rājā duṣkṛtaṃ viṣaye sthiram / hanyate viṣayo ghoraiḥ śaṭhyairapi sudāruṇaiḥ // suv_13.18 // vinaśyati ca tadrāṣṭraṃ paracakrasya cākrame / bhogāni ca balānyeva dhanaṃ yasyāsti saṃcitam // suv_13.19 // vividhāni ca śāṭhyāni haranti ca parasparam / yena kāryeṇa rājatvaṃ naitatkāryaṃ kariṣyati / vilopayati svaṃ rāṣṭraṃ gajendra iva padminīm // suv_13.20 // viṣamā vāyavo vānti viṣamā jalavṛṣṭayaḥ / viṣamā grahanakṣatrāścandrasūryau tathaiva ca // suv_13.21 // sasyaṃ puṣpaṃ phalaṃ bījaṃ va samyakparipacyate / durbhikṣaṃ bhavate tatra yatra rājā hyupekṣakaḥ / anāttamānaso devā bhavanti bhavaneṣu ca // suv_13.22 // yadā hyupekṣate rājā duṣkṛtaṃ vicaretparam / te sarve devarājāśca vakṣyanti ca parasparam // suv_13.23 // adhārmiko hyayaṃ rājā hyadharmapakṣamāśritaḥ / na cireṇa hyayaṃ rājā devatāṃ kopayiṣyati // suv_13.24 // devatānāṃ parikopādviṣayo 'sya vinakṣyati / śasrāṇi ca adharmaśca viṣaye 'tra bhaviṣyanti // suv_13.25 // śāṭhyānāṃ kalahānāṃ ca rogāṇāṃ ca samudbhavaḥ / prakupyati ca devendra upekṣyanti ca devatāḥ // suv_13.26 // pralupyate ca yadrāṣṭraṃ sa nṛpaḥ śokamṛcchati / iṣṭaviyogaṃ prāpnoti bhrātrā vātha sutena vā // suv_13.27 // priyabhāryāviyogo vā prāpyate duhitātha vā / ulkāpātā bhaviṣyanti pratisūryāstathaiva ca // suv_13.28 // paracakrabhayaṃ vāpi durbhikṣaṃ vardhati bhṛśam / priyāmātyaśca mriyate 'priyastu garjate vacaḥ // suv_13.29 // sutābhīṣṭaṃ priyāśvāsaṃ bālābhāryāvirodhinaḥ / parasparaṃ hariṣyanti kulabhogaṃ dhanāni ca // suv_13.30 // deśe deśe haniṣyanti śastreṇa ca parasparam / vivādāḥ kalahāḥ śāṭhyā bhavanti viṣayeṣu ca // suv_13.31 // grahaḥ praviśate rāṣṭre vyādhirbhavati dāruṇaḥ / adhārmikā bhaviṣyanti dikṣaṇīyāstadantaram // suv_13.32 // amātyāḥ pariṣadyāśca bhavantyasyāpyadhārmikāḥ / adhārmikajane pūjā bhaviṣyanti tadantaram // suv_13.33 // dhārmikānāṃ ca sattvānāṃ nigraho bhavati dhruvam / adhārmikajane mānaṃ dhārmikānāṃ ca nigraham / trayastatra prakupyante nakṣatrajalavāyavaḥ // suv_13.34 // trayo bhāvā vinaśyanti adhārmikajano grahe / saddharmarasanojaśca sattvojaḥ pṛthivīrasaḥ // suv_13.35 // asatyajanasaṃmānaṃ satyajanavimānatā / trayastatra bhaviṣyanti durbhikṣamatha nirbharam / phalasasyarasaujaśca na bhavati tadantare // suv_13.36 // glānena bahulāḥ sattvā bhavanti viṣayeṣu ca / madhurāṇi mahānti ca phalāni viṣaye 'pi hi / parītā ca bhaviṣyanti tiktaḥ kaṭuka eva ca // suv_13.37 // pūrvā ramyāṇi bhāvāni krīḍāhāsyaratīni ca / sabhā ramyā bhaviṣyanti āyāsaśatavyākulāḥ // suv_13.38 // dhānyānāṃ ca phalānāṃ ca snigghabhāvo rasaḥ kṣayet / na tathā prīṇayiṣyanti śarīrendriyadhātavaḥ // suv_13.39 // durvarṇāḥ sattvā bhaviṣyanti svalpasthāmāḥ sudurbalāḥ / bahu ca bhojanaṃ bhuktvā tṛptiṃ nāsādayanti te // suv_13.40 // balaṃ ca sthāma vīryaṃ ca na labhanti tadantare / hīnavīryāṇi sattvāni bhavanti viṣayeṣu ca // suv_13.41 // sattvā bhaviṣyanti rogārtā nānāvyādhiprapīḍitāḥ / grahā bhaviṣyanti nakṣatrā nānārākṣasasaṃbhavāḥ // suv_13.42 // adhārmiko bhavedrājā adharmapakṣasaṃsthitaḥ / traidhātuke viruddho 'sti sarvatrailokyamaṇḍalam / aneke īdṛśā doṣā bhavanti viṣayeṣu ca // suv_13.43 // yadā pakṣasthito rājā duṣkṛtaṃ samupekṣate / yena kāryeṇa rājā vai devendrebhiradhiṣṭhitaḥ / na tatkaroti rājatvaṃ duṣkṛtaṃ samupekṣataḥ // suv_13.44 // sukṛtenopapadyante sarvadevasurālaye / duṣkṛtena ca gacchanti pretatiryagnarakeṣu ca / trāyastriṃśaddevasthāne pratāpayanti duṣkṛtāt // suv_13.45 // yadā hyupakṣate rājā duṣkṛtaṃ viṣaye sthitam / pitṝṇāṃ devarājānāṃ bhavena sāparādhikaḥ / na tadbhavati putratvaṃ na rajatvaṃ kṛtaṃ bhavet // suv_13.46 // yadāpi naśyate kāryaṃ śāṭhyairapi sudāruṇaiḥ / tasmādadhiṣṭhito rājā devendrarmanujālaye // suv_13.47 // duṣkṛtānāṃ śamanārthāya sukṛtānāṃ pravartakaḥ / dṛṣṭadhārmikaḥ sattvānāṃ vipākajanako nṛpaḥ // suv_13.48 // sukṛtaduṣkṛtānāṃ ca karmaṇāṃ yaḥ pṛthagvidhaḥ / vipākaphaladarśārthaṃ karttā rājā hi procyate / adhiṣṭhito devagaṇairdevendrairanumoditaḥ // suv_13.49 // ātmano 'rthaṃ parārthāya dharmārthaṃ viṣayasya ca / damanārthāya rāṣṭreṣu śaṭhapāpajanasya ca // suv_13.50 // tyajecca jīvitaṃ rājyaṃ dharmārthaṃ viṣayasya ca / mā cādharmamapṛcchitvā jānantaṃ samupekṣata // suv_13.51 // na cānyastādṛśo nāśo viṣaye 'smin sudāruṇaḥ / yadā śāṭhyasamutpannaḥ śāṭhyakāntāranigrahaḥ // suv_13.52 // bhūyo bhavanti śāṭhyāni viṣaye 'smin sudāruṇā / vilupyate ca tadrāṣṭraṃ gajairiva mahāsaraḥ // suv_13.53 // prakupyanti ca devendrā vilumpate surālayam / viṣamāḥ sarvabhāvāśca bhavanti viṣayasya hi // suv_13.54 // tasmāddoṣānurūpaṃ syāddamanaṃ pāpakāriṇām / dharmeṇa pālayedrāṣṭaṃ mā cādharmaṃ samācaret // suv_13.55 // jīvitaṃ ca parityajya mā pāpe patito bhavet / bandhujane parajane sarvarāṣṭrajaneṣu ca / ekāpekṣo bhavedrājā mā pakṣe patito bhavet // suv_13.56 // trailokyamāpūrayate yaśasā dhārmiko nṛpaḥ / harṣayiṣyanti devendrāstrāyastriṃśadbhaveṣu ca // suv_13.57 // jambūdvīpe tathāsmākaṃ putro dharmātmako nṛpaḥ / dharmeṇa śāsyate rāṣṭraṃ sukṛte sthāpyate janam // suv_13.58 // sukṛtena ca rājā taṃ iha preṣayate janam / devairdevasutaiḥ pūrṇaṃ karoti ca surālayam // suv_13.59 // dharmeṇa śāsyate rāṣṭraṃ rājā naḥ supraharṣitāḥ / prasannā bhonti devendrā rakṣante tānnarādhipān // suv_13.60 // samyagvahanti nakṣatrā candrasūryau tathaiva ca / kālena vāyavo vānti kāle caivaṃ pravarṣati // suv_13.61 // subhikṣaṃ kurvate rāṣṭre tathā devasurālaye / amarāmaraputreṇa pūrṇaṃ bhoti surālayam // suv_13.62 // tasmāttyajyennarapatiḥ priyaṃ jīvitamātmanaḥ / āvartayeddharmaratnaṃ yena lokaḥ sukhī bhavet // suv_13.63 // / dhārmikīṃ ca nayet sevāṃ yo guṇaiḥ samalaṃkṛtaḥ / sa nityaṃ sevate tuṣṭaṃ sadā pāpavivarjitaḥ // suv_13.64 // dharmeṇa pālayedrāṣṭraṃ dharme samanuśāsayet / sukṛte sthāpayet sattvānduṣkṛte ca vivārayet // suv_13.65 // subhikṣaṃ bhavate rāṣṭre tejasvī bhavate nṛpaḥ / yathānurūpaṃ kurute damanaṃ pāpakāriṇām / yaśasvī bhavate rājā sukhaṃ pālayate prajāmiti // suv_13.66 // iti śrīsuvarṇaprabhāsoottamasūtrendrarāje devendrasamayaṃ nāma rājaśāstraparivartastrayodaśamaḥ // // susaṃbhavaparivartaḥ // sasāgarā tyakta vasuṃdharā tadā yadā babhūva nṛpa cakravartī / catvāri dvīpāni saratnapūrṇaniryāti tā pūrvajineṣu mahyam // suv_14.1 // na cāsti tadvastu priyaṃ manāpaṃ pūrvaṃ ca mahyaṃ na va tyaktamāsīt / taṃ dharmakāyaṃ parimārgaṇārthaḥ priyajīvitaṃ tyaktamanekakalpān // suv_14.2 // yatha pūrvakalpeṣu acintiyeṣu ratnaśikhisya sugatasya śāsane / parinirvṛtasya sugatasya tasya susaṃbhavo nāma babhūva rājā // suv_14.3 // sa cakravartī caturdvīpa īśvaraḥ samudraparyantamahī praśāsyate / jinendraghoṣāya ca rājadhānīya supto babhūvā tada rājakuñjaraḥ // suv_14.4 // svapnāntare buddhaguṇāñca śrutvā ratnoccayaṃ paśyati dharmabhāṇakam / sthita sūryamadhye va virocamānaṃ prakāśayantaṃ ima sūtrarājam // suv_14.5 // svapnādvibuddhaśca babhūva rājā pītisphuṭaṃ sarvaśarīramasya / abhiniṣkrarma rājakulāni dṛṣṭu upasaṃkramī śrāvakasaṃghamagram // suv_14.6 // karoti pūjāṃ jinaśrāvakāṇāṃ ratnoccayaṃ pṛcchati dharmabhāṇakam / kva cāsti bhikṣūriha cāryasaṃghe ratnoccayo nāma guṇānvitaśca // suv_14.7 // tenāntareṇā ratanoccayo hi anyatra gūhāntara saṃniṣaṇaḥ / vicitraratnaṃ ima sūtrarājaṃ svadhyāyamānaḥ sukha saṃniṣaṇaḥ // suv_14.8 // deśenti rājasya tadantareṇa ratnoccayaṃ bhikṣu sa dharmabhāṇakam / anyatra gūhāntarasaṃniṣaṇaṃ / taṃ tena raśmīśriyayā jvalantam // suv_14.9 // eṣo 'tra ratnoccaya dharmabhāṇako dhāreti gambhīrajinasya gocaram / svarṇaprabhāsottamasūtraratnaṃ sūtrendrarājaṃ satataṃ prakāśayet // suv_14.10 // vanditva pādau ratanoccayasya susaṃbhavo rāja idaṃ pravīddhi / deśe hi me pūrṇaśaśāṅka cakraṃ svarṇaprabhāsottamasūtraratnam // suv_14.11 // adhivāsayī so ratanoccayaśca rājñaśca tasyaiva susaṃbhavasya / sarvatrisāhasrikalokadhātau praharṣitāssarvi babhūvu devatāḥ // suv_14.12 // vasudhāpradeśe parame viśiṣṭe ratnodake gandhajalāmvusikte / puṣpāvakīrṇāṃ dharaṇīṃ sa kṛtvā tatrāsanaṃ prāpya tadā narendraḥ // suv_14.13 // samalaṃkṛtaṃ rājña tadāsanaṃ ca cchatrairdhvajairghaṇṭasahasranekaiḥ / nānāvicitrairvarapuṣpacandrair abhyokire rājña tadāsanaṃ ca // suv_14.14 // devāśca nāgāsurakiṃnarāśca yakṣāśca yakṣendramahoragāśca / divyaiśca māndāravapuṣpavarṣair abhyāvakīrṇāśca tadāsanaṃ ca // suv_14.15 // acintiyānanta sahasrakoṭiyo ye āgatā devabhavāgrakāmāḥ / abhiniṣkramitvā ratanoccayaṃ hi abhyo kiranti sma ca sālapuṣpā // suv_14.16 // so cāpi ratnoccaya dharmabhāṇakaḥ śubhābhagātraḥ śucivastraprāvṛtaḥ / upasaṃkramitvā ca tadāsanaṃ hi kṛtāñjalībhūtva namasyate ca // suv_14.17 // devendradevāni ca devatāni māndārapuṣpaṃ ca pravarṣayanti / acintiyā tūryaśatā sahasrā pravādayanti sthita antarīkṣe // suv_14.18 // abhīruhitvā ca sa saṃniṣaṇo ratnoccayo bhikṣu sa dharmabhāṇakaḥ / anusmaritvā daśasū diśāsu acintiyā buddhasahasrakoṭyaḥ // suv_14.19 // sarveṣa sattvāna kṛpāṃja nitya kāruṇyacittaṃ samupādayet saḥ / rājñaśca tasyāpi susaṃbhavasya prakāśitaṃ sūtramidaṃ tadantare // suv_14.20 // kṛtāñjalībhūtva sthihitva rājā yaḥ kāyavācā manumoditaḥ saḥ / saddharmavegāśrupramuktanetraḥ pratisphaṭastasya babhūva kāyaḥ // suv_14.21 // imasya sūtrasya ca pūjanārthaṃ susaṃbhavo rāja tadantareṇa gṛhṇitva cintāmaṇirājaratnaṃ sarvārthahetoḥ praṇidhiṃ cakāra // suv_14.22 // varṣantu adyā iha jambudvipe sasaptaratnāṇi ca bhūṣaṇāni ye ceha sattvāḥ khalu jambudvipe sukhitāśca bheṣyanti mahādhanāśca // suv_14.23 // caturṣu dvīpeṣu pravarṣitāni saptāni ratnāni tadantareṇa / keyūrahārā varakuṇḍalāni tathānnapāne vasanāni caiva // suv_14.24 // dṛṣṭvā ca taṃ rāja susaṃbhavaśca ratnapravarṣaṃ khalu jambudvīpe / catvāri dvīpāni saratnapūrṇā niryātayī ratnaśikhisya śāsane // suv_14.25 // ahaṃ ca saḥ śākyamunistathāgataḥ susaṃbhavo nāma babhūva rājā / yeneha me tyakta vasuṃdharā tadā catvāri dvīpāni saratnapūrṇā // suv_14.26 // akṣobhya āsīt sa tathāgataśca ratnoccayo bhikṣu sa dharmabhāṇakaḥ / yenāsya rājasya susaṃbhavasya prakāśitaṃ sūtramidaṃ tadāntare // suv_14.27 // yanme śrutaṃ sūtramidaṃ tadantare ekāgravācāmanumoditaṃ ca / tenaiva mahyaṃ kuśalena karmaṇā śrotānumodena śrutena tena // suv_14.28 // suvarṇavarṇaṃ śatapuṇyalakṣaṇaṃ labheyi kāyaṃ priyadarśanaṃ sadā / nayanābhirāmaṃ janakāntadarśanaṃ ratiṃkaraṃ devasahasrakoṭinām // suv_14.29 // navottaraṃ notisahasrakoṭyā kalpānabhūvaṃ nṛpacakravartī / aneka kalpāna sahasrakoṭyo trailokyarājatva mayānubhūtam // suv_14.30 // acintiyā kalpa babhūva śakraḥ tathaiva brahmendra praśāntamānasaḥ / ārāgitā me balāprameyā yeṣāṃ pramāṇaṃ na kadāci vidyate // suv_14.31 // tathā pramāṇaṃ bahu puṇyaskandhaṃ yanme śrutaṃ sūtranumoditaṃ ca / yathābhiprāyeṇa mi bodhi prāptā saddharmakāyaśca mayā hi labdha // suv_14.32 // iti śrīsuvarṇaprabhāsottamasūtrendrarāje susaṃbhavaparivarto nāma caturdaśamaḥ // // yakṣāśrayarakṣāparivartaḥ // yaḥ kaścicchrīmahādevi śrāddhaḥ kulaputro vā kuladuhitā vātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāmacintyāṃ mahatīṃ vipulāṃ vistīrṇāṃ sarvopakaraṇaiḥ pūjāṃ karttukāmaḥ syāt / atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ gambhīraṃ buddhagocaraṃ parijñātukāmo bhavet / tenāvaśyaṃ tatra pradeśe vihāre vāraṇyapradeśe vā yatrāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ vistareṇa saṃprakāśyate / tenāvikṣiptacittenāvirahitaśrotreṇāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ śrotavyaḥ // atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃparidīpayamānastasyāṃ velāyāmimā gāthā abhāṣata // ya icchetsarvabuddhānāṃ pūjāṃ kartumacintiyām / gambhīraṃ sarvabuddhānāṃ gocaraṃ ca prajanitum // suv_15.1 // sarvadeśopasaṃkramya vihāraṃ layanaṃ tathā / yāvaddeśīyate sūtraṃ svarṇabhāsottamaṃ tvidam // suv_15.2 // acintiyamidaṃ sūtramanantaguṇasāgaram / mocakaṃ sarvasattvānāmanekaduḥkhasāgarāt // suv_15.3 // ādiṃ sūtrasya paśyāmi madhyamanidhanaṃ tathā / atigambhīrasūtrendra upamānaṃ na vidyate // suv_15.4 // na gaṅgārajasā caiva na dharaṇyāṃ na sāgare / na cāmbaratalasthasya kiṃcicchakyopamā kṛtum // suv_15.5 // dharmadhātupraveśena praveṣṭavyaṃ tadantaram / yatra dharmātmakastūpaṃ gambhīraṃ supratiṣṭhitam // suv_15.6 // tatra ca stūpamadhye 'sminpaśyecchākyamuniṃ jinam / idaṃ sūtraṃ prakāśantaṃ manojñena svareṇa ca // suv_15.7 // yāvanti kalpakoṭyo vai asaṃkhyeyā acintiyāḥ / divyamānuṣyakāṇyeva sukhāni hyanubhūyate // suv_15.8 // yadā sa evaṃ jānīyādyattatra sūtra śrūyate / evamacintiyaṃ mahyaṃ puṇyaskandhaṃ samārjitam // suv_15.9 // ākramedyojanaśataṃ pūrṇamagnikhadāvṛtam / yaḥ sakṛcchuṇituṃ sūtraṃ sahetu vedanāṃ bhṛśam // suv_15.10 // samanantarapraviṣṭasya vihāraṃ layanaṃ tathā / apagacchati pāpāni sarvaduḥsvapnalakṣaṇā // suv_15.11 // grahanakṣatrapīḍā ca kākhordagrahadāruṇā / samanantarapraviṣṭasya sarve bhonti parāṅmukhāḥ // suv_15.12 // tādṛśamāsanaṃ tatra kurvīta padmasaṃnibham / yādṛśaṃ nāgarājaiśca darśitaṃ supināntare // suv_15.13 // tatrāsanopaviṣṭasya idaṃ sūtraṃ prakāśayet / likhitaṃ vācayeccaiva tathaiva paryavāpnuyāt // suv_15.14 // avatīryāsanādeva anyadeśe gato bhavet / dṛśyante pratihāryāṇi tatrāsanagatāni ca // suv_15.15 // dharmabhāṇakarūpaṃ ca kadācittatra dṛśyate / kadācidbuddha rūpaṃ ca bodhisattvaṃ kadācana // suv_15.16 // samantabhadrarūpāṇi kvacinmañjuśriyastathā / kvacinmaitraiyarupāṇi dṛśyante tatra āsane // suv_15.17 // kvacitkevalamābhāsaṃ kvaciddevopadarśanam / muhūrtenābhidṛśyante punaścāntarahāyiṣu // suv_15.18 // sarvatra saṃsiddhikaraṃ praśastaṃ buddhaśāsanam / dhanyamaṅgalasampannaṃ saṃgrāme ca jayāvaham // suv_15.19 // jambudvīpamidaṃ sarvaṃ yaśasā pūrayiṣyati / sarve ca ripavastasya nirjitā bhonti sarvathā // suv_15.20 // nihataśatruḥ sadā bhoti sarvapāpavivarjitaḥ / sadā vijitasaṃgrāmaḥ śriyā sa ca pramodati // suv_15.21 // brahmendrāstridaśendrāśca lokapālāstathaiva ca / vajrapāṇiśca yakṣendraḥ saṃjñeyaśca nararṣabhaḥ // suv_15.22 // anavatapta nāgendraḥ sāgaraśca tathaiva ca / kiṃnarendrāḥ surendrāśca garuḍendrāstathaiva ca / etāṃśca pramukhān kṛtvā sarvāṇi devatāni ca // suv_15.23 // te ca tā nityaṃ pūjanti dharmastūpamacintiyam / praharṣitā bhaviṣyanti dṛṣṭvā sattvāḥ sa gauravāḥ // suv_15.24 // te 'pyevaṃ cintayiṣyanti devendrāḥ sarva uttamāḥ / devatāścaiva tāssarvā vakṣyanti ca parasparam // suv_15.25 // etā paśyatha sarvāṇi tejaḥ śrīpuṇyasaṃcitā / uptakuśalamūlena āgtāste narā iha // suv_15.26 // ya imaṃ sūtragambhīraṃ śravaṇārthamihāgatāḥ / acintiyaprasādena dharmastūpe sagauravāḥ // suv_15.27 // ete kāruṇikā loke ete sattvahitaṃkarāḥ / ete gambhīradharmāṇāṃ saddharmarasabhojanam // suv_15.28 // dharmadhātupraveśena ya ete praviśanti ca / ye śṛṇvanti idaṃ sūtraṃ ye cānyāñśrāvayanti ca // suv_15.29 // buddhā śatasahasrāṇi tebhiste pūrvapūjitāḥ / etena kuśalamūlena idaṃ sūtraṃ śṛṇvanti ca // suv_15.30 // te sarve devarājendrāḥ sarasvatī tathaiva ca / śrīśca vaiśravaṇaścaiva tathā caturmahādhipāḥ // suv_15.31 // yakṣaśatasahasrebhirṛddhimadbhirmahābalaiḥ / teṣāṃ rakṣāṃ kariṣyanti divārātrāvatandritāḥ // suv_15.32 // mahābalaiśca yakṣendrairnārāyaṇamaheśvarau / aṣṭāviṃśatiścāpyanye saṃjñeyapramukhāṇi ca // suv_15.33 // yakṣaśatasahasrebhirṛddhimadbhirmahābalaiḥ / teṣāṃ rakṣāṃ kariṣyanti sarvatrāsabhayeṣu ca // suv_15.34 // vajrapāṇiśca yakṣendraḥ pañcayakṣaśatairapi / sarvebhi bodhisattvebhisteṣāṃ rakṣāṃ kariṣyati // suv_15.35 // maṇibhadraśca yakṣendraḥ pūrṇabhadrastathaiva ca / kumbhīro 'ṭāvakaścaiva piṅgalaśca mahābalaḥ // suv_15.36 // ekaikaścaiva yakṣendraḥ pañcayakṣaśtairvṛtaḥ / teṣāṃ rakṣāṃ kariṣyati yebhiḥ sūtramidaṃ śrutam // suv_15.37 // citrasenaśca gandharvo jinarājo jinarṣabhaḥ / maṇikaṇṭho nīlakaṇṭhaśca varṣādhipatireva ca // suv_15.38 // mahāgrāso mahākālaḥ svarṇakeśī tathaiva ca / pāñcikaśchagalapādaśca mahābhāgastathaiva ca // suv_15.39 // praṇālī mahāpālaśca markaṭo vālireva ca / sūciromaḥ sūryamitro ratnakeśastathaiva ca // suv_15.40 // mahāpraṇālī nakulaḥ kāmaśreṣṭhaśca candanaḥ / nāgāyano haimavataḥ sātāgiristathaiva ca // suv_15.41 // sarve ta ṛddhimantaśca mahābalaparākramāḥ / teṣāṃ rakṣāṃ kariṣyanti yeṣāṃ sūtramidaṃ priyam // suv_15.42 // anavatapto hi nāgendraḥ sāgaro 'pi tathaiva ca / mucilinndairelāpatrau ubhau nandopanandakau // suv_15.43 // nāgaśatasahasrebhirṛddhimadbhirmahābalaiḥ / teṣāṃ rakṣāṃ kariṣyanti sarvato bhayabhairavāt // suv_15.44 // valī rāhurnamuciśca vemacitraśca saṃvaraḥ / prahrādaḥ kharaskandhaśca tathānye cāsurādhipāḥ // suv_15.45 // asuraśatasahasrebhirṛddhimadbhirmahābalaiḥ / teṣāṃ rakṣāṃ kariṣyanti utpātabhayabhairavāt // suv_15.46 // hārītī bhūtamātā ca pañcaputraśatairapi / teṣāṃ rakṣāṃ kariṣyanti saptamātṛsthitāni ca // suv_15.47 // caṇḍā caṇḍālikā caiva yakṣiṇī caṇḍikā tathā / dantī ca kūṭadantī ca sarvasattvaujahāriṇī // suv_15.48 // ete sarva ṛddhimanto mahābalaparākramāḥ / teṣāṃ rakṣāṃ kariṣyanti samantena caturdiśaḥ // suv_15.49 // sarasvatī ca pramukhā devatā ca acintiyā / tathā śrīpramukhāścaiva sarvāṇi devatāni ca // suv_15.50 // pṛthivī devatā caiva phalaśasyādhidevatā / ārāmavṛkṣacaityāni vāsinyonadi devatā // suv_15.51 // te sarve devatāsaṃghāḥ supraharṣitacetasāḥ / teṣāṃ rakṣāṃ kariṣyanti yeṣāṃ sūtramidaṃ priyam // suv_15.52 // yojayanti ca te sattvā āyurvarṇabalena ca / śrīpuṇyatejalakṣmībhiste nityālaṃkaronti ca // suv_15.53 // grahanakṣatrapīḍāśca sarvāste śamayanti ca / alakṣmīpāpaduḥsvapnaṃ sarve te nāśayanti ca // suv_15.54 // pṛthivīdevatā caiva gambhīrā ca mahābalā / suvarṇaprabhāsottamasūtrendrarasatarpitā // suv_15.55 // aṣṭaṣaṣṭisahasrāṇi śatāni yojanāni ca / yāvadvajratalasthānaṃ varghate pṛthivīrasaiḥ // suv_15.56 // pūrṇaṃ ca śatayojanaṃ purastātsaṃnivartati / ūrdhvaṃ snehayate mahī itaḥ sūtraśravaṇabalāt // suv_15.57 // sarvāśca devatāścāpi daśadikṣu vyavasthitāḥ / suvarṇaprabhasottamasūtrendrarasatarpitāḥ // suv_15.58 // ojovanto varā bhonti lakṣmīvīryavalānvitāḥ / sukhena prīṇitā bhonti nānārasasamarpitāḥ // suv_15.59 // sarvatra jambudvīpe 'sminphalaśasyavanadevatāḥ / praharṣitā bhaviṣyanti iha sūtre prakāśane // suv_15.60 // śasyāni ca tṛṇānyeva vicitrakusumāni ca / vicitrāḥ phalavṛkṣāśca rohayanti samantataḥ // suv_15.61 // sarvāṇi phalavṛkṣāṇi ārāmāṇi vanāni ca / supuṣpitaṃ kariṣyanti nānāgandhapramoditam // suv_15.62 // vicitrebhiśca puṣpebhirvicitrebhiḥ phalairapi / sarvāstṛṇavanaspatyo rohayanti mahītale // suv_15.63 // sarvatra jambudvīpe 'sminnāgakanyā acintiyāḥ / prahṛṣṭacetasodbhūtāḥ padminīṣūpasaṃkraman // suv_15.64 // rohayanti vicitrāṇi sarvāsu padminīṣu ca / padmakumudotpalāni ca puṇḍarīkastathaiva ca // suv_15.65 // dhūmātra jālinī muktaṃ bhavate gagaṇaṃ śubham / tamorajovinirmuktā diśo bhonti prabhāsvarāḥ // suv_15.66 // sūryaḥ sahasrakiraṇai raśmijālena suprabhaḥ / gambhīreṇāvabhāsena harṣitaścodayiṣyati // suv_15.67 // jambūnadasuvarṇasya vimānāntarasaṃsthitaḥ / sūryendradevaputrāśca itaḥ sūtrāt sutarpitāḥ // suv_15.68 // upayānti jambudvīpe sūtrendrāḥ saṃpraharṣitāḥ / anantaraśmijālena bho bhāsyanti samantataḥ // suv_15.69 // sahabodhitamātreṇa raśmijālapracodane / nānāpadminīsaṃchannā kamalā bodhayiṣyanti // suv_15.70 // sarvatra jambudvīpe 'sminnānāśasya phalauṣadhīḥ / paripācayanti samyak taṃ cātapayate mahim // suv_15.71 // candrasūryau viśeṣeṇa avabhāsetāṃ tadantaram / samyagvahanti nakṣatrā vātavarṣaṃ tathaiva ca // suv_15.72 // subhikṣaṃ bhavate sarvaṃ jambudvīpe samantataḥ / viśeṣeṇa ca tadrāṣṭraṃ yatra sūtramidaṃ bhavet // suv_15.73 // iti śrīsuvarṇaprabhāsottamasūtrendrarāje yakṣāśrayo nāmarakṣāparivartaḥ pañcadaśamaḥ // // daśadevaputrasahasravyākaraṇaparivartaḥ // evamukte bodhisattvasamuccayā kuladevatā bhagavantametadavocat / kena bhadanta bhagavan hetunā kena kāraṇena kīdṛśenottaptavīryeṇa kuśalamūlena yasya kṛtatvādupacitatvādevatāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhi trāyastriśaddevabhavanādāgatāni bhagavato 'ntike dharmaśravaṇāyopasaṃkrāmanti / eteṣāṃ trayāṇāṃ satpuruṣāṇāṃ bodhisattvavyākaraṇaṃ śrutvā bodhau cittamutpādayanti / yathāyaṃ ruciraketuḥ satpuruṣo 'nāgate 'dhvani gaṇanāsamatikrānteṣvanekeṣvasaṃkhyeyakalpakoṭīniyutaśatasahasreṣvatikrānteṣu suvarṇaprabhāsitāyāṃ lokadhātāvanuttarāṃ samyakyaṃbodhimabhisaṃbhotsyate / suvarṇaratnākaracchatrakūṭo nāma tathāgato 'rhansamyaksaṃbuddho loka utpatsyate vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavan / yāvattasya bhagavataḥ suvarṇaratnākaracchatrakūṭasya tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmāntarhite sarveṇa sarve sarvathā sarvaṃ tasya śāsanasyāntarhitasyāyaṃ rūpyaketurnāma dārakaḥ / tasya tathāgatasyānusaṃghau tatra caiva virajadhvajalokadhātau suvarṇajambudhvajakāñcanābho nāma tathāgato 'rhansamyaksaṃbuddho loka utpatsyate / yāvattasya suvarṇadhvajakāñcanāvabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya sarveṇa sarve sarvathā sarvaṃ tasya śāsanasyāntarhitasyāyaṃ rūpyaprabho dārakaḥ / tasya tathāgatasyonusaṃghau tatra caiva virajadhvajalokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / suvarṇaśataraśmiprabhāsagarbho nāma tathāgato 'rhanasamyaksaṃbuddho loka utpasyate vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // te sarva etarhi bhagavatānuttarāyāṃ samyak saṃbodhau vyākṛtāḥ // na caiteṣāṃ bhadanta bhagavajjvalanāntaratejorājapramukhānāṃ daśānāṃ devaputrasahasrāṇāṃ yāvadvistīrṇā bodhisatvacaryā abhūvan / na ṣaṭsu pāramitāsu pūrvaṃ caritavantaḥ śrutapūrvā abhūvan / nayanacaraṇottamāṅgapriyaputrabhāryāduhitaraḥ parityaktapūrvā na śrūyante / dhanadhānyahiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravāḍajātarūparajatamarakataratnāni (bagchi 91) parityaktapūrvāṇi na śrūyante / nānānnapānavastrayānaśayanāsanabhavanavimānārāmapuṣkariṇītaḍāgāḥ parityaktapūrvā na śrūiyante / nānāhastigo 'śvavaḍavādāsīdāsāḥ parityaktapūrvā na śrūyante / yathā tānyanekāni bodhisattvakoṭīniyutaśatasahasrāṇi pūrveṣvasaṃkhyeyakalpakoṭīniyutaśatasahasreṣvanekānāmasaṃkhyeyatathāgatakoṭīniyutaśatasahasrāṇāmanekācintyaiḥ nānāvicitraiḥ pūjāśatasahasraiḥ sarvopakaraṇaiḥ pūjāṃ kariṣyanti / sarvaratnaparityāgāni parityajiṣyanti / karacaraṇanayanottamāṅgapriyaputrabhāryāduhitāparityāgāni kariṣyanti / dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpāṇi parityāgāni parityajanti / annapānavastraśayanāsanabhavanavimānārāmodyānapuṣkariṇīhastigavāścavaḍavādāsīdāsaparityāgāni parityakṣyanti / anupūrveṇa ṣaṭpāramitāḥ paripūrayiṣyanti / anupūrveṇa ṣaṭpāramitāḥ paripūrayitvānekāni sukhaśatasahasrāṇyanubhaviṣyanti / yāvadbuddhebhyo bhagavadbhayaḥ tathāgatanāmadheye vyākaraṇaṃ pratilapsyante // tatkena bhadanta bhagavan hetunā kena kāraṇena kīdṛśenoptakuśalamūlena ca tāni jvalanāntarate jorājapramukhāni daśadevaputrasahasrāṇīha bhagavato 'ntikaṃ dharmaśravaṇāyopasaṃkrāmanti / tānyetarhi bhagavatānuttarāyāṃ samyaksaṃbodhau vyākṛtāni / yadutānāgate 'dhvanyanekeṣvasaṃkhyeyakalpakoṭīniyutaśatasahasreṣvatikrānteṣu tatreva śālendradhvajāgravatyāṃ lokadhātāvekakulagotraikanāmadheyenānupūrveṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / prasannavadanotpalagandhakūṭānāmnā daśasu dikṣu daśabuddhasahasrāṇi loka utpatsyante vidyācaraṇasaṃpannāḥ sugatā lokavido 'nuttarāḥ puruṣadamyasārathayaḥ śāstāro devānāṃ ca manuṣyāṇāṃ ca buddhā bhagavantaḥ // evamukte bhagavāṃstāṃ bodhisattvasamuccayāṃ kuladevatāmetadavocat / asti kuladevate saheturasti tatkāraṇam / asti taduptaṃ kuśalamūlaṃ yasya kṛtatvādupacitatvādetāni jvalanāntaratejorājapramukhāni (bagchi 92) daśadevaputrasahasrāṇyetarhi trāyastriṃśadbhavanādiha dharmaśravaṇāyopasaṃkrāmanti / eteṣāṃ trayāṇāṃ satpuruṣāṇāmidaṃ bodhivyākaraṇaṃ śrutvā sahaśravaṇena kuladevate 'sya suvarṇaprabhāsottamasya sūtrendrarājasyāntike citrīkāraprītiprasādapratilabdhā bhavanti / tāvadvimalavaiḍuryasadṛśena pariśuddhacittena samanvāgatā bhavanti / vimalavipulavistīrṇagagaṇakalpasadṛśena gambhīreṇa cittaprasādena samanvāgatā bhavanti / aparimitaṃ ca puṇyaskandhaṃ parigṛhītavanto bhavanti tāvaccaityadaivate jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇi sahaśravaṇenāsya sūtrendrarājasyāntike citrīkāraprasādapratilabdhā bhavanti / tāvadvimalavaiḍūryasadṛśena pariśuddhena cittena samanvāgatā bhavanti yāvadyākaraṇabhūmimanuprāptāḥ / anena kuladevate dharmaśravaṇakuśalamūlapracayenāpi pūrvapraṇidhānavaśenaitāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇyetarhyanuttarāyāṃ samyaksaṃbodhau vyākṛtāni / katamāni ca kuladevate pūrvapraṇidhānānīti / iti śrīsuvarṇaprabhāsottamasūtrendrarāje daśadevaputrasahasravyākaraṇaparivartaḥ ṣoḍaśaḥ // // vyādhipraśamanaparivartaḥ // bhūtapūrvaṃ kuladevate 'tīte 'dhvanyasaṃkhyeyatarairvipulairacintyairaprameyairyadāsīttena kālena tena samayena ratnaśikhī nāma tathāgato 'rhansamyaksaṃbuddho loka utpanno vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / tena khalu punaḥ kuladevate kālena tena samayena tasya bhagavato ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmasyāntarhitasya saddharmapratirūpake parivartamāne sureśvaraprabho nāma rājā babhūva / dhārmiko dharmarājo dharmeṇa rājyaṃ pālayamāno nādharmeṇa mātāpitṛkalpaḥ sarvaviṣayavāsināṃ sattvānām // tena khalu punaḥ kuladevate kālena tena samayena tasya rājñaḥ sureśvaraprabhasya viṣaye jaṭiṃdharo nāma śreṣṭhī babhūva // vaidyaḥ cikitsakaḥ paramadhātukuśalo 'ṣṭāṅgenāyurvaidyaśāsreṇa samanvāgato babhūva / tena khalu kuladevate kālena tena samayena tasya jaṭiṃdharasya śreṣṭhino jalavāhano nāmnā śreṣṭhiputra utpanno babhūva / abhirūpaḥ prāsādiko darśanīyaḥ paramayā śubhavarṇapuṣkaratayā samanvāgato nānāśāstrakuśalaḥ sarvaśāstragatiṃgato lipisaṃkhyāgaṇanākuśalaḥ sarvaśilpī babhūva / tena khalu punaḥ kuladevate kālena tena samayena tasya rājñaḥ sureśvaraprabhasya viṣaye 'nekāni sattvaśatasahasrāṇi nānārogaspṛṣṭānyabhūvan / nānāvyādhiparipīḍitāni duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayanti // tena khalu punaḥ kuladevate kālena tena samayena tasya jalavāhanasya śreṣṭhiputrasya teṣāmanekeṣāṃ sattvaśatasahasrāṇāṃ nānārogaspṛṣṭānāṃ nānāvyādhiparipiḍitānāmarthāya paramakāruṇyaṃ cittamutpanno babhūva / etānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitānyetarhi duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayanti / ayaṃ ca mama pitā jaṭiṃdharaḥ śreṣṭhī vaidyavicikitsakaḥ paramadhātukuśalo 'ṣṭāṅgāyurvaidyaśāstreṇa samanvāgato vṛddho jīrṇo (bagchi 94) mahallako 'dhvagato vayo 'nuprāpto jīrṇamavasthāpya pravepamāṇaḥ kāyo yaṣṭimālambya yatra yatra sarvatra grāmanagaranigamarāṣṭrarājadhānīṣūpasaṃkrāmati / etānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānāvyādhobhyaḥ parimocayituṃ yaṃ nūnamahamimameva pitaraṃ jaṭiṃdharamupasaṃkramitvādhikauśalyaṃ paripṛccheyam / yena dhātukauśalyena paripṛṣṭenāhaṃ sarvatra grāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkramiṣyāmi / upasaṃkramya tānyanekāni sattvaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānāvyādhibhyaḥ parimocayiṣyāmi / tena khalu punaḥ kuladevate kālena tena samayena jalavāhanaḥ śreṣṭhiputro yena svapitā jaṭiṃdharaḥ śreṣṭhī tenopajagāma / upetya svapiturjaṭiṃdharasya pādau śirasā vanditvā kṛtāñjalipuṭo bhūtvaikānte 'sthāt / ekānte sthito jalavāhanaḥ śreṣṭhiputraḥ svapitaraṃ jaṭiṃdharaṃ śreṣṭhinamimābhirgāthābhirdhātukauśalyaṃ pṛcchati sma // tānīndriyāṇi lakṣante parivartanti dhātavaḥ / kena kālena jāyante vyādhayaśca śarīriṇām // suv_17.1 // bhojanaṃ ca kathaṃ bhuktvā kāle kāle sukhāvaham / yenāntaraśarīrasya kāyo 'gninopahanyate // suv_17.2 // kathaṃ cikitsā kartavyā vāte pitte śleṣmike tathā / saṃnipāte samutpanne kathaṃ vyādhiśāntaye // suv_17.3 // kiṃ kāle kupyate vātaḥ pittaṃ kupyate kadā / kiṃ kāle kupyate śleṣmā yena pīḍyanti mānavāḥ // suv_17.4 // atha khalu jaṭiṃdharaḥ śreṣṭhī jalavāhanasya śreṣṭhiputrasyābhirgāthābhirdhātukauśalyaṃ viditvā deśayate sma // varṣā cātra trayo māsāstrayaśca śāradaṃ smṛtam / trayastathaiva hemāntastrayaśca grīṣmikastathā // suv_17.5 // ityeva māsakramaḥ ṣaḍṛtūni saṃvatsaradvādaśamāsikaṃ smṛtam / annaṃ ca pānaṃ ca tathā ca jīryate vaidyāśca kauśalyasmṛtipradarśitāḥ // suv_17.6 // te cāpi saṃvatsaraparvamantare parivartantīndriyadhātavo 'pi / parivartamānāni ca indriyāṇi vicitravyādhirbhavate śarīriṇām // suv_17.7 // tatraiva vaidyasya catuḥ prakāraṃ trimāsaparvāntare ṣaḍṛtūni / ṣaḍdhātukauśalyaprajānitavyaṃ yathākramaṃ bhojanamauṣadhaṃ ca // suv_17.8 // vātādhikārāḥ prabhavanti varṣe pattiprakopaḥ śaradi prasanne / hemantakāle tatha saṃnipātaṃ kaphādhikārāśca bhavanti grīṣme // suv_17.9 // snigdhoṣṇalavaṇāmlarasāśca varṣe śaratsu snigdhaṃ madhuraṃ ca śītam / madhurāmlasnigdhaṃ ca hemantakāle rūkṣoṣṇakaṭukāni ca grīṣmakāle // suv_17.10 // kaphādhikaḥ kupyati bhuktamātre pittādhikaṃ kupyati jīryamāṇe / vātādhikaḥ kupyati jīrṇamātre ityeva dhātutritayaprakopaḥ // suv_17.11 // saṃbṛhaṇaṃ kurvatu nirātmakasya virecanaṃ pittavivardhanaṃ ca / triguṇopapannaṃ tatha saṃnipāte praśamaṃ ca kuryātkaphaparvamantare // suv_17.12 // vātādhikaṃ paittikasannipāte kaphādhikaṃ parvasu jānitavyam / yatkāla yaddhātu yadāśrayaṃ ca tadannapānauṣadhi darśitavyamiti // suv_17.13 // atha khalu jalavāhanaḥ śreṣṭhiputrastenaivaṃrūpeṇa naimittikena dhātukauśalyena paripṛṣṭena sarvāṣṭāṅgāyurvaidyamadhigato 'bhūt / tena khalu punaḥ kuladevate kālena tena samayena jalavāhanaḥ śreṣṭhiputro rājñaḥ sureśvaraprabhasya viṣaye sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkramitvā sarveṣāmanekeṣāṃ sattvaśatasahasrāṇāṃ nānārogaspṛṣṭānāṃ nānāvyādhiparipīḍitānāmevamāśvāsayāmāsa / mā bhaiṣurvaidyo 'smi vaidyo 'smītyātmānaṃ pratijñātavānahaṃ yuṣmākaṃ nānāvyādhibhyaḥ parimocayiṣyāmi / sahaśravaṇena kuladevate tasya jalavāhanasya śreṣṭhiputrasyedamevaṃrūpaṃ vacanaṃ vyāharamāṇasya sarvāṇi tānyanekāni sattvakoṭīniyutaśatasahasrāṇi mahāpraharṣajātāni babhūvuḥ / āśvāsaprāptānyacintyaprītisaumanasyena samanvāgatāni babhūvuḥ / tāni tena kālena tena samayena tayā praharṣayānekāni sattvakoṭīniyutaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni nānārogebhyaḥ parimocayitānyarogāṇi ca babhūvurvigatavyādhīni ca / yathā paurāṇena sthāmabalavīryeṇa samanvāgatāni babhūvuḥ / tena khalu punaḥ kuladevate kālena tena samayena teṣāmanekeṣāṃ ca sattvakoṭīniyutaśatasahasrāṇāṃ nānārogaspṛṣṭānāṃ nānāvyādhiparipīḍitānāṃ ye kecidgāḍhatareṇa spṛṣṭā ca babhūvuḥ / te sarve yena jalavāhanaḥ śreṣṭhiputrastenopasaṃkrānta upasaṃkramyaiva ye ca kiṃcitteṣāṃ (bagchi 97) sattvakoṭīniyutaśatasahasrāṇāṃ nānārogaspṛṣṭānāṃ nānāvyādhiparipīḍitānāmauṣadhividhānānyabhinirdiśanti sma / tattāsu rājadhānīṣu sarvāṇi tānyanekāni sattvakoṭīniyutaśatasahasrāṇi nānārogaspṛṣṭāni nānāvyādhiparipīḍitāni jalavāhanena śreṣṭhiputreṇa nānāvyādhibhyaḥ parimocitāni babhūvuriti // iti śrīsuvarṇaprabhāsottamasūtrendrarāje vyādhipraśamana parivarto nāma saptadaśaḥ // // jalavāhanasya matsyavaineyaparivartaḥ // punaraparaṃ kuladevate rājñaḥ sureśvaraprabhasya viṣaye jalavāhanena śreṣṭhidārakeṇa sarvasattvā ārogāḥ kṛtā alpā bādhā yathāpūrveṇotsāhabalakāyena saṃvṛtāḥ sarva utsāhasukhena ramanti sma / krīḍanti sma / paricārayanti sma / dānāni ca dadanti sma / puṇyāni ca kurvanti sma / jalavāhanaḥ śreṣṭhidārako mahāvaidyadānānāṃ ca sukhānāṃ vyādhivicikitsako niyatapratyakṣeṇa bodhisattvena bhavitavyam / sarvenāṣṭāṅgāyurvaidyamadhigato 'bhūt / tasya khalu punaḥ jalavāhanasya śreṣṭhidārakasya jalāmbujagarbhā nāma bhāryā 'bhūt / tasya khalu punaḥ kuladevate jalāmbujagarbhāyā dvau dārakau putrāvabhūtām / eko jalāmbaro nāma dvitīyo jalagarbho nāma // atha khalu punaḥ kuladevate jalavāhanaḥ śreṣṭhiputrasyābhyāṃ dārakābhyāṃ sārdhamanupūrveṇa grāmanagaranigamajanapadarāṣṭrarājadhānīṣvanucaṅkramati // atha khalu punaḥ kuladevate 'pareṇa tena kālena tena samayena jalavāhanaḥ śreṣṭhiputro 'nyataramaṭavīkāntāraprāpto 'dhvani dadarśātrāntare māṃsabhakṣā vṛkaśṛgālakākapakṣiṇastāṃ diśaṃ dhāvanti yatrāṭavīkāntāre 'ṭavīsaṃbhavā puṣkariṇī / tadṛṭaṣṭvā tasyaitadabhūt / kasyārthamime māṃsabhakṣā vṛkaśṛgālakākapakṣiṇa imāṃ diśaṃ dhāvanti / tasyaitadabhūt / yaṃ nūnamahaṃ tāṃ diśamupasaṃkrameyam / yasyāṃ diśīme maṃsabhakṣāśca vṛkaśṛgālakākapakṣiṇo dhāvanti // atha khalu punaḥ kuladevate jalavāhanaḥ śreṣṭhiputro 'nupūrveṇānucaṅkramannanuvicaranyatrāṭavīsaṃbhavā puṣkariṇī tatra saṃprāptaḥ / tatra mahāpuṣkariṇyāṃ daśamatsyasahasrāṇi prativasanti sma / sa tatrāpaśyadbahūni matsyaśatāni jalaviprahīṇāni tatrāsya kāruṇyacittamutpannam / tatrādrākṣīdardhakāyāṃ devatāṃ niṣkramantīm / sā ca devatā jalavāhanaṃ śreṣṭhidārakametadavocat / sādhu sādhu (bagchi 99) kulaputra yastvaṃ jalavāhano nāma matsyānāmudakaṃ prayaccha / dvābhyāṃ kāraṇābhyāṃ jalavāhana ityucyate / yaścodakaṃ vāhayati tataḥ svanāmānurūpaṃ kula / jalavāhanaḥ prāha / kiyantīmāni devate matsyāni / devatā prāha / paripūrṇāni daśamatsyasahasrāṇi // atha khalu kuladevate jalavāhanasya śreṣṭhidārakasya bhūyasyā mātrayā paramakāruṇyacittamutpannam / tena khalu punaḥ kuladevate samayenāṭavīsaṃbhavāyāṃ puṣkariṇyā kiṃcinmātramavaśiṣṭamudakamabhūt / tāni daśamatsyasahasrāṇi mṛtyumukhapraviṣṭāni jalaviprahīṇāni dhāvanti // atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakaścaturdiśaṃ dhāvati sma / yasyāṃ diśi jalavāhanaḥ śreṣṭhidārako 'nucaṅkamati tasyāṃ diśi daśamtsyasahasrāṇi jalavāhanaṃ karuṇaṃ prekṣante // atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakaścaturdiśaṃ dhāvati sma / udakaṃ preṣayamāṇo na caivātrodakamupalabhyate / caturdiśaṃ prekṣate / so 'drākṣīnnātidūre mahāntaṃ vṛkṣasamūhaṃ taṃ vṛkṣamabhiruhya drumaśākhāñchittvā yena sā puṣkariṇī tenopajagāma / upagamya teṣāṃ daśānāṃ matsyasahasrāṇāṃ drumaśākhābhiḥ suśītalāñchāyāṃ kṛtavān // atha khalu kuladevate jalavāhanaḥ śreṣṭhidārakastasyāṃ puṣkariṇyāmudakāgamaṃ paryeṣate kuta udakasyāgamanaṃ bhavet / caturdiśaṃ dhāvati na codakamupalabhyate / sa śīghraṃ śīghraṃ tamudakastrotaṃ samanugacchati / tasyāḥ khalu punaḥ kuladevate aṭavīsaṃbhavāyāḥ puṣkariṇyā jalāgamā nāma mahānadī yatastasyāmudakasyāgamanam / tena ca samayena sā ndyanyatareṇa pāpasattvena teṣāṃ daśānāṃ matsyasahasrāṇāmarthena sā nadītyadṛṣṭe sthāne mahāprapāte pātitā yatteṣāṃ matsyānāṃ na bhūya udakasyāgamanaṃ bhaviṣyati / sa taṃ dṛṣṭvā cintayati na śakyata eṣā nadī janasahasreṇāpi tenaiva yathā vāhayituṃ kimaṅga punarmayaikena śakyo bāhayituṃ sa pratinivṛttaḥ // atha khalu kuladevate jalavāhanaḥ śreṣṭhiputraḥ śīghraṃ śīghramupasaṃkrānto yena rājā (bagchi 100) sureśvaprabhastenopajagāma / upagamya rājñaḥ sureśvaraprabhasya pādau śirasā natvaikānte niṣaṇṇaḥ / imāṃ prakṛtimārocayāti sma / mayā khalu devasya viṣaye sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sattvānāṃ vyādhayaḥ praśamitāḥ / tatrāmuṣminsthāne 'ṭavīsaṃbhavā nāma puṣkariṇī / tatra daśamatsyasahasrāṇi prativasanti jalaprahīṇānyādityaparitāpitāni / taddadātu me devo viṃśatigajā yathā teṣāṃ tiryagyonigatānāṃ jīvitaṃ dadāmīti / yathā manuṣyāṇāṃ dattamājñaptaṃ khalu rājñā sureśvaraprabheṇāmātyānāṃ dadata mahāvaidyarājasya viṃśatigajān / amātyā āhuḥ / upasaṃkrama mahāsattva yena hastiśālā upagṛhṇīṣva viṃśatigajān kuru sattvānāṃ sukham // atha khalu kuladevate jalavāhanaḥ sārdhaṃ jalāmbareṇa ca svaputreṇa viṃśatigajān gṛhītvā nāgaśauṇḍikānāṃ sakāśācchataśo dṛśīnāṃ pratigṛhya pratinivṛttaḥ / yatra jalāgamā nāma mahānadī pravahati / tatropasaṃkramyodakena tā dṛtīḥ pūrayitvā gajapṛṣṭha udakamāropya śīghraṃ śīghraṃ yenāṭavīsaṃbhavā puṣkariṇī tenopasaṃkrāntaḥ / upasaṃkramya tadudakaṃ hastipṛṣṭhādavatārya tāṃ puṣkariṇīṃ caturdiśamudakena pūrayitvā caturdiśaṃ ca kramati / yena yena jalavāhano 