Somadeva: Kathāsaritsāgara, Vetālapañcaviṃśatikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_somadeva-kathAsaritsAgaravetAlapaJcaviMzatikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Elena Artesani ## Contribution: Elena Artesani ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kathāsaritsāgara, Vetālapañcaviṃśatikā = SoKs, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from soksvpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Somadeva: Kathasaritsagara, Vetalapancavimsatika (= SoKs_12,8.21 - 32.41) Input by Elena Artesani (supervisor: Paolo Magnone) ANALYTIC VERSION (BHELA conventions) STRUCTURE OF REFERENCES (modified): SoKs_nn,nn.nn (Vet_nn) = SomadevaKathāsaritsāgara_Lambaka,Taraṅga.Verse (Vetālapañcaviṃśatikā_Vetāla) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pratiṣṭhānābhidhāno 'sti deśo godāvarītaṭe // SoKs_12,8.21 [= Vet_Intro] tatra vikramasenasya putraḥ śakraparākramaḥ / prāk trivikramasenākhyaḥ khyātakīrtir abhūn nṛpaḥ // SoKs_12,8.22 [= Vet_Intro] tasya pratyaham āsthānagatasyopetya bhūpateḥ / sevārthaṃ kṣāntiśīlākhyo bhikṣuḥ phalam upānayat // SoKs_12,8.23 [= Vet_Intro] so 'pi rājā tad ādāya phalam āsannavartinaḥ / haste dadau pratidinaṃ koṣāgārādhikāriṇaḥ // SoKs_12,8.24 [= Vet_Intro] itthaṃ gateṣu varṣeṣu daśasv atra kilaikadā / dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // SoKs_12,8.25 [= Vet_Intro] sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ / krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām // SoKs_12,8.26 [= Vet_Intro] sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ / vibhinnamadhyān niragād anarghaṃ ratnam uttamam // SoKs_12,8.27 [= Vet_Intro] tad dṛṣṭvādāya papraccha taṃ bhāṇḍāgārikaṃ nṛpaḥ / bhikṣūpanītāni mayā yāni nityaṃ phalāni te // SoKs_12,8.28 [= Vet_Intro] haste dattāni tāni kva sthāpitāni sadā tvayā / tac chrutvā taṃ sa sabhayaḥ koṣādhyakṣo vyajijñapat // SoKs_12,8.29 [= Vet_Intro] kṣiptāni tāny anudghāṭya mayā gañje gavākṣataḥ / yady ādiśasi tad deva tam udghāṭya gaveṣaye // SoKs_12,8.30 [= Vet_Intro] iti ūcivān anumato rajñā gatvā kṣaṇena saḥ / koṣādhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // SoKs_12,8.31 [= Vet_Intro] śīrṇāni nātra paśyāmi koṣe tāni phalāny aham / ratnarāśiṃ tu paśyāmi raśmijvālākulaṃ vibho // SoKs_12,8.32 [= Vet_Intro] tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣarakṣiṇe / rājānyedyur apṛcchat sa bhikṣuṃ taṃ prāgvad āgatam // SoKs_12,8.33 [= Vet_Intro] bhikṣo dhanavyayenaivaṃ sevase māṃ kim anvaham / nedānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // SoKs_12,8.34 [= Vet_Intro] ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt / vīrasācivyasāpekṣaṃ mantrasādhanam asti me // SoKs_12,8.35 [= Vet_Intro] tatra vīrendra sāhāyyaṃ kriyamānaṃ tvayārthaye / tac chrutvā pratipede tat tathety asya sa bhūpatiḥ // SoKs_12,8.36 [= Vet_Intro] tataḥ sa śramaṇas tuṣṭo nṛpaṃ puna uvāca tam / tarhi kṛṣṇacaturdaśyām āgāminyāṃ niśāgame // SoKs_12,8.37 [= Vet_Intro] ito mahāśmaśānāntaḥvaṭasyādhaḥ sthitasya me / āgantavyaṃ tvayā deva pratipālayato 'ntikam // SoKs_12,8.38 [= Vet_Intro] bāḍham evaṃ kariṣyāmīty ukte tena mahībhujā / sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ svanilayaṃ yayau // SoKs_12,8.39 [= Vet_Intro] atha tāṃ sa mahāsattvaḥ prāpya kṛṣṇacaturdaśīm / prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛpaḥ smaran // SoKs_12,8.40 [= Vet_Intro] pradoṣe nīlavasanas tamālakṛtaśekharaḥ / niryayau rājadhānītaḥ khaḍgapāṇir alakṣitaḥ // SoKs_12,8.41 [= Vet_Intro] yayau ca ghoranibiḍadhvāntavrātamalīmasam / citānalogranayanajvālādāruṇadarśanam // SoKs_12,8.42 [= Vet_Intro] asaṃkhyanarakaṅkālakapālāsthiviśaṅkaṭam / hṛṣyatsaṃnihitottālabhūtavetālaveṣṭitam // SoKs_12,8.43 [= Vet_Intro] bhairavasyāparaṃ rūpam iva gambhīrabhīṣaṇam // SoKs_12,8.44 [= Vet_Intro] sphūrjan mahāśivārāvaṃ śmaśānaṃ tad avihvalaḥ / vicitya cātra taṃ prāpya bhikṣuṃ vaṭataror adhaḥ / kurvāṇaṃ maṇḍalanyāsam upasṛtya jagāda saḥ // SoKs_12,8.45 [= Vet_Intro] eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te / tac chrutvā sa nṛpaṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // SoKs_12,8.46 [= Vet_Intro] rājan kṛtaḥ prasādaś cet tad ito dakṣiṇāmukham / gatvā vidūram ekākī vidyate śiṃśapātaruḥ // SoKs_12,8.47 [= Vet_Intro] tasminn ullambitamṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ / tam ihānaya gatvā tvaṃ sānāthyaṃ kuru vīra me // SoKs_12,8.48 [= Vet_Intro] tac chṛutvaiva tathety uktvā sa rājā satyasaṃgaraḥ / dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // SoKs_12,8.49 [= Vet_Intro] āttadīptacitālātalakṣitena pathātra saḥ / gatvā tamasi taṃ prāpa kathaṃcic chiṃśapātarum // SoKs_12,8.50 [= Vet_Intro] tasya skandhe citādhūmadagdhasya kravyagandhinaḥ / so 'paśyal lambamānaṃ taṃ bhūtasyeva śavaṃ taroḥ // SoKs_12,8.51 [= Vet_Intro] āruhya cātra bhūmau taṃ chinna rajjum apātayat / patitaś cātra so 'kasmāc cakranda vyathito yathā // SoKs_12,8.52 [= Vet_Intro] tato 'varuhya kṛpayā jīvāśaṅkī sa tasya yat / rājāṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // SoKs_12,8.53 [= Vet_Intro] tataḥ sa rājā matvā taṃ vetālādhiṣṭhitaṃ tadā / kiṃ hasasy ehi gacchāva iti yāvad akampitaḥ // SoKs_12,8.54 [= Vet_Intro] vakti tāvan na bhūmau savetālaṃ śavam aikṣata / aikṣatātraiva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // SoKs_12,8.55 [= Vet_Intro] tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ / vajrād api hi vīrāṇāṃ cittaratnam akhaṇḍitam // SoKs_12,8.56 [= Vet_Intro] āropya ca savetālaṃ skandhe maunena taṃ śavam / sa trivikramaseno 'tha rājā gantuṃ pracakrame // SoKs_12,8.57 [= Vet_Intro] yāntaṃ ca taṃ śavāntaḥstho vetālo 'ṃsasthito 'bravīt / rājann adhvavinodāya kathām ākhyāmi te śṛṇu // SoKs_12,8.58 [= Vet_Intro] asti vārāṇasī nāma purārivasatiḥ purī / sthalīva kailāsagirer yā puṇyajanasevitā // SoKs_12,8.59 [= Vet_1] bhūrivāribhṛtā śaśvadupakaṇṭhaniveśinī / hārayaṣṭir ivābhāti yasyāḥ svargataraṅgiṇī // SoKs_12,8.60 [= Vet_1] pratāpānalanirdagdhavipakṣakulakānanaḥ / tasyāṃ pratāpamukuṭo nāma rājābhavat purā // SoKs_12,8.61 [= Vet_1] tasyābhūd vajramukuṭas tanayo rūpaśauryayoḥ / kurvāṇo darpadalanaṃ smarasyārijanasya ca // SoKs_12,8.62 [= Vet_1] rājaputrasya tasyātra mantriputro mahāmatiḥ / āsīd buddhiśarīrākhyaḥ śarīrābhyadhikaḥ sakhā // SoKs_12,8.63 [= Vet_1] tena sakhyā saha krīḍan sa kadācin nṛpātmajaḥ / jagāma dūram adhvānaṃ mṛgayāti prasaṅgataḥ // SoKs_12,8.64 [= Vet_1] śauryaśṛīcāmarānīva siṃhānāṃ mastakāni saḥ / chindac charaiḥ saṭālāni viveśaikaṃ mahāvanam // SoKs_12,8.65 [= Vet_1] tatrāsthāne smarasyeva paṭhat kokilabandini / dattopakāre tarubhir mañjarīcalacāmaraiḥ // SoKs_12,8.66 [= Vet_1] so 'nvito mantriputreṇa tenāpaśyat saraḥvaram / vicitrakamalotpattidhāmāmbudhim ivāparam // SoKs_12,8.67 [= Vet_1] tasmiṃs tadaiva sarasi snānārthaṃ kācid āgatā / tena divyākṛtiḥ kanyā dadṛśe saparicchadā // SoKs_12,8.68 [= Vet_1] pūrayantīva lāvaṇyaniḥjhareṇa saraḥvaram / dṛṣṭipātaiḥ sṛjantīva tatrotpalavanaṃ navam // SoKs_12,8.69 [= Vet_1] pratyādiśantīva mukhenāmbujāni jitendunā / sā jahāra manas tasya rājaputrasya tatkṣaṇam // SoKs_12,8.70 [= Vet_1] so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane / yathā naikṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // SoKs_12,8.71 [= Vet_1] yūni paśyati tasmin sā keyaṃ syāditi sānuge / saṃjñāṃ svadeśādyākhyātuṃ vilāsachadmanākarot // SoKs_12,8.72 [= Vet_1] karoti smautpalaṃ karṇe gṛhītvā puṣpaśekharāt / ciraṃ ca dantaracanāṃ cakārādāya ca vyadhāt // SoKs_12,8.73 [= Vet_1] padmaṃ śirasi sākūtaṃ hṛdaye cādadhe karam / rājaputraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // SoKs_12,8.74 [= Vet_1] mantriputras tu bubudhe sa sakhā tasya buddhimān / kṣaṇāc ca sā yayau kanyā nīyamānānugais tataḥ // SoKs_12,8.75 [= Vet_1] prāpya ca svagṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā / cittaṃ tu nijasaṃjñārtham āsthāt tasmin nṛpātmaje // SoKs_12,8.76 [= Vet_1] so 'pi rājasuto bhraṣṭavidyo vidyādharo yathā / gatvā svanagarīṃ kṛcchrāṃ prāpāvasthāṃ tayā vinā // SoKs_12,8.77 [= Vet_1] sakhyā ca mantriputreṇa tena pṛṣṭas tadā rahaḥ / śaṃsatā tām aduṣprāpāṃ tyaktadhairyo jagāda saḥ // SoKs_12,8.78 [= Vet_1] yasyā na nāma na grāmo nānvayo vāvabudhyate / sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // SoKs_12,8.79 [= Vet_1] ity ukto rājaputreṇa mantriputras tam abhyadhāt / kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // SoKs_12,8.80 [= Vet_1] nyastaṃ yad utpalaṃ karṇe tenaitat te tayoditam / karṇotpalasya rāṣṭre 'haṃ nivasāmi mahībhṛtaḥ // SoKs_12,8.81 [= Vet_1] kṛtā yad dantaracanā tenaitat kathitaṃ tayā / tatra jānīhi māṃ dantaghāṭakasya sutām iti // SoKs_12,8.82 [= Vet_1] padmāvatīti nāmoktaṃ tayottaṃsitapadmayā / tvayi prāṇā iti proktaṃ hṛdayārpitahastayā // SoKs_12,8.83 [= Vet_1] kaliṅgadeśe hy asty atra khyātaḥ karṇotpalo nṛpaḥ / tasya prasādavitto 'sti mahān yo dantaghaṭakaḥ // SoKs_12,8.84 [= Vet_1] saṅgrāmavardhanākhyasya tasyāpy asti jagattraye / ratnaṃ padmāvatī nāma kanyā prāṇādhikapriyā // SoKs_12,8.85 [= Vet_1] etac ca lokato deva yathāvad viditaṃ mama / ato jñātā mayā saṃjñā tasyā deśādiśaṃsinī // SoKs_12,8.86 [= Vet_1] ity ukto mantriputrena tena rājasuto 'tha saḥ / tutoṣa tasmai sudhiye labdhopāyo jaharṣa ca // SoKs_12,8.87 [= Vet_1] saṃmantrya ca samaṃ tena sa tadyuktaḥ svamandirāt / priyārthī mṛgayāvyājāt punas tām agamad diśam // SoKs_12,8.88 [= Vet_1] ardhamārge ca vātāśvavegavañcitasainikaḥ / taṃ mantriputraikayutaḥ kaliṅgaviṣayaṃ yayau // SoKs_12,8.89 [= Vet_1] tatra tau prāpya nagaraṃ karṇotpalamahībhṛtaḥ / anviṣya dṛṣṭvā bhavanaṃ dantaghāṭasya tasya ca // SoKs_12,8.90 [= Vet_1] tadadūre ca vāsārtham ekasya vṛddhayoṣitaḥ / gṛhaṃ prāviśatāṃ mantriputrarājasutāv ubhau // SoKs_12,8.91 [= Vet_1] dattāmbuyavasau vāhau gupte 'vasthāpya cātra saḥ / rājaputre sthite vṛddhāṃ mantriputro jagāda tām // SoKs_12,8.92 [= Vet_1] kaccid vetsy amba saṅgrāmavardhanaṃ dantaghāṭakam / tac chṛutvā sā jaradyoṣit saśraddhā tam abhāṣata // SoKs_12,8.93 [= Vet_1] vedmy eva dhātrī tasyāsmi sthāpitā tena cādhunā / padmāvatyāḥ svaduhituḥ pārśve jyeṣṭhatarety aham // SoKs_12,8.94 [= Vet_1] kiṃ tv ahaṃ na sadā tatra gacchāmy upahatāmbarā / kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // SoKs_12,8.95 [= Vet_1] evam uktavatīṃ prītaḥ svottarīyādidānataḥ / saṃtoṣya so 'tra vṛddhāṃ tāṃ mantriputro 'bravīt punaḥ // SoKs_12,8.96 [= Vet_1] mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ / dantaghāṭasutām etāṃ gatvā padmāvatīṃ vada // SoKs_12,8.97 [= Vet_1] so 'trāgato rājaputro dṛṣṭo yaḥ sarasi tvayā / tena ceha tad ākhyātuṃ preṣitā praṇayād aham // SoKs_12,8.98 [= Vet_1] tac chṛutvā sā tathety uktvā vṛddhā dānavaśīkṛtā / gatvā padmāvatīpārśvam ājagāma kṣaṇāntare // SoKs_12,8.99 [= Vet_1] pṛṣṭā jagāda tau rājasutamantrisutau ca sā / yuṣmadāgamanaṃ gatvā guptaṃ tasyā mayoditam // SoKs_12,8.100 [= Vet_1] tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā / dvābhyāṃ karpūraliptābhyām ubhayor gaṇḍayor mukhe // SoKs_12,8.101 [= Vet_1] tataḥ paribhavodvignā rudaty aham ihāgatā / etās tad aṅgulīmudrāḥ putrau me paśyataṃ mukhe // SoKs_12,8.102 [= Vet_1] evaṃ tayokte nairāśyaviṣaṇṇaṃ taṃ nṛpātmajam / jagāda sa mahāprājño mantriputro janāntikam // SoKs_12,8.103 [= Vet_1] mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā / karpūraśubhrā vaktre 'syāḥ svāṅgulyo daśa pātitāḥ // SoKs_12,8.104 [= Vet_1] tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ / rātrīr daśa pratīkṣadhvaṃ saṃgamānucitā iti // SoKs_12,8.105 [= Vet_1] ity āśvāsya sa taṃ rājasutaṃ mantrisutas tataḥ / vikrīya guptaṃ hastasthaṃ kāñcanaṃ kimcid āpaṇe // SoKs_12,8.106 [= Vet_1] vṛddhayā sādhayāmāsa mahārhaṃ bhojanaṃ tayā / tatas tau bubhujāte dvau tat tayā saha vṛddhayā // SoKs_12,8.107 [= Vet_1] evaṃ nītvā daśāhāni jijñāsārthaṃ punaḥ sa tām / padmāvatyantikaṃ vṛddhāṃ mantriputro visṛṣṭavān // SoKs_12,8.108 [= Vet_1] sāpi mṛṣṭānnapānādilubdhā tad anurodhataḥ / gatvā vāsagṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // SoKs_12,8.109 [= Vet_1] ito gatvādya tūṣṇīm apy ahaṃ tatra sthitā tayā / yuṣmatkathāparādhaṃ tam udgirantyā svayaṃ punaḥ // SoKs_12,8.110 [= Vet_1] sā laktakābhis tisṛbhiḥ karāṅgulibhir āhatā / urasy asminn athaiṣāham ihāyātā tad antikāt // SoKs_12,8.111 [= Vet_1] tac chrutvā rājaputraṃ taṃ svairaṃ mantrisuto 'bravīt / mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // SoKs_12,8.112 [= Vet_1] sā laktakāṅgulīmudrātrayaṃ vinyasya yuktitaḥ / rajasvalā niśās tisraḥ sthitāham iti sūcitam // SoKs_12,8.113 [= Vet_1] evam uktvā nṛpasutaṃ mantriputras tryahe gate / padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // SoKs_12,8.114 [= Vet_1] sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā / prītyā pānādilīlābhir dinaṃ cātra vinoditā // SoKs_12,8.115 [= Vet_1] sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati / udabhūd bhayakṛt tāvat tatra kolāhalo bahiḥ // SoKs_12,8.116 [= Vet_1] hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati / mattahastīti lokasya tatrākrando 'tha śuśruve // SoKs_12,8.117 [= Vet_1] tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata / spaṣṭena hastiruddhena gantuṃ yuktaṃ na te pathā // SoKs_12,8.118 [= Vet_1] tat pīṭhikāṃ samāropya baddhālambanarajjukām / bṛhadgavākṣeṇānena tvām atra prakṣipāmahe // SoKs_12,8.119 [= Vet_1] gṛhodyāne tato vṛkṣam āruhyāmuṃ vilaṅghya ca / prākāram avaruhyānyavṛkṣeṇa svagṛhaṃ vraja // SoKs_12,8.120 [= Vet_1] ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām / vṛddhāṃ ceṭībhir udyāne rajjupīṭhikayā tataḥ // SoKs_12,8.121 [= Vet_1] sātha gatvā yathoktena pathā sarvaṃ śaśaṃsa tat / yathāvad rājaputrāya tasmai mantrisutāya ca // SoKs_12,8.122 [= Vet_1] tataḥ sa mantriputras taṃ rājaputram abhāṣata / siddhaṃ taveṣṭaṃ mārgo hi yuktyā te darśitas tayā // SoKs_12,8.123 [= Vet_1] tad gacchādyaiva tatra tvaṃ pradoṣe 'smin nṛpāgate / etenaiva pathā tasyāḥ priyāyā mandiraṃ viśa // SoKs_12,8.124 [= Vet_1] ity uktas tena tadyukto rājaputro yayau sa tat / udyānaṃ vṛddhayoktena tena prākāravartmanā // SoKs_12,8.125 [= Vet_1] tatrāpaśyac ca rajjuṃ tāṃ lambamānāṃ sapīṭhikām / mārgonmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // SoKs_12,8.126 [= Vet_1] ārūḍhas tāṃ ca dṛṣṭvaiva dāsībhis tābhir āśu saḥ / rajjūtkṣipto gavākṣeṇa praviveśa priyāntikam // SoKs_12,8.127 [= Vet_1] tasmin praviṣṭe sa yayau mantriputraḥ svam āspadam / rājaputras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // SoKs_12,8.128 [= Vet_1] pūrṇāmṛtāmśuvadanāṃ prasaratkānticandrakām / kṛṣṇapakṣabhayād guptasthitāṃ rākāniśām iva // SoKs_12,8.129 [= Vet_1] sāpi dṛṣṭvā tam utthāya cirautsukyocitais tataḥ / kaṇṭhagrahādibhis tais tair upacārair amānayat // SoKs_12,8.130 [= Vet_1] tatas tayā sa gāndharvavidhinodūḍhayā saha / guptaṃ rājasutas tasthau pūrṇecchas tatra kāntayā // SoKs_12,8.131 [= Vet_1] sthitvā cāhāni katicid rātrau tām avadat priyām / sakhā mama sahāyāto mantriputra iti sthitaḥ // SoKs_12,8.132 [= Vet_1] sa cātra tiṣṭhaty ekākī tvajjyeṣṭhatarikāgṛhe / gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // SoKs_12,8.133 [= Vet_1] tac chṛutvā tam avocat sā dhūrtā padmāvatī priyam / hantāryaputra pṛcchāmi tāḥ saṃjñā matkṛtās tvayā // SoKs_12,8.134 [= Vet_1] jñātā kiṃ kim uvā tena sakhyā mantrisutena te / evam uktavatīm etāṃ rājaputro jagāda saḥ // SoKs_12,8.135 [= Vet_1] na jñātaṃ tan mayā kimcij jñātvā sarvaṃ ca tena me / ākhyātaṃ mantriputreṇa divyaprajñānaśālinā // SoKs_12,8.136 [= Vet_1] etac chṛutvā vicintyaiva bhāminī sā jagāda tam / tarhy ayuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // SoKs_12,8.137 [= Vet_1] sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā / tāmbūlādisamācāraḥ kartavyo hi sadā bhavet // SoKs_12,8.138 [= Vet_1] ity uktavatyānumatas tayā pūrvapathena saḥ / rajāputro 'ntikaṃ tasya sakhyur āgāt tato niśi // SoKs_12,8.139 [= Vet_1] śaśaṃsa ca kathāmadhye tat tasmai yat tadāśrayam / saṃjñāvijñānakathanaṃ kṛtaṃ tena priyāntike // SoKs_12,8.140 [= Vet_1] mantriputras tu so 'yuktam iti na śraddadhe 'sya tat / tāvac ca sā tayos tatra vibhātābhūd vibhāvarī // SoKs_12,8.141 [= Vet_1] athaitayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ // SoKs_12,8.142 [= Vet_1] āgāt pakvānnatāmbūlahastā padmāvatīsakhī / sā mantriputraṃ kuśalaṃ pṛṣṭvā dattopacārikā / niṣeddhuṃ rajāputrasya bhojanaṃ tatra yuktitaḥ // SoKs_12,8.143 [= Vet_1] kathāntare svāminīṃ svāṃ bhojanādau tadāgamam / pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // SoKs_12,8.144 [= Vet_1] tatas taṃ mantriputraḥ sa rājaputram abhāṣata / kautukaṃ paśya devaikaṃ darśayāmy adhunā tava // SoKs_12,8.145 [= Vet_1] ity uktvā bhakṣyam ekaṃ sa pakvānnaṃ dattavāṃs tataḥ / sārameyāya sa ca tat khāditvaiva vyapadyata // SoKs_12,8.146 [= Vet_1] tad dṛṣṭvā kim idaṃ citram iti rājasuto 'tra saḥ / papraccha mantriputraṃ taṃ sa caitaṃ pratyabhāṣata // SoKs_12,8.147 [= Vet_1] saṃjñājñānena dhūrtaṃ māṃ viditvā hantukāmayā / tayā viṣānnaṃ prahitaṃ mama tvadanuraktayā // SoKs_12,8.148 [= Vet_1] nāsmin sati madekāgro rājaputro bhaved ayam / etadvaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // SoKs_12,8.149 [= Vet_1] tan muñca manyum etasyāṃ bandhutyāgān mahātmanaḥ / kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // SoKs_12,8.150 [= Vet_1] ity uktavantaṃ taṃ mantrisuto rājasuto 'tra saḥ / satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // SoKs_12,8.151 [= Vet_1] aśaṅkitaṃ bahis tāvad duḥkhākulajanāravaḥ / hā dhig rājñaḥ suto bālo vipanna iti śuśruve // SoKs_12,8.152 [= Vet_1] tadākarṇanahṛṣṭo 'tha mantriputro nṛpātmajam / jagāda hanta gacchādya padmāvatyā gṛhaṃ niśi // SoKs_12,8.153 [= Vet_1] tatra tāṃ pāyayes tāvad yāvat pānamadena sā / niḥsaṃjñā naṣṭaceṣṭā ca gatajīveva jāyate // SoKs_12,8.154 [= Vet_1] tatas tasyāḥ sanidrāyāḥ śūlenāṅkaṃ kaṭītaṭe / dattvāgnitaptenādāya tadābharaṇasaṃcayam // SoKs_12,8.155 [= Vet_1] āgacches tvaṃ gavākṣeṇa rajjulambavinirgataḥ / tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // SoKs_12,8.156 [= Vet_1] ity uktvā kārayitvā ca kroḍavālanibhāśrikam / mantriputro dadau tasmai triśūlaṃ rājasūnave // SoKs_12,8.157 [= Vet_1] rājaputraḥ sa haste tat kṛtvā kuṭilakarkaśam / kālāyasa dṛḍhaṃ cittam iva kāntāvayasyayoḥ // SoKs_12,8.158 [= Vet_1] tatheti pūrvavad rātrāv agāt padmāvatīgṛham / avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ svamantriṇaḥ // SoKs_12,8.159 [= Vet_1] tatra tāṃ madyaniḥceṣṭāṃ śūlena jaghane 'ṅkitām / hṛtālaṃkaraṇāṃ kṛtvā tasyāgāt sakhyur antikam // SoKs_12,8.160 [= Vet_1] darśitābharaṇas tasmai śaśaṃsa ca yathākṛtam / tataḥ sa mantriputro 'pi siddhaṃ mene manīṣitam // SoKs_12,8.161 [= Vet_1] prātar gatvā śmaśānaṃ ca so 'bhūt tāpasaveṣabhṛt / svairaṃ rājasutaṃ taṃ ca vidadhe śiṣyarūpiṇam // SoKs_12,8.162 [= Vet_1] abravīt taṃ ca gacchaikam ito 'laṃkaraṇād imām / muktāvalīṃ samādāya tvaṃ vikretum ivāpaṇe // SoKs_12,8.163 [= Vet_1] bahumūlyaṃ vadeś cāsyā yenaitāṃ naiva kaś cane / gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko 'pi vilokayet // SoKs_12,8.164 [= Vet_1] guruṇā mama vikretum iyaṃ dattety anākulaḥ / brūyāś ca yadi gṛhṇīyur atra tvāṃ purarakṣiṇaḥ // SoKs_12,8.165 [= Vet_1] iti sa preṣitas tena gatvā rājasutas tadā / atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktāvalīṃ dadhat // SoKs_12,8.166 [= Vet_1] tathābhūtaś ca jagṛhe sa dṛṣṭvā purarakṣibhiḥ / dantaghāṭasutāmoṣajñapteś cauregaveṣibhiḥ // SoKs_12,8.167 [= Vet_1] ninye ca nagarādhyakṣanikaṭaṃ taiḥ sa tatkṣaṇāt / sa ca taṃ tāpasākāraṃ dṛṣṭvā papraccha sāntvataḥ // SoKs_12,8.168 [= Vet_1] kuto muktāvalīyaṃ te bhagavann iha hāritā / dantaghāṭakakanyāyā hṛtaṃ hy ābharaṇaṃ niśi // SoKs_12,8.169 [= Vet_1] tac chṛutvā rājaputras taṃ so 'vādīt tāpasākṛtiḥ / guruṇā mama datteyam etyāsau pṛcchyatām iti // SoKs_12,8.170 [= Vet_1] tataś copetya taṃ natvā papraccha nagarādhipaḥ / muktāvalīyaṃ bhagavan kutas te śiṣyahastagā // SoKs_12,8.171 [= Vet_1] śṛutvaitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata / ahaṃ tapasvī bhrāmyāmi sadāraṇyeṣv itas tataḥ // SoKs_12,8.172 [= Vet_1] so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi / apaśyaṃ yoginīcakraṃ samāgatam itas tataḥ // SoKs_12,8.173 [= Vet_1] tanmadhye caikayānīya yoginyā rājaputrakaḥ / udghāṭitahṛdambhojo bhairavāya niveditaḥ // SoKs_12,8.174 [= Vet_1] pānamattā ca sā hartuṃ japato me 'kṣamālikām / prāvartata mahāmāyā vikārān kurvatī mukhe // SoKs_12,8.175 [= Vet_1] atipravṛttā ca mayā kruddhena jaghanasthale / aṅkitā sā triśūlena mantraprajvālitāśriṇā // SoKs_12,8.176 [= Vet_1] hṛtā muktāvalī ceyaṃ tasyāḥ kaṇṭhān mayā tadā / saiṣādya tāpasānarhā vikreyā mama vartate // SoKs_12,8.177 [= Vet_1] etac chṛutvā purādhyakṣo gatvā bhūpaṃ vyajijñapat / bhūpo 'py ākarṇya tat tāṃ ca buddhvā tanmauktikāvalīm // SoKs_12,8.178 [= Vet_1] prekṣaṇapreṣitāyātavṛddhāptavanitāmukhāt / śrutvā ca dṛśyaśūlāṅkāṃ jaghane satyam eva tām // SoKs_12,8.179 [= Vet_1] grastaḥ suto me ḍakinyā tayety utpannaniścayaḥ / svayaṃ tasyāntikaṃ gatvā mantriputratapasvinaḥ // SoKs_12,8.180 [= Vet_1] pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tadgirā / pitṛbhyāṃ śocyamānāyāḥ purān niḥvāsanaṃ vyadhāt // SoKs_12,8.181 [= Vet_1] nirvāsitāṭavīsthā sā vignāpi na jahau tanum / upāyaṃ mantriputreṇa taṃ saṃbhāvya tathā kṛtam // SoKs_12,8.182 [= Vet_1] dinānte tāṃ ca śocantīm aśvārūḍhāv upeyatuḥ / tyaktatāpasaveṣau tau mantriputranṛpātmajau // SoKs_12,8.183 [= Vet_1] āśvāsyāropya turage svarāṣṭraṃ ninyatuś ca tām / tatra tasthau tayā sākaṃ rājaputraḥ sa nirvṛtaḥ // SoKs_12,8.184 [= Vet_1] dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām / matvā vyapādi śokena bhāryā cānujagāma tam // SoKs_12,8.185 [= Vet_1] ity ākhyāya sa bhūyas taṃ vetālo nṛpam abravīt / tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // SoKs_12,8.186 [= Vet_1] mantriputrasya kiṃ pāpaṃ rājaputrasya kiṃ nu vā / padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // SoKs_12,8.187 [= Vet_1] jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi / tad eṣa śatadhā mūrdhā niḥcitaṃ te sphuṭiṣyati // SoKs_12,8.188 [= Vet_1] ity uktavantaṃ vetālaṃ vijānañ śāpabhītitaḥ / sa trivikramasenas tam evaṃ pratyabravīn nṛpaḥ // SoKs_12,8.189 [= Vet_1] yogeśvara kim ajñeyam etan naiṣāṃ hi pātakam / trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // SoKs_12,8.190 [= Vet_1] vetālo 'py āha rājñaḥ kiṃ te hi tatkāriṇas trayaḥ / kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // SoKs_12,8.191 [= Vet_1] rājā tato 'bravīc cainaṃ na duṣyanti trayo 'pi te / mantrisūnor hi tat tāvat prabhukāryam apātakam // SoKs_12,8.192 [= Vet_1] padmāvatīrājaputrau tau hi kāmaśarāgninā / saṃtaptāv avicārārhāv adoṣau svārtham udyatau // SoKs_12,8.193 [= Vet_1] karṇotpalas tu rājā sa nītiśāstreṣv aśikṣitaḥ / caraiḥ prajāsv ananviṣyaṃs tattvaśuddhiṃ nijāsv api // SoKs_12,8.194 [= Vet_1] ajānan dhūrtacaritānīṅgitādyavicakṣaṇaḥ / tathā tan niḥvicāraṃ yac cakre tena sa pāpabhāk // SoKs_12,8.195 [= Vet_1] ity ākarṇya vimuktamaunam udite samyaṅ nṛpeṇottare skandhāt tasya sa dārḍhyam ākalayituṃ māyābalāt tatkṣaṇam / vetālo nṛkalevarāntaragataḥ kvāpy apratarkyo yayau niḥkampaḥ sa ca bhūpatiḥ punar amuṃ prāptuṃ vyadhān niḥcayam // SoKs_12,8.196 [= Vet_1] tato 'tra puna ānetuṃ taṃ vetālam agān nṛpaḥ / sa trivikramasenas tac chiṃśapāpādapāntikam // SoKs_12,9.1 [= Vet_2] prāpto 'tra vīkṣate yāvac citālokavaśān niśi / tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // SoKs_12,9.2 [= Vet_2] atha taṃ mṛtadehasthaṃ vetālaṃ sa mahīpatiḥ / āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // SoKs_12,9.3 [= Vet_2] tataḥ skandhāt sa vetālo bhūyas taṃ nṛpam abravīt / rājan mahaty anucite kleśe 'smin patito bhavān // SoKs_12,9.4 [= Vet_2] atas tava vinodāya khatayāmi khatāṃ śṛṇu / asty agrahāraḥ kālindīkūle brahmasthalābhidhaḥ // SoKs_12,9.5 [= Vet_2] agnisvāmīti tatrāsīd brāhmaṇo vedapāragaḥ / tasyātirūpā mandāravatīty ajani kanyakā // SoKs_12,9.6 [= Vet_2] yāṃ niḥmāya navānarghalāvaṇyāṃ niyataṃ vidhiḥ / svargastrīpūrvanirmāṇaṃ nijam evājugupsata // SoKs_12,9.7 [= Vet_2] tasyāṃ ca yauvanasthāyām āyayuḥ kānyakubjataḥ / samasarvaguṇās tatra trayo brāhmaṇaputrakāḥ // SoKs_12,9.8 [= Vet_2] teṣāṃ cātmārtham ekaikas tatpitus tām ayācata / anicchan dānam anyasmai tasyāḥ prānavyayād api // SoKs_12,9.9 [= Vet_2] tatpitā sa tu tanmadhyān naikasmā api tāṃ dadau / bhīto 'nyayor vadhāt tena tasthau kanyaiva sā tataḥ // SoKs_12,9.10 [= Vet_2] te ca trayo 'pi tadvaktracandraikāsakta dṛṣṭhayaḥ / cakoravratam ālambya tatraivāsan divāniśam // SoKs_12,9.11 [= Vet_2] athākasmātsamutpanna dāhajvaravaśena sā / jagāma mandāravatī kumārī kila pañcatām // SoKs_12,9.12 [= Vet_2] tatas tāṃ vipraputrās te parāsuṃ śokaviklavāḥ / kṛtaprasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // SoKs_12,9.13 [= Vet_2] ekaś ca teṣāṃ tatraiva vidhāya maṭhikāṃ tataḥ / kṛtatadbhasmaśayyaḥ sann āstāyācitabhaikṣabhuk // SoKs_12,9.14 [= Vet_2] dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau / tṛtīyas tāpaso bhūtvā bhrāntuṃ deśāntarāṇy agāt // SoKs_12,9.15 [= Vet_2] sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolakābhidham / tatrātithiḥ san kasyāpi viprasya prāviśad gṛham // SoKs_12,9.16 [= Vet_2] tatpūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame / tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // SoKs_12,9.17 [= Vet_2] sa sāntvyamāno 'pi yadā na vyaramsīt tadā krudhā / bāhav ādāya gṛhiṇī jvalaty agnau tam akṣipat // SoKs_12,9.18 [= Vet_2] kṣipta mātraḥ sa mṛdvaṅgo bhasmībhāvam avāptavān / tad dṛṣṭvā jātaromāñcaḥ so 'bravīt tāpaso 'tithiḥ // SoKs_12,9.19 [= Vet_2] hā dhikkaṣṭaṃ praviṣṭo 'smi brahmarākṣasaveśmani / tanmūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam ihādhunā // SoKs_12,9.20 [= Vet_2] evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me / śaktiṃ paṭhitasiddhasya mantrasya mṛtajīvanīm // SoKs_12,9.21 [= Vet_2] ity uktvādāya tan mantrapustikām anuvācya ca / tatra bhasmani cikṣepa sa dhūlim abhimantritām // SoKs_12,9.22 [= Vet_2] tenodatiṣṭhat tadrūpa eva jīvan sa bālakaḥ / tataḥ sa nirvṛtas tatra bhuktavān vipratāpasaḥ // SoKs_12,9.23 [= Vet_2] gṛhastho 'pi sa tāṃ nāgadante 'vasthāpya pustikām / bhukvā ca śayanaṃ bheje rātrau tatraiva tadyutaḥ // SoKs_12,9.24 [= Vet_2] supte gṛhapatau tasmin svairam utthāya śaṅkitaḥ / sa priyājīvitārthī tāṃ pustikāṃ tāpaso 'grahīt // SoKs_12,9.25 [= Vet_2] gṛhītvaiva ca nirgatya tato rātridinaṃ vrajan / kramāc chmaśānaṃ tat prāpa yatra dagdhāsya sā priyā // SoKs_12,9.26 [= Vet_2] dadarśa cātra tatkālaṃ taṃ dvitīyam upāgatam / yaḥ sa gaṅgāmbhasi kṣeptuṃ tadasthīni gato 'bhavat // SoKs_12,9.27 [= Vet_2] tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam / nibaddhamaṭhikaṃ tatra dvāv apy etau jagāda saḥ // SoKs_12,9.28 [= Vet_2] maṭhikāpāsyatām eṣā yāvad utthāpayāmi tām / jīvantīṃ bhasmataḥ kāntāṃ mantraśaktyā kayāpy aham // SoKs_12,9.29 [= Vet_2] iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ / udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // SoKs_12,9.30 [= Vet_2] abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat / udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // SoKs_12,9.31 [= Vet_2] vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrvādhikadyuti / tadā babhāra sā kanyā kañcaneneva niḥmitam // SoKs_12,9.32 [= Vet_2] tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭvaiva smarāturāḥ / prāptukāmās trayo 'py evam anyo'nyaṃ kalahaṃ vyadhuḥ // SoKs_12,9.33 [= Vet_2] eko 'bravīd iyaṃ bhāryā mama mantrabalārjitā / tīrthaprabhāvajā bhāryā mameyam iti cāparaḥ // SoKs_12,9.34 [= Vet_2] rakṣitvā bhasma tapasā jīviteyaṃ mayeha yat / tad eṣā mama bhāryeti tṛtīyo 'tra jagāda saḥ // SoKs_12,9.35 [= Vet_2] vivādanirṇaye teṣāṃ tvaṃ tāvan me mahīpate / niścayaṃ brūhi kasyaiṣā kanyā bhāryopapadyate // SoKs_12,9.36 [= Vet_2] vidaliṣyati mūrdhā te yadi jānan na vakṣyasi / iti vetālataḥ śrutvā taṃ sa rājaivam abhyadhāt // SoKs_12,9.37 [= Vet_2] yaḥ kleśam anubhūyāpi mantreṇaitām ajīvayat / pitā sa tasyās tatkāryakaraṇān na punaḥ patīḥ // SoKs_12,9.38 [= Vet_2] yaś cāstīni nināyāsya gaṅgāyāṃ sa suto mataḥ / yas tu tad bhasmaśayyaṃ tām āśliṣyāsīt tapaś caran // SoKs_12,9.39 [= Vet_2] śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate / kṛtaṃ tad anurūpam iha tena gāḍḥānurāgiṇa // SoKs_12,9.40 [= Vet_2] evaṃ nṛpāt trivikramasenāc chṛutvaiva muktamaunāt saḥ / tasya skandhād agamad vetālo 'tarkitaḥ svapadam // SoKs_12,9.41 [= Vet_2] rājātha bhikṣvarthasamudyatas taṃ prāptuṃ sa bhūyo 'pi mano babandha / prāṇātyaye 'pi pratipannam arthaṃ tiṣṭhanty anirvāhya na dhīrasattvāḥ // SoKs_12,9.42 [= Vet_2] atha bhūyo 'pi vetālam ānetuṃ nṛpasattamaḥ / sa trivikramasenas tam upāgāc chiṃśampātarum // SoKs_12,10.1 [= Vet_3] tatrastham etaṃ saṃprāpya mṛtadehagataṃ punaḥ / skandhe gṛhītvaivāgantuṃ tūṣṇīṃ pravavṛte tataḥ // SoKs_12,10.2 [= Vet_3] prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭhagaḥ / citraṃ nodvijase rājan niśi kurvan gamāgamam // SoKs_12,10.3 [= Vet_3] tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu / asti pāṭaliputrākhyaṃ khyātaṃ bhūmaṇḍale puram // SoKs_12,10.4 [= Vet_3] tatrāsīn nṛpatiḥ pūrvaṃ nāmnā vikramakesarī / guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // SoKs_12,10.5 [= Vet_3] tatra śāpāvatīrṇo 'bhūd divyavijñānavāñ śukaḥ / vidagdhacūdamaṇir ity ākhyayā sarvaśāstravit // SoKs_12,10.6 [= Vet_3] tenopadiṣṭāṃ sadṛśīṃ rājaputrīṃ nṛpātmajaḥ / māgadhīm upayeme sa bhāryāṃ candraprabhābhidhām // SoKs_12,10.7 [= Vet_3] tasyā api tathābhūtā sarvavijñānaśālinī / śārikā somikā nāma rājaputryāḥ kilābhavat // SoKs_12,10.8 [= Vet_3] te caikapañjarasthe dve tatrāstāṃ śukaśārīke / sevamāne svaviñjānair daṃpatī tau nijaprabhū // SoKs_12,10.9 [= Vet_3] ekadā sābhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ / ekaśayyāsanāhāraṃ subhage bhaja mām iti // SoKs_12,10.10 [= Vet_3] nāhaṃ puruṣasaṃsargam icchāmi puruṣā yataḥ / duṣṭāḥ kṛtaghnā iti sā sārikā pratyuvāca tam // SoKs_12,10.11 [= Vet_3] na duṣṭāḥ puruṣā duṣṭā nṛśaṃsahṛdayāḥ striyaḥ / iti bhūyaḥ śukenokte vivādo 'trālagat tayoḥ // SoKs_12,10.12 [= Vet_3] kṛtadāsatvabhāryātvapaṇau tau śakunī mithaḥ / niścayāyāthe sabhyaṃ taṃ rājaputram upeyatuḥ // SoKs_12,10.13 [= Vet_3] sa vivādapadaṃ śrutvā tayor āsthānagaḥ pituḥ / kathaṃ kṛtaghnāḥ puruṣā brūhīty āha sma śārikām // SoKs_12,10.14 [= Vet_3] tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye / puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām // SoKs_12,10.15 [= Vet_3] asti kāmandikā nāma yā mahānagarī bhuvi / arthadattābhidhāno 'sti vaṇik tasyāṃ mahādhanaḥ // SoKs_12,10.16 [= Vet_3] dhanadattābhidhānaś ca putras tasyodapadyata / pitary uparate so 'pi babhūvocchṛṅkhalo yuvā // SoKs_12,10.17 [= Vet_3] dyūtādisaṅge dūrtāś ca militvā tam apātayan / kāmaṃ vyasanavṛkṣasya mūlaṃ duḥjanasaṃgatiḥ // SoKs_12,10.18 [= Vet_3] acirād vyasanakṣīṇadhano daurgatyalajjayā / so 'tha tyaktvā svadeśaṃ taṃ bhrāntuṃ deśāntarāṇy agāt // SoKs_12,10.19 [= Vet_3] gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ / viveśa bhojanārthī sann ekasya vaṇijo gṛham // SoKs_12,10.20 [= Vet_3] sa vaṇik sukumāraṃ taṃ dṛṣṭvā pṛṣṭvānvayādikam / jñātvā kulīnaṃ satkṛtya svīcakre daivayogataḥ // SoKs_12,10.21 [= Vet_3] dadau ca sadhanāṃ tasmai nāmnā ratnāvalīṃ sutām / tataḥ sa dhanadatto 'tra tasthau śvaśuraveśmani // SoKs_12,10.22 [= Vet_3] dineṣv eva ca yāteṣu sukhavismṛtaduḥgatiḥ / svadeśaṃ gantukāmo 'bhūt prāptārtho vyasanonmukhaḥ // SoKs_12,10.23 [= Vet_3] tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ / taṃ duhitṛekasaṃtānaṃ gṛhītvā tām alaṃkṛtām // SoKs_12,10.24 [= Vet_3] bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā / sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // SoKs_12,10.25 [= Vet_3] kramāt prāpyāṭavīṃ dūrām uktvā taskarajāṃ bhiyam / gṛhītvābharaṇaṃ tasyā bhāryāyāḥ svīcakāra saḥ // SoKs_12,10.26 [= Vet_3] dṛśyatāṃ dyūtaveśyādikaṣṭavyasanasaṅginām / hṛdayaṃ hā kṛtaghnānāṃ puṃsāṃ nistriṃśakarkaśam // SoKs_12,10.27 [= Vet_3] so 'tha pāpo 'rthahetos tāṃ bhāryāṃ guṇavatīm api / hantuṃ śvabhre nicikṣepa tayā vṛddhastriyā yutām // SoKs_12,10.28 [= Vet_3] kṣiptvaiva ca gate tasmin sātha vṛddhā vyapadyata / tad bhāryā tu latāgulmavignayā na vyapādi sā // SoKs_12,10.29 [= Vet_3] uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ / ālambya tṛṇagulmādi saśeṣatvāt kilāyuṣaḥ // SoKs_12,10.30 [= Vet_3] āyayau vikṣatāṅgī ca pṛṣṭvā mārgaṃ pade pade / yathāgatenaiva pathā kṛcchrāt tat sadanaṃ pituḥ // SoKs_12,10.31 [= Vet_3] tatrākasmāt tathābhūtā prāptā pṛṣṭā sasaṃbhramam / mātrā pitrā ca rudatī sādhvī saivam abhāṣata // SoKs_12,10.32 [= Vet_3] muṣitāḥ sma pathi stenair nīto baddhvā ca matpatiḥ / vṛddhā mṛtā nipatyāpi śvabhre nāhaṃ mṛtā punaḥ // SoKs_12,10.33 [= Vet_3] athāgatena kenāpi pathikena kṛpālunā / uddhṛtāhaṃ tataḥ śvabhrāt prāptāsmīha ca daivataḥ // SoKs_12,10.34 [= Vet_3] evam uktavatī mātrā pitrā cāśvāsitā tataḥ / bhartṛcittaiva sā tasthau tatra ratnāvalī satī // SoKs_12,10.35 [= Vet_3] yāti kāle ca tadbhartā sa svadeśagataḥ punaḥ / dyūtakṣapitatadvitto danadatto vyacintayat // SoKs_12,10.36 [= Vet_3] ānayāmi punar gatvā mārgitvā śvaśurād dhanam / gṛhe sthitā me tvat putrīty abhidhāsye ca tatra tam // SoKs_12,10.37 [= Vet_3] evaṃ sa hṛdaye dhyātvā prāyāc chvaśuraveśma tat / prāptaṃ ca tatra taṃ dūrāt svabhāryā paśyati sma sā // SoKs_12,10.38 [= Vet_3] dhāvitvā cāpatat tasya sā pāpasyāpi pādayoḥ / duṣṭe 'pi patyau sādhvīnāṃ nānyathāvṛttimānasam // SoKs_12,10.39 [= Vet_3] bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat / yan mṛṣā caurapātādi pitroḥ prāg varṇitaṃ tayā // SoKs_12,10.40 [= Vet_3] tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe / praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata // SoKs_12,10.41 [= Vet_3] diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ / tena tacchvaśureṇātha cakre militabandhunā // SoKs_12,10.42 [= Vet_3] tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśuraśriyam / ratnāvalyā tayā sākam āsīt patnyā yathāsukham // SoKs_12,10.43 [= Vet_3] ekadā tatra rātrau ca sa nṛśaṃsaś cākara yat / kathoparodhataḥ śāntam avācyam api kathyate // SoKs_12,10.44 [= Vet_3] hatvāṅkasuptāṃ bhāryāṃ tāṃ tadābharaṇasaṃcayam / apahṛtya tataḥ prāyāt sa svadeśam alakṣitaḥ // SoKs_12,10.45 [= Vet_3] īdṛśāḥ puruṣāḥ pāpā iti śārikayodite / tvam idānīṃ vadety āha rājaputras tadā śukam // SoKs_12,10.46 [= Vet_3] tato jagāda sa śuko deva duḥsahasāhasāḥ / striyo duḥcaritāḥ pāpās tathā ca śrūyatāṃ kathā // SoKs_12,10.47 [= Vet_3] asti harṣavatī nāma nagarī tatra cābhavat / agraṇīr dharmadattākhyo bahukoṭīśvaro vaṇik // SoKs_12,10.48 [= Vet_3] vasudattābhidhānā ca rūpe 'nanyasamā sutā / babhūva tasya vaṇijaḥ prāṇebhyo 'py adhikapriyā // SoKs_12,10.49 [= Vet_3] sā ca tena samānāya rūpayauvanaśāline / dattā varāṅganānetracakorāmṛtaraśmaye // SoKs_12,10.50 [= Vet_3] nāmnā samudradattāya vaṇikputrāya sādhave / nagaryām āryajuṣṭāyāṃ tāmraliptyāṃ nivāsine // SoKs_12,10.51 [= Vet_3] kadācit sā svadeśasthe patyau svasya pitur gṛhe / sthitā vaṇiksutā dūrāt kamcit purūṣam aikṣata // SoKs_12,10.52 [= Vet_3] taṃ yuvānaṃ sukāntaṃ sā capalā māramohitā / guptaṃ sakhīmukhānītaṃ bheje pracchannakāmukam // SoKs_12,10.53 [= Vet_3] tataḥprabhṛti tenaiva saha tatra sadā rahaḥ / rātrau rātrāv araṃstāsau tadekāsaktamānasā // SoKs_12,10.54 [= Vet_3] ekadā ca sa kaumāraḥ patis tasyāḥ svadeśataḥ / ājagāmātra tatpitroḥ pramoda iva mūrtimān // SoKs_12,10.55 [= Vet_3] sotsave ca dine tasmin sā naktaṃ kṛtamaṇḍanā / mātrānupreṣitā bheje śayyāsthāpi na taṃ patim // SoKs_12,10.56 [= Vet_3] prārthitā tena cālīkasuptaṃ cakre 'nyamānasā / pānamatto 'dhvakhinnaś ca so 'pi jahre 'tha nidrayā // SoKs_12,10.57 [= Vet_3] tataś ca supte sarvasmin bhuktapīte jane śanaiḥ / saṃdhiṃ bhittvā viveśātra cauro vāsagṛhāntare // SoKs_12,10.58 [= Vet_3] tatkālaṃ tam apaśyantī sāpy utthāya vaṇiksutā / svajārakṛtasaṃketā niragān nibhṛtaṃ tataḥ // SoKs_12,10.59 [= Vet_3] tadālokya sa cauro 'tra vighniteccho vyacintayat / yeṣām arthe praviṣṭo 'haṃ tair evābharaṇair vṛtā // SoKs_12,10.60 [= Vet_3] niśīthe nirgataiṣā tad vīkṣe 'haṃ sā kva gacchati / ity ākalayya nirgatya sa cauras tāṃ vaṇiksutām // SoKs_12,10.61 [= Vet_3] vasudattām anu yayau dattadṛṣṭir alakṣitaḥ / sāpi puṣpādihastaikasasaṃketasakhīyutā // SoKs_12,10.62 [= Vet_3] gatvā bāhyaṃ praviṣṭābhūd udyānaṃ nātidūragam / tatrāpaśyac ca taṃ vṛkṣe lambamānaṃ svakāmukam // SoKs_12,10.63 [= Vet_3] saṃketakāgataṃ rātrau labdhvā nagararakṣibhiḥ / ullambitaṃ caurabuddhyā pāśakaṇṭhaṃ mṛtaṃ sthitam // SoKs_12,10.64 [= Vet_3] tataḥ sā vihvalodbhrāntā hā hatāsmīti vādinī / papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // SoKs_12,10.65 [= Vet_3] avatāryātha vṛkṣāt taṃ gatāsuṃ nijakāmukam / upaveśyāṅgarāgeṇa puṣpaiś cālamcakāra sā // SoKs_12,10.66 [= Vet_3] samāliṅgya ca niḥsaṃjñaṃ rāgaśokāndhamānasā / unnamayya mukhaṃ yāvat tasyārtā paricumbati // SoKs_12,10.67 [= Vet_3] tāvat sa tasyāḥ sahasā niḥjīvaḥ parapūruṣaḥ / vetālānupraviṣṭaḥ sad dantaiś ciccheda nāsikām // SoKs_12,10.68 [= Vet_3] tena sā vihvalā tasmāt savyathāpasṛtāpy aho / kiṃ svij jīved iti hatā puna etya tam aikṣata // SoKs_12,10.69 [= Vet_3] dṛṣṭvā ca vītavetālaṃ niḥceṣṭaṃ mṛtam eva tam / sā bhītā paribhūta ca cacāla rudatī śanaiḥ // SoKs_12,10.70 [= Vet_3] tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat / acintayac ca kim idaṃ pāpayā kṛtam etayā // SoKs_12,10.71 [= Vet_3] aho batāśayaḥ strīṇāṃ bhīṣaṇo ghanatāmasaḥ / andhakūpa ivāgādhaḥ pātāya gahanaḥ param // SoKs_12,10.72 [= Vet_3] tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ / kautukād dūrataś cauro bhūyo 'py anusasāra tām // SoKs_12,10.73 [= Vet_3] sāpi gatvā praviśyaiva tat suptasthitabhartṛkam / gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // SoKs_12,10.74 [= Vet_3] paritrāyadhvam etena duṣṭena mama nāsikā / chinnā niraparādhāyā bhartṛrūpeṇa śatruṇā // SoKs_12,10.75 [= Vet_3] śrutvaitaṃ muhur ākrandaṃ tasyāḥ sarve sasaṃbhramam / udatiṣṭhan prabudhyātra patiḥ parijanaḥ pitā // SoKs_12,10.76 [= Vet_3] etyātha tatpitā dṛṣṭvā tām ārdrachinnanāsikām / kruddhas taṃ bandhayāmāsa bhāryādrohīti tat patim // SoKs_12,10.77 [= Vet_3] sa tu naivābravīt kimcid badhyamāno 'pi mūkavat / viparyasteṣu sarveṣu śṛṇvatsu śvaśurādiṣu // SoKs_12,10.78 [= Vet_3] tato jñatvaiva tac caure tasminn apasṛte laghu / kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // SoKs_12,10.79 [= Vet_3] sa ninye vaṇijā tena śvaśureṇa vaṇiksutaḥ / rājāntikaṃ tayā sārdhaṃ bhāryayā chinnanāsayā // SoKs_12,10.80 [= Vet_3] rājā ca kṛtavijñaptiḥ svadāradrohy asāv iti / tasyādiśad vaṇiksūnor vadhaṃ nyakkṛtatadvacāḥ // SoKs_12,10.81 [= Vet_3] tato vadhyabhuvaṃ tasmin nīyamāne saḍiṇḍimam / upāgamya sa cauro 'tra babhāṣe rājapūruṣān // SoKs_12,10.82 [= Vet_3] niḥkāraṇaṃ na vadhyo 'yaṃ yathāvṛttaṃ tu vedmy aham / māṃ prāpayata rājāgraṃ yāvat sarvaṃ vadāmy ataḥ // SoKs_12,10.83 [= Vet_3] ity ūcivān sa nītas tair nṛpasyāgraṃ vṛtābhayaḥ / ā mūlād rātrivṛttāntaṃ cauraḥ sarvaṃ nyavedayat // SoKs_12,10.84 [= Vet_3] abravīc ca na ced deva madvāci pratyayas tava / tat sā nāsā mukhe tasya śavasyādyāpi vīkṣyatām // SoKs_12,10.85 [= Vet_3] tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat / sa rājā taṃ vaṇikputraṃ muktavān vadhanigrahāt // SoKs_12,10.86 [= Vet_3] tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān / tad bhāryāṃ śvaśuraṃ cāsya taṃ sarvasvam adaṇḍayat // SoKs_12,10.87 [= Vet_3] cauraṃ ca taṃ pūrādhyakṣaṃ tuṣṭaś cakre sa bhūpatiḥ / evaṃ striyo bhavantīha nisargaviṣamāḥ śaṭhāḥ // SoKs_12,10.88 [= Vet_3] ity uktavān eva śuko bhūtvā citrarathābhidhaḥ / kṣīṇendraśāpo gandharvo divyarūpo divaṃ yayau // SoKs_12,10.89 [= Vet_3] śārikā sāpi tatkālaṃ bhūtvā svaḥstrī tilottamā / tathaiva kṣīṇatacchāpā jagāma sahasā divam // SoKs_12,10.90 [= Vet_3] vivādaś cāpy anirṇitaḥ sabhāyāṃ so 'bhavat tayoḥ / ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛpam // SoKs_12,10.91 [= Vet_3] tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kimuta striyaḥ / ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // SoKs_12,10.92 [= Vet_3] etan niśamya vacanaṃ vetālasyāṃsavartinas tasya / sa jagāda bhūpatis taṃ yogeśvara yoṣitaḥ pāpāḥ // SoKs_12,10.93 [= Vet_3] puruṣaḥ ko 'pīha tādṛk kvāpi kadācid bhaved duḥācāraḥ / prāyaḥ sarvatra sadā striyas tu tādṛgvidhā eva // SoKs_12,10.94 [= Vet_3] ity uktavato nṛpateḥ prāgvat skandhāt sa tasya vetālaḥ / naṣṭo 'bhūt sa ca rājā jagrāha punas tadānayanayatram // SoKs_12,10.95 [= Vet_3] tato gatvā punas tasya nikaṭaṃ śiṃśapātaroḥ / sa trivikramaseno 'tra śmaśānaṃ niśi bhūpatiḥ // SoKs_12,11.1 [= Vet_4] labdhvā muktāttahāsaṃ taṃ vetālaṃ nṛśarīragam / niḥkampaḥ skandham āropya tūṣṇīm udacalat tataḥ // SoKs_12,11.2 [= Vet_4] calantaṃ ca tam aṃsastho vetālaḥ so 'bravīt punaḥ / rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // SoKs_12,11.3 [= Vet_4] āyāse niṣphale 'muṣmin viveko bata nāsti te / tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // SoKs_12,11.4 [= Vet_4] asti śobhāvatī nāma satyākhyā nagarī bhuvi / tasyāṃ ca śūdrakākhyo 'bhūd bhūpatiḥ prājyavikramaḥ // SoKs_12,11.5 [= Vet_4] yasya jajvāla jayinaḥ pratāpajvalano niśam / bandīkṛtārilalanādhūtacāmaramārutaiḥ // SoKs_12,11.6 [= Vet_4] aluptadharmacaraṇasphītā manthe vasuṃdharā / rājñi yasmin visasmāra rāmādīn api bhūpatīn // SoKs_12,11.7 [= Vet_4] taṃ kadācin mahīpālaṃ priyaśūram upāyayau / sevārthaṃ mālavād eko namnā vīravaro dvijaḥ // SoKs_12,11.8 [= Vet_4] yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ / kanyā vīravatī ceti trayaṃ gṛhaparicchadaḥ // SoKs_12,11.9 [= Vet_4] sevāparicchadaś cānyat trayaṃ kaṭyāṃ kṛpāṇikā / kare karatalaikatra cāru carma paratra ca // SoKs_12,11.10 [= Vet_4] tāvanmātraparīvāro dīnāraśatapañcakam / pratyahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // SoKs_12,11.11 [= Vet_4] rājāpi sa tam ākārasūcitodārapauruṣam / vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathepsitām // SoKs_12,11.12 [= Vet_4] alpe parikare 'py ebhir iyadbhiḥ svarṇarūpakaiḥ / kim eṣa vyasanaṃ puṣṇāty atha kaṃcana sadvyayam // SoKs_12,11.13 [= Vet_4] ity anveṣṭuṃ samācāraṃ kautukāt sa mahīpatiḥ / pracchannān sthāpayāmāsa cārānasyātra pṛṣṭhataḥ // SoKs_12,11.14 [= Vet_4] sa ca vīravaraḥ prātaḥ kṛtvā bhūpasya darśanam / sthitvā ca tasyā madhyāhnaṃ siṃhadvāre dhṛtāyudhaḥ // SoKs_12,11.15 [= Vet_4] gatvā svavṛttilabdhānāṃ dīnārāṇāṃ śataṃ gṛhe / bhojanārthaṃ svabhāryāyā haste prādāt kilānvaham // SoKs_12,11.16 [= Vet_4] vastrāṅgarāgatāmbūlaṃ krīṇāti sma śatena ca / śataṃ snātvā ca pūjārthaṃ vyadhād viṣṇoḥ śivasya ca // SoKs_12,11.17 [= Vet_4] viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śatadvayam / evaṃ vibheje pañcāpi tāni nityaṃ śatāny asau // SoKs_12,11.18 [= Vet_4] tataḥ kṛtvāgnikāryādi bhūktvā gatvaikako niśi / siṃhadvāre punas tasthau pāṇau karatalāṃ dadhat // SoKs_12,11.19 [= Vet_4] etāṃ satatacaryāṃ ca tasya vīravarasya saḥ / rājā cāramukhāc chrutvā tutoṣa hṛdi śudrakaḥ // SoKs_12,11.20 [= Vet_4] nivārayāmāsa ca tāṃś cārāṃs tasyānumārgagān / mene viśeṣapūjārhaṃ puruṣātiśayaṃ ca tam // SoKs_12,11.21 [= Vet_4] atha yāteṣu divaseṣv avahelāvalaṅghite / grīṣme vīravareṇātra supracaṇḍārkatejasi // SoKs_12,11.22 [= Vet_4] tadīrṣyāta ivodbhūtavidyutkaratalāṃ dadhat / dhārāprahārī ninadann ājagāma ghanāgamaḥ // SoKs_12,11.23 [= Vet_4] tadā ca ghora meghaughe pravarṣati divāniśam / siṃhadvāre tathaivāsīt so 'tra vīravaro 'calaḥ // SoKs_12,1.24 [= Vet_4] taṃ ca dṛṣṭvā divā rājā prāsādāgrāt sa śūdrakaḥ / niśi bhūyas tadārohaj jijñāsus tasya tāṃ sthitim // SoKs_12,11.25 [= Vet_4] jagāda ca tataḥ ko nu siṃhadvāre sthito 'tra bhoḥ / tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bravīt // SoKs_12,11.26 [= Vet_4] aho sudṛḍhasattvo 'yaṃ bhakto vīravaro mayi / tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // SoKs_12,11.27 [= Vet_4] iti saṃcintya nṛpatiḥ prāsādād avatīrya saḥ / śūdrakaḥ śayanaṃ bheje praviśyāntaḥpuraṃ tataḥ // SoKs_12,11.28 [= Vet_4] anyedyuś ca bhṛśaṃ meghe dhārāsāreṇa varṣati / pradoṣe guptabhavane kāle tamasi jṛmbhite // SoKs_12,11.29 [= Vet_4] punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam / siṃhadvāre sthitaḥ ko 'trety ekākī prāha taṃ sphuṭam // SoKs_12,11.30 [= Vet_4] ahaṃ sthita iti prokte punar vīravareṇa ca / yāvad vismayate so 'tra rājā taddhairyadarśanāt // SoKs_12,11.31 [= Vet_4] tāvad vidūre śuśrāva sahasā rudatīṃ striyam / viṣādavikalām ekāṃ pralāpakaruṇasvanam // SoKs_12,11.32 [= Vet_4] na me rāṣṭre parābhūto na daridro na duḥkhitaḥ / kaś cid asti tad eṣā kā rodity ekākinī niśi // SoKs_12,11.33 [= Vet_4] iti cācintayac chrutvā sa jātakaruṇo nṛpaḥ / ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // SoKs_12,11.34 [= Vet_4] bho vīravara śṛṇv eṣā dūre strī kāpi roditi / kāsau roditi kiṃ ceti tvayā gatvā nirūpyatām // SoKs_12,11.35 [= Vet_4] tac chṛutvā sa tathety uktvā gantuṃ vīravaras tataḥ / prāvartata nibaddhāsidhenuḥ karatalākaraḥ // SoKs_12,11.36 [= Vet_4] na ca meghāndhakāraṃ taj jvaladvidyudvilocanam / sthūladhārāśilāvārṣi rakṣaḥrūpam ajīgaṇat // SoKs_12,11.37 [= Vet_4] prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam / karuṇākautukāviṣṭo rājā prāsādapṛṣṭhataḥ // SoKs_12,11.38 [= Vet_4] āvatīrya gṛhītāsir ekākī tasya pṛṣṭhataḥ / so 'pi pratasthe tatraiva śudrako 'nupalakṣitaḥ // SoKs_12,11.39 [= Vet_4] sa ca vīravaro gatvā ruditānusṛtikriyaḥ / bahiḥnagaryāḥ prāpaikaṃ saras tatra dadarśa ca // SoKs_12,11.40 [= Vet_4] hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham / vatsiāmītyādi rudatīṃ tāṃ striyaṃ vārimadhyagām // SoKs_12,11.41 [= Vet_4] kā tvaṃ rodiṣi kiṃ caivam ity anvakprāptabhūpatiḥ / papraccha tāṃ ca sāścaryas tataḥ sāpy evam abhyadhāt // SoKs_12,11.42 [= Vet_4] bho vīravara jānīhi vatsa māṃ pṛthivīm imām / tasyā mamādhunā rājā śūdrako dhārmikaḥ patiḥ // SoKs_12,11.43 [= Vet_4] tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati / tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛpaṃ kutaḥ // SoKs_12,11.44 [= Vet_4] atas tam anuśocāmi duḥkhitātmānam eva ca / etac chṛutvā sa tāṃ trasta iva vīravaro 'bravīt // SoKs_12,11.45 [= Vet_4] he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ / yenāsya na bhavenmṛtyur jagadrakṣāmaṇeḥ prabhoḥ // SoKs_12,11.46 [= Vet_4] iti tad vacanaṃ śrutvā sā jagāda vasumdharā / eko 'sty upāyas taṃ caikaḥ kartuṃ śakto bhavān iti // SoKs_12,11.47 [= Vet_4] tato vīravaro 'vādīt tarhi devi vada drutam / yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamānyathā // SoKs_12,11.48 [= Vet_4] tac chrutvovāca vasudhā viraḥ ko 'nyas tvayā samaḥ / svāmibhaktas tad etasya śarmopāyam imaṃ śṛṇu // SoKs_12,11.49 [= Vet_4] rājñā kṛtapratiṣṭā asti yaiṣā rājakulāntike / uttamā caṇḍikā devī sāṃnidhyotkarṣaśālinī // SoKs_12,11.50 [= Vet_4] tasyai sattvavaraṃ putram upahārīkaroṣi cet / tan naiṣo rājā mriyate jīvaty anyat samāśatam // SoKs_12,11.51 [= Vet_4] adyaiva caitad bhavatā kṛtaṃ ced asti tac chivam / anyathāsya tṛtīye 'hni prāpte nāsty eva jīvitam // SoKs_12,11.52 [= Vet_4] ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā / yāmi devi karomy etad adhunaivety abhāṣata // SoKs_12,11.53 [= Vet_4] tato bhadraṃ tavety uktvā vasudhā sā tiraḥdadhe / tac ca sarvaṃ sa śuśrāva guptam anvaksthito nṛpaḥ // SoKs_12,11.54 [= Vet_4] tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati / śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // SoKs_12,11.55 [= Vet_4] tatra putropahāro 'sya rājārthe dharayā yathā / uktas tathābravīt patnyai dharmavatyai vibodhya saḥ // SoKs_12,11.56 [= Vet_4] tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ / tatprabodhya sutasyāsya śiśor vaktu bhavān iti // SoKs_12,11.57 [= Vet_4] tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam / ākhyāya taṃ ca vṛttāntam evaṃ vīravaro 'bravīt // SoKs_12,11.58 [= Vet_4] tat putra caṇḍikādevyā upahārīkṛte tvayi / rājā jīvaty asau no cet tṛtīye 'hni vipadyate // SoKs_12,11.59 [= Vet_4] etac chrutvaiva bālo 'pi yathārthaṃ nāma darśayan / aklībacittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // SoKs_12,11.60 [= Vet_4] kṛtārtho 'haṃ mama prāṇaī rājā cet tāta jīvati / bhuktasya hi tadannasya dattā syān niṣkṛtir mayā // SoKs_12,11.61 [= Vet_4] tatkiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā / upahārīkurudhvaṃ mām astu śāntir mayā prabhoḥ // SoKs_12,11.62 [= Vet_4] iti sattvavareṇokte tena vīravaro 'tra saḥ / sādhu satyaṃ prasūto 'si mattaḥ putrety abhāṣata // SoKs_12,11.63 [= Vet_4] etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ / aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // SoKs_12,11.64 [= Vet_4] tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam / bharyā dharmavatī cāsya kanyāṃ vīravatīm api // SoKs_12,11.65 [= Vet_4] ubhau tau yayatus tasyāṃ rātrau tac caṇḍikāgṛham / rājāpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // SoKs_12,11.66 [= Vet_4] tatra devyāḥ puraḥ skandhāt so 'tha pitrāvatāritaḥ / devīṃ sattvavaro natvā dhairyarāśir vyajijñapat // SoKs_12,11.67 [= Vet_4] mama mūrdhopahāreṇa rājā jīvatu śudrakaḥ / anyad varṣaśataṃ devi kuryād rājyam akaṇṭakam // SoKs_12,11.68 [= Vet_4] evam uktavatas tasya sādhu sādhv ity udīrya saḥ / sūnoḥ sattvavarasyātha kṛṣṭvā karatalāṃ śiśoḥ // SoKs_12,11.69 [= Vet_4] chittvā śiraś caṇḍikāyai devyai vīravaro dadau / matputreṇopahāreṇa rājā jīvatv iti bruvan // SoKs_12,11.70 [= Vet_4] sādhu kaḥ svāmibhakto 'nyaḥ samo vīravara tvayā / yenaivam ekasatputraprāṇavyayavidhāyinā // SoKs_12,11.71 [= Vet_4] datto jīvaś ca rājyaṃ ca śudrakasyāsya bhūpateḥ / ity antarikṣād udagāt tatkṣaṇaṃ tatra bhāratī // SoKs_12,11.72 [= Vet_4] tac ca sarvaṃ nṛpe tasmiṃś channe śṛṇvati pasyati / kanyā vīravatī sā tu bālā vīravarātmajā // SoKs_12,11.73 [= Vet_4] upetyāśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam / vilapanty uruśokāndhā hṛtsphoṭena vyapadyata // SoKs_12,11.74 [= Vet_4] tato vīravaraṃ bhāryā dharmavaty evam abravīt / rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // SoKs_12,11.75 [= Vet_4] niḥjñānā yatra bālāpi bhrātṛśokād iyaṃ mṛtā / naṣṭe 'patyadvaye 'py asmiṃs tatra kiṃ jīvitena me // SoKs_12,11.76 [= Vet_4] prāg eva rājñaḥ śreyo'rthaṃ mūḍhayā svaśiro mayā / devyai nopahṛtaṃ tasmād dehy anujñāṃ mamādhunā // SoKs_12,11.77 [= Vet_4] praviṣamy analaṃ tāvad āttāpatyakalevarā / ityāgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // SoKs_12,11.78 [= Vet_4] evaṃ kuruṣva bhadraṃ te kā hi saṃprati te ratiḥ / apatyaduḥkhaikamaye jīvitavye manasvini // SoKs_12,11.79 [= Vet_4] kiṃ na datto mayaivātmety eṣā mā bhūc ca te vyathā / dadyāṃ kiṃ nāham ātmānam anyasādhyaṃ bhaved yadi // SoKs_12,11.80 [= Vet_4] tat pratīkṣasva yāvat te citām atra karomy aham / amībhir dārubhir devīkṣetranirmāṇasaṃbhṛtaih // SoKs_12,11.81 [= Vet_4] ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām / dīpāgre jvālayāmāsa nyastāpatyaśavadvayām // SoKs_12,11.82 [= Vet_4] tato dharmavatī patnī patitvā sāsya pādayoḥ / praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // SoKs_12,11.83 [= Vet_4] janmāntare 'py ayaṃ bhūyād āryaputraḥ patir mama / etat prabhos tu rājño 'stu maddehenāmunā śivam // SoKs_12,11.84 [= Vet_4] ity udīryaiva sā sādhvī tasminn ambho'vahelayā / jvālākalāpajaṭile nipapāta citānale // SoKs_12,11.85 [= Vet_4] tataś ca cintayāmāsa vīro vīravaro 'tra saḥ / niṣpannaṃ rājakāryaṃ me vāg divyā hy udgatā yathā // SoKs_12,11.86 [= Vet_4] bhuktasya cānnapiṇḍasya jāto 'ham anṛṇaḥ prabhoḥ / tad idānīṃ mamaikasya keyaṃ jīvitagṛdhnutā // SoKs_12,11.87 [= Vet_4] bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayīkṛtya kuṭumbakam / jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // SoKs_12,11.88 [= Vet_4] tat kim ātmopahāreṇāpy etāṃ prīṇāmi nāmbikām / ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // SoKs_12,11.89 [= Vet_4] jaya mahiṣāsuramāriṇi dāriṇi rurudānavasya śūlakare / jaya vibudhotsavakāriṇi ḍhariṇi bhūvana trayasya mātṛvare // SoKs_12,11.90 [= Vet_4] jaya jagad arcitacaraṇe śaraṇe niḥśreyasasya bhaktānām / jaya dhṛtabhāskarakiraṇe haraṇe duritāndhakāravṛndānām // SoKs_12,11.91 [= Vet_4] jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu / śūdrakanṛpater adhunā prasīda manmastakopahāreṇa // SoKs_12,11.92 [= Vet_4] ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ / sadyaḥ karatalāghātenottamāṅgaṃ svamacchinat // SoKs_12,11.93 [= Vet_4] tad ālokyākhilaṃ tatra channasthaḥ śudrako nṛpaḥ / sākulaś ca saduḥkhaś ca sāścaryaś ca vyacintayat // SoKs_12,11.94 [= Vet_4] aho kim apy anenaitad anyatrā-dṛṣṭam aśrutam / sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam // SoKs_12,11.95 [= Vet_4] vicitre 'py atra saṃsāre dhīraḥ syādīdṛśaḥ kutaḥ / akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // SoKs_12,11.96 [= Vet_4] etasya copakārosya na kuryāṃ sadṛśaṃ yadi / tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // SoKs_12,11.97 [= Vet_4] iti saṃcintya nṛpatiḥ khaḍgam ākṛṣya kopataḥ / upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // SoKs_12,11.98 [= Vet_4] satatānuprapannasya bhagavaty adhunāmunā / mama mūrdhopahāreṇa suprītā kurv anugraham // SoKs_12,11.99 [= Vet_4] ayaṃ vīravaro vipro nāmānuguṇaceṣṭitaḥ / madartham ujjhitaprāṇaḥ sakuṭumbo 'pi jīvatu // SoKs_12,11.100 [= Vet_4] ity udīryāsinā rājā śiraś chettuṃ sa śūdrakaḥ / yāvat pravartate tāvad udabhūd bhāratī divaḥ // SoKs_12,11.101 [= Vet_4] mā sāhasaṃ kṛthās tuṣṭā sattvenānena te hy aham / pratyujjīvatu sāpatyadāro vīravaro dvijaḥ // SoKs_12,11.102 [= Vet_4] ity uktvā vyaramad vāk sā sa cottasthau saputrakaḥ / sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // SoKs_12,11.103 [= Vet_4] tad vilokyādbhutaṃ rājā channo bhūtvā punaś ca saḥ / paśyann atṛptas tām āsīd dṛṣṭyā harṣāśrupūrṇayā // SoKs_12,11.104 [= Vet_4] so 'pi vīravaro dṛṣṭvā suptotthita ivāśu tam / putradāraṃ tathātmānam abhūd vibhrāntamānasaḥ // SoKs_12,11.105 [= Vet_4] papraccha ca pṛthaṅ nāmagrāhaṃ dārasutān sa tān / bhasmībhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // SoKs_12,11.106 [= Vet_4] mayāpi svaśiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam / kiṃ vibhramo 'yam āho svid suspaṣṭo devyanugrahaḥ // SoKs_12,11.107 [= Vet_4] evaṃ vadan sa tair ūce dārāpatyair alakṣitaḥ / devyanugraha evāyaṃ jīvāmo yad amī iti // SoKs_12,11.108 [= Vet_4] tataḥ sa tat tathā matvā natvā vīravaro 'mbakām / ādāya putradārāṃs tānsiddhakāryo gṛhaṃ yayau // SoKs_12,11.109 [= Vet_4] tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām / siṃhadvāram agād rājño rātrau tasyāṃ sa pūrvavat // SoKs_12,11.110 [= Vet_4] rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ / gatvāruroha svāvāsaprāsādaṃ taṃ punas tadā // SoKs_12,11.111 [= Vet_4] vyāharac ca sthitaḥ ko 'tra siṃhadvārīti pṛṣṭhataḥ / tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // SoKs_12,11.112 [= Vet_4] devādeśād gataś cāham abhūvaṃ tāṃ striyaṃ prati / rākṣasīva ca sā kvāpi dṛṣṭanaṣṭaiva me gatā // SoKs_12,11.113 [= Vet_4] etac chrutvā vacas tasya rājā vīravarasya saḥ / sutarāṃ vismayāviṣṭo dṛṣṭodanto vyacintayat // SoKs_12,11.114 [= Vet_4] aho samudragambhīradhīracittā manasvinaḥ / kṛtvāpy ananyasāmānyam ullekhaṃ nodgiranti ye // SoKs_12,11.115 [= Vet_4] ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ / praviśyāntaḥpuraṃ rājā rātriśeṣaṃ nināya tam // SoKs_12,11.116 [= Vet_4] prātaś cāsthānasamaye darśanopagatasthite / tasmin vīravare prītas tathā kṛtsnaṃ sa bhūpatiḥ // SoKs_12,11.117 [= Vet_4] tadīyaṃ rātrivṛttāntaṃ mantribhyas tam avarṇayat / yathā babhūvur āścaryamohitā iva te 'khilāḥ // SoKs_12,11.118 [= Vet_4] dadau tasmai saputrāya prītyā vīravarāya ca / lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ // SoKs_12,11.119 [= Vet_4] tato 'tra tulyavibhavāv anyonyasyopakāriṇau / āsātāṃ tau sukhaṃ vīravaraśūdrakabhūpatī // SoKs_12,11.120 [= Vet_4] ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā / taṃ trivikramasenaṃ sa rājānam avadat punaḥ // SoKs_12,11.121 [= Vet_4] tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ / pūrva eva sa śāpas te yadi jānan na vakṣyasi // SoKs_12,11.122 [= Vet_4] etac chrutvā sa bhūpālo vetālaṃ pratiuvaca tam / eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // SoKs_12,11.123 [= Vet_4] tato 'bravīt sa vetālo rājan vīravaro na kim / so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // SoKs_12,11.124 [= Vet_4] tatpatnī nādhikā kiṃ vā strībhutā yānvamanyata / tathopahārapaśutāṃ sūnoḥ pratyakṣadarśinī // SoKs_12,11.125 [= Vet_4] sa vā sattvavaro nātra tatputro 'bhyadhikaḥ katham / bālasyāpi sato yasya sattvotkarṣaḥ sa tādṛśaḥ // SoKs_12,11.126 [= Vet_4] tat kasmāc chudrakaṃ bhūpam ebhyas tvaṃ bhāṣase 'dhikam / ity uktavantaṃ vetālaṃ sa jagāda punar nṛpaḥ // SoKs_12,11.127 [= Vet_4] maivaṃ vīravaras tāvat sa tādṛkkulaputrakaḥ / tasya prāṇaiḥ sutair dāraiḥ svāmisaṃrakṣaṇaṃ vratam // SoKs_12,11.128 [= Vet_4] tatpatnī sāpi kulajā sādvī patyekadevatā / bhartṛvartmānusāreṇa tasyā dharmo 'stu ko 'paraḥ // SoKs_12,11.129 [= Vet_4] tābhyāṃ jātas tu tadrūpa eva sattvavaro 'pi saḥ / yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // SoKs_12,11.130 [= Vet_4] yeṣāṃ prāṇais tu bhṛtyānāṃ nṛpair ātmābhirakṣyate / teṣām arthe tyajandehaṃ śudrako 'tra viśiṣyate // SoKs_12,11.131 [= Vet_4] ity ākarṇya vacaḥ sa tasya nṛpater aṃsād asaṃlakṣitaḥ vetālaḥ sahasā yayau nijapadaṃ bhūyo 'pi tanmāyayā / rājāpy uccalito babhūva punar apy ānetum etaṃ pathā pūrveṇaiva suniścitaḥ pitṛvane tasmin sa tasyāṃ niśi // SoKs_12,11.132 [= Vet_4] tatas tasya punar gatvā śiṃśapāśākhino 'ntikam / tathaivollambamānaṃ taṃ dṛṣṭvā naraśarīragam // SoKs_12,12.1 [= Vet_5] vetālam avatāryaiva kṛtvāsmai bahu vaikṛtam / sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // SoKs_12,12.2 [= Vet_5] āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavatpathi / rātrau mahāśmaśāne 'tra skandhastho vyājahāra saḥ // SoKs_12,12.3 [= Vet_5] rājann abhiniviṣṭo 'si kaṣṭe 'tyantapriyo 'si ca / tat te cetovinodāya varṇayāmi kathāṃ śṛṇu // SoKs_12,12.4 [= Vet_5] ujjayinyām abhūd vipraḥ puṇyasenasya bhūpateḥ / anujīvī priyo 'mātyo harisvāmīti sadguṇaḥ // SoKs_12,12.5 [= Vet_5] tasyātmano 'nurūpāyāṃ bhāryāyāṃ gṛhamedhinaḥ / guṇavān sadṛśaḥ putro devasvāmīty ajāyata // SoKs_12,12.6 [= Vet_5] tadvac cānanya sāmānya rūpalāvaṇya viśrutā / kanyā somaprabhā nāma tasyānvarthodapadyata // SoKs_12,12.7 [= Vet_5] sā pradeyā satī kanyā rūpotkarṣābhimāninī / mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // SoKs_12,12.8 [= Vet_5] śūrasya jñānino vāhaṃ deyā vijñānino 'pi vā / anyasmai nāsmi dātavyā kāryaṃ majjīvitena cet // SoKs_12,12.9 [= Vet_5] tac chrutvā tādṛśaṃ tasyāś cinvann ekatamaṃ varam / tatpitā sa harisvāmī yāvac cintāṃ vahaty alam // SoKs_12,12.10 [= Vet_5] tāvad vyasarjī rajñā sa puṇyasenena dūtyayā / saṃdhyarthaṃ vigrahāyāta dākṣiṇātyanṛpāntikam // SoKs_12,12.11 [= Vet_5] kṛtakāryaś ca tatrāsāv ekenābhyetya tāṃ sutām / yācito 'bhūd dvijāgryeṇa śrutatadrūpasaṃpadā // SoKs_12,12.12 [= Vet_5] vijñānino jñānino vā śūrād vā nāparaṃ patim / matputrīcchati tat teṣāṃ madhyāt kathaya ko bhavān // SoKs_12,12.13 [= Vet_5] ity uktas tena bhāryārthaḥ sa harisvāminā dvijaḥ / ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // SoKs_12,12.14 [= Vet_5] tarhi tad darśayasveti puna uktaś ca tena saḥ / vijñānī kalpayāmāsa svaśaktyā dyucaraṃ ratham // SoKs_12,12.15 [= Vet_5] māyāyantrarathe tatra taṃ harisvāminaṃ kṣaṇāt / āropya nītvā svargādīṃ lokāṃs tasmā adarśayat // SoKs_12,12.16 [= Vet_5] ānināya ca tuṣṭaṃ taṃ tatraiva kaṭakaṃ punaḥ / dākṣiṇātyasya nṛpater yatrāyātaḥ sa kāryataḥ // SoKs_12,12.17 [= Vet_5] tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām / vijñānine vivāhaṃ ca niścikāyāhni saptame // SoKs_12,12.18 [= Vet_5] tatkālam ujjayinyām apy anyenaitya dvijanmanā / devasvāmī sa tatputraḥ svasāraṃ tām ayācyata // SoKs_12,12.19 [= Vet_5] jñānivijñnāniśūrebhyo nānyam icchati sā patim / iti tenāpi so 'py uktaḥ śūram ātmānam abhyadhāt // SoKs_12,12.20 [= Vet_5] tato darśitaśastrāstraśriye tasmai dvijo 'nujām / devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // SoKs_12,12.21 [= Vet_5] saptame 'hni ca tatraiva vivāhaṃ gaṇakoktitaḥ / tasyāpi so 'bhyadhān mātuḥ parokṣaṃ kṛtaniścayaḥ // SoKs_12,12.22 [= Vet_5] tanmātāpi ḥarisvāmibhāryā tatkalam eva sā / kenāpy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // SoKs_12,12.23 [= Vet_5] jñānī śūro 'tha vijñanī bhartāsmad duhitur mataḥ / ity uktaś ca tayā mātar ahaṃ jñanīti so 'bhyadhāt // SoKs_12,12.24 [= Vet_5] pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām / pratijajñe pradātuṃ sāpy ahni tatraiva saptame // SoKs_12,12.25 [= Vet_5] anyedyuś cāgataḥ so 'tra harisvāmī yathā kṛtam / patnyaiḥ putrāya cācakhyau taṃ kanyādānaniścayam // SoKs_12,12.26 [= Vet_5] tau ca taṃ svakṛtaṃ tasmai bhinnaṃ bhinnam evocatām / so 'pi tenākulo jajñe varatrayanimantraṇāt // SoKs_12,12.27 [= Vet_5] athodvāhadine tasmin harisvāmigṛhe varāḥ / āyayur jñānivijñāniśūrās tatra trayo 'pi te // SoKs_12,12.28 [= Vet_5] tatkālaṃ cātra sā citraṃ kanyā somaprabhā vadhuḥ / aśaṅkitaṃ gatā kvāpi na vicityāpy alabhyata // SoKs_12,12.29 [= Vet_5] tato 'bravīd dharisvāmī jñāninaṃ taṃ sasaṃbhramaḥ / jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // SoKs_12,12.30 [= Vet_5] tac chrutvā so 'vadaj jñānī rākṣasenāpahṛtya sā / nītā vindhyāṭavīṃ dhūmaśikhena vasatiṃ nijām // SoKs_12,12.31 [= Vet_5] ity ukto jñāninā bhīto harisvāmī jagāda saḥ / hā dhik kathaṃ sā prapyeta vivāhaś cāpi hā katham // SoKs_12,12.32 [= Vet_5] śrutvaitat prāha vijñānī dhīro bhava nayāmi vaḥ / tatrādhunaiva yatraiṣo jñānī vadati tāṃ sthitām // SoKs_12,12.33 [= Vet_5] ity uktvā tatkṣaṇaṃ kṛtvā rathaṃ sarvāstrasaṃyutam / tatrāropya harisvāmijñāniśūrān khagāmini // SoKs_12,12.34 [= Vet_5] tān sa saṃprāpayāmāsa kṣaṇād vindhyāṭavībhuvi / jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // SoKs_12,12.35 [= Vet_5] tatra taṃ rākṣasaṃ kruddhaṃ jñātavṛttāntanirgatam / śūro 'tha yodhayāmāsa harisvāmipuraskṛtaḥ // SoKs_12,12.36 [= Vet_5] tadāścaryam abhūd yuddhaṃ tayor mānuṣarakṣasoḥ / citrāstrayodhinoḥ stryarthaṃ rāmarāvaṇayor iva // SoKs_12,12.37 [= Vet_5] kṣaṇena ca sa saṅgrāmaduḥmadasyāpi rakṣasaḥ / ardhacandreṇa bāṇena śūras tasyācchinac chiraḥ // SoKs_12,12.38 [= Vet_5] hate rakṣasi tāṃ somaprabhām āptāṃ tadāspadāt / ādāya vijñānirathenājagmus te tato 'khilāḥ // SoKs_12,12.39 [= Vet_5] harisvāmigṛhaṃ prāpya teṣāṃ lagne 'py upasthite / jñānivijñāniśūrāṇāṃ vivāda udabhūn mahān // SoKs_12,12.40 [= Vet_5] jñānī jagāda nāhaṃ cej jānīyāṃ tad iyaṃ katham / prāpyeta kanyā gūḍhasthā deyā mahyam asāv itaḥ // SoKs_12,12.41 [= Vet_5] vijñānī tv avadan nāhaṃ kuryāṃ ced vyomagaṃ ratham / gamāgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // SoKs_12,12.42 [= Vet_5] kathaṃ syāc cārathaṃ yuddhaṃ rathinā rakṣasā saha / tasmān mahyam iyaṃ deyā lagno hy eṣa mayājitaḥ // SoKs_12,12.43 [= Vet_5] śūro 'py uvāca hanyāṃ cen nāhaṃ taṃ rākṣasaṃ raṇe / tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // SoKs_12,12.44 [= Vet_5] tan mahyam eṣā dātavyety evaṃ teṣu vivādiṣu / harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrāntamānasaḥ // SoKs_12,12.45 [= Vet_5] tat kasmai sātra deyeti rājan vadatu me bhavān / na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // SoKs_12,12.46 [= Vet_5] iti vetālatas tasmāc chrutvā maunaṃ vihāya ca / sa trivikramasenas tam uvācaivaṃ mahīpatiḥ // SoKs_12,12.47 [= Vet_5] śūrāya sā pradātavyā yena prāṇapaṇodyamāt / arjitā bahuvīryeṇa hatvā taṃ yudhi rākṣasam // SoKs_12,12.48 [= Vet_5] jñānivijñāninau tv asya dhātrā karmakarau kṛtau / sadā gaṇakatakṣaṇau paropakaraṇe na kim // SoKs_12,12.49 [= Vet_5] ity uktaṃ manujapater niśamya tasya skandhāgrāt sapadi sa pūrvavaj jagāma / vetālo nijapadam eva so 'pi rājānudvegas taṃ prati pratasthe // SoKs_12,12.50 [= Vet_5] tato gatvā punas tasmāt prāpya taṃ śiṃśapātaroḥ / vetālaṃ prāgvad ādāya skandhe maunena bhūpatiḥ // SoKs_12,13.1 [= Vet_6] sa trivikramaseno 'tra yāvad āgacchati drutam / tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // SoKs_12,13.2 [= Vet_6] rājan sudhīḥ susattvaś ca bhavāṃs tena priyo 'si me / ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // SoKs_12,13.3 [= Vet_6] āsīd rājā yaśaḥketur iti khyāto mahītale / tasya śobhāvatī nāma rājadhāny abhavat purī // SoKs_12,13.4 [= Vet_6] tasyām abhūn nagaryāṃ ca gauryāyatanam uttamam / tasya dakṣiṇataś cāsīd gaurītīrthābhidhaṃ saraḥ // SoKs_12,13.5 [= Vet_6] tasyāṣāḍhacaturdaśyāṃ śuklāyāṃ prativatsaram / yātrāyāṃ snātum eti sma nānādigbhyo mahājanaḥ // SoKs_12,13.6 [= Vet_6] ekadā ca tithau tasyāṃ snātum atrāyayau yuvā / rajako dhavalo nāma grāmād brahmasthalābhidhāt // SoKs_12,13.7 [= Vet_6] so 'paśyad rajakasyātra tīrthe snānāgatāṃ sutām / kanyāṃ śuddhapaṭākhyasya nāmnā madanasundarīm // SoKs_12,13.8 [= Vet_6] indor lāvaṇyahāriṇyā tayā sa hṛtamānasaḥ / anviṣya tannāmakule kāmārto 'tha gṛhaṃ yayau // SoKs_12,13.9 [= Vet_6] tatrānavasthitas tiṣṭhan nirāhāras tayā vinā / pṛṣṭho mātrārtayā tasyai tac chaśaṃsa manaḥgatam // SoKs_12,13.10 [= Vet_6] sā gatvā vimalākhyāya tat svabhartre nyavedayat / so 'py āgatya tathāvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // SoKs_12,13.11 [= Vet_6] kiṃ viṣīdasi putraivam aduṣprāpye 'pi vāñchite / sa hi madyācitaḥ śuddhapaṭo dāsyati te sutām // SoKs_12,13.12 [= Vet_6] anyūnā hi vayaṃ tasmāt kulenārthena karmaṇā / taṃ vedmy ahaṃ sa māṃ vetti tenaitan me na duḥkaram // SoKs_12,13.13 [= Vet_6] ity āśvāsya sa taṃ putram āhārādau pravartya ca / tad yukto vimalo 'nyedyur yayau sa śuddhapaṭāspadam // SoKs_12,13.14 [= Vet_6] yayāce cātra putrasya tasyārthe dhavalasya saḥ / kanyāṃ tasmāt sa cāsmai tāṃ pratiśuśrāva sādaram // SoKs_12,13.15 [= Vet_6] lagnaṃ niścitya cānyedyus tāṃ sa śuddhapaṭaḥ sutām / dhavalāya dadau tasmai tulyāṃ madanasundarīm // SoKs_12,13.16 [= Vet_6] kṛtodvāhaś ca sa tayā sākaṃ darśanasaktayā / bhāryayā svapitur gehaṃ jagāma dhavalaḥ kṛtī // SoKs_12,13.17 [= Vet_6] sukhasthitasya tasyātha kadācic chvaśurātmajaḥ / tasyā madanasundaryā bhrātā tatrāgato 'bhavat // SoKs_12,13.18 [= Vet_6] sa kṛtapraśrayaḥ sarvaiḥ svasrāśliṣyābhinanditaḥ / saṃbandhipṛṣṭakuśalo viśrāntaś ca jagāda tān // SoKs_12,13.19 [= Vet_6] ahaṃ madanasundaryā jāmātuś ca nimantraṇe / tātena preṣito yasmād devīpūjotsavo 'sti naḥ // SoKs_12,13.20 [= Vet_6] śraddhāya caitat tadvākyaṃ yathārhaiḥ pānabhojanaiḥ / te saṃbandhyādayaḥ sarve tad ahas tam upācaran // SoKs_12,13.21 [= Vet_6] prātar madanasundaryā svaśuryeṇa ca tena saḥ / sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // SoKs_12,13.22 [= Vet_6] prāpya śobhāvatīṃ tāṃ ca purīm ātmatṛtīyakaḥ / dadarśa nikaṭaṃ prāpya sa gauryāyatanaṃ mahat // SoKs_12,13.23 [= Vet_6] nijagāda ca tau bhāryāśvaśuryau śraddhayā tataḥ / etam etāṃ bhagavatīṃ paśyāmo devatām iha // SoKs_12,13.24 [= Vet_6] tac chrutvā sa śvaśuryas taṃ niṣedhaṃ pratyabhāṣata / iyanto riktahastāḥ kiṃ paśyāmo devatām iti // SoKs_12,13.25 [= Vet_6] ahaṃ tāvad vrajāmy eko yuvām atraiva tiṣṭhatam / ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // SoKs_12,13.26 [= Vet_6] praviśyāyatanaṃ tasyāḥ praṇamya ca vibhāvya ca / tām aṣṭādaśadoḥdaṇḍakhaṇḍitoccaṇḍadānavām // SoKs_12,13.27 [= Vet_6] pādapadmatalākṣiptamahiṣāsuramardinīm / sa vidhipreraṇotpannabuddhir evam acintayat // SoKs_12,13.28 [= Vet_6] jīvopahārair vividhair imāṃ devīṃ jano 'rcati / ahaṃ tu siddhyai kiṃ naitāṃ prīṇāmy ātmopahārataḥ // SoKs_12,13.29 [= Vet_6] iti dhyātvaiva tadgarbhagṛhād ādāya niḥjanāt / khaḍgaṃ sāṃyātrikaiḥ kaiḥcid devyāḥ prāk prābhṛtīkṛtam // SoKs_12,13.30 [= Vet_6] baddhvā śiraḥruhair ghaṇṭāśṛṅkhalāyāṃ nijaṃ śiram / cicchedaitena khaḍgena tac chinnaṃ cāpatad bhuvi // SoKs_12,13.31 [= Vet_6] ciraṃ yāvat sa nāyāti tāvad gatvā tam īkṣitum / tatraiva devībhavane tacchvaśuryo viveśa saḥ // SoKs_12,13.32 [= Vet_6] so 'pi dṛṣṭvā tam utkṛttamūrdhānaṃ bhaginīpatim / vyāmohitas tathaiva svaṃ śiras tenāsinācchinat // SoKs_12,13.33 [= Vet_6] so 'pi yāvac ca nāyāti tāvad udbhrāntamānasā / taddevībhavanaṃ sāpi yayau madanasundarī // SoKs_12,13.34 [= Vet_6] praviśya dṛṣṭvaiva patiṃ bhrātaraṃ ca tathāgatau / hā kim etad dhatāsmīti vilapanty apatad bhuvi // SoKs_12,13.35 [= Vet_6] kṣaṇāc cotthāya śocantī tāv akāṇḍahatāv ubhau / kiṃ mamāpy adhunānena jīvitenety acintayat // SoKs_12,13.36 [= Vet_6] vyajijñapac ca devīṃ tāṃ dehatyāgonmukhī satī / devi saubhāgyacāritravidhānaikādhidevate // SoKs_12,13.37 [= Vet_6] adhyāsitaśarīrārdhe bhartur māraripor api / aśeṣalalanālokaśaraṇye duḥkhahāriṇi // SoKs_12,13.38 [= Vet_6] hṛtāv ekapade kasmād bhartā bhrātā ca me tvayā / na yuktam etan mayi te nityabhaktā hy ahaṃ tvayi // SoKs_12,13.39 [= Vet_6] tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ / etāṃ tāvat tyajāmy atra daurbhāgyopahatāṃ tanum // SoKs_12,13.40 [= Vet_6] janiṣye devi bhūyas tu yatra kutrāpi janmani / tatraitāv eva bhūyāstāṃ dvau bhartṛbhrātarau mama // SoKs_12,13.41 [= Vet_6] iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ / pāśaṃ viracayāmāsa latayāśokapādape // SoKs_12,13.42 [= Vet_6] tatrārpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā / tāvat tatroccacāraivaṃ bhāratī gaganāṅgaṇāt // SoKs_12,13.43 [= Vet_6] mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā / sattvotkarṣeṇa tuṣṭāsmi pāśam etaṃ parityaja // SoKs_12,13.44 [= Vet_6] saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛbhrātṛkabandhayoḥ / uttiṣṭhatāṃ te jīvantāv etau dvāv api madvarāt // SoKs_12,13.45 [= Vet_6] etac chrutvaiva saṃtyajya pāśaṃ harṣād upetya sā / avibhāvyātirabhasād bhrāntā madanasundarī // SoKs_12,13.46 [= Vet_6] bālā bhartṛśiro bhrātṛdehena samayojayat / bhartṛdehena ca bhrātṛśiro vidhiniyogataḥ // SoKs_12,13.47 [= Vet_6] tato 'kṣatāṅgau jīvantāv ubhāv uttasthatuś ca tau / śiraḥvinimayāj jātasaṃkarau kāyayor mithaḥ // SoKs_12,13.48 [= Vet_6] athānyonyoditasvasvayathāvṛttāntatoṣiṇaḥ / praṇamya devīṃ śarvanīṃ yatheṣṭaṃ te yayus trayaḥ // SoKs_12,13.49 [= Vet_6] yāntī ca dṛṣṭvā svakṛtaṃ śiraḥvinimayaṃ tayoḥ / vignā kimkāryatāmūḍhā sābhūn madanasundarī // SoKs_12,13.50 [= Vet_6] tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ / purvoktaḥ syāt sa śāpas te jānāno na bravīṣi cet // SoKs_12,13.51 [= Vet_6] ity ākarṇya kathāpraśnaṃ rājā vetālatas tataḥ / sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // SoKs_12,13.52 [= Vet_6] yat saṃsthaṃ tatpatiśiraḥ saiṣa tasyāḥ patis tayoḥ / pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tadgatā // SoKs_12,13.53 [= Vet_6] ity uktavato nṛpates tasyāṃsāt punar atarkitaḥ sa yayau / vetālaḥ sa ca rājā jagāma bhuyas tam ānetum // SoKs_12,13.54 [= Vet_6] tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ / sa trivikramasenas taṃ skandhe jagrāha bhūpatiḥ // SoKs_12,14.1 [= Vet_7] gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi / rājañ śramavinodārthaṃ kathām ākhyāmi te śṛṇu // SoKs_12,14.2 [= Vet_7] astīha tāmraliptīti purī pūrvāmbudhes taṭe / caṇḍasenābhidhānaś ca rājā tasyām abhūt puri // SoKs_12,14.3 [= Vet_7] parāṅmukhaḥ parastrīṣu yo na saṅgrāmabhūmiṣu / hartā ca śatrulakṣmīṇāṃ na paradravyasaṃpadām // SoKs_12,14.4 [= Vet_7] tasyaikadā dākṣiṇātyo rājaputro janapriyaḥ / āyayau sattvaśīlākhyaḥ siṃhadvāre 'tra bhūpateḥ // SoKs_12,14.5 [= Vet_7] tatra cātmānam āvedya nairdhanyāttaṃ nṛpaṃ prati / kapaṭaṃ pāṭayāmāsa rājaputraiḥ sahāparaiḥ // SoKs_12,14.6 [= Vet_7] tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ / tasthau kurvan sadā sevān naiva prāpa phalaṃ nṛpāt // SoKs_12,14.7 [= Vet_7] yadi rājānvaye janma niḥdhanatvaṃ kim īdṛśam / niḥdhanatve 'pi kiṃ dhātrā kṛteyaṃ me mahecchatā // SoKs_12,14.8 [= Vet_7] ayaṃ hi sevamānaṃ mām evaṃ kliṣṭaparicchadam / ciraṃ kṣudhāvasīdantaṃ rājā nādyāpi vīkṣate // SoKs_12,14.9 [= Vet_7] iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ / tāvad ākheṭakārthaṃ sa niragād ekadā nṛpaḥ // SoKs_12,14.10 [= Vet_7] tasmin kārpaṭike dhāvaty agre laguḍavāhini / jagāma cāśvapādātayutaḥ so 'tha mṛgāṭavīm // SoKs_12,14.11 [= Vet_7] kṛtākheṭaś ca tatrārān mahāntaṃ mattasūkaram / anudhāvan kṣaṇāt prāpad atidūraṃ vanāntaram // SoKs_12,14.12 [= Vet_7] tatra parṇatṛṇachannamārge hāritasūkaraḥ / śrānto mahāvane so 'tha rājā diṅmoham āyayau // SoKs_12,14.13 [= Vet_7] ekaḥ kārpaṭikaś cātha sa taṃ vātāśvapṛṣṭhagam / prānānapekṣo 'nuyayau padātiḥ kṣuttṛṣārditaḥ // SoKs_12,14.14 [= Vet_7] taṃ ca dṛṣṭvā tathābhūtam anvāyātaṃ sa bhūpatiḥ / sasneham avadat kaccid vetsi mārgaṃ yathāgatam // SoKs_12,14.15 [= Vet_7] tadākarṇyāñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt / vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // SoKs_12,14.16 [= Vet_7] dyuvadhūmekhalāmadhyamaṇir eṣa hi saṃprati / dedīpyate sphuradraśmiśikhājālo 'bjinīpatiḥ // SoKs_12,14.17 [= Vet_7] etac chrutvā sa rājā taṃ soparodham abhāṣata / tarhi kvāpīha pānīyaṃ bhavatā prekṣyatām iti // SoKs_12,14.18 [= Vet_7] tathety āruhya sa tatas tuṅgaṃ kārpaṭikas tarum / nadīṃ dṛṣṭvāvaruhyātha nṛpaṃ tatra nināya tam // SoKs_12,14.19 [= Vet_7] tad vāhaṃ ca viparyānīkṛtaṃ kṛtavivartanam / dattāmbuśaṣpakavalaṃ vidadhe vigataśramam // SoKs_12,14.20 [= Vet_7] kṛtasnānāya rājñe ca pronmucya vasanāñcalāt / prakṣālyopānayat tasmai hṛdyāny āmalakāni saḥ // SoKs_12,14.21 [= Vet_7] etāni kuta ity etaṃ pṛcchantaṃ sa ca bhūpatim / evaṃ vyajijñapaj jānusthitaḥ sāmalakāñjaliḥ // SoKs_12,14.22 [= Vet_7] etadvṛttir ahaṃ nityaṃ vyatītadaśavatsaraḥ / carāmy ārādhayan devam anekāntamunivratam // SoKs_12,14.23 [= Vet_7] tac chrutvā satyanāmā tvaṃ sattvaśīlaḥ kim ucyate / ity uktvā sa kṛpākrānto hrītaś cācintayan nṛpaḥ // SoKs_12,14.24 [= Vet_7] dhiṅ nṛpān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate / dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // SoKs_12,14.25 [= Vet_7] iti saṃcintya jagrāha sa rājāmalakadvayam / hastāt kārpaṭikasyātha kathamcid anubadhnataḥ // SoKs_12,14.26 [= Vet_7] bhuktvā ca tan nipīyāmbu viśaśrāmātra sa kṣaṇam / jagdhāmalakasaṃpītajalakārpaṭikānvitaḥ // SoKs_12,14.27 [= Vet_7] tataḥ sajjīkṛtaṃ tena vāhaṃ kārpaṭikena saḥ / āruhyāgresare tasminn eva mārgapradarśini // SoKs_12,14.28 [= Vet_7] paścādbhāgam anārūḍhe hayasyābhyarthite 'py alam / yayau sa rājā svapūriṃ pathi prāptātmasainikaḥ // SoKs_12,14.29 [= Vet_7] tatra prakhyāpya tadbhaktiṃ vasubhir viṣayaiś ca tam / apūrayat kārpaṭikaṃ na cāmanyata niṣkṛtim // SoKs_12,14.30 [= Vet_7] tataḥ kṛtārthaḥ pārśve 'sya caṇḍasiṃhasya bhūpateḥ / muktakārpaṭikācāraḥ sattvaśīlaḥ sa tasthivān // SoKs_12,14.31 [= Vet_7] ekadā tena rājñā ca sa siṃhalapateḥ sutām / yācituṃ siṃhaladvīpam ātmārthaṃ preṣito 'bhavat // SoKs_12,14.32 [= Vet_7] tatrābdhivartmanā gacchann arcitābhīṣṭadevataḥ / āruroha pravahaṇaṃ rājādiṣṭaiḥ saha dvijaiḥ // SoKs_12,14.33 [= Vet_7] gate tasmin pravahaṇe madhyabhāgam aśaṅkitam / uttasthau jaladhes tasmād dhvajo janitavismayaḥ // SoKs_12,14.34 [= Vet_7] abhramlihāgraḥ sumahāñ jāmbūnadavinirmitaḥ / vicitravarṇavicaladvaijayantīvirājitaḥ // SoKs_12,14.35 [= Vet_7] tatkālaṃ cātra sahasā samunnamya ghanāvalī / bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // SoKs_12,14.36 [= Vet_7] tair varṣavātaiḥ sa balād ākṛṣyādhoranair iva / āsajyata dhvajastambhe tasmin pravahaṇadvipaḥ // SoKs_12,14.37 [= Vet_7] tāvac ca sa dhvajas tasmin vāridhau vīciviplute / vahanena samaṃ tena prāvartata nimajjitum // SoKs_12,14.38 [= Vet_7] tato dvijās te tatrasthāś caṇḍasiṃhaṃ svabhūpatim / uddiśyodghoṣayāmāsur abhrahmaṇyaṃ bhayākulāḥ // SoKs_12,14.39 [= Vet_7] tad ākarṇyāsahiṣṇuś ca svāmibhakter anudhvajam / sa sattvaśīlo niḥtriṃśahasto baddhottarīyakaḥ // SoKs_12,14.40 [= Vet_7] ātmānam akṣipat tatra niḥapekṣo mahodadhau / udadheḥ kāraṇāśaṅkī vīraḥ pratividhitsayā // SoKs_12,14.41 [= Vet_7] magne ca tasmin vātormidūrotkṣiptam abhajyata / vahanaṃ tac ca tatstāś ca nipetur yādasāṃ mukhe // SoKs_12,14.42 [= Vet_7] sa ca magno 'mbudhau tatra sattvaśīlo nirīkṣate / yāvat tāvad dadarśātra purīṃ divyāṃ na vāridhim // SoKs_12,14.43 [= Vet_7] tasmin maṇimayasthambhair bhāsvare hemamandire / sadratnabaddhasopānavāpīkodyānaśobhini // SoKs_12,14.44 [= Vet_7] nānāmaṇiśilābhittiratnacitrocchritadhvajam / kātyāyanīdevagṛhaṃ merupronnatam aikṣata // SoKs_12,14.45 [= Vet_7] tatra praṇamya devīṃ tāṃ stutyābhyarcya tadagrataḥ / indrajālaṃ kim etat syād ity āścaryād upāviśat // SoKs_12,14.46 [= Vet_7] tāvac ca devyagragataprabhāmaṇḍalakāntarāt / akasmān niragāt kanyā divyodghāṭya kavāṭakam // SoKs_12,14.47 [= Vet_7] indī varākṣī phullābjavadanā kusumasmitā / mṛṇālanālamṛdvaṅgī jaṅgameva sarojinī // SoKs_12,14.48 [= Vet_7] strīsahasraparīvārā devīgarbhagṛhaṃ ca sā / viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // SoKs_12,14.49 [= Vet_7] niragāt kṛtapūjā ca devīgarbhagṛhāt tataḥ / na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // SoKs_12,14.50 [= Vet_7] prāviśat sā ca tatraiva prabhāmaṇḍalakāntare / sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // SoKs_12,14.51 [= Vet_7] praviśya ca dadarśāntar anyad evottamaṃ puram / saṃketodyānam iva yat sarvāsāṃ bhogasaṃpadām // SoKs_12,14.52 [= Vet_7] tatrāntaḥmaṇiparyaṅkaniṣaṇṇāṃ tāṃ vilokya saḥ / kanyām upetya tatpārśve sattvaśīla upāviśat // SoKs_12,14.53 [= Vet_7] āsīc ca tanmukhāsaktalocano likhito yathā / aṅgaiḥ sotkampapulakair vadann āliṅganotkatām // SoKs_12,14.54 [= Vet_7] dṛṣṭvā ca taṃ smarāviṣṭaṃ ceṭīnām atra sā mukham / adrākṣīt tāś ca tatkālam iṅgitajñās tam abruvan // SoKs_12,14.55 [= Vet_7] atithis tvam iha prāptas tad asmatsvāminīkṛtam / bhajasvātithyam uttiṣṭha snāhi bhuṅksva tataḥ param // SoKs_12,14.56 [= Vet_7] tac chrutvā so 'valambyāśāṃ khatam apy utthitas tataḥ / yayau pradarśitāṃ tābhir ekām udyānavāpikām // SoKs_12,14.57 [= Vet_7] tasyāṃ nimagnaś cottasthau tāmraliptyāṃ sa tatkṣaṇāt / caṇḍasiṃhanṛpodyānavāpīmadhyāt sasaṃbhramaḥ // SoKs_12,14.58 [= Vet_7] tatra prāptam akasmāc ca vikṣyātmānam acintayat / aho kim etat kvodyānam idaṃ divyaṃ kva tat puram // SoKs_12,14.59 [= Vet_7] tatrāmṛtāsārasamaṃ kva tat tasyāś ca darśanam / kva cānantaram evedaṃ tadviśleṣamahāviṣam // SoKs_12,14.60 [= Vet_7] svapnaś ca nāyaṃ suspaṣṭo vinidro 'nubhavo hi me / dhruvaṃ pātālakanyābhis tābhir mūḍho 'smi vañcitaḥ // SoKs_12,14.61 [= Vet_7] iti dhyāyan vinā tāṃ sa kanyām unmādavān iva / udyāne tatra babhrāma kāmārto vilalāpa ca // SoKs_12,14.62 [= Vet_7] tadavasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpareṇubhiḥ / vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva // SoKs_12,14.63 [= Vet_7] udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam / vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam // SoKs_12,14.64 [= Vet_7] sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe / kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ // SoKs_12,14.65 [= Vet_7] tac chrutvā sa svavṛttāntaṃ tasmai sarva śaśaṃsa tam / sattvaśīlo nṛpataye so 'py athaivam acintayat // SoKs_12,14.66 [= Vet_7] hanta vīro 'pi matpuṇyaiḥ kāmenaiṣo viḍambitaḥ / ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // SoKs_12,14.67 [= Vet_7] ity antaś cintayitvā sa vīro rājā jagāda tam / tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // SoKs_12,14.68 [= Vet_7] nītvā tenaiva mārgeṇa priyām asurakanyakām / iti cāśvāsayāmāsa taṃ sa snānādinā nṛpaḥ // SoKs_12,14.69 [= Vet_7] anyedyur mantrivinyastarājyas tena samaṃ ca saḥ / prāyāt pravahaṇārūḍhas taddarśitapatho 'mbudhim // SoKs_12,14.70 [= Vet_7] prāpya tanmadhyabhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam / sapatākaṃ dhvajaṃ sattvaśīlas taṃ nṛpam abhyadhāt // SoKs_12,14.71 [= Vet_7] so 'yam abhyutthito divyaprabhāvo 'tra mahādhvajaḥ / mayi magne 'tra maṅktavyaṃ devenaitam anu dhvajam // SoKs_12,14.72 [= Vet_7] ity uktvā nikaṭaṃ prāpya dhvajasyāsya nimajjataḥ / mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // SoKs_12,14.73 [= Vet_7] tato rājāpi cikṣepa tatrātmānaṃ tathaiva saḥ / anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // SoKs_12,14.74 [= Vet_7] tatra dṛṣṭvā sa sāścaryo rājā devīṃ praṇamya tām / pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // SoKs_12,14.75 [= Vet_7] tāvac ca niragāt tatra sā sakhījanasaṃgatā / rūpinīva prabhā kanyā prabhāmaṇḍalakāt tataḥ // SoKs_12,14.76 [= Vet_7] iyaṃ sā sumukhīty ukte sattvaśīlena tāṃ nṛpaḥ / dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // SoKs_12,14.77 [= Vet_7] sāpi taṃ vīkṣya rājānaṃ śubhaśārīralakṣaṇam / puruṣātiśayo 'pūrvaḥ ko 'yaṃ syād ity acintayat // SoKs_12,14.78 [= Vet_7] viveśa cāmbikādhāma pūjāyai sā nṛpo 'pi saḥ / jagāmodyānam ādāya sattvaśīlam avajñayā // SoKs_12,14.79 [= Vet_7] kṣaṇāc ca kṛtapūjā sā niragād daityakanyakā / yācitvā satpatiprāptiṃ devyā garbhagṛhāntarāt // SoKs_12,14.80 [= Vet_7] nirgatya sā jagādaikāṃ sakhīṃ sakhi gaveṣyatām / yo 'sāv iha mayā dṛṣṭo mahātmā kva sa tiṣṭhati // SoKs_12,14.81 [= Vet_7] ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā / iti caiṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // SoKs_12,14.82 [= Vet_7] evaṃ sakhī tayoktā sā vicityodyānavartine / svasvāminīnideśaṃ taṃ prahvā tasmai nyavedayat // SoKs_12,14.83 [= Vet_7] tac chrutvā sa nṛpo vīraḥ sāvahelam uvāca tām / eṣaivātithyam asmākam anyat kim upayujyate // SoKs_12,14.84 [= Vet_7] etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā / mene mānyam udāraṃ taṃ sarvathā daityakanyakā // SoKs_12,14.85 [= Vet_7] tataś cākṛṣyamāneva dhairyapāśena tena sā / nṛpeṇa mānuṣāyogye 'py ātithye niḥspṛhātmanā // SoKs_12,14.86 [= Vet_7] patyarthaṃ pārvatīsevāparipākasamarpitam / matvā tat svayam udyānaṃ viveśāsuraputrikā // SoKs_12,14.87 [= Vet_7] vicitraśakunālāpair vātāñcitalatābhujaiḥ / vikīrṇakusumair ārān nandyamāneva pādapaiḥ // SoKs_12,14.88 [= Vet_7] upagamya ca sā tatra yathāvat praśrayānatā / ātithyagrahaṇārthaṃ taṃ prārthayāmāsa pārthivam // SoKs_12,14.89 [= Vet_7] tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ / anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ // SoKs_12,14.90 [= Vet_7] gaurīṃ dhvajapathaprāpyaparamādbhutaketanām / sā dṛṣṭā tadanu tvaṃ ca kānyātithyārthitātra naḥ // SoKs_12,14.91 [= Vet_7] tac chrutvā sābravīt kanyā kautukāt tarhi vīkṣitum / āgamyatāṃ dvitīyaṃ me puraṃ trijagadadbhutām // SoKs_12,14.92 [= Vet_7] evam uktavatīṃ tāṃ ca sa vihasya nṛpo 'bravīt / tad apy anenaivoktaṃ me yatra sā snānavāpikā // SoKs_12,14.93 [= Vet_7] tataḥ sā kanyakāvādīd deva mā smaivam ādiśa / na viḍambanaśīlāhaṃ kā vā pūjye viḍambanā // SoKs_12,14.94 [= Vet_7] ahaṃ hi sattvotkarṣeṇa yuṣmākaṃ kimkarīkṛtā / tanmama prārthanābhaṅgaṃ naivaivaṃ kartum arhatha // SoKs_12,14.95 [= Vet_7] etac chrutvā tathety uktvā sattvaśīlasakhaḥ sa tat / prabhāmaṇḍalakopāntaṃ yayau rājā tayā saha // SoKs_12,14.96 [= Vet_7] apāvṛtakavāṭe ca tasminn antas tathaiva saḥ / praveśito dadarśāsyās tad divyam aparaṃ puram // SoKs_12,14.97 [= Vet_7] nitya saṃnaddhasarvaṛtu sadāpuṣpaphaladrumam / merupṛṣṭham ivāśeṣaṃ nirmitaṃ ratnakāñcanaiḥ // SoKs_12,14.98 [= Vet_7] ratnāsane mahārhe taṃ rājānam upaveśya sā / yathocitopanītārghyā daityarājasutābravīt // SoKs_12,14.99 [= Vet_7] kanyāham asurendrasya kālanemer mahātmanaḥ / cakrāyudhena ca sa me svaḥgatiṃ prāpitaḥ pitā // SoKs_12,14.100 [= Vet_7] viśvakarmakṛtaṃ cedaṃ paitṛkaṃ me puradvayam / na jarātra na mṛtyuś ca bādhate sarvakāmade // SoKs_12,14.101 [= Vet_7] idānīṃ ca pitā tvaṃ me sapurāhaṃ vaśe tava / ity arpitātmasarvasvāṃ tām uvāca sa bhūpatiḥ // SoKs_12,14.102 [= Vet_7] yady evaṃ tat sute hy asmai mayā dattāsy anindite / sattvaśīlāya vīrāya suhṛde bāndhavāya ca // SoKs_12,14.103 [= Vet_7] evaṃ devīprasādena mūrteneva nṛpeṇa sā / uktā guṇajñā vinatā tat tathety anvamanyata // SoKs_12,14.104 [= Vet_7] tataḥ kṛtārthaṃ taṃ tasyāḥ kṛtapāṇigrahaṃ nṛpaḥ / dattāsurapuraiśvaryaṃ sattvaśīlam uvāca saḥ // SoKs_12,14.105 [= Vet_7] buktayor āmalakayos tayor ekaṃ mayā tava / saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // SoKs_12,14.106 [= Vet_7] iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām / mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti // SoKs_12,14.107 [= Vet_7] tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā / ekaṃ jarāmṛtyuharaṃ tasmai daityasutā dadau // SoKs_12,14.108 [= Vet_7] tābhyāṃ yuktas tayoktāyāṃ vāpyaṃ magnaḥ svadeśataḥ / utthāya sarvasaṃsiddhakāmo 'bhūt sa kramān nṛpaḥ // SoKs_12,14.109 [= Vet_7] sattvaśīlo 'pi daityastrīpurarājyaṃ śaśāsa saḥ / tad brūhi ko 'bdhipatane dvayoḥ sattvādhiko 'nayoḥ // SoKs_12,14.110 [= Vet_7] iti śrutvā tathā praśnaṃ vetālāc chapabhītitaḥ / sa trivikramasenas taṃ bhūpatiḥ pratyabhāṣata // SoKs_12,14.111 [= Vet_7] etayoḥ sattvaśīlo 'tra sa me sattvādhiko mataḥ / sa hy avijñātatattvārtho nirāsthaḥ patito 'mbudhau // SoKs_12,14.112 [= Vet_7] rājā tu tattvaṃ vijñāya viveśāmbhaḥdhim āsthayā / daityakanyāṃ ca nāvañchad asādhyā spṛhayeti saḥ // SoKs_12,14.113 [= Vet_7] iti tasyākarṇya vaco nirastamaunasya bhūpateḥ skandhāt / sa jagāma pūrvavat taṃ vetālaḥ śiṃśapātaruṃ svapadam // SoKs_12,14.114 [= Vet_7] rājāpi tathaiva sa taṃ punar apy ānetum anujagāma javāt / prārabdhe hy asamāpte kārye śithilībhavanti kiṃ sudhiyaḥ // SoKs_12,14.115 [= Vet_7] gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmipaḥ / taṃ trivikramaseno 'tra skandhe kṛtvoccacāla saḥ // SoKs_12,15.1 [= Vet_8] prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt / śramavismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // SoKs_12,15.2 [= Vet_8] aṅgadeśe 'grahāro 'sti mahān vṛkṣaghaṭābhidhaḥ / viṣṇusvāmīti tatrāsīd dvijo yajvā mahādhanaḥ // SoKs_12,15.3 [= Vet_8] tasya ca svānurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ / babhūvus taruṇāḥ putrā divyavaidagdhyaśālinaḥ // SoKs_12,15.4 [= Vet_8] te pitrā preṣitās tena kūrmahetoḥ kadācana / prārabdhayajñena yayus te trayo bhrātaro 'mbudhim // SoKs_12,15.5 [= Vet_8] prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata / gṛhṇātu yuvayor ekaḥ kūrmaṃ kratukṛte pituḥ // SoKs_12,15.6 [= Vet_8] aham etaṃ na śaknomi grahītuṃ visrapicchalam / ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // SoKs_12,15.7 [= Vet_8] tavātra vicikitsā cen nāvayor api sā katham / tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // SoKs_12,15.8 [= Vet_8] pitur yajñakriyālopo bhaved yuṣmatkṛto 'nyathā / tato narakapātaḥ syād yuvayos tasya ca dhruvam // SoKs_12,15.9 [= Vet_8] ity uktāv anujau tena tau vihasya tam ūcatuḥ / dharmaṃ vetsy āvayor eva samānam api nātmanaḥ // SoKs_12,15.10 [= Vet_8] tato jyeṣṭho 'bravīt kiṃ me jānītho naiva caṅgatām / ahaṃ bhojanacaṅgo 'smi nārhaḥ spraṣṭuṃ jugupsitam // SoKs_12,15.11 [= Vet_8] etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt / ahaṃ tarhy adhikaś caṅgo nārīcaṅgo vicakṣaṇaḥ // SoKs_12,15.12 [= Vet_8] madhyamenaivam ukte tu jyāyān puna uvāca saḥ / kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // SoKs_12,15.13 [= Vet_8] tataḥ sa bhrukuṭiṃ kṛtvā kanīyān apy uvāca tau / he mūrkhau tūlikācaṅgaś caṅgo 'haṃ hi viśeṣataḥ // SoKs_12,15.14 [= Vet_8] evaṃ te kalahāsaktās trayo 'pi bhrātaro mithaḥ / nirṇayāyābhimānaikagrastāḥ kūrmaṃ vihāya tam // SoKs_12,15.15 [= Vet_8] rājñaḥ prasenajinnāmnas tatpradeśabhuvo 'ntikam / nagaraṃ sahasā jagmur viṭaṅkapuranāmakam // SoKs_12,15.16 [= Vet_8] tatra pratīhāramukhenāvedyāntaḥ praviśya ca / nṛpaṃ vijñāpayāmāsuḥ svavṛttāntaṃ tathaiva te // SoKs_12,15.17 [= Vet_8] tiṣṭhatehaiva yāvad vaḥ parīkṣiṣye kramād aham / ity uktas tena rājñā ca tasthus tatra tatheti te // SoKs_12,15.18 [= Vet_8] svāhārakāle cānāyya tebhyaḥ so 'grāsanaṃ nṛpaḥ / rājārhaṃ dāpayāmāsa ṣaḍrasaṃ svādubhojanam // SoKs_12,15.19 [= Vet_8] bhuñjāneṣu ca sarveṣu tadaiko bubhuje na saḥ / vipro bhojanacaṅgo 'tra jugupsākūṇitānanaḥ // SoKs_12,15.20 [= Vet_8] kathaṃ na bhojanaṃ bhuṅkte brahman svādu sugandhy api / iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // SoKs_12,15.21 [= Vet_8] śavadhūmaduḥāmodaḥ śālibhakte 'tra vidyate / tena nāham idaṃ bhoktum utsahe svādv api prabho // SoKs_12,15.22 [= Vet_8] ity ukte tena sarve 'pi tatrāghrāya nṛpājñayā / ūcuḥ kalamaśālyannam adoṣaṃ tat sugandhi ca // SoKs_12,15.23 [= Vet_8] sa tu bhojanacaṅgas tan nāśnāt pihitanāsikaḥ / tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // SoKs_12,15.24 [= Vet_8] tāvan niyogijanatas tad annaṃ bubudhe tathā / grāmaśmaśānanikaṭakṣetrasaṃbhavaśālijam // SoKs_12,15.25 [= Vet_8] tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata / satyaṃ bhojanacaṅgas tvaṃ tadanyadbhujyatām iti // SoKs_12,15.26 [= Vet_8] kṛtāhāraś ca sa nṛpo viprān vāsagṛheṣu tān / visṛjyānāyayāmāsa svam ekāṃ gaṇikottamām // SoKs_12,15.27 [= Vet_8] tāṃ ca tasmai dvitīyasmai prāhiṇot kṛtamaṇḍanām / viprāya nāricaṅgāya sāyaṃ sarvāṅgasundarīm // SoKs_12,15.28 [= Vet_8] sā ca vāsagṛhaṃ tasya rājabhṛtyānvitā yayau / rākāniśeva purṇendumukhī kamdarpadīpinī // SoKs_12,15.29 [= Vet_8] praviṣṭāyāṃ ca tasyāṃ sa prabhābhāsitaveśmani / utpannamūrcchaḥ saṃruddhanāsāgro vāmapāṇinā // SoKs_12,15.30 [= Vet_8] nārīcaṅgo 'bravīd rājabhṛtyān niṣkāsyatām iti / na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // SoKs_12,15.31 [= Vet_8] ity uktās tena ninyus te vignāṃ tāṃ rājapūruṣāḥ / rājño 'ntikaṃ vāravadhūṃ vṛttāntaṃ jagaduś ca tam // SoKs_12,15.32 [= Vet_8] rājāpy ānāyya tatkālaṃ nārīcaṅgam uvāca tam / yeyaṃ śrīkhaṇḍakarpūrakālā-gurumadottamaiḥ // SoKs_12,15.33 [= Vet_8] kṛtaprasādhanā dikṣu prasaraccārusaurabhā / tasyā vāravilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // SoKs_12,15.34 [= Vet_8] ity ukto 'pi sa rājñā tan nārīcaṅgas tadā na yat / pratipede tadā rājā vicārapatito 'bhavat // SoKs_12,15.35 [= Vet_8] pṛcchaṃś ca yuktyā bubudhe tām ajakṣīravardhitām / tanmukhād eva bālatve mātṛdhātrīviyogataḥ // SoKs_12,15.36 [= Vet_8] tato 'tivismitas tasya nārīcaṅgasya caṅgatām / praśaṃsan nṛpatis tasmai tṛtīyāya dvijanmane // SoKs_12,15.37 [= Vet_8] tadrasāt tūlikācaṅgāyāśu śayyām adāpayat / paryaṅkopari vinyastasaptasaṃkhyākatūlikām // SoKs_12,15.38 [= Vet_8] tasyāṃ ca tūlikācaṅgo mahārhe vāsavesmani / suṣvāpa dhautasuślakṣṇapaṭapracchadavāsasi // SoKs_12,15.39 [= Vet_8] yāmārdha eva ca gate sa rātrau śayanāt tataḥ / uttasthau pāṇyavaṣṭabdhapārśvaḥ krandan vyathārditaḥ // SoKs_12,15.40 [= Vet_8] dadṛśe tasya pārśve ca tatra tyaī rājapūruṣaiḥ / gāḍhalagnasya bālasya mudreva kuṭilāruṇā // SoKs_12,15.41 [= Vet_8] gatvā ca tais tadākhyātaṃ rājñe rājāpy uvāca tān / tūlikānāṃ tale kimcin mā syāt tad vīkṣyatām iti // SoKs_12,15.42 [= Vet_8] gatvekṣante ca te yāvad ekaikaṃ tūlikātalam / tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ // SoKs_12,15.43 [= Vet_8] nītvā cādarśayan rājñe so 'py ānītasya vīkṣya tat / tadrūpaṃ tūlikācaṅgasyāṅgaṃ rājā visismiye // SoKs_12,15.44 [= Vet_8] saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam / iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // SoKs_12,15.45 [= Vet_8] prātaś cādbhutavaidagdhyasaukumāryā amī iti / tebhyas tribhyo 'pi caṅgebhyo hemalakṣatrayaṃ dadau // SoKs_12,15.46 [= Vet_8] tatas te sukhitās tatra tasthur vismṛtakacchapāḥ / pitur vighnitayajñārthaphalopārjitapātakāḥ // SoKs_12,15.47 [= Vet_8] ity ākhyāya kathādbhutam aṃsaniṣaṇṇaḥ punaḥ sa vetālaḥ / papraccha taṃ trivikramasenaṃ pṛthvīpatiṃ praśnam // SoKs_12,15.48 [= Vet_8] rājan vicintya śāpaṃ pūrvoktaṃ brūhi me tvam eteṣām / bhojananārīśayyācaṅgānāṃ ko 'dhikaś caṅgaḥ // SoKs_12,15.49 [= Vet_8] tac chrutvaiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛpatiḥ / aham eṣāṃ niḥkaitavam adhikaṃ jānāmi tūlikācaṅgam // SoKs_12,15.50 [= Vet_8] yasyāṅge pratyakṣaṃ vālapratibimbam udgataṃ dṛṣṭam / itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // SoKs_12,15.51 [= Vet_8] iti tasyoktavato 'ṃsād vetālo bhūpater yayau prāgvat / so 'pi tathaiva ca rājā tam anvayāsīd anirviṇṇaḥ // SoKs_12,15.52 [= Vet_8] tato gatvā punas tasmāc chiṃśapāpādapān nṛpaḥ / sa trivikramasenas taṃ skandhe vetālam agrahīt // SoKs_12,16.1 [= Vet_9] prasthitaś ca tatas tena vetālenābhyadhāyi saḥ / rājan kva rājyaṃ kvaitasmiñ śmaśāne bhramaṇaṃ niśi // SoKs_12,16.2 [= Vet_9] kim etan nekṣase bhūtasaṃkulaṃ rātribhīṣaṇam / citādhūmair iva dhvāntair niruddhaṃ pitṛkānanam // SoKs_12,16.3 [= Vet_9] kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyānurodhataḥ / tad idaṃ śṛṇu tāvan me praśnaṃ mārgavinodanam // SoKs_12,16.4 [= Vet_9] avantiṣv asti nagarī yugādau devanirmitā / śaivī tanur ivoddāmabhogibhūtivibhūṣitā // SoKs_12,16.5 [= Vet_9] padmāvatī bhogavatī yā hiraṇyavatīti ca / kṛtādiṣu triṣu khyātā kalāv ujjayinīti ca // SoKs_12,16.6 [= Vet_9] tasyāṃ ca vīradevākhyo rājābhūd bhūbhṛtāṃ varaḥ / tasya padmaratir nāma mahādevī babhūva ca // SoKs_12,16.7 [= Vet_9] so 'tha rājā tayā sākaṃ gatvā mandākinītaṭe / haram ārādhayāmāsa tapasā putrakāmyayā // SoKs_12,16.8 [= Vet_9] ciraṃ tapaḥsthitaś cātra parituṣṭeśvaroditām / kṛtasnānārcanavidhiḥ śuśrāvemāṃ giraṃ divaḥ // SoKs_12,16.9 [= Vet_9] rājann utpatsyate putraḥ śūras tava kulodbhavaḥ / kanyā cānanyasāmānyalāvaṇyanyakkṛtāpsarāḥ // SoKs_12,16.10 [= Vet_9] śrutvaitāṃ nābhasīṃ vāṇīṃ siddhābhīṣṭaḥ sa bhūpatiḥ / vīradevaḥ svanagarīm āyayau mahiṣīsakhaḥ // SoKs_12,16.11 [= Vet_9] tatrāsya śūradevākhye jāte prathamam ātmaje / tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // SoKs_12,16.12 [= Vet_9] anaṅgasyāpi rūpeṇa ratim utpādayed iyam / ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // SoKs_12,16.13 [= Vet_9] vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam / prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛpān // SoKs_12,16.14 [= Vet_9] teṣv eko 'pi na yat tasya tattulyaḥ pratyabhāsata / tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // SoKs_12,16.15 [= Vet_9] ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam / tat kuruṣva nṛpān sarvān melayitvā svayamvaram // SoKs_12,16.16 [= Vet_9] etat pitṛvacaḥ śrutvā rājaputrī jagāda sā / tāta svayamvaraṃ kartuṃ hrepaṇān nāham utsahe // SoKs_12,16.17 [= Vet_9] kiṃ tv ekaṃ vetti yo 'pūrvaṃ vijñānaṃ svākṛtir yuvā / tasmai tvayāhaṃ dātavyā nārtho 'nyenādhikena me // SoKs_12,16.18 [= Vet_9] ity anaṅgarates tasyāḥ śrutvā svaduhitur vacaḥ / tādṛśaṃ tadvaraṃ yāvad anviṣyati sa bhūpatiḥ // SoKs_12,16.19 [= Vet_9] tāvat tallokato buddhvā catvāras tam upāyayuḥ / vīrā vijñānino bhavyāḥ puruṣā dakṣiṇāpathāt // SoKs_12,16.20 [= Vet_9] te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ / śaśaṃsuḥ saṃnidhau tasyā rājaputryās tadarthinaḥ // SoKs_12,16.21 [= Vet_9] eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ / pañcāgryavastrayugmāni karomy eko 'ham anvaham // SoKs_12,16.22 [= Vet_9] tebhya ekaṃ prayacchāmi devāyaikaṃ dvijanmane / ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // SoKs_12,16.23 [= Vet_9] ekaṃ dadāmi bhāryāyai yadi sā bhavatīha me / ekaṃ vikrīya cāhārapānādi vidadhāmy aham // SoKs_12,16.24 [= Vet_9] evaṃ vijñānine 'naṅgaratir me dīyatām iti / ity ekenodite tena dvitīyaḥ puruṣo 'bravīt // SoKs_12,16.25 [= Vet_9] bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛgapakṣiṇām / rutaṃ vedmi tad eṣā me rājaputrī pradīyatām // SoKs_12,16.26 [= Vet_9] evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ / ahaṃ khaḍgadharo nāma doḥśālī kṣatriyo nṛpa // SoKs_12,16.27 [= Vet_9] na khaḍgavidyāvijñāne pratimallo 'sti me kṣitau / tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // SoKs_12,16.28 [= Vet_9] ity ukte tu tṛtīyena caturtha idam abhyadhāt / vipro 'haṃ jīvadattākhyo vijñānaṃ ca mamedṛśam // SoKs_12,16.29 [= Vet_9] jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ / tadvīracaryāsiddhaṃ māṃ patim eṣā prapadyatām // SoKs_12,16.30 [= Vet_9] evaṃ vaktṝn sa tān paśyan divyaveṣākṛtīn nṛpaḥ / vīradevaḥ sutāyukto dolārūḍha ivābhavat // SoKs_12,16.31 [= Vet_9] ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛpam / sa trivikramasenaṃ taṃ dattapūrvoktaśāpabhīḥ // SoKs_12,16.32 [= Vet_9] tad bhavān vaktu tāvan me kasmai deyā viśāmpate / teṣāṃ caturṇāṃ madhyāt sā kanyānaṅgaratir bhavet // SoKs_12,16.33 [= Vet_9] etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata / maunaṃ tyājayati prāyaḥ kālakṣepāya māṃ bhavān // SoKs_12,16.34 [= Vet_9] anyathā gahanaḥ ko 'yaṃ praśno yogeśvarocyatām / śūdrāya hi kuvindāya kṣatriyā dīyate katham // SoKs_12,16.35 [= Vet_9] vaiśyāyāpi kathaṃ deyā kṣatriyā yac ca tad gatam / mṛgādibhāṣāvijñānaṃ kārye tat kvopayujyate // SoKs_12,16.36 [= Vet_9] yo 'pi vipras tṛtīyo 'tra tenāpi patitena kim / svakarmapracyutenendrajālinā vīramāninā // SoKs_12,16.37 [= Vet_9] tasmāt tasmai kṣatriyāya caturthāya samāya sā / deyā khaḍgadharāyaiva svavidyāvīryaśāline // SoKs_12,16.38 [= Vet_9] etat tasya vaco niśamya nṛpater aṃsasthalāt pūrvavat vetālaḥ sa jagāma yogabalataḥ svasthānam evāśu tat / bhūpālo 'pi sa taṃ tathaiva punar apy ānetum anvag yayau utsāhaikaghane hi vīrahṛdaye nāpnoti khedo 'ntaram // SoKs_12,16.39 [= Vet_9] sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ / rājā jagrāha vetālaṃ punar aṃse cacāla ca // SoKs_12,17.1 [= Vet_10] prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsapṛṣṭhagaḥ / śrānto 'si rājaṃs tad imāṃ śṛṇu śramaharāṃ kathām // SoKs_12,17.2 [= Vet_10] abhūt sakalabhūpālamastakanyastaśāsanaḥ / vīrabāhur iti khyāto nāmnā pārthivasattamaḥ // SoKs_12,17.3 [= Vet_10] tasyānaṅgapuraṃ nāma babhūva nagarottamam / tatrāsīd arthadattākhyaḥ sārthavāho mahādhanaḥ // SoKs_12,17.4 [= Vet_10] tasyāsīd dhanadattākhyajyeṣṭhaputrakanīyasī / sutā madanaseneti kanyāratnaṃ vaṇikpateḥ // SoKs_12,17.5 [= Vet_10] tām ekadā nijodyāne krīḍantīṃ sasakhījanām / dadarśa dharmadattākhyo bhrātṛmitraṃ vaṇiksutaḥ // SoKs_12,17.6 [= Vet_10] sa tām ālokya lāvaṇyarasaniḥbharaniḥjharām / ālakṣya kucakumbhāgrāṃ valitrayataraṅgitām // SoKs_12,17.7 [= Vet_10] yauvanadviradasyeva krīḍāmajjanavāpikām / sadyo 'bhūt smarabāṇaughasaṃtāpahṛtacetanaḥ // SoKs_12,17.8 [= Vet_10] aho dhārādhirūḍhena rūpeṇa dyotitāmunā / iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // SoKs_12,17.9 [= Vet_10] ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram / tāvat tasyāticakrāma cakrāhvasyeva vāsaraḥ // SoKs_12,17.10 [= Vet_10] tato madanasenā sā viveśa svagṛhāntaram / cittaṃ ca dharmadattasya tadanālokanavyathā // SoKs_12,17.11 [= Vet_10] tada-darśanaduḥkhāgnisaṃtāpeneva ca jvalan / lohito nipapātāśu bhāsvān apy aparāmbudhau // SoKs_12,17.12 [= Vet_10] tāṃ vijñāyaiva sumukhīṃ naktam abhyantare gatām / udiyāya śanaiś candras tanmukhābjavinirjitaḥ // SoKs_12,17.13 [= Vet_10] tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan / tasthau nipatya śayane candrapādāhato luṭhan // SoKs_12,17.14 [= Vet_10] yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā / na kimcit kathayāmāsa smaragrahavimohitaḥ // SoKs_12,17.15 [= Vet_10] niśi kṛcchrāc ca saṃprāptanidraḥ svapne tathaiva tām / paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // SoKs_12,17.16 [= Vet_10] prātaḥ prabuddho gatvā ca dadarśaikākinīṃ rahaḥ / sakhīṃ pratīkṣamānāṃ tāṃ tatrodyānasthitāṃ punaḥ // SoKs_12,17.17 [= Vet_10] upetya ca pariṣvaṅgalālasaḥ premapeśalaiḥ / tām upacchandayāmāsa vacobhiś caraṇānataḥ // SoKs_12,17.18 [= Vet_10] kanyāhaṃ paradārāś ca na tavāsmīha saṃpratam / pitrā samudradattāya dattāhaṃ vaṇije yataḥ // SoKs_12,17.19 [= Vet_10] dinaiḥ katipayair eva vivāho bhavitā ca me / tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // SoKs_12,17.20 [= Vet_10] ity uktaḥ sa tayāty arthaṃ dharmadatto jagāda tām / yad astu me na jīveyaṃ vinā hi bhavatīm aham // SoKs_12,17.21 [= Vet_10] tac chrutvā sā vāṇikkanyā balātkārabhayākulā / tam uvāca vivāho me tāvat saṃpadyatām iha // SoKs_12,17.22 [= Vet_10] kanyādānaphalaṃ tātaḥ prāpnotu cirakāṅkṣitam / tato 'haṃ tvām upaiṣyāmi niḥcitaṃ praṇayārjitā // SoKs_12,17.23 [= Vet_10] śrutvaitat so 'bravīn neṣṭā hy anyapūrvā mama priyā / parabhukte hi kamale kim aler jāyate ratiḥ // SoKs_12,17.24 [= Vet_10] ity uktā tena sāvādīt kṛtodvāhaiva tarhy aham / pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // SoKs_12,17.25 [= Vet_10] evam uktavatīṃ tasmin nojjhati pratyayaṃ vinā / vaṇikputre saśapathaṃ satyavācaṃ babandha sā // SoKs_12,17.26 [= Vet_10] tatas tenojjhatā vignā sā viveśa svamandiram / prāpte ca lagnadivase niḥvṛttodvāhamaṅgalā // SoKs_12,17.27 [= Vet_10] gatvā patigṛhaṃ nītvā sotsavena ca taddinam / sā patyā samam adhyāsta śayanīyagṛhaṃ niśi // SoKs_12,17.28 [= Vet_10] tatra śayyāniṣaṇṇāpi na tasya pratyapadyata / patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // SoKs_12,17.29 [= Vet_10] tenānunīyamānāpi yad udaśrur babhūva sā / tat sa nābhimato 'smy asyā nūnam ity akarod dhṛdi // SoKs_12,17.30 [= Vet_10] jagāda cānabhimato yady ahaṃ tava sundari / tan me nārthas tvayā gaccha yaḥ priyas tava taṃ prati // SoKs_12,17.31 [= Vet_10] tac chrutvā sā natamukhī śanair evam uvāca tam / tvaṃ me prāṇādhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // SoKs_12,17.32 [= Vet_10] anutiṣṭha saharṣaṃ ca prayaccha ca mamābhayam / kuruṣva śapathaṃ yāvad āryaputra vadāmi te // SoKs_12,17.33 [= Vet_10] evam uktavatī kṛcchrāt tathā tena kṛte punaḥ / salajjaṃ saviṣādaṃ ca sabhayaṃ ca jagāda sā // SoKs_12,17.34 [= Vet_10] ekākinīṃ gṛhodyāne dṛṣṭvā mām ekadā yuvā / aruṇad dharmadattākhyaḥ sakhā bhrātuḥ smarāturaḥ // SoKs_12,17.35 [= Vet_10] rakṣantyā saparīvādaṃ kanyādānaphalaṃ pituḥ / mayā haṭhapravṛttasya tasya vāksaṃyamaḥ kṛtaḥ // SoKs_12,17.36 [= Vet_10] pūrvaṃ kṛtavivāhā tvām upaiṣyāmi tataḥ priyam / tan me satyavacaḥ pālyam anumanyasva tat prabho // SoKs_12,17.37 [= Vet_10] yāvat tan nikaṭaṃ gatvā kṣaṇenopaimi te 'ntikam / na hi śaknomy atikrāntuṃ satyam ābālya sevitam // SoKs_12,17.38 [= Vet_10] iti tasyā vacaḥvajrapātena sahasā hataḥ / samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // SoKs_12,17.39 [= Vet_10] aho dhig anyarakteyaṃ gantavyaṃ dhruvam etayā / tatsatyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇayagrahaḥ // SoKs_12,17.40 [= Vet_10] ity ālocyānumene tāṃ yatheṣṭagamanāya saḥ / sāpy utthāya tatas tasmān niryayau pativeśmanaḥ // SoKs_12,17.41 [= Vet_10] tāvad atrodayādrīndraharmyāgraṃ himadīdhitiḥ / āruroha karākrāntahasatpūrvadigaṅganaḥ // SoKs_12,17.42 [= Vet_10] tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ / sevamāneṣu bhṛṅgeṣv apy aparaṃ kumudākaram // SoKs_12,17.43 [= Vet_10] yāntī madanasenā sā mārge dṛṣṭvaikakā niśi / caureṇādhāvya kenāpi rurudhe vasanāñcale // SoKs_12,17.44 [= Vet_10] kā tvaṃ brūhi kva yāsīti tenoktā bibhyatī ca sā / uvāca kiṃ tavānena muñca kāryam ihāsti me // SoKs_12,17.45 [= Vet_10] tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham / tac chrutvā sāvadat taṃ ca gṛhāṇābharaṇāni me // SoKs_12,17.46 [= Vet_10] atha cauro 'bhyadhān mugdhe kim ebhir upalair mama / candrakāntānanāṃ tārkṣyaratnāsitaśiraḥruhām // SoKs_12,17.47 [= Vet_10] vajramadhyāṃ suvarṇāṅgīṃ padmarāgāṅghrihāriṇīm / jagadābharaṇaṃ naiva mokṣyāmi bhavatīm aham // SoKs_12,17.48 [= Vet_10] ity uktā tena caureṇa vivaśā sā vaṇiksutā / ākhyāya nijavṛttāntam evaṃ prārthayate sma tam // SoKs_12,17.49 [= Vet_10] kṣamasva me kṣaṇaṃ yāvat kṛtvā satyānupālanam / ihasthasyaiva te pārśvam āgamiṣyāmi satvaram // SoKs_12,17.50 [= Vet_10] nāham ullaṅghayiṣyāmi bhadra satyām imāṃ giram / śrutvaitat satyasaṃdhāṃ tāṃ matvā cauro mumoca saḥ // SoKs_12,17.51 [= Vet_10] tasthau pratīkṣamānaś ca tatraiva sa tadāgamam / sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau // SoKs_12,17.52 [= Vet_10] sa cābhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām / dṛṣṭvā pṛṣṭvā yathāvṛttaṃ vicintya kṣaṇam abravīt // SoKs_12,17.53 [= Vet_10] satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā / yāvat tvāṃ nekṣate kaścit tāvad gaccha yathāgatam // SoKs_12,17.54 [= Vet_10] iti tena parityaktā sā tathety āyayau tataḥ / caurasya nikaṭaṃ tasya pratipālayataḥ pathi // SoKs_12,17.55 [= Vet_10] brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate / tasmai sā tena vaṇijā yathā muktā tathābravīt // SoKs_12,17.56 [= Vet_10] tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan mayāpy asi / vimuktā satyatuṣṭena gṛhaṃ sābharaṇā vraja // SoKs_12,17.57 [= Vet_10] evaṃ tenāpi sā tyaktā rakṣitā cānuyāyinā / aluptaśīlā muditā patyur evāyayau gṛham // SoKs_12,17.58 [= Vet_10] tatra guptaṃ praviṣṭā sā prahṛṣṭopāgatā satī / dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // SoKs_12,17.59 [= Vet_10] so 'py aluptamukhachāyāṃ tām asaṃbhogalakṣaṇām / saṃbhāvyābhagnacāritrāṃ satyalābharatāṃ satīm // SoKs_12,17.60 [= Vet_10] adṛṣṭamanasaṃ bhāryām abhinandya kulocitam / tasthau samudradatto 'tha tayā saha yathāsukham // SoKs_12,17.61 [= Vet_10] iti tatra kathām uktvā pitṛvanabhūmau tadā sa vetālaḥ / vadati sma taṃ trivikramasenaṃ vasudhādhipaṃ bhūyaḥ // SoKs_12,17.62 [= Vet_10] tad brūhi cauravaṇijām eṣāṃ madhyān narendra kas tyāgī / jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // SoKs_12,17.63 [= Vet_10] tac chrutvā sa mahīpatir ujjhitamaunas tam āha vetālam / eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // SoKs_12,17.64 [= Vet_10] yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhy api / kulajaḥ so 'nyāsaktāṃ bhāryāṃ jānan kathaṃ vahatu // SoKs_12,17.65 [= Vet_10] yo 'py aparaḥ sa bhayāt tām atyākṣīt kālajīrṇasaṃvegaḥ / viditārtho bhartāsyāḥ prātar brūyān nṛpāyeti // SoKs_12,17.66 [= Vet_10] cauras tu guptacārī nirapekṣaḥ pāpakarmakṛt prāptam / strīratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // SoKs_12,17.67 [= Vet_10] etac chrutvaivāṃsatas tasya rājño vetālo 'gāt pūrvavat svaṃ padaṃ saḥ / rājā bhūyo 'py atra saṃprāptum etat prāyād evā-khanḍitoddāmadhairyaḥ // SoKs_12,17.68 [= Vet_10] tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛpaḥ / sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // SoKs_12,18.1 [= Vet_11] āyāntaṃ ca tam aṃsastho vetālaḥ so 'bravīn nṛpam / rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // SoKs_12,18.2 [= Vet_11] ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛpaḥ / tisras tasyābhavan bhāryā rājaputryo 'tivallabhāḥ // SoKs_12,18.3 [= Vet_11] ekā tāsv indulekheti tārāvaly aparā tathā / nāmnā mṛgāṅkavaty anyā niḥsāmānyavapuḥguṇāḥ // SoKs_12,18.4 [= Vet_11] tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha / āsāṃcakre kṛtī tatra jitāśeṣaripuḥ sukham // SoKs_12,18.5 [= Vet_11] ekadā tatra saṃprāpte vasantasamayotsave / priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // SoKs_12,18.6 [= Vet_11] tatrālimālāmaurvīkāḥ paśyan puṣpānatā latāḥ / cāpayaṣṭīr anaṅgasya madhunā sajjitā iva // SoKs_12,18.7 [= Vet_11] śṛṇvaṃś ca taddrumāgrasthakokilodīritāṃ giram / sambhogaikarasasyājñām iva mānasajanmanaḥ // SoKs_12,18.8 [= Vet_11] siṣeve 'ntaḥpuraiḥ sākaṃ sa rājā vāsavopamaḥ / pānaṃ madasya kaṃdarpajīvitasyāpi jīvitam // SoKs_12,18.9 [= Vet_11] tanniḥśvāsasugandhīni tadbimbauṣṭharucīni ca / priyāpītāvaśeṣāṇi piban reme madhūni saḥ // SoKs_12,18.10 [= Vet_11] tatra tasyendulekhāyā rājñaḥ kelikacagrahāt / tasyāḥ papāta karṇāgrād utsaṅge tvaṅgad utpalam // SoKs_12,18.11 [= Vet_11] tenorupṛṣṭhe sahasā kṣate jāte 'bhighātaje / abhijātā mahādevī hā hety uktvā mumūrccha sā // SoKs_12,18.12 [= Vet_11] tad dṛṣṭvā vihvalenārtyā rājñā parijanena ca / samāśvāsyata rājñī sā śanaiḥ śītāmbumārutaiḥ // SoKs_12,18.13 [= Vet_11] tato nītvā sa rājā tāṃ rājadhānīṃ bhiṣakkṛtaiḥ / priyām upācarad divyair āmuktavraṇapaṭṭikām // SoKs_12,18.14 [= Vet_11] rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā / tārāvalyā sahārohac candraprāsādam īśvaraḥ // SoKs_12,18.15 [= Vet_11] tatra tasyāṅkasuptāyā rājñas tasyā himatviṣaḥ / karā jālapathaiḥ petur aṅge calitavāsasi // SoKs_12,18.16 [= Vet_11] tataḥ kṣaṇāt prabuddhā sā hā dagdhāsmīti vādinī / śayanāt sahasottasthau tadaṅgaparimarśinī // SoKs_12,18.17 [= Vet_11] kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ / utthāya rājā visphoṭān aṅge tasyā vinirgatān // SoKs_12,18.18 [= Vet_11] pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā / nagnāṅge patitair indoḥ karair etat kṛtaṃ mama // SoKs_12,18.19 [= Vet_11] ity uktavatyāḥ krandantyāḥ sārtir āhvayati sma saḥ / tasyāḥ parijanaṃ rājā vihvalākuladhāvitam // SoKs_12,18.20 [= Vet_11] tenāsyāḥ kārayāmāsa sajalair nalinīdalaiḥ / śayyām adāpayac cāṅge śrīkhaṇḍārdravilepanam // SoKs_12,18.21 [= Vet_11] tāvad buddhvā tṛtīyāsya sā mṛgāṅkavatī priyā / tatpārśvam āgantumanā niryayau nijamandirāt // SoKs_12,18.22 [= Vet_11] nirgatā sāśṛṇot kvāpi gṛhe dhānyāvaghātajam / niḥśabdāyāṃ niśi vyaktaṃ vidūre musaladhvanim // SoKs_12,18.23 [= Vet_11] śrutvaiva hā mṛtāsmīti bruvāṇā dhunvatī karau / upāviśad vyathākrāntā mārge sā mṛgalocanā // SoKs_12,18.24 [= Vet_11] tataḥ pratinivṛtyaiva nītvā parijanena sā / svam evāntaḥpuraṃ bālā rudatī śayane 'patat // SoKs_12,18.25 [= Vet_11] dadarśa tatra tasyāś ca cinvan sāśruḥ paricchadaḥ / ālīnabhramarau padmāv iva hastau kiṇāṅkitau // SoKs_12,18.26 [= Vet_11] gatvā ca so 'bravīd rājñe rājāpy āgatya vihvalaḥ / kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // SoKs_12,18.27 [= Vet_11] sāpi pradarśya hastau tam ity uvāca rujānvitā / śrute musalaśabde me jatāv etau kiṇāṅkitau // SoKs_12,18.28 [= Vet_11] tataḥ sa dāhaśamanaṃ dāpayāmāsa hastayoḥ / tasyāś candanalepādi rājādbhutaviṣādavān // SoKs_12,18.29 [= Vet_11] ekasyā utpalenāpi patatā kṣatam āhitam / dvitīyasyāḥ punar dagdham aṅgaṃ śaśikarair api // SoKs_12,18.30 [= Vet_11] ekasyās tu tṛtīyasyāḥ śrutenāpi vinirgatāḥ / kaṣṭaṃ musalaśabdena hastayor īdṛśāḥ kiṇāḥ // SoKs_12,18.31 [= Vet_11] aho yugapad etāsāṃ preyasīnāṃ mamādhunā / guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // SoKs_12,18.32 [= Vet_11] iti cintayatas tasya bhramato 'ntaḥpureṣu ca / triyāmā śatayāmeva kṛcchrāt sā nṛpater yayau // SoKs_12,18.33 [= Vet_11] prātaś ca sa bhiṣakśalyahartṛbhiḥ saha saṃvyadhāt / tathā yathābhūd acirāt svasthāntaḥpuranirvṛttaḥ // SoKs_12,18.34 [= Vet_11] evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā / sa trivikramasenaṃ taṃ papracchāṃsasthito nṛpam // SoKs_12,18.35 [= Vet_11] abhijātataraitāsu rājan rājñīṣu kā vada / pūrvoktaḥ so 'stu śāpas te jānan yadi na jalpasi // SoKs_12,18.36 [= Vet_11] tac chrutvā so 'bravīd rājā sukumāratarātra sā / aspṛṣṭe musale yasyāḥ śabdenaivodgatāḥ kiṇāḥ // SoKs_12,18.37 [= Vet_11] utpalendukaraiḥ sparśe vṛtte tv itarayor dvayoḥ / saṃjātā vraṇavisphoṭās tena tasyā na te same // SoKs_12,18.38 [= Vet_11] iti tasyoktavato 'ṃsād rājño bhūyo jagāma sa svapadam / vetālaḥ sa ca rājā tathaiva taṃ sudṛḍhaniścayo 'nuyayau // SoKs_12,18.39 [= Vet_11] sa trivikramaseno 'tha punas taṃ śiṃśapātarum / gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // SoKs_12,19.1 [= Vet_12] pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat / tato bhūyas tam āha sma vetālaḥ so 'ṃsapṛṣṭhataḥ // SoKs_12,19.2 [= Vet_12] rājann evam anudvignaḥ paryāptam asi me priyaḥ / tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // SoKs_12,19.3 [= Vet_12] aṅgadeśe yaśaḥketur iti rājābhavat purā / kṣmām āśrito 'ṅgaguptyartham adagdho 'nya iva smaraḥ // SoKs_12,19.4 [= Vet_12] bāhuvīryajitāśeṣavairivargasya tasya ca / dīrghadarśīty abhūn mantrī śakrasyeva bṛhaspatiḥ // SoKs_12,19.5 [= Vet_12] tasmin mantriṇi vinyasya rājyaṃ sa hatakaṇṭakam / śanaiḥ sukhaikasakto 'bhūd vayaḥrūpamadān nṛpaḥ // SoKs_12,19.6 [= Vet_12] tasthāv antaḥpure śaśvan nāsthāne pramadāspade / śuśrāva raktimad gītaṃ vacanaṃ na hitaiṣiṇām // SoKs_12,19.7 [= Vet_12] rajyati sma ca niḥcinto jālavātāyaneṣu saḥ / na punā rājakāryeṣu bahuchidreṣu jātv api // SoKs_12,19.8 [= Vet_12] dīrghadarśī tu tad rājyacintābhāraṃ samudvahan / atiṣṭhat sa mahāmantrī divāniśam atandritaḥ // SoKs_12,19.9 [= Vet_12] nāmamātre kṛtadhṛtiṃ prakṣipya vyasane nṛpam / mantrī rājñaḥ śriyaṃ bhuṇkte dīrghadarśīha sāmpratam // SoKs_12,19.10 [= Vet_12] ity utpanne mahaty atra janavāde 'tha gehinīm / svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // SoKs_12,19.11 [= Vet_12] priye rājñi sukhāsakte tadbhāraṃ vahato 'pi me / rājyaṃ bhakṣitam etenety utpannam ayaśo jane // SoKs_12,19.12 [= Vet_12] lokavādaś ca mithyāpi mahatām iha doṣakṛt / tatyāja kiṃ na rāmo 'pi janavādena jānakīm // SoKs_12,19.13 [= Vet_12] tad atra kiṃ mayā kāryam ity ukte tena mantriṇā / bhāryā medhāvinī dhīrā sānvarthā tam abhāṣata // SoKs_12,19.14 [= Vet_12] tīrthayātrāpadeśena yuktyāpṛcchya mahīpatim / kamcit kālaṃ videśaṃ te gantuṃ yuktaṃ mahāmate // SoKs_12,19.15 [= Vet_12] evaṃ te niḥspṛhasyaiṣa janavādo nivartsyati / tvayy asthite tato rājyam udvakṣyati nṛpaḥ svayam // SoKs_12,19.16 [= Vet_12] tataś cāsya śanair etad vyasanaṃ hānimeṣyati / āgatasyātra niḥgarhā bhavitrī mantritā ca te // SoKs_12,19.17 [= Vet_12] ity ukto bhāryayā gatvā dīrghadarśī tatheti saḥ / kathāprasaṅge taṃ bhūpaṃ yaśaḥketuṃ vyajijñapat // SoKs_12,19.18 [= Vet_12] anujānīhi māṃ rājan divasān kāncid apy aham / vrajāmi tīrthayātrāyai dharmo hi prepsitaḥ sa me // SoKs_12,19.19 [= Vet_12] tac chrutvā so 'bravīd rājā maivaṃ tīrthair vinā paraḥ / dānādiḥ kiṃ na dharmo 'sti svargyas te svagṛheṣv api // SoKs_12,19.20 [= Vet_12] athāvocat sa mantrī tam arthaśuddhyādi mṛgyate / dānādau nityaśuddhāni tīrthāni nṛpate punaḥ // SoKs_12,19.21 [= Vet_12] yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā / aviśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // SoKs_12,19.22 [= Vet_12] iti tasmin vadaty eva rājñi caivaṃ niṣedhati / praviśyātra pratīhāro rājānaṃ taṃ vyajijñapat // SoKs_12,19.23 [= Vet_12] deva vyomasaraḥmadhyam aṃśumālī vigāhate / tad uttiṣṭhata saiṣā vaḥ snānavelātivartate // SoKs_12,19.24 [= Vet_12] śrutvaitat sahasā snātum udatiṣṭhan mahīpatiḥ / yātronmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // SoKs_12,19.25 [= Vet_12] tatrāvasthāpya bhāryāṃ tām anuyātrānivāritām / sa pratasthe tato yuktyā svabhṛtyair apy atarkitaḥ // SoKs_12,19.26 [= Vet_12] ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan / sa prāpa puṇḍraviṣayaṃ dīrghadarśī suniḥcayaḥ // SoKs_12,19.27 [= Vet_12] tatra pattana ekasminn adūre 'bdheḥ praviśya saḥ / ekaṃ devakulaṃ śaivaṃ tatprāṅgaṇa upāviśat // SoKs_12,19.28 [= Vet_12] tatrārkakarasaṃtāpaklāntaṃ dūrādhvadhūsaram / dadarśa nidhidattākhyo vaṇig devārcanāgataḥ // SoKs_12,19.29 [= Vet_12] sa taṃ tathāvidhaṃ dṛṣṭvā sopavītaṃ sulakṣaṇam / saṃbhāvya cottamaṃ vipram ātitheyo 'nayad gṛham // SoKs_12,19.30 [= Vet_12] tatra cāpūjayat snānabhojanādyais tam uttamaiḥ / kaḥ kutas tvaṃ kva yāsīti viśrāntaṃ ca sa pṛṣṭavān // SoKs_12,19.31 [= Vet_12] dīrghadarśīti vipro 'ham aṅgadeśād ihāgataḥ / tīrthayātrārtham ity eva gāmbhīryāt so 'py uvāca tam // SoKs_12,19.32 [= Vet_12] tataḥ sa nidhidatto 'pi taṃ jagāda mahāvaṇik / suvarṇadvīpagamanāyodyato 'haṃ vaṇijyayā // SoKs_12,19.33 [= Vet_12] tat tvaṃ tiṣṭheha madgehe yāvad eṣyāmy ahaṃ tataḥ / tīrthayātrāpariśrānto viśrānto hy atha yāsyasi // SoKs_12,19.34 [= Vet_12] tac chrutvā so 'bravīd dīrghadarśī tarhi mameha kim / tvayaiva saha yāsyāmi sārthavāha yathāsukham // SoKs_12,19.35 [= Vet_12] evam astv iti tenokte sādhunā so 'tha tadgṛhe / cirād avāptaśayano niśāṃ mantrī nināya tām // SoKs_12,19.36 [= Vet_12] anyedyur atha tenaiva vaṇijā saha vāridhim / gatvāruroha tadbhāṇḍapūrṇaṃ pravahaṇaṃ ca saḥ // SoKs_12,19.37 [= Vet_12] tena gacchan pravahaṇenābdhim adbhutabhīṣaṇam / vilokayan sa saṃprāpa svarṇadvīpaṃ krameṇa tat // SoKs_12,19.38 [= Vet_12] kva mantrimukhyatā cāsya kva vādhvollaṅghitāmbudhiḥ / ayaśaḥbhīravaḥ kiṃ na kurvate bata sādhavaḥ // SoKs_12,19.39 [= Vet_12] tatra dvīpe samaṃ tena kamcit kālam uvāsa saḥ / vaṇijā nidhidattena kurvatā krayavikrayau // SoKs_12,19.40 [= Vet_12] āgacchaṃś ca tato 'kasmāt tadyukto vahanasthitaḥ / kalpavṛkṣaṃ dadarśābdhaūrmeḥ paścāt samutthitam // SoKs_12,19.41 [= Vet_12] pravālaśākhāsubhagaiḥ skandhair jāmbūnadojjvalaiḥ / phalair maṇimayaiḥ kāntaiḥ kusumaiś copaśobhitam // SoKs_12,19.42 [= Vet_12] tasya skandhe ca sadratnaparyaṅkotsaṅgavartinīm / kanyām atyadbhutākārakamanīyām avaikṣata // SoKs_12,19.43 [= Vet_12] aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam / tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // SoKs_12,19.44 [= Vet_12] yat karmabījam uptaṃ yena purā niḥcitaṃ sa tad bhuṅkte / pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKs_12,19.45 [= Vet_12] ity udgāya kṣaṇāt tasminn ambhaḥdhau divyakanyakā / sakalpadrumaparyaṅkaśayyātraiva mamajja sā // SoKs_12,19.46 [= Vet_12] kimapy apūrvam adyedaṃ mayā dṛṣṭam ihādbhutam / kvābdhiḥ kva dṛṣṭanaṣṭo 'tra gāyaddivyāṅganas taruḥ // SoKs_12,19.47 [= Vet_12] yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām / lakṣmīndupārijātādyā nāsmāt te te kim udgatāḥ // SoKs_12,19.48 [= Vet_12] iti taṃ cintayantaṃ ca tatkṣaṇaṃ dīrghadarśinam / vilokya vismayāviṣṭaṃ karṇadhārādayo 'bruvan // SoKs_12,19.49 [= Vet_12] evam eṣā sadaiveha dṛśyate varakanyakā / nimajjati ca tatkālaṃ tavaitad darśanaṃ navam // SoKs_12,19.50 [= Vet_12] ity uktas taiḥ samaṃ tena nidhidattena sa kramāt / mantrī citrīyamāṇo 'bdhes tīraṃ potagato 'bhyagāt // SoKs_12,19.51 [= Vet_12] tatrottāritabhāṇḍena tenaiva vaṇijā saha / jagāma hṛṣṭabhṛtyena sotsavaṃ so 'tha tadgṛham // SoKs_12,19.52 [= Vet_12] sthitvā nāticiraṃ tatra nidhidattam uvāca tam / sārthavāha bhavadgehe viśrānto 'haṃ ciraṃ sukham // SoKs_12,19.53 [= Vet_12] idānīṃ gantum icchāmi svadeśaṃ bhadram astu te / ity uktvā tam anicchantam apy āmantrya vaṇikpatim // SoKs_12,19.54 [= Vet_12] dīrghadarśī sa sattvaikasahāyaḥ prasthitas tataḥ / kramollaṅghitadūrādhvā prāpāṅgaviṣayaṃ nijam // SoKs_12,19.55 [= Vet_12] tatra taṃ dadṛśuś cārā bahir nagaram āgatam / ye yaśaḥketunā rājñā prāṅnyastās tadgaveṣaṇe // SoKs_12,19.56 [= Vet_12] taiś ca gatvā sa vijñaptaś cāraī rājā tam abhyagāt / svayaṃ niḥgatya nagarāt tadviśleṣasuduḥkhitaḥ // SoKs_12,19.57 [= Vet_12] upetya ca pariṣvaṅgapūrvaṃ tam abhinandya saḥ / nināyābhyantaraṃ bhūpaś cirādhvakṣāmadhūsaram // SoKs_12,19.58 [= Vet_12] tyaktvāsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam / yāvac charīram apy etan niḥsnehaparuṣāṃ daśām // SoKs_12,19.59 [= Vet_12] kiṃ vā bhagavato vetti bhavitavyasya ko gatim / yad akasmāt tavaiṣābhūt tīrthādigamane matiḥ // SoKs_12,19.60 [= Vet_12] tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam / iti tatra ca taṃ rājā sa jagāda svamantriṇam // SoKs_12,19.61 [= Vet_12] tataḥ suvarṇadvīpāntaṃ so 'dhvānaṃ varṇayan kramāt / abdhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divyakanyakām // SoKs_12,19.62 [= Vet_12] gāyantīṃ trijagatsārabhūtāṃ kalpatarusthitām / yathāvat kathayāmāsa dīrghadarśī mahībhṛte // SoKs_12,19.63 [= Vet_12] sa tāṃ śrutvaiva ca nṛpas tathā smaravaśo 'bhavat / yathā tayā vinā mene niṣphale rājyajīvite // SoKs_12,19.64 [= Vet_12] jagāda ca tam ekānte nītvā svasacivaṃ tadā / draṣṭavyāsau mayā-vaśyaṃ jīvitaṃ nāsti me 'nyathā // SoKs_12,19.65 [= Vet_12] yāmi tvaduktena pathā praṇamya bhavitavyatām / nivāraṇīyo nāhaṃ te nānugamyaś ca sarvathā // SoKs_12,19.66 [= Vet_12] guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā / madvaco mānyathā kārṣīḥ śāpito 'si mamāsubhiḥ // SoKs_12,19.67 [= Vet_12] ity uktvā tatprativaco nirasya visasarja tam / mantriṇaṃ svagṛhaṃ rājā cirotkaṃ svajanaṃ prati // SoKs_12,19.68 [= Vet_12] tatrānalpotsave 'py āsīd dīrghadarśī suduḥmanāḥ / svāminy asādhyavyasane sukhaṃ sanmantriṇāṃ kutaḥ // SoKs_12,19.69 [= Vet_12] anyedyuś ca sa taddhastanyastarājyabharo nṛpaḥ / yaśaḥketus tataḥ prāyān niśi tāpasaveṣabhṛt // SoKs_12,19.70 [= Vet_12] gacchaṃś ca kuśanābhākhyaṃ muniṃ mārge dadarśa saḥ / so 'tra taṃ tāpasākalpaṃ praṇataṃ munir ādiśat // SoKs_12,19.71 [= Vet_12] lakṣmīdattena vaṇijā saha potena vāridhau / gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja niḥākulaḥ // SoKs_12,19.72 [= Vet_12] iti tadvacasā prītās taṃ praṇamya sa pārthivaḥ / gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambudhim // SoKs_12,19.73 [= Vet_12] sutāraśaṅkhadhavalair vīcibhrūbhir vikasvaraiḥ / vīkṣamāṇam ivāvartanetrair ātithyasaṃbhramāt // SoKs_12,19.74 [= Vet_12] tattīre vaṇijā tena muniproktena saṃgatiḥ / lakṣmīdattena jajñe 'sya svarṇadvīpaṃ yiyāsunā // SoKs_12,19.75 [= Vet_12] tenaiva saha cakrāṅkapādamudrādi darśanāt / prahveṇāruhya vahanaṃ pratasthe so 'mbudhau nṛpaḥ // SoKs_12,19.76 [= Vet_12] madhyam abdheś ca saṃprāpte vahane vārimadhyataḥ / udagāt kalpaviṭapiskandhasthā sātra kanyakā // SoKs_12,19.77 [= Vet_12] yāvat paśyati tāṃ rājā cakora iva candrikām / tāvat sā gāyati smaivaṃ vallakīvādyasundaram // SoKs_12,19.78 [= Vet_12] yat karmabījam uptaṃ yena purā niḥcitaṃ sa tad bhuṅkte / pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKs_12,19.79 [= Vet_12] tasmād yatra yathā yad bhavitavyaṃ yasya daivayogena / tatra tathā tatprāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // SoKs_12,19.80 [= Vet_12] iti sūcitabhavyārthāṃ gāyantīṃ tāṃ vibhāvayan / niḥspandaḥ sa kṣaṇaṃ tasthau rājā smaraśarāhataḥ // SoKs_12,19.81 [= Vet_12] ratnākara namaḥ satyam agādhahṛdayāya te / yena tvayaitāṃ pracchādya vipralabdho hariḥ śriyā // SoKs_12,19.82 [= Vet_12] tat surair apy alabhyāntaṃ sapakṣakṣmābhṛdāśrayam / śaraṇaṃ tvāṃ prapanno 'ham iṣṭasiddhiṃ vidhatsva me // SoKs_12,19.83 [= Vet_12] evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmipaḥ / tāvat sā kanyakā tatra nimamajja sapādapā // SoKs_12,19.84 [= Vet_12] tad dṛṣṭvaivānumārge 'syāḥ sa rājātmānam akṣipat / vāridhāv atra kāmāgnisaṃtāpasyeva śāntaye // SoKs_12,19.85 [= Vet_12] tad vīkṣyā-śaṅkitaṃ matvā vinaṣṭaṃ taṃ sa sajjanaḥ / lakṣmīdatto vaṇig duḥkhād dehatyāgodyato 'bhavat // SoKs_12,19.86 [= Vet_12] mā kārṣīḥ sāhasaṃ nāsti magnasyāsyāmbhudhau bhayam / eṣo rājā yaśaḥketur nāmnā tāpasaveṣabhṛt // SoKs_12,19.87 [= Vet_12] etat kanyārtham āyātaḥ pūrvabhāryeyam asya ca / etāṃ prāpya punaś cāsāv aṅgarājyaṃ sameṣyati // SoKs_12,19.88 [= Vet_12] ity athāśvāsito vācā tatkālaṃ gaganotthayā / sārthavāho yathākāmaṃ sa jagāmeṣṭasiddhaye // SoKs_12,19.89 [= Vet_12] sa rājāpi yaśaḥketur nimagno 'nto mahodadhau / akasmān nagaraṃ divyam apaśyaj jātavismayaḥ // SoKs_12,19.90 [= Vet_12] bhāsvanmaṇimayastambhaiḥ kāñcanojjvalabhittibhiḥ / virājamānaṃ prāsādair muktājālagavākṣakaiḥ // SoKs_12,19.91 [= Vet_12] nānāratnaśilāpaṭṭabaddhasopānavāpikaiḥ / kāmadaiḥ kalpavṛkṣāḍhyair udyānair upaśobhitam // SoKs_12,19.92 [= Vet_12] samṛddhe 'pi pure tatra niḥjane 'tha gṛhaṃ gṛham / anupraviśya na yadā tāṃ dadarśa priyāṃ kvacit // SoKs_12,19.93 [= Vet_12] tadā vicinvan dṛṣṭvaikam uttuṅgaṃ maṇimandiram / āruhya dvāram udghāṭya praviveśa sa bhūpatiḥ // SoKs_12,19.94 [= Vet_12] praviśya cāntaḥ sadratnaparyaṅkasthitam ekakam / vastrācchāditasarvāṅgaṃ śayānaṃ kamcid aikṣata // SoKs_12,19.95 [= Vet_12] kiṃ syāt saiveti sotkaṇṭham udghāṭayati tanmukham / yāvat tāvad apaśyat tāṃ svepsitām eva so 'ṅganām // SoKs_12,19.96 [= Vet_12] srastanīlāṃśukadhvāntahasanmukhaśaśiśriyam / jyotsnāvadātāṃ pātālagatām iva divā niśām // SoKs_12,19.97 [= Vet_12] taddarśanena cāsyābhūd avasthā kāpi sā tadā / grīṣmaṛtau marupānthasya saritsaṃdarśanena yā // SoKs_12,19.98 [= Vet_12] sāpy unmīlitacakṣus taṃ kalyāṇākṛtilakṣaṇam / vīkṣyākasmāt tathāprāptaṃ saṃbhramāc chayanaṃ jahau // SoKs_12,19.99 [= Vet_12] kṛtātithyā natamukhī pūjayantīva pādayoḥ / phullekṣaṇotpalanyāsaiḥ śanair etam uvāca ca // SoKs_12,19.100 [= Vet_12] ko bhavān kim agamyaṃ ca praviṣṭho 'si rasātalam / rājacihnāṅkitatanoḥ kiṃ ca te tāpasavratam // SoKs_12,19.101 [= Vet_12] ity ādiśa mahābhāga prasādo yadi te mayi / evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // SoKs_12,19.102 [= Vet_12] aṅgarājo yaśaḥketur iti nāmnāsmi sundari / āptād anvahadṛśyāṃ ca tvām aśrauṣam ihāmbudhau // SoKs_12,19.103 [= Vet_12] tatas tvadarthaṃ kṛtvemaṃ veṣaṃ rājyaṃ vimucya ca / āgatyaiṣa praviṣṭo 'ham anumārgeṇa te 'mbudhim // SoKs_12,19.104 [= Vet_12] tan me kathaya kāsi tvam ity ukte tena cātha sā / salajjā sānurāgā ca sānandā caivam abhyadhāt // SoKs_12,19.105 [= Vet_12] mṛgāṅkasena ity asti śrīmān vidyādharādhipaḥ / māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // SoKs_12,19.106 [= Vet_12] sa mām asmin svanagare vimucyaikākinīṃ pitā / na jāne hetunā kena gataḥ kvāpi sapaurakaḥ // SoKs_12,19.107 [= Vet_12] tenāhaṃ śūnyavasater nirviṇṇonmajjya vāridheḥ / yantrakalpadrumārūḍhā gāyāmi bhavitavyatām // SoKs_12,19.108 [= Vet_12] evam uktavatī tena smaratā tan muner vacaḥ / tathārajyata sā rājñā vacobhiḥ premapeśalaiḥ // SoKs_12,19.109 [= Vet_12] yathānurāgavivaśā bhāryātvaṃ tasya tatkṣaṇam / aṅgīcakāra vīrasya samayaṃ tv ekam abhyadhāt // SoKs_12,19.110 [= Vet_12] śuklakṛṣṇacaturdaśyām aṣṭamyāṃ cāryaputra te / pratimāsam anāyattā caturo divasān aham // SoKs_12,19.111 [= Vet_12] yatra kvāpi dineṣv eṣu gacchantī cāsmi na tvayā / praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // SoKs_12,19.112 [= Vet_12] evaṃ tām uktasamayāṃ sa rājā divyakanyakām / tathety uktvaiva gāndharvavidhinā pariṇītavān // SoKs_12,19.113 [= Vet_12] bheje tataś ca saṃbhogasukhaṃ tatra tayā saha / yathābhūd anya evāsyā mānmatho maṇḍanakramaḥ // SoKs_12,19.114 [= Vet_12] keśeṣu srastamālyeṣu kacagrahanakhāvalī / bimbādhare 'tha niṣpītanīrāge daśanakṣatiḥ // SoKs_12,19.115 [= Vet_12] kucayoḥ karajaśreṇir bhinnamāṇikyamālayoḥ / luptāṅgarāgeṣv aṅgeṣu gāḍhāliṅganarāgitā // SoKs_12,19.116 [= Vet_12] iti taddivyasaṃbhogasukhāvasthitam atra tam / sā mṛgāṅkavatī bhāryā bhūpaṃ prāhedam ekadā // SoKs_12,19.117 [= Vet_12] tvam ihaiva pratīkṣethāḥ kāryārthaṃ kvāpi yāmy aham / adya saiṣā hi saṃprāptā mama kṛṣṇacaturdaśī // SoKs_12,19.118 [= Vet_12] iha sthas tv āryaputrāmuṃ mā sma gāḥ sphāṭikaṃ gṛham / mātra vāpyāṃ nipatito bhūlokaṃ tvaṃ gamiṣyasi // SoKs_12,19.119 [= Vet_12] ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ / rājāpi prāptakhaḍgas tāṃ channo jijñāsur anvagāt // SoKs_12,19.120 [= Vet_12] tatrāpaśyat tamaḥśyāmaṃ vyāttavakrabilaṃ ca saḥ / sākāram iva pātālam āyāntaṃ rākṣasaṃ nṛpaḥ // SoKs_12,19.121 [= Vet_12] sa rākṣaso nipatyaiva muktaghoraravas tadā / tāṃ mṛgāṅkavatīṃ vaktre nikṣipyaiva nigīrṇavān // SoKs_12,19.122 [= Vet_12] tad dṛṣṭvaivātikopena sahasā sa jvalann iva / niḥmokamuktabhujagaśyāmalena mahāsinā // SoKs_12,19.123 [= Vet_12] koṣākṛṣṭena dhāvitvā rājasiṃho 'bhidhāvataḥ / ciccheda rakṣasas tasya saṃdaṣṭauṣṭhapuṭaṃ śiraḥ // SoKs_12,19.124 [= Vet_12] rakṣaḥkabandhavāntena rājñas tasyāsravāriṇā / krodhajo 'tha śaśāmāgnir na tu kāntāviyogajaḥ // SoKs_12,19.125 [= Vet_12] tato mohaniśāndhe 'smin vinaṣṭagatike nṛpe / akasmān meghamalinasyāṅgaṃ bhittveva rakṣasaḥ // SoKs_12,19.126 [= Vet_12] tasyoddyotitadikcakrā candramūrtir ivā-malā / sā mṛgāṅkavatī jīvanty akṣatāṅgī viniryayau // SoKs_12,19.127 [= Vet_12] tāṃ tathā saṃkaṭottīrṇāṃ dṛṣṭvā kāntāṃ sasaṃbhramam / ehy ehīti vadan rājā pradhāvyaivāliliṅga saḥ // SoKs_12,19.128 [= Vet_12] priye kim etat svapno 'yam uta māyeti tena sā / pṛṣṭā nṛpeṇa saṃsmṛtya vidyādhary evam abravīt // SoKs_12,19.129 [= Vet_12] śṛṇv āryaputra na svapno na māyeyam ayaṃ punaḥ / vidhyādharendrāt svapituḥ śāpo 'bhūd īdṛśo mama // SoKs_12,19.130 [= Vet_12] bahuputro 'pi sa hi me pitā pūrvaṃ vasann iha / mayā vinātivātsalyān nāharam akarot sadā // SoKs_12,19.131 [= Vet_12] ahaṃ ca sarvadā śarvapūjāsakteha niḥjane / caturdaśyor athāṣṭamyor āgacchaṃ pakṣayor dvayoḥ // SoKs_12,19.132 [= Vet_12] ekadā ca caturdaśyām ihāgatya rasān mama / ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // SoKs_12,19.133 [= Vet_12] tad ahar matpratīkṣaḥ san kṣudhito 'pi sa matpitā / nābhuṅkta nāpibat kimcid āsīt kruddhas tu māṃ prati // SoKs_12,19.134 [= Vet_12] tato rātrāv upetāṃ māṃ sāparādhām adhaḥmukhīm / bhavitavyabalagrastamatsnehaḥ śapati sma saḥ // SoKs_12,19.135 [= Vet_12] yathā tvadavalepena grasto 'dyāham ayaṃ kṣudhā / māsi māsi tathāṣṭamyoś caturdaśyoś ca kevalam // SoKs_12,19.136 [= Vet_12] harārcanarasād yantīm atraiva tvāṃ bahiḥ pure / nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // SoKs_12,19.137 [= Vet_12] bhittvā bhittvāsya hṛdayaṃ jīvantī ca nireṣyasi / na smariṣyasi śāpaṃ ca na tāṃ nigaraṇavyathām // SoKs_12,19.138 [= Vet_12] sthāsyasy ekākinī cātrety uktaśāpavacāḥ śanaiḥ / so 'nunīto mayā dhyātvā śāpāntaṃ me 'bravīt pitā // SoKs_12,19.139 [= Vet_12] bhartā bhūtvā yaśaḥketunāmāṅganṛpatir yadā / rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // SoKs_12,19.140 [= Vet_12] tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya niḥgatā / saṃsmariṣyasi śāpādi vidyāḥ sarvās tathā nijāḥ // SoKs_12,19.141 [= Vet_12] ity ādiśya sa śāpāntaṃ tyaktvā mām ekakām iha / niṣadhādriṃ gatas tāto bhūlokaṃ saparicchadaḥ // SoKs_12,19.142 [= Vet_12] ahaṃ tathā carantī ca śāpamohād ihāvasam / kṣīṇaś caiṣa sa śāpo me jātā sarvatra ca smṛtiḥ // SoKs_12,19.143 [= Vet_12] tat tātapārśvam adhunā niṣadhādriṃ vrajāmy aham / śāpānte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // SoKs_12,19.144 [= Vet_12] tvam ihāsva svarāṣṭraṃ vā vraja svātantryam atra te / evaṃ tayokte sa nṛpo duḥkhito 'rthayate sma tām // SoKs_12,19.145 [= Vet_12] saptāhāni na gantavyaṃ prasīda sumukhi tvayā / kṣipāva tāvad autsukyam udyāne krīḍanair iha // SoKs_12,19.146 [= Vet_12] tvaṃ gacchātha pituḥ sthānaṃ yāsyāmy aham api svakam / etat tadvacanaṃ mugdhā tathety aṅgīcakāra sā // SoKs_12,19.147 [= Vet_12] tato 'tra reme sa tayā sahodyāneṣu kāntayā / sajalotpalanetrāsu vāpīṣu ṣaḍahaṃ nṛpaḥ // SoKs_12,19.148 [= Vet_12] mā sma yātaṃ vihāyāsmān iti pūt kurvatīṣv iva / utkṣiptavīcihastāsu haṃsasārasaniḥsvanaiḥ // SoKs_12,19.149 [= Vet_12] saptame 'hni sa yuktyā tāṃ priyāṃ tatrānayad gṛhe / bhūlokaprāpiṇī yatra sā yantradvāravāpikā // SoKs_12,19.150 [= Vet_12] tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ / uttasthau svapurodyānavāpīmadhyāt tayā saha // SoKs_12,19.151 [= Vet_12] tatra kāntāsakhaṃ prāptaṃ taṃ dṛṣṭvodyānapālakāḥ / hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // SoKs_12,19.152 [= Vet_12] so 'py etya pādapatitas tam ānītepsitāṅganam / dṛṣṭvā prāveśayan mantrī sapauro 'bhyantaraṃ nṛpam // SoKs_12,19.153 [= Vet_12] aho saiṣā kathaṃ prāptā rājñā divyāṅganāmunā / vyomnīva vidyud iva yā kṣaṇadṛśyā mayekṣitā // SoKs_12,19.154 [= Vet_12] yad yasya likhitaṃ dhātrā lalāṭā-kṣarapaṅktiṣu / tad avaśyam asaṃbhāvyam api tasyopatiṣṭhate // SoKs_12,19.155 [= Vet_12] ity atra mantrimukhye 'smin dhyāyaty anyajane 'pi ca / divyastrīprāptisāścaryaṃ rājāgamanasotsave // SoKs_12,19.156 [= Vet_12] sā mṛgāṅkavatī dṛṣṭvā taṃ svadeśagataṃ nṛpam / iyeṣa pūrṇasaptāhā yātuṃ vaidyādharīṃ gatim // SoKs_12,19.157 [= Vet_12] nāvirāsīc ca vidyāsyāḥ smṛtāpy utpatanī tadā / tataḥ sā muṣitevātra viṣādam agamat param // SoKs_12,19.158 [= Vet_12] kim akasmād viṣaṇṇeva dṛśyase vada me priye / ity uktā tena rājñā sā vidhyādary evam abravīt // SoKs_12,19.159 [= Vet_12] sthitāhaṃ śāpamuktāpi tvatsnehād yad iyac ciram / tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // SoKs_12,19.160 [= Vet_12] tac chrutvā hanta siddheyaṃ mama vidyādharīti saḥ / rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahotsavam // SoKs_12,19.161 [= Vet_12] tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi / śayanīyagato 'kasmād dhṛtsphoṭena vyapadyata // SoKs_12,19.162 [= Vet_12] tato 'nubhūya tacchokaṃ dhṛtarājyabharaḥ svayam / yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatīyutaḥ // SoKs_12,19.163 [= Vet_12] ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ / avadat punas trivikramasenaṃ nṛpatiṃ tam aṃsagataḥ // SoKs_12,19.164 [= Vet_12] tad brūhi bhūpate te saṃpanne svāminas tathābhyudaye / hṛdayaṃ sapadi sphuṭitaṃ tasya mahāmantriṇaḥ kim iti // SoKs_12,19.165 [= Vet_12] divyastrī na mayā kiṃ prāpteti śucāsphuṭad dhṛdayam / kiṃ vā rājyam abhīpsor rājāgamajena duḥkhena // SoKs_12,19.166 [= Vet_12] etac ca yadi na vakṣyasi mahyaṃ jānann apīha tad rājan / dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // SoKs_12,19.167 [= Vet_12] śrutveti tu trivikramaseno rājā jagāda vetālam / naitat tasmin dvayam api śubhacarite yujyate hi mantrivare // SoKs_12,19.168 [= Vet_12] kiṃ tu strīmātrarasād upekṣitaṃ yena bhūbhujā rājyam / tasyādhunā tu divyastrīraktasyātra kā vārtā // SoKs_12,19.169 [= Vet_12] tan me kaṣṭe 'pi kṛte pratyuta doṣo batādhikībhūtaḥ / iti tasya vibhāvayato hṛdayaṃ tanmantriṇaḥ sphuṭitam // SoKs_12,19.170 [= Vet_12] ity ukte narapatinā punaḥ sa māyī vetālo nijapadam eva taj jagāma / rājāpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīracetāḥ // SoKs_12,19.171 [= Vet_12] atha gatvā punaḥ prāpya śiṃśapātas tato nṛpaḥ / sa trivikramasenas taṃ skandhe vetālam ādade // SoKs_12,20.1 [= Vet_13] āyāntaṃ ca sa vetālo bhūyas taṃ nṛpam abravīt / rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // SoKs_12,20.2 [= Vet_13] asti vārāṇasī nāma purī haranivāsabhūḥ / devasvāmīti tatrāsīn mānyo narapater dvijaḥ // SoKs_12,20.3 [= Vet_13] mahādhanasya tasyaiko harisvāmīty abhūt sutaḥ / tasya bhāryā ca lāvaṇyavatīty atyuttamābhavat // SoKs_12,20.4 [= Vet_13] tilottamādinākastrīniḥmāṇe prāptakauśalaḥ / anargharūpalāvaṇyāṃ manye yāṃ nirmame vidhiḥ // SoKs_12,20.5 [= Vet_13] tayā sa kāntayā sākaṃ harisvāmī kadācana / ratiśrānto yayau nidrāṃ harmye candrāṃśuśītale // SoKs_12,20.6 [= Vet_13] tat kālaṃ tena mārgeṇa kāmacārī vihāyasā / āgān madanavegākhyo vidyādharakumārakaḥ // SoKs_12,20.7 [= Vet_13] sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām / suptāṃ ratiklamasrastavastravyaktāṅgasauṣṭhavām // SoKs_12,20.8 [= Vet_13] tadrūpahṛtacittaḥ san madanāndhaḥ sa tat kṣaṇam / suptām eva nipatyaitāṃ gṛhītvā nabhasā yayau // SoKs_12,20.9 [= Vet_13] kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tatpatiḥ / prāṇeśvarīm apaśyaṃs tām udatiṣṭhat sasaṃbhramaḥ // SoKs_12,20.10 [= Vet_13] aho kim etat kva gatā kupitā sā nu kiṃ mayi / channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // SoKs_12,20.11 [= Vet_13] ity anekavikalpaughavyākulas tām itas tataḥ / harmyaprāsādavalabhīṣv anviṣyan so 'bhraman niśi // SoKs_12,20.12 [= Vet_13] agṛhodyānataś cinvan yan na prāpa kuto 'pi tām / tat sa śokāgnisaṃtapto vilalāpāśrugadgadam // SoKs_12,20.13 [= Vet_13] hā candrabimbavadane hā jyotsnāgaurī hā priye / rātryā tulyaguṇadveṣāt kiṃ nu soḍhāsi nānayā // SoKs_12,20.14 [= Vet_13] tvayā kāntyā jito bibhyad iva candanaśītalaiḥ / karair asukhayad yo māṃ so 'yam indus tvayā vinā // SoKs_12,20.15 [= Vet_13] labdhāntara ivedānīṃ tair eva tudati priye / prajvaladbhir ivāṅgārair viṣadigdhair ivāśugaiḥ // SoKs_12,20.16 [= Vet_13] ity ādi krandatas tasya sā harisvāminas tadā / kṛcchrād vyatīyāya niśā na punar virahavyathā // SoKs_12,20.17 [= Vet_13] prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ / bhettuṃ na cakṣame tasya mohāndhatamasaṃ punaḥ // SoKs_12,20.18 [= Vet_13] vilabdha iva cakrāhvais tasya tīrṇaniśais tadā / bheje śatagunībhāvaṃ karuṇākranditadhvaniḥ // SoKs_12,20.19 [= Vet_13] svajanaiḥ sāntvyamāno 'pi viyogānaladīpitaḥ / na ca lebhe dvijayuvā dhṛtiṃ tāṃ preyasīṃ vinā // SoKs_12,20.20 [= Vet_13] iha sthitam iha snātaṃ kṛtam atra prasādhanam / vihṛtaṃ ca tayātreti yayau tv ita ito rudan // SoKs_12,20.21 [= Vet_13] mṛtā tāvan na sā tat kim ātmaivaṃ hanyate tvayā / avaśyaṃ tām avāptāsi jīvañ jātu kutaḥcana // SoKs_12,20.22 [= Vet_13] tad dhairyam avalambasva tāṃ gaveṣaya ca priyām / aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ // SoKs_12,20.23 [= Vet_13] iti bandhusuhṛdvākyair bodhitaḥ so 'tha kṛcchrataḥ / dinaiḥ kaiḥcid dharisvāmī babandha dhṛtim āsthayā // SoKs_12,20.24 [= Vet_13] acintayac ca sarvasvaṃ kṛtvā brāhmaṇasād aham / bhramāmi tāvat tīrthāni kṣapayāmy aghasaṃcayam // SoKs_12,20.25 [= Vet_13] pāpakṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām / ity ālocya yathāvasthaṃ snānādy utthāya so 'karot // SoKs_12,20.26 [= Vet_13] anyedyuś ca vicitrānnapānaṃ sattre dvijanmanām / cakārāvāritaṃ kiṃ ca dadau dhanam aśeṣataḥ // SoKs_12,20.27 [= Vet_13] brāhmaṇyamātravittasya niḥgatyaiva svadeśataḥ / priyāprāptīcchayā so 'tha tīrthāni bhramituṃ yayau // SoKs_12,20.28 [= Vet_13] bhrāmyataś ca jagāmāsya bhīmo grīṣmartukesarī / pracaṇḍādityavadano dīptatadraśmikesaraḥ // SoKs_12,20.29 [= Vet_13] priyāvirahasaṃtaptapānthaniḥśvāsamārutaiḥ / nyastoṣmāṇa ivātyuṣṇā vānti sma ca samīraṇāḥ // SoKs_12,20.30 [= Vet_13] śuṣyadvidīrṇapaṅkāś ca hṛdayaiḥ sphuṭitair iva / jalāśayā dadṛśire gharmaluptāmbusaṃpadaḥ // SoKs_12,20.31 [= Vet_13] cīrīcītkāramukharās tāpamlānadalādharāḥ / madhuśrīvirahān mārgeṣv arudann iva pādapāḥ // SoKs_12,20.32 [= Vet_13] tasmin kāle 'rkatāpena viyogena kṣudhā tṛṣā / nityādhvanā ca sa klānto virūkṣakṣāmadhūsaraḥ // SoKs_12,20.33 [= Vet_13] bhojanārthi harisvāmī prāpa grāmaṃ kvacid bhraman / padmanābhābhidhānasya gṛhaṃ viprasya sattriṇaḥ // SoKs_12,20.34 [= Vet_13] tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn / dvāraśākhāṃ samālambya tasthau niḥśabdaniḥcalaḥ // SoKs_12,20.35 [= Vet_13] tathāsthitaṃ tam ālokya sattriṇas tasya gehinī / padmanābhasya saṃjātadayā sādhvī vyacintayat // SoKs_12,20.36 [= Vet_13] aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam / yad evam ayam annārthī ko 'py āste dvāry adhaḥmukhaḥ // SoKs_12,20.37 [= Vet_13] dūrādhvābhyāgataḥ snātas tāvat kṣīṇendriyaḥ kṣudhā / tad eṣaś cānnadānasya pātram ity avadhārya sā // SoKs_12,20.38 [= Vet_13] paramānnabhṛtaṃ sādhvī tasmai saghṛtaśarkaram / pātram utkṣipya pāṇibhyām ānīya praśritā dadau // SoKs_12,20.39 [= Vet_13] jagāda caitaṃ bhuṅkṣvaitad gatvā vāpītaṭe kvacit / idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // SoKs_12,20.40 [= Vet_13] tatheti so 'nnapātraṃ tad gṛhītvā nātidūrataḥ / gatvā sthāpitavān vāpyās taṭe vaṭataror adhaḥ // SoKs_12,20.41 [= Vet_13] prakṣālya pāṇipādaṃ ca vāpyām ācamya cātra saḥ / yāvad bhakṣayituṃ tuṣṭaḥ paramānnam upaiti tat // SoKs_12,20.42 [= Vet_13] tāvad gṛhītvā kṛṣṇāhiṃ cañcvā pādayugena ca / śyenaḥ kutaḥcid āgatya tarau tasminn upāviśat // SoKs_12,20.43 [= Vet_13] tena tasyohyamānasya sarpasyākramya pakṣiṇā / utkrāntajīvitasyāsyād viṣalālā viniryayau // SoKs_12,20.44 [= Vet_13] sā tatrādhaḥsthite tasminn annapātre 'patat tadā / tac cādṛṣṭvā harisvāmī sa etyānnam abhuṅkta tat // SoKs_12,20.45 [= Vet_13] kṣudhārtasya tadā tasya mṛṣṭānnaṃ tat kṣaṇena tat / kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣavedanā // SoKs_12,20.46 [= Vet_13] aho vidhau viparyaste na viparyasyatīha kim / yad viṣībhūtam annaṃ me sakṣīraghṛṭaśarkaram // SoKs_12,20.47 [= Vet_13] iti jalpan viṣārtaḥ sa harisvāmī pariskhalan / gatvā tāṃ sattriṇas tasya viprasyovāca gehinīm // SoKs_12,20.48 [= Vet_13] tvaddattād viṣam annān me jātaṃ tad viṣamantriṇam / kamcin mamānaya kṣipraṃ brahmahatyānyathāsti te // SoKs_12,20.49 [= Vet_13] ity uktvaiva sa tāṃ sādhvīṃ kim etad iti vihvalām / harisvāmī parāvṛttanetraḥ prāṇair vyayujyata // SoKs_12,20.50 [= Vet_13] tataḥ sā tena niḥdoṣāpy ātitheyy api sattriṇā / bhāryā niṣkāsitā gehān mithyātithivadhakrudhā // SoKs_12,20.51 [= Vet_13] sāpy utpannamṛṣāvadyā suśubhād api karmaṇaḥ / jātāvamānā tapase sādhvī tīrtham aśiśṛiyat // SoKs_12,20.52 [= Vet_13] kasya vipravadhaḥ so 'stu sarpaśyenānnadeśv iti / tad abhūd dharmarājāgre vādo nāsīt tu niḥṇayaḥ // SoKs_12,20.53 [= Vet_13] tat trivikramasena tvaṃ rajan brūhi