Sukhāvatīvyūha # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_sukhAvatIvyUha.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Yoshimichi Fujita ## Contribution: Yoshimichi Fujita ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sukhāvatīvyūha = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from sukhvylu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: SUKHAVATIVYUHA Note: This e-text cannot be used for any commercial purpose. Data entry by Yoshimichi Fujita. Aug.14,2000. Mail to zentokuji@hotmail.com Web: http://mujintou.lib.net/ ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text p1 oṃ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgata- pratyutpannebhyaḥ. namo 'mitābhāya. namo 'mitāyuṣe. namo 'cintyaguṇāka- rātmane. namo 'mitābhāya jināya, te mune. sukhāvatīṃ yāmi te cānukampayā. sukhāvatīṃ kanakavicitrakānanāṃ manoramāṃ sugatasutair alaṃkṛtāṃ. tathāśrayāṃ prathitayaśasya dhīmataḥ, prayāmi tāṃ bahuguṇaratnasaṃcayām. evaṃ mayā śrutam : ekasmin samaye bhagavān rājagṛhe viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvātriṃśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ parikṣīṇabhavasaṃyojanasahasrair anuprāptasvakārthair vijitavadbhir, uttamadamane śamathaprāptaiḥ, suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ, sthavirair, mahāśrāvakaiḥ. tad yathā : ājñātakauṇḍinyena ca, aśvajitā ca, bāṣpeṇa ca, mahānāmnā ca, bhadrajitā p2 ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇena ca maitrāyaṇīputreṇa, gavāṃpatinā ca, uruvilvākāśyapena ca, nadīkāśyapena ca, bhadrakāśyapena ca, kumārakāśyapena ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena ca, mahākapphinena ca, mahācundena ca, aniruddhena ca, rādhena ca, nandikena ca, kimpilena ca, subhūtinā ca, revatena ca, khadiravanikena ca, vakkulena ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, panthena ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair mahāśrāvakair, ekapudgalaṃ sthāpayitvā śaikṣapratipady uttarikaraṇīyaṃ, yad idam : āyuṣmantam ānandaṃ, maitreyapūrvaṃgamaiś ca saṃbahulaiś ca bodhisattvair mahāsattvaiḥ. atha khalv āyuṣmān ānanda utthāyāsanād ekāṃśam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat : viprasannāni ca tava bhagavata indriyāṇi, pariśuddhaś chavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ, tad yathā śāradaṃ vanadaṃ pāṇḍu pariśuddhaṃ paryavadātaṃ pītanirbhāsaṃ. evam eva bhagavato viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ. tad yathāpi nāma bhagavañ jāṃbūnadasuvarṇaniṣko, dakṣeṇa karmāreṇa karmāraputreṇa volkāmukhe saṃpraveśya supariniṣṭhitaḥ pāṇḍukambalair p3 upari kṣipto, 'tīvapariśuddho bhavati ; paryavadātaḥ pītanirbhāsaḥ. evam eva bhagavato viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ. na khalu punar ahaṃ bhagavann abhijānāmi : iti pūrvaṃ purvataram, evaṃ viprasannāni tathāgatasyendriyāṇy, evaṃ pariśuddhaṃ mukhavarṇaṃ, paryavadātaṃ chavivarṇaṃ pītanirbhāsam. tasya me bhagavann evaṃ bhavati : buddhavihāreṇa vatādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati. atītānāgatapratyutpannān tathāgatān arhataḥ samyaksaṃbuddhān samanupaśyatīti. evam ukte, bhagavān āyuṣmantam ānandam etad avocat : sādhu sādhv ānanda, kiṃ punas te devatā etam artham ārocayanty, utāho buddhā bhagavantaḥ. atha svena pratyutpanna- mīmāṃsājñānenaivaṃ prajānāsīti. evam ukte, āyuṣmān ānando bhagavantam etad avocat : na me bhagavan devatā etam artham ārocayanti, nāpi buddhā bhagavantaḥ. atha tarhi me bhagavan svenaiva pratyātmamīmāṃsājñānenaivaṃ bhavati : buddhavihāreṇādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati ; atītānāgatapratyutpannān sarvān buddhān bhagavataḥ p4 samanupaśyatīti. evam ukte, bhagavān āyuṣmantam ānandam etad avocat : sādhu sādhv ānanda ; udāraḥ khalu ta unmiñjiḥ, bhadrikā mīmāṃsā, kalyānaṃ pratibhānaṃ, bahujanahitāya yas tvam ānanda pratipanno, bahujanasukhāya, lokānukampāyai, mahato janakāyasyārthāya, hitāya sukhāya devānāṃ ca manuṣyānāṃ ca, yas tvaṃ tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase. evam etad bhavaty ānanda, tathāgateṣv arhatsu samyaksaṃbuddheṣv aprameyeṣv asaṃkhyeyeṣu jñānadarśanam upasaṃharataḥ, na ca tathāgatasya jñānam upahanyate. tat kasya hetoḥ. apratihatahetujñānadarśano hy ānanda tathāgataḥ. ākāṅkṣan ānanda tathāgata ekapiṇḍapātena kalpaṃ vā tiṣṭhet, kalpaśataṃ vā, kalpasahasraṃ vā, kalpaśatasahasraṃ vā, yāvat kalpakoṭīnayutaśatasahasraṃ vā, tato vottari, na ca tathāgatasyendriyāṇy upanaśyeyuḥ ; na mukha- varṇasyānyathātvaṃ bhavet ; nāpi chavivarṇa upahanyate. tat kasya hetoḥ. tathā hy ānanda tathāgataḥ samādhimukha- pāramitāprāptaḥ. samyaksaṃbuddhānām ānanda loke sudurlabhaḥ prādurbhāvaḥ ; tad yathodumbarapuṣpāṇāṃ loke prādurbhāvaḥ sudurlabho bhavati, evam eva tathāgatānām arthakāmānāṃ hitaiṣiṇām anukampakānāṃ mahākaruṇāpratipannānāṃ sudurlabhaḥ prādurbhāvaḥ. api tu khalv āryānanda p5 tathāgatasyaivaiṣo 'nubhāvo, yas tvaṃ sarvalokācāryāṇām sattvānāṃ loke prādurbhāvāya bodhisattvānāṃ mahāsattvānām arthāya tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase. tena hy ānanda śṛṇu sādhu ca suṣṭḥu ca, manasi kuru, bhāṣiṣye 'haṃ te. evaṃ bhagavann ity āyuṣmān ānando bhagavataḥ pratyaśrauṣīt. bhagavāṃs tasyaitad avocat : bhūtapūrvam ānandātīte 'dhvanīto 'saṃkhyeye kalpe 'saṃkhyeyatare vipule 'prameye 'cintye, yadāsīt tena kālena tena samayena dīpaṃkaro nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi. dīpaṃkarasyānanda pareṇa parataraṃ pratāpavān nāma tathāgato 'bhūt. tasya pareṇa parataraṃ prabhākaro nāma tathāgato 'bhūt. tasya pareṇa parataraṃ candanagandho nāma tathāgato 'bhūt. tasya pareṇa parataraṃ sumerukalpo nāma tathāgato 'bhūt. evaṃ candrānano nāma, vimalānano nāma, anupalipto nāma, vimalaprabho nāma, nāgābhibhūr nāma, sūryānano nāma, girirājaghoṣo nāma, sumerukūṭo nāma, suvarṇaprabhāso nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma, brahmaghoṣo nāma, candrābhibhūr nāma, sūryaghoṣo nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūto nāma, sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma, mahāgandharājanirbhāso nāma, vyapagatakhilamalapratigho nāma, śūrakūṭo nāma, ratnajaho nāma, mahāguṇadharabuddhiprāptābhijño nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso nāma, cittadhārābuddhisaṃkusumitābhyudgato p6 nāma puṣpāvatīvanarājasaṃkusumitābhijño nāma, puṣpākaro nāma, udakacandropamo nāma, avidyāndhakāravidhvaṃsanakaro nāma, lokendro nāma, muktacchatrāpravāḍasadṛśo nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṃha- sāgarakūṭavinanditarājo nāma, sāgaramerucandro nāma, brahma- svaranādābhinandino nāma, kusumasaṃbhavo nāma, prāptaseno nāma, candrabhānur nāma, merukūṭo nāma, candraprabho nāma, vimalanetro nāma, girirājaghoṣeśvaro nāma, kusumaprabho nāma, kusumavṛṣṭyābhiprakīrṇo nāma, ratnacchatro nāma, padmavīthyupaśobhito nāma, tagaragandho nāma, ratnanirbhāso nāma, nirmito nāma, mahāvyūho nāma, vyapagatakhiladoṣo nāma, brahmaghoṣo nāma, saptaratnābhivṛṣṭo nāma, mahāguṇadharo nāma, tamālapatracandanakardamo nāma, kusumābhijño nāma, ajñānavidhvaṃsano nāma, keśarī nāma, muktacchatro nāma, suvarṇagarbho nāma, vaiḍūryagarbho nāma, mahāketur nāma, dharmaketur nāma, ratnaśrīr nāma, narendro nāma, lokendro nāma, kāruṇiko nāma, lokasundaro nāma, brahmaketur nāma, dharmamatir nāma, siṃho nāma, siṃhamatir nāma, siṃhamater ānanda pareṇa parataraṃ lokeśvararājo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi, vidyācaraṇa- saṃpannaḥ, sugato, lokavidanuttaraḥ, puruṣadamyasārathiḥ, śāstā devānāṃ ca manuṣyāṇāṃ ca, buddho, bhagavān. tasya khalu punar ānanda lokeśvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane dharmākaro nāma bhikṣur abhūd, adhimātraṃ smṛtimān, gativān, prajñāvān, adhimātraṃ vīryavān, udārādhimuktiḥ. atha khalu ānanda sa dharmākaro bhikṣur utthāyāsanād p7 ekāṃsam uttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yenāsau bhagavān lokeśvararājas tathāgatas tenāñjaliṃ praṇamya, bhagavantaṃ namaskṛtya, tasmin samaye saṃmukham ābhir gāthābhir abhyaṣṭāvīt : amitaprabha, anantatulyabuddhe, na ca iha anyaprabhā vibhāti kācit. sūryamaṇisirīṇa candra-ābhā, na tapi na bhāsiṣu ebhi sarvaloke. (1) rūpam api anantu sattvasāre, tatha api buddhasvaro anantaghoṣaḥ. śīlam api samādhiprajñavīryaiḥ sadṛśu na te 'stiha loki kaścid anyaḥ. (2) gabhiru vipulu sūkṣma prāptu dharmo, acintatu buddhavaro yathā samudraḥ. tenonnamanā na cāsti śāstuḥ, khiladoṣaṃ jahiyā atārṣi pāram. (3) yatha buddhavaro anantatejā pratapati sarvadiśā narendrarājā, tatha ahu buddha bhavitva dharmasvāmī, jaramaraṇān prajāṃ pramocayeyam. (4) dānadamathaśīlakṣāntivīrya- dhyānasamādhi tathaiva agraśreṣṭhāṃ, ebhi ahu vratāṃ samādadāmi, buddha bhaviṣyāmi sarvasattvatrātā. (5) buddhaśatasahasrakoṭy anekā p8 yathariva vālika gaṅgayā anantā, sarva ta ahu pūjayiṣya nāthān śivavarabodhigaveṣako atulyāṃ. (6) gaṅgarajasamāna lokadhātūṃ tatra bhūyottari ye ananta kṣetrā, sarvata prabha muñcayiṣye tatrā iti etādṛśi vīryam ārabhiṣye. (7) kṣetra mama udāru agraśreṣṭho, varam iha maṇḍa pi saṃskṛtesmin. asadṛśa nirvāṇalokadhātusaukhyaṃ, tac ca asattvatayā viśodhayiṣye. (8) daśadiśata samāgatāni sattvā tatra gatāḥ sukham edhiṣyanti kṣipram. buddha mama pramāṇa atra sākṣī, avitathavīryabalaṃ janemi cchandaṃ. (9) daśadiśe lokavidū asaṅgajñānī sada mama cittu prajānayantu te pi. avicigatu ahaṃ sadā vaseyaṃ, praṇidhibalaṃ na punar nivartayiṣye. (10) atha khalu ānanda sa dharmākaro bhikṣus taṃ bhagavantaṃ lokeśvararājaṃ tathāgatam saṃmukham ābhir gātābhir abhiṣṭutyaitad avocat : aham asmi bhagavann anuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmaḥ, punaḥ punar anuttarāyāṃ samyaksaṃbodhau cittam utpādayāmi, pariṇāmayāmi. tasya me bhagavān sādhu tathā dharmaṃ deśayatu, yathāhaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudheyaṃ ; p9 asamasamas tathāgato loke bhaveyaṃ ; tāṃś ca me bhagavān ākārān parikīrtayatu, yair ahaṃ buddhakṣetrasya guṇavyūhasaṃpadaṃ parigṛhnīyām. evam uktaś cānanda sa bhagavāṃl lokeṣvararājas tathāgatas taṃ bhikṣum etad avocat : tena hi tvaṃ bhikṣo svayam eva buddhakṣetra- guṇālaṃkāravyūhasaṃpadaṃ parigṛhṇīṣe. so 'vocat : nāhaṃ bhagavann utsahe. api tu bhagavān eva bhāṣatv anyeṣāṃ tathāgatānāṃ buddhakṣetraguṇavyūhālaṃkārasaṃpadaṃ, yāṃ śrutvā vayaṃ sarvākārāṃ paripūrayiṣyāma iti. athānanda sa lokeśvararājas tathāgato 'rhan samyaksaṃbuddhas tasya bhikṣor āśayaṃ jñātvā, paripūrṇāṃ varṣakoṭīm ekāśītibuddhakoṭīnayutaśatasahasrāṇāṃ buddhakṣetraguṇālaṃkāra- vyūhasaṃpadaṃ sākārāṃ soddeśāṃ sanirdeśāṃ saṃprakāśitavān ; arthakāmo, hitaiṣy, anukampako, 'nukampām upādāya, buddhanetryānupacchedāya, sattveṣu mahākaruṇāṃ saṃjanayitvā. paripūrṇāṃś ca dvācatvārimśatkalpāṃs tasya bhagavata āyuṣpramāṇam abhūt. atha khalv ānanda sa dharmākaro bhikṣur yās teṣām ekāśīti- buddhakoṭīnayutaśatasahasrāṇāṃ buddhakṣetraguṇālaṃkāra- vyūhasaṃpadas tāś ca sarvā ekabuddhakṣetre parigṛhya, bhagavato lokeśvarasya tathāgatasya pādau śirasā vanditvā, pradakṣiṇīkṛtya, tasya bhagavato 'ntikāt prākrāmat. uttari ca pañcakalpān buddhakṣetraguṇālaṃkāravyūhasaṃpadam, p10 udāratarāṃś ca praṇītatarāṃś ca, sarvaloke daśasu dikṣv apracaritapūrvāṃ parigṛhītavān ; udāraṃ ca praṇidhānam akārṣīt. iti hy ānanda yā tena bhagavatā lokeśvararājena tathāgatena teṣām ekāśītibuddhakṣetrakoṭīnayutaśatasahasrāṇāṃ saṃpattiḥ kathitā, tato 'tirekāny udārapraṇītāprameyatarāṃ buddhakṣetrasaṃpattiṃ parigṛhya, yena sa tathāgatas tenopasaṃkramya, tasya bhagavataḥ pādau śirasā vanditvaitad avocat : parigṛhītā me bhagavan buddhakṣetraguṇālaṃkāra- vyūhasaṃpad iti. evam ukte, ānanda, sa lokeśvararājas tathāgatas taṃ bhikṣum etad avocat : tena hi bhikṣo bhāṣasva. anumodate tathāgataḥ. ayaṃ kālo bhikṣo, pramodaya parṣadaṃ, harṣaṃ janaya, siṃhanādaṃ nada, yaṃ śrutvā bodhisattvā mahāsattvā etarhy anāgate cādhvany evaṃrūpāṇi buddhakṣetrasaṃpattipraṇidhānāni parigṛhīṣyanti. athānanda sa dharmākaro bhikṣus tasyāṃ velāyāṃ taṃ bhagavantam etad avocat : tena hi śṛṇotu me bhagavān, ye mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasye. acintyaguṇālaṃkāravyūhasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati : 1. sacen me bhagavaṃs tasmin buddhakṣetre nirayo vā, tiryagyonir vā, pretaviṣayo vāsuro vā kāyo bhavet, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 2. sacen me bhagavaṃs tatra buddhakṣetre ye sattvāḥ p11 pratyājātā bhaveyus, te punas tataś cyutvā, nirayaṃ vā, tiryagyoniṃ vā, pretaviṣayaṃ vāsuraṃ vā kāyaṃ prapateyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye- yam. 3. sacen me bhagavaṃs tatra buddhakṣetre ye sattvāḥ pratyājātās, te ca sarve naikavarṇāḥ syur, yad idaṃ : suvarṇavarṇāḥ, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisambudhyeyam. 4. sacen me bhagavaṃs tasmin buddhakṣetre devānāṃ ca manuṣyānāṃ ca nānātvaṃ prajñayetānyatra nāmasaṃketa- saṃvṛtivyavahāramātrā devā manuṣyā iti saṃkhyāgaṇanāto, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye- yam. 5. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ pratyājātās te cet sarve na rddhivaśitā paramapāramitāprāptā bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta- śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 6. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 7. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ pratyājāyeraṃs, te sarve na divyasya cakṣuṣo lābhino bhaveyur, antaśo lokadhātukoṭīnayutaśatasahasrādarśanatayāpi, mā p12 tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 8. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ pratyājāyeraṃs, te sarve na divyasya śrotrasya lābhino bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasrād api yugapat saddharmaśravaṇatayā, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 9. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ pratyājāyeraṃs, te sarve na paracittajñānakovidā bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasraparyāpannānāṃ sattvānāṃ cittacaritraparijñānatayā, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 10. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ pratyājāyeraṃs, teṣāṃ kācit parigrahasaṃjñotpadyetāntaśaḥ svaśarīre 'pi, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 11. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ pratyājāyeraṃs, te sarve na niyatāḥ syur, yad idaṃ : samyaktve yāvan mahāparinirvāṇād, mā tāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 12. sacen me bhagavaṃs tasmin buddhakṣetre 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya, kaścid eva sattvaḥ śrāvakānāṃ gaṇānām adhigacched, antaśas trisāhasra- mahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ kalpakoṭīniyutaśatasahasram api gaṇayanto, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 13. sacen me bhagavann anuttarāṃ samyaksaṃbodhim p13 abhisaṃbuddhasya, tasmin buddhakṣetre prāmāṇikī me prabhā bhaved, antaśo buddhakṣetrakoṭīnayutaśatasahasrapramāṇenāpi, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhi- saṃbudhyeyam. 14. sacen me bhagavaṃs tasmin buddhakṣetre 'nuttarāṃ samyaksambodhim abhisaṃbuddhasya bodhiprāptasya, sattvānāṃ pramāṇīkṛtyam āyuṣpramānaṃ bhaved, anyatra praṇidhānavaśena, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 15. sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṃ paryantīkṛtyaṃ bhaved, antaśaḥ kalpakoṭīnayutaśatasahasragaṇanayāpi, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhi- saṃbudhyeyam. 16. sacen me bhagavan bodhiprāptasya tasmin buddhakṣetre sattvānām akuśalasya nāmadheyam api bhaven, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 17. sacen me bhagavan bodhiprāptasya, nāprameyeṣu buddhakṣetreṣv aprameyāsaṃkhyeyā buddhā bhagavato nāmadheyaṃ parikīrtayeyur, na varṇaṃ bhāṣeran, na praśaṃsām abhyudīrayeyur, na samudīrayeyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 18. sacen me bhagavan bodhiprāptasya, ye sattvā anyeṣu lokadhātuṣv anuttarāyāḥ samyaksaṃbodheś cittam utpādya, mama nāmadheyaṃ śrutvā, prasannacittā mām anusmareyus, teṣāṃ ced ahaṃ maraṇakālasamaye pratyupasthite bhikṣusaṃgha- parivṛtaḥ puraskṛto na puratas tiṣṭheyam, yad idaṃ : cittāvikṣepatāyai, mā tāvad aham anuttarāṃ samyaksaṃbodhim p14 abhisaṃbudhyeyam. 19. sacen me bhagavan bodhiprāptasyāprameyāsaṃkhyeyeṣu buddhakṣetreṣu ye sattvāḥ mama nāmadheyaṃ śrutvā, tatra buddhakṣetre cittaṃ preṣayeyur, upapattaye kuśalamūlāni ca pariṇāmayeyus, te ca tatra buddhakṣetre nopapadyeran, antaśo daśabhiś cittotpādaparivartaiḥ, sthāpayitvānantaryakāriṇaḥ saddharmapratikṣepāvaraṇāvṛtāṃś ca sattvān, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre bodhisattvāḥ pratyājāyeran, te sarve na dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ syur anuttarāyāṃ samyaksaṃbodhau, sthāpayitvā praṇidhānaviśeṣāṃs teṣām eva bodhisattvānāṃ mahāsattvānāṃ, mahā- saṃnāhasaṃnaddhānāṃ, sarvalokārthasaṃnaddhānāṃ, sarva- lokārthābhiyuktānāṃ, sarvalokaparinirvāpitābhiyuktānāṃ, sarvalokadhātuṣu bodhisattvacaryāṃ caritukāmānāṃ, sarva- buddhān satkartukāmānāṃ, gaṅgānadīvālukasamān sattvān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpakānāṃ, bhūyaś cottari- caryābhimukhānāṃ samantabhadracaryāniyatānāṃ, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 22. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre p15 ye bodhisattvāḥ pratyājātā bhaveyus, te sarva ekapurobhaktenānyāni buddhakṣetrāṇi gatvā, bahūni buddhaśatāni, bahūni buddhasahasrāṇi, bahūni buddhaśatasahasrāṇi, bahvīr buddhakoṭīr, yāvad bahūni buddhakoṭīniyutaśatasahasrāṇi, nopatiṣṭheran sarvasukhopadhānair, yad idaṃ : buddhānubhāvena, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃ- budhyeyam. 23. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre ye bodhisattvā yathārūpair ākārair ākāṃkṣeyuḥ kuṣalamūlāny avalopituṃ, yad idaṃ : suvarṇena vā, rajatena vā, maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍasphaṭikamusālagalvālohita- muktāśmagarbhādibhir vānyatamānyatamaiḥ sarvaratnair vā, sarvapuṣpagandhamālyavilepanacūrṇacīvaracchatra- dhvajapatākāpradīpair vā, sarvanṛtyagītavādyair vā, teṣāṃ cet tathārūpā ākārāḥ sahacittotpādān na prādur bhaveyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye- yam. 24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṃ dharmāṃ kathām kathayeyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 25. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre bodhisattvānām evaṃ cittam utpādyeta, yan nv ihaiva vayaṃ lokadhātau sthitvāprameyāsaṃkhyeyeṣu buddhakṣetreṣu buddhān bhagavataḥ satkuryāmo gurukuryāmo mānayemaḥ p16 pūjayemaḥ, yad idaṃ : cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepana- cūrṇacīvaracchatradhvajapatākābhir nānāvidhanṛttagītavādita- ratnavarṣair iti, teṣāṃ cet te buddhā bhagavantaḥ sahacittotpādān tan na pratigṛhṇīyur, yad idam : anukampām upādāya, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃ- budhyeyam. 26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa- vajrasaṃhananātmabhāvasthāmapratilabdhā bhaveyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye- yam. 27. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre kaścit sattvo 'laṃkārasya varṇaparyantam anugṛhṇīyād, antaśo na divyenāpi cakṣuṣaivaṃvarṇam evaṃvibhūtir iti buddhakṣetram iti nānāvarṇatāṃ saṃjānīyān, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 28. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ sa ṣoḍaśayojana- śatocchritam udāravarṇabodhivṛkṣaṃ na saṃjānīyān, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye- yam. 29. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre p17 kasyacit sattvasyoddeśo vā svādhyāyo vā kartavyaḥ syān, na te sarve pratisaṃvitprāptā bhaveyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 30. sacen me bhagavan bodhiprāptasya, naivaṃprabhāsvaraṃ tad buddhakṣetraṃ bhaved, yatra samantād aprame- yāsaṃkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṃdṛśyeran, tad yathāpi nāma suparimṛṣṭa ādarśamaṇḍale mukhamaṇḍalaṃ, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 31. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre dharaṇitalam upādāya, yāvad antarīkṣād, devamanṣyavi- ṣayātikrāntasyābhijātasya dhūpasya tathāgatasya bodhisattvasya pūjā pratyahaṃ sarvaratnamayāni nānāsurabhigandhaghaṭikāśata- sahasrāṇi sadā nirdhūpitāny eva na syur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 32. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre na sadābhipraviṣṭāny eva sugandhinānāratnapuṣpavarṣāṇi, sadā pravāditāś ca manojñasvarā vādyameghā na syur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye- yam. 33. sacen me bhagavan bodhiprāptasya, ye sattvā apra- meyāsaṃkhyeyācintyātulyeṣu lokadhātuṣv ābhayā sphuṭā bhaveyus, te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā p18 bhaveyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 34. sacen me bhagavan bodhiprāptasya, samantāc cāpra- meyāsaṃkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā mama nāmādheyaṃ śrutvā, tac-chravaṇasahagatena kuśalamūlena jātivyavṛttāḥ santo, na dhāraṇīpratilabdhā bhaveyur, yāvad bodhimaṇḍaparyantam iti, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 35. sacen me bhagavan bodhiprāptasya, samantād aprame- yāsaṃkhyeyācintyātulyāparimāneṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṃ śrutvā, prasādaṃ saṃjanayeyur, bodhicittaṃ cotpādayeyuḥ, strībhāvaṃ ca vijugupsyeran, jātivyativṛttāḥ samānāḥ saced dvitīyaṃ strībhāvaṃ pratilabheran, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃ- budhyeyam. 36. sacen me bhagavan bodhiprāptasya, samantād daśasu dikṣv aprameyāsaṃkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṃ śrutvā, praṇipatya pañcamaṇḍalanamaskāreṇa vandiṣyante, te bodhisattvacaryāṃ caranto, na sadevakena lokena namasā satkṛtyeran, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 37. sacen me bhagavan bodhiprāptasya, kasyacid bodhisattvasya cīvaradhāvanaśoṣaṇasīvanarajanakarma kartavyaṃ bhaven, p19 na navanavābhijātacīvararatnaiḥ prāvṛtam evātmānaṃ saṃjānīyuḥ, sahacittotpādāt tathāgatasyājñānujñātair, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 38. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre sahotpannāḥ sattvā naivaṃvidhaṃ sukhaṃ pratilabheraṃs, tad yathāpi nāma niṣparidāhasyārhato bhikṣos tṛtīyadhyāna- samāpannasya, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 39. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre ye bodhisattvāḥ pratyajātās, te yathārūpaṃ buddhakṣetra- guṇālaṃkāravyūham ākāṃkṣeyus, tathārūpaṃ nānā- ratnavṛkṣebhyo na saṃjānīyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 40. sacen me bhagavan bodhiprāptasya, taṃ mama nāmadheyaṃ śrutvānyabuddhakṣetropapannā bodhisattvā indriyabalavaikalpaṃ nirgaccheyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 41. sacen me bhagavan bodhiprāptasya, tad-anyabuddhakṣetra- sthā bodhisattvā mama nāmadheyaṃ śrutvā, sahaśravaṇān na suvibhaktavatīṃ nāma samādhiṃ pratilabheran, yatra samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyā- saṃkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ paśyanti, sa caiṣāṃ samādhir antarā vipranaśyen, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. p20 42. sacen me bhagavan bodhiprāptasya, mama nāmadheyaṃ śrutvā, tac-chravaṇasahagatena kuśalamūlena sattvā nābhijātakulopapattiṃ pratilabheran, yāvad bodhimaṇḍa- paryantaṃ, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 43. sacen me bhagavan bodhiprāptasya, tad-anyeṣu buddhakṣetreṣu ye sattvā mama nāmadheyaṃ śrutvā, tac-chravaṇa- sahagatena kuśalamūlena yāvad bodhiparyantaṃ na sarve bodhisattvacaryāyāṃ prītiprāmodyakuśalamūlasamavadhāna- gatā bhaveyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 44. sacen me bhagavan bodhiprāptasya, sahanāmadheya- śravaṇāt tad-anyeṣu lokadhātuṣu bodhisattvā na samantānugataṃ nāma samādhiṃ pratilabheran, yatra sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyāsaṃkhyeyācintyāparimāṇān buddhān bhagavataḥ satkurvanti, sa caiṣāṃ samādhir antarād vipranaśyed, yāvad bodhimaṇḍaparyantaṃ, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṃ dharmadeśanām ākāṃkṣeyuḥ, śrotum tathārupāṃ sahacittotpādān p21 na śṛṇuyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam 46. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre tad-anyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṃ śṛṇuyur, yas te sahanāmadheyaśravaṇān nāvaivarttikā bhaveyur anuttarāyāḥ samyaksaṃbodher, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. 47. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre ye bodhisattvā mama nāmadheyaṃ śṛṇuyus, te sahanāmadheya- śravaṇān na prathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran, nāvaivarttiko bhaved buddhadharmebhyo, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam. atha khalv ānanda sa dharmākaro bhikṣur imān evaṃrūpān praṇidhānaviśeṣān nirdiśya, tasyāṃ velāyāṃ buddhānubhāvenemā gāthā abhāṣata : saci mi imi viśiṣṭa naikarūpā varapraṇidhāna siyā khu bodhiprāpte, ma ahu siya narendra sattvasāro, daśabaladhāri atulyadakṣiṇīyaḥ (1) saci mi siya na kṣetra evarūpaṃ bahu adhanāna prabhūta divyacitraṃ, sukhi na narakamaya duḥkhaprāpto, ma ahu siyā ratano narāṇa rājā. (2) saci mi upagatasya bodhimaṇḍaṃ, daśadiśi pravraji nāmadheyu kṣipraṃ p22 pṛthu bahava anantabuddhakṣetrāṃ, ma ahu siyā balaprāptu lokanātha. (3) saci khu ahu rameya kāmabhogāṃ, smṛtimatigatiyā vihīnu santaḥ, atulaśiva sameyamāṇa bodhi, ma ahu siyā balaprāptu śāstu loke. (4) vipulaprabha atulyananta nāthā diśi vidiśi sphuri sarvabuddhakṣetrāṃ, rāga praśami praśamiya sarvadoṣamohāṃ, narakagatismi praśāmi dhūmaketuṃ. (5) jāniya suruciraṃ viśālanetraṃ, vidhuniya sarvanarāṇa andhakāram, apaniya suna akṣaṇān aśeṣān, upaniya svargapathān anantatejā. (6) na tapati nabha candrasūrya-ābhā maṇigaṇa agniprabhā va devatānāṃ, abhibhavati narendra-ābha sarvān purimacariṃ pariśuddha ācaritvā. (7) puruṣavaru nidhāna duḥkhitānāṃ, diśi vidiśāsu na asti evarūpā. kuśalaśatasahasra sarva pūrṇā, parṣagato nadi buddhasiṃhanadaṃ. (8) purimajina svayaṃbhu satkaritvā, vratatapakoṭi caritva aprameyāṃ, pravara vara samesti jñānaskandhaṃ, praṇidhibalaṃ paripūrṇa sattvasāro. (9) p23 yathā bhagavan asaṅgajñānadarśī, trividha prajānati saṃskṛtaṃ narendraḥ. aham api siya tulyadakṣiṇīyo, viduḥ pravaro naranāyako narāṇāṃ. (10) saci mi ayu narendra evarūpā praṇidhi samṛdhyati bodhi prāpuṇitvā, calatu ayu sahasralokadhātūṃ kusumu pravarṣa nabhātu devasaṃghān. (11) pracalita vasudhā pravarṣi puṣpāḥ, tūryaśatā gagane tha saṃpraṇeduḥ. divyaruciracandanasya cūrṇā, abhikiri caiva bhaviṣyi loki buddha, iti. (12) evaṃrūpayānanda praṇidhisaṃpadā sa dharmākaro bhikṣur bodhisattvo mahāsattvaḥ samanvāgato 'bhūt. evaṃrūpayā cānanda praṇidhisaṃpadā alpakā bodhisattvāḥ samanvāgatāḥ. alpakānāṃ caivaṃrūpāṇāṃ praṇidhīnāṃ loke prādurbhāvo bhavati, parīttānāṃ na punaḥ sarvaśo nāsti. sa khalu punar ānanda dharmākaro bhikṣus tasya bhagavato lokeśvararājasya tathāgatasya purataḥ, sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purata, imān evaṃrūpān praṇidhiviśeṣān nirdiśya, yathābhūtaṃ pratijñāpratipattisthito 'bhūt. sa imām evaṃrūpāṃ buddhakṣetrapariśuddhiṃ buddhakṣetra- māhātmyaṃ buddhakṣetrodāratāṃ samudānayan, bodhisattvacaryāṃ caran, aprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni p24 varṣakoṭīnayutāśatasahasrāṇi na jātu kāmavyāpādavihiṃsāvitarkā vitarkitavān, na jātu kāmavyāpāda- vihiṃsāsaṃjñā utpāditavān, na jātu rūpaśabdagandharasa- spraṣṭavyasaṃjñā utpāditavān. sa daharo manohara eva surato 'bhūt ; sukhasaṃvāso, 'dhivāsanajātīyaḥ, subharaḥ, supoṣo, 'lpecchasaṃtuṣṭaḥ, pravivikto, 'duṣṭo, 'mūḍho, 'vaṅko, 'jihmo, 'śatho, 'māyāvī, sukhilo, madhuraḥ, priyālāpo, nityābhiyuktaḥ śukladharmaparyeṣṭau ; anikṣiptadhuraḥ, sarvasattvānām arthāya mahāpraṇidhānaṃ samudānītavān ; buddhadharma- saṃghācāryopādhyāyakalyāṇamitrasagauravo ; nityasaṃnaddho bodhisattvacaryāyām ; ārjavo, mārdavo, 'kuhako, nilapako, guṇavān, pūrvaṃgamaḥ sarvasattvakuśaladharmasamādāpanatāyai ; śūnyatānimittāpraṇihitānabhisaṃskārānutpādavihāravihārī ; nirmāṇaḥ svārakṣitavākyaś cābhūt. bodhisattvacaryāṃ caran, sa yad vākkarmotsṛṣṭam, ātmaparobhayaṃ vyāvādhāya saṃvartate ; tathāvidhaṃ tyaktvā yad vākkarma svaparobhaye hitasukhasaṃvartakaṃ, tad evābhiprayuktavān. evaṃ ca saṃprajāno 'bhūt. yad grāmanagara- nigamajanapadarāṣṭrarājadhānīṣv avataran, na jātu rūpaśabda- gandharasaspraṣṭavyadharmeṇa nīto 'bhūt. apratihataḥ sa bodhisattvacaryāṃ caran, svayaṃ ca dānapāramitāyām acarat ; parāṃś ca tatraiva samādāpitavān. svayaṃ ca śīlakṣāntivīrya- dhyānaprajñāpāramitāsv acarat ; parāṃś ca tatraiva samādāpitavān. tathārūpāṇi ca kuśalamūlāni samudānītavān. yaiḥ samanvāgato yatra yatropapadyate, tatra tatrāsyānekāni nidhana- p25 koṭīnayutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti. tena bodhisattvacaryāṃ caratā, tāvad aprameyāsaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇy anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpitāni, yeṣāṃ na sukaro vākkarmaṇā paryanto 'dhigantum ; tāvad aprameyāsaṃkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāś, cīvarapiṇḍapāta- śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sparśavihāraiś ca pratipāditāḥ ; yāvantaḥ sattvāḥ śreṣṭhigṛhapatyāmātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitās, teṣāṃ na sukaro vākkarmanirdeśena paryanto 'dhigantum ; evaṃ jāmbūdvīpeśvaratve pratiṣṭhāpitāś, cakravartitve lokapālatve śakratve suyāmatve saṃtuṣitatve sunirmitatve vaśavartitve devarājatve mahābrāhmatve ca pratiṣṭhāpitāḥ ; tāvad aprameyāsaṃkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitā, dharmacakrapravartanārthaṃ cādhiṣṭhās, teṣāṃ na sukaro vākkarmanirdeśena paryanto 'dhi- gantum. sa evaṃrūpaṃ kuśalaṃ samudānīyaṃ, yad asya bodhisattvacaryāś carato, 'prameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni kalpakoṭīnayutaśatasahasrāṇi surabhidivyātikrānta- candanagandho mukhāt pravāti sma ; sarvaromakūpebhya utpalagandho vāti sma ; sarvalokābhirūpaś cābhūt, prāsādiko, darśanīyaḥ, paramaśubhavarṇapuṣkalatayā samanvāgataḥ. lakṣaṇānuvyañjanasamalaṃkṛtenātmabhāvena tasya sarvaratnālaṃkārāḥ, sarvavastracīvarābhinirhārāḥ, sarvapuṣpa- dhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ, p26 sarvavādyasaṃgītyabhinirhārāś ca sarvaromakūpebhyaḥ pāṇitalābhyāṃ ca niścaranti sma. sarvānnapānakhādyabhojyalehya- rasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāś ca pāṇitalābhyāṃ prasyandantaḥ prādurbhavanti. iti hi sarva- pariṣkāravaśitāpāramiprāptaḥ sa ānanda dharmākaro bhikṣur abhūt, pūrvaṃ bodhicaryāś caran. evam ukte, āyuṣmān ānando bhagavantam etad avocat : kiṃ punar bhagavan sa dharmākaro bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyātītaḥ parinirvṛta, utāho 'nabhisaṃbuddho, 'tha pratyutpanno 'bhisaṃbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati. bhagavān āha : na khalu punar ānanda sa tathāgato 'tīto, nānāgataḥ. api tv eṣa sa tathāgato 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati. paścimāyāṃ diśītaḥ koṭīnayutaśatasahasratame buddhakṣetre sukhāvatyāṃ lokadhātāv amitābho nāma tathāgato 'rhan samyaksaṃbuddho, 'parimāṇair bodhisattvaiḥ parivṛtaḥ puraskṛto, 'nantaiḥ śrāvakair anantyā buddhakṣetra- saṃpadā samanvāgataḥ. amitā cāsya prabhā, yasyā