'nucaṅkramati tena tena daśamatsyasahasrāṇyanudhāvanti // atha khalu kuladevate jalavāhanasyaitadabhavat / kimarthametāni daśamatsyasahasrāṇi yenāhaṃ tena pradhāvanti / tasya punaretadabhavat / nūnamete matsyāḥ kṣudhāgninā paripīḍitā mama sakāśādbhojanaṃ parimārgayanti / yannūnamahaṃ bhojanaṃ prayaccheyam // atha khalu kuladevate jalavāhanaḥ svaputraṃ jalāmbarametadavocat / gaccha kulaputra svakaṃ niveśanaṃ sarvabalataraṃ hastinamabhirūhya ca śīdhraṃ śīghramupasaṃkramya pitāmahasya śreṣṭhina evaṃ vadeha bho tāta jalavāhana evaṃ vadati yatkiṃcidatra gṛhe 'bhisaṃskṛtaṃ bhojanaṃ syānmātāpitrorbhrātṛbhaginyordāsīdāsakarmakarasya (bagchi 101) kṛtaśaḥ sarvamekatra piṇḍīkṛtvā jalāmbarasya hastipṛṣṭamavaropya jalavāhanāya śīghraṃ śīghraṃ visarjaya // atha khalu jalāmbaro dārako hastinamabhiruhya śīghraṃ śīghraṃ dhāvati sma / yena svakaṃ niveśanaṃ tenopasaṃkrāmadupasaṃmyaitāṃ prakṛtaṃ pitāmahasyāgra ārocayāmāsa vistareṇa yathā pūrvoktam / tatsarvaṃ pitāmahena jalāmbarāya visarjitam // atha khalu jalambaro dārakastadbhojanaṃ hastipṛṣṭhamupanāmya hastinamabhiruhya yenāṭavīsaṃbhavā puṣkariṇī tenopasaṃkrāmat // atha khalu jalavāhanaḥ svakaṃ putraṃ jalāmbaramāgataṃ dṛṣṭvā hṛṣṭastuṣṭa udagraḥ putrasyāntikādbhojanaṃ pratigṛhya cchittvā tatra puṣkariṇyāṃ prakṣipati sma / tenāhāreṇa tāni daśamatsyasahasrāṇi saṃtarpitāni / punastasyaitadabhavat / śrutaṃ me pareṇa kālasamayenāraṇyāyatane bhikṣurmahāyānadhārayamāna ityāha / yo ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya maraṇakālasamaye nāmadheyaṃ śṛṇuyāt / sa svargaloka upapatsyatīti / yannūnamahameṣāṃ matsyānāṃ gambhīraṃ pratītyasamutpādaṃ dharmaṃ deśayeyam / ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śrāvayeyam / tena ca samayena tasmiñjambudvīpe dvighādṛṣṭiḥ sattvānāmabhūt / kecinmahāyānamabhiśraddhayanti kecitkleśayanti // atha khalu punarjalavāhanaḥ śreṣṭhiputrastasyāṃ velāyāmubhau pādau jānumātraṃ tatra puṣkariṇyāṃ praveśyaivaṃ cidānamudānayāmāsa / namastasya bhagavato ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya purvabodhisattvacaryāṃ caramāṇasya evaṃ praṇidhānamabhūt / ye keciddaśasu dikṣu maraṇakālasamaye mama nāmadheyaṃ śṛṇuyuste tataścyutvā devānāṃ trāyastriṃśānāṃ sabhāgatāyāmupapadyeyuḥ // atha khalu jalavāhanaḥ śreṣṭhidārakasteṣāṃ tiryagyonigatānāmimaṃ dharmaṃ deśayati sma / yadutāsmādidaṃ bhavatyasyotpādādidamutpadyate / yadutāvidyāpratyayā saṃskārā / saṃskārapratyayaṃ vijñānam / vijñānapratyayaṃ nāmarūpam / nāmarūpapratyayaṃ ṣaḍāyatanam / ṣaḍāyatanapratyaya sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā tṛṣṇā / tṛṣṇāpratyayamupādānam / upādānapratyayo bhavaḥ / bhavapratyayā jātiḥ / jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavatyevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati yadutāvidyānirodhātsaṃrakāranirodhaḥ / saṃskāranirodhādvijñānanirodhaḥ / vijñānanirodhānnāmarūpanirodhaḥ / nāmarūpanirodhātṣaḍāyatananirodhaḥ / ṣaḍāyatananirodhātsparśanirodhaḥ / sparśanirodhādvedanānirodhaḥ / vedanānirodhāttṛṣṇānirodhaḥ / tṛṣṇānirodhādupādānanirodhaḥ / upādānanirodhādbhavanirodhaḥ / bhavanirodhājjātinirodhaḥ / jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyate / kevalamasya mahato duḥkhaskandhasya nirodho bhavati / iti hi kuladevate tena kālena tena samayena jalavāhanaḥ śreṣṭhiputrasteṣāṃ tiryagyonigatānāmimāṃ dhārmikakathāṃ kathayati sma / sārdhaṃ putrābhyāṃ jalāmbareṇa jalagarbheṇa ca punarapi svagṛhamanuprāptaḥ // athāpareṇa kālena samayena jalavāhanaḥ śreṣṭhiputro mahotsavaṃ paribhujya mahotsavamatto śayane śayitaḥ / tena ca kālena tena samayena mahānimittaḥ prādurbhūtaḥ / yattasyā rātryāmatyayena tāni daśamatsyasahasrāṇi kālagatāni deveṣu trāyastriṃśatsu sabhāgatāyāmupapannāni / sahopapannānāṃ caiṣāmevaṃrūpaścetasaḥ parivitarka utpannaḥ / kena vayaṃ kuśalakarmahetuneha deveṣu trāyastriṃśeṣūpapannāḥ / teṣāmetadabhūt / vayamasmiñjambudvīpe daśamatsyasahasrāṇyabhūvan / te vayaṃ tiryagyonigatā jalavāhanena śreṣṭhidārakeṇa prabhūtenodakena saṃtarpitā bhojanavareṇa ca / gambhīraścāsmākaṃ pratītyasamutpādadharmo deśitaḥ / ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śrāvitāḥ / (bagchi 103) tena kuśaladharmahetunā tena pratyayeneha vayaṃ deveṣūpapannāḥ / yannūnaṃ vayaṃ yena jalavāhanaḥ śreṣṭhidārakastenopasaṃkramemaḥ / upasaṃkramya tasya pūjāṃ kariṣyāmaḥ / atha tāni daśadevaputrasahasrāṇi deveṣu trāyastriṃśatsvantarhitāni jalavāhanasya śriṣṭhino gṛhe tasthuḥ / tena khalu punaḥ samayena ca jalavāhanaḥ śreṣṭyupaśayane śayitaḥ / tasyaitairdevaputrairdaśamuktāhārasahasrāṇi śīrṣānte sthāpitāni / daśamuktāhārasahasrāṇi pādatale sthāpitāni / daśamuktāhārasahasrāṇi dakṣiṇapārśve sthāpitāni / daśamuktāhārasahasrāṇi vāmapārśve sthāpitāni / gṛhāntare jānumātraṃ māndāravapuṣpavarṣaṃ prāvarṣat / divyāśca dundubhayaḥ parāhatāḥ / yena sarve jambudvītāḥ prativibuddhāḥ / atha jalavāhanaḥ śreṣṭhī prativibuddhaṃ // atha tāni daśadevaputrasahasrāṇi khagapathenopakrāntāni / te ca devaputrā rājñaḥ sureśvaraprabhasya viṣaye sthānasthānāntare māndāravapuṣpavarṣaṃ pravarṣayanto yenāṭavīsaṃbhavā puṣkariṇī tenopasaṃkrāntāḥ te tatra puṣkariṇyāṃ māndāravapuṣpaṃ pravarṣayantastata evāntarhitāḥ punarapi devālayaṃ gatāḥ / tatra pañcabhiḥ kāmaguṇai ramanti sma / krīḍanti sma / paricālayanti sma / mahatīṃ śrīsaubhāgyatāmanubhavanti sma / jambudvīpe ca rātrīprabhātābhūt // atha khalu rājā sureśvaraprabho gaṇakamahāmātyānpṛcchati / kimarthamadya rātrāvetāni nimittāni prādurbhūtāni / te 'vocan / yatkhalu devo jānīyāt / jalavāhanasya śreṣṭhidārakasya catvāriṃśanmuktāhārasahasrāṇi pravarṣitāni divyāni ca māndāravapuṣpāṇi nirgacchanti / rājāha / bhavanto jalavāhanaṃ śreṣṭhinaṃ dārakaṃ priyavacanena śabdāpayan // atha te gaṇakamahāmātyā yena jalavāhanasya gṛhaṃ tenopasaṃkrāntāḥ / upasaṃkramya jalavāhanasya śreṣṭhina etadavocan / rājā sureśvaraprabhastvāmāmantrayate / atha jalavāhanaḥ śreṣṭhī mahāmātyaiḥ sārdhaṃ yena rājā sureśvaraprabhastenopajagāma / upasaṃkramyaikānte niṣaṇṇaḥ / rājā (bagchi 104) pṛcchati / jalavāhana kiṃ nimittaṃ jānīyā yadadya rātrāvīdṛśāni śubhanimittāni prādurbhūtāni / atha jalavāhanaḥ śreṣṭhī sureśvaraprabhasyaitadavocat / jānābhi deva niyataṃ daśamatsyasahasrāṇi kālagatāni / rājāha / kathaṃ jānāsi / jalavāhana āha / gacchatu deva jalāmbarastāṃ mahāpuṣkariṇīṃ praviśatu / kiṃ tāni daśamtsyasahasrāṇi jīvanti atha kālagatāni / rājāha / evamastu // atha jalavāhanaḥ śreṣṭhidārako jalāmbaraṃ dārakametadavocat / gaccha kulaputrāṭavīsaṃbhavāyāṃ puṣkariṇyāṃ paśya / kiṃ tāni daśamatsyasahasrāṇi jivanti atha kālagatāni / atha jalāmbaro dārakaḥ śīghraṃ śīghraṃ yenāṭavīsaṃbhavā puṣkariṇī tenopajagāma / upasaṃkramya dadarśa / tāni daśamtsyasahasrāṇi kālagatāni mahāntaṃ ca māndāravapuṣpavarṣaṃ dṛṣṭvā punarapi nivṛttaḥ pituretadavocat / kālagatānīti / atha jalavāhanaḥ śreṣṭhī dārako jalambarasya dārakasyāntikādidaṃ vacanaṃ śrutvā yena rājā sureśvaraprabhastenopasaṃkramyaitāṃ prakṛtimārocayati sma / yatkhalu devo jānīyāttāni daśamtsyasahasrāṇi sarvāṇi kālagatāni deveṣu trāyastriṃśatsvupapannāni / teṣāṃ devaputrāṇāmanubhāvenādya rātrāvidṛśāni śubhanimittāni prādurbhūtāni / yadasmākaṃ gṛhe catvāriṃśanmuktāhārasahasrāṇi divyāni ca māndāravapuṣpāṇi pravarṣitāni / atha sa rājā hṛṣṭastuṣṭa udagrāttamanā babhūva // atha khalu bhagavānpunastāṃ bodhisattvasamuccayāṃ kuladevatāmetadavocat // syātkhalu punaryuṣmākaṃ kuladevate 'nyaḥ sa tena kālena tena samayena sureśvaraprabho nāma rājā babhūva / na khalu punarevaṃ draṣṭavyam / tatkasya hetoḥ / daṇḍapāṇiḥ śākyastena kālena tena samayena sureśvaraprabho nāma rājā babhūva / syātkhalu punaḥ kuladevate 'nyaḥ sa tena kālena tena samayena jaṭiṃdharo nāma śreṣṭhī babhūva / na khalu punarevaṃ draṣṭavyam / tatkasya hetoḥ / rājā śuddhodanaḥ sa tena kālena tena samayena jaṭiṃdharo nāma śreṣṭhyabhūt // syātkhalu punaste kuladevate 'nyaḥ sa tena kālena tena samayena jalavāhanaḥ śreṣṭhidārako 'bhūt / na khalu punarevaṃ draṣṭavyam / tatkasya hetoḥ / ahaṃ sa tena kālena tena samayena jalavāhanaḥ śreṣṭhidārako 'bhūt // syātkhalu punaste kuladevate 'nyā sā tena kālena tena samayena jalavāhanasya jalāmbujagarbhā nāma bhāryābhūt / na khalu punarevaṃ draṣṭavyam / tatkasya hetoḥ / gopā nāma śākyakanyā tena kālena samayena jalavāhanasya jalāmbujagarbhā nāma bhāryābhūt / rāhulabhadrastena kalena tena samayena jalāmbaro nāma dārako 'bhūt / ānandaḥ sa tena kālena tena samayena jalagarbho nāma dārako 'bhūt / syātkhalu punaste kuladevate 'nyāni tāni tena kālena tena samayena daśamatsyasahasrāṇi babhūvaḥ / na punarevaṃ draṣṭavyam / tatkasya hetoḥ / amūni tāni jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇi tena kālena tena samayena daśamatsyasahasrāṇi babhūvuḥ / yāni mayodakena saṃtarpitāni / bhojanavareṇa ca gambhīraśca pratītyasamutpādo dharmo deśitaḥ / ratnaśikhinastathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śrāvitaḥ / tena kuśaladharmahetunā mamāntika ihāgatāni yenaitarhyanuttarāyāṃ samyaksaṃbodhau vyākṛtāni / atīva prītiprāsādaprāmodyena dharmaśrutigauraveṇa sarvavyākaraṇanāmadheyāni pratilabdhānīti // syātkhalu punaste kuladevate 'nyā sā tena kālena tena samayena vṛkṣadevatābhūt / naivaṃ draṣṭavyam / tatkasya hetoḥ / tvamabhūḥ kuladevate tena kālena tena samayena vṛkṣadevatā / anena kuladevate paryāyeṇaivaṃ veditavyam / yathā mayā saṃsāre saṃsaratā bahavaḥ sattvāḥ paripācitā bodhau / ye te sarve vyākaraṇabhūmiṃ pratilapsyante 'nuttarāyāṃ samyaksaṃbodhāviti // iti śrīsuvarṇaprabhāsottamasūtrendrarāje jalavāhanasya matsyavaineyaparivarto 'ṣṭādaśaḥ / // vyāghrīparivartaḥ // punaraparaṃ kuladevate parahitārthāyātmaparityāgamapi bodhisattvabhūtena bhavitavyam / tatkathamidam / divi bhuvi ca visṛtavipulavimalavividhaguṇaśatakiraṇo 'pratihatajñānadarśanabalaparākramo bhagavānbhikṣuśatasahasraparivṛtaḥ pañcavidhacakṣuprāptaḥ prañcāleṣu janapadeṣu janapadacārikāṃ caramāṇo 'nyatameva vanakhaṇḍamanuprāpto babhūva / sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṃ pṛthivīpradeśaṃ dṛṣṭvā ca bhagavānāyuṣmantamānandamāmantrayati sma / ruciro 'yamānanda ! pṛthivīpradeśaḥ / asmiṃścāsmikasthānaniṣṭhā saṃjñāyate / etarhi tathāgatasyāsanaṃ prajñāpaya / tatasyena bhagavata ājñayāsanaṃ prajñaptam / prajñapya ca bhagavantametadavocat / prajñaptamāsanaṃ bhagavanniṣīda jṣṭheṣṭha śreṣṭha nṛṇāṃ varada variṣṭha mokṣavaha paramāmṛtakathāṃ visṛja nṛṇāṃ hitāya bhagavannidhanaviprayuktaṃ / atha bhagavāṃstasminnāsane niṣadya bhikṣūnāmantrayate sma / icchatha yūyaṃ bhikṣavo duṣkarakārikāṇāṃ bodhisattvānāṃ śarīrāṇi draṣṭum // evamukte bhikṣavo bhagavantametadavocan / ayamṛṣivarakālaprāpta sattvārthasāramadvayanīratasya draṣṭum / asmābhirasthīṇyaparimita guṇaśritasya tatsādhu ghāṭaya // suv_19.1 // atha bhagavānsahasrāracakracaraṇavilikhitatalena sthūlitanavakamalakomalena pāṇinā dharaṇītalaṃ jaghāna vyāhatamātreṇa ṣaḍvikāraṃ pṛthivī cacāla / maṇikena karajātavikṛtaṃ ca stūpaṃ tato 'bhyujjagāma / atha bhagavānāyuṣmantamānandamāmantrayate sma / vighāṭayānandemaṃ stūpam / athāyuṣmānānando bhagavate pratikṣutya stūpaṃ vighaṭayāmāsa / sa tatra dadarśa kanakavisṛtamuktāsaṃchāditaṃ hiraṇyamayaṃ samudrakam / dṛṣṭvā ca bhagavantametadavocat / hiraṇyamayaṃ bhagavansamudrakaḥ samuddhṛtaḥ / bhagavānuvāca / saptaite samudrakānsarva uddhāṭanīyāḥ / tadoddhāṭayāmāsa / sa tatra dadarśa himakumudasadṛśānyasthīni / dṛṣṭvā ca bhagavantametadavocat / bhagavannasthīnyupalakṣyante / bhagavānāha / ānīyatāmānanda mahāpuruṣasyāsthīni // athāyuṣmānānandastānyasthīnyādāya bhagavate buddhāyopanāmayāmāsa / bhagavāṃścāsthīni gṛhītvā saṃghasya purataḥ saṃsthāpyovāca / imānyasthīni mahāpravaraguṇāmuktasya samantadamadhyānakṣāntipravaradṛḍhotsāhayaśaḥsaṃskṛto bhūyaḥ satatasamitaṃ bodhau matimato dṛḍhotsāhino dhṛtimataḥ sadādānaniratasya / tato bhagavānbhikṣūnāmantrayāmāsa / vadanta bhikṣavo bodhisattvaśarīrāṇi śīlaguṇavāsitāni paramadurlabhadarśanāni puṇyakṣetrabhūtāni / tataste bhikṣavaḥ kṛtakarapuṭā āvarjitamanasastāni śarīrāṇi mūrdhnā vandante sma // athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantametadavocat / bhagavānatītānāgatapratyutpannasarvalokābhyudbhataḥ sarvasattvairnamaskṛtaḥ tatkathaṃ tathāgata evaitānyasthīni namasyate / atha bhagavānāyuṣmantamānandametadavocat / vandanīyānīmānyasthīnyānanda / tatkasya hetoḥ / ebhirānandāsthibhirmayaivaṃ kṣipramanuttarā samyaksaṃbodhirabhisaṃbuddheti / bhūtapūrvamānandātīte 'dhvanyanekadhanadhānyavāhanabalopapanno 'pratihatabalaparākramo mahāratho nāma rājābhūt / tasya devakumārasadṛśāstrayaḥ putrā babhūvaḥ / mahāpraṇādo mahādevo mahāsattvāśceti / atha rājā krīḍanārthamudyānamabhiniṣkramate sma / te ca kumārāstasyodyānasya guṇānurādhitayā kusumalolayā cetastato 'nuvicaramānā mahādvādaśavanagulmaṃ praviviśuḥ / teṣu prasṛteṣu kumāropasthāyakā anyonyaprasṛtā babhūvuḥ / rājakumārotsṛṣṭā udyānamahatyāmalakṣitāyāṃ taṃ dvādaśavanagulmaṃ praviviśuḥ / atha mahāpraṇādo bhrātṛdvayamuvāca / bhīrme hṛdayamāviśate / āgacchata mā vayaṃ śvāpade vināśamāpadyema / mahādeva uvāca / na me bhayamastyapi tviṣṭajanaviyogāddhi me hṛdaye pravartate / mahāsattva uvāca // na ca mama bhayamihāsti nāpi śoko vanavare munijanasaṃstute vivikte / paramasuvipulamahārthatā lābhā hṛdayamidaṃ mama saṃprapuṣpati ca // suv_19.2 // atha te rājakumārāstad dvādaśavanagulmavivaraṃ cañcūryamāṇā ekāṃ vyāghrīṃ dadṛśuḥ saptāhaprasutāṃ pañcasutaparivṛtāṃ kṣuttṛṣaparikarṣitāṃ paramadurbalaśarīrāṃ dṛṣṭā mahāpraṇādo 'bravīt / bho kaṣṭamiyaṃ tapasvinī ṣaḍahaprasutā vā saptāhaprasutā vā bhaviṣyati / idānīṃ bhojanamalabhamānā svasutāni bhakṣayiṣyati jighatsayā vā kālaṃ kariṣyati / mahāsattva uvāca / kimasyāstapasvinyā bhojanam / mahāpraṇāda uvāca / māṃsoṣṇāni rūdhirāṇi rasasaṃkāśaṃ bhavedyadiha / etadbhojanamuktaṃ vyāghratarakṣvṛkṣasiṃhānām // suv_19.3 // mahādeva uvāca / ihaiṣā tapasvīnī kṣuttuṣaparītaśarīrā alaṃ prāṇāvaśeṣā paramadurbalā na śakyamanyasthāne bhojanamanveṣṭum / ko 'syāḥ prāṇaparirakṣaṇārthamātmaparityāgaṃ kuryāditi / mahāpraṇāda uvāca / bho duṣkara ātmaparityāgaḥ / mahāsattva uvāca / asmadvidhān duṣkara śarīra abhiyuktānāṃ eṣa nayaḥ / anyeṣāṃ parahitābhiyuktānāṃ satpuruṣāṇa na duṣkaraḥ // suv_19.4 // api ca / kṛpākaruṇamamavatāriya sattvo divi ceha labhyate saḥ / svadeha śataśa iha kṛtva muditamanāḥ parajīvaśarīre // suv_19.5 // atha te rājakumārāḥ paramasaṃdīptā eṣā vyāghrīti drutamanimiṣimanunirīkṣantaḥ pracaṅkramustato mahāsattvasyaitadabhūt / ayamidānīmātmaparityāgasya kālaḥ / kutaḥ - suciramapi ṛto 'yaṃ pūtikāyo mahāhaiḥ śayanavasanānnairbhojanairvāhanaiśca / śtanayakṛtadharmābhaidanāntairanantaṃ na vijahati anupūrvaṃ svasvabhāvaṃ kṛtaghnuḥ // suv_19.6 // api ca / nāstī tasyopajīvyaṃ sarvatu madhye bhutatvāttaṃ niyojya / tasmai jarāmaraṇasya samudra-uttaraṇapotabhūtu bhavissam // suv_19.7 // api ca / tyaktvāhaṃ puṇḍrabhūtaṃ bhavaśatabharitaṃ viṣṭāntaḥ pūrṇam / niḥsāraphenakalpaṃ kṛmiśatabharitaṃ kāryakṛtyaṃ tanu hi // suv_19.8 // niḥśoka nirvikāraṃ nirupadhimamalaṃ dhyānaprajñādiguṇaiḥ / saṃpūrṇaṃ dharmakāya guṇaśatabharitaṃ prāpsyeva suśuddham // suv_19.9 // sa khalvevaṃ kṛtavyavasāyaḥ paramakaruṇoparigatahṛdayaḥ tayorvikṣepaṃ cakāra / gacchetāṃ tāvadbhavantau svakāryeṇāhaṃ dvādaśavanagulmaṃ pravekṣyāmīti // atha sa mahāsattvo rājakumāraḥ tasmādupavanātpratinivṛtya vyāghryā ālayamupagamya vanalatāyāṃ prāvaraṇamṛtsṛjya praṇidhānaṃ cakāra / eṣo 'haṃ jagato hitārthamanuttarāṃ bodhiṃ vibudhya śivāṃ kāruṇyātpradadāmi niścalamatirdehaṃ parairdustyajam / tanme bodhiranāmayā yā jinasutairabhyarcitā nirjvalā trailikyaṃ bhavasāgarātpratibhayāduttārayeyānmām / ityatha vyāghryā abhimukhaṃ mahāsattvaḥ prapatitaḥ / tato vyāghrī maitrīvato bodhisattvasya na kiñciccakre / tato bodhisattvo durbalāvarto 'yamathetyutthāya śastraṃ paryeṣate sma / kṛpāmatirna kvacicchastramalabhat / so 'tibalāṃ varṣaśatikāṃ vaṃśalatāṃ (bagchi 110) gṛhītvā tayā svabālamutkṣepya vyāghrīsamīpe papāta / prapatitamātre ca bodhisattve bhūmiriyaṃ pracaravihīneva nauḥ salilamadhye gatā ṣaḍvikāraṃ pracacāla / rāhugrasta iva dinakarakiraṇo na babhrāje / divyagandhacūrṇasaṃniśritaṃ ca kusumavarṣaṃ papāta / athānyatarā vismayā varjitamanasā devatā bodhisattvaṃ tuṣṭāva // yathā kāruṇyaṃ te visṛtamiha sattveṣu sumate yathā vai taddehaṃ tyajasi naravīra pramuditaḥ / śivaṃ śreṣṭhaṃ sthānaṃ jananamaraṇārthe virahitaṃ nirāyāsaṃ śāntaṃ tvamiha na cirātprāpsyasi śubham // suv_19.10 // atha khalu sā vyāghrī rudhiramrakṣitaśarīraṃ bodhisattvamavekṣya muhūrtamātreṇa nirmāṃsarudhiramasthyavaśeṣaṃ cakāra // atha mahāpraṇādastaṃ bhūmikampamanuniśamya mahādevametadavocat // pracalita sasamudrā sāgarā vasumatidaśadikṣū suptaraśmiśca sūryaḥ / patati kusumavarṣaṃ vyākulaṃ vā mano me svatanuriha visṛṣṭaḥ sāṃprataṃ bhrātṛṇā me // suv_19.11// mahādeva uvāca / yathā ca so karuṇavaco hyavocata samīkṣya tāṃ svatanāyabhakṣaṇodyatāṃ / kṣudhānvitāṃ vyaśanaśataiḥ samanvitāṃ sudurbalā matiriha saṃśayā tu me // suv_19.12 // atha tau rājakumārau paramaśokābhibhūtau vāṣpapariplutākṣau tamenaṃ panthānaṃ pratinivṛtya gacchantau vyāghrīsamīpamevābhijagmatuḥ / taṃ dadṛśtuḥ śataṃ vaṃśalatāsamāyuktaṃ prāvaraṇaṃ kṛṣṇavikṛṣṇāni (bagchi 111) cāsthīni rudhirakardamāni / nānādigvidikṣu keśānvistīrṇāndṛṣṭvā ca samūrcchannau bhūmau nipetatuḥ / sacirātsaṃjñāmupalabhyotthāyocceyabāhū ārtasvaraṃ mumucatuḥ / aho priyabhrātṛka pārthivāyaṃ tathā jananī sutavatsalā yā pṛcchiṣyate sā jananī tṛtīyaḥ kva vā yuvābhyāṃ kamalāyatekṣṇaḥ // suv_19.13 // aho hi asmākamihaiva śobhitaṃ nanū pradeśe maraṇaṃ na jīvitam / kathaṃ mahāsattvavivarjitā vayaṃ dāsyāmahe darśanamambatātayoḥ // suv_19.14 // atha tau rājakumārau bahuvividhakaruṇaṃ vilāpya pracakramatuḥ / tatra kumārasyopasthāyakā