mamādhunā / kasya sā brahmahatyeti pūrvaḥ śāpaḥ sa te 'nyathā // SoKs_12,20.54 [= Vet_13] iti vetālato rājā śrutvā śāpaniyantritaḥ / sa trivikramasenas taṃ muktamauno 'bravīd idam // SoKs_12,20.55 [= Vet_13] tasya tat pātakaṃ tāvat sarpasya yadi vāsya kaḥ / vivaśasyāparādho 'sti bhakṣyamāṇasya śatruṇā // SoKs_12,20.56 [= Vet_13] atha syenasya tenāpi kiṃ duṣṭaṃ kṣudhitātmanā / akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // SoKs_12,20.57 [= Vet_13] daṃpatyor annadātror vā tayor ekasya vā kutaḥ / abhāvyadoṣau dharmaikapravṛttau tāv ubhau yataḥ // SoKs_12,20.58 [= Vet_13] tad ahaṃ tasya manye sā brahmahatyā jaḍātmanaḥ / avicāryaiva yo brūyād eṣām ekatamasya tām // SoKs_12,20.59 [= Vet_13] ity uktavato 'sya nṛpasyāṃsād bhūyo 'py agāt sa vetālaḥ / nijapadam eva nṛpo 'pi sa punar api dhīras tam anvagād eva // SoKs_12,20.60 [= Vet_13] sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ / bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhūpatiḥ // SoKs_12,21.1 [= Vet_14] prasthitaṃ ca tam urvīśaṃ sa vetālo 'bhyadhāt punaḥ / rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // SoKs_12,21.2 [= Vet_14] asty ayodhyeti nagarī rājadhānī babhūva yā / rakṣaḥkulakṛtāntasya rāmarūpasya śārṅgiṇaḥ // SoKs_12,21.3 [= Vet_14] tasyāṃ rājābhavad vīraketur nāma rarakṣa yaḥ / kṣoṇīm imāṃ mahābāhuḥ prākāro nagarīm iva // SoKs_12,21.4 [= Vet_14] tasmin mahīpatāv asyāṃ puryām eko mahāvaṇik / ratnadattābhidhāno 'bhūd vaṇiṅnīvahanāyakaḥ // SoKs_12,21.5 [= Vet_14] nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata / sutā ratnavatī nāma devatārādhanārjitā // SoKs_12,21.6 [= Vet_14] sā ca tasya pitur veśmany avardhata manasvinī / rūpalāvaṇyavinayaiḥ sahaiva sahajair guṇaiḥ // SoKs_12,21.7 [= Vet_14] yauvanasthāṃ ca tāṃ tasmād ratnadattān na kevalam / mahānto vaṇijo yāvad rājāno 'pi yayācire // SoKs_12,21.8 [= Vet_14] sā tu pumdveṣiṇī naicchad bhartāram api vāsavam / prāṇatyāgodyatā sehe na vivāhakathām api // SoKs_12,21.9 [= Vet_14] tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalyaduḥsthitaḥ / sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // SoKs_12,21.10 [= Vet_14] atrāntare sadā caurair muṣyamāṇāḥ kilākhilāḥ / saṃbhūyātra nṛpaṃ paurā vīraketuṃ vyajijñapan // SoKs_12,21.11 [= Vet_14] nityaṃ muṣyāmahe cauraī rātrau rātrāv iha prabho / lakṣyante te ca nāsmābhis tad devo vettu yat param // SoKs_12,21.12 [= Vet_14] iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm / taskarānveṣaṇe channān ādiśad ratrirakṣakān // SoKs_12,21.13 [= Vet_14] te 'pi prāpur na yac caurān purī sāmuṣyataiva ca / tadaikadā svayaṃ rājā niśi svairaṃ viniryayau // SoKs_12,21.14 [= Vet_14] ekākī cāttaśastro 'tra bhraman so 'paśyad ekataḥ / ekaṃ prākārapṛṣṭena yāntaṃ kam api pūruṣam // SoKs_12,21.15 [= Vet_14] niḥśabdapadavinyāsavicitragatikauśalam / saśaṅkalolanayanaṃ paśyantaṃ pṛṣṭato muhuḥ // SoKs_12,21.16 [= Vet_14] ayaṃ sa nūnaṃ cauro me muṣṇāty ekacaraḥ purīm / iti matvaiva nikaṭaṃ sa tasyopayayau nṛpaḥ // SoKs_12,21.17 [= Vet_14] tataḥ sa cauro dṛṣṭvā taṃ nṛpaṃ ko 'sīty abhāṣata / cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // SoKs_12,21.18 [= Vet_14] so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me suhṛt / tad ehi madgṛhaṃ tāvan mitrācāraṃ karomi te // SoKs_12,21.19 [= Vet_14] tac chrutvā sa tathety uktvā tenaiva saha bhūpatiḥ / yayau vanāntaḥdharaṇīkhātāntaḥvarti tadgṛham // SoKs_12,21.20 [= Vet_14] aśeṣabhogabhogāḍhyaṃ bhāsvaddīpaprakāśitam / navīnam iva pātālaṃ balirājānadhiṣṭhitam // SoKs_12,21.21 [= Vet_14] tatra praviṣṭe tasmiṃś ca kṛtāsanaparigrahe / rājñi so 'bhyantaragṛhaṃ praviveśātha taskaraḥ // SoKs_12,21.22 [= Vet_14] tat kṣaṇaṃ ca tam etyaikā dāsī tatrāvadan nṛpam / mahābhāga praviṣṭas tvam iha mṛtyumukhe katham // SoKs_12,21.23 [= Vet_14] ekacauro hy asau pāpaṃ niḥgatyātaḥ kariṣyati / dhruvaṃ visvāsaghātīti tad itas tvaritaṃ vraja // SoKs_12,21.24 [= Vet_14] ity uktaḥ sa tayā rājā niḥgatyaiva tato drutam / gatvā svarājadhānīṃ ca niśi sainyāny asajjayat // SoKs_12,21.25 [= Vet_14] saṃnaddhasainyaś cāgatya dasyos tasya rurodha tat / bhūgṛhadvāravivaraṃ rasattūryā-kulair balaiḥ // SoKs_12,21.26 [= Vet_14] tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ / maraṇe niḥcitaś cauraḥ śūro yuddhāya niryayau // SoKs_12,21.27 [= Vet_14] niḥgataś ca raṇe cakre parākramam amānuṣam / karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // SoKs_12,21.28 [= Vet_14] jahāra ca śirāṃsy eko bhaṭānāṃ khaḍgacarmabhṛt / tatas taṃ kṣapitānīkam abhyadhāvat svayaṃ nṛpaḥ // SoKs_12,21.29 [= Vet_14] sa tasya khaḍgavidyājño rājā karaṇayuktitaḥ / hastāj jahāra niḥtriṃśam atha tāṃ kṣurikām api // SoKs_12,21.30 [= Vet_14] aśastraṃ muktaśastro 'tha bāhuyuddhena taṃ nṛpaḥ / cauraṃ nihatya dharaṇau sajīvagrāham agrahīt // SoKs_12,21.31 [= Vet_14] nināya taṃ ca saṃyamya sadhanaṃ nagarīṃ nijām / prātaś cājñāpayat tasya śūlāropaṇanigraham // SoKs_12,21.32 [= Vet_14] nīyamānaṃ ca taṃ vadhyabhūmiṃ cauraṃ saḍiṇḍimam / dadarśa sā ratnavatī vaṇikkanyātra harmyataḥ // SoKs_12,21.33 [= Vet_14] vraṇitaṃ dhūliliptāṅgam apy etaṃ māramohitā / dṛṣṭvaiva gatvā pitaraṃ ratnadattam uvāca sā // SoKs_12,21.34 [= Vet_14] vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā / tan nṛpād rakṣa tātainaṃ na ced enam anu mriye // SoKs_12,21.35 [= Vet_14] tac chrutvā tāṃ pitāvādīt kim idaṃ putri bhāṣase / yā tvaṃ necchasi bhūpālām api bhartṝn abhīpsataḥ // SoKs_12,21.36 [= Vet_14] sā pāpaṃ taskaram imaṃ vāñchasy āpadgataṃ katham / ity ādi pitrā proktāpi niḥcayān na cacāla sā // SoKs_12,21.37 [= Vet_14] tataḥ sa tatpitā gatvā tasya caurasya satvaram / sarvasvenāpi rājānaṃ vadhān mokṣam ayācata // SoKs_12,21.38 [= Vet_14] rājā tu taṃ na tatyāja hemakoṭiśatair api / svaśarīrapaṇānītaṃ cauraṃ sarvāpahāriṇam // SoKs_12,21.39 [= Vet_14] tataḥ pitary upāyāte vimukhe sā vaṇiksutā / anumartuṃ kṛtasnānā vāryamāṇāpi bandhubhiḥ // SoKs_12,21.40 [= Vet_14] āruhya śibikāṃ tasya dasyor vadhyabhuvaṃ yayau / anvīyamānā rudatā pitrā mātrā janena ca // SoKs_12,21.41 [= Vet_14] tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ / tāṃ dadarśa galatprāṇas tathā sajñātim āgatām // SoKs_12,21.42 [= Vet_14] janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ / hasan sa cauraḥ kim api prāṇāñ śūlagato jahau // SoKs_12,21.43 [= Vet_14] tato 'vatāritaṃ śūlāt sā taccaurakalevaram / ādāya cārurohātra citāṃ sādhvī vaṇiksutā // SoKs_12,21.44 [= Vet_14] tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛtasaṃnidhiḥ / adṛśyo bhagavān evaṃ tām uvācāntarikṣataḥ // SoKs_12,21.45 [= Vet_14] asmin svayamvarapatāv evaṃ bhaktyā tavānayā / tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pativrate // SoKs_12,21.46 [= Vet_14] tac chrutvaiva varaṃ devād evaṃ vavre praṇamya sā / nātha putraśataṃ bhūyād aputrasyāpi matpituḥ // SoKs_12,21.47 [= Vet_14] yenānanyasuto naiṣaḥ prāṇāñ jahyān mayā vinā / iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // SoKs_12,21.48 [= Vet_14] pituḥ putraśataṃ te 'stu varam anyaṃ vṛṇīṣva ca / tvādṛśī dṛḍhasattvā hi naitāvanmātram arhati // SoKs_12,21.49 [= Vet_14] tad ākarṇyātha sāvādīt prasanno mayi cet prabhuḥ / taj jīvatv eṣa bhartā me dhārmikaś ca sadāstv iti // SoKs_12,21.50 [= Vet_14] evam astv akṣato jīvann uttiṣṭhatv eṣa te patiḥ / dhārmikaś cāstu rājāsya vīraketuś ca tuṣyatu // SoKs_12,21.51 [= Vet_14] ity uktavaty anālakṣyamūrtau śarve nabhaḥsthite / uttasthāv akṣatāṅgo 'tra cauro jīvaṃs tadaiva saḥ // SoKs_12,21.52 [= Vet_14] tato vismitahṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik / ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // SoKs_12,21.53 [= Vet_14] prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nijamandiram / labdhaputravaraś cakre svānandocitam utsavam // SoKs_12,21.54 [= Vet_14] jñātavṛttāntatuṣṭaś ca tadaivānāyya taṃ nṛpaḥ / ekavīraṃ vīraketuś cauraṃ senāpatiṃ vyadhāt // SoKs_12,21.55 [= Vet_14] cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇiksutām / ekavīraḥ sukhaṃ tasthau mārgastho rājasaṃmataḥ // SoKs_12,21.56 [= Vet_14] iti kathayitvā sa kathāṃ vetālo dattapūrvaśāpabhayam / aṃsasthitas trivikramasenaṃ papraccha taṃ kṣitipam // SoKs_12,21.57 [= Vet_14] rājan brūhi sapitṛkām upasthitāṃ tāṃ vaṇiksutāṃ dṛṣṭvā / caureṇa śūlapṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // SoKs_12,21.58 [= Vet_14] atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena / nāsyānṛṇyam akāraṇabandhor yāto 'smi vaṇija iti // SoKs_12,21.59 [= Vet_14] āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛpān varān hitvā / mayy asminn anuraktā strīcittam aho vicitram iti // SoKs_12,21.60 [= Vet_14] ity uktavākyasya mahībhṛto 'ṃsān māyī svaśaktyaiva tadā jagāma / svaṃ dhāma vetālavaraḥ sa rājāpy etaṃ punaḥ pūrvavad anvagacchat // SoKs_12,21.61 [= Vet_14] tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ / sa trivikramasenas tam ādāyodacalat punaḥ // SoKs_12,22.1 [= Vet_15] āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsapṛṣṭhagaḥ / jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // SoKs_12,22.2 [= Vet_15] abhūn nepālaviṣaye nāmnā śivapuraṃ puram / yathārthanāmā tatrāsīd yaśaḥketuḥ purā nṛpaḥ // SoKs_12,22.3 [= Vet_15] sa mantriṇi nyasya bharaṃ prajñāsāgarasaṃjñake / candraprabhākhyayā devyā sārdhaṃ bhogān asevata // SoKs_12,22.4 [= Vet_15] kālena tasyāṃ devyāṃ ca tasyājāyata kanyakā / rājñaḥ śaśiprabhā nāma jagannetraśaśiprabhā // SoKs_12,22.5 [= Vet_15] krameṇa yauvanasthā sā madhumāse kadācana / yayau yātrotsavaṃ draṣṭum udyānaṃ saparicchadā // SoKs_12,22.6 [= Vet_15] tatraikadeśe 'paśyat tāṃ kusumāvacayodyatām / utkṣiptabāhulatikālakṣitaikapayaḥdharām // SoKs_12,22.7 [= Vet_15] prasūnavṛntavigalatsaṃdaṃśakaraśobhinīm / āḍhyaputro manaḥsvāmī nāma yātrāgato dvijaḥ // SoKs_12,22.8 [= Vet_15] sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā / manaḥsvāmy api naivābhūt svāmī madanamohitaḥ // SoKs_12,22.9 [= Vet_15] mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manaḥbhuvaḥ / vasantasaṃbhṛtānīha puṣpāṇy uccinute svayam // SoKs_12,22.10 [= Vet_15] kiṃ vārcayitukāmeyaṃ mādhavaṃ vanadevatā / iti saṃcintayantaṃ taṃ sāpy apaśyan nṛpātmajā // SoKs_12,22.11 [= Vet_15] dṛṣṭamātre ca sā tasmin sāṅge nava iva smare / na puṣpāṇi na cāṅgāni sotkā nātmānam asmarat // SoKs_12,22.12 [= Vet_15] ity anyo'nyanavapremasarasau yāvad atra tau / tiṣṭhatas tāvad udabhūd dhāhāheti mahāravaḥ // SoKs_12,22.13 [= Vet_15] kim etad iti cotkṣiptakamdharaṃ paśyatos tayoḥ / āyād atropalabdhānyagajagandhotthayā ruṣā // SoKs_12,22.14 [= Vet_15] bhagnālāno vinirgatya matto mārgadrumān rujan / patitādhorano dhāvaṃl lambamānāṅkuśaḥ karī // SoKs_12,22.15 [= Vet_15] tataḥ parijane trastavidrute tāṃ sasaṃbhramam / rājaputrīṃ pradhāvyaiva dorbhyām utkṣipya caikakām // SoKs_12,22.16 [= Vet_15] aṅgaiḥ kimcit kṛtāśleṣāṃ bhayaprematrapākulām / nināya sa manaḥsvāmī sudūraṃ gajagocarāt // SoKs_12,22.17 [= Vet_15] athāgataiḥ parijanaiḥ stuvadbhis taṃ dvijottamam / muhur vivṛtya paśyantī sā ninye nijamandiram // SoKs_12,22.18 [= Vet_15] tatra tasthau tam evārtā smarantī prāṇadāyinam / smarāgnipuṭapākena pacyamānā divāniśam // SoKs_12,22.19 [= Vet_15] so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan / svāntaḥpurapraviṣṭāṃ tāṃ dṛṣṭvā sotko vyacintayat // SoKs_12,22.20 [= Vet_15] naitāṃ vinādhunā sthātuṃ jīvituṃ vāham utsahe / tan me śrīmūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // SoKs_12,22.21 [= Vet_15] iti saṃcintya katham apy asminn avasite dine / prato yayau guros tasya mūladevasya so 'ntikam // SoKs_12,22.22 [= Vet_15] dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam / siddhamāyādbhutapathaṃ saśarīram ivāmbaram // SoKs_12,22.23 [= Vet_15] nyavedayac ca tat tasmai praṇamya svamanīṣitam / so 'pi sādhayituṃ tasya pratipede vihasya tat // SoKs_12,22.24 [= Vet_15] tataḥ sa yogagulikāṃ kṣiptvā dhūrtapatir mukhe / mūladevo vyadhād vṛddhabrāhmaṇākṛtim ātmanaḥ // SoKs_12,22.25 [= Vet_15] dvitīyāṃ gulikāṃ dattvā mukhakṣepyāṃ cakāra ca / sukāntakanyakārūpaṃ taṃ manaḥsvāminaṃ dvijam // SoKs_12,22.26 [= Vet_15] tadrūpaṃ taṃ samādāya gatvā dhūrtādhipo 'tha saḥ / tatpriyājanakaṃ bhūpam āsthāne taṃ vyajijñapat // SoKs_12,22.27 [= Vet_15] rājann eko 'sti me putraḥ kanyā dūrāc ca tatkṛte / mayaiṣā yācitānītā sa ca kvāpi gato 'dhunā // SoKs_12,22.28 [= Vet_15] tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā / ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // SoKs_12,22.29 [= Vet_15] tac chrutvā śāpabhītyā ca pratipadya sa bhūpatiḥ / sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // SoKs_12,22.30 [= Vet_15] jagāda caitāṃ putrīmāṃ kanyāṃ rakṣeḥ svamandire / svapārśva eva cāhāraṃ śayyāṃ cāsyāḥ prakalpayeḥ // SoKs_12,22.31 [= Vet_15] iti pitroktayā ninye kanyārūpas tatheti saḥ / antaḥpuraṃ manaḥsvāmī rājaputryā tayā nijam // SoKs_12,22.32 [= Vet_15] yathāruci tato yāte muladeve dvijākṛtau / kanyārūpaḥ sa tatrāsīn manaḥsvāmī priyāntike // SoKs_12,22.33 [= Vet_15] dinaiś ca tāṃ sakhīprītivisrambhaṃ samyagāgatām / ekadā virahakṣāmāṃ śayanīyaluṭhattanum // SoKs_12,22.34 [= Vet_15] rātrau raho rājasutām āsannaśayanasthitaḥ / kanyārūpapraticchanno manaḥsvāmī sa pṛṣṭavān // SoKs_12,22.35 [= Vet_15] sakhi kiṃ pāṇḍurachāyā kṣīyamāṇā dine dine / kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe // SoKs_12,22.36 [= Vet_15] brūhi me ko hy aviśvāsaḥ snigdhamugdhe sakhijane / idānīṃ naiva bhokṣye 'haṃ na vadiṣyasi cen mama // SoKs_12,22.37 [= Vet_15] tac chrutvā sā viniḥśvasya śanaī rājasutābravīt / kiṃ me tvayy apy aviśvāsaḥ śṛṇu tat sakhi vacmi te // SoKs_12,22.38 [= Vet_15] ekadāhaṃ madhūdyānayātrāṃ draṣṭuṃ gatābhavam / tatrāpaśyaṃ ca subhagaṃ kamcid brāhmaṇaputrakam // SoKs_12,22.39 [= Vet_15] himamuktendusaśrīkaṃ darśanoddīpitasmaram / madhumāsam ivālokakrīḍālaṃkṛtakānanam // SoKs_12,22.40 [= Vet_15] cakorāyitum ete ca pravṛtte yāvad unmukhe / tanmukhendudyutisudhāpāyinī me vilocane // SoKs_12,22.41 [= Vet_15] tāvat sravanmadajalas tatrākasmān niḥargalaḥ / akālakālameghābho garjann āgān mahāgajaḥ // SoKs_12,22.42 [= Vet_15] tatsaṃbhramāt parijane naṣṭe 'haṃ bhayavihvalā / utkṣipya vipraputreṇa nītā tenaiva dūrataḥ // SoKs_12,22.43 [= Vet_15] śrīkhaṇḍenānulipteva sikteva sudhayā tathā / ahaṃ tadaṅgasparśena na jāne kāṃ daśām agām // SoKs_12,22.44 [= Vet_15] kṣanāc ca parivāreṇa militenā-vaśā tataḥ / ihānītāsmi nikṣiptā svargād iva bhuvas tale // SoKs_12,22.45 [= Vet_15] tadāprabhṛti saṃkalpais tais taiḥ kalpitasaṃgamam / paśyāmi taṃ prabuddhāpi pārśvasthaṃ prāṇadaṃ patim // SoKs_12,22.46 [= Vet_15] suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam / tyājayantaṃ haṭhāl lajjāṃ cumbanāliṅganādhibhiḥ // SoKs_12,22.47 [= Vet_15] na ca prāpnomy abhavyā tannāmādyajñānamohitā / tad evaṃ māṃ dahaty eṣa prāṇeśavirahānalaḥ // SoKs_12,22.48 [= Vet_15] iti vāksudhayā tasyāḥ pūrṇasvaśravaṇodaraḥ / sānandaḥ sa manaḥsvāmī viprakanyāvapuḥdharaḥ // SoKs_12,22.49 [= Vet_15] kṛtārthamānī matvā taṃ kālam ātmaprakāśane / svarūpaṃ prakaṭīcakre niṣkṛṣya gulikāṃ mukhāt // SoKs_12,22.50 [= Vet_15] jagāda ca vilolākṣi so 'ham evaiṣo yas tvayā / udyāne darśanakrīto nīto niḥvyājadāsatām // SoKs_12,22.51 [= Vet_15] tvat saṃstavakṣaṇabhraṃśāt kleśaṃ taṃ cāptavān aham / yasyaiṣaḥ pariṇāmo me kanyārūpagraho 'bhavat // SoKs_12,22.52 [= Vet_15] tasmāt saphalayaitāṃ me visoḍhāṃ virahavyathām / ātmanaś ca na tanvaṅgi kṣamate 'taḥ paraṃ smaraḥ // SoKs_12,22.53 [= Vet_15] evaṃ vadantaṃ sahasā prāṇeśaṃ taṃ vilokya sā / āsīd rājasutā kṣipraṃ snehāścaryatrapākulā // SoKs_12,22.54 [= Vet_15] athātyautsukyanirvṛttagāndharvodvāhayos tayoḥ / premṇas tasya mato yādṛk tādṛśo 'bhūd ratotsavaḥ // SoKs_12,22.55 [= Vet_15] tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvirūpabhṛt / divā sagulikāḥ kanyā rātrāv agulikāḥ pumān // SoKs_12,22.56 [= Vet_15] gateṣv atha dineṣv atra yaśaḥketor mahīpateḥ / mṛgāṅkadattasaṃjñena svaśuryeṇa nijā sutā // SoKs_12,22.57 [= Vet_15] dattā mṛgāṅkavatyākhyā mahārhavibhavottarā / dvijātaye mahāmantriprajñāsāgarasūnave // SoKs_12,22.58 [= Vet_15] tasmin mātulaputryāḥ sā rājaputrī śaśiprabhā / vivāhe mātulagṛhaṃ taj jagāma nimantritā // SoKs_12,22.59 [= Vet_15] tayā saha yayau so 'pi kanyakāparivārayā / vipraputro manaḥsvāmī kāntakanyāsvarūpadhṛt // SoKs_12,22.60 [= Vet_15] tatra taṃ kanyakārūpadharaṃ mantrisuto 'tha saḥ / dṛṣṭvā kila smaravyādhagāḍhabāṇāhato 'bhavat // SoKs_12,22.61 [= Vet_15] tato muṣitacittaḥ saṃs tayā kapaṭakanyayā / yayau mantrisutaḥ śūnyaṃ svagṛhaṃ svavadhūsakhaḥ // SoKs_12,22.62 [= Vet_15] tatra tanmukhalāvanyadhyānāsakto jagāma saḥ / tīvrarāgamahāvyāladaṣṭo moham aśaṅkitam // SoKs_12,22.63 [= Vet_15] kim etad iti saṃbhrānte jane tatrotsavojjhite / tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // SoKs_12,22.64 [= Vet_15] tena cāśvāsyamāno 'pi pitrā mohāt prabudhya saḥ / pralapann iva sonmādam ujjagāra manaḥgatam // SoKs_12,22.65 [= Vet_15] asvādhīnaṃ ca taṃ matvā tat pitary ativihvale / tasmin rājāpi tad buddhvā tatraiva samupāyayau // SoKs_12,22.66 [= Vet_15] sa taṃ dṛṣṭvā jhaṭity eva gāḍhābhiṣvaṅgato gatam / saptamīṃ madanāvasthāṃ jagāda prakṛtīr nṛpaḥ // SoKs_12,22.67 [= Vet_15] kathaṃ brāhmaṇanikṣepaḥ kanyā sāsmai pradīyate / tayā vinā ca niyataṃ paścimām ety asau daśām // SoKs_12,22.68 [= Vet_15] asmin naṣṭe pitāsyaiṣo mama mantrī vinaṅkṣyati / etannāśe rājyanāśas tad iha brūta kā gatiḥ // SoKs_12,22.69 [= Vet_15] ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan / rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharmarakṣaṇam // SoKs_12,22.70 [= Vet_15] mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ / mantrināśe mūlanāśād rakṣyā dharmakṣatir dhruvam // SoKs_12,22.71 [= Vet_15] pāpaṃ ca syād dvijasyāsya sasūnor mantriṇo vadhāt / tasmād rakṣyo 'yam āsanno 'vaśyaṃ te dharmaviplavaḥ // SoKs_12,22.72 [= Vet_15] dātavyā mantriputrāya vipranyastā kumārikā / kālāntarāgate vipre kruddhe pratividhāsyate // SoKs_12,22.73 [= Vet_15] evam uktaḥ prakṛtibhis tatheti pratyapadyata / sa rājā mantriputrāya dātuṃ tāṃ kūṭakanyakām // SoKs_12,22.74 [= Vet_15] ānītaś ca sa niścitya lagnaṃ rājasūtāgṛhāt / kanyārūpo manaḥsvāmī taṃ jagāda mahīpatim // SoKs_12,22.75 [= Vet_15] anyenānyārtham ānītām anyasmai māṃ dadāsi cet / kāmaṃ tad astu rājā tvaṃ dharmādharmau tavādya tau // SoKs_12,22.76 [= Vet_15] ahaṃ vivāham icchāmi samayenedṛśena tu / ekaśayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // SoKs_12,22.77 [= Vet_15] yāvat tīrthāni ṣaṇmāsān paribhramya sa nāgataḥ / evaṃ na cet kṛttajihvāṃ dantair jānīhi māṃ mṛtām // SoKs_12,22.78 [= Vet_15] ity ukte samaye tena yūnā kanyāvapuḥbhṛtā / rājñā sa bodhitaḥ prāpa niḥvṛttiṃ mantriputrakaḥ // SoKs_12,22.79 [= Vet_15] tatheti pratipadyaitat kṛtvodvāhaṃ kilāśu tam / ekasmin sthāpayitvā ca vāsake te surakṣite // SoKs_12,22.80 [= Vet_15] tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭavadhūṃ ca tām / jagāma tīrthayātrāyai mūḍaḥ kāntāpriyecchayā // SoKs_12,22.81 [= Vet_15] sa covāsa manaḥsvāmī strīrūpo 'tra tayā saha / mṛgāṅkavatyekagṛhe samānaśayanāsanaḥ // SoKs_12,22.82 [= Vet_15] tathā sthitaṃ kadācit taṃ sā mṛgāṅkavatī niśi / śayyāgṛhe raho 'vādīd bahiḥsupte paricchade // SoKs_12,22.83 [= Vet_15] kathāṃ kāmcit tvam ākhyāhi nidrā nāsti hi me sakhi / tac chrutvākathayat so 'syai strīrūpas tāṃ kathāṃ yuvā // SoKs_12,22.84 [= Vet_15] yatrelākhyasya rājaṛṣeḥ sūryavaṃśabhuvaḥ purā / prāptasya gaurīśāpena srtītvaṃ viśvaikamohanam // SoKs_12,22.85 [= Vet_15] anyonyadarśanaprītyā devodyānavanāntare / abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // SoKs_12,22.86 [= Vet_15] tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ / tad evaṃ devatādeśān mantrauṣadhavaśena vā // SoKs_12,22.87 [= Vet_15] puruṣaḥ strī kadācit syāt strī vā jātu pumān bhavet / bhavanti caivaṃ saṃyogāḥ kāmajā mahatām api // SoKs_12,22.88 [= Vet_15] śrutvaitat taruṇī mugdhā vivāhaproṣitānukā / sā mṛgāṅkavatī smāha viśvastā sahavāsataḥ // SoKs_12,22.89 [= Vet_15] śrutvaitāṃ me kathām etad aṅgaṃ simisimāyate / hṛdayaṃ sīdatīvedaṃ tad etat sakhi kiṃ vada // SoKs_12,22.90 [= Vet_15] tac chrutvā so 'ṅganārūpo vipraḥ puna uvāca tām / etāni kāmacihnāni nanv apūrvāṇi te sakhi // SoKs_12,22.91 [= Vet_15] mayaitāny anubhūtāni nigūhe na hy ahaṃ tava / iti tenoditāvādīt sā mṛgāṅkavatī śanaiḥ // SoKs_12,22.92 [= Vet_15] sakhi prāṇasamā tvaṃ me tat kālajñā na vacmi kim / api puṃsaḥ praveśaḥ syād upāyena hi kenacit // SoKs_12,22.93 [= Vet_15] evam uktavatīm etāṃ sa ca labdhāśayas tadā / prāha dhūrtapateḥ śiṣyo yady evaṃ tad vadāmi te // SoKs_12,22.94 [= Vet_15] vaiṣṇavo 'sti prasādo me yenāhaṃ svecchayā niśi / puruṣaḥ syāṃ tad eṣa adya bhavāmi tvatkṛte pumān // SoKs_12,22.95 [= Vet_15] ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt / yauvanoddāmam ātmānaṃ tasyai kāntam adarśayat // SoKs_12,22.96 [= Vet_15] tataḥ kathitavisrambhaḥ sarvasvagatayantraṇaḥ / kālocitarasaḥ ko 'pi tayor āsīd ratotsavaḥ // SoKs_12,22.97 [= Vet_15] atha tatra tayā sākaṃ sa mantrisutabhāryayā / tasthau dvijo divā nārī rātrau ca puruṣo bhavan // SoKs_12,22.98 [= Vet_15] āsannāgamanaṃ taṃ ca buddhvā mantrisutaṃ dinaiḥ / tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // SoKs_12,22.99 [= Vet_15] etasmiṃś ca kathāsaṃdhau mūladevaḥ sa tadguruḥ / buddhvā tad akhilaṃ bhūtvā bhūyo vṛddhadvijākṛtiḥ // SoKs_12,22.100 [= Vet_15] śaśinānugataḥ sakhyā taruṇadvijarūpiṇā / āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // SoKs_12,22.101 [= Vet_15] ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti / tataḥ saṃmantrya sa nṛpaḥ śāpabhītas tam abhyadhāt // SoKs_12,22.102 [= Vet_15] brahman na jāne kva gatā sā snuṣā te kṣamasva tat / aparādhāt sutasyārthe dadāmi svasutāṃ tava // SoKs_12,22.103 [= Vet_15] ity uktvā dhūrtarājaṃ taṃ kṛtakakrodhaniṣṭhuram / vibruvāṇaṃ jaradviprarūpaṃ prārthya sa bhūpatiḥ // SoKs_12,22.104 [= Vet_15] tatsakhye kṛtatatputravyapadeśāya tāṃ dadau / tanayāṃ śaśine tasmai yathāvidhi śaśiprabhām // SoKs_12,22.105 [= Vet_15] tataḥ sa mūladevas tau yathābhūtau vadhūvarau / ādāya svāspadaṃ prāyād rājārtheṣv akṛtaspṛhaḥ // SoKs_12,22.106 [= Vet_15] tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān / vivādo mūladevāgre śaśinas tasya cobhayoḥ // SoKs_12,22.107 [= Vet_15] manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā / kanyaiva hi mayodūḍā prāg asau gurvanugrahāt // SoKs_12,22.108 [= Vet_15] śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama / agnisākṣikam eṣā hi pitrā me pratipāditā // SoKs_12,22.109 [= Vet_15] evaṃ māyābalaprāptarājaputrīnimittataḥ / vivādāsaktayor nāsīt paricchedas tayor dvayoḥ // SoKs_12,22.110 [= Vet_15] tad rājaṃs tvaṃ mama brūhi tāvat kasyopapadyate / bhāryā sā saṃśayaṃ chindhi pūrvoktaḥ samayo 'sti te // SoKs_12,22.111 [= Vet_15] iti vetālataḥ śrutvā tasmāt skandhāgravartinaḥ / sa trivikramasenas taṃ nṛpatiḥ pratyabhāṣata // SoKs_12,22.112 [= Vet_15] manye śaśina evāsau bhāryā nyāyyā nṛpātmajā / yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // SoKs_12,22.113 [= Vet_15] manaḥsvāmī tu tāṃ bheje cauryād gāndharvadharmataḥ / caurasya tu parasveṣu svatvaṃ nyāyyaṃ na jātu cit // SoKs_12,22.114 [= Vet_15] iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva / sahasaiva tad aṃsataḥ svadhāma kṣitipaḥ so 'pi tam anviyāya tūrṇam // SoKs_12,22.115 [= Vet_15] atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt / sa trivikramasenas tam ādāyodacalat tataḥ // SoKs_12,23.1 [= Vet_16] āgacchantaṃ ca taṃ bhūpaṃ sa vetālo 'bravīt punaḥ / rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // SoKs_12,23.2 [= Vet_16] astīha himavān nāma nagendraḥ sarvaratnabhūḥ / yo gaurīgaṅgayos tulyaḥ prabhavo harakāntayoḥ // SoKs_12,23.3 [= Vet_16] śūrā-saṃspṛṣṭaspṛṣṭhaś ca yo madhye kulabhūbhṛtām / abhimānonnataḥ satyaṃ gīyate bhuvanatraye // SoKs_12,23.4 [= Vet_16] tasyāsti sānuny anvarthaṃ tat kāñcanapuraṃ puram / nyāsīkṛtam ivārkeṇa raśmivṛndaṃ vibhāti yat // SoKs_12,23.5 [= Vet_16] jīmūtaketur ity āsīt tasmin puravare purā / vidyādhareśvaraḥ śrīmān merāv iva śatakratuḥ // SoKs_12,23.6 [= Vet_16] tasyāsīt svagṛhodyāne kalpavṛkṣo 'nvayāgataḥ / yathārthanāmā prathito yo manaḥrathadāyakaḥ // SoKs_12,23.7 [= Vet_16] taṃ prārthya devatātmānaṃ sa rājā tat prasādataḥ / prāpa jātismaraṃ putraṃ bodhisattvāṃśasaṃbhavam // SoKs_12,23.8 [= Vet_16] dānavīraṃ mahāsattvaṃ sarvabhūtānukampinam / guruśuśrūṣaṇaparaṃ nāmnā jīmūtavāhanam // SoKs_12,23.9 [= Vet_16] saṃprāptayauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān / tanayaṃ preritaḥ sadbhis tadguṇaiḥ sacivaiś ca saḥ // SoKs_12,23.10 [= Vet_16] yauvarājyasthitaś caiṣo jātu jīmūtavāhanaḥ / hitaiṣibhir upāgatya jagade pitṛmantribhiḥ // SoKs_12,23.11 [= Vet_16] deva kalpatarur yo 'yam asti vaḥ sarvakāmadaḥ / adhṛṣyaḥ sarvabhūtānāṃ saiṣa pūjyaḥ sadā tava // SoKs_12,23.12 [= Vet_16] nāsmin sati hi śakro 'pi bādhetāsmān kuto 'paraḥ / etac chrutvā sa jīmūtavāhano 'ntaracintayat // SoKs_12,23.13 [= Vet_16] aho batedṛśam imaṃ saṃprāpyā-marapādapam / nāsāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // SoKs_12,23.14 [= Vet_16] kevalaṃ kaiḥcid apy arthair arthitaiḥ kṛpaṇocitaiḥ / ātmā caiṣo mahātmā ca nītau dvāv api lāghavam // SoKs_12,23.15 [= Vet_16] tad ahaṃ sādhayīṣyāmi kāmam asmān manaḥgatam / iti niścitya sa yayau mahāsattvo 'ntikaṃ pituḥ // SoKs_12,23.16 [= Vet_16] tatra saṃvihitā-śeṣaśuśrūṣāparitoṣitam / sukhāsīnaṃ tam ekānte pitaraṃ sa vyajijñapat // SoKs_12,23.17 [= Vet_16] tata tvam eva jānāsi yad etasmin bhavāmbudhau / āśarīram idaṃ sarvaṃ vīcivibhramacañcalam // SoKs_12,23.18 [= Vet_16] viśeṣenā-cirasthāyiprakāśapravilāyinī / saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // SoKs_12,23.19 [= Vet_16] ekaḥ paropakāras tu saṃsāre 'sminn anaśvaraḥ / yo dharmayaśasī sūte yugāntaśatasākṣiṇī // SoKs_12,23.20 [= Vet_16] tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ / eṣa kalpataruḥ kasya kṛte mogho 'bhirakṣyate // SoKs_12,23.21 [= Vet_16] yair vā mama mamety evam āgrahenaiṣo rakṣitaḥ / pūrvais te kutra kutrāyaṃ teṣāṃ kaś caiṣaḥ ko 'sya vā // SoKs_12,23.22 [= Vet_16] tasmāt paropakāraikaphalasiddhyai tvadājñayā / tātainaṃ viniyuñje 'haṃ kāmadaṃ kalpapādapam // SoKs_12,23.23 [= Vet_16] evam astv iti pitrā ca dattānujño 'tha tena saḥ / jīmūtavāhano gatvā kalpadrumam uvāca tam // SoKs_12,23.24 [= Vet_16] abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā / tan mamaikam imaṃ kāmam ananyaṃ paripūraya // SoKs_12,23.25 [= Vet_16] adaridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru / bhadraṃ te vraja datto 'si lokāyārthārthine mayā // SoKs_12,23.26 [= Vet_16] ity uktavati jīmūtavāhane racitāñjalau / tyaktas tvayaiṣo jāto 'smīty udabhūd vāk taros tataḥ // SoKs_12,23.27 [= Vet_16] kṣaṇāc cotpatya sa divaṃ kalpavṛkṣas tathā vasu / vavarṣa bhuvi naivāsīt ko 'py asyāṃ duḥgato yathā // SoKs_12,23.28 [= Vet_16] tatas tasya tayā tīvrasarvasattvānukampayā / jīmūtavāhanasyātra trailokye paprathe yaśaḥ // SoKs_12,23.29 [= Vet_16] tena tadgotrajāḥ sarve mātsaryād asahiṣṇavaḥ / taṃ lokasātkṛtārtighnakalpavṛkṣavinākṛtam // SoKs_12,23.30 [= Vet_16] jeyaṃ sapitṛkaṃ matvā saṃbhūya kṛtaniścayāḥ / yuddhāya samanahyanta tad rājyāpajihīrṣayā // SoKs_12,23.31 [= Vet_16] tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ / tāta kasyāparasyāsti śaktis tvayi dhṛtāyudhe // SoKs_12,23.32 [= Vet_16] kiṃ tv asya pāpakasyārthe śarīrasya vināśinaḥ / hatvā bandhūn akṛpano rājyaṃ ko nāma vāñchati // SoKs_12,23.33 [= Vet_16] tat kiṃ rājyena naḥ kāryaṃ gatvānyatra kvacid vayam / dharmam eva cariṣyāmo lokadvayasukhāvaham // SoKs_12,23.34 [= Vet_16] modantāṃ kṛpaṇā ete dāyādā rājyalolupāḥ / ity uktavantaṃ jīmūtaketus taṃ sa pitābravīt // SoKs_12,23.35 [= Vet_16] ahaṃ tvadartham icchāmi rājyaṃ putra tvam eva cet / taj jahāsi kṛpāviṣṭas tan me vṛddhasya tena kim // SoKs_12,23.36 [= Vet_16] evaṃ kṛtābhyanujñena pitrā mātrā ca so 'nvitaḥ / malayādrim agāt tyaktarājyo jīmūtavāhanaḥ // SoKs_12,23.37 [= Vet_16] tatra candanasaṃchannavahan niḥjharakandare / śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitāśramaḥ // SoKs_12,23.38 [= Vet_16] mitraṃ cāsyātra saṃpede mitrāvasur iti śrutaḥ / viśvāvasoḥ sutaḥ siddharājasyaitannivāsinaḥ // SoKs_12,23.39 [= Vet_16] ekadā cātra sa bhrāmyan viveśopavanasthitam / draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // SoKs_12,23.40 [= Vet_16] tatropavīṇayantīṃ ca dadarśa varakanyakām / sakhījanānvitāṃ śailatanayārādhanodyatām // SoKs_12,23.41 [= Vet_16] ākarṇyamānasaṃgītamañjuvīṇāravāṃ mṛgaiḥ / dṛṣṭalocanalāvanyalajjitair iva niḥcalaiḥ // SoKs_12,23.42 [= Vet_16] dadhatā tārakaṃ kṛṣṇam arjunena svacakṣuṣā / pāṇḍavīyām iva camūṃ karṇamūlaṃ vivikṣatīm // SoKs_12,23.43 [= Vet_16] paraḥparavimardena mukhendor iva darśanam / atṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // SoKs_12,23.44 [= Vet_16] dhātur ghaṭayato muṣṭigraheṇeva nipīḍite / valīmagnāṅgulīmudre madhye kṣāmamanaḥramām // SoKs_12,23.45 [= Vet_16] dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ / tanvyā muṣitacitto 'nto dṛṣṭimārgapraviṣṭayā // SoKs_12,23.46 [= Vet_16] sāpi taṃ bhūṣitodyānaṃ dṛṣṭvotkaṇṭhāvikāradam / kāmāṅgadāhavairāgyād vanaṃ madhum ivāśritam // SoKs_12,23.47 [= Vet_16] tathānurāgavivaśā bheje kanyā vihastatām / yathā sakhīva vīṇāsyā vyākulālāpatāṃ yayau // SoKs_12,23.48 [= Vet_16] tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ / kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // SoKs_12,23.49 [= Vet_16] tac chrutvā sā sakhī prāha nāmnā malayavaty asau / mitrāvasusvasā siddharājaviśvāvasoḥ sutā // SoKs_12,23.50 [= Vet_16] evam uktvā sahṛdayā sā taṃ jīmūtavāhanam / nāmānvayau ca pṛṣṭvāsya muniputraṃ sahāgatam // SoKs_12,23.51 [= Vet_16] tāṃ bravīti sma malayavatīṃ smitamitākṣaram / sakhi vidyādharendrasya nāsyātithyaṃ karoṣi kim // SoKs_12,23.52 [= Vet_16] jagatpūjyo 'tithir hy eṣa prāpta ity udite tayā / sābhūd vidyādharasutā tūṣṇīṃ lajjānatānanā // SoKs_12,23.53 [= Vet_16] lajjāvatīyaṃ matto 'rcā gṛhyatām iti vādinī / ekātha tat sakhī tasmai sārghyāṃ mālām upānayat // SoKs_12,23.54 [= Vet_16] sa cādāyaiva jīmūtavāhanaḥ premaniḥbharaḥ / kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // SoKs_12,23.55 [= Vet_16] sāpi tiryakprasṛtayā paśyantī snigdhayā dṛśā / nīlotpalamayīṃ mālām iva tasmin nyaveśayat // SoKs_12,23.56 [= Vet_16] ity anyo'nyakṛtā-śabdasvayamvaraviśeṣayoḥ / tayor etya jagādaikā ceṭī tāṃ siddhakanyakām // SoKs_12,23.57 [= Vet_16] jananī rājaputri tvāṃ smaraty āgaccha māciram / tac chrutvākṛṣya kāmeṣukīlitām iva kṛcchrataḥ // SoKs_12,23.58 [= Vet_16] sotkāṃ priyamukhād dṛṣṭiṃ kathamcit sā yayau gṛham / jīmūtavāhano 'py āgāt tan natātmā svamāśramam // SoKs_12,23.59 [= Vet_16] sātha svāṃ jananīṃ dṛṣṭā prāṇeśavirahāturā / gatvā malayavaty āśu papāta śayanīyake // SoKs_12,23.60 [= Vet_16] athāntargatakāmāgnidhūmenevāvilekṣaṇā / aśrudhārāṃ pramuñcantī saṃtāpakvathitāṅgakā // SoKs_12,23.61 [= Vet_16] sakhībhiś candanair liptā vījitā cābjinidalaiḥ / ratiṃ na bheje śayane nāṅke sakhyā na bhūtale // SoKs_12,23.62 [= Vet_16] gate 'tha vāsare kvāpi raktayā saha saṃdhyayā / hasatprācīmukhaṃ candre samākramya ca cumbati // SoKs_12,23.63 [= Vet_16] smareṇa preryamāṇāpi dūtīsaṃpreṣaṇādi sā / lajjayā nāśakat kartuṃ jīvitaspṛhayojjhitā // SoKs_12,23.64 [= Vet_16] nināya ca niśām induviṣamām abjinīva tām / baddhamohālipaṭale hṛdi saṃkocam etya sā // SoKs_12,23.65 [= Vet_16] tāvac ca tadviyogārtaḥ so 'pi jīmūtavāhanaḥ / śayanastho 'pi patito haste kusumadhanvanaḥ // SoKs_12,23.66 [= Vet_16] nūtanodbhinnarāgo 'pi pronmiṣatpāṇḍurachaviḥ / hrīmūko 'pi vadan pīḍāṃ kāmajām anayan niśām // SoKs_12,23.67 [= Vet_16] prātaś cātyutsuko bhūyas tad gauryāyatanaṃ yayau / yatra dṛṣṭābhavat tena sā siddhādhipaputrikā // SoKs_12,23.68 [= Vet_16] tatra tena sa mitreṇa muniputreṇa pṛṣṭhataḥ / āgatyāśvāsyate yāvan madanānalavihvalaḥ // SoKs_12,23.69 [= Vet_16] tāvat tatraiva sāpy āgān nirgatyaikaiva niḥjane / guptaṃ malayavaty ātmatyāgāya virahā-sahā // SoKs_12,23.70 [= Vet_16] alakṣayantī kāntaṃ svaṃ pādapāntaritaṃ ca sā / udaśrulocanā bālā devīṃ gaurīṃ vyajijñapat // SoKs_12,23.71 [= Vet_16] tvadbhaktyā devi saṃvṛtto nāsmiñ janmani cen mama / jīmūtavāhano bhartā tad bhūyāt so 'nyajanmani // SoKs_12,23.72 [= Vet_16] ity uktvā racayāmāsa svottarīyeṇa tat kṣaṇam / aśokataruśākhāyāṃ pāśaṃ sā girijāgrataḥ // SoKs_12,23.73 [= Vet_16] hā nātha viśvavikhyātakaruṇenāpi na tvayā / katham asmi paritrātā deva jīmūtavāhana // SoKs_12,23.74 [= Vet_16] evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati / uccacāra divas tāvad bhāratī devyudīritā // SoKs_12,23.75 [= Vet_16] putri mā sāhasaṃ kārṣīś cakravartī patis tava / vidyādharendro jīmūtavāhano hi bhaviṣyati // SoKs_12,23.76 [= Vet_16] ity uktavatyāṃ devyāṃ sa śrutvaiva savayasyakaḥ / jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // SoKs_12,23.77 [= Vet_16] sa eṣa devyā varaḥ paśya vitīrṇaḥ satya eva te / iti jalpati bālāṃ tāṃ tanmitre muniputrake // SoKs_12,23.78 [= Vet_16] jīmūtavāhanas tat tad bruvan praṇayapeśalam / svahastenaiva taṃ tasyāḥ kaṇṭhāt pāśam apānayat // SoKs_12,23.79 [= Vet_16] tato 'kasmāt sudhāvarṣam iva manvānayos tayoḥ / bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // SoKs_12,23.80 [= Vet_16] cinvānāgatya sahasā sakhī hṛṣṭā jagāda tām / sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭasiddhitaḥ // SoKs_12,23.81 [= Vet_16] adyaiva hi mahārājas tava viśvāvasuḥ pitā / kumāramitrāvasunā vijñaptaḥ saṃnidhau mama // SoKs_12,23.82 [= Vet_16] ihāgato jaganmānyas tāta kalpatarupradaḥ / vidyādharendratanayo yo 'yaṃ jīmūtavāhanaḥ // SoKs_12,23.83 [= Vet_16] atithitvāt sa naḥ pūjyo varaś cānyo na tādṛśaḥ / tasmān malayavatyāsau kanyāratnena pūjyatām // SoKs_12,23.84 [= Vet_16] tatheti śraddhite rājñā bhrātā mitrāvasuḥ sa te / tādarthyena mahābhāgasyāsyāśramapadaṃ gataḥ // SoKs_12,23.85 [= Vet_16] jāne sadyaś ca bhāvī te vivāhas tat svamandiram / āyāhi yātu caiṣo 'pi mahābhāgaḥ svam āspadam // SoKs_12,23.86 [= Vet_16] ity uktā sā tayā sakhyā rājaputrī śanais tataḥ / yayuḥ saharṣā sotkā ca muhuḥvalitakaṃdharā // SoKs_12,23.87 [= Vet_16] jīmūtavāhano 'py āśu gatvā svāśramam āgatāt / mitrāvasor yathābhīṣṭaṃ kāryaṃ śrutvābhinandya ca // SoKs_12,23.88 [= Vet_16] jātismaraḥ samācakhyau tasmai svaṃ pūrvajanma saḥ / yatra mitraṃ sa tasyāsīt sā ca bhāryaiva tatsvasā // SoKs_12,23.89 [= Vet_16] tato mitrāvasuḥ prītas tatpitroḥ parituṣyatoḥ / āvedya gatvā pitarau kṛtārthaḥ svāv anandayat // SoKs_12,23.90 [= Vet_16] nināya ca tadaiva svān gṛhāñ jīmūtavāhanam / cakre cotsavasaṃbhāraṃ svasiddhyucitavaibhavam // SoKs_12,23.91 [= Vet_16] tasminn eva ca dhanye 'hni tasya vidyādharaprabhoḥ / svasur malayavatyāś ca vivāhaṃ samapādayan // SoKs_12,23.92 [= Vet_16] tato navoḍhayā sākaṃ tayā jīmūtavāhanaḥ / tasthau malayavatyā sa tatra siddhamanaḥrathaḥ // SoKs_12,23.93 [= Vet_16] ekadā kautukāc cātra sa mitrāvasunā saha / malayādrau bhramann abdher velāvanam upeyivān // SoKs_12,23.94 [= Vet_16] tatrāsthirāśīn subahūn dṛṣṭvā mitrāvasuṃ sa tam / keṣām ete 'sthisaṃghātāḥ prāṇinām iti pṛṣṭavān // SoKs_12,23.95 [= Vet_16] tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt / śṛṇu vṛttāntam atremaṃ saṃkṣepād varṇayāmi te // SoKs_12,23.96 [= Vet_16] nāgamātā purā kadrūr vinatāṃ tārkṣyamātaram / nināya kila dāsatvaṃ savyājapaṇanirjitām // SoKs_12,23.97 [= Vet_16] tena vaireṇa garuḍas tām unmocyāpi mātaram / balī bhakṣayituṃ nāgān kadrūputrān pracakrame // SoKs_12,23.98 [= Vet_16] sadā praviśya pātālaṃ so 'tha kāncij jaghāsa tān / kāncin mamarda kecit tu svayaṃ trāsād vipedire // SoKs_12,23.99 [= Vet_16] tad dṛṣṭvaikapade sarvakṣayam āśaṅkya nāgarāṭ / vāsukiḥ prārthanāpūrvaṃ tārkṣyasya samayaṃ vyadhāt // SoKs_12,23.100 [= Vet_16] ekam ekam ahaṃ nāgam āhārārthaṃ khagendra te / pratyahaṃ preṣayāmy atra puline dakṣiṇodadheḥ // SoKs_12,23.101 [= Vet_16] tvayā tu na praveṣṭavyaṃ pātāle 'smin kathamcana / ko hi svārtho vinaṣṭeṣu nāgeṣv ekapade tava // SoKs_12,23.102 [= Vet_16] ity ukte nāgarājena samayaṃ pratyapadyata / svārthadarśī tathety eva garuḍo guruvikramaḥ // SoKs_12,23.103 [= Vet_16] tadāprabhṛti caikaikaṃ nāgaṃ bhuṅkte dine dine / vāsukipreṣitaṃ so 'tra khagendraḥ puline 'mbudheḥ // SoKs_12,23.104 [= Vet_16] atas tadbhakṣyamāṇānāṃ nāganām asthisaṃcayāḥ / ete 'tra giriśṛṅgābhā vṛddhiṃ kālakramād gatāḥ // SoKs_12,23.105 [= Vet_16] iti mitrāvasor vaktrāt sāntaḥduḥkho niśamya saḥ / nijagāda dayādhairyanidhir jīmūtavāhanaḥ // SoKs_12,23.106 [= Vet_16] śocyaḥ sa vāsukī rājā yaḥ svahastena vidviṣe / upahārīkaroti svāḥ prajāḥ klībo dine dine // SoKs_12,23.107 [= Vet_16] dhṛtānanasahasraḥ sann ekenāpy ānanena saḥ / mām ādau bhuṅkṣva tārkṣyeti bhāṣituṃ nāśakat katham // SoKs_12,23.108 [= Vet_16] kathaṃ cābhyarthayāmāsa niḥsattvaḥ svakulakṣayam / tārkṣyaṃ nāgāṅganākrandanityākarṇananiḥghṛṇaḥ // SoKs_12,23.109 [= Vet_16] tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇādhiṣṭhānapāvanaḥ / īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // SoKs_12,23.110 [= Vet_16] ity uktvā sa mahāsattvo hṛdi cakre manaḥratham / apy asāreṇa dehena sāram atrāpnuyām aham // SoKs_12,23.111 [= Vet_16] ekasyāpy adya nāgasya kuryāṃ jīvitarakṣaṇam / abāndhavasya bhītasya dattvātmānaṃ garutmate // SoKs_12,23.112 [= Vet_16] iti saṃcintayaty eva tasmiñ jīmūtavāhane / mitrāvasoḥ pituḥ pārśvāt kṣattāhvānārtham āyayau // SoKs_12,23.113 [= Vet_16] vraja tvam aham eṣyāmi paścād iti tataś ca tam / mitrāvasuṃ sa jīmūtavāhano vyasṛjad gṛham // SoKs_12,23.114 [= Vet_16] gate tasmin sa cātraiko vāñchitārthonmukho bhraman / kṛpālur aśṛnod dūrāt karuṇaṃ ruditadhvanim // SoKs_12,23.115 [= Vet_16] gatvā dadarśa cottuṅgaśilātalasamīpagam / yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarākṛtim // SoKs_12,23.116 [= Vet_16] puṃsā rājabhaṭeneva tyaktam ānīya tat kṣaṇam / nivartayantaṃ rudatīṃ vṛddhāṃ sānunayaṃ striyam // SoKs_12,23.117 [= Vet_16] ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati / karuṇākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // SoKs_12,23.118 [= Vet_16] tāvat sā tatra vṛddhā strī duḥkhabhārātipīḍitā / prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvānuśocitum // SoKs_12,23.119 [= Vet_16] hā śaṅkhacūḍa hā duḥkhaśatasaṃprāpta hā guṇin / kulaikatanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // SoKs_12,23.120 [= Vet_16] vatsa tvanmukhacandre 'smin gate 'staṃ sa pitā tava / sokāndhakārapatitaḥ kathaṃ vṛddho bhaviṣyati // SoKs_12,23.121 [= Vet_16] athārkakarasaṃsparśād aṅgaṃ dūyeta yat tava / kathaṃ śakṣyati tat soḍhuṃ tārkṣyabhakṣaṇajāṃ rujam // SoKs_12,23.122 [= Vet_16] vistīrṇe nāgaloke 'pi dhātrā nāgādhipena ca / labdhas tvaṃ kim abhavyāyā vicityaikasuto mama // SoKs_12,23.123 [= Vet_16] iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt / duḥkhārtam api mām amba kiṃ duḥkhayasi hā bhṛśam // SoKs_12,23.124 [= Vet_16] nivartasva gṛhān eṣa praṇāmaḥ paścimas tava / ihāgamanavelā hi bhavej jātu garutmataḥ // SoKs_12,23.125 [= Vet_16] tac chrutvā hā hatāsmīha ko me pāsyati putrakam / ita cakranda sā vṛddhā dikṣu kṣiptārtalocanā // SoKs_12,23.126 [= Vet_16] tāvac ca bodhisattvāṃśaḥ sa taj jīmūtavāhanaḥ / śrutvā dṛṣṭvā ca kṛpayā gāḍhākrānto vyacintayat // SoKs_12,23.127 [= Vet_16] hantāyaṃ śaṅkhacūḍākhyo nāgo vāsukinā bata / āhārahetos tārkṣyasya tapasvī preṣito 'dhunā // SoKs_12,23.128 [= Vet_16] iyaṃ caitasya jananī snehenehānvag āgatā / etadekasutā vṛddhā duḥkhadīnapralāpinī // SoKs_12,23.129 [= Vet_16] tad enam ekam ārtaṃ ced dehenaikāntanāśinā / rakṣāmi nāmunā nāgaṃ tan me dhig janma niḥphalam // SoKs_12,23.130 [= Vet_16] ity ālocyopagamyaiva mudā jīmūtavāhanaḥ / vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // SoKs_12,23.131 [= Vet_16] tac chrutvā bhāvitabhayā vṛddhā garuḍaśaṅkhinī / saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣveti jagāda sā // SoKs_12,23.132 [= Vet_16] śaṅkhacūḍas tato 'vādīn naiṣas tārkṣyo 'mba mā trasīḥ / kvāyaṃ candra ivāhlādī kva sa tārkṣyo bhayaṃkaraḥ // SoKs_12,23.133 [= Vet_16] ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ / vidyādharo 'ham āyāto rākṣituṃ sutam amba te // SoKs_12,23.134 [= Vet_16] dāsyāmi hi śarīraṃ svaṃ vastrachannaṃ garutmate / kṣudhitāya prayāhi tvam ādāyainaṃ sutaṃ gṛham // SoKs_12,23.135 [= Vet_16] tac chrutvā sābravīd vṛddhā maivaṃ tvaṃ hy adhiko mama / putro yasyedṛśe kāle kṛpāsmāsv iyam īdṛśī // SoKs_12,23.136 [= Vet_16] etac chrutvā sa jīmūtavāhanaḥ punar abravīt / na me manaḥrathasyāsya bhaṅgaṃ kartum ihārhatha // SoKs_12,23.137 [= Vet_16] grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam / darśitaiva mahāsattva tvayā satyaṃ kṛpālutā // SoKs_12,23.138 [= Vet_16] na tv ahaṃ tvaccharīreṇa rakṣyāmi svaśarīrakam / ratnavyayena pāṣāṇaṃ ko hi rakṣitum arhati // SoKs_12,23.139 [= Vet_16] mādṛśais tu jagat pūrṇaṃ svātmamātrānukampibhiḥ / anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // SoKs_12,23.140 [= Vet_16] na cāhaṃ malinīkartuṃ śaṅkhapālakulaṃ śuci / kalaṅka iva tīkṣṇāṃśubimbaṃ śakṣyāmi sanmate // SoKs_12,23.141 [= Vet_16] iti taṃ pratiṣidhyaiva śaṅkhacūḍaḥ svamātaram / jagādāmba nivartasva kāntārād duḥgamād itaḥ // SoKs_12,23.142 [= Vet_16] na paśyasi kim atraitan nāgāsṛkkardamokṣitam / kṛtāntalīlāparyaṅkaraudraṃ vadhyaśilātalam // SoKs_12,23.143 [= Vet_16] ahaṃ cābdhitaṭe gatvā natvā gokarṇam īśvaram / āgacchāmi drutaṃ yāvan nāyāti garuḍo 'tra saḥ // SoKs_12,23.144 [= Vet_16] ity uktvā kṛpaṇākrandāṃ praṇamyāpṛcchya mātaram / sa gokarṇapraṇāmārthaṃ śaṅkhacūḍo yayau tataḥ // SoKs_12,23.145 [= Vet_16] asmiṃś ced antare prāptas tārkṣyaḥ siddho mamepsitaḥ / parārtheti jīmūtavāhano 'py akarod dhṛdi // SoKs_12,23.146 [= Vet_16] tāvac cāsannapakṣīndrapakṣānilacalāṃs tarūn / vilokyātra sa mā meti nivāraṇaparān iva // SoKs_12,23.147 [= Vet_16] matvā garuḍavelāṃ ca prāptāṃ jīmūtavāhanaḥ / parārthaprāṇado vadhyaśilām adhyāruroha tām // SoKs_12,23.148 [= Vet_16] pavanāghūrṇite cābdhau sphuradratnaprabhādṛśā / taṃ sattvātiśayaṃ tasya paśyatīva savismayam // SoKs_12,23.149 [= Vet_16] āgatyācchāditanabhā nipatyaitacchilātalāt / cañcvā garutmān āhatya mahāsattvaṃ jahāra tam // SoKs_12,23.150 [= Vet_16] srutāsṛgdhāram utkhātaśiraḥratnaṃ ca taṃ javāt / nītvā bhakṣayituṃ śṛṅge malayādreḥ pracakrame // SoKs_12,23.151 [= Vet_16] evam eva parārthāya dehaḥ syāt pratijanma me / mā bhūtāṃ svargamokṣau tu paropakṛtivarjitau // SoKs_12,23.152 [= Vet_16] iti tārkṣyādyamānasya tasyānudhyāyatas tadā / vidyādharendor apatat puṣpavṛṣṭir nabhaḥtalāt // SoKs_12,23.153 [= Vet_16] atrāntare sa tad raktadhārāsravaśiraḥmaṇiḥ / tasyā malayavatyāś ca tatpatnyāḥ prāpatat puraḥ // SoKs_12,23.154 [= Vet_16] sā tad dṛṣṭvā parijñāya cūḍāratnaṃ suvihvalā / antikasthā śvaśurayos tābhyāṃ sāśrur adarśayat // SoKs_12,23.155 [= Vet_16] tau ca jāyāpatī sūnoḥ śiraḥratnaṃ vilokya tam / kim etad iti saṃbhrāntau sahasaiva babhūvatuḥ // SoKs_12,23.156 [= Vet_16] tataḥ svavidyānudhyānād yathāvṛttam avetya tat / rājā jīmūtaketuḥ sā rājnī kanakavaty api // SoKs_12,23.157 [= Vet_16] vadhvā malayavatyā tau prāvartetāṃ saha drutam / gantuṃ tatraiva tau yatra tārkṣyajīmūtavāhanau // SoKs_12,23.158 [= Vet_16] tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ / dadarśa rudhirārdraṃ tad vigno vadhyaśilātalam // SoKs_12,23.159 [= Vet_16] hā hato 'smi mahāpāpo dhruvaṃ tena mahātmanā / ātmā garutmate datto matkṛte sukṛpālunā // SoKs_12,23.160 [= Vet_16] tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvāhivairiṇā / majjeyaṃ nā-yaśaḥpaṅke jīvantaṃ cet tam āpnuyām // SoKs_12,23.161 [= Vet_16] ity udaśrur vadan so 'tha sādhur dṛṣṭvā niḥantarām / patitāṃ bhuvi tadraktadhārām anusaran yayau // SoKs_12,23.162 [= Vet_16] atrāntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam / hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // SoKs_12,23.163 [= Vet_16] aho apūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā / prahṛṣyati mahāsattvo na tu prāṇair viyujyate // SoKs_12,23.164 [= Vet_16] bibharti luptaśeṣe ca gātre romāñcakañcukam / kiṃ copakāriṇīvāsya mayi dṛṣṭiḥ prasīdati // SoKs_12,23.165 [= Vet_16] tan naiṣo nāgaḥ ko 'py eṣa sādhuḥ pṛcchāmi nādmy amum / iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // SoKs_12,23.166 [= Vet_16] pakṣīndra kiṃ nivṛtto 'si na hi me māṃsaśoṇitam / dehe nāsti na cādyāpi paritṛpto 'si buṅkṣva tat // SoKs_12,23.167 [= Vet_16] etac chrutvātisāścaryas taṃ papraccha sa pakṣirāṭ / nāgo naivāsi tad brūhi mahātman ko bhavān iti // SoKs_12,23.168 [= Vet_16] nāga evāsmi ko 'yaṃ te praśnaḥ prakṛtam ācara / prastutārthaviruddhaṃ hi ko 'bhidadhyād abāliśaḥ // SoKs_12,23.169 [= Vet_16] evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane / prāptaḥ sa śaṅkhacūḍo 'tra dūrād evābhyabhāṣata // SoKs_12,23.170 [= Vet_16] mā mā kṛthā mahāpāpaṃ sāhasaṃ vinatātmaja / ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // SoKs_12,23.171 [= Vet_16] ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ / dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // SoKs_12,23.172 [= Vet_16] kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi / vidyādharasya kiṃ cāsya saumyāṃ paśyasi nākṛtim // SoKs_12,23.173 [= Vet_16] śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau / jīmūtavāhanasyātra sarve satvaram āyayuḥ // SoKs_12,23.174 [= Vet_16] viluptāṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam / cakrandatus tau hā putra hā hā jīmūtavāhana // SoKs_12,23.175 [= Vet_16] hā kāruṇika hā vatsa parārthaprattajīvita / hā kathaṃ vainateyedam avimṛśya kṛtaṃ tvayā // SoKs_12,23.176 [= Vet_16] etac chrutvaiva tārkṣyo 'tra so 'nutapto vyacintayat / hā kathaṃ bodhisattvāṃśaḥ saṃmohād bhakṣito mayā // SoKs_12,23.177 [= Vet_16] jīmūtavāhanaḥ so 'yaṃ parārthaprāṇadāyakaḥ / yasya bhramati kṛtsne 'smiṃs trailokye kīrtighoṣaṇā // SoKs_12,23.178 [= Vet_16] tan me mṛte 'smin pāpasya prāptam agnipraveśanam / adharmaviṣavṛkṣasya pacyate svādu kiṃ phalam // SoKs_12,23.179 [= Vet_16] iti cintākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ / vraṇavyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // SoKs_12,23.180 [= Vet_16] tato vilapatos tatra tatpitroḥ śokadīnayoḥ / utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // SoKs_12,23.181 [= Vet_16] bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam / pūrvaprasannāṃ varadām ity upālabhatāmbikām // SoKs_12,23.182 [= Vet_16] vidyādharādhipo bhāvicakravartī patis tava / bhavitety aham ādiṣṭā devi gaurī tadā tvayā // SoKs_12,23.183 [= Vet_16] tan mithyāvādinī jātā tvam apy asi kathaṃ mayi / ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // SoKs_12,23.184 [= Vet_16] na me mithyā vacaḥ putrīty uktvā sā svakamaṇḍaloḥ / amṛtenāśu jīmūtavāhanaṃ siñcati sma tam // SoKs_12,23.185 [= Vet_16] tena so 'kṣatasarvāṅgaḥ pūrvādhikataradyutiḥ / jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // SoKs_12,23.186 [= Vet_16] utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā / uvāca devī tuṣṭāsmi dehadānena te 'munā // SoKs_12,23.187 [= Vet_16] tad eṣā tvābhiṣiñcāmi putrātmīyena pāṇinā / vidyādharāṇām ākalpaṃ cakravartipade 'dhunā // SoKs_12,23.188 [= Vet_16] evaṃ vadantī jīmūtavāhanaṃ kalaśāmbudhiḥ / tam abhyaṣiñcac charvānī pūjitā ca tiraḥdadhe // SoKs_12,23.189 [= Vet_16] nipetuś cātra tat kālaṃ divyāḥ kusumavṛṣṭayaḥ / nadanti sma ca sānandaṃ devadundubhayo divi // SoKs_12,23.190 [= Vet_16] athovāca sa taṃ prahvas tārkṣyo jīmūtavāhanam / cakravartinn ahaṃ prītaḥ puruṣātiśaye tvayi // SoKs_12,23.191 [= Vet_16] apūrvodāramatinā trijagatkautukāvaham / brahmāṇḍabhittilikhitaṃ yena citram idaṃ kṛtam // SoKs_12,23.192 [= Vet_16] tan māṃ praśādhi mattaś ca vṛṇuṣvābhīpsitaṃ varam / ity uktavantaṃ garuḍaṃ mahāsattvo jagāda saḥ // SoKs_12,23.193 [= Vet_16] na bhakṣyāḥ sānutāpena bhūtvā nāgāḥ punas tvayā / te 'py asthiśeṣā jīvantu ye tvayā pūrvabhakṣitāḥ // SoKs_12,23.194 [= Vet_16] evam astu na bhokṣye 'haṃ nāgāñ śāntamataḥ param / prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // SoKs_12,23.195 [= Vet_16] tato 'stiśeṣā ye 'py āsan nāgās tatpūrvabhakṣitāḥ / te 'pi sarve samuttasthus tadvarāmṛtajīvitāḥ // SoKs_12,23.196 [= Vet_16] surair nagair muniganaiḥ sānandair militair atha / sa lokatritayābhikhyām uvāha malayācalaḥ // SoKs_12,23.197 [= Vet_16] tat kālaṃ taṃ ca jīmūtavāhanodantam adbhutam / gauryāḥ prasādād vividuḥ sarve vidyādhareśvarāḥ // SoKs_12,23.198 [= Vet_16] āgatya te ca caraṇāvanatā himādriṃ ninyuḥ kṣaṇān muditabandhusuhṛtsametam / taṃ pārvatīsvakarakḷptamahābhiṣekaṃ saccakravartinam atha pratimuktatārkṣyam // SoKs_12,23.199 [= Vet_16] tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca / nijagṛhagatāgatena ca saṃyuktaḥ śaṅkhacūḍena // SoKs_12,23.200 [= Vet_16] lokottaracaritādbhutasiddhāṃ jīmūtavāhanaḥ suciram / abhajata ratnopacitāṃ vidyādharacakravartidhuram // SoKs_12,23.201 [= Vet_16] ity atyudārasarasām ākhyāya kathāṃ tadā sa vetālaḥ / puna eva taṃ trivikramasenaṃ papraccha rājānam // SoKs_12,23.202 [= Vet_16] tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ / sattvena tayor ubhayoḥ pūrvoktaś cātra samayas te // SoKs_12,23.203 [= Vet_16] ity asmād vetālāc chrutvā maunaṃ vihāya śāpabhayāt / tam uvāca sa trivikramaseno nṛpatir niḥudvegaḥ // SoKs_12,23.204 [= Vet_16] bahujanmasiddham etac citraṃ jīmūtavāhanasya kiyat / ślāghyaḥ sa śaṅkhacūḍo maraṇottīrṇo 'pi yo ripave // SoKs_12,23.205 [= Vet_16] anyaprattātmānaṃ prāpya sudūraṃ gatāya tārkṣyāya / paścād dhāvan gatvā svaṃ deham upānayat prasabham // SoKs_12,23.206 [= Vet_16] etan niśamyaiva nṛpasya tasya vākyaṃ sa vetālavaro jagāma / punaḥ svadhāmaiva tadaṃsapṛṣṭhān nṛpo 'pi taṃ so 'nuyayau tathaiva // SoKs_12,23.207 [= Vet_16] tato gatvā punas tasmāt sa rājā śiṃśapātaroḥ / taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // SoKs_12,24.1 [= Vet_17] prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt / rājañ śramavinodāya śṛṇv etāṃ vacmi te kathām // SoKs_12,24.2 [= Vet_17] akhaṇḍadharmamaryādaṃ gaṅgākūle kṛtāspadam / kaler agamyaṃ kanakapuraṃ nāmnābhavat puram // SoKs_12,24.3 [= Vet_17] tasmin yaśodhanākhyo 'bhūd anvartho vasudhādhipaḥ / rarakṣa viplavāmbhaḥdher yo velādrir iva kṣitim // SoKs_12,24.4 [= Vet_17] jagādāhlādakaś caṇḍapratāpo 'khaṇḍamaṇḍalaḥ / vidhinā yaś ca candrārkāv ekīkṛtyeva nirmame // SoKs_12,24.5 [= Vet_17] maurkhyaṃ paraparīvāde na śāstrārthe daridratā / doṣe na koṣadaṇḍābhyāṃ yasyāsīc ca mahīpateḥ // SoKs_12,24.6 [= Vet_17] pāpabhīrur yaśaḥlubdhaḥ ṣaṇḍhaḥ parapuraṃdhriṣu / yaḥ śauryaudāryaśṛṅgāramayo janatayā jage // SoKs_12,24.7 [= Vet_17] tasya rājñaḥ pure tasminn abhūd eko mahāvaṇik / unmādinīti khyātā ca kanyā tasyābhavat sutā // SoKs_12,24.8 [= Vet_17] yo yas tāṃ hi dadarśātra sa sa tadrūpasaṃpadā / unmādyati sma madanasyāpi mohanaśaktayā // SoKs_12,24.9 [= Vet_17] tasyāṃ ca yauvanasthāyāṃ sa gatvā tatpitā vaṇik / yaśodhanaṃ taṃ rājānaṃ nītivedī vyajijñapat // SoKs_12,24.10 [= Vet_17] trailokyaratnabhūtā me pradeyāsti sutā prabho / tām anāvedya devasya nānyasmai dātum utsahe // SoKs_12,24.11 [= Vet_17] devo 'pi sarvaratnānāṃ prabhuḥ kṛtsne 'pi bhūtale / tatsvīkṛtyānugṛhṇātu devas tāṃ pratimucya vā // SoKs_12,24.12 [= Vet_17] ity ākarṇya vaṇigvākyaṃ sa rājā brāhmaṇān nijān / sādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // SoKs_12,24.13 [= Vet_17] te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyaikasundarīm / sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // SoKs_12,24.14 [= Vet_17] imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati / etanmohitacitto hi kiṃ sa rājyam avekṣate // SoKs_12,24.15 [= Vet_17] tasmāt sulakṣaṇety eṣā nākhyeyā kṣitipāya naḥ / ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // SoKs_12,24.16 [= Vet_17] kulakṣaṇā sā deveti tam ūcuś cātra te mṛṣā / tena rājā sa naivaitāṃ svīcakāra vaṇiksutām // SoKs_12,24.17 [= Vet_17] tatas tadājñayā tāṃ sa kanyām unmādinīṃ pitā / vaṇig baladharākhyāya tat senāpataye dadau // SoKs_12,24.18 [= Vet_17] atha sā tadgṛhe tasthau bhartrā tena samaṃ sukham / kulakṣaṇety ahaṃ rajñā tyaktety āttavimānanā // SoKs_12,24.19 [= Vet_17] yāti kāle ca jātv atra hatvā hemantahastinam / phullakundalatādantaṃ mathitāmbujinīvanam // SoKs_12,24.20 [= Vet_17] ājagāma lasatpuṣpamañjarīkesarāvaliḥ / cūtāṅkuranakhaḥ krīdan kānane madhukesarī // SoKs_12,24.21 [= Vet_17] tat kālaṃ cātra nagare taṃ vasantamahotsavam / sa rājā niryayau draṣṭuṃ gajārūḍho yaśodhanaḥ // SoKs_12,24.22 [= Vet_17] tadrūpālokasaṃbhāvyaviplavāḥ kulayoṣitaḥ / apasārayituṃ dattaṃ tadā codghoṣaḍiṇḍimam // SoKs_12,24.23 [= Vet_17] sā śrutvonmādinī tasmai rājñe svagṛhaharmyataḥ / ātmānaṃ darśayāmāsa parityāgāvamānataḥ // SoKs_12,24.24 [= Vet_17] sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivodgatām / saṃdhukṣitasya kāmāgner madhunā malayānilaiḥ // SoKs_12,24.25 [= Vet_17] nirvarṇayaṃś ca tadrūpaṃ jaitram astraṃ manaḥbhuvaḥ / gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // SoKs_12,24.26 [= Vet_17] bhṛtyair āśvāsitaś cātra rājadhānīṃ praviśya saḥ / pṛṣṭebhyo bubudhe tebhyas tāṃ prāgupanatojjhitām // SoKs_12,24.27 [= Vet_17] tato nirvāsya deśāt tāṃs tatkulakṣaṇavādinaḥ / viprān anudinaṃ dadhyau tām evotkaḥ sa bhūpatiḥ // SoKs_12,24.28 [= Vet_17] aho jaḍātmā niḥlajjaś candro nityam udeti yat / jagannetrotsave tasyā niḥkalaṅke mukhe sati // SoKs_12,24.29 [= Vet_17] kaṭhorau hemakalaśau gajakumbhau ca karkaśau / labhete nopamām asyāḥ stanayoḥ pīnatuṅgayoḥ // SoKs_12,24.30 [= Vet_17] kāñcīnakṣatramālāṅkaṃ tat tasyā jaghanasthalam / kaṃ na kaṃdarpamātaṅgamastakābhaṃ vilobhayet // SoKs_12,24.31 [= Vet_17] iti tāṃ cintayann antaḥ kṣīyate sma dine dine / kāmāgnipuṭapākena pacyamānaḥ sa bhūpatiḥ // SoKs_12,24.32 [= Vet_17] hriyā nigūhamānaś ca pṛcchadbhyo bāhyalakṣaṇaiḥ / kṛcchrāc chaśaṃsa cāptebhyaḥ svapīḍākāraṇaṃ sa tat // SoKs_12,24.33 [= Vet_17] alaṃ saṃtapya bhajase svādhīnāṃ tarhi kiṃ na tām / ity uktas taiś ca naivaitad anumene sa dhārmikaḥ // SoKs_12,24.34 [= Vet_17] tato baladharo buddhvā sa senāpatir etya tam / prabhum abhyarthayāmāsa sadbhaktaś caraṇānataḥ // SoKs_12,24.35 [= Vet_17] dāsastrī tava dāsy eva sā deva na parāṅganā / svayaṃ cāhaṃ prayacchāmi tad bhāryāṃ svīkuruṣva me // SoKs_12,24.36 [= Vet_17] athavā tāṃ tyajāmīha deva devakule tataḥ / na doṣo grahaṇe tasyās tava devakulastriyaḥ // SoKs_12,24.37 [= Vet_17] iti svasenāpatinā nirbandhena sa pārthivaḥ / tenānunāthyamāno 'pi sāntaḥkopam uvāca tam // SoKs_12,24.38 [= Vet_17] rājā bhūtvā kathaṃ kuryām adharmam aham īdṛśam / mayy ullaṅghitamaryāde ko hi tiṣṭhet svavartmani // SoKs_12,24.39 [= Vet_17] bhakto 'pi ca bhavān pāpe niyojayati māṃ katham / paralokamahāduḥkhahetau kṣaṇasukhāvahe // SoKs_12,24.40 [= Vet_17] na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi / sahate mādṛśaḥ ko hi tādṛśaṃ dharmaviplavam // SoKs_12,24.41 [= Vet_17] tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam / tyajanty uttamasattvā hi prāṇān api na satpatham // SoKs_12,24.42 [= Vet_17] tathaivārthayamānāṃś ca paurajānapadān api / militān sa nirācakre rājā sudṛḍhaniścayaḥ // SoKs_12,24.43 [= Vet_17] tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā / prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ // SoKs_12,24.44 [= Vet_17] senāpatiś cā-sahiṣṇus taṃ tathā pramayaṃ prabhoḥ / so 'gniṃ viveśa bhaktānām anirvācyaṃ hi ceṣṭitam // SoKs_12,24.45 [= Vet_17] ity ākhyātakathāścaryo vetālo 'ṃsasthitas tadā / sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // SoKs_12,24.46 [= Vet_17] tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ / sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te // SoKs_12,24.47 [= Vet_17] iti vetālataḥ śrutvā muktamaunaḥ sa taṃ nṛpaḥ / pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // SoKs_12,24.48 [= Vet_17] tad ākarṇyaiva vetālaḥ sākṣepas tam abhāṣata / senāpatiḥ kathaṃ nātra rājann abhyadhiko vada // SoKs_12,24.49 [= Vet_17] yas tathā svāmine bhaktyā svabhāryāṃ tāṃ tathāvidhām / sucirajñātatadbhogasukhāsvādo 'py upānayat // SoKs_12,24.50 [= Vet_17] ātmānaṃ cāgnisāc cakre tasmin pañcatvam āgate / anāsvāditatadbhogas tatkāntāṃ tu jahau nṛpaḥ // SoKs_12,24.51 [= Vet_17] vetālenaivam uktas tu vihasya sa nṛpo 'bravīt / yady apy evaṃ tathāpy etat kiṃ citraṃ kulaputrakaḥ // SoKs_12,24.52 [= Vet_17] senāpatiḥ sa bhaktyā yat svāmyarthe tat tathākarot / prāṇair api hi bhṛtyānāṃ svāmisaṃrakṣaṇaṃ vratam // SoKs_12,24.53 [= Vet_17] rājānas tu madādhmātā gajā iva niḥaṅkuśāḥ / chindanti dharmamaryādāśṛṅkhalāṃ viṣayonmukhāḥ // SoKs_12,24.54 [= Vet_17] teṣāṃ hy udriktacittānām abhiṣekāmbubhiḥ samam / viveko vigalaty oghenohyamāna ivākhilaḥ // SoKs_12,24.55 [= Vet_17] kṣipyanta iva coddhūya calaccāmaramārutaiḥ / vṛddhopadiṣṭaśāstrārtharajomaśakamakṣikāḥ // SoKs_12,24.56 [= Vet_17] ātapatreṇa satyaṃ ca sūryāloko nivāryate / vibhūtivātyopahatā dṛṣṭir mārgaṃ ca nekṣate // SoKs_12,24.57 [= Vet_17] te te ca vipadaṃ prāptā māramohitacetasaḥ / jagadvijayino 'pīha rājāno nahuṣādayaḥ // SoKs_12,24.58 [= Vet_17] eṣo rājā punaḥ pṛthvyām ekachatro 'pi yat tayā / unmadinyā capalayā lakṣmyeva na vimohitaḥ // SoKs_12,24.59 [= Vet_17] prāṇān api sa dharmātmā tatyāja na punaḥ padam / amārge nidadhe dhīras tenāsau me 'dhiko mataḥ // SoKs_12,24.60 [= Vet_17] ity ākarṇya nṛpasya tasya vacanaṃ bhūyas tadaṃsasthalād vatālaḥ sahasā svam eva sa padaṃ māyāprabhāvād yayau / rājāpy anvasarat tathaiva sa punaḥ saṃprāptum etaṃ javād ārabdhe hi suduḥkare 'pi mahatāṃ madhye virāmaḥ kutaḥ // SoKs_12,24.61 [= Vet_17] tataḥ pitṛvane tasmin kravyabhakṣibhir āvṛte / jvālāvilolarasanair bhūtair iva citāgnibhiḥ // SoKs_12,25.1 [= Vet_18] gatvaiva tasyām akṣobhyaḥ kṣapāyāṃ śiṃśapātarum / sa trivikramasenas tam āsasāda punar nṛpaḥ // SoKs_12,25.2 [= Vet_18] tatrāpaśyac ca vetālavikṛtān sadṛśākṛtīn / ullambamānān subahūn pretakāyān aśaṅkitam // SoKs_12,25.3 [= Vet_18] aho kim etat kiṃ vānyan māyī kālaṃ kṣipaty ayam / vetālo me na vedmy eṣāṃ grāhyaṃ yeneha bhūyaṣām // SoKs_12,25.4 [= Vet_18] asiddhārthasya ced rātrir iyaṃ mama gamiṣyati / tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // SoKs_12,25.5 [= Vet_18] iti cintayatas tasya rājño vijñāya niścayam / sattvatuṣṭaḥ sa vetālaḥ svamāyāṃ saṃjahāra tām // SoKs_12,25.6 [= Vet_18] tato dṛṣṭvaikam evātra vetālaṃ nṛkalevare / avatīrya gṛhītvāṃse sa pratasthe punar nṛpaḥ // SoKs_12,25.7 [= Vet_18] prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata / rājan nodvijase citraṃ tad imāṃ me kathāṃ sṛṇu // SoKs_12,25.8 [= Vet_18] asti gaurītapaḥkleśavṛtena tripurāriṇā / asāmānyaguṇotkarṣalubdheneva svayamvṛtā // SoKs_12,25.9 [= Vet_18] bhogavatyamarāvatyos tṛtīyojjayinī purī / udārasukṛtaprāpyanānābhogopabṛṃhitā // SoKs_12,25.10 [= Vet_18] yasyāṃ stabdhatvakārkaśye kuceṣu varayoṣitām / tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // SoKs_12,25.11 [= Vet_18] tamo niśāsu vakratvaṃ yasyāṃ kavivaroktiṣu / mado dantiṣu jāḍyaṃ ca muktāmalayajenduṣu // SoKs_12,25.12 [= Vet_18] tasyāṃ candraprabhākhyasya rājño 'mātyo bahuśrutaḥ / devasvāmīty abhūd vipro bhūriyajño mahādhanaḥ // SoKs_12,25.13 [= Vet_18] tasya kālena tanayaś candrasvāmīty ajāyata / so 'dhītavidyo 'pi yuvā dyūtaikavyasano 'bhavat // SoKs_12,25.14 [= Vet_18] ekadā ca dvijasutaś candrasvāmī sa kāṃcana / dyūtakāramahāṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // SoKs_12,25.15 [= Vet_18] āśliṣyāmaḥ kam atreti vipadbhir iva vīkṣitum / vikṣiptaiḥ kṛṣṇaśārābhair netrair akṣair nirantarām // SoKs_12,25.16 [= Vet_18] kaḥ so 'sti na śriyaṃ yasya harāmy apy alakāpateḥ / itīva tanvatīṃ nādān dyūtakṛtkalahasvanaiḥ // SoKs_12,25.17 [= Vet_18] tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha / vastrādi hārayitvāpi dhanam anyad ahārayat // SoKs_12,25.18 [= Vet_18] mṛgyamāṇaṃ ca yan nādāt sa tad dhanam asaṃbhavi / tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // SoKs_12,25.19 [= Vet_18] laguḍāhatasarvāṅgaḥ pāṣāṇam iva niḥcalam / kṛtvā mṛtam ivātmānaṃ tasthau viprasuto 'tha saḥ // SoKs_12,25.20 [= Vet_18] tathaiva divasān dvitrāṃs tatra tasminn avasthite / kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // SoKs_12,25.21 [= Vet_18] śritānenāśmatā tāvat tad etaṃ kṣipata kvacit / nītvāndhakūpe niḥsattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // SoKs_12,25.22 [= Vet_18] ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ / araṇyaṃ ninyur utkṣipya dūraṃ kūpagaveṣiṇaḥ // SoKs_12,25.23 [= Vet_18] tatraiko vṛddhakitavas tān anyān evam abhyadhāt / mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // SoKs_12,25.24 [= Vet_18] tad ihaivainam ujjhitvā vakṣyāmaḥ kūpa ujjhitam / iti te tadvacaḥ sarve tatheti pratipedire // SoKs_12,25.25 [= Vet_18] tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ / candrasvāmī viveśātra śūnyam ekaṃ śivālayam // SoKs_12,25.26 [= Vet_18] tatra kimcit samāśvasya cintayāmāsa duḥkhitaḥ / viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // SoKs_12,25.27 [= Vet_18] tad īdṛśaḥ kva gacchāmi nāgnopahatapāṃśulaḥ / pitā bandhuḥ suhṛd vāpi dṛṣṭvā kiṃ hi vaden mama // SoKs_12,25.28 [= Vet_18] tat saṃprati sthito 'smīha naktaṃ ca kṣutpraśāntaye / paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // SoKs_12,25.29 [= Vet_18] ity ālocayatas tasya klāntasyānambarasya ca / mandīkṛtātapo 'stādriṃ ravis tyaktāmbaro yayau // SoKs_12,25.30 [= Vet_18] tāvac ca bhūtidigdhāṅgas tatrāyāti sma tāpasaḥ / mahāvratī jaṭāśūladharo hara ivāparaḥ // SoKs_12,25.31 [= Vet_18] sa candrasvāminaṃ dṛṣṭvā ko 'sīti paripṛcchya ca / srutvā tasmāc ca vṛttāntaṃ prahvaṃ taṃ tāpaso 'bravīt // SoKs_12,25.32 [= Vet_18] tvaṃ mamehāśramaṃ prāptaḥ kṣutklānto 'cintito 'tithiḥ / tad uttiṣṭha kṛtasnāno bhikṣābhāgaṃ mamāhara // SoKs_12,25.33 [= Vet_18] ity ukto vratinā so 'tha candrasvāmī jagāda tam / vipro 'haṃ bhagavan bhokṣye bhikṣābhāgaṃ kathaṃ tava // SoKs_12,25.34 [= Vet_18] tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām / iṣṭasaṃpādinīṃ vidyāṃ sasmārātithivallabhaḥ // SoKs_12,25.35 [= Vet_18] saṃsmṛtopasthitāṃ tāṃ ca kiṃ karomīti vādinīm / amuṣyātithyam atitheḥ kuruṣveti śaśāsa tām // SoKs_12,25.36 [= Vet_18] tathety ukte tayā tatra sodyānaṃ sāṅganājanam / puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // SoKs_12,25.37 [= Vet_18] vismitaṃ ca tam abhyetya tasmād vārāṅganāḥ purāt / ūcur uttiṣṭha bhadraihi snāhi bhuṅkṣva tyaja śramam // SoKs_12,25.38 [= Vet_18] ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca / tābhiḥ sa dattasadvastro ninye 'nyad vāsakottamam // SoKs_12,25.39 [= Vet_18] tatrāntaḥ sa dadarśaikāṃ pradhānayuvatiṃ yuvā / sarvāṅgasundarīṃ dhātrā kautukād iva nirmitām // SoKs_12,25.40 [= Vet_18] tayā sa sotkayotthāya svāsanārdhopaveśitaḥ / bubhuje divyam āhāraṃ tayaivātra samaṃ tataḥ // SoKs_12,25.41 [= Vet_18] bhuktapakvaphalasvādutāmbūlaḥ svarasena ca / paryaṅkaśayane bheje tatsaṃbhogasukhaṃ niśi // SoKs_12,25.42 [= Vet_18] prātaḥ prabuddhaś cāpaśyat tad evātra śivāyalam / nāpi divyāṅganāṃ nāpi puraṃ tan na paricchadam // SoKs_12,25.43 [= Vet_18] tataḥ sa vigno niryātaṃ maṭhikātaḥ smitānanam / pṛṣṭarātrisukhaṃ prātas tāpasaṃ taṃ vyajijñapat // SoKs_12,25.44 [= Vet_18] tatprasādād ahaṃ rātrāv uṣito bhagavan sukham / kiṃ tu yāsyanti me prāṇās tayā divyastriyā vinā // SoKs_12,25.45 [= Vet_18] tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt / ihaivāssva punar naktaṃ bhaviṣyati tathaiva te // SoKs_12,25.46 [= Vet_18] ity ukte vratinā tena tadyuktyaiva pratikṣapam / candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tatprasādataḥ // SoKs_12,25.47 [= Vet_18] buddhvā ca taṃ śanair vidyāprabhāvaṃ vidhicoditaḥ / ekadā tāpasendraṃ taṃ sa prasādyānvayācata // SoKs_12,25.48 [= Vet_18] satyaṃ kṛpā ced bhagavan mayi te śaraṇāgate / tad etāṃ dehi me vidyāṃ yatprabhāvo 'yam īdṛśaḥ // SoKs_12,25.49 [= Vet_18] iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ / asādhyā tava vidyeyaṃ sādhyate 'ntarjale hy asau // SoKs_12,25.50 [= Vet_18] tatra caiṣā sṛjaty āśu japataḥ sādhakasya tat / māyājālaṃ vimohāya yena siddhiṃ na so 'śnute // SoKs_12,25.51 [= Vet_18] sa hi tatra punar jātaṃ bālam ātmānam īkṣate / tato yuvānam udvyūḍhadāraṃ jātātmajaṃ tathā // SoKs_12,25.52 [= Vet_18] suhṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati / na ca smarati janmedaṃ na vidyāsādhane kriyām // SoKs_12,25.53 [= Vet_18] yas tu triḥaṣṭavarṣaḥ san guruvidyāprabodhitaḥ / janma smṛtvā viditvā tad dhīro māyāvijṛmbhitam // SoKs_12,25.54 [= Vet_18] tadvaśo 'py atra kurute tathaivāgnipraveśanam / paramārthaṃ jalottīrṇaḥ siddhavidyaḥ sa paśyati // SoKs_12,25.55 [= Vet_18] anyasya na paraṃ vidyā śiṣyasyaiṣā hi sidhyati / asthānārpaṇato yāvad guror api vinaśyati // SoKs_12,25.56 [= Vet_18] matsiddhyaiva phale siddhe kiṃ graheṇāmunā tava / matsiddhihānyā mā jātu tavaitad api naṅkṣyati // SoKs_12,25.57 [= Vet_18] evaṃ tapasvinokte 'pi candrasvāmī graheṇa saḥ / śikṣyāmi sarvaṃ mā bhūd vaś cintātreti tam abravīt // SoKs_12,25.58 [= Vet_18] tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ / batāśritānurodhena kiṃ na kurvanti sādhavaḥ // SoKs_12,25.59 [= Vet_18] tato nītvā nadītīraṃ sa taṃ smāha mahāvratī / vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // SoKs_12,25.60 [= Vet_18] māyāgnim eva praviśer vidhyayā bodhito mayā / ahaṃ ca tāvat sthāsyāmi tavehaiva nadītaṭe // SoKs_12,25.61 [= Vet_18] ity uktvādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ / sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // SoKs_12,25.62 [= Vet_18] tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam / candrasvāmī sa rabhasān nadīm avatatāra tām // SoKs_12,25.63 [= Vet_18] tasyām antaḥjale vidyāṃ tāṃ japan sahasaiva saḥ / tanmāyāmohito mithyā sarvaṃ vismṛtya janma tat // SoKs_12,25.64 [= Vet_18] vīkṣate yāvad anyasyām utpannaḥ svātmanā puri / putro viprasya kasyāpi buddhiṃ sa śanakair gataḥ // SoKs_12,25.65 [= Vet_18] kṛtopanayano 'dhītavidyo dārān avāpya ca / tadduḥkhasukhasaṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // SoKs_12,25.66 [= Vet_18] tataś cātra sutasnehasvīkṛtas tat tad ācarat / sthito baddharatiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // SoKs_12,25.67 [= Vet_18] evaṃ janmāntaraṃ mithyā tasyānubhavato 'tra saḥ / kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // SoKs_12,25.68 [= Vet_18] sa tadvidyāprayogeṇa sadyas tena prabodhitaḥ / smṛtvātmānaṃ guruṃ taṃ ca māyājālam avetya tat // SoKs_12,25.69 [= Vet_18] udyato 'gnipraveśāya divyāsādhyaphalāptaye / paryavāri niṣedhadbhir vṛddhāptagurubandhubhiḥ // SoKs_12,25.70 [= Vet_18] bahudhā bodhyamāno 'pi tair divyasukhalolupaḥ / sa sajjitacitaṃ prāyān nadītīraṃ sabāndhavaḥ // SoKs_12,25.71 [= Vet_18] dṛṣṭvātra vṛddhau pitarau bhāryāṃ ca maraṇodyatām / krandanti bālāpatyāni so 'tha mohād acintayat // SoKs_12,25.72 [= Vet_18] kaṣṭaṃ mriyante svajanāḥ sarve me viśato 'nalam / na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // SoKs_12,25.73 [= Vet_18] tat kiṃ nu praviśāmy agnim uta na praviśāmi kim / athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // SoKs_12,25.74 [= Vet_18] tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ / agnipraveśaṃ vidadhe candrasvāmī kila dvijaḥ // SoKs_12,25.75 [= Vet_18] anubhūtahimasparśo vahneś ca sa savismayaḥ / śāntamāyo nadītīrād utthāyopayayau taṭam // SoKs_12,25.76 [= Vet_18] tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ / pṛcchantaṃ cāgniśaityāntaṃ svam udantam abodhayat // SoKs_12,25.77 [= Vet_18] tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā / apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // SoKs_12,25.78 [= Vet_18] adṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ / etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // SoKs_12,25.79 [= Vet_18] nāpacāro mayā kaḥcid vihito bhagavann iti / tataḥ sa tadgurur vidyāṃ jijñāsus tāṃ samasmarat // SoKs_12,25.80 [= Vet_18] na ca sāviḥabhūt tasya na tacchiṣyasya tasya vā / naṣṭavidyāv athobhau tau viṣaṇṇau jagmatus tataḥ // SoKs_12,25.81 [= Vet_18] ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ / pṛthvīpatiṃ trivikramasenaṃ samayaṃ nigadya pūrvoktam // SoKs_12,25.82 [= Vet_18] rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena / vihite 'pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā // SoKs_12,25.83 [= Vet_18] etat sa vetālavaco niśamya taṃ pratyavocan manujendravīraḥ / jāne bhavān me kṣipatīha kālaṃ yogeśvaraivaṃ tad api bravīmi // SoKs_12,25.84 [= Vet_18] na duṣkareṇāpi hi karmaṇaiva śuddhena siddhiḥ puruṣasya labhyā / yāvan na niṣkramya vikalpaśuddhaṃ dhīraṃ mano nirmalasattvavṛtti // SoKs_12,25.85 [= Vet_18] tasyātra mandasya tu viprayūnaś cittaṃ prabudhyāpi vikalpate sma / vidyā na sā tena gatāsya siddhir asthānadānāc ca guror vinaṣṭā // SoKs_12,25.86 [= Vet_18] iti tasya nṛpasya sṛṣṭavāco bata vetālavaro 'ṃsataḥ sa bhūyaḥ / nijam eva padaṃ yayāv alakṣyo nṛpatis taṃ tathaiva so 'nvayāsīt // SoKs_12,25.87 [= Vet_18] atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt / sa trivikramasenas taṃ gṛhītvodacalan nṛpaḥ // SoKs_12,26.1 [= Vet_19] āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata / rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // SoKs_12,26.2 [= Vet_19] asti vakrolakaṃ nāma puraṃ surapuropamam / tasmin sūryaprabhākhyo 'bhūd rājā janbhārisaṃnibhaḥ // SoKs_12,26.3 [= Vet_19] saukaryodyatayā mūrtyā dattānando vasuṃdharām / imāṃ harir ivoddhṛtya yo babhāra ciraṃ bhuje // SoKs_12,26.4 [= Vet_19] dhūmāsaṅge 'śrusaṃpātaḥ śṛṅgāre mārasaṃkathāḥ / dvāḥstheṣu hemadaṇḍāś ca rāṣṭre yasyābhavan prabhoḥ // SoKs_12,26.5 [= Vet_19] sarvasaṃpatsamṛddhasya tasyaikābhūd anirvṛtiḥ / nodapadyata yat putro bahuṣv