na sukaraṃ prāmāṇaṃ paryanto vādhigantum ; iyanti buddhakṣetrāṇi, iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi, iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭī, iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetra- koṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetra- koṭīnayutaśatasahasrāni sphuritvā tiṣṭhantīti. api tv p27 khalv ānanda saṃkṣiptena pūrvasyāṃ diśi gaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi tayā tasya bhagavato 'mitābhasya tathāgatasya prabhayā sadā sphuṭāni. evaṃ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣv ekaikasyāṃ diśi samantād gaṅgānadīvālikāsamāni buddhakṣetra- koṭīnayutaśatasahasrāṇi tasya bhagavato 'mitābhasya tathāgatasya tayā prabhayā sadā sphuṭāni, sthāpayitvā buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyoma- prabhayaikadvitricatuḥpañcadaśaviṃśatitriṃśaccatvāriṃśadyojana- prabhayā, yojanaśataprabhayā, yojanasahasraprabhayā, yojana- śatasahasraprabhayā, yāvad anekayojanakoṭīnayutaśatasahasra- prabhayā, yāval lokaṃ spharitvā tiṣṭhanti. nāsty ānandopamopanyāso, yena śakyaṃ tasyāmitābhasya tathāgatasya prabhayāḥ pramāṇam udgṛhitum. tad anenānanda paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho, 'mitaprabhāso, 'samāptaprabho, 'saṇgaprabho, 'pratihataprabho, nityotsṛṣṭaprabho, divyamaṇiprabho, 'pratihata- raśmirājaprabho, rañjanīyaprabhaḥ, premaṇīyaprabhaḥ, prāmodanīya- prabhaḥ, prahlādanīyaprabha, ullokanīyaprabho, nibandhanīya- prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhūyanarendrāsurendra- prabho, 'bhibhūyacandrasūryajihmīkaraṇaprabho, 'bhibhūyalokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadeva- jihmīkaraṇaprabhaḥ, sarvaprabhāpāragata ity ucyate. sā cāsya prabhā vimalā, vipulā, kāyasukhasaṃjananī, cittaudbilyakaraṇī, devāsuranāgayakṣagandharvagaruḍamahoraga- kinnaramanuṣyāmanuṣyāṇāṃ prītiprāmodyasukhakaraṇī, kuśalāśayānāṃ kalyalaghugativicakṣaṇabuddhiprāmodyakaraṇy p28 anyeṣv api anantāparyanteṣu buddhakṣetreṣu. anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṃ kalpaṃ bhāṣeta, tasyāmitābhasya tathāgatasya nāmakarmopādāya prabhām ārabhya, na ca śakto guṇaparyanto 'dhigantuṃ tasyāḥ prabhāyāḥ. na ca tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam apy etad ānandāprameyam asaṃkhyeyam acintyāparyantam, yad idaṃ tasya bhagavato prabhāguṇavibhūtis tathāgatasya cānuttaraṃ prajñāpratibhānam. tasya khalu punar ānandāmitābhasya tathāgatasyāprameyaḥ śrāvakasaṃgho, yasya na sukaraṃ pramāṇam udgṛhītum ; iyatyaḥ śrāvakakoṭya, iyanti śrāvakakoṭīśatāni, iyanti śrāvaka- koṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṅkarāṇi, iyanti biṃbarāṇi, iyanti nayutāni, iyanty ayutāni, iyanti akṣobhyāṇi, iyantyo vivāhā, iyanti śrotāṃsi, iyantyo jāyā, iyanty aprameṇeyāṇi, iyanty asaṃkhyeyāni, iyanty agaṇyāni, iyanty atulyāṇi, iyanty acintyānīti. tad yathānanda maudgalyāyano bhikṣur ṛddhivaśitāprāptaḥ sa ākāṃkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi tāni sarvāṇy ekarātriṃ divena gaṇayed, evaṃrūpānāṃ ca rddhimatāṃ koṭīnayutaśatasahasraṃ bhavet, te varṣakoṭī- nayutaśatasahasram ananyakarmaṇo 'mitābhasya tathāgatasya prathamaṃ śrāvakasannipātaṃ gaṇayeyus, tair gaṇayadbhiḥ śatatamo 'pi bhāgo na gaṇito bhavet ; sahasratamo 'pi, śatasahasratamo 'pi, yāvat kalām apy, upamām apy, upaniśām api, na gaṇito bhavet. tad yathānanda mahāsamudrāc caturaśītiyojanasahasrāṇy āvedhena tiryag aprameyāt, kaścid eva puruṣaḥ śatadhābhinnayā p29 vālāgrakoṭyaikam udakabindum abhyutkṣipet, tat kiṃ manyase, ānanda, katamo bahutaro, yo vā śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabindur, yo vā mahāsamudre 'pskandho 'vaśiṣṭa iti. āha : yojanasahasram api tāvad bhagavan mahāsamudrasya parīttaṃ bhavet. kim aṅga punar, yaḥ śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabinduḥ. bhagavān āha : tad yathā sa eka udakabindur ; iyantaḥ sa prathamasannipāto 'bhūt, tair maudgalyāyanasadṛśair bhikṣubhir gaṇayadbhis tena varṣakoṭīnayutaśatasahasreṇa gaṇitaṃ bhaved, yathā mahāsamudre 'pskandho 'vaśiṣṭa, evam agaṇitaṃ draṣṭavyam. kaḥ punar vādo dvitīyatṛtīyādīnāṃ śrāvakasannipātādīnām. evam anantāparyantas tasya bhagavataḥ śrāvakasaṃgho, yo 'prameyāsaṃkhyeya ity eva saṃkhyāṃ gacchanti. aparimitaṃ cānanda tasya bhagavato 'mitābhasya tathāgatasyāyuṣpramāṇaṃ, yasya na sukaraṃ pramāṇam adhigantum ; iyanti vā kalpā, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi, iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya, iyanti vā kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭī- śatasahasrāṇi, iyanti vā kalpakoṭīnayutaśatasahasrāṇīti. atha tarhy ānandāparimitam eva tasya bhagavata āyuṣpramāṇam aparyantam. tena sa tathāgato 'mitāyur ity ucyate. yathā cānandeha lokadhātau kalpasaṃkhyā kalpagaṇanā prajñaptikasaṃketas, tathā sāṃprataṃ daśakalpās tasya bhagavato 'mitāyuṣas tathāgatasyotpannasyānuttarāṃ samyaksaṃbodhim p30 abhisaṃbuddhasya. tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī nāma lokadhātur, ṛddhā ca, sphītā ca, kṣemā ca, subhikṣā ca, ramaṇīyā ca, bahudevamanuṣyākīrṇā ca. tatra khalv apy ānanda lokadhātau na nirayāḥ santi, na tiryagyonir, na pretaviṣayo, nāsurāḥ kāyā, nākṣaṇopapattayaḥ ; na ca tāni ratnāni loke pracaranti, yāni sukhāvatyāṃ lokadhātau saṃvidyante. sā khalv ānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā, nānāpuṣpaphalasamṛddhā, ratnavṛkṣasamalaṃkṛtā, tathāgatābhinirmitamanojñasvaranānādvijasaṃghaniṣevitā. te cānanda ratnavṛkṣā nānāvarṇā, anekavarṇā, anekaśata- sahasravarṇāḥ : santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇa- mayāḥ ; santi rūpyavarṇā rūpyamayāḥ ; santi vaiḍūryavarṇā vaiḍūryamayāḥ ; santi sphaṭikavarṇāḥ sphaṭikamayāḥ ; santi musāragalvavarṇā musāragalvamayāḥ ; santi lohitamuktāvarṇā lohitamuktāmayāḥ ; santy aśmagarbhavarṇā aśmagarbhamayāḥ. santi kecid dvayo ratnavṛkṣayoḥ suvarṇasya rūpyasya ca. santi trayāṇāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya ca. santi caturṇāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya ca. santi pañcānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya ca. santi ṣaṇṇāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya lohitamuktāyāś ca. santi saptānāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musālagalvasya lohitamuktāyā, aśmagarbhasya ca saptamasya. p31 tatrānanda sauvarṇāṇāṃ vṛkṣāṇāṃ suvarṇamayāni mūla- skandhaviṭapaśākhāpattrapuṣpāni phalāni raupyamayāni ; raupyamayānāṃ vṛkṣāṇāṃ rūpyamayāny eva mūlaskandhaviṭapa- śākhāpattrapuṣpāni phalāni vaiḍūryamayāni ; vaiḍūryamayānāṃ vṛkṣānāṃ vaiḍūryamayāni mūlaskandhaviṭapaśākhāpattra- puṣpāṇi phalāni sphaṭikamayāni ; sphaṭikamayānāṃ vṛkṣāṇāṃ sphaṭikamayāny eva mūlaskandhaviṭapaśākhāpattra- puṣpāṇi phalāni musāragalvamayāni ; musāragalvamayānāṃ vṛkṣāṇāṃ musāragalvamayāny eva mūlaskandhaviṭapaśākhā- pattrapuṣpāṇi phalāni lohitamuktāmayāni ; lohitamuktāmayānāṃ vṛkṣāṇāṃ lohitamuktāmayāny eva mūlaskandhaviṭapaśākhā- pattrapuṣpāṇi phalāny aśmagarbhamayāṇi ; aśmagarbha- mayāṇāṃ vṛkṣānām aśmagarbhamayāṇy eva mūlaskandhaviṭapa- śākhāpattrapuṣpāṇi phalāni suvarṇamayāni. keṣāṃcid ānanda vṛkṣāṇāṃ suvarṇamayāni mūlāni, raupyamayāḥ skandhā, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhā, musāragalvamayāni pattrāṇi, lohitamuktāmayāni puṣpāṇy, aśmagarbhamayāṇi phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ rūpyamayāni mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā viṭapā, musāragalvamayāḥ śākhā, lohitamuktāmayāni pattrāṇy, aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ vaiḍūryamayāni mūlāni, sphaṭikamayāḥ skandhā, musāragalvamayā viṭapā, lohitamuktāmayāḥ śākhā, aśmagarbhamayāṇi pattrāṇi, suvarṇamayāni puṣpāṇi, raupyamayāni phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ p32 sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhā, lohitamuktāmayā viṭapā, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni pattrāṇi, raupyamayāni puṣpāṇi, vaiḍūryamayāni phalāni ; keṣāṃcid ānanda vṛkṣānāṃ musāragalvamayāni mūlāni, lohita- muktāmayāḥ skandhā, aśmagarbhamayā viṭapāḥ, suvarṇa- mayāḥ śākhā, raupyamayāni pattrāṇi, vaiḍūryamayāni puṣpāṇi, sphaṭikamayāni phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ lohitamuktāmayāni mūlāny, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā viṭapā, raupyamayā śākhā, vaiḍūryamayāṇi pattrāṇi, sphaṭikamayāni puṣpāṇi, musāragalvamayāni phalāni ; keṣāṃcid ānanda vṛkṣāṇām aśmagarbhamayāni mūlāni, suvarṇamayāḥ skandhā, raupyamayā viṭapā, vaiḍūryamayāḥ śākhāḥ, sphaṭikamayāni pattrāni, musāragalvamayāni puṣpāṇi, lohitamuktāmayāni phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni pattrāṇi, saptaratnamayāni puṣpāni, saptaratnamayāni phalāni. sarveṣāṃ cānanda teṣāṃ vṛkṣāṇāṃ mūlaskandhaviṭapaśākhā- pattrapuṣpaphalāni mṛdūni sukhasaṃsparśāni sugandhīni ; vātena preritānāṃ ca teṣāṃ valgumanojñanirghoṣo niścaraty, asecanako 'pratikūlaḥ śravaṇāya. evaṃrūpair ānanda saptaratnamayair vṛkṣaiḥ saṃtataṃ tad buddhakṣetraṃ samantāc ca kadalīstambhaiḥ saptaratnamayai ratnatālapaṇktibhiś cānuparikṣiptaṃ, sarvataś ca hemajālapraticchannaṃ, p33 samantataś ca saptaratnamayaiḥ padmaiḥ saṃcchannaṃ. santi tatra padmāny ardhayojanapramāṇāni, santi yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni, santi yāvad daśayojanapramāṇāni. sarvataś ca ratnapadmāt ṣaṭtriṃśadraśmikoṭīsahasrāṇi niścaranti. sarvataś ca raśmimukhāt ṣaṭtriṃśadbuddhakoṭīsahasrāṇi niścaranti ; suvarṇa- varṇaiḥ kāyair dvātriṃśan mahāpuruṣalakṣaṇadharair, yāni pūrvasyāṃ diśy aprameyāsaṃkhyeyāsu lokadhātuṣu gatvā, sattvebhyo dharmaṃ deśayanti. evaṃ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣu cānāvaraṇe loke 'prameyāsaṃkhyeyāṃl lokadhātūn gatvā, sattvebhyo dharmaṃ deśayanti. tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā na santi, sarvato ratnaparvatāḥ. sarvaśaḥ sumeravaḥ parvatarājānaḥ, sarvaśaś cakravāḍamahācakravāḍāḥ parvata- rājāno, mahāsamudrāś ca na santi. samantāc ca tad buddhakṣetraṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ nānāvidha- ratnasaṃnicitabhūmibhāgam. evam ukta āyuṣmān ānando bhagavantam etad avocat : ye punas te bhagavaṃś cāturmahārājakāyikā devāḥ sumerupārśva- nivāsinas trāyastriṃśā vā sumerumūrdhni nivāsinas, te kutra pratiṣṭhitāḥ. bhagavān āha : tat kiṃ manyase, ānanda, ye ta iha sumeroḥ parvatarājasyopari yāmā devās, tuṣitā devā, nirmāṇaratayo devāḥ, paranirmitavaśavartino devā, brahmakāyikā