diśi vidiśi pradhāvantaḥ kumārānveṣaṇāḥ parasparaṃ dṛṣṭvā ca papracchuḥ kva kumāraḥ kva kumāra iti / tasmiṃśca samaye devī śayanatalagatā priyaviprayogasūcakaṃ svapnaṃ dadarśa / tadyathā stanau chidyamānau dantotpātanaṃ ca kriyamāṇaṃ trayaḥ kapotaśāvakāḥ pratilambhamānāste bhītā eva śyenenācchidyamānāḥ / atha devī bhūmikāmpādutrastahṛdayā sahasā prativibudhya cintāparā babhūva // kimeṣā bhūtadhātrī jalanidhivasanā kampati bhṛśaṃ sūryaḥ śūlī na raśmirmama ca kica bhūbhajaṃ vayati vā / duḥkhaṃ kurvati me gātraṃ calati ca nayanaṃ svastanaṃ chidyatī ca / svasti me syātsutānāṃ vanavivaramidaṃ krīḍanārthaṃ gatānām // suv_19.15 // athaivaṃ cintayantyāśceṭī ca saṃtrastahṛdayā praviśya devyā nivedayāmāsa / devi kumāraparicārakāḥ kumāramanveṣante naṣṭaḥ śrūyate / tatra putrahataśravaṇācca devī saṃkampitāhṛdayā vāṣpākulanayanavadanā (bagchi 112) rājānamabhigamyovāca / deva naṣṭo me priyasutaḥ śrūyate / rājāpi saṃkampitahṛdayaḥ paramasaṃtrāsamāpede / hā kaṣṭaṃ viyukto 'smi priyasutena / atha rājā devīmāśvāsayāmāsa / mā bhīrdevi putrārthaṃ vayaṃ kumārānveṣaṇopalabhantaḥ / tatra pravṛtte kumārānveṣaṇābhidrute janakāya athācirādeva rājā dadarśa dūrata evāgacchantau rājakumārau / dṛṣṭvā rājābravīt / etāvālabhantau kumārau na tu sarve / hā kaṣṭaṃ sutaviyogo nāma / na bhavati nirupalambhe na prītirevaṃ narāṇāṃ bhavati sutaviyogādyādṛśaṃ daurmanasyam / nanu varasukhinaste yena puṃsābhiyogā maraṇamupagatā vā ye na jīvanti putrāḥ // suv_19.16 // atha devī paramaśokābhibhūtā marmahanteva kalabhī ārtasvaramuvāca // yadi tanayāstrayasya bhṛtyavargā vanavare kusumākule praviṣṭāḥ / kva sa hṛdayasamo samastṛtīyaḥ sutamanayāpadavaiti kanīyasametat // suv_19.17 // tayorāgatayo rājā putrāvetatparyapṛcchatotsukaḥ kumārau paripṛcchati sma / kva dārakaḥ kanīyasa iti / tataḥ śokārtāvaśrudrutanayanau pariśuṣkatālvoṣṭhadaśanavadanau na kiñcidūcatuḥ // devyuvāca // kathayatāṃ laghu vimuhyati smṛtiśca paramabhṛśaṃ paripīḍyate ca dehaḥ / kva sa mama putrastṛtīya hṛdayaṃ idaṃ sphuṭitaṃ tu saṃmūrcchati vā // suv_19.18 // atha tau kumārau vistareṇa taṃ vṛttāntaṃ nivedayāmāsa / sahaśravaṇena rājā devī parijanāśca mohamupagatāḥ / mohapratyāgatāśca karuṇārtasvaraṃ rodamānāstaṃ deśamabhijagmuḥ / atha rājā devī ca taṇyasthīnyapagatarudhiramāṃsāni vāyunā diśo vidiśaśca keśavikīrṇā dṛṣṭvā (bagchi 113) cāhata iva drumo bhūmau nipatitau / tataḥ purohitaḥ suciraṃ tāmavasthāṃ dṛṣṭvā salilamalayacandanapaṅkai rājño devyāśca śarīraṃ prahlādayāmāsa / atha sucirātsaṃjñāmupalabhya rājotthāya karuṇakaruṇaṃ vilalāpa // hā kaṣṭaṃ putra kva manorasa darśanīya mṛtyorvaśaṃ śīghramupagatāsi / mṛtyoḥ praśmameva hi cāgato vinā te paraṃ mama bhaviṣyati duḥkhamanyat // suv_19.19 // devī ca mohātyāgatā prakīrṇakeśī bāhubhyāmurastāḍayantī sthānyāṃ pluta iva matsyā dharaṇyāstale parivartamānā mahiṣīva naṣṭavatsā kalabhīva naṣṭaśāvakā karuṇakaruṇaṃ roditi // hā kānta priyasuta kena vrajase bhagno 'yaṃ padmo dharaṇītale hi vikīrṇaḥ / śatruṇā mama bhuvi kena nāśaṃ gato 'dya putro me nayanamanoharacandraḥ hā kiṃ śarīramiha adya na yāti bhagnaṃ paśyāmi haṃ sutavaraṃ nihataṃ pṛthivyām // suv_19.20 // saṃvyaktaṃ hṛdayamayo mamaitaṃ dhigvyasanaṃ avekṣya no cedbhedayate / hā caitatpāpakaṃ svapnaphalaṃ yacchinnāvimāvadya kenacidasinā / svapnāntare dvau stanau daṃṣṭrotpāṭya me priyasuto nāśaṃ gataḥ śīghramataḥ // suv_19.21 // sa śyenenāpahṛto yathaiva iha me labdhaiḥ kapotaistribhiḥ / so me 'dya tribhirātmajaiḥ parivṛta eko hato mṛtyunā // suv_19.22 // atha rājā devī ca bahuvidhaṃ karuṇakaruṇaṃ paridevatastayoḥ sarvabharaṇānyavamucya mahatā janakāyena sārdhaṃ putrasya śarīrapūjāṃ kṛtvā tasminpṛthivīpradeśe suvarṇamayacaityeṣu nyastāni tāni śarīrāṇi // syātte khalu punarānandānyaḥ sa tena kālena tena samayena mahāsattvo nāma rājakumāro 'bhūt / naivaṃ draṣṭavyam / tatkasya hetoḥ / ahaṃ sa tena kālena tena samayena mahāsattvo nāma rājakumāro 'bhūt / tadāpi mayānanda rājadveṣamohāparimuktena narakādibhyaśca duḥkhebhyaḥ kṛpayā jagadanugṛhītam / kiṃ khalu punaridānīṃ sarvadoṣāpagatena samyaksaṃbuddheneti / evaṃ hyekaikasya sattvasyārthe kalpaṃ samudeyaṃ narakeṣu jātiṃ saṃsārādvimocayeyam / khalu sattvasāraiśca jagatparigṛhītaṃ duṣkaramanekavidhavicitramiti // atha bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // bahūni kalpāni mayātmā tyaktaḥ paryeṣayetā imamagrabodhim / yathāsi rājā yatha rājaputram tathaiva tyaktā maya ātmabhāvāḥ // suv_19.23 // anusmarami purimāsu jātiṣu mahāratho nāma babhūva rājā / tasyāpi putrau mahātyāgavanto nāmnā mahāsattva varo babhūva // suv_19.24 // dvau tasya āsīdatha bhrātarau ca nāmnā mahādeva mahāpraṇādaḥ / vanakhaṇḍa gatvā va samānagotraistairdṛṣṭa vyāghrī kṣudhayābhibhūtā // suv_19.25 // tasyāgrasattvasya kṛpābhijātā yannūna haṃ ātma tyajeya māṃsam / eṣā hi vyāghrī kṣudhatarṣapīḍitā khādīya etāni svakātmajāni // suv_19.26 // patitaścāsīttadā sa mahārathasuto mahāsattvaḥ / dṛṣṭvā ca vyāghrīṃ kṣudhārtāṃ vyāghrasutamokṣārtham // suv_19.27 // karuṇāmaye patite 'tra kampita saśaila dharaṇī vidruta pakṣisaṃgha vividhāni / saṃtrasto mṛgasaṃghastadākulasaṃsthito 'bhūlloko 'yam // suv_19.28 // dvau tasya bhrātarau ca mahāpraṇādastathā mahādevaḥ / na labhete mahāsattvaṃ dṛṣṭvā tatra mahāvanakhaṇḍe 'smin // suv_19.29 // atiśokaśalyahṛdayā vicaranti vanāntare visaṃjñāśca / paryeṣanti bhrātaramaścumukhāni vicaranti vanamadhye // suv_19.30 // ubhau tau rājakumārau mahāpraṇādastathā mahādevaḥ / tatropasaṃkramitva yatra vyāghrī sudurbalā śayitā vyāghrīsutā // suv_19.31 // dṛṣṭvā rudhiraliptāṅgāni keśāsthicarmamātraṃ dharaṇyām / avakīrṇa patitāni yatkiñcinmātraṃ tasya patitaṃ dharaṇīyaṃ paśyanti // suv_19.32 // ubhau tau nṛpasutau saṃmūrcchitau hi tatra patanti dharaṇīyam / naṣṭamanāḥ sarvapāṇḍu rajoliptagātrāḥ smṛtīndriyavihīnamūḍhacittāśca // suv_19.33 // teṣāṃ co pārṣadyāḥ karuṇasvararodamānaśokārttāḥ / siñcanti te jalenotthitordhvabahavaśca kradantaḥ // suv_19.34 // tasminpatitamātreṇa sāntarjane vipriyāgramahiṣī ca / paśyati pañcastrīśatebhī rājakulāntargatā sukhapraviṣṭakāyā // suv_19.35 // tābhyāṃ stanābhyāṃ kṣīrapramuktaṃ prastravantya vegaiḥ / sarvāṅgamasyā hi sūcībhiriva bhidyamānāpi // suv_19.36 // atiśokaghūrṇahṛdayā putraviyogārttaśokaśaraviddhā / upasaṃkramitva nṛpatiṃ sudīnamanasā atiśokasaṃtaptā / karuṇasvaraṃ rodamāna rājño 'tha mahārathasyaivāvocat // suv_19.37 // śṛṇu mama nṛpate narendra śokāgninā mama dahyate śarīram / ubhābhyāṃ stanamukhābhyāṃ kṣīrapramuktamacireṇa // suv_19.38 // sūcībhirivāṅgamaṅgaṃ pīḍyanti sma tāni mama hṛdayaṃ ca / yathā nimittaṃ yādṛśa na bhūya paśyāmi darśanaṃ priyasutāna // suv_19.39 // putrāṇāṃ me vijāna dadāhi mama jīvitaṃ kṣemaṃ kuruṣva / svapno mayā dṛṣṭastrayo mama kapotasutāni yo 'sya tṛtīyamahaṃ kapotasutaṃ priyamanā // suv_19.40 // śyenastatra praviṣṭaḥ śyenenāpahṛtaṃ kapotakaṃ ca svapnāntare ca / mama īdṛśa śokaṃ praviṣṭiṃ hṛdaye 'smin // suv_19.41 // atidāhaśokacintā maraṇaṃ mama bhaviṣyati na cireṇa / putrāṇa me vijāna dadasva mama jīvitaṃ bhavānsvakāruṇyam // suv_19.42 // evamuktvāgramahiṣī saṃmūrcchati patati tatra dharaṇīye smṛtīya parihīnā vinaṣṭacittā visaṃjñamanā / sarvāntaḥpuraṇāśca karuṇasvaraṃ rodamānāḥ krandantaḥ // suv_19.43 // dṛṣṭvā tāmagramahiṣīṃ saṃmūrcchitapatitāṃ ca tatra dharaṇīye / samanantaraśokārttaḥ putraviyogaḥ sāmātyo rājendraḥ / amātyāśca prayuktā jijñāsārthaṃ gatāḥ kumārāṇām // suv_19.44 // sarvanagarāntarjanā nānāśastragṛhītotthitāḥ / tathā āgatāścāśrumukhā rodamānāḥ pṛcchinti patheṣu taṃ mahāsattvam // suv_19.45 // kiṃ jīvito vāṃ kva gataḥ sāṃprataṃ mahāsattvaḥ kiṃ drakṣyāmyahamadya / manāpaṃ sattvadarśana priyamanāpaṃ na cireṇa vinaṣṭaśramam // suv_19.46 // saśokavadanaḥ prayāti viṣaye 'smindāruṇanirdanākaraḥ / anantāyāsasaṃkaṭāni ghoṣaḥ rājā mahārathotthāya rodamānaḥ // suv_19.47 // śokārttaḥ siñcati saliladhāraiḥ agramahiṣīṃ ca dharaṇīye patantīṃ / siñcati udakena yāvatsmṛtiṃ labhyate utthāya pṛcchiraṃ dīnamānasā // suv_19.48 // kiṃ mama putrā hi mṛtā jīvanti rājā mahārathaścāgramahiṣīṃ ca / evamevāvoca diśi vidiśāsu amātyā pārṣadyā jijñāsārthaṃ gatāḥ // suv_19.49 // kumārāṇāṃ mā tvamatidīnamānasā bhavā hīnāyāsa śokahṛdayā / evaṃ mahārathaśca kṣamāpayitvā tadāgramahiṣīṃ ca kampo niṣkrame // suv_19.50 // rājakulato 'thāśrumukho rodamānaḥ śokārttaḥ amātyagaṇaparivṛttaḥ / sudīnamanasātha dīnacakṣuśca niṣkramya nagarapurato jijñāsārthāya // suv_19.51 // rājā putrāṇāṃ bahuprāṇinaḥ aśrumukho rodamāno dhāvati / nirgataṃ dṛṣṭvā rājānaṃ pṛṣṭhataḥ samanubuddho 'tha samanantaraniṣkrāntaḥ // suv_19.52 // rājā sa mahārathaḥ samanantarātpriyaputradarśanārthaṃ prekṣati / diśatāṃ sugaulanayano dṛṣṭvānyataraṃ puruṣaṃ muṇḍitaśīrṣaṃ ca // suv_19.53 // rudhirāliptāṅga pāṃśulaśarīraṃ aśrumukhaṃ rodamānaṃ gacchantam / dāruṇaśokārttaḥ mahārathasya hṛdayastho 'śrumukho rodamānaḥ // suv_19.54 // sthita ūrdhvabāhuśca krandantaḥ athānyatamo 'mātyastvarāgatya / śīghrabhārādupasaṃkramya nṛpate rājño mahārathasya āvaciṃsu // suv_19.55 // mā śokacittastvaṃ bhava nṛpate tiṣṭhanti te putrāḥ priyamanāpāḥ / na cireṇāgamya iha tavāntike drakṣyasi tvaṃ putravaraṃ manāpam // suv_19.56 // muhūrtamātramabhigamya - - rājño dvitīyo 'mātya āgatastataḥ / rajo 'vakīrṇo malavastraprāvṛtaḥ sāśrumukho rājānamidamabravīd // suv_19.57 // dvai ca te putrai mahānṛpendra tiṣṭhataḥ śokānalasaṃpradīptau / ekastavo putravaro na dṛśyeta nṛpa grasto mahāsattva anityatayā // suv_19.58 // dṛṣṭvā ca vyāghrīmaciraprasutāṃ svīyāñca putrānupabhoktukāmām / teṣāṃ mahāsattva varakumāro mahānta kāruṇya balaṃ janetvā // suv_19.59 // bodhau ca kṛtvā praṇidhimudārāṃ sarvāṃśca sattvāniha bodhayiṣye / taṃ bodhiṃ gambhīramudāramiṣṭvā anāgate 'dhvani ahaṃ spṛśeyam // suv_19.60 // patito mahāsattvo giri taṭatu so 'gre sthito vyāghryaḥ kṣudhābhibhūtāyāḥ / muhūrta nirmāsakṛtaḥ sa aṅgaṃ ca asthāvaśeṣaṃ kṛtaḥ rājaputraḥ // suv_19.61 // evaṃ ca śrutvā sa vacaḥ sudhāreṃ saṃmūrcchito rāja mahārathaśca / patitaśca dharaṇīya vinaṣṭacittaḥ śokāgninā prajvalitaḥ sudāruṇā // suv_19.62 // āmātyapārṣadya karuṇāsvararodamānā śokārta siñcantite jalena / sarve sthitā ūrdhvabāhuśca sa kandamānāḥ tṛtīyo 'mātyo nṛpamabravīt // suv_19.63 // dṛṣṭau mayādya ubhau kumārau samucchatau tatra mahāvane 'smin / patitau dharaṇyāṃ ca vinaṣṭacittau asmābhirudakena ca siñcitāni // suv_19.64 // yāvatsmṛtiṃ labhyate punaḥ sthitau hi ādīpta paśyanti diśaścatastraḥ / muhūrta tiṣṭhanti patanti bhūmau kāruṇasvareṇa paridevayanti // suv_19.65 // tā ūrdhvabāhu satataṃ sthihanti varṇamudīrantayorbhrātarasya sa caiva rājā hṛdi dīnacittaḥ putraviyogātsuvikṣiptacittaḥ // suv_19.66 // śokapraviddhaḥ paridevayitvā evaṃ hi rājā paridevayanti / ekaśca me putra priyamanāpaḥ grasta kaniṣṭho vanarākṣasena // suv_19.67 // mā me imau anya ca dvau hi putra śokāgninā jīvitasaṃkṣayaṃ vrajet / yannūna haṃ śīghra vrajeya tatra paśyeya putrau priyadarśanau tau // suv_19.68 // śīghreṇa yānena ca rājadhānīṃ praveśayedrājakulānta śīghram / mā eṣā māturhi janetu kāmaṃ śokāgninā taddhṛdaya sphaṭe tat // suv_19.69 // putrau ca dṛṣṭvā labhate praśāntiṃ na jīvitenālabhate viyogam / rājāpi cāmātyagaṇena sārdhaṃ dvipābhirūḍho gata tatra darśitu // suv_19.70 // dṛṣṭvā ca putrau bhrātṛnāmāhvānau karuṇāsvaraṃ krandatau āttamānā / rājā hi tatputradvayaṃ gṛhītvā prarodamānopi puraṃ vrajitvā / sā śīghraśīghraṃ tvaramāna svaputrāṃ devīṃ adarśetsutaputrakāmām // suv_19.71 // ahaṃ ca sa śākyamunistathāgataḥ pūrvaṃ mahāsattvavaro babhūva // putraśca rājño hi mahārathasya yenaiva vyāghrī sukhitā kṛtāsīt // suv_19.72 // śuddhodano hi varapārthivendro mahāratho nāma babhūva rājā / mahiṣī ca āsīdvaramāyadevī mahāpraṇādastatha maitriyo 'bhūt // suv_19.73 // mahādevī āsīdatha rājaputro mañjuśrīrabhūdvīrakumārabhūtaḥ / vyāghrī abhūttatra mahāprajāpatī vyāghrīsutā pañcaka amī hi bhikṣavaḥ // suv_19.74 // atha mahārā ā mahādevī va bahuvidhakaruṇāparidevanaṃ kṛtvā bharaṇānyevamucya mahato anakāyena sārdhaṃ putrasya śarīrapū āṃ kṛtvāsminpradeśe tasya mahāsattvasyeme śarīrā pratiṣṭhāpitā ayaṃ saptaratnayamastūpaḥ / tatra devena mahāsattvenāsyai vyāghryā ātmabhāvaṃ parityaktam / evaṃ rūpaṃ ca praṇidhānaṃ karuṇayā kṛtam / imaṃ mayā śarīrasya parideśanā 'nāgate 'dhvani gaṇanāsamatikrāntaiḥ kalpaiḥ sarvasattvānāṃ buddhakāyaṃ ca kāritā / asmindeśane nirdiśyamāna aprameyāṇāṃ sattvānāṃ sadevamānuṣikāyāḥ pra āyāḥ anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / ayaṃ ca heturayaṃ ca pratyayaḥ / asya stūpasyeha nidarśanatāyāḥ / sa ca stūpo buddhādhiṣṭhānena tatraivāntardhānamanuprāpta iti // iti śrīsuvarṇaprabhāsottamasūtrendrarāje vyāghrīparivarto nāmonaviṃśatitamaḥ // // sarvatathāgatastavaparivartaḥ // atha khalu tānyanekāni bodhisattvaśatasahasrāṇi yena suvarṇaratnākaracchatrakūṭastathāgatastenopasaṃkrāntāḥ / upasaṃkramya tasya suvarṇaratnākaracchatrakūṭasya tathāgarasya pādau śirasā banditvaikānte sthitāni kṛtāñ alibhūtāni taṃ suvarṇaratnākaracchatrakūṭaṃ tathāgatamabhiṣṭavitsuḥ // suvarṇavarṇo inatyaktakāya suvarṇavarṇo vyavabhāsitāṅga / suvarṇavarṇo girivā munīndra suvarṇavarṇo munipuṇḍarīka // suv_20.1 // sulakṣaṇairlakṣaṇa bhuṣitāṅgaṃ suvicitravyañ anavicitritāṅga / suvirā itaṃ kāñcanasuprabhāsaṃ sunirmalaṃ saumyamivācalendrama // suv_20.2 // brahmeśvaraṃ susvarabrahmaghoṣaṃ siṃheśvaraṃ gar itameghaghoṣam / ṣaṣṭayaṅgavaccātasvaranirmaleśvaraṃ mayūrakalaviṅkarutasvarā itam // suv_20.3 // sunirmalaṃ suvimalate asuprabhaṃ puṇyaṃ śatalakṣaṇasamalaṃkṛtaṃ inam / suvimalasunirmalasāgaraṃ inaṃ sumerusarvasugaṇācitaṃ inam // suv_20.4 // paramasattvahitānukampanaṃ paramaṃ lokeṣu sukhasya dāyakam / paramārthasya sudeśakaṃ inaṃ parinirvāṇasukhapradeśakam // suv_20.5 // amṛtasya sukhasya dāyakaṃ maitrībalavīrya upāyavantam / na śakyaṃ sataguravasamudrasāgarabahukalpasahasrakoṭibhirekaikaṃ tava prakāśitum // suv_20.6 // etatsaṃkṣiptaṃ mayā prakāśitaṃ kiṃ cidguṇabinduguṇārṇavodbhavam / yacca samupacitapuṇyasaṃcayaṃ tena sattvaḥ prāpnyatu bodhimuttamām // suv_20.7 // atha khalu ruciraketubodhisattva utthāyāsanādekāṃsamuttarāsaṅgaṃ prāvaritvā dakṣiṃṇa ānu maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñ aliṃ praṇamayitvā tasyāṃ velāyāmimābhirgāthābhiramyastāvīt / sa tvaṃ munīndra śatapuṇyalakṣaṇa sahasraśrīcāruguṇairalaṃkṛtam / udāravarṇavarasaumyadarśana sahasraraśmiriva prasūyate // suv_20.8 // anekaraśmi valanākulaprabhaṃ vicitraratnākularatnasaṃnibha / nīlāvadātāpyavakāñcanābhaṃ vaiḍūryatāmrāraṇasphaṭikābham // suv_20.9 // na bhāsate va ramivendraparvatān prabhāvilāsābhiranantakoṭibhiḥ / prasīda me sendrapracaṇḍabhānunā pratapyase sattvasukhācarairiti // suv_20.10 // prasannavarṇendriyacārudarśana ātaptarūpa anakāntarūpa / apūrvavarṇo vira o virā ase yathaiva muktaṃ bhramarākulaprabham // suv_20.11 // viśuddhakāruṇyaguṇairalaṃkṛtaṃ samānamaitrībalapuṇyasaṃcitam / vicitrapūrṇairanuvyañ anārcitaṃ samādhibodhyaṅgaguṇairalaṃkṛtam // suv_20.12 // tvayā hi prahlādakarī sukhaṃkarī śubhākaraṃ sarvasukhākarāgamam / vicitragambhīraguṇairalaṃkṛtaṃ virocase kṣetrasahasrakoṭiṣu // suv_20.13 // virā ase tvaṃ dyumaṇīrivāṃśubhiḥ yatho valaṃ tvaṃ gagaṇe 'rkamaṇḍalam / meruryathā sarvaguṇairupetaḥ saṃdṛśyase sarvatrilokadhātuṣu // suv_20.14 // gokṣīraśaṅkhakumudendusaṃnibhaḥ tuṣārapadmābhasupāṇḍura prabhaḥ dantāvaliste mukhato virā ate sadrā ahaṃsairiva cāntarīkṣam // suv_20.15 // tvatsaumyavakrendumukhāntare sthitaṃ pradakṣiṇāvarta sukuṇḍalīnam / vaiḍūryavarṇaimaṇitorṇaraśmibhirvirocate sūrya ivāntarīkṣe // suv_20.16 // iti śrīsuvarṇaprabhāsottamasūtrendrarā e sarvatathāgatastavaparivarto nāma viṃśatitamaḥ // // nigamanaparivartaḥ // atha khalu bodhisattvasaṃmuccayā nāma kuladevatā hṛṣṭatuṣṭā tasyaṃ velāyāmimābhirgāthābhirbhagavantaṃ tuṣṭāva // namo 'stu buddhāya suviśuddhabodhaye viśuddhadharmā pratibhāmubuddhaye / saddharmapuṇyopagatānubuddhaye bhavāgraśūnyāya viśuddhabuddhaye // suv_21.1 // aho aho buddhamanakṣate asaṃ aho aho sāgaramerutulyam / aho aho buddhamanantagocaraṃ audumbaraṃ puṣpamivātidurlabham // suv_21.2 // aho aho kāruṇikastathāgataḥ śākyakulaketunarendrasūryaḥ / yena dṛśaṃ bhāṣita sūtramuttamaṃ sarveṣu sattvāmanugrahārtham // suv_21.3 // śānteśvaraḥ śākyamunistathāgataḥ sattvottamaḥ śāntapure praviṣṭaḥ / gambhīraśāstā vira ā samādhiḥ yadanupraviṣṭo inabuddhagocare // suv_21.4 // śūnyāśca kāyāstatha śrāvakāṇāṃ vihāraśūnyā dvipadottamānām / te sarvadharmāḥ prakṛtyā ca śūnyāḥ sattvāpi śūnyātma na ātu vidyate // suv_21.5 // nityaṃ ca nityaṃ ca ina smarāmi nityaṃ ca śocāmi inasya darśanam / satataṃ ca nityaṃ praṇidhiṃ karomi saṃbuddha sūryasya ca darśanārtham // suv_21.6 // sthāpyeha nityaṃ dharaṇīṣu ānu atiśokatapto 'smi inasya darśane / rodimi kāruṇyavināyakatvaṃ abhisaṃtṛṣṇāsmi sugatasya darśane // suv_21.7 // śokāgninā pra valito 'smi samanta nityaṃ dadāhi me darśanatoya śītalam / sattvāḥ satṛṣṇāstava rūpadarśane prahlādayenmāṃ karuṇodakena // suv_21.8 // kāruṇyabhāvaṃ kuru mahya nāyaka dadāhi me darśana saumyarūpaṃ / tvayā hi trātā agadeva deśitaḥ śūnyāśca kāyastatha śrāvakāṇām // suv_21.9 // ākāśatulyā gagaṇasvabhāvā māyāmarīcyudakacandrakalpā / sarve ca sattvāḥ supina svabhāvā mahāntaśūnyāḥ svaya nāyakasya // suv_21.10 // atha bhagavānāsanādutthāya brahmasvareṇāvocat / sādhu sādhu te kuladevate śāstā dadāti sādhu te kuladevate punaśca sādhviti // idamavocadbhagavānāttamanāste bodhisattvā bodhisattvasamuccayākuladevatāsarasvatīmahādevīpramukhā sā ca sarvāvatī parṣatsadevamānuṣāsuragaruḍakiṃnaramahoragādipramukhā bhagavato bhāṣitamabhyanandanniti // iti śrīsuvarṇaprabhāsottamasūtrendrarā e nigamanaparivarto nāmaikaviṃśatitamaḥ // ityāryaśrīsuvarṇaprabhāsottamasūtrendrarājaḥ parisamāptaḥ //