antaḥpureṣv api // SoKs_12,26.6 [= Vet_19] etasmiṃś ca kathāsaṃdhau tāmraliptyāṃ mahāpuri / babhūva dhanapālākhyo dhuryo dhanavatāṃ vanik // SoKs_12,26.7 [= Vet_19] tasya cājāyataikaiva nāmnā dhanavatī sutā / vidyādharī cyutā śāpāt saundaryeṇaiva sūcitā // SoKs_12,26.8 [= Vet_19] tasyāṃ ca yauvanasthāyāṃ sa vaṇik pañcatāṃ yayau / taddhanaṃ rājasānāthyaād ākrāntam atha gotrajaiḥ // SoKs_12,26.9 [= Vet_19] tato hiraṇyavatyākhyā vaṇijas tasya gehinī / ādāya ratnabharaṇaṃ nijam aprakaṭasthitam // SoKs_12,26.10 [= Vet_19] dhanavatyā tayā sākaṃ svaduhitrā niśāmukhe / palāyya dāyādabhayād gṛhād guptaṃ viniryayau // SoKs_12,26.11 [= Vet_19] dhvāntena bahir antaś ca sā duḥkhenāndhakāritā / kṛcchrād bahiḥpuraṃ prāyāt sutāhastāvalambinī // SoKs_12,26.12 [= Vet_19] tatra saṃtamase yāntī vidhiyogād alakṣitam / aṃsenātāḍayac cauraṃ śūlāgrāropitasthitam // SoKs_12,26.13 [= Vet_19] sa sajīvas tadaṃsāgraghaṭṭanādhikapīḍitaḥ / āḥ kṣate kṣāram etan me kṣiptaṃ kenety abhāṣata // SoKs_12,26.14 [= Vet_19] tatas tatraiva sā ko 'sīty apṛcchat taṃ vaṇigvadhūḥ / pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // SoKs_12,26.15 [= Vet_19] śūle pāpasya cādyāpi notkrāmanti mamāsavaḥ / tad ārye tvaṃ mama brūhi kāsikvaivaṃ prayāsi ca // SoKs_12,26.16 [= Vet_19] tac chrutvā taṃ vaṇigbhāryā yāvat svodantam āha sā / tāvat tilakitaṃ prācyā mukham udbhāsitendunā // SoKs_12,26.17 [= Vet_19] tato dikṣu prakāśāsu sa cauras tāṃ vaṇiksutām / dṛṣṭvā dhanavatīṃ kanyāṃ tanmātaram uvāca tām // SoKs_12,26.18 [= Vet_19] śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te / dadāmi tad imāṃ mahyaṃ svasutāṃ dehi kanyakām // SoKs_12,26.19 [= Vet_19] kim etayā tavety ukto hasantyātha tayātra saḥ / punaś cauro 'bravīn nāsti putro mama gatāyuṣaḥ // SoKs_12,26.20 [= Vet_19] na cā-putro 'śnate lokāṃs tad eṣā yaṃ madājñayā / kutracij janayet putraṃ kṣetrajaḥ sa bhaven mama // SoKs_12,26.21 [= Vet_19] ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamepsitam / tac chrutvā sā vaṇigyoṣil lobhāt tat pratyapadyata // SoKs_12,26.22 [= Vet_19] ānīya ca kuto 'py ambu pāṇau caurasya tasya sā / eṣā sutā mayā tubhyaṃ kanyā dattety apātayat // SoKs_12,26.23 [= Vet_19] so 'pi tadduhitur dattayathoktājño jagāda tām / gacchāmuṣya vaṭasyādhaḥ khātvā svarṇaṃ gṛhāṇa tat // SoKs_12,26.24 [= Vet_19] gatāsor dāhayitvā me dehaṃ yuktyā visṛjya ca / asthīni tīrthe sasutā gaccher vakrolakaṃ puram // SoKs_12,26.25 [= Vet_19] tatra sūryaprabhe rājñi saurājyasukhite jane / niḥupadravaniḥcintā sthāsyasi tvaṃ yathecchasi // SoKs_12,26.26 [= Vet_19] ity uktvā tṛṣitaḥ pītvā tayaivopahṛtaṃ jalam / śūlavyadhavyathotkrāntajīvaś cauro babhūva saḥ // SoKs_12,26.27 [= Vet_19] tato gatvā vaṇikstrī sā svarṇaṃ vaṭataros talāt / gṛhītvā sasutā guptam agād bhartṛsuhṛdgṛham // SoKs_12,26.28 [= Vet_19] tatra sthitvā ca yuktyā tad dāhayitvā kalevaram / caurasya tasya tīrthe 'sthikṣepādikam akārayat // SoKs_12,26.29 [= Vet_19] anyedyuś cāttaguptārthā tato nirgatya sātmajā / prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // SoKs_12,26.30 [= Vet_19] tatraikaṃ vasudattākhyād gṛhaṃ krītvā vaṇigvarāt / tasminn uvāsa sutayā dhanavatyā tayā saha // SoKs_12,26.31 [= Vet_19] tadā ca tatropādhyāyo viṣṇusvāmīty abhūt pure / manaḥsvāmīti tasyāsīc chiṣyo vipro 'tirūpavān // SoKs_12,26.32 [= Vet_19] vidhyābhijanayukto 'pi sa yauvanavaśīkṛtaḥ / tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // SoKs_12,26.33 [= Vet_19] sā ca sauvarṇadīnāraśatapañcakam agrahīt / bhāṭiṃ tasya ca tan nābhūd vyaṣīdat tena so 'nvaham // SoKs_12,26.34 [= Vet_19] ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇiksutā / kṣāmābhirāmavapuṣaṃ dhanavaty atra harmyataḥ // SoKs_12,26.35 [= Vet_19] tadrūpahṛtacitta ca bhartuś caurasya tasya sā / smṛtvānujñāṃ samīpasthāṃ yuktyāvocat svamātaram // SoKs_12,26.36 [= Vet_19] amba viprasutasyāsya paśyaite rūpayauvane / kīdṛśe bata viśvasya nayanāmṛtavarṣiṇī // SoKs_12,26.37 [= Vet_19] etac chrutvaiva tasmiṃs tāṃ baddhabhāvām avetya ca // SoKs_12,26.38 [= Vet_19] tan mātā sā vaṇigbhāryā manasy evam acintayat / madduhitrānayā tāvad varaṇīyaḥ sutāptaye / kaścid bhartrājñayā tasmād eṣa evārthyate na kim // SoKs_12,26.39 [= Vet_19] ity ākalayya vyasṛjat tat saṃdiśya manīṣitam / rahasyadhāriṇīṃ ceṭīṃ tam ānetuṃ sutākṛte // SoKs_12,26.40 [= Vet_19] sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat / sa ca śrutvā dvijayuvā vyasanī tām abhāṣata // SoKs_12,26.41 [= Vet_19] yadi haṃsāvalīhetor dīnāraśatapañcakam / sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // SoKs_12,26.42 [= Vet_19] iti tenoktayā ceṭyā tayā gatvā tathaiva sā / uktā vaṇikstrī tasmai tat taddhaste prāhiṇod dhanam // SoKs_12,26.43 [= Vet_19] tad gṛhītvā manaḥsvāmī tatputryā vāsakaṃ yayau / tasyāḥ sa tannisṛṣṭāyā dhanavatyaḥ saceṭikaḥ // SoKs_12,26.44 [= Vet_19] tatra tāṃ vitatotkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām / sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // SoKs_12,26.45 [= Vet_19] tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhogalīlayā / nirgatya sa tato guptaṃ yayau prātar yathāgatam // SoKs_12,26.46 [= Vet_19] sāpi tasmād dhanavatī sagarbhābhūd vaṇiksutā / kāle ca suṣuve putraṃ lakṣaṇānumitāyatim // SoKs_12,26.47 [= Vet_19] parituṣṭāṃ tadā tāṃ ca sutotpattyā samātṛkām / ādideśa haraḥ svapne darśitasvavapur niśi // SoKs_12,26.48 [= Vet_19] yuktaṃ hemasahasreṇa nītvā bālam uṣasy amum / sūryaprabhanṛpasyeha mañcasthaṃ dvāri muñcatam // SoKs_12,26.49 [= Vet_19] evaṃ syāt kṣemam ity uktā śūlinā sā vaṇiksutā / tanmātā ca prabudhyaitaṃ svapnann anyo'nyam ūcatuḥ // SoKs_12,26.50 [= Vet_19] nītvā ca taṃ tatyajatur bhagavatpratyayāc chiśum / rājñaḥ sūryaprabhasyāsya siṃhadvāre sahemakam // SoKs_12,26.51 [= Vet_19] tāvac ca tam api svapne sutacintāturaṃ sadā / tatra sūryaprabhaṃ bhūpam ādideśa vṛṣadhvajaḥ // SoKs_12,26.52 [= Vet_19] uttiṣṭha rājan bālas te siṃhadvāre sakāñcanaḥ / kenāpi sthāpito bhavyo mañcakasthaṃ gṛhāṇa tam // SoKs_12,26.53 [= Vet_19] ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathaiva saḥ / dvāḥsthaiḥ praviśya vijñapto niryayau nṛpatiḥ svayam // SoKs_12,26.54 [= Vet_19] dṛṣṭvā ca siṃhadvāre taṃ bālaṃ sakanakotkaram / rekhāchattradhvajādyaṅkapāṇipādaṃ śubhākṛtim // SoKs_12,26.55 [= Vet_19] datto mamocitaḥ putraḥ śaṃbhunāyam iti bruvan / svayaṃ gṛhītvā bāhubhyāṃ rājadhānīṃ viveśa saḥ // SoKs_12,26.56 [= Vet_19] cakāra cotsavaṃ tāvad asaṃkhyātaṃ dadad vasu / daridraśabdasyaikasya yāvad āsīn niḥarthatā // SoKs_12,26.57 [= Vet_19] nṛttavādyādibhir nītvā dvādaśāhaṃ tataḥ sa tam / putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛpaḥ // SoKs_12,26.58 [= Vet_19] vavṛdhe rājaputro 'tra so 'tha candraprabhaḥ kramāt / vapuṣeva guṇaughenāpy āśritānandadāyinā // SoKs_12,26.59 [= Vet_19] śanair yuvā ca saṃjañje śauryaudāryaśrutādibhiḥ / āvarjitaprakṛtikaḥ kṣmābhārodvahanakṣamaḥ // SoKs_12,26.60 [= Vet_19] tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā / rājaye 'bhiṣijyaiva kṛtī vṛddho vārāṇasīṃ yayau // SoKs_12,26.61 [= Vet_19] pṛthvīṃ śāsati tasmiṃś ca tanaye nayaśālina / sa rājā tatra tatyāja caraṃs tīvratapas tanum // SoKs_12,26.62 [= Vet_19] buddhvā pitṛvipattiṃ tām anuśocya kṛtakriyaḥ / so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // SoKs_12,26.63 [= Vet_19] tātasya tāvat kenāham anṛṇo bhavituṃ kṣamaḥ / tathāpy ekāṃ svahastena dadāmy etasya niṣkṛtim // SoKs_12,26.64 [= Vet_19] nītvā kṣipāmi gaṅgāyām asthīny asya yathāvidhi / gatvā sarvapitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // SoKs_12,26.65 [= Vet_19] prasaṅgāt tīrthayātrāṃ ca karomy āpūrvasāgaram / ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // SoKs_12,26.66 [= Vet_19] na deva yujyate kartum etad rājñaḥ kathamcana / na hi rājyaṃ bahuchidraṃ kṣaṇaṃ tiṣṭhaty arakṣitam // SoKs_12,26.67 [= Vet_19] tad eṣā parahastena kāryā te pitrupakriyā / svadharmapālanād anyā tīrthayātrā ca kā tava // SoKs_12,26.68 [= Vet_19] bahvapāyaṃ kva pānthatvāṃ nityaguptaāḥ kva pārthivāḥ / iti mantrivacaḥ śrutvā rājā candraprabho 'bravīt // SoKs_12,26.69 [= Vet_19] alaṃ vikalpaiḥ pitrarthe gantavyaṃ niścitaṃ mayā / draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // SoKs_12,26.70 [= Vet_19] paścā ko vetti kiṃ bhāvi śarire kṣaṇanaśvare / rājyaṃ cāgamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // SoKs_12,26.71 [= Vet_19] śrutvaitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ / tataḥ prayaṇasaṃbhāraṃ sajjīcakre sa bhūpatiḥ // SoKs_12,26.72 [= Vet_19] athāhni sa śubhe snāto hutāgniḥ pūjitadvijaḥ / suyuktaṃ ratham āsthāya prayataḥ śāntaveṣabhṛt // SoKs_12,26.73 [= Vet_19] sāmantān rajaputrāṃś ca paurāñ janapadān api / nivartyānicchataḥ kṛcchrād āsīmāntānuyāyinaḥ // SoKs_12,26.74 [= Vet_19] brāhmaṇair vāhanārūḍhaiḥ samaṃ sa sapurohitaḥ / pratasthe sacivanyastarājyaś candraprabho nṛpaḥ // SoKs_12,26.75 [= Vet_19] vicitraveṣabhāṣādivilokanavinoditaḥ / paśyan nānāvidhān deśān kramāt prāpa ca jāhnavīm // SoKs_12,26.76 [= Vet_19] dadarśa tā ca jantūnāṃ jalakallolapaṅktibhiḥ / tridivārohasopānapaddhatiṃ sṛjatīm iva // SoKs_12,26.77 [= Vet_19] himavatprabhavāṃ śaṃbhoḥ kṛtakrīḍākacagrahām / bibhratīṃ cāmbikālīlāṃ devarṣigaṇavanditām // SoKs_12,26.78 [= Vet_19] rathāvatīrṇas tasyāṃ ca kṛtasnāno yathāvidhi / cikṣepāsthīni bhūpasya tasya sūryaprabhasya saḥ // SoKs_12,26.79 [= Vet_19] dattadānaḥ kṛtaśrāddho rathārūḍhas tato 'pi ca / prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣisaṃstutam // SoKs_12,26.80 [= Vet_19] yatrārciḥādyadhūmādim āgrāv iva samāgatau / gaṅgāyamunayor vāhau bhātaḥ sugataye nṛṇām // SoKs_12,26.81 [= Vet_19] tatropoṣya kṛtasnānadānaśrāddhādisatkṛiyaḥ / vārāṇasīṃ jagāmātha sa candraprabhabhūpatiḥ // SoKs_12,26.82 [= Vet_19] eta mokṣaṃ prayāteti vadantām iva dūrataḥ / vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ // SoKs_12,26.83 [= Vet_19] tasyāṃ dināny upoṣya trīṇy abhyarcyātha vṛṣadhvajam / bhogair nijocitais tais taiḥ prayayau sa gayāṃ prati // SoKs_12,26.84 [= Vet_19] tataḥ phalaughanamitair mañjuguñjadvihaṃgamaiḥ / pade pade sapraṇāmaṃ stūyamāna ivāṅghripaiḥ // SoKs_12,26.85 [= Vet_19] vikṣiptavanyakusumair arcyamāna ivānilaiḥ / nānāraṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // SoKs_12,26.86 [= Vet_19] vidhāya tatra ca śrāddhaṃ vidhivad bhūridakṣiṇam / candraprabhaḥ sa rājātra dharmāraṇyam upeyivān // SoKs_12,26.87 [= Vet_19] gayākūpe 'sya dadataḥ pituḥ piṇḍaṃ tadantarāt / samuttasthus tam ādātuṃ trayo mānuṣapaṇayaḥ // SoKs_12,26.88 [= Vet_19] tad dṛṣṭvaiva sa vibhrāntaḥ kim etad iti pārthavaḥ / kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // SoKs_12,26.89 [= Vet_19] te tam ūcur ayaṃ tāvad ekaś caurasya niścatam / hasto lohamayaḥ śaṅkur yasmin devaiṣo dṛśyate // SoKs_12,26.90 [= Vet_19] dvitīyo brāhmaṇasyāyaṃ karo dhṛtapavitrakaḥ / rājñaḥ pāṇis tṛtīyo 'yaṃ sāṅgulīyaḥ sulakṣaṇaḥ // SoKs_12,26.91 [= Vet_19] tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet / ity uktas tair dvijaiḥ so 'tra rājā lebhe na niścayam // SoKs_12,26.92 [= Vet_19] ity ākhyāya kathāścaryaṃ vetālo 'ṃsasthitas tadā / sa trivikramasenaṃ taṃ jagāda nṛpatiṃ punaḥ // SoKs_12,26.93 [= Vet_19] tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me / bhavāṃs tāvat sa evātra prāktanaḥ samayaś ca te // SoKs_12,26.94 [= Vet_19] iti vetālataḥ śrutvā muktamaunaḥ sa bhūpatiḥ / taṃ trivikramaseno 'tra dharmajñaḥ pratyabhāṣata // SoKs_12,26.95 [= Vet_19] caurasya haste dātavyaḥ sa piṇḍaḥ kṣetrajo yataḥ / candraprabaḥ sa nṛpatiḥ putras tasyaiva nānyayoḥ // SoKs_12,26.96 [= Vet_19] viprasya janakasyāpi sa hi putro na budhyate / vikrīto hi dhanenātmā tām ekāṃ tena yāminīm // SoKs_12,26.97 [= Vet_19] rājñaḥ sūraprabasyāpi saṃskārādānavardhanaiḥ / bhavet sa putro na syāc cet svadhanaṃ tasya tatkṛte // SoKs_12,26.98 [= Vet_19] śiśos tasya hi śīrṣānte mañcasthasyaiva hema yat / nyastam āsīt tad evāsya mūlyaṃ saṃvardhanādike // SoKs_12,26.99 [= Vet_19] tasmād dhastodakaprāptā tanmātā yasya yena sā / ajñā tajjanane dattā yasya tan nikhilaṃ dhanam // SoKs_12,26.100 [= Vet_19] tasya sa kṣetrajaḥ putaś caurasyaiva mahīpatiḥ / piṇḍas tasyaiva haste ca deyas teneti me matiḥ // SoKs_12,26.101 [= Vet_19] ity uktvato nṛpates tasyāṃsāt svapadam eva vetālaḥ / prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // SoKs_12,26.102 [= Vet_19] tato gatvā gṛhītvāṃse vetālaṃ śiṃśapātaroḥ / sa trivikramasenas tam uccacāla punar nṛpaḥ // SoKs_12,27.1 [= Vet_20] maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ / rājan kas te 'nubandho 'yaṃ gaccha rātrisukhaṃ bhaja // SoKs_12,27.2 [= Vet_20] na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram / graho vā tatra ced astu kathām ekām imāṃ śṛṇu // SoKs_12,27.3 [= Vet_20] asti svarekhānutkrāntavarṇabhedavyavasthiti / nagaraṃ citrakūṭākhyaṃ bibhrāṇaṃ satyanāmatām // SoKs_12,27.4 [= Vet_20] tatrāmṛtarasāsāravarṣī praṇayicakṣuṣām / candrāvaloka ity āsīd rājā rājaśikhāmaṇiḥ // SoKs_12,27.5 [= Vet_20] ālānaṃ śauryakariṇas tyāgasyotpattiketanam / vilāsaveśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // SoKs_12,27.6 [= Vet_20] satīṣu sarvasaṃpatsu yan na prāpa nijocitām / bhāryāṃ saikā paraṃ cintā yūnas tasyābhavad dhṛdi // SoKs_12,27.7 [= Vet_20] ekadā ca tadudvegavinodāya mahāṭavīm / jagāmāśvīyasahito mṛgayāyai sa bhūpatiḥ // SoKs_12,27.8 [= Vet_20] tatra sūkaravṛndāni bhindan bāṇair niḥantaraiḥ / śyāmalāmbararociṣṇus tamāṃsīva raviḥ karaiḥ // SoKs_12,27.9 [= Vet_20] śāyayañ śaraśayyāsu siṃhān samaraduḥmadān / mūrdhajair dhavalair bhīṣmān arjunādhikavikramaḥ // SoKs_12,27.10 [= Vet_20] vipakṣīkṛtya śarabhān pātayan parvatopamān / dambholikarkaśaprāsapātair jambhārivikramaḥ // SoKs_12,27.11 [= Vet_20] rasād vivikṣuḥ sa nṛpo vanābhyantaram ekakaḥ / tīvrapārṣṇiprahāreṇa prerayāmāsa vājinam // SoKs_12,27.12 [= Vet_20] sa vājī tena ca kaśāghātenottejito bhṛśam / pārṣṇighātena viṣamaṃ samaṃ cā-gaṇayan kṣaṇāt // SoKs_12,27.13 [= Vet_20] vanāntaraṃ tato 'naiṣīd vātādhikajavo nṛpam / mohitendriyavṛttiṃ taṃ vyatītya daśayojanīm // SoKs_12,27.14 [= Vet_20] tatra tasmin sthite vāhe rājā diṅmoham etya saḥ / bhramañ śrānto dadarśaikam ārāt suvipulaṃ saraḥ // SoKs_12,27.15 [= Vet_20] mārutenābhimukhyena namitonnamitair muhuḥ / ita ehīti hastābhaiḥ saṃjñāṃ kurvad ivāmbujaiḥ // SoKs_12,27.16 [= Vet_20] tatra gatvā ca turagaṃ viparyāṇopavartitam / snātapītaṃ taruchāyābaddhaṃ dattatṛṇotkaram // SoKs_12,27.17 [= Vet_20] kṛtvā svayaṃ kṛtasnānaḥ pītāmbur galitaśramaḥ / ramyeṣu tatpradeśeṣu dadau dṛṣṭim itas tataḥ // SoKs_12,27.18 [= Vet_20] ekatra cāśokataror adhastān munikanyakām / āmuktapuṣpābharaṇāṃ valkalāṃśukaśobhinīm // SoKs_12,27.19 [= Vet_20] mugdhabaddhajaṭājūṭasaviśeṣamanaḥramām / sakhīdvitīyām āścaryarūpāṃ rājā dadarśa saḥ // SoKs_12,27.20 [= Vet_20] acintayac ca puṣpeṣoḥ patitaḥ śaragocare / keyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // SoKs_12,27.21 [= Vet_20] kiṃ harasyāṅkavibhraṣṭā gaurī bhūyaḥ śritā tapaḥ / ahany astamgatasyendoḥ kāntiḥ kiṃ vā dhṛtavratā // SoKs_12,27.22 [= Vet_20] tad etām upasṛtyeha śanair upalabhe varam / ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛpaḥ // SoKs_12,27.23 [= Vet_20] sāpi dṛṣṭvā tam āyāntaṃ tadrūpākulitekṣaṇā / pūrvaprārabdhapuṣpasraksannahastā vyacintayat // SoKs_12,27.24 [= Vet_20] ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim / batāsya rūpaṃ viśvasya kṛtārthīkaraṇaṃ dṛśoḥ // SoKs_12,27.25 [= Vet_20] evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ / utthāya sorustambhāpi gantuṃ prāvartataiva sā // SoKs_12,27.26 [= Vet_20] athopetya sa rājā tām evaṃ nāgariko 'bravīt / āstāṃ prathamadṛṣṭasya darśanaikaphalārthinaḥ // SoKs_12,27.27 [= Vet_20] janasya dūrāyātasya sundari svāgatādikam / ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // SoKs_12,27.28 [= Vet_20] ity ukte bhūbhujā tasyāḥ sakhī tadvad vicakṣaṇā / tatropaveśya nṛpateh cakārātithyasatkriyām // SoKs_12,27.29 [= Vet_20] atha sapraṇayaṃ rājā tāṃ sa papraccha sotsukaḥ / bhadre kaḥ puṇyavān vaṃśas tvatsakhyālaṃkṛto 'nayā // SoKs_12,27.30 [= Vet_20] kāni śrotrāmṛtasyandīny asyā nāmākṣarāṇi ca / kiṃ caivam anayā puṣpasukumāram idaṃ vapuḥ // SoKs_12,27.31 [= Vet_20] tāpasocitayā vṛttyā vijane 'smin kadarthyate / iti rājño vacaḥ śrutvā tatsakhī pratyuvāca sā // SoKs_12,27.32 [= Vet_20] eṣā mahāṛṣeḥ kaṇvasya duhitā vardhitāśrame / menakāsaṃbhavā kanyā nāmnā cendīvaraprabhā // SoKs_12,27.33 [= Vet_20] ihāsmin sarasi snātum āgatānujñayā pituḥ / ito 'tra nātidūre 'sti tasyaitat pitur āśramaḥ // SoKs_12,27.34 [= Vet_20] ity uktaḥ sa tayā hṛṣṭo rājāruhya turaṅgamam / yācituṃ tāṃ sutāṃ tasya kaṇvarṣer āśramaṃ yayau // SoKs_12,27.35 [= Vet_20] viveśa ca vinītas taṃ bahiḥ sthāpitavāhanaḥ / jaṭāvalkalibhiḥ pūrṇaṃ pādapair iva tāpasaiḥ // SoKs_12,27.36 [= Vet_20] tanmadhye ca tam adrākṣīd ṛṣibhiḥ parivāritam / tejasāhlādanaṃ kaṇvamuniṃ candram iva grahaiḥ // SoKs_12,27.37 [= Vet_20] upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ / kalpitātithyaviśrāntaṃ jñānī kṣiprād abhāṣata // SoKs_12,27.38 [= Vet_20] vatsa candravalokaitac chṛṇu yad vacmi te hitam / jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // SoKs_12,27.39 [= Vet_20] tan niḥkāraṇam evaitān varākān haṃsi kiṃ mṛgān / śastraṃ hi bhītarakṣārthaṃ dhātrā kṣatrasya nirmitam // SoKs_12,27.40 [= Vet_20] tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān / hastyaśvāstrādiyogyābhiś calalakṣmyādi sādhaya // SoKs_12,27.41 [= Vet_20] bhuṅkṣva rājyasukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira / kṛtāntakrīḍitaṃ hiṃsraṃ mṛgayāvyasanaṃ tyaja // SoKs_12,27.42 [= Vet_20] hantur vadhyasya cānyasya yatra tulyā pramāditā / kiṃ tena bahvanarthena pāṇḍor vṛttaṃ na kiṃ śrutam // SoKs_12,27.43 [= Vet_20] etat kaṇvamuner vākyaṃ śrutvā samabhinandya ca / rājā candrāvalokas tam arthajñaḥ pratyabhāṣata // SoKs_12,27.44 [= Vet_20] anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ / mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu niḥbhayāḥ // SoKs_12,27.45 [= Vet_20] tac chrutvovāca sa munis tuṣṭo 'ham amunā tava / prāṇiṣv abhayadānena tad vṛṇīṣvepsitaṃ varam // SoKs_12,27.46 [= Vet_20] ity uktas tena muninā kālajñaḥ sa nṛpo 'bhyadhāt / tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // SoKs_12,27.47 [= Vet_20] ity arthitavate so 'smai rājñe snānagatāṃ muniḥ / apsaraḥsaṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // SoKs_12,27.48 [= Vet_20] tataḥ kṛtavivāhas tāṃ munibhāryāprasādhitām / kṛtānuyātrām udbāṣpais tāpasair ā nijāśramāt // SoKs_12,27.49 [= Vet_20] indīvaraprabhāṃ bhāryām ādāyāruhya vājinam / candrāvalokas tarasā pratasthe sa tato nṛpaḥ // SoKs_12,27.50 [= Vet_20] gacchataś cāsya vitataṃ dṛṣṭvā taddinaceṣṭitam / raviḥ khinna ivāstādrim astake samupāviśat // SoKs_12,27.51 [= Vet_20] dadṛśe mṛganetrā ca kramād udriktamanmathā / dhvāntanīlapaṭachannarūpā rātryabhisārikā // SoKs_12,27.52 [= Vet_20] tasmin kāle pathi prāpa sa rājāśvatthapādapam / sajjanāśayasusvacchavāpījalataṭasthitam // SoKs_12,27.53 [= Vet_20] śākhāpattraughasaṃchannaśādvalaśyāmalasthalam / dṛṣṭvā ca taṃ vasāmīha rātrim ity akarod dhṛdi // SoKs_12,27.54 [= Vet_20] tato 'vatīrya turagād dattvā tasmai tṛṇodakam / viśramya puline vāpyā upayuktāmbumārutaḥ // SoKs_12,27.55 [= Vet_20] muniputrikayā sārdhaṃ tayā tasya taros tale / priyayā puṣpaśayyāyāṃ saṃviveśa sa bhūpatiḥ // SoKs_12,27.56 [= Vet_20] tatkṣaṇaṃ ca samākramya timirāṃśukahāriṇā / sarāgam ānanaṃ prācyāś cucumbe śaśalakṣmaṇā // SoKs_12,27.57 [= Vet_20] virejuś candrakiraṇaiḥ samāśliṣya prasāritāḥ / vītamānāvakāśāś cā-śeṣā vitamaso diśaḥ // SoKs_12,27.58 [= Vet_20] atrāntare latāgulmavivaraprasṛtaiḥ karaiḥ / aindavaī ratnadīpābhais tarumūle vibhāsite // SoKs_12,27.59 [= Vet_20] so 'pi rājā siṣeve tām āśliṣyendīvaraprabhām / navasaṃgamasotkaṇṭhasarasaṃ suratotsavam // SoKs_12,27.60 [= Vet_20] visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva / akhaṇḍayac ca daśanair mugdhabhāvam ivādharam // SoKs_12,27.61 [= Vet_20] racayāmāsa kucayor yauvanadvipakumbhayoḥ / karajakṣatasadratnanavanakṣatramālikām // SoKs_12,27.62 [= Vet_20] mukhaṃ kapolau nayane muhuḥ paricucumba ca / lāvaṇyāmṛtaniḥṣyandam āpibann iva sarvataḥ // SoKs_12,27.63 [= Vet_20] itthan nidhuvanakrīḍāsukhena sa tayā saha / nināya kāntayā tatra rājā kṣaṇam iva kṣapām // SoKs_12,27.64 [= Vet_20] prātaś ca muktaśayanaḥ sāṃdhyasyānantaraṃ vidheḥ / svasainyāvāptaye yātum unmukho 'bhūd vadhūsakhaḥ // SoKs_12,27.65 [= Vet_20] tāvac ca naktaṃ luptābjakhaṇḍaśobhaṃ niśāpatim / bhiyevāstādrikuharapralīnaṃ dhvastatejasam // SoKs_12,27.66 [= Vet_20] hantukāma iva krodhād ātāmratararociṣi / prasāritakarotkṣiptamaṇḍalāgre vivasvati // SoKs_12,27.67 [= Vet_20] akasmād ājagāmātra vidyutpiṅgaśiraḥruhaḥ / kajjalaśyāmalaḥ kālameghābho brahmarākṣasaḥ // SoKs_12,27.68 [= Vet_20] antramālākṛtottaṃsaḥ keśayajñopavītabhṛt / khādan naraśiraḥmāṃsaṃ kapālena pibann asṛk // SoKs_12,27.69 [= Vet_20] so 'ṭṭahāsaṃ vimucyograṃ mukhenāgniṃ vaman krudhā / daṃṣṭrākarālo rājānaṃ bhartsayan nijagāda tam // SoKs_12,27.70 [= Vet_20] pāpa jvālāmukhaṃ nāma viddhi māṃ brahmarākṣasam / nivāsaś caiṣa me 'śvattho devair api na laṅghyate // SoKs_12,27.71 [= Vet_20] so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha / rātricaryāgatasyādya tad bhuṅkṣvā-vinayāt phalam // SoKs_12,27.72 [= Vet_20] eṣo 'haṃ te duḥācāra kāmopahatacetasaḥ / utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // SoKs_12,27.73 [= Vet_20] tac chrutvaiva tathā ghoraṃ tam avadhyam avekṣya ca / trastāṅganaḥ savinayaṃ bhayāt pratyabravīn nṛpaḥ // SoKs_12,27.74 [= Vet_20] ajānatāparāddhaṃ yan mayā te tat kṣamasva me / tavāham āśrame hy asminn atithiḥ śaraṇāśritaḥ // SoKs_12,27.75 [= Vet_20] dāsyāmi cepsitaṃ tubhyam ānīya puruṣaṃ paśum / yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // SoKs_12,27.76 [= Vet_20] iti rājño vacaḥ śrutvā śāntaḥ sa brahmarāksasaḥ / astu ko doṣa ity anto vicintyaivam abhāṣata // SoKs_12,27.77 [= Vet_20] yaḥ saptavarṣadeśyo 'pi mahāsattvo vivekavān / tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ // SoKs_12,27.78 [= Vet_20] hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā / avaṣṭabhyātisudṛḍhaṃ saṃniveśya mahītale // SoKs_12,27.79 [= Vet_20] tādṛśaṃ puruṣaṃ mahyam upahārīkaroṣi cet / svayaṃ khaḍgaprahāreṇa hatvā saptadināntare // SoKs_12,27.80 [= Vet_20] tat te kṣamiṣye nyakkāram anyathā tu mahīpate / sadyo vināśayiṣyāmi tvām ahaṃ saparicchadam // SoKs_12,27.81 [= Vet_20] śrutvaitat sa bhayād rājā pratipede tatheti tat / tiraḥbabhūva ca brahmarākṣasaḥ so 'pi tat kṣaṇam // SoKs_12,27.82 [= Vet_20] atha candrāvaloko 'sau rājā sendīvaraprabhaḥ / hayārūḍhas tataḥ prāyāt sainyaṃ cinvan sudurmanāḥ // SoKs_12,27.83 [= Vet_20] aho ahaṃ mṛgayayā madanena ca mohitaḥ / gataḥ pāṇḍur ivā-kāṇḍe vināśaṃ bata bāliśaḥ // SoKs_12,27.84 [= Vet_20] prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ / tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // SoKs_12,27.85 [= Vet_20] iti dhyāyan sa ca prāpa svasainyaṃ cinvad āgatam / tadyuktaś ca sadāraḥ svaṃ citrakūṭam agāt puram // SoKs_12,27.86 [= Vet_20] tatra tasyocitāṃ bhāryāprāptiṃ vīkṣya kṛtotsave / rāṣṭre 'ntargataduḥkhasya dinaśeṣo jagāma saḥ // SoKs_12,27.87 [= Vet_20] dvitīye 'hni rahaḥ sarvaṃ svavṛttāntaṃ śaśaṃsa saḥ / mantribhyas teṣu caikas taṃ mantrī sumatir abravīt // SoKs_12,27.88 [= Vet_20] viṣādo deva te mā bhūd upahāraṃ hi tādṛśam / āneṣyāmy aham anviṣya bahvāścaryā hi medinī // SoKs_12,27.89 [= Vet_20] evam āśvāsya rājānaṃ sa sauvarṇīm akārayat / mantrī saptābdadeśīyabālakapratimāṃ drutam // SoKs_12,27.90 [= Vet_20] ratnair alaṃkṛtāṃ tāṃ ca kṛtvā karṇirathārpitām / bhrāmayāmāsa nagaragrāmaghoṣeṣv itas tataḥ // SoKs_12,27.91 [= Vet_20] yaḥ saptavarṣadeśīyaḥ svecchayā vipraputrakaḥ / dadāti sarvasattvārtham ātmānaṃ brahmarakṣase // SoKs_12,27.92 [= Vet_20] upahārāya sattvastho mātāpitror anujñayā / hanyamānaś ca yas tābhyāṃ hastapāde pragṛhyate // SoKs_12,27.93 [= Vet_20] tasmai grāmaśatopetāṃ hemaratnamayīm imām / dadāti pratimāṃ rājā pitror upacikīrṣave // SoKs_12,27.94 [= Vet_20] iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ / paṭahodghoṣaṇāṃ mantrī so 'gre 'jasram adāpayat // SoKs_12,27.95 [= Vet_20] tāvac chrutvā tad ekasminn agrahāre dvijārbhakaḥ / ko 'pi saptābdadeśīyo 'py atidhīro 'dbhutākṛtiḥ // SoKs_12,27.96 [= Vet_20] pūrvābhyāsena bālye 'pi sadā parahite rataḥ / prajāpuṇyaparīpāka iva sākāratāṃ gataḥ // SoKs_12,27.97 [= Vet_20] uvācodghoṣakān etya yuṣmadarthe dadāmy aham / ātmānaṃ pitarau gatvā bodhayitvābhyupaimi ca // SoKs_12,27.98 [= Vet_20] iti ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ / gatvā gṛhaṃ jagāda svau pitarau racitāñjaliḥ // SoKs_12,27.99 [= Vet_20] dadāmi sarvasattvārthaṃ deham etaṃ vinaśvaram / tan mām abhyanujānītaṃ hatāṃ cāpadam ātmanaḥ // SoKs_12,27.100 [= Vet_20] ātmapratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām / hemaratnamayīṃ rājñā dattāṃ grāmaśatānvitām // SoKs_12,27.101 [= Vet_20] evaṃ me yuṣmadānṛṇyaṃ parārthaś caiva sidhyati / yuvāṃ ca dhvastadāridryau bahūn putrān avāpsyathaḥ // SoKs_12,27.102 [= Vet_20] ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ / kim etad bhāṣase putra vātena kṣubhito 'si kim // SoKs_12,27.103 [= Vet_20] kiṃ vā grahagṛhīto 'si pralapasy anyathā katham / ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // SoKs_12,27.104 [= Vet_20] etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ / na buddhimohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // SoKs_12,27.105 [= Vet_20] avācyā-śucisaṃpūrṇam utpattyaiva sugupsitam / duḥkhakṣetraṃ vināśy eva śarīram acirād idam // SoKs_12,27.106 [= Vet_20] tad etenātya-sāreṇa sukṛtaṃ yad upārjyate / tad eva sāraṃ saṃsāre kṛtabuddhibhir ucyate // SoKs_12,27.107 [= Vet_20] sarvabhūtopakārāc ca kim anyat sukṛtaṃ param / tatrāpi pitror bhaktiś cet kiṃ dehād dṛśyate phalam // SoKs_12,27.108 [= Vet_20] ityādivākyaiḥ sa śiśuḥ śocantau dṛḍhaniścayaḥ / tāv aṅgīkārayāmāsa pitarau svamanīṣitam // SoKs_12,27.109 [= Vet_20] gatvā ca rājabhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm / ānīya pradadau tābhyāṃ sagrāmaśataśāsanām // SoKs_12,27.110 [= Vet_20] tataḥ kṛtvāgrato rājabhṛtyāṃs tān eva sa drutam / pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛpāntikam // SoKs_12,27.111 [= Vet_20] tatra candrāvalokas taṃ vīkṣyā-khaṇḍitatejasam / rakṣāratnam iva prāptaṃ bālaṃ rājā nananda saḥ // SoKs_12,27.112 [= Vet_20] āropya gajapṛṣṭaṃ ca racitasragvilepanam / nīnāya taṃ sapitṛkaṃ ketanaṃ brahmarakṣasaḥ // SoKs_12,27.113 [= Vet_20] tatra maṇḍalam ālikhya tasyāśvatthasya pārśvataḥ / vihitocitapūjena hute vahnau puraḥdhasā // SoKs_12,27.114 [= Vet_20] āvirbabhūva muktāṭṭahāsaḥ so 'dhyayanaṃ paṭhan / ghūrṇan raktāsavakṣībo jṛmbhamāṇo muhuḥ śvasan // SoKs_12,27.115 [= Vet_20] jvalannetro diśaḥ kurvan dehachāyāndhakāritāḥ / jvālāmukho mahāraudradarśano brahmarākṣasaḥ // SoKs_12,27.116 [= Vet_20] tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛpaḥ / naropahāro bhagavann ānītaḥ sa mayā tava // SoKs_12,27.117 [= Vet_20] saptamo divasaś cādya pratijñātasya so 'sya te / tat prasīda gṛhāṇaitam upahāraṃ yathāvidhi // SoKs_12,27.118 [= Vet_20] iti rāñjārthito viprakumāraṃ brahmarākṣasaḥ / sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // SoKs_12,27.119 [= Vet_20] tat kṣaṇaṃ sa mahāsattvo bālo hṛṣyann acintayat / svadehadānenānena sukṛtaṃ yan mayārjitam // SoKs_12,27.120 [= Vet_20] tena mā bhūn mama svargo mokṣo vā niḥupakriyaḥ / bhūyāt tu me parārthāya deho janmani janmani // SoKs_12,27.121 [= Vet_20] iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt / vimānaiḥ surasaṃghānāṃ puṣpavṛṣṭimucāṃ nabhaḥ // SoKs_12,27.122 [= Vet_20] athāgre prāpitaṃ tasya bālaṃ taṃ brahmarakṣasaḥ / mātā jagrāha karayoḥ pitā caraṇayos tathā // SoKs_12,27.123 [= Vet_20] tato yāvat tam ākṛṣṭakhaḍgo rājā jighāṃsati / tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // SoKs_12,27.124 [= Vet_20] sabrahmarākṣasās tyaktvā svaṃ svaṃ karma savismayāḥ / racitāñjalayaḥ prahvās tanmukhaprekṣiṇo 'bhavan // SoKs_12,27.125 [= Vet_20] iti vyākhyāya vetālo vicitrasarasāṃ kathām / taṃ trivikramasenaṃ sa nijagāda nṛpaṃ punaḥ // SoKs_12,27.126 [= Vet_20] tad brūhi rājan ko hetur yat tena hasitaṃ tadā / bālenaitādṛśe 'py asmin prāṇāntasamaye 'py aho // SoKs_12,27.127 [= Vet_20] kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi / jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // SoKs_12,27.128 [= Vet_20] iti vetālataḥ śrutvā sa rājā pratyuvāca tam / śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // SoKs_12,27.129 [= Vet_20] yo nāma duḥbalo jantuḥ sa bhaye pratyupasthite / krandati prāṇahetoḥ svaṃ pitaraṃ mātaraṃ tathā // SoKs_12,27.130 [= Vet_20] tadvyapāye ca rājānam ārtatrāṇāya nirmitam / tadalābhe 'pi yady atra yathāsaṃbhavi daivatam // SoKs_12,27.131 [= Vet_20] tasya tv ekastham apy etat sarvaṃ saṃjātam anyathā / pitṛbhyāṃ hastapādaṃ hi ruddhaṃ tasyārthatṛṣṇayā // SoKs_12,27.132 [= Vet_20] rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ / daivataṃ tatra yad brahmarakṣas tat tasya bhakṣakam // SoKs_12,27.133 [= Vet_20] adhruvasyāntavirasasyādhivyādhikṣatasya ca / dehasyārthe vimūḍhānāṃ teṣām īdṛg viḍambanā // SoKs_12,27.134 [= Vet_20] brahmendraviṣṇurudrādyā yatrāvaśyaṃ vināśinaḥ / tatraiṣām īdṛśī kāpi śarīrasthairyavāsanā // SoKs_12,27.135 [= Vet_20] etat tan mohavaicitryaṃ dṛṣṭvā matvā ca vāñchitam / siddham āścaryaharṣābhyāṃ sa jahāsa dvijārbhākaḥ // SoKs_12,27.136 [= Vet_20] ity uktvā viratasya tasya nṛpater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā / rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād akṣobhyaṃ hṛdayaṃ bateha mahatām ambhaḥnidhīnām iva // SoKs_12,27.137 [= Vet_20] atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt / sa trivikramaseno 'ṃse vetālaṃ taṃ narādhipaḥ // SoKs_12,28.1 [= Vet_21] āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛpam / rājann udgāḍhakandarpāṃ śṛṇv ekāṃ vacmi te kathām // SoKs_12,28.2 [= Vet_21] asti śakrapurīvānyā dhātrā sukṛtināṃ kṛte / divaś cyutānāṃ vihitā viśālākhyā purī bhūvi // SoKs_12,28.3 [= Vet_21] tasyāṃ babhūva nṛpatiḥ padmanābha iti śrutaḥ / saccakranandakaḥ srīmān ākrāntabalirājakaḥ // SoKs_12,28.4 [= Vet_21] tasmin pṛthvīpatau tasyāṃ nagaryāṃ sumahāvaṇik / arthadattābhidhāno 'bhūd dhanair vijitavittapaḥ // SoKs_12,28.5 [= Vet_21] tasyaikā ca sutānaṅgamañjarīty udapadyata / svaḥsundarīpratikṛtir bhuvi dhātreva darśitā // SoKs_12,28.6 [= Vet_21] dattā ca tena vaṇijā vaṇigvarasutāya sā / maṇivarmābhidhānāya tāmraliptīnivāsine // SoKs_12,28.7 [= Vet_21] ekāpatyatayā cātivatsalaḥ sa na tāṃ vaṇik / bhartṛyuktāṃ sutāṃ gehāt tatyājānaṅgamañjarīm // SoKs_12,28.8 [= Vet_21] tasyāś cānaṅgamañjaryāḥ patir dveṣyo babhūva saḥ / maṇivarmā sarogasya kaṭutiktam ivauṣadham // SoKs_12,28.9 [= Vet_21] patyus tu sāsya sumukhī jīvitād apy abhūt priyā / dhanaṛddhiḥ kṛpaṇasyeva kṛcchrāt sucirasaṃcitā // SoKs_12,28.10 [= Vet_21] ekadā cāntikaṃ pitros tāmraliptīṃ nijaṃ gṛham / utkaṇṭhādinimittena maṇivarmā jagāma saḥ // SoKs_12,28.11 [= Vet_21] tato dineṣu yāteṣu tīkṣṇasūryāṃśusāyakaiḥ / proṣitānāṃ niruddhādhvā gharmakāla ihābhyagāt // SoKs_12,28.12 [= Vet_21] vasantavirahād uṣṇā niḥśvāsāḥ kakubhām iva / mallikāpāṭalāmodamedurā maruto vavuḥ // SoKs_12,28.13 [= Vet_21] utpetuḥ pavanoddhūtā gagane reṇurājayaḥ / dūtyo ghanāgamāyeva prahitās taptayā bhuvā // SoKs_12,28.14 [= Vet_21] ākāṅkṣitataruchāyāḥ kaṭhorātapatāpitāḥ / pathikā iva yānti sma cireṇa divasā api // SoKs_12,28.15 [= Vet_21] candrāṃśupāṇḍurucayo gāḍhāśleṣasukhapradam / vinā hemantam agamann atidurbalatāṃ niśāḥ // SoKs_12,28.16 [= Vet_21] tatkālaṃ candanālepadhavalā sā vaṇiksutā / saṃvītatanukauśeyaśobhitānaṅgamañjarī // SoKs_12,28.17 [= Vet_21] dadarśa svagṛhottuṅgavātāyanagataikadā / āptasakhyā yutā bhavyaṃ yuvānaṃ vipraputrakam // SoKs_12,28.18 [= Vet_21] saṃcarantaṃ ratiprāptyai navotpannam iva smaram / kamalākaranāmānaṃ putraṃ rājapuraḥdhasaḥ // SoKs_12,28.19 [= Vet_21] so 'pīndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvopari sthitām / kumudākaratāṃ bheje sānandaḥ kamalākaraḥ // SoKs_12,28.20 [= Vet_21] tayor abhūd amūlyaṃ tan manaḥsaṃvananaṃ tadā / smaragurvājñayā yūnor anyao'nyasyāvalokanam // SoKs_12,28.21 [= Vet_21] unmūlitahriyau tau ca dūravikṣiptacetasā / rajo'bhibhūtau jahrāte manmathāvegavātyayā // SoKs_12,28.22 [= Vet_21] dṛṣṭvā ca madanāviṣṭaḥ sakhyā sa kamalākaraḥ / sahasthitena nīto 'bhūt kathamcid bhavanaṃ nijam // SoKs_12,28.23 [= Vet_21] sāpi taṃ nāmato 'nviṣya vivaśānaṅgamañjarī / tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // SoKs_12,28.24 [= Vet_21] tatra saṃcintayantī ca kāntaṃ kāmajvarāturā / nāpaśyan nāśṛṇot kimcil luṭhantī śayanīyake // SoKs_12,28.25 [= Vet_21] gateṣv ahaḥsu dvitreṣu satrapā sabhayā ca sā / asahā virahonmādaṃ visoḍhuṃ kṛśapāṇḍurā // SoKs_12,28.26 [= Vet_21] duḥprāpapriyasaṃyoganiḥāsthā naktam ekadā / gavākṣapreritakareṇākṛṣṭeva himāṃśunā // SoKs_12,28.27 [= Vet_21] supte parijane svairaṃ nirgatya maraṇonmukhī / jagāma svagṛhodyānavāpīṃ tarulatāvṛtām // SoKs_12,28.28 [= Vet_21] tatra pitrā kṛtodārapratiṣṭhāṃ kuladevatām / upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // SoKs_12,28.29 [= Vet_21] asmiñ janmani ced bhartā na mayā kamalākaraḥ / prāptas tad devi bhūyān me so 'nyasminn api janmani // SoKs_12,28.30 [= Vet_21] ity uktvā puratas tasyā devyāḥ sāśokapādape / pāśaṃ viracayāmāsa svottarīyeṇa rāgiṇī // SoKs_12,28.31 [= Vet_21] tāvad āptā sakhī tasyāḥ sā prabudhyātra vāsake / tām adṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // SoKs_12,28.32 [= Vet_21] tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale / mā mety uktvā pradhāvyaiva pāśaṃ tasyāh tam acchinat // SoKs_12,28.33 [= Vet_21] sāpi tāṃ vīkṣya saṃprāptāṃ kṛttapāśāṃ nijāṃ sakhīm / anaṅgamañjarī bhūmau papātādhikaduḥkhitā // SoKs_12,28.34 [= Vet_21] āśvāsitā svasakhyā ca tayā pṛṣṭā ca sā kṣaṇāt / duḥkhahetuṃ samākhyāya puna enām abhāṣata // SoKs_12,28.35 [= Vet_21] sakhi mālatike tan me duḥlabhe priyasaṃgame / gurvādiparatantrāyā na sukhaṃ maraṇāt param // SoKs_12,28.36 [= Vet_21] iti bruvāṇaivānaṅgaśarāgnijvalitā bhṛśam / sānaṅgamañjarī mohaṃ yayau nairāśyaniḥsahā // SoKs_12,28.37 [= Vet_21] kaṣṭaṃ smarājñā duḥlaṅghyā yayā nītā daśām imām / anyā-vinītavanitāhāsinīyaṃ sakhī mama // SoKs_12,28.38 [= Vet_21] ityādivilapantī ca tāṃ sā mālatikā sakhī / śanair āśvāsayāmāsa śītāmbupavanādibhiḥ // SoKs_12,28.39 [= Vet_21] tāpopaśāntaye cāsyāś cakāra nalinīdalaiḥ / śayyāṃ dadau ca hṛdaye hāraṃ tuhinaśītalam // SoKs_12,28.40 [= Vet_21] tataḥ sāśrur uvācaitāṃ sakhīṃ sānaṅgamañjarī / sakhi hārādibhir nāyaṃ dāho 'nto mama śāmyati // SoKs_12,28.41 [= Vet_21] yena praśāmyati punaḥ svabuddhyaiva vidhatsva tat / māṃ saṃyojaya kāntena jīvitaṃ me yadīcchasi // SoKs_12,28.42 [= Vet_21] evam uktavatīṃ tāṃ sā snehān mālatikābravīt / sakhi bhūyiṣṭayātādya rātriḥ prātar ahaṃ punaḥ // SoKs_12,28.43 [= Vet_21] ihaiva kṛtasaṃketam āneṣyāmi priyaṃ tava / tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // SoKs_12,28.44 [= Vet_21] ityuktavatyai saṃtuṣya tasyai sānaṅgamañjarī / hāraṃ svakaṇṭhād ākṛṣya pradadau pāritoṣikam // SoKs_12,28.45 [= Vet_21] gacchādhunaiva svagṛhaṃ prātaḥ siddhyai tato vraja / iti caitāṃ sakhīṃ preṣya sā viveśa svavāsakam // SoKs_12,28.46 [= Vet_21] prātaś ca sā mālatikā kenāpy anupalakṣitā / tatsakhī tasya kamalākarasya bhavanaṃ yayau // SoKs_12,28.47 [= Vet_21] cinvatī tatra codyāne tarumūle dadarśa tam / candanārdrāmburuhiṇīpattraśayyāvivartinam // SoKs_12,28.48 [= Vet_21] rahasyadhāriṇaikena kadalīdalamārutaiḥ / āśvāsyamānaṃ suhṛdā dahyamānaṃ smarāgninā // SoKs_12,28.49 [= Vet_21] tasyā vineyam asya syāt kāmāvasthedṛśīti sā / vicintya tasthau pracchannā jñātuṃ tatra viniścayam // SoKs_12,28.50 [= Vet_21] tāvac ca suhṛdā tena sa ūce kamalākaraḥ / kṣaṇam ekam ihodyāne dattvā dṛṣṭiṃ manaḥrame // SoKs_12,28.51 [= Vet_21] vinodaya mano mitra mātra viklavatām agāḥ / tac chrutvā taṃ svasuhṛdaṃ vipraputro jagāda saḥ // SoKs_12,28.52 [= Vet_21] yan mamānaṅgamañjaryā vaṇikputryā tayā hṛtam / vinodayāmi tad idaṃ kutaḥ śūnyāśayo manaḥ // SoKs_12,28.53 [= Vet_21] smareṇa śūnyahṛdayo bāṇatūṇīkṛto hy aham / tat prāpsyāmi manaḥcaurīṃ tāṃ yathā kuru me tathā // SoKs_12,28.54 [= Vet_21] ity ukte vipraputreṇa tenātmānaṃ pradarśya sā / hṛṣṭā mālatikābhyetya tam uvācāstasaṃśayā // SoKs_12,28.55 [= Vet_21] tavāsmy anaṅgamañjaryā subhaga prahitāntikam / saṃdeśaṃ cāham evaiṣā vispaṣṭārthaṃ bravīmi te // SoKs_12,28.56 [= Vet_21] eṣa kaḥ śiṣṭadharmo yat praviśya hṛdayaṃ haṭhāt / mano muṣitvā mugdhāyā gamyate sthagitātmanā // SoKs_12,28.57 [= Vet_21] citraṃ ca yad vāmadṛśā tubhyam eva tayādhunā / manaḥharāya deho 'pi dātuṃ prāṇaiḥ saheṣyate // SoKs_12,28.58 [= Vet_21] niḥśvāsān sā hi saṃtaptān vimuñcati divāniśam / jvalato hṛdi kandarpavahner dhūmodgamān iva // SoKs_12,28.59 [= Vet_21] saṃpatanti muhuś cāsyāḥ sāñjanā bāṣpabindavaḥ / vadanāmbhaḥjasaugandhyalubdhā madhukarā iva // SoKs_12,28.60 [= Vet_21] tad yadīcchasi tad vacmi śivaṃ vām ubhayor aham / ity ukto mālatikayā so 'bravīt kamalākaraḥ // SoKs_12,28.61 [= Vet_21] bhadre bhayaṃ karoty eṣā vāk tavāśvāsayaty api / vadantī vidhurāvasthāṃ baddhabhāvāṃ ca me priyām // SoKs_12,28.62 [= Vet_21] tad ekā gatir atra tvaṃ yathā vetsi tathā kuru / ityuktavākye kamalākare mālatikābravīt // SoKs_12,28.63 [= Vet_21] anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham / naktaṃ svabhavanodyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // SoKs_12,28.64 [= Vet_21] tataḥ praveśayiṣyāmi tvām atrāntaḥ svayuktitaḥ / evaṃ yatheṣṭo yuvayor bhaviṣyati samāgamaḥ // SoKs_12,28.65 [= Vet_21] ity uktvānandya taṃ vipraputraṃ mālatikā tataḥ / gatvā kṛtārthā sānaṅgamañjarīm apy anandayat // SoKs_12,28.66 [= Vet_21] athāhnā saha yāte 'rke kvāpi saṃdhyānurāgiṇi / aindryā diśendutilakenānane suprasādhite // SoKs_12,28.67 [= Vet_21] tyaktapadmākarā prāptā śrīr mayetīva harṣataḥ / hasaty uphullavadane viśade kumudākare // SoKs_12,28.68 [= Vet_21] kṛtaprasādhanaḥ sotkaḥ svairaṃ sa kamalākaraḥ / kāmī kāntāgṛhodyānadvārabāhyam upāgamat // SoKs_12,28.69 [= Vet_21] tāvac ca sā mālatikā tāṃ yuktyānaṅgamañjarīm / ānināya tad udyānaṃ kṛcchrād gamitavāsarām // SoKs_12,28.70 [= Vet_21] upaveśya ca tāṃ madhye gulmake cūtaśākhinām / prāveśayat taṃ nirgatya tatraiva kamalākaram // SoKs_12,28.71 [= Vet_21] sa ca praviśya pattraughaghanapādapamadhyagām / tām adhvaga iva chāyāṃ dadarśānaṅgamañjarīm // SoKs_12,28.72 [= Vet_21] upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā / kāmavegahṛtavrīḍā kaṇṭhe taṃ sahasāgrahīt // SoKs_12,28.73 [= Vet_21] kva yāsi labdho 'si mamety ālapantī ca tat kṣaṇam / sātiharṣabharastabdhaniḥśvāsā pañcatām agāt // SoKs_12,28.74 [= Vet_21] papāta ca mahīpṛṣṭhe vātarugṇā lateva sā / vicitro bata kāmasya vipākaviṣamaḥ kramaḥ // SoKs_12,28.75 [= Vet_21] tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ / hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // SoKs_12,28.76 [= Vet_21] labdhasaṃjñaḥ kṣaṇenātha tām aṅkāropitāṃ priyām / āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // SoKs_12,28.77 [= Vet_21] tathā dukhātibhāreṇa sa prasahya nipīḍitaḥ / yathā tasya ṭasatkṛtya kṣaṇād dhṛdayam asphuṭat // SoKs_12,28.78 [= Vet_21] atha tau mālatikayā śocyamānāv ubhāv api / dṛṣṭvā prāptakṣayau śokād iva kṣīṇābhavat kṣapā // SoKs_12,28.79 [= Vet_21] prāta udyānapālebhyo jñātvā bandhujanas tayoḥ / tatrāyayau trapāścaryaduḥkhamohākulīkṛtaḥ // SoKs_12,28.80 [= Vet_21] āsīt kartavyatāmūḍhaś ciraṃ khedād avāṅmukhaḥ / kaṣṭāḥ kulakhalīkārahetavo bata kustriyaḥ // SoKs_12,28.81 [= Vet_21] tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat / sotkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // SoKs_12,28.82 [= Vet_21] sa śvāśuraṃ gṛhaṃ prāpya yathātattvam avetya tat / bāṣpāndhalocano dhyāyaṃs tad evodyānam āyayau // SoKs_12,28.83 [= Vet_21] tatra bhāryāṃ gatāsuṃ tāṃ dṛṣṭvānyasahitām api / śokāgnijvalito rāgī sadyaḥ so 'pi jahāv asūn // SoKs_12,28.84 [= Vet_21] tataḥ krandati tatrasthe jane kolāhalākulāḥ / āyayur jñātavṛttāntāḥ paurāḥ sarve 'tra vismitāḥ // SoKs_12,28.85 [= Vet_21] athātrānaṅgamañjaryāḥ pitrā pūrvāvatārītā / devī saṃnihitā caṇḍī vijñaptābhūn nijair gaṇaiḥ // SoKs_12,28.86 [= Vet_21] tvadākārapratiṣṭhākṛd arthadattaḥ sadaiṣas te / bhakto vaṇik tad asyāsmin duḥkhe devi dayāṃ kuru // SoKs_12,28.87 [= Vet_21] etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā / śāntānaṅgās trayo 'py ete jīvantv iti samādiśat // SoKs_12,28.88 [= Vet_21] atha sarve 'pi te suptapratibuddhā iva kṣaṇāt / tatprasādāt samuttasthur jīvanto vītamanmathāḥ // SoKs_12,28.89 [= Vet_21] tato dṛṣṭvā tad āścaryaṃ sānande sakale jane / lajjānatamukhaḥ prāyāt svagṛhaṃ kamalākaraḥ // SoKs_12,28.90 [= Vet_21] arthadatto 'pi tāṃ hrītām ādāyānaṅgamañjarīm / sutāṃ svabhartṛsahitāṃ yayau baddhotsavo gṛhān // SoKs_12,28.91 [= Vet_21] iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ / nijagāda taṃ trivikramasenaṃ kṣoṇīpatiṃ bhūyaḥ // SoKs_12,28.92 [= Vet_21] rājan kasya vadaiteṣv adhiko moho 'nurāgamūḍheṣu / so 'tra ca pūrvoktas te śāpo jānan na ced vadasi // SoKs_12,28.93 [= Vet_21] ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛpatiḥ / eteṣu rāgamūḍhaḥ pratibhāti mamādhikaḥ sa maṇivarmā // SoKs_12,28.94 [= Vet_21] itarau hi tāv ubhāv api kālakramapakvamanmathāvasthau / anyo'nyasānurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // SoKs_12,28.95 [= Vet_21] maṇivarmā tv atimūḍho yo bhāryām anyapuruṣasaktamṛtām / dṛṣṭvaiva kopakāle pratyuta raktaḥ śucāmucat prāṇān // SoKs_12,28.96 [= Vet_21] iti gadita vataḥ sa tasya rājño bata vetālapatiḥ punar jagāma / nijam eva padaṃ tad aṃsapīṭhād atha rājāpi tam anvagāt sa bhūyaḥ // SoKs_12,28.97 [= Vet_21] tato rājā punar gatvā vetālaṃ śiṃśapāgrataḥ / sa trivikramasenas taṃ prāpyāṃsāropitaṃ vyadhāt // SoKs_12,29.1 [= Vet_22] āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi / rājan sādhuḥ susattvas tvaṃ tad apūrvāṃ kathāṃ śṛṇu // SoKs_12,29.2 [= Vet_22] babhūva pūrvaṃ kusumapurākhyanagareśvaraḥ / pṛthvītale 'smin dharaṇīvarāho nāma bhūpatiḥ // SoKs_12,29.3 [= Vet_22] tasya brāhmaṇabhūyiṣṭhe rāṣṭre brahmasthalābhidhaḥ / agrahāro 'bhavat tatra viṣṇusvāmīty abhūd dvijaḥ // SoKs_12,29.4 [= Vet_22] tasyānurūpā bhāryābhūd yathā svāhā havir bhujaḥ / tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // SoKs_12,29.5 [= Vet_22] adhītavedeṣūtkrāntaśaiśaveṣu ca teṣu saḥ / viṣṇusvāmī divaṃ prāyād bhāryayānugatas tayā // SoKs_12,29.6 [= Vet_22] tatas te tatra tatputrāḥ sarve 'py ānāyya duḥsthitāḥ / gotrajair hṛtasarvasvā mantrayāṃcakrire mithaḥ // SoKs_12,29.7 [= Vet_22] nāstīha gatir asmākaṃ tad vrajāmo vayaṃ na kim / ito mātāmahagṛhaṃ grāmaṃ yañjasthalābhidham // SoKs_12,29.8 [= Vet_22] etad eva viniścitya prasthitā bhaikṣyabhojanāḥ / mātāmahagṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // SoKs_12,29.9 [= Vet_22] tatra mātāmahā-bhāvān mātulair dattasaṃśrayāḥ / bhuñjānās tadgṛhe tasthuḥ svādhyāyābhyāsatatparāḥ // SoKs_12,29.10 [= Vet_22] kālakramāc ca teṣāṃ te mātulānām akimcanāḥ / avajñāpātratāṃ jagmur bhojanācchādanādiṣu // SoKs_12,29.11 [= Vet_22] tataḥ svajanasaṃsphūrjadavamānahatātmanām / teṣāṃ rahaḥ sacintānāṃ jyeṣṭho bhrātābravīd idam // SoKs_12,29.12 [= Vet_22] bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ / na śakyaṃ puruṣasyeha kvacit kimcit kadācana // SoKs_12,29.13 [= Vet_22] ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛkānane / vipannasthitam adrākṣaṃ trastāṅgaṃ puruṣaṃ bhuvi // SoKs_12,29.14 [= Vet_22] acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim / dhanyo 'yam evaṃ viśrānto duḥkhabhāraṃ vimucya yaḥ // SoKs_12,29.15 [= Vet_22] iti saṃcintya tat kālaṃ kṛtvā maraṇaniścayam / vṛkṣāgrasaṅginā pāśenātmānam udalambayam // SoKs_12,29.16 [= Vet_22] yāvac ca me visaṃjñasya tadā niryānti nāsavaḥ / tāvat truṭitapāśo 'tra patito 'smi mahītale // SoKs_12,29.17 [= Vet_22] labdhasaṃjñaś ca kenāpi puṃsā kṣiprāt kṛpālunā / āśvāsyamānam ātmānam apaśyaṃ paṭamārutaiḥ // SoKs_12,29.18 [= Vet_22] sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase / sukhaṃ hi sukṛtād duḥkhaṃ duḥkṛtād eti nānyataḥ // SoKs_12,29.19 [= Vet_22] duḥkhād yadi tavodvegaḥ sukṛtaṃ tat samācara / kathaṃ tu nārakaṃ duḥkham ātmatyāgena vāñchasi // SoKs_12,29.20 [= Vet_22] ity uktvā māṃ samāśvāsya sa ca kvāpi gataḥ pumān / ahaṃ cehāgatas tyaktvā tādṛśaṃ maraṇodyamam // SoKs_12,29.21 [= Vet_22] tad evaṃ necchati vidhau na martum api labhyate / idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // SoKs_12,29.22 [= Vet_22] yena niḥdhanatāduḥkhabhāgī na syām ahaṃ punaḥ / ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // SoKs_12,29.23 [= Vet_22] arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase / kiṃ na vetsi yad arthānāṃ śaradabhracalā gatiḥ // SoKs_12,29.24 [= Vet_22] āhṛtya rakṣyamāṇāpi yatnenāntavirāgiṇī / asanmaitrī ca veśyā ca śrīś ca kasya kadā sthirā // SoKs_12,29.25 [= Vet_22] tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā / ānīyante haṭād baddhvā yenārthahariṇā muhuḥ // SoKs_12,29.26 [= Vet_22] ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ / uvāca ko guṇas tādṛgarjanīyo bhaved iti // SoKs_12,29.27 [= Vet_22] tato vicitya sarve te vadanti sma parasparam / vicintya pṛthvīṃ vijñānaṃ kimcic chikṣāmahe vayam // SoKs_12,29.28 [= Vet_22] niścityaitac ca saṃketasthānam uktvā samāgame / ekaikaśas te catvāraś catasraḥ prayayur diśaḥ // SoKs_12,29.29 [= Vet_22] yāti kāle ca militās te saṃketaniketane / kiṃ kena śikṣitam iti bhrātaro 'nyo'nyam abruvan // SoKs_12,29.30 [= Vet_22] athātraiko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā / yenāsthiśakalaṃ prāpya prāṇino yasya kasyacit // SoKs_12,29.31 [= Vet_22] utpādayāmy ahaṃ tasmin māṃsaṃ taducitaṃ kṣaṇāt / etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // SoKs_12,29.32 [= Vet_22] ahaṃ tatraiva saṃjātamāṃse 'sthiśakale kila / jāne janayituṃ lomatvacaṃ tatprāṇisaṃbhavi // SoKs_12,29.33 [= Vet_22] tatas tṛtīyo 'py avadaj jāne tatraiva cāsmy aham / tatprānyavayavān sraṣṭuṃ jātatvaṅmāṃsalomani // SoKs_12,29.34 [= Vet_22] caturthaś ca tato 'vādīd utpannāvayavākṛtim / tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // SoKs_12,29.35 [= Vet_22] evam uktvā mithaḥ svasvavijñānaprathanāya te / catvāro 'py asthikhaṇḍāya prayayur bhrātaro 'ṭavīm // SoKs_12,29.36 [= Vet_22] tatra siṃhasya te prāpur asthikhaṇḍaṃ vidher vaśāt / avijñātaviśeṣāś ca gṛhnanti sma tathaiva tat // SoKs_12,29.37 [= Vet_22] ekaś ca tat samucitais tato māṃsair ayojayat / dvitīyo 'janayat tasya tadvat tvaglomasaṃhatīḥ // SoKs_12,29.38 [= Vet_22] tṛtīyaś cā-khilair aṅgais tadyogyais tad apūrayat / caturthaś ca dadau tasya siṃhībhūtasya jīvitam // SoKs_12,29.39 [= Vet_22] udatiṣṭhad athoddhūtasaṭābhāro 'tibhairavaḥ / sa daṃṣṭrāsaṃkaṭamukhaḥ siṃhaḥ kharanakhāṅkuśaḥ // SoKs_12,29.40 [= Vet_22] dhāvitvā ca svanirmātṝṃs tān eva caturo 'pi saḥ / avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // SoKs_12,29.41 [= Vet_22] evaṃ te siṃhanirmāṇadoṣān naṣṭā dvijātayaḥ / duṣṭaṃ hi jantum utthāpya kasyātmani sukhaṃ bhavet // SoKs_12,29.42 [= Vet_22] itthaṃ copārjito yatnād guṇo 'pi vidhure vidhau / saṃpattaye na na paraṃ jāyate tu vipattaye // SoKs_12,29.43 [= Vet_22] mūle hy avikṛte daive sikte prajñānavāriṇā / nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // SoKs_12,29.44 [= Vet_22] iti tasyāṃ niśi mārge vetālenāṃsataḥ kathāṃ tena / ākhyāya sa trivikramaseno rājā punar jagade // SoKs_12,29.45 [= Vet_22] rājaṃs teṣv aparādhyati caturṣu kas tatra siṃhanirmāṇe / yan nyavadhīt tatkḷpto vada samayaḥ so 'tra pūrvas te // SoKs_12,29.46 [= Vet_22] iti vetālāc chrutvā rājā so 'cintayad vimaunasya / icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // SoKs_12,29.47 [= Vet_22] iti hṛdi niścitya sa taṃ mahīpatiḥ pratyuvāca vetālam / yas tasya jīvadāyī siṃhasya sa pāpabhāk teṣu // SoKs_12,29.48 [= Vet_22] prāṇiviśeṣam abuddhvā māṃsatvaglomagātranirmāṇam / yuktibalāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nājñānāt // SoKs_12,29.49 [= Vet_22] yena tu siṃhākāraṃ dṛṣṭvā vidyāprakāśanotkena / prāṇās tasya vitīrṇās tena kṛtā brahmahatyās tāḥ // SoKs_12,29.50 [= Vet_22] etat sa rājño vacanaṃ niśamya svadhāma vetālavaro jagāma / tasyāṃsatas tat puna eva māyī rājāpi taṃ so 'nusasāra bhūyaḥ // SoKs_12,29.51 [= Vet_22] tato gatvā punaḥ prāpa śiṃśapāpādapāt tataḥ / sa trivikramasenas taṃ vetālaṃ rājasattamaḥ // SoKs_12,30.1 [= Vet_23] skandhe kṛtvā ca taṃ maunī darśitānekavaikṛtam / yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // SoKs_12,30.2 [= Vet_23] rājann akārye 'py etasmin duḥvāro 'yaṃ grahas tava / tat te śramavinodāya kathayāmi kathāṃ śṛṇu // SoKs_12,30.3 [= Vet_23] āsīt kaliṅgaviṣaye nāmnā śobhāvatī purī / divīva śakranagarī vasatiḥ śubhakarmaṇām // SoKs_12,30.4 [= Vet_23] yāṃ pradyumna ivaiśvaryavīryātiśayaviśrutaḥ / pradyumnanāmā nṛpatiḥ śaśāsorjitaśāsanaḥ // SoKs_12,30.5 [= Vet_23] guṇāpakarṣaś cāpeṣu murajeṣu karāhatiḥ / yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // SoKs_12,30.6 [= Vet_23] ekadeśe puras tasyā nṛpeṇa pratipāditaḥ / yajñasthalābhidhāno 'bhūd agrahāro bahudvijaḥ // SoKs_12,30.7 [= Vet_23] tatrāsīd yajñasomākhyo brāhmaṇo vedapāragaḥ / mahādhano 'gnihotrī ca pūjitātithidevataḥ // SoKs_12,30.8 [= Vet_23] tasya vyatīte tāruṇye manaḥrathaśataiḥ sutaḥ / bhāryāyām anurūpāyām eka evodapadyata // SoKs_12,30.9 [= Vet_23] vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ sulakṣaṇaḥ / kṛtābhidhāno vidhivad devasoma iti dvijaiḥ // SoKs_12,30.10 [= Vet_23] prāptaṣoḍaśavarṣaś ca sa vidyāvinayādibhiḥ / āvarjitajano 'kasmāj jvareṇa prāpa pañcatām // SoKs_12,30.11 [= Vet_23] tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā / yajñasenaḥ pitā śocan na dāhāya jahau ciram // SoKs_12,30.12 [= Vet_23] brahman saṃsāragandharvanagarasya na vetsi kim / parāvarajño 'pi gatiṃ vāribudbudabhaṅgurām // SoKs_12,30.13 [= Vet_23] ye sainyaiḥ pūritadharā harmyapṛṣṭheṣu hāriṣu / lasatsaṃgītanādeṣu ratnaparyaṅkavartinaḥ // SoKs_12,30.14 [= Vet_23] śrīkhaṇḍadravaliptāṅgā varastrīparivāritāḥ / vyalasann amarammanyā bhūloke 'smin narādhipāḥ // SoKs_12,30.15 [= Vet_23] te 'py ekakāḥ śmaśāneṣu rudatpretānuyāyiṣu / citādhiśayino yatra jagdhāḥ kravyātkṛśānubhiḥ // SoKs_12,30.16 [= Vet_23] śivābhir valitopāntāḥ kālena kavalīkṛtāḥ / na roddhuṃ śakitāḥ kaiḥcit tatrānyeṣāṃ kathaiva kā // SoKs_12,30.17 [= Vet_23] tad etaṃ pretam āśliṣya vidvan vada karoṣi kim / ityādy abodhayan vṛddhā militās taṃ dvijaṃ tataḥ // SoKs_12,30.18 [= Vet_23] tatas tena kathamcit taṃ muktam āropya tatsutam / śibikāyāṃ gataprāṇaṃ kṛtapretaprasādhanam // SoKs_12,30.19 [= Vet_23] bāndhavā vaiśasodaśrumiladbandhujanānvitāḥ / śmaśānaṃ prāpayāmāsuḥ kolāhalasamākulāḥ // SoKs_12,30.20 [= Vet_23] atrāntare ca tatrāsīc chmaśāne ko 'pi tāpasaḥ / vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛtasthitiḥ // SoKs_12,30.21 [= Vet_23] vayasā tapasā cātibhūyasā sukṛśāṃ tanum / bibhrāṇo bhaṅgabhītyeva sirābhiḥ pariveṣṭitam // SoKs_12,30.22 [= Vet_23] nāmnā vāmaśivo bhasmapāṇḍuromāvṛtākṛtiḥ / vidyutpiṅgajaṭājūṭo maheśvara ivā-paraḥ // SoKs_12,30.23 [= Vet_23] sa tāpaso 'tra tat kālaṃ dattopālambhakheditam / mūrkhaṃ śaṭhaṃ dhyānayogādyavaliptam ahamkṛtam // SoKs_12,30.24 [= Vet_23] bhikṣāphalavratadharaṃ śiṣyam antikavāsinam / jagāda dūrāc chrutvā taṃ janakolāhalaṃ bahiḥ // SoKs_12,30.25 [= Vet_23] uttiṣṭha gatvātra bahir vijñāyāgaccha satvaram / kuto 'trā-śrutapūrvo 'yaṃ śmaśāne tumulāravaḥ // SoKs_12,30.26 [= Vet_23] ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam / nāhaṃ yāmi svayaṃ yāhi bhikṣāvelā hy apaiti me // SoKs_12,30.27 [= Vet_23] tac chrutvovāca sa gurur dhiṅ mūrkhodaratatpara / ahno 'rdhaprahare yāte bhikṣāvelātra kā tava // SoKs_12,30.28 [= Vet_23] śrutvaivaitat sa taṃ kruddhaḥ kuśiṣyaḥ prāha tāpasam / dhig jarājīrṇa nāhaṃ te śiṣyo na tvaṃ gurur mama // SoKs_12,30.29 [= Vet_23] aham anyatra yāsyāmi vaha pātrīm imāṃ svayam / ity uktvotthāya sa prāyāt tyaktvāgre daṇḍakuṇḍikām // SoKs_12,30.30 [= Vet_23] vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ / tatrāgād yatra dāhārtham ānītaḥ sa dvijārbhakaḥ // SoKs_12,30.31 [= Vet_23] dṛṣṭvā ca taṃ janatayā śocyamānāgryayauvanam / yogī praveṣṭuṃ taddehaṃ matiṃ cakre jarārditaḥ // SoKs_12,30.32 [= Vet_23] gatvā ca drutam ekānte muktakaṇṭhaṃ prarudya ca / nanarta sa tataḥ kṣipram aṅgahārair yathocitaiḥ // SoKs_12,30.33 [= Vet_23] tato viveśa yogāt tad dvijaputrakalevaram / kṣaṇāt sa svatanuṃ tyaktvā tapasvī yauvanecchayā // SoKs_12,30.34 [= Vet_23] tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasaiva saḥ / labdhajīvo dvijayuvā prottasthau kṛtajṛmbhikaḥ // SoKs_12,30.35 [= Vet_23] tad dṛṣṭvā bandhuvargasya diṣṭyā jīvati jīvati / ity udbabhūva nādo 'tra nikhilasya janasya ca // SoKs_12,30.36 [= Vet_23] athā-mokṣyan vrataṃ sarvān mṛṣā yogesvaraḥ sa tān / vipraputraśarīrāntaḥpraviṣṭas tāpaso 'bravīt // SoKs_12,30.37 [= Vet_23] lokāntaragatasyādya mahāpāśupatavratam / grāhyaṃ sākṣān mamā-bhāṣya dattaṃ śarveṇa jīvitam // SoKs_12,30.38 [= Vet_23] adhunaiva ca dhāryaṃ tad gatvaikānte vrataṃ mayā / jīvitaṃ me 'nyathā nāsti tad yūyaṃ yāta yāmy aham // SoKs_12,30.39 [= Vet_23] iti sarvān sa tatrasthān saṃbodhya dṛḍhaniścayaḥ / svagṛhān preṣayāmāsa harṣaśokākulān vratī // SoKs_12,30.40 [= Vet_23] svayaṃ ca gatvā śvabhre tat kṣiptvā pūrvakalevaram / āttavrato mahāyogī yuvībhūto 'nyato yayau // SoKs_12,30.41 [= Vet_23] iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi / taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // SoKs_12,30.42 [= Vet_23] rājan brūhi sa yogīndraḥ kasmāt parapure vasan / praruroda nanartātha kautukaṃ mahad atra me // SoKs_12,30.43 [= Vet_23] iti vetālataḥ śrutvā śāpaśaṅkī sa bhūpatiḥ / vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // SoKs_12,30.44 [= Vet_23] śṛṇu tatra babhūvāsya yo 'bhiprāyas tapasvinaḥ / saha vṛddhaṃ cirāyedaṃ śarīraṃ siddhisādhanam // SoKs_12,30.45 [= Vet_23] pitṛbhyāṃ lālitaṃ bālye tyajāmy adyeti duḥkhitaḥ / sa jarat tāpaso 'rodīd dehasneho hi duḥtyajaḥ // SoKs_12,30.46 [= Vet_23] navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam / iti harṣād anṛtyac ca kasya neṣṭaṃ hi yauvanam // SoKs_12,30.47 [= Vet_23] etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād vetālo mṛtapūruṣāntaragatas taṃ śiṃśapāpādapam / rājā so 'pi tam anvadhāvad adhikotsāhaḥ punaḥ prepsayā kalpānte 'py acalaṃ kulādrivijayi sthairyaṃ hi dhīrātmanām // SoKs_12,30.48 [= Vet_23] tatas tāṃ timiraśyāmāṃ citāgnijvalitekṣaṇām / smaśāne bhīṣaṇe tasmin vīro rajanirākṣasīm // SoKs_12,31.1 [= Vet_24] ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ / sa trivikramasenas taṃ tasyā vetālam ādade // SoKs_12,31.2 [= Vet_24] skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat / tāvad bhūyaḥ sa vetālo naradevam uvāca tam // SoKs_12,31.3 [= Vet_24] bho rājann aham udvigno na punas tvaṃ gatāgataiḥ / tad ekaṃ me mahāpraśnam imaṃ kathayataḥ śṛṇu // SoKs_12,31.4 [= Vet_24] āsīn māṇḍalikaḥ ko 'pi nṛpatir dakṣiṇāpathe / dharmābhidhāno dhaureyaḥ sādhūnāṃ bahugotrajaḥ // SoKs_12,31.5 [= Vet_24] tasya candravatīnāma bhāryā mālavadeśajā / abhūn mahākulotpannā varastrīmaulimālikā // SoKs_12,31.6 [= Vet_24] tasyāṃ ca tasya bhāryāyāṃ bhūpater udapadyata / ekaiva lāvaṇyavatī nāmānvarthābhidhā sutā // SoKs_12,31.7 [= Vet_24] pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharmabhūpatiḥ / unmūlito 'bhūn militair dāyādaī rāṣṭrabhedibhiḥ // SoKs_12,31.8 [= Vet_24] tataḥ palāyya niragāt sa deśād bhāryayā saha / duhitrā ca tayā rātrav āttasadratnasaṃcayaḥ // SoKs_12,31.9 [= Vet_24] mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurāspadam / vindhyāṭavīṃ tayā rātryā prāpa bhāryāsutāyutaḥ // SoKs_12,31.10 [= Vet_24] tasyāṃ praviṣṭasyodaśrur ivāvaśyāyaśīkaraiḥ / niśānuyātrāṃ dattveva yayau tasya mahīkṣitaḥ // SoKs_12,31.11 [= Vet_24] ārurohātha pūrvādrim utkṣiptāgrakaro raviḥ / mā gāś caurāṭavīm etām iti taṃ vārayann iva // SoKs_12,31.12 [= Vet_24] tato 'tra sasutājāniḥ kṣatāṅghriḥ kuśakaṇṭakaiḥ / padātiḥ sa nṛpo gacchan bhillānāṃ prāpa pallikām // SoKs_12,31.13 [= Vet_24] pareṣāṃ prāṇasarvasvahāribhiḥ puṃbhir āvṛtām / varjitāṃ dhārmikair durgāṃ kṛtāntanagarīm iva // SoKs_12,31.14 [= Vet_24] tatra dṛṣṭvaiva taṃ dūrāt savastrābharaṇaṃ nṛpam / moṣituṃ bahavo 'dhāvañ śabarā vividhāyudhāḥ // SoKs_12,31.15 [= Vet_24] tān vilokya sutābhārye rājā dharmo jagāda saḥ / purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // SoKs_12,31.16 [= Vet_24] iti rājñoditā rajñī vanamadhyaṃ viveśa sā / lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // SoKs_12,31.17 [= Vet_24] rājāpy abhimukhāyātān khaḍgacarmadharo 'tra saḥ / avadhīt tān bahūñ śūraḥ śabarāñ śaravartiṇaḥ // SoKs_12,31.18 [= Vet_24] tatas tenā-khilā pallī patyājñaptā nipatya tam / prahārakṣatacarmāṇam avadhīn nṛpam ekakam // SoKs_12,31.19 [= Vet_24] gṛhītābharaṇe yāte dasyusainye vilokya tam / bhartāraṃ nihataṃ dūrād vanagulmāntarasthitā // SoKs_12,31.20 [= Vet_24] rājñī candravatī sātra duhitrā saha vihvalā / palāyamānā gahanaṃ dūram anvag agād vanam // SoKs_12,31.21 [= Vet_24] tatra madhyāhnatāpārtāsv iva mūlāni śākhinām / chāyāsv api praviṣṭāsu śiśirāṇi sahādhvagaiḥ // SoKs_12,31.22 [= Vet_24] ekadeśe 'bjasarasas tīre 'śokataros tale / śokārtā rudatī śrāntā sasutā samupāviśat // SoKs_12,31.23 [= Vet_24] tāvat tad vanam abhyarṇanivāsī mṛgayākṛte / mahāmanuṣyaḥ ko 'py āgād aśvārūḍhaḥ saputrakaḥ // SoKs_12,31.24 [= Vet_24] sa caṇḍasiṃhanāmā taṃ putraṃ siṃhaparākramam / uvāca dṛṣṭvātra tayoḥ pāṃsūtthe padapaddhatī // SoKs_12,31.25 [= Vet_24] ete surekhe subhage anusṛtyāpnuvo yadi / strīyau te tat tayor ekāṃ svīkuruṣva yathāruci // SoKs_12,31.26 [= Vet_24] ity uktavantaṃ taṃ smāha putraḥ siṃhaparākramaḥ / yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // SoKs_12,31.27 [= Vet_24] sā hi svalpavayā nūnaṃ jāne samucitā mama / bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava // SoKs_12,31.28 [= Vet_24] iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam / kaiṣā kathā bhavanmātā pratyagraṃ hi gatā divam // SoKs_12,31.29 [= Vet_24] tādṛśe sukalatre ca gate kānyatra vāsanā / tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // SoKs_12,31.30 [= Vet_24] tāta maivam abhāryaṃ hi śūnyaṃ gṛhapater gṛham / anyac ca mūladevoktā gāthā kiṃ na śrutā tvayā // SoKs_12,31.31 [= Vet_24] yatra ghanastanajaghanā nāste mārgāvalokinī kāntā / ajaḍaḥ kas tad anigaḍaṃ praviśati gṛhasaṃjñakaṃ durgam // SoKs_12,31.32 [= Vet_24] taj jīvitena me tāta śāpito 'si na tāṃ yadi / dvitīyāṃ madabhīṣṭāyāṃ bhāryārthe svīkarīṣyasi // SoKs_12,31.33 [= Vet_24] etat putravacaḥ śrutvā pratipadya ca tatsakhaḥ / sa caṇḍasiṃho 'nusaran padapaṅktiṃ śanair yayau // SoKs_12,31.34 [= Vet_24] prāpya tac ca saraḥsthānaṃ muktātāraughamaṇḍitām / śyāmāṃ caṇdravatīṃ rājñīṃ tāṃ dadarśāvabhāsitām // SoKs_12,31.35 [= Vet_24] lāvaṇyavatyā sutayā jyotsnayevāvadātayā / naiśīṃ dyām iva madhyāhne tarucchāyām upāśritām // SoKs_12,31.36 [= Vet_24] upāyayau ca putreṇa sākaṃ tāṃ sa sakautukaḥ / sāpi dṛṣṭvā tam uttasthau vitrastā cauraśaṅkinī // SoKs_12,31.37 [= Vet_24] alaṃ trāsena nāmbaitau caurau saumyākṛtī imau / suveṣau kaucid ākheṭakṛte nūnam ihāgatau // SoKs_12,31.38 [= Vet_24] ity uktā sutayā rājñī yāvad dolāyate 'tra sā / tāvad aśvāvatīrṇas te caṇḍasiṃḥo 'bravīd ubhe // SoKs_12,31.39 [= Vet_24] kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau / tad visvasya niḥātaṅke vadataṃ ke yuvām iti // SoKs_12,31.40 [= Vet_24] haranetrānalajvālādagdhamanmathaduḥsthite / ratiprītī ivāraṇyam idam evam upāgate // SoKs_12,31.41 [= Vet_24] praviṣṭe sthaḥ kathaṃ ceha bata niḥmānuṣe vane / ratnaprāsādavāsārham idaṃ hi yuvayor vapuḥ // SoKs_12,31.42 [= Vet_24] kathaṃ varāṅganotsaṅgayogyau kaṇṭakinīm imām / bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // SoKs_12,31.43 [= Vet_24] eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane / vātoddhūtā hatachāyam āvayoḥ kurute mukham // SoKs_12,31.44 [= Vet_24] bhavatyor eṣaś cāṅge 'smin nipatan puṣpapeśale / kiraṇoṣmā dahaty asmān uccaṇḍaś caṇḍadīdhiteḥ // SoKs_12,31.45 [= Vet_24] tad brūtam ātmavṛttāntaṃ dūyate hṛdayaṃ hi naḥ / draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svāpadāvṛte // SoKs_12,31.46 [= Vet_24] ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ / lajjāśokākulā tasmai svaṃ vṛttāntam avarṇayat // SoKs_12,31.47 [= Vet_24] tato niḥsvāmikāṃ matvā tām āśvāsya ca sātmajām / svīcakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // SoKs_12,31.48 [= Vet_24] āropya cāsvayoḥ pṛṣṭhaṃ saputras tāṃ saputrikām / nināya vittapapurīsamṛddhāṃ vasatiṃ nijām // SoKs_12,31.49 [= Vet_24] sāpi janmāntaragatevā-vaśāṅgīcakāra tam / anāthā kṛcchrapatitā videśe strī karoti kim // SoKs_12,31.50 [= Vet_24] tatas tāṃ sūkṣmapādatvād rājñīṃ siṃhaparākramaḥ / caṇḍasiṃhasutas tatra bhāryāṃ caṇdravatīṃ vyadhāt // SoKs_12,31.51 [= Vet_24] tatsutāṃ tāṃ ca lāvaṇyavatīṃ nṛpatikanyakām / bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // SoKs_12,31.52 [= Vet_24] prāk hi sūkṣmabṛhatpādamudrāpaṅktidvayekṣaṇāt / pratipannaṃ tathā tābhyāṃ satyaṃ kaś cātivartate // SoKs_12,31.53 [= Vet_24] evaṃ pādaviparyāsāt te pitāputrayos tayoḥ / duhitāmātarau bhārye jāte śvaśrūsnuṣe tadā // SoKs_12,31.54 [= Vet_24] kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ / putrā duhitaraś caiva teṣām anye 'py atha kramāt // SoKs_12,31.55 [= Vet_24] itthaṃ saṃprāpya tau caṇḍasiṃhasiṃhaparākramau / tasthatus tatra lāvaṇyavatīṃ candravatīṃ ca te // SoKs_12,31.56 [= Vet_24] iti vyāvarṇya vetālas tadā pathi kathāṃ niśi / sa trivikramasenaṃ taṃ papraccha nṛpatiṃ punaḥ // SoKs_12,31.57 [= Vet_24] tayor mātāduhitror ye putrapitros tayor nṛpa / sakāśāj jantavo jātāḥ kramād ubhayapakṣayoḥ // SoKs_12,31.58 [= Vet_24] jñātvedaṃ brūhi me teṣām anyo'nyaṃ ke bhavanti te / pūrvoktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // SoKs_12,31.59 [= Vet_24] etad vetālataḥ śrutvā vimṛśan bahudhāpi saḥ / nājñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // SoKs_12,31.60 [= Vet_24] tatas tadaṃsakūṭastho vetālo vihasan hṛdi / mṛtapūruṣadehānto niviṣṭaḥ samacintayat // SoKs_12,31.61 [= Vet_24] nāyaṃ rājā mahāpraśne vetty asmin dātum uttaram / tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ticaturaiḥ padaiḥ // SoKs_12,31.62 [= Vet_24] na ca vañcayituṃ śakyaḥ sattvarāśir ayaṃ param / krīḍan bhikṣuḥ sa cāsmābhir iyataiva na śāmyati // SoKs_12,31.63 [= Vet_24] tad adya vañcayitvā taṃ durātmānam upāyataḥ / tatsiddhiṃ bhāvikalyāṇe rājany asmin niveśaye // SoKs_12,31.64 [= Vet_24] ity ālocya sa vetālo nṛpaṃ tam avadat tadā / rājan kṛṣṇaniśāghore smaśāne 'smin gatāgataiḥ // SoKs_12,31.65 [= Vet_24] etaiḥ kliṣṭaḥ sukhārhas tvaṃ na vikalpaś ca ko 'pi te / tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // SoKs_12,31.66 [= Vet_24] śavam etaṃ nayedānīṃ nirgacchāmy amuto hy aham / idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // SoKs_12,31.67 [= Vet_24] ānītam etad bhavatā yasyārthe nṛkalevaram / kubhikṣuḥ so 'dya mām asmin samāhūyārcayiṣyati // SoKs_12,31.68 [= Vet_24] upahārīcikīrṣuś ca tvām eva sa śaṭhas tataḥ / bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // SoKs_12,31.69 [= Vet_24] tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathaiva tat / iti so 'pi mahārāja vaktavyah śramaṇas tvayā // SoKs_12,31.70 [= Vet_24] tato nipatya bhūtau sa praṇāmaṃ yāvad eva te / darśayiṣyati tāvat tvaṃ chindyās tasyāsinā śiraḥ // SoKs_12,31.71 [= Vet_24] tato vidyādharaiśvaryasiddhir yā tasya vāñchitā / tāṃ tvaṃ prāpsyasi bhuṅkṣvemaṃ bhuvaṃ tadupahārataḥ // SoKs_12,31.72 [= Vet_24] anyathā tu sa bhikṣus tvām upahārīkariṣyati / etadarthaṃ kṛto vighnas tavātreyac ciraṃ mayā // SoKs_12,31.73 [= Vet_24] tat siddhir astu te gacchety uktvā tasyāṃsapṛṣṭhagāt / nirgatya sa yayau tasmād vetālaḥ pretakāyataḥ // SoKs_12,31.74 [= Vet_24] atha sa narapatis taṃ prītavetālavākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya / vaṭaviṭapitalaṃ tat tasya pārśvaṃ pratasthe mṛtapuruṣaśarīraṃ tad gṛhītvā prahṛṣṭaḥ // SoKs_12,31.75 [= Vet_24] tatas tasyāntikaṃ bhikṣoḥ kṣāntiśīlasya bhūpatiḥ / sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // SoKs_12,32.1 [= Vet_25] dadarśa taṃ ca śramaṇaṃ mārgābhimukham ekakam / kṛṣṇapakṣakṣapāraudre śmaśāne tarumūlagam // SoKs_12,32.2 [= Vet_25] asṛgliptasthale gaureṇāsthicūrṇena nirmite / maṇḍale dikṣu vinyastapūrṇaśoṇitakumbhake // SoKs_12,32.3 [= Vet_25] mahātailapradīpāḍhye hutapārśvasthavahnini / saṃbhṛtocitasaṃbhāre sveṣṭadaivatapūjane // SoKs_12,32.4 [= Vet_25] upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam / ānītamaṭakaṃ harṣād utthāyovāca saṃstuvan // SoKs_12,32.5 [= Vet_25] duḥkaro me mahārāja vihito 'nugrahas tvayā / tvā dṛśāḥ kva kva ceṣṭeyaṃ deśakālau kva cedṛśau // SoKs_12,32.6 [= Vet_25] niḥkampaṃ satyam evāhur mukhyaṃ tvāṃ kulabhūbhṛtām / evam ātmānapekṣeṇa parārtho yena sādhyate // SoKs_12,32.7 [= Vet_25] etad eva mahattvaṃ ca mahatām ucyate budhaiḥ / pratipannād acalanaṃ prāṇānām atyaye 'pi yat // SoKs_12,32.8 [= Vet_25] iti bruvan sa siddhārthamānī bhikṣur mahīpateḥ / tasyāvatārayāmāsa skandhāt taṃ maṭakaṃ tadā // SoKs_12,32.9 [= Vet_25] snapayitvā samālabhya baddhamālyaṃ vidhāya ca / maṭakaṃ maṇḍalasyāntaḥ sthāpayāmāsa tasya tat // SoKs_12,32.10 [= Vet_25] bhasmoddhūlitagātraś ca keśayajñopavītabhṛt / prāvṛtapretavasano bhūtvā dhyānasthitaḥ kṣaṇam // SoKs_12,32.11 [= Vet_25] tasmin mantrabalāhūtaṃ praveśya nṛkalevare / taṃ vetālavaraṃ bhikṣuḥ pūjayāmāsa sa kramāt // SoKs_12,32.12 [= Vet_25] dadau tasmai kapālārghapātreṇārghyaṃ suniḥmalaiḥ / naradantais tataḥ puṣpaṃ sugāndhi ca vilepanam // SoKs_12,32.13 [= Vet_25] dattvā mānuṣanetraiś ca dhūpaṃ māṃsair baliṃ tathā / samāpya pūjāṃ rājānaṃ tam uvāca sa pārśvagam // SoKs_12,32.14 [= Vet_25] rājann ihāsya mantrādhirājasya kṛtasaṃvidheḥ / praṇāmam aṅgair aṣṭābhir nipatya kuru bhūtale // SoKs_12,32.15 [= Vet_25] yenābhipretasiddhiṃ te dāsyaty eṣa varapradaḥ / śrutvaitat smṛtavetālavacā rājābravīt sa tam // SoKs_12,32.16 [= Vet_25] nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān / tatas tathaiva tad ahaṃ kariṣye bhagavann iti // SoKs_12,32.17 [= Vet_25] tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi / tāvat khaḍgaprahāreṇa sa rājāsya śiro 'cchinat // SoKs_12,32.18 [= Vet_25] ācakarṣa ca hṛtpadmam udarād asya pāṭitam / vetālāya ca tasmai tacchiraḥhṛtkamalaṃ dadau // SoKs_12,32.19 [= Vet_25] sādhuvāde tato datte prītair bhūtagaṇais tataḥ / tuṣṭo 'bravīt sa vetālo nṛpaṃ taṃ nṛkalevarāt // SoKs_12,32.20 [= Vet_25] rājan vidyādharendratvaṃ bhikṣor āsīd yad īpsitam / tat tāvad bhūmisāmrājyabhogānte te bhaviṣyati // SoKs_12,32.21 [= Vet_25] kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu / ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // SoKs_12,32.22 [= Vet_25] tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ / tathāpy amoghavacanād idaṃ tvatto 'ham arthaye // SoKs_12,32.23 [= Vet_25] ādyāḥ praśnakathā etā nānākhyānamanaḥramāḥ / caturviṃśatir eṣā ca pañcaviṃśī samāptigā // SoKs_12,32.24 [= Vet_25] sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhūtale / iti tenārthito rājñā vetālo nijagāda saḥ // SoKs_12,32.25 [= Vet_25] evam astu viśeṣaṃ ca śṛṇu vacmy atra bhūtale / yāś caturviṃśatiḥ pūrvā yaiṣā caikā samāpinī // SoKs_12,32.26 [= Vet_25] kathāvalīyaṃ vetālapañcaviṃśatikākhyayā / khyātā jagati pūjyā ca śivā caiva bhaviṣyati // SoKs_12,32.27 [= Vet_25] yaḥ ślokamātram apy asyāḥ kathayiṣyati sādaraḥ / yo vā śroṣyati tau sadyo muktapāpau bhaviṣyataḥ // SoKs_12,32.28 [= Vet_25] yakṣavetālakūṣmāṇḍaḍākinīrākṣasādayaḥ / na tatra prabhaviṣyanti yatraiṣā kīrtayiṣyate // SoKs_12,32.29 [= Vet_25] ity uktvā sa yayau tasmān nirgatya nṛkalevarāt / yathābhirucitaṃ dhāma vetālo yogamāyayā // SoKs_12,32.30 [= Vet_25] tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ / sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cādideśa tam // SoKs_12,32.31 [= Vet_25] sādhu vatsa hato 'dyāyaṃ yat tvayā kūṭatāpasaḥ / vidyādharamahācakravartitāhaṭhakāmukaḥ // SoKs_12,32.32 [= Vet_25] tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svāṃśato mayā / mleccharūpāvatīrṇānām asurāṇāṃ praśāntaye // SoKs_12,32.33 [= Vet_25] adya coddāmaduḥvṛttadamanāya mayā punaḥ / tvaṃ trivikramasenākhyo hīraḥ sṛṣṭo 'tra bhūpatiḥ // SoKs_12,32.34 [= Vet_25] ataḥ sadvīpapātālāṃ sthāpayitvā mahīṃ vaśe / vidyādharāṇam acirād adhirājo bhaviṣyasi // SoKs_12,32.35 [= Vet_25] bhuktvā divyāṃś ciraṃ bhogān udvignaḥ svecchayaiva tān / tyaktvā mamaiva sāyujyam ante yāsyasy asaṃśayam // SoKs_12,32.36 [= Vet_25] aparājitanāmānaṃ khaḍgaṃ caitaṃ gṛhāṇa me / yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yathoditam // SoKs_12,32.37 [= Vet_25] ity uktvā khaḍgaratnaṃ tad dattvā tasmai mahībhṛte / vākpuṣpābhyarcitas tena devaḥ śaṃbhus tiraḥdadhe // SoKs_12,32.38 [= Vet_25] atha dṛṣṭvā samāptaṃ kāryam aśeṣaṃ niśi prabhātāyām / praviveśa sa trivikramasenaḥ svapuraṃ nṛpaḥ pratiṣṭhānam // SoKs_12,32.39 [= Vet_25] tatra kramāvagatarātriviceṣṭitābhir abhyarcitaḥ prakṛtibhir vitatotsavābhiḥ / snānapradānagiriśārcananṛttagītavādyādibhis tad akhilaṃ sa dinaṃ nināya // SoKs_12,32.40 [= Vet_25] alpair eva ca vāsaraiḥ sa nṛpatiḥ śārvasya vīryād aseḥ sadvīpāṃ sarasā talāṃ ca bubhuje niḥkaṇṭakāṃ medinīm / saṃprāpyātha harājñayā sumahatīṃ vidyādharādhīśatāṃ bhuktvā tāṃ suciraṃ jagāma bhagavatsāyujyam ante kṛtī // SoKs_12,32.41 [= Vet_25]