devā, brahmapurohitā devā, mahābrahmaṇo p34 devā, yāvad akaniṣṭhā devāḥ, kutra te pratiṣṭhitā iti. āha : acintyo bhagavan karmāṇāṃ vipākaḥ, karmābhisaṃskāraḥ. bhagavān āha : labdhas tvayānandehācintyaḥ karmāṇāṃ vipākaḥ, karmābhisaṃskāro ; na punar buddhānāṃ bhagavatām acintyaṃ buddhādhiṣṭhānam. kṛtapuṇyānāṃ ca sattvānām avaropitakuśalamūlānāṃ tatrācintyā puṇyā vibhūtiḥ. āha : na me 'tra bhagavan kācit kāṃkṣā vā, vimatir vā, vicikitsā vā. api tu khalv aham anāgatānāṃ sattvānāṃ kāṃkṣāvimativicikitsāṃ nirghātāya tathāgatam etam arthaṃ paripṛcchāmi. bhagavān āha : sādhu sādhv ānandaivaṃ te karaṇīyam. tasyāṃ khalv ānanda sukhāvatyāṃ lokadhātau nānāprakārā nadyaḥ pravahanti. santi tatra mahānadyo yojanavistārāḥ. santi yāvad viṃśatitriṃśaticatvāriṃśatpañcāśad, yāvad yojana- śatasahasravistārāḥ, dvādaśayojanāvedhāḥ ; sarvāś ca nadyaḥ sukhavāhinyo, nānāsurabhigandhavārivāhinyo, nānāratnaluḍitapuṣpasaṃghātavāhinyo, nānāmadhurasvaranirghoṣāḥ. tāsāṃ cānanda koṭīśatasahasrāṅgasaṃprayuktasya divyasaṅgītisaṃmūrcchitasya tūryasya kuśalaiḥ saṃpravāditasya, tāvan manojñanirghoṣo niścarati. yathārūpas tāsāṃ mahā- nadīnāṃ nirghoṣo niścarati, gambhīra, ājñeyo, vijñeyo, 'nelaḥ karṇasukho hṛdayaṃgamaḥ, premaṇīyo, valgumanojño, 'secanako 'pratikūlaḥ, śravaṇīyo, 'cintyaśāntam anātmeti sukhaśravaṇīyo, p35 yas teṣāṃ sattvānāṃ śrotrendriyānāṃ bhāsam āgacchanti. tāsāṃ khalu punar ānanda mahānadīnām ubhayatas tīrāṇi nānāgandhavṛkṣaiḥ saṃtatāni, yebhyo nānāśākhāpattra- puṣpamañjaryo 'valaṃbante. tatra ye sattvās tesu nadītīreṣv ākāṃkṣanti, divyāṃ nirāmiṣāṃ ratikrīḍāṃ cānubhavituṃ, teṣāṃ tatra nadīṣv avatīrṇānāṃ ākāṃkṣatāṃ gulphamātraṃ vāri saṃtiṣṭhante ; ākāṃkṣatāṃ jānumātraṃ kaṭīmātraṃ kakṣamātram, ākāṃkṣatāṃ kaṇṭhamātraṃ vāri saṃtiṣṭhante ; divyāś ca ratayaḥ prādurbhavanti. tatra ye sattvā ākāṃkṣanti : śītaṃ vāri bhavatv iti, teṣāṃ śītaṃ bhavati ; ye ākāṃkṣanty : uṣṇaṃ bhavatv iti, teṣām uṣṇaṃ bhavati ; ye ākāṃkṣanti : śītoṣṇaṃ bhavatv iti, teṣāṃ śītoṣṇam eva tad vāri bhavaty anusukham. tāś ca mahānadyo divyatamālapattrāgarukālānusāritagaroraga- sāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti ; divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṃcchannā, haṃsasārasacakravākakāraṇḍavaśukasārikākokilakuṇāla- kalaviṅkamayūrādimanojñasvaratathāgatābhinirmitapakṣi- saṃghaniṣevitapulinā, dhāturāṣṭropaśobhitāḥ, sūpatīrthā, vikardamāḥ, suvarṇavālikāsaṃstīrṇāḥ. tatra yadā te sattvā ākāṃkṣanti : īdṛśā asmākam abhiprāyāḥ paripūryantām iti, tadā teṣāṃ tādṛśā evābhiprāyā dharmyāḥ paripūryante. yaś p36 cāsāv ānanda tasya vāriṇo nirghoṣas tāvad manojño niścarati, yena sarvāvat tad buddhakṣetram abhijñāpyate. tatra ye sattvā nadītīreṣu sthitā ākāṃkṣanti : māsmākam ayaṃ śabdaḥ śrotrendriyābhāsam āgacchann iti, teṣāṃ sa divyasyāpi śrotrendriyasyābhāsaṃ nāgacchati. yaś ca yaś ca yathārūpaṃ śabdam ākāṃkṣanti śrotuṃ, sa tathārūpam evaṃ manojñaṃ śabdaṃ śṛṇoti ; tad yathā ; buddhaśabdaṃ, dharmaśabdam, saṃghaśabdaṃ, pāramitāśabdaṃ, bhūmiśabdaṃ, balaśabdaṃ, vaiśāradyaśabdam, āveṇikabuddhadharmaśabdam, abhijñāśabdam, pratisaṃvicchabdaṃ śūnyatānimittāpraṇihitānabhisaṃskāra- ajātānutpādābhāvanirodhaśabdaṃ, śāntapraśāntopaśānta- śabdaṃ, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam, anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaṃ ca śṛṇoti. ta evaṃrūpāṃś chabdāṃś chrutvodāraprītiprāmodyaṃ pratilabhante, vivekasahagataṃ, virāgasahagataṃ, śāntasahagataṃ, nirodhasahagataṃ, dharmasahagataṃ, bodhi- pariniṣpattikuśalamūlasahagataṃ ca. sarvaśaś cānanda sukhāvatyāṃ lokadhātāv akuśalaśabdo nāsti ; sarvaśo nīvaraṇaśabdo nāsti ; sarvaśo 'pāyadurgativinipāta- śabdo nāsti ; sarvaśo duḥkhaśabdo nāsti ; aduḥkhāsukha- vedanāśabdo 'pi tāvad ānanda tatra nāsti ; kutaḥ punar duḥkhaṃ duḥkhaśabdo vā bhaviṣyati. p37 tad anenānanda paryāyeṇa sā lokadhātuḥ sukhāvaty ucyate saṃkṣiptena, na punar vistareṇa. kalpo 'pi parikṣayaṃ gacchet, sukhāvatyāṃ lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ; na tv eva śakyaṃ teṣāṃ sukhakāraṇānāṃ paryanto 'dhigantum. tasyāṃ khalu punar ānanda sukhāvatyāṃ lokadhātau ye sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṃrūpeṇa varṇena, balena, sthāmnārohapariṇāhenādhipatyena, puṇya- saṃcayenābhijñābhir vastrābharaṇodyānavimānakūṭāgāra- paribhogair, evaṃrūpaśabdagandharasasparśāparibhogair, evaṃrūpaiś ca sarvopabhogaparibhogaiḥ samanvāgatāḥ ; tad yathāpi nāma devāḥ paranirmitavaśavartinaḥ. na khalu punar ānanda sukhāvatyāṃ lokadhātau sattvā audārikaṃ kavaḍīkārāhāram āharanti. api tu khalu punar yathārūpam evāhāram ākāṃkṣanti, tathārūpam āhṛtam eva saṃjānanti. prīṇitakāyāś ca bhavanti, prīṇitagātrāḥ. na teṣāṃ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ. te prīṇitakāyās tathārūpāni gandhajātāny ākāṃkṣanti, tādṛśair eva gandhajātair divyais tad-buddhakṣetraṃ sarvam eva nirdhūpitaṃ bhavati. tatra yas taṃ gandhaṃ nāghrātukāmo bhavati, tasya sarvaśo gandhasaṃjñāvāsanāpi na samudācarati. evaṃ ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvaja- patākātūryāṇy ākāṃkṣanti, teṣāṃ tathārūpair evaṃ taiḥ sarvaṃ tad-buddhakṣetraṃ parisphuṭaṃ bhavati. te yādṛśāni cīvarāṇy ākāṃkṣanti nānāvarṇāny anekaśata- p38 sahasravarṇāni, teṣāṃ tādṛśair eva cīvararatnaiḥ samaṃ tad- buddhakṣetraṃ parisphuṭaṃ bhavati ; prāvṛtam eva cātmānaṃ saṃjānanti. te yathārūpāṇy ābharaṇāny ākāṃkṣanti, tad yathā : śīrṣābharaṇāni vā, karṇābharaṇāni vā, grīvahastapādābharaṇāni vā, yad idaṃ : makuṭāni, kuṇḍalāni, kaṭakāṃ, keyūrāṃ, vatsahārāṃ, rūcakahārāṃ, karṇikā, mudrikāḥ, suvarṇasūtrāṇi mekhalāḥ, suvarṇajālāni, sarvaratnakaṃkaṇījālāni, te tathārūpair ābharaṇair anekaratnaśatasahasrapratyuptaiḥ sphuṭaṃ tad-buddhakṣetraṃ paśyanti sma. yad idam : ābharaṇavṛkṣa- vastrais taiś cābharaṇair alaṃkṛtam ātmānaṃ saṃjānanti. te yādṛśaṃ vimānam ākāṃkṣanti, yad varṇaliṅgasaṃsthānaṃ, yāvad ārohapariṇāho, nānāratnamayaniryūhaśata- sahasrasamalaṃkṛtaṃ, nānādivyadūṣyasaṃstīrṇaṃ, vicitropadhāna- vinyastaratnaparyaṅkaṃ, tādṛśam eva vimānaṃ teṣāṃ purataḥ prādurbhavati. te teṣu manobhinirvṛteṣu vimāneṣu saptāpsaraḥsahasraparivṛtāḥ puraskṛtā viharanti, krīḍanti ramante paricārayanti. na ca tatra lokadhātau devānāṃ manuṣyāṇāṃ vā nānātvam asti, anyatra saṃvṛtivyavahāreṇa devā manuṣyā veti saṃkhyāṃ gacchati. tad yathānanda, rājñaś cakravartinaḥ purato manuṣyahīno manuṣyaṣaṇḍako na bhāsate, na tapati, na virocate, na bhavati viśārado, na prabhāsvara, evam eva devānāṃ paranirmitavaśavartināṃ purataḥ śakro devendro na bhāsate, p39 na tapati, na virocate, yad idam : udyānavimānavastrābharaṇair, ādhipatyena vā, rddhyā vā, prātihāryeṇa vaiśvaryeṇa vā ; na tu khalu punar dharmābhisamayena dharmaparibhogena vā. tatrānanda yathā devāḥ paranirmitavaśavartina evaṃ sukhāvatyāṃ lokadhātau manuṣyā draṣṭavyāḥ. tasyāṃ khalu punar ānanda sukhāvatyāṃ lokadhātau pūrvāhna- kālasamaye pratyupasthite, samantāc caturdiśam ākula- samākulā vāyavo vānti, yenātra ratnavṛkṣāṃś citrān, darśanīyān, nānāvarṇān, anekavarṇān, nānāsurabhidivyagandhaparivāsitān kṣobhayanti, saṃkṣobhayanti, īrayanti, samīrayanti ; yato bahūni puṣpaśatāni tasyāṃ ratnamayyāṃ pṛthivyāṃ prapatanti manojñagandhāni darśanīyāni. taiś ca puṣpais tadbuddhakṣetraṃ samantāt saptapauruṣaṃ saṃskṛtaṃ rūpaṃ bhavati. tad yathāpi nāma kaścid eva puruṣaḥ kuśalaḥ pṛthivyāṃ puṣpasaṃstaraṃ saṃstṛṇuyād, ubhābhyāṃ pāṇibhāṃ samaṃ racayet sucitraṃ darśanīyam, evam etad buddhakṣetraṃ taiḥ puṣpair nānāgandhavarṇaiḥ samantāt saptapauruṣaṃ sphuṭaṃ bhavati. tāni ca puṣpajātāni mṛdūni kācalindikasukhasaṃsparśāny ; aupamyamātreṇa yāni nikṣipte pāde caturaṅgulam eva namanty, utkṣipte pāde caturaṅgulam evānamanti. nirgate punaḥ pūrvāhnakālasamaye, tāni puṣpāni niravaseṣam antardhīyante. atha tad-buddhakṣetraṃ viviktaṃ, ramyaṃ, śubhaṃ bhavaty, aparikliṣṭais taiḥ pūrvapuṣpaiḥ. tataḥ punar api samantāc caturdiśaṃ vāyavo vānti, ye pūrvavad abhinavāni puṣpāṇy abhiprakiranti. yathā pūrvāhna eva madhyāhne, p40 'parāhne kālasamaye, saṃdhyāyāṃ, rātryāḥ prathame yāme, madhyame paścime ca yāme. taiś ca vātair vāyadbhir nānāgandhaparivāsitais te sattvāḥ spṛṣṭāḥ santa, evaṃ sukhasamarpitā bhavanti sma, tad yathāpi nāma nirodhasamāpanno bhikṣuḥ. tasmiṃś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya- grahanakṣatratārārūpānāṃ tamo'ndhakārasya ca nāmadheya- prajñaptir api nāsti. sarvaśo rātridivaprajñaptir api nāsty, anyatra tathāgatavyavahārāt. sarvaśaś cāgāraparigraha- saṃjñā nāsti. tasyāṃ khalu punar ānanda sukhāvatyāṃ lokadhātau kāle divyagandhodakameghā abhipravarṣanti. divyāni sarva- varṇikāni kusumāni, divyāni saptaratnāni, divyaṃ candana- cūrṇaṃ, divyāś cchatradhvajapatākā abhipravarṣanti. divyāni vimānāni, divyāni vitānāni dhriyante, divyāni ratnacchatrāṇi sacāmarāṇy ākāśe dhriyante. divyāni vādyāni pravādyante. divyāś cāpsaraso nṛtyanti sma. tasmin khalu punar ānanda buddhakṣetre ye sattvā upapannā utpadyanta upapatsyante, sarve te niyatāḥ samyaktve yāvan nirvāṇāt. tat kasya hetoḥ. nāsti tatra dvayo rāśyor vyavasthānaṃ prajñaptir vā, yad idam : aniyatyasya vā mithyātvaniyatasya vā. tad anenāpy ānanda paryāyeṇa sā lokadhātuḥ sukhāvatīty ucyate saṃkṣiptena, na vistareṇa. kalpo 'py ānanda parikṣayet, sukhāvatyāṃ lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ; na ca teṣāṃ sukhakāraṇānāṃ p41 śakyaṃ paryanto 'dhigantum. atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata : sarve pi sattvāḥ sugatā bhaveyuḥ, viśuddhajñānāḥ paramārthakovidā. te kalpakoṭīm atha vāpi uttarim, sukhāvatīvarṇa prakāśayeyuḥ.(1) kṣaye kalpakoṭīya vrajeyu tāś ca, sukhāvatīye na ca varṇa antaḥ. kṣayaṃ na gacchet pratibhā teṣāṃ prakāśayantāna tha varṇamālā.(2) ye lokadhātūṃ paramāṇusadṛśāṃ cchindeya bhindeya rajāṃś ca kuryāt, ato bahū uttari lokadhātū pūretva dānaṃ ratanehi dadyāt.(3) na tā kalāṃ pi upamā pi tasya puṇyasya bhontī pṛthulokadhātavaḥ, yal lokadhātūya sukhāvatīye śrutvaiva nāma bhavatīha puṇyaṃ (4) tato bahū puṇya bhaveta teṣāṃ, ye śraddhaṇeya jinavacanasaṃjñā. śraddhā hi mūlaṃ jagatasya prāptaye, tasmād dhi śrutvā vimatiṃ vinodayed, iti.(5) evam aprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ. tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya p42 daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukāsameṣu buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto nāmadheyaṃ parikīrtayante, varṇaṃ bhāṣante, yaśaḥ prakāśayanti, guṇam udīrayanti. tat kasya hetoḥ. ye kecit sattvās tasya 'mitābhasya tathāgatasya nāmadheyaṃ śṛṇvanti, śrutvā cāntaśa ekacittotpādam apy adhyāśayena prasādasahagatam utpādayanti, sarve te 'vaivarttikatāyāṃ saṃtiṣṭhante 'nuttarāyāḥ samyaksaṃbodheḥ. ye cānanda kecit sattvās taṃ tathāgataṃ punaḥ punar ākārato manasīkariṣyanti, bahuparimitaṃ ca kuśalamūlam avaropayiṣyanti, bodhāya cittaṃ pariṇāmya tatra ca lokadhātāv upapattaye praṇidhāsyanti, teṣāṃ so 'mitābhas tathāgato 'rhan samyaksaṃbuddho maraṇakālasamaye pratyupasthite 'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati. tatas te taṃ bhagavantaṃ dṛṣṭvā prasannacittāḥ santi, tatraiva sukhāvatyāṃ lokadhātāv upapadyate. ya ānandākāṃkṣata, kulaputro vā kuladuhitā vā, kim ity ahaṃ dṛṣṭa eva dharme tam amitābhaṃ tathāgataṃ paśyeyam iti, tenānuttarāyāṃ samyaksaṃbodhau cittam utpādyādhyāśayapatitayā saṃtatyā tasmin buddhakṣetre cittaṃ saṃpreṣyopapattaye kuśalamūlāni ca pariṇāmayitavyāni. ye punas taṃ tathāgataṃ na bhūyo manasīkariṣyanti, na ca bahuparimitaṃ kuśalamūlam abhīkṣṇam avaropayiṣyanti, tatra ca buddhakṣetre cittaṃ saṃpreṣayiṣyanti, teṣāṃ tādṛśenaiva so 'mitābhas tathāgato 'rhan samyaksaṃbuddho p43 varṇasaṃsthānārohapariṇāhena bhikṣusaṃghaparivāreṇa, tādṛśa eva buddhanirmito maraṇakāle purataḥ sthāsyati, te tenaiva tathagatadarśanaprasādālambanena samādhināpramuṣitayā smṛtyā cyutās, tatraiva buddhakṣetre pratyājaniṣyanti. ye punar ānanda sattvās taṃ tathāgataṃ daśacittotpādāṃ samanusmariṣyanti ; spṛhāṃś ca tasmin buddhakṣetre utpādayiṣyanti ; gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṃ pratilapsyante, na vipatsyante, na viṣādam āpatsyante, na saṃsīdam āpatsyante ; 'ntaśa ekacittotpādenāpi taṃ tathāgataṃ manasikariṣyanti, spṛhāṃ cotpādayiṣyanti tasmin buddhakṣetre, te 'pi svapnāntaragatās tam amitābhaṃ tathāgataṃ drakṣyanti ; sukhāvatyāṃ lokadhātāv upapatsyante ; 'vaivarttikāś ca bhaviṣyanty anuttarāyāḥ samyaksaṃbodheḥ. imaṃ khalv ānandārthavasaṃ saṃpaśyantas, te tathāgatā daśasu dikṣv aprameyāsaṃkhyeyāsu lokadhātusu tasyāmitābhasya tathāgatasya nāmadheyaṃ parikīrtayanto, varṇān ghoṣayantaḥ, praśaṃsām abhyudīrayanti. tasmin khalu punar ānanda buddhakṣetre daśabhyo digbhya ekaikasyāṃ diśi gaṅgānadīvālukopamā bodhisattvās tam amitābhaṃ tathāgatam upasaṃkrāmanti darśanāya, vandanāya, paryupāsanāya, paripraśnīkaraṇāya ; taṃ ca bodhisattvagaṇaṃ tāṃś ca buddhakṣetraguṇālaṃkāravyūhasaṃpadaviśeṣān draṣṭum. atha khalu bhagavāṃs tasyāṃ velāyām imam evārthaṃ bhūyasyā mātrayā paridīpayann imā gāthā abhāṣata : p44 yathaiva gaṅgāya nadīya vālikā, buddhāna kṣetrā purimena tāttakāḥ. yato hi te āgami buddha vanditum saṃbodhisattvā amitāyu nāyakaṃ.(1) bahupuṣpapuṭān gṛhītvā nānāvarṇa surabhī manoramān, okiranti naranāyakottamam amita-āyu naradevapūjitam.(2) tatha dakṣiṇapaścimottarāsu buddhāna kṣetrā diśatāsu tattakāḥ, yato yato āgami buddha vanditum saṃbodhisattvā amitāyu nāyakaṃ.(3) bahugandhapuṭān gṛhītvā nānāvarṇa surabhī manoramān, okiranti naranāyakottamaṃ amita-āyu naradevapūjitam.(4) pūjitva ca te bahubodhisattvān, vanditva pādām amitaprabhasya, pradakṣiṇīkṛtya vadanti caivaṃ : aho 'dbhutaṃ śobhati buddhakṣetraṃ.(5) te puṣpapuṭāhi samokiranti udagracittā atulāya prītaye, vācaṃ prabhāṣanti punas tu : nāyake, asmāpi kṣetraṃ siya evarūpaṃ.(6) p45 taiḥ puṣpapuṭā iti kṣipta tatra cchatraṃ tadā saṃsthihi yojanāśatāṃ, svalaṃkṛtaṃ śobhati citradaṇḍaṃ, cchādeti buddhasya samantakāyaṃ.(7) te bodhisattvās tatha satkaritvā, kathā kathentī iti tatra tuṣṭaḥ : sulabdha lābhāḥ khalu tehi sattvaiḥ, yehī śrutaṃ nāma narottamasya.(8) asmehi pī lābha sulabdha pūrvā yad āgatasya ima buddhakṣetraṃ. paśyātha svapnopama kṣetra kīdṛśaṃ, yat kalpitaṃ kalpasahasra śāstunā.(9) paśyatha, buddho varapuṇyarāśiḥ, parīvṛtu śobhati bodhisattvaiḥ. amitābhasya ābhā amitaṃ ca tejaḥ, amitā ca āyur, amitaś ca saṃghaḥ.(10) smitaṃ karontī amitāyu nāthaḥ ṣaṭtriṃśatkoṭīnayutāni arciṣāṃ, ye niścaritvā mukhamaṇḍalābhaḥ sphuranti kṣetrāṇi sahasrakoṭīḥ.(11) tāḥ sarva arcīḥ punaretya tatra, mūrdhne ca astaṃgami nāyakasya. devamanuṣyā janayanti prītim, p46 arcis tadā astam itā viditvā.(12) uttiṣṭhate buddhasuto mahāyaśā nāmnātha so hi avalokiteśvaraḥ : ko hetur atra bhagavan, ko pratyayaḥ, yena smitaṃ kurvasi lokanātha.(13) taṃ vyākarohī paramārthakovidā hitānukampī bahusattvamocakaḥ. śrutvā ti vācaṃ paramāṃ manoramāṃ, udagracittā bhaviṣyanti sattvāḥ.(14) ye bodhisattvā bahulokadhātuṣu sukhāvatīṃ prasthita buddhapaśyanā, te śrutva prītiṃ vipulāṃ janetvā, kṣipraṃ imaṃ kṣetra vilokayeyuḥ.(15) āgatya ca kṣetram idaṃ udāraṃ, ṛddhībalaṃ prāpuṇi kṣipram eva, divyaṃ ca cakṣus, tatha śrotra divyaṃ, jātismaraḥ paramatakovidāś ca.(16) amitāyu buddhas tada vyākaroti : mama hy ayaṃ praṇidhir abhūṣi pūrva. kathaṃ pi sattvāḥ śruṇiyāna nāmaṃ, vrajeyu kṣetraṃ mama nityam eva.(17) sa me aya praṇidhi prapūrṇa śobhanā, sattvāś ca enti bahulokadhātutaḥ. āgatya kṣipraṃ mama te 'ntikasmin avivarttikā bhontiha ekajātiyā.(18) tasmād ya icchatiha bodhisattvaḥ : mamāpi kṣetraṃ siya evarūpaṃ. ahaṃ pi sattvā bahu mocayeyaṃ, p47 nāmena ghoṣena tha darśanena.(19) sa śīghraśīghraṃ tvaramāṇarūpaḥ, sukhāvatīṃ gacchatu lokadhātuṃ. gatvā ca pūrvam amitaprabhasya, pūjetu buddhāna sahasrakoṭī.(20) buddhāna koṭīṃ bahu pūjayitvā, ṛddhībalena bahu kṣetra gatvā, kṛtvāna pūjāṃ sugatāna santike, bhaktāgram eṣyanti sukhāvatī ta, iti.(21) tasya khalu punar ānanda bhagavato 'mitāyuṣas tathāgatasyārhataḥ samyaksaṃbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ pañcayojanaśatamūlārohapariṇāhaḥ, sadāpattraḥ sadāpuṣpaḥ sadāphalo, nānāvarṇo 'nekaśatasahasravarṇo, nānāpattro nānāpuṣpo nānāphalo, nānāvicitrarūpena samalaṃkṛtaś, candrabhāsamaṇiratnaparisphuṭaḥ, śakrābhilagnamaṇiratnavicitritaś, cintāmaṇiratnakīrṇaḥ, sāgaravaramaṇiratnasuvicitrito, divyasamatikrāntaḥ, suvarṇasūtrābhipralambito, rūcakahāro ratnahāro vajrāhāraḥ kaṭakahāro lohitamuktāhāro nīlamuktāhāraḥ, siṃhalatāmekhalākalāparatnasūtrasarva- ratnakañcukaśatābhivicitritaḥ, suvarṇajālamuktājālasarvaratna- jālakaṅkaṇījālāvanato, makarasvastikanandyāvartyardhacandra- samalaṃkṛtaḥ, kiṅkiṇīmaṇisauvarṇasarvaratnālaṃkāravibhūṣito, yathāśayasattvavijñaptisamalaṃkṛtaś ca. tasya khalu punar ānanda bodhivṛkṣasya vātasamīritasya yaḥ śabdaghoṣo niścarati, so 'parimāṇān lokadhātūn abhivijñāpayati. tatrānanda yeṣāṃ sattvānāṃ bodhivṛkṣaśabdaḥ p48 śrotrāvabhāsam āgacchati, teṣāṃ śrotrarogo na pratikāṃkṣitavyo, yāvad bodhiparyantam. yeṣāṃ cāprameyāsaṃkhyeyā- cintyāmāpyāparimāṇānabhilāpyānāṃ sattvānāṃ bodhivṛkṣaś cakṣuṣābhāsam āgacchati, teṣāṃ cakṣūrogo na pratikāṃkṣitavyo, yāvad bodhiparyantam. ye khalu punar ānanda sattvās tato bodhivṛkṣād gandhaṃ jighranti, teṣāṃ yāvad bodhiparyantaṃ na jātu ghrāṇarogaḥ pratikāṃkṣitavyaḥ. ye sattvās tato bodhivṛkṣāt phalāny āsvādayanti, teṣāṃ yāvad bodhiparyantaṃ na jātu jihvārogaḥ pratikāṃkṣitavyaḥ. ye sattvās tasya bodhivṛkṣasyābhayā sphuṭā bhavanti, teṣāṃ yāvad bodhimaṇḍaparyantaṃ na jātu kāyarogaḥ pratikāṃkṣitavyaḥ. ye khalu punar ānanda sattvās taṃ bodhivṛkṣaṃ dharmato nidhyāyanti, teṣāṃ tatropādāya yāvad bodhiparyantaṃ na jātu cittavikṣepaḥ pratikāṃkṣitavyaḥ. sarve ca te sattvāḥ sahadarśanāt tasya bodhivṛkṣasyāvaivarttikāḥ saṃtiṣṭhante ; yad utānuttarāyāḥ samyaksaṃbodhes tisraś ca kṣāntīḥ pratilabhante, yad idaṃ : ghoṣānugām anulomikāṃ anutpattikadharmakṣāntiṃ ca ; tasyaivāmitāyuṣas tathāgatasya pūrvapraṇidhānādhiṣṭhānena, pūrvajinakṛtādhikāratayā, pūrvapraṇidhānaparicaryayoś ca susamāptayā, subhāvitayānū- nāvikalatayā. tatra khalu punar ānanda ye bodhisattvāḥ pratyājātāḥ pratyājāyante pratyājaniṣyante vā, sarve ta ekajātipratibaddhās tata evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ; sthāpayitvā praṇidhānavaśena ye te bodhisattvā mahāsiṃhanādanāditā, p49 udārasaṃnāhasamnaddhāḥ, sarvasattvaparinirvāṇābhiyuktāś ca. tasmin khalu punar ānanda buddhakṣetre ye śrāvakās te vyomaprabhā, ye bodhisattvās te yojanakoṭīśatasahasraprabhāḥ ; sthāpayitvā dvau bodhisattvau, yayoḥ prabhayā sā lokadhātuḥ satatasamitaṃ nityāvabhāsasphuṭā. atha khalv āyuṣmān ānando bhagavantam etad avocat : kiṃ nāmadheyau bhagavan tau satpuruṣau bodhisattvau mahāsattvau. bhagavān āha : ekas tayor ānandāvalokiteśvara bodhisattvo mahāsattvo, dvitīyaḥ sthāmaprāpto nāma. ita evānanda buddhakṣetrāc cyutvā tatropapannau. tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, paripūrṇagātrā, dhyānābhijñākovidāḥ, prajñāprabhedakovidāḥ, kuśalās, tīkṣṇendriyāḥ, susaṃvṛtendriyā, ājñātendriyā, adīnācalendriyāḥ, pratilabdhakṣāntikā anantāparyantaguṇāḥ. tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta- dharmāṇo, yāvad bodhiparyantaṃ. sarve ca te tatropādāya na jātv ajātismarā bhaviṣyanti, sthāpayitvā tathārūpeṣu kalpasaṃkṣobheṣu ye pūrvasthānapraṇihitāḥ pañcasu kaṣāyeṣu vartamāneṣu, yadā buddhānāṃ bhagavatāṃ p50 loke prādurbhāvo bhavati, tad yathāpi nāma mamaitarhi. tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṃ gatvānekani buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac cākāṃkṣanti buddhānubhāvena te yathā cittam utpādayanty : evaṃrūpaiḥ puṣpadīpadhūpagandhamālyavilepanacūrṇa- cīvaracchatradhvajapatākāvaijayantītūryasaṃgītivādyaiḥ pūjāṃ kuryāma iti, teṣāṃ sahacittotpādāt tathārūpāṇy eva sarvapūjāvidhānāni pāṇau prādurbhavanti. te taiḥ puṣpair yāvad vādyais teṣu buddheṣu bhagavatsu pūjāṃ kurvanto bahvapa- rimāṇāsaṃkhyeyaṃ kuśalamūlam upacinvanti. sacet punar ākāṃkṣanty : evaṃrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavanti, teṣāṃ sahacittotpādān nānāvarṇā anekavarṇā nānāgandhā divyāḥ puṣpapuṭāḥ pāṇau prādurbhavanti. te tais tathārūpaiḥ puṣpapuṭaiḥ tān buddhān bhagavato 'vakiranti sma, abhyavakiranty, abhiprakiranti. teṣāṃ ca yaḥ sarvaparīttaḥ puṣpapuṭa utsṛṣṭo, daśayojanavistāram puṣpacchatraṃ prādurbhavanti. upary antarīkṣe dvitīye cānutsṛṣṭe, na prathamo dharaṇyāṃ prapatati. santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo viṃśatiyojanavistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti. santi triṃśatcatvāriṃśatpañcāśat, santi yojana- śatasahasravistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti. tatra ya udāraṃ prītiprāmodyaṃ saṃjanayanty ; udāraṃ ca cittaudbilyaṃ pratilabhyante ; te bahv aparimitam asaṃkhyeyaṃ ca kuśalamūlam avaropya, bahūni buddhakoṭīnayutaśatasahasrāṇy upasthāyaikapūrvāhnena punar api sukhāvatyāṃ lokadhātau pratiṣṭhante, tasyaivāmitāyuṣas p51 tathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa, pūrvapraṇidhāna- samṛddhiparipūryānūnayā suvibhaktābhāvitayā. tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṃ kathyanti. na ca tatra buddhakṣetre sattvānāṃ kācit parigrahasaṃjñāsti, sarvaṃ tad-buddhakṣetraṃ samanucaṃkramamāṇā, anuvicaranto na ratiṃ nāratim utpādayanti. prakrāmantas tāś cānupekṣā evaṃ prakrāmanti, na sāpekṣāḥ sarvaśas caiṣām evaṃ cittam nāsti. tatra khalu punar ānanda sukhāvatyāṃ lokadhātau ye sattvāḥ pratyājātā, nāsti teṣām anyātakasaṃjñā, nāsti svakasaṃjñā, nāsti mamasaṃjñā, nāsti vigraho, nāsti vivādo, nāsti virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā, mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ, sthiracittā, vinīvaraṇacittā, akṣubhitacittā, aluḍitacittāḥ, prajñāpāramitācaryācaraṇacittāś, cittādhārabuddhipraviṣṭāḥ, sāgarasamāḥ prajñayā, merusamā buddhyānekaguṇasaṃnicayā, bodhyaṅgasaṃgītyā vikrīḍitā, buddhasaṃgītyābhiyuktā ; māṃsacakṣuḥ praticinvanti. divyaṃ cakṣur abhinirharanti. prajñācakṣurgatiṃgatāḥ, dharmacakṣuḥpāraṃgatāḥ ; buddhacakṣur niṣpādayanto, deśayanto, dyotayanto, vistāreṇa prakāśayanto ; 'saṅgajñānam abhinirharantas, traidhātukasamatayābhiyuktā, dāntacittāḥ, śāntacittāḥ, sarvadharmānupalabdhi- p52 samanvāgatāḥ, samudayaniruktikuśalā, dharmaniruktisamanvāgatā, hārāhārakuśalā, nayānayasthānakuśalā ; lokikīṣu kathāsv anapekṣā viharanti. lokottarābhiḥ kathābhiḥ sāraṃ pratyayanti. sarvadharmaparyeṣṭikusalāḥ, sarvadharmaprakṛtivyupasamajñāna- vihārino, 'nupalambhagocarā, niṣkiñcanā, nirupādānā, niścintā, nirupāyāsā, anupādāya suvimuktā, anaṅgaṇā, aparyantasthāyino, 'bhijñāsv amūlasthāyino, 'saṅgacittā, anavalīnā, gambhīreṣu dharmeṣv abhiyuktā na saṃsīdanti. duranubodhabuddhajñānapraveśodgatā, ekāyatanamārgānuprāptā, nirvicikitsās, tīrṇakathaṃkathā, aparapratyayajñānā, anadhimāninaḥ ; sumerusamā jñāne 'bhyudgatāḥ ; sāgarasamā buddhyākṣobhyā ; candrasūryaprabhātikrāntāḥ prajñayā, pāṇḍarasuśuklaśubhacittayā ca ; uttaptahemavrṇasadṛaśāvabhāsa- nirbhāsaguṇapradhānatayā ca ; vasuṃdharāsadṛśāḥ sarvasattva- śubhāśubhakṣapanatayā ; apsadṛśāḥ sarvakleśamalanidhāvana- pravāhanatayā ; agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā ; vāyusadṛśāḥ sarvalokāsaṃjanatayā ; ākāśasadṛśāḥ sarvadharmanairvedhikatayā, sarvaśo niṣkiṃcanatayā ca. padmasadṛśāḥ sarvalokānupaliptayā ; kālānusārimahāmeghasadṛśā dharmābhigarjanatayā ; mahāvṛṣṭisadṛśā dharmasalilābhivarṣaṇatayā ; ṛṣabhasadṛśā mahāgaṇābhibhavanatayā ; mahānāgasadṛśāḥ paramasudāntacittatayā ; bhadrāśvājāneyasadṛśāḥ suvinītatayā ; siṃhamṛgarājasadṛśā vikramavaiśāradyāsaṃtrastatayā ; p53 nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā ; sumeruparvatarājasadṛśāḥ sarvaparavādyakampanatayā ; gaganasadṛśā aparimāṇamaitrībhāvanatayā ; mahābrahmasamāḥ sarvakuśalamūladharmādhipatyapūrvaṃgamanatayā ; pakṣisadṛśāḥ saṃnicayasthānatayā ; garuḍadvijarājasadṛśāḥ parapravādividhvaṃsanatayā ; udumbarapuṣpasadṛśā durlabhotpattyarthitayā ; nāgavat susamāhitā, avikṣiptā, ajihmendriyā ; viniścayakuśalāḥ, kṣāntisaurabhyabahulā ; anīrṣyakāḥ parasaṃpattyaprārthatayā. viśāradā dharmakathāsv ; atṛptā dharmaparyeṣṭau ; vaiḍūryasadṛśāḥ śīlena ; ratnākarāḥ śrutena ; mañjusvarā mahādharmadundubhighoṣena ; mahādharmabherīṃ parāghnanto ; mahādharmaśaṅkham āpūrayanto ; mahādharmadhvajām ucchrāpayanato ; mahādharmolkāṃ prajvālayantaḥ ; prajñāvilokino, 'saṃmūḍhā, nirdoṣāḥ, śāntākhilāḥ, śuddhā, nirāmagandhā, alubdhāḥ, saṃvibhāgaratā, muktatyāgāḥ, prasṛtapāṇayo, dānasaṃvibhāgaratā dharmāmiṣābhyām, dāne 'matsariṇo, 'saṃsṛṣṭā, anuttrastamānasā, viraktā, dhīrā, vīrā, dhaureyā, dhṛtimanto, hrīmanto, 'sādṛśyā, nirargaḍā, prāptābhijñāḥ, suratāḥ sukhasaṃvāsā, arthakarā, p54 lokapradyotā, nāyakā, nandīrāgānunayapratighāḥ, prahīṇāḥ, śuddhāḥ, śokāpagatā, nirmalās, trimalaprahīṇā, vikrīḍitābhijñā, hetubalikāḥ, praṇidhānabalikā, ajihmā, akuṭilāḥ. ye te bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlā, utpāṭitamānaśalyā, apagatarāgadveṣamohāḥ, śuddhāḥ, śuddhādhimuktā, jinavarapraśastā, lokapaṇḍitā, uttaptajñānasamudgatā, jinastutās, cittaudbilyasamanvāgatāḥ, śūrā, dṛḍhā, asamā, akhilā, atulā, arajasaḥ, sahitā, udārā, ṛṣabhā, hrīmanto, dhṛtimantaḥ, smṛtimanto, matimanto, gatimantaḥ, prajñāśastrapraharaṇāḥ, puṇyavanto, dyutimanto, vyapagatakhilamalaprahīṇā, abhiyuktāḥ sātatyeṣu dharmeṣu. īdṛśā ānanda tasmin buddhakṣetre bodhisattvā mahāsattvāḥ saṃkṣiptena. vistareṇa punaḥ sacet kalpakoṭīnayutaśatasahasrasthitikenāpy āyuṣpramāṇena tathāgato nirdiśed, na tv eva śakyaṃ teṣāṃ satpuruṣāṇāṃ guṇaparyanto 'dhigantum. na ca tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam apy etad ānandācintyam atulyam, yad idam : teṣāṃ ca bodhisattvānāṃ guṇās tathāgatasya cānuttaraṃ prajñāpratibhānam. api cānanda uttiṣṭha paścānmukho bhūtvā, puṣpāṇy avakīryāñjaliṃ pragṛhya, praṇipata. eṣāsau dig, yatra sa bhagavān amitābhas tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate p55 yāpayati, dharmaṃ ca deśayati ; virajo viśuddho, yasya taṃ nāmadheyam anāvaraṇaṃ daśadiśi loke vighuṣṭam ekaikasyāṃ diśi gaṅgānadīvālikāsamā buddhā bhagavanto varṇayanti, stuvanti, praśaṃsanty, asakṛd asakṛd asaṅgavācāprativākyāḥ. evam ukta, āyusmān ānando bhagavantam etad avocat : icchāmy ahaṃ bhagavantaṃ tam amitābham amitaprabham amitāyuṣaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ draṣṭum, tāṃś ca bodhisattvān mahāsattvān bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā cāyuṣmatānandeneyaṃ vāk, atha tāvad eva so 'mitābhas tathāgato 'rhan samyaksaṃbuddhaḥ svapāṇitalāt tathārūpāṃ prabhāṃ prāmuñcat, yayedaṃ koṭīśatasahasratamaṃ buddhakṣetraṃ mahatāvabhāsena sphuṭam abhūt. tena khalv api samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṃ, ye kecit kālaparvatā vā, ratnaparvatā vā, merumahāmerumucilindamahāmucilindacakravāḍamahācakravāḍā vā, bhittayo vā, stambhā vā, vṛkṣagahanodyānavimānāni vā divyamānuṣyakāni, tāni sarvāṇi tasya tathāgatasya tayā prabhayābhinirbhinnāny abhūvan, samabhibhūtāni. tad yathāpi nāma puruṣo vyāmamātrake sthito dvitīyaṃ puruṣaṃ pratyavekṣata āditye 'bhyudgata ; evam evāsmin buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa- gandharvāsuragaruḍakinnaramahoragāś ca tasyāṃ velāyām adrākṣus tam amitābhaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ, sumerum iva parvatarājānaṃ sarvakṣetrābhyudgatam, sarvadiso 'bhibhūya, bhāsamānaṃ tapantaṃ virocamānaṃ p56 bibhrājamānaṃ, taṃ ca mahāntaṃ bodhisattvagaṇaṃ, taṃ ca bhikṣusaṃghaṃ, yad idaṃ buddhānubhāvena tasyāḥ prabhayāḥ pariśuddhatvāt. tad yatheyaṃ mahāpṛthivy ekodakajātā bhavet, tatra na vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo, na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy aikā syāt ; evam eva tasmin buddhakṣetre nāsty anyat kiṃcil liṅgaṃ vā, nimittaṃ vānyatraiva vyāmaprabhāḥ śrāvakās, te ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ, sa ca bhagavān amitābhas tathāgato 'rhan samyaksaṃbuddhas, taṃ ca śrāvakagaṇaṃ taṃ ca bodhisattvagaṇam abhibhūya, sarvā diśaḥ prabhāsayan saṃdṛśyate. tena khalv api samayena tasyāṃ sukhāvatyāṃ lokadhātau bodhisattvāḥ śrāvākadevamanuṣyāś ca sarve ta imāṃ lokadhātuṃ, śākyamuniṃ ca tathāgataṃ mahatā bhikṣusaṃghena parivṛtaṃ paśyanti sma, dharmaṃ ca deśayantam. tatra khalu bhagavān ajitaṃ bodhisattvaṃ mahāsattvam āmantrayate sma : paśyasi tvam ajitāmuṣmin buddhakṣetre guṇālaṃkāravyūhasaṃpadam ; upariṣṭāś cāntarīkṣa ārāmaramaṇīyāni, vanaramaṇīyāny, udyānaramaṇīyāni, nadīpuṣkiriṇīramaṇīyāni, nānāratnamayotpalapadmakumudapuṇḍaṛīkākīrṇāni ; adhastāc ca dharaṇitalam upādāya, yāvad akaniṣṭhabhavanād, gaganatalaṃ puṣpābhikīrṇaṃ, puṣpāvalisamupaśobhitaṃ, nānāstambhapaṅktiparisphuṭaṃ tathāgatābhinirmita- nānādvijasaṃghaniṣevitam. āha : paśyāmi bhagavan, bhagavān āha : paśyasi punas tvam ajitaitān aparān dvijasaṃghān p57 sarvabuddhakṣetrān buddasvareṇābhijijñāpayanti, yenaite bodhisattvā nityam avirahitā buddhānusmṛtyā. āha : paśyāmi bhagavan. bhagavān āha : paśyasi tvam ajitātra buddhakṣetre amūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān, antarīkṣe 'saktān krāmataḥ. āha : paśyāmi bhagavan. bhagavān āha : tat kiṃ manyase 'jita ; asti kiṃcin nānātvaṃ devānāṃ vā paranirmitavaśavartināṃ sukhāvatyām lokadhātau manuṣyaṇāṃ vā. āha : ekam apy ahaṃ bhagavan nānātvaṃ na samanupaśyāmi. yāvad maharddhikā atra sukhāvatyāṃ lokadhātau manuṣyāḥ. bhagavān āha : paśyasi punas tvam ajita tatra sukhāvatyāṃ lokadhātāv ekeṣāṃ manuṣyāṇām udāreṣu padmeṣu garbhāvāsam. āha ; tad yathāpi nāma bhagavan trayaśtriṃśā devā yāmā devā vā, pañcāśadyojanakeṣu vā, yojanaśatikeṣu vā, pañcayojanaśatikeṣu vimāneṣu praviṣṭāḥ krīḍanti, ramanti, paricārayanti ; evam evāhaṃ bhagavan atra sukhāvatyāṃ lokadhātāv ekeṣāṃ manuṣyāṇām udārapadmeṣu garbhāvāsaṃ paśyāmi. santi khalu punar atra bhagavan sattvā ya upapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti. tat ko 'tra bhagavan hetuḥ, kaḥ pratyayo, yad anye punar garbhāvāse prativasanti ; anye punar upapādukāḥ paryaṅkaiḥ padmeṣu prādurbhavanti. bhagavān āha : ye te 'jita bodhisattvā anyeṣu buddhakṣetreṣu sthitāḥ sukhāvatyāṃ lokadhātāv upapattaye vicikitsām p58 utpādayanti, tena cittena kuśalamūlāny avaropayanti, teṣām atra garbhāvāso bhavati. ye punar nirvicikitsāś cchinnakāṃkṣāḥ sukhāvatyāṃ lokadhātāv upapattaye kuśalamūlāny avaropayanti, buddhānāṃ bhagavatām asaṅgajñānam avakalpayanty abhiśraddhadhaty adhimucyante ; tatropapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti. ye te 'jita bodhisattvā mahāsattvā anyatrabuddhakṣetrasthāś cittam utpādayanty amitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya, na vicikitsām utpādayanti, na kāṃkṣanty asaṅgabuddhajñānaṃ, svakucalamūlaṃ cābhiśraddhadhati, teṣām aupapādukānāṃ paryaṅkaiḥ padmeṣu prādurbhūtānāṃ muhūrtamātreṇaivaivaṃrūpaḥ kāyo bhavati, tad yathānyeṣāṃ ciropapannānāṃ sattvānām. paśyājita prajñādaurbalyaṃ prajñāvaimātraṃ prajñāparihāṇiṃ prajñāparīttatāṃ, yatra hi nāma pañcavarṣaśatāni parihīṇā bhavanti buddhadarśanād, bodhisattvadarśanāt, saddharmadarśanād, dhārmasaṃkathyāt ; kuśalamūlacaryāyāḥ parihīṇā bhavanti sarvakuśalamūlasaṃpatter, yad idaṃ vicikitsāpatitaiḥ saṃjñāmanasikāraiḥ. tad yathājita rājñaḥ kṣatriyasya mūrdhānābhiṣiktasya bandhanāgāraṃ bhavet, sarvasauvarṇavaiḍūryapratyuptam, avasaktapaṭṭamālyadāmakalāpaṃ, nānāraṅgavitatavitānaṃ, dūṣyapaṭṭasaṃcchannaṃ, nānāmuktakusumābhikīrṇam, udāraṃ, dhūpanirdhūpitaṃ, prāsādaharmyagavākṣavedikātoraṇavicitra- sarvaratnapratimaṇḍitaṃ, hemaratnakaṃkaṇījālasaṃcchannaṃ, caturasraṃ, catuḥsthūṇaṃ caturdvāraṃ, catuḥsopānakam. tatra tasya rājñaḥ putraḥ kenacid eva kṛtyena prakṣipto p59 jāmbūnadasuvarṇamayair nigaḍair baddho bhavati. tasya ca tatra paryaṅkaḥ prajñaptaḥ syād, anekagoṇikāstīrṇas, tūlikāpalālikāstīrṇaḥ, kācilindikasukhasaṃsparśaḥ, kāliṅga- prāvaraṇasottarapaṭacchadana, ubhayāntalohitopadhānaś, citro, darśanīyaḥ. sa tatrābhiniṣaṇṇo vābhinipanno vā bhavet. bahu cāsyānekavidhaṃ śucipraṇītaṃ pānabhojanaṃ tatropanāmyet. tat kiṃ manyase 'jita ; udāras tasya rājaputrasya sa paribhogo bhavet. āha : udāro bhagavan. bhagavān āha : tat kiṃ manyase 'jita ; api tv āsvādayet, sa tan nigamayed vā, tena vā tuṣṭiṃ vidyāt. āha : no hīdaṃ bhagavan. api tu khalu punar yena vyapanītena rājñā tatra bandhanāgāre prakṣipto bhavet, sa tato mokṣam evākāṃkṣayet. abhijātān kumārān amātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājño vā paryeṣed, ya enaṃ tato bandhanāgārāt parimocayeyuḥ. kiṃ cāpi bhagavaṃs tasya kumārasya tatra bandhanāgāre nābhiratiḥ. nātra parimucyate, yāvan na rājā prasādam upadarśayati. bhagavān āha : evam evājita, ye te bodhisattvāḥ vicikitsāpatitāḥ kuśalamūlāny avaropayanti, kāṃkṣanti buddhajñānam asamasamajñānaṃ, kiṃ cāpi te buddhanāmaśravaṇena, tena ca cittaprasādamātreṇātra sukhāvatyāṃ lokadhātāv upapadyante. na tu khalv aupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti. api tu padmeṣu garbhāvāse p60 prativasanti. kiṃ cāpi teṣāṃ tatrodyānavimānasaṃjñāḥ saṃtiṣṭhante. nāsty uccāraprasrāvaṃ, nāsti kheṭasiṃhānakaṃ, na pratikūlaṃ manasaḥ pravartate. api tu khalu punaḥ pañca varṣaśatāni virahitā bhavanti buddhadarśanena, dharmaśravaṇena, bodhisattvadarśanena, dharmasāṃkathyaviniścayena, sarvakuśaladharmacaryābhiś ca. kiṃ cāpi te tatra nābhiramante, na tuṣṭiṃ vidanti. api tu khalu punaḥ pūrvāparādhaṃ kṣapayitvā, te bhūyas tataḥ paścān niṣkrāmanti. na caiṣāṃ tato niṣkrāmatāṃ niṣkramaḥ prajñāyata, ūrdhvam adhas tiryag vā. paśyājita ; yatra hi nāma pañcabhir varṣaśatair bahūni buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṃkhyeyāprameyāni ca kuśalamūlāny avaropayitavyāni ca syuḥ. buddhadharmāś ca parigṛhītavyāḥ. tat sarvaṃ vicikitsādoṣeṇa virāgayanti. paśyājita kiyan mahate 'narthāya bodhisattvānāṃ vicikitsā saṃvartata iti. tasmāt tarhy ajita ; bodhisattvair nirvicikitsair bodhāya cittam utpādya, kṣipraṃ sarvasattvahitasukhādhānāya sāmarthāpratilambhārthaṃ, sukhāvatyāṃ lokadhātāv upapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavān amitāyus tathāgato 'rhan samyaksaṃbuddhaḥ. evam ukte, 'jito bodhisattvo bhagavantam etad avocat : kiyantaḥ punar bhagavan bodhisattvā ito buddhakṣetrāt pariniṣpannā, anyeṣāṃ vā buddhānāṃ bhagavatām antikād ye sukhāvatyāṃ lokadhātāv upapatsyante. bhagavān āha : p61 ito hy ajita buddhakṣetrād dvāsaptatikoṭīnayutāni bodhisattvānāṃ pariniṣpannāni, yāni sukhāvatyāṃ lokadhātāv upapatsyante, pariniṣpannānām avaivarttikānāṃ bahubuddhakoṭī- śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ parīttataraiḥ kuśalamūlaiḥ. duṣprasahasya tathāgatasyāntikād aṣṭādaśakoṭīnayutāni bodhisattvānāṃ sukhāvatyāṃ lokadhātāv upapatsyante ; pūrvāntare digbhāge ratnākaro nāma tathāgato viharati. tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv upapatsyante ; jyotiṣprabhasya tathāgatasyāntikād dvāviṃśatibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāv upapatsyante ; amitaprabhasya tathāgatasyāntikāt pañcaviṃśatibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāv upapatsyante ; lokapradīpasya tathāgatasyāntikāt ṣaṣṭibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāv upapatsyante ; nāgābhibhuvas tathāgatasyāntikāt catuḥṣaṣtibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv upapatsyante ; virajaprabhasya tathāgatasyāntikāt pañcaviṃśatibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāv upapatsyante ; siṃhasya tathāgatasyāntikād aṣṭādaśabodhisattvasahasrāṇi sukhāvatyāṃ lokadhātāv upapatsyante ; śrīkūṭasya tathāgatasyāntikād ekāśītibodhisattvakoṭīnayutāni sukhāvatyāṃ lokadhātāv upapatsyante ; narendrarājasya tathāgatasyāntikād daśabodhisattvakoṭīnayutāni sukhāvatyāṃ lokadhātāv upapatsyante ; p62 balābhijñasya tathāgatasyāntikād dvādaśabodhisattvasahasrāṇi sukhāvatyāṃ lokadhātāv upapatsyante ; puṣpadhvajasya tathāgatasyāntikāt pañcaviṃśatir vīryaprāptā bodhisattvakoṭya ekaprasthānasaṃsthitā ekenāṣṭāhena navanavatikalpakoṭīnayutaśatasahasrāṇi paścānmukhīkṛtya yāḥ sukhāvatyāṃ lokadhātāv upapatsyante ; jvalanādhipates tathāgatasyāntikād dvādaśabodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāv upapatsyante ; vaiśāradyaprāptasya tathāgatasyāntikād ekonasaptatir bodhisattvakoṭyo yāḥ sukhāvatyāṃ lokadhātāv upapatsyante ; amitābhasya tathāgatasya darśanāya, vandanāya, paryupāsanāya paripṛcchanāyai paripraśnīkaraṇāya. etenājita paryāyeṇa paripūṛṇakalpakoṭīnayutaṃ nāmadheyāni parikīrtayeyaṃ teṣāṃ tathāgatānām, yebhyas te bodhisattvā upasaṃkrāmanti sukhāvatīṃ lokadhātuṃ tam amitābhaṃ tathāgataṃ draṣṭuṃ vandituṃ paryupāsituṃ, na ca śakyaḥ paryanto 'dhigantum. paśyājita kiyat sulabdhalābhās te sattvā ye 'mitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śroṣyanti, napi te sattvā hīnādhimuktikā bhaviṣyanti, ye 'ntaśa ekacittaprasādam api tasmin tathāgate pratilapsyante, 'smiṃś ca dharmaparyāye. tasmāt tarhy ajita ; ārocayāmi vaḥ, prativedayāmi vaḥ, sadevakasya lokasya purato 'sya dharmaparyāyasya sravaṇāya, p63 trisāhasramahāsāhasram api lokadhātum agniparipūṛṇām avagāhyātikramyaikacittotpādam api vipratisāro na kartavyaḥ. tat kasya hetoḥ. bodhisattvakoṭyo hy ajitāśravaṇād eṣām evaṃrūpāṇāṃ dharmaparyāyāṇāṃ vivartante 'nuttarāyāḥ samyaksaṃbodheḥ. tasmād asya dharmaparyāyasyādhyāśayena śravaṇodgrahaṇadhāraṇārthāṃ, paryavāptaye, vistareṇa saṃprakāśanārthāya, bhāvanārthaṃ ca, sumahadvīryam ārabdhavyam. antaśa ekarātrim divasam apy, eka- godohamātram apy antaśaḥ, pustakagatāvaropitam api kṛtvā sulikhito dhārayitavyaḥ, śastṛsaṃjñā ca tatrotpādāya kartavyā, icchadbhiḥ kṣipram aparimitān sattvān avaivarttikāṃś cānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayituṃ, taṃ ca tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṃ draṣṭum. ātmanaś ca visiṣṭāṃ buddhakṣetraguṇālaṃkāravyūhasaṃpadaṃ parigṛhītum iti. api tu khalv ajita ; atyarthaṃ sulabdhalābhās te sattvā avaropitakuśalamūlāḥ, pūrvajinakṛtādhikārā, buddhādhiṣṭhānādhiṣṭhitāś ca bhaviṣyanti, yeṣām anāgate 'dhvani, yāvat saddharmapralope vartamāna ima evaṃrūpā udārā dharmaparyāyāḥ sarvabuddhasaṃvarṇitāḥ, sarvabuddhapraśastāḥ sarvabuddhānujñātā, mahataḥ, sarvajñajñānasya kṣipram āhārakāḥ śrotāvabhāsam āgacchanti. śrutvā codāraṃ prītiprāmodyaṃ p64 pratilapsyanta, udgrahīṣyanti, dhārayiṣyanti, vācayiṣyanti, paryavāpsyanti, parebhyaś ca vistareṇa saṃprakāśayiṣyanti, bhāvanābhiratāś ca bhaviṣyanty, antaśo likhitvā pūjayiṣyanti, bahu ca te puṇyaṃ prasaviṣyanti, yasya na sukarā saṃkhyā kartum. iti hy ajita yat tathāgatena kṛtyaṃ kṛtaṃ tan mayā. yūṣmābhir idānīṃ nirvicikitsair yogaḥ karaṇīyaḥ. mā saṃśaya tam asaṅgam anāvaraṇaṃ buddhajñānam. mā bhūt sarvākārāvaropeta- ratnamayapadmabandhanāgārapraveśaḥ. durlabho hy ajita buddhotpādaḥ, durlabhā dharmadeśanā, durlabhā kṣaṇasaṃpat. ākhyātājita mayā pūrvakuśalamūlapāramiprāptiḥ. yūyam idānīm abhiyujyata pratipadya vai. asya khalu punar ajita dharmaparyāyasya mahatīṃ parīndanāṃ karomy avipranāśāya. mā buddhadharmāṇām antardhānāya parākramiṣyatha. mā tathāgatājñāṃ ksobha- yiṣyatha. atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhā- ṣata : neme akṛtapuṇyānāṃ śravā bheṣyanti īdṛśāḥ, ye tu te śūra siddhārthāḥ te śroṣyanti imāṃ girāṃ.(1) dṛṣṭo yaiś ca hi saṃbuddho lokanātha prabhaṃkaraḥ, sa gauravaiḥ śruto dharmaḥ prītiṃ prāpsyanti te parāṃ.(2) na śakta hīnebhi kuśīdadṛṣtibhiḥ buddhāna dharmeṣu prasāda vinditum. ye pūrvabuddheṣu akārṣu pūjāṃ, p65 te lokanāthān caryāsu śikṣiṣu.(3) yathāndhakāre puruṣo hy acakṣuḥ mārgaṃ na jāne kutu saṃprakāśayet. sarve tathā śrāvaka buddhajñāne ajānakāḥ kiṃ punar anyasattvāḥ.(4) buddho hi buddhasya guṇā prajānate. na devanāgāsurayakṣaśrāvakāḥ. pratyekabuddhāna pi ko gatī yatho, buddhasya jñāne hi prakāśyamāne.(5) yadi sarvasattvāḥ sugatā bhaveyuḥ viśuddhajñānā paramakovidā, te kalpakoṭīr atha vāpi uttare ekasya buddhasya guṇān katheyuḥ.(6) atrāntare nirvṛta te bhaveyuḥ prakāśyamānā bahukalpakoṭīḥ, na ca buddhajñānasya pramāṇu labhyate, tathā hi jñānāś cariyaṃ jinānāṃ.(7) tasmān naraḥ paṇḍita vijñajātiyaḥ, yo mahya vākyam abhiśraddhadheyuḥ, kṛtsnāṃ sa sākṣī jinajñānarāśiṃ. buddha prajānāti girām udīrayet.(8) kadāci labhyāti manuṣyalābhaḥ, kadāci buddhāna pi prādurbhāvaḥ. śraddhā tha prajñā sucireṇa lapsyate, tasyārthaprajñair janayātha vīryaṃ.(9) ya īdṛśāṃ dharma śruṇitvā śreṣṭhāṃ labhyanti prītiṃ sugataṃ smarantaḥ, te mitram asmākam atītam adhvani, ye buddhā bodhāya janenti cchandam, iti.(10) p66 asmin khalu punar dharmaparyāye bhagavatā bhāṣyamāne dvādaśānāṃ sattvanayutakoṭīnāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ, caturviṃśatyā koṭībhir anāgāmiphalaṃ prāptam. aṣṭānāṃ bhikṣuśatānām anutpādāyāsravebhyaś cittāni vimuktāni. pañcaviṃśatyā bodhisattvakoṭībhir anutpattikadharmakṣāntipratilabdhāḥ. devamānuṣikāyāś ca prajāyāś catvāriṃśatkoṭīnayutaśatasahasrāṇām anutpattipūrvāṇy anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni sukhāvatyupapattaye ca kuśalamūlāny avaropitāni, bhagavato 'mitābhasya darśanakāmatayā. sarve te tatrotpādyānupūrveṇa mañjusvarā nāma tathāgatā anyeṣu lokadhātuṣūpapatsyante. aśītiś ca nayutakoṭyo dīpaṅkareṇa tathāgatena labdhakṣāntikā avaivartyā anuttarāyāḥ samyaksaṃbodher, amitāyuṣaiva tathāgatena paripācitāḥ pūrvabodhisattvacaryāś carantās, tāś ca sukhāvatyāṃ lokadhātāv upapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti. tasyāṃ ca velāyām ayaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampitaḥ. vividhāni ca prātihāryāṇi saṃdṛśyanti, jānumātraṃ ca mandaravapuṣpaiḥ pṛthivyāṃ saṃstṛtam abhūt. divyamānuṣikāni ca tūryāṇi saṃvāditāny abhūvan. anumodakāśabdena ca yāvad akaniṣṭhabhavanaṃ vijñaptam abhūt. idam avocad bhagavān āttamanā, ajito bodhisattvo mahāsattva āyuṣmāṃś cānandaḥ, sā ca sarvāvatī parṣat sadevamānuṣyāsuragandharvaś ca loko bhagavato bhāṣitam p67 abhyanandann iti. bhagavato 'mitābhasya guṇaparikīrtanaṃ bodhisattvānām avaivarttikabhūmipraveśaḥ. amitābhasya sukhāvatī-vyūha- parivartaḥ samāptaḥ.