Sarvatathāgatatattvasaṃgraha # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_sarvatathAgatatattvasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Udip Shakya and Anula Shakya ## Contribution: Udip Shakya and Anula Shakya ## Date of this version: 2020-07-31 ## Source: - Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sarvatathāgatatattvasaṃgraha = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from sarvttsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Sarvatathagatatattvasamgraha Based on the ed. by Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. Input by Udip Shakya and Anula Shakya (2008), proof-read by Milan Shakya With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Tantra section ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sarva tathāgata tattva saṅgrah chapter 1 vajradhatu-maha-mandala-vidhi-vistara-mandala i.1 [evaṃ mayā śru]tamekasmin samaye bhagavān sarvatathāgata-vajrādhiṣṭhānasamayajñānavividhaviśeṣasamanvāgataḥ, sarvatathāgataratnamukuṭatraidhātukadharmarājyābhiṣekaprāptaḥ, sarvatathāgatasarvajñānamahāyogīśvaraḥ, sarvatathāgatasarvamudrāsamatādhigataviśvakāryakaraṇatāśeṣānavaśeṣasattvadhātusarvāśāparipūrakaḥ, mahākṛpo vairocanaḥ śāśvatastryadhvasamayavyavasthitaḥ sarvakāyavākcittavajrastathāgataḥ, sarvatathāgatādhyuṣitapraśastastavite mahāmaṇiratnapratyupte vicitravarṇaghaṇṭāvasaktamārutoddhatapaṭṭasrakcāmarahārārdhahāracandropaśobhite akaniṣṭhadevarājasya bhavane vijahāra / navanavatibhirbodhisattvakoṭibhiḥ sārdhaṃ, tadyathā vajrapāṇinā ca bodhisattvena, avalokiteśvareṇa ca bodhisattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā ca, sahacittotpādadharmacakrapravartinā ca, gaganagañjena ca sarvamārabalapramardinā ca, evaṃpramukhairnavanavatibhirbodhisattvakoṭibhiḥ; gaṅgānadīvālukāsamākhyātaiśca tathāgataiḥ, tadyathāpi nāma tilabimbamiva paripūrṇaṃ jambūdvīpe saṃdṛśyate / taiścāprameyaistathāgatairekaikasmācca tathāgatakāyādaprameyāsaṃkhyeyāni buddhakṣetrāṇi saṃdṛśyante, teṣu ca buddhakṣetreṣu imameva dharmanayaṃ deśayanti sma / atha bhagavān mahāvairocanaḥ sarvākāśadhātusadāvasthitakāyavākcittavajraḥ sarvatathāgatasamavasaraṇatayā sarvavajradhātvavabodhanajñānasattvaḥ sarvākāśadhātuparamāṇurajo vajrādhiṣṭhānasambhavajñānagarbhaḥ sarvatathāgatānantatayā mahavajrajñānābhiṣekaratnaḥ sarvākāśaspharaṇatathatājñānābhisambodhyabhisambodhibhūtaḥ sarvatathāgatātmabhāvaśuddhitayāsvabhāvaśuddhasarvadharmaḥ sarvākāśacaryāgryaḥ sarvatathāgatāmoghājñākāritayā sarvāsamānuttaraviśvakarmā / sarvatathāgatamahābodhidṛḍhasattvaḥ sarvatathāgatakarṣaṇasamayaḥ sarvatathāgatānurāgaṇajñāneśvaraḥ sarvatathāgatasādhukāraḥ sarvatathāgatamahābhiṣekaratnaḥ sarvatathāgatasūryaprabhāmaṇḍalaḥ sarvatathāgatacintārājamaṇiratnaketuḥ sarvatathāgatamahāhāsaḥ sarvatathāgatamahāśuddhadharmaḥ sarvatathāgataprajñājñānaḥ sarvatathāgatacakraḥ sarvatathāgatamahāvīryasudṛḍhakavacaḥ sarvatathāgatarakṣaparipālanavajrayakṣaḥ sarvatathāgatakāyavākcittavajrabandhamudrājñānaḥ / eulogy of samantabhadra the mahabodhistattva samantabhadraḥ svamoghaḥ māraḥ prāmodyanāyakaḥ / khagarbhaḥ su[mahāte]jā ratnaketurmahāsmitaḥ // 1 // avalokitamaheśaś ca mañjuśrīḥ sarvamaṇḍalaḥ / avāco viśvakarmā ca vīryaścaṇḍo [dṛḍhagrahaḥ] // 2 // vajro 'ṅ kuśaḥ śarastuṣṭiḥ ratnaḥ sūryo dhvajaḥ smitaḥ / padmaḥ kośaḥ sucakro vāk karma varma ravayo grahaḥ // 3 // anādinidha[naḥ śānto rudraḥ krodho mahā]kṣamaḥ / yakṣaḥ surākṣaso dhīraḥ sauriḥ saurirmahāvibhuḥ // 4 // umāpatiḥ prajānātho viṣṇurjiṣṇurmahāmuniḥ / lokapālo nabho bhūmi[striloka]stu tridhātukaḥ // 5 // mahābhūtaḥ susattvārthaḥ sarvaḥ śarvaḥ pitāmahaḥ / saṃsāro nirvṛtiḥ śaśvat samyagvṛttirmahāmahaḥ // 6 // buddhaḥ śuddho mahāyānastribhavaḥ śāśvato hisaḥ / trilokavijayī śambhuḥ śambhunāthaḥ pradāmakaḥ // 7 // // vajranāthaḥ subhūmyagryo jñānaḥ pāramitānayaḥ / vimokṣo bodhisattvaśca caryaḥ sarvatathāgataḥ // 8 // buddhārtho buddhahṛdayaḥ sarvabodhiranuttaraḥ / vairocano jino nāthaḥ svayaṃbhūrdhāraṇī smṛtiḥ // 9 // mahāsattvo mahāmudraḥ samādhirbuddhakarmakṛt / sarvabuddhātmako bhūtaḥ sattvo nityārthabodhakaḥ // 10 // mahāsthāṇurmahākālo mahārāgo mahāsukhaḥ / mahāpāpo mahāgryāgryaḥ sarvāgryo bhuvaneśvaraḥ // 11 // bhagavān mahābodhicittaḥ samantabhadro mahābodhisattvaḥ sarvatathāgatahṛdayeṣu vijahāra / atha sarvatathāgatairidaṃ buddhakṣetraṃ tadyathā tilabimbamiva paripūrṇama // atha khalu sarvatathāgatā mahāsamājamāpadya, yena sarvārthasiddhirbodhisattvo mahāsattvaḥ bodhimaṇḍaniṣaṇṇastenopajagmuḥ / upetya bodhisattvasya sāṃbhogikaiḥ kāyairdarśanandatvaivamāhuḥ- "kathaṃ kulaputrānuttarāṃ samyaksambodhim abhisaṃbhotsyase, yastvaṃ sarvatathāgatatattvānabhijñatayā sarvaduḥkarāṇyutsahasī-?"ti / atha sarvārthasiddhirbodhisattvo mahāsatvassarvatathāgatacoditaḥsamānastata āsphānasamādhito vyutthāya, sarvatathāgatān praṇipatyāhū yaivamāha- "bhagavantastathāgatā ājñāpayata kathaṃ pratipadyāmi kīdṛśaṃ tat tattvam" iti / evamukte sarvatathāgatāstaṃ bodhisattvamekakaṇṭhenaivamāhuḥ- "pratipadyasva kulaputra svacittapratyavekṣaṇasamādhānena prakṛtisiddhena rucijaptena mantreṇa" iti oṃ cittaprativedhaṃ karomi / atha bodhisattvaḥ sarvatathāgatānevamāha- "ājñātaṃ me bhagavantastathāgatāḥ svahṛdi candramaṇḍalākāraṃ paśyāmi" / sarvatathāgatāḥ procuḥ- "prakṛtiprabhāsvaramidaṃ kulaputra cittaṃ, tadyathā parikarṣyate tat tathaiva bhavati / tadyathāpi nāma śvetavastre rāgarañjanam" iti / atha sarvatathāgatāḥ prakṛtiprabhāsvaracittajñānasya sphītīkaraṇahetoḥ punarapi tasmai bodhisattvāya oṃ bodhicittamutpādayāmi ityanena prakṛtisiddhena mantreṇa bodhicittamutpāditavantaḥ / atha bodhisattvaḥ punarapi sarvatathāgatājñayā bodhicittamutpādyaivamāha- "yat taccandramaṇḍalākāraṃ taccandramaṇḍalameva paśyāmi" / sarvatathāgatā āhuḥ- "sarvatathāgatahṛdayante samantabhadraścittotpādaḥ sāmīcībhūtaḥ, tatsādhu pratipadyatām, sarvatathāgatasamantabhadracittotpādasya dṛḍhīkaraṇahetoḥ svahṛdi candramaṇḍale vajrabimbaṃ cintayānena mantreṇa oṃ tiṣṭha vajra / bodhisattva āha- "paśyāmi bhagavantastathāgatāścandramaṇḍale vajram" / sarvatathāgatā āhuḥ- "dṛḍhīkurvidaṃ sarvatathāgatasamantabhadracittavajramanena mantreṇa oṃ vajrātmako 'ham // atha yāvantaḥ sarvākāśadhātusamavasaraṇāḥ sarvatathāgatakāyavākcittavajradhātavaḥ, te sarve sarvatathāgatādhiṣṭhānena tasmin sattvavajre praviṣṭāḥ / tataḥ sarvatathāgataiḥ sa bhagavān sarvārthasiddhirmahābodhisattvo vajradhāturvajradhāturiti vajranāmābhiṣekeṇābhiṣiktaḥ / atha vajradhāturmahābodhisattvastān sarvatathāgatānevamāha "paśyāmi bhagavantastathāgatāḥ sarvatathāgatakāyamātmānam" / sarvatathāgatāḥ prāhuḥ- "tena hi mahāsattva sattvavajraṃ sarvākāravaropetaṃ buddhabimbamātmānaṃ bhāvayānena prakṛtisiddhena mantreṇa rucitaḥ parijapya oṃ yathā sarvatathāgatāstathāham" // athaivamukte vajradhāturmahābodhisattvastathāgatamātmānamabhisambudhya, tān sarvatathāgatān praṇipatyāhū yaivamāha "adhitiṣṭhata māṃ bhagavantastathāgatā imāmabhisaṃbodhiṃ dṛḍhīkuruta ceti" / athaivamukte sarvatathāgatā vajradhātostathāgatasya tasmin sattvavajre praviṣṭā iti // atha bhagavān vajradhātustathāgatastasmin eva kṣaṇe sarvatathāgatasamatājñānābhisaṃbuddha sarvatathāgatavajrasamatājñānamudrāguhyasamayapraviṣṭaḥ sarvatathāgatadharmasamatājñānādhigamasvabhāvaśuddhaḥ sarvatathāgatasarvasamatāprakṛtiprabhāsvarajñānākarabhūtastathāgato 'rhān samyaksaṃbuddhaḥ saṃvṛtta iti // atha sarvatathāgatāḥ punarapi tataḥ sarvatathāgatasattvavajrān niḥsṛtyākāśagarbhamahāmaṇiratnābhiṣekeṇābhiṣicyāvalokiteśvaradharmajñānamutpādya sarvatathāgataviśvakarmatāyāṃ pratiṣṭhāpya yena sumerugirimūrdhā yena ca vajramaṇiratnaśikharakūṭāgārastenopasaṃkrāntāḥ, upasaṃkramya vajradhātuntathāgataṃ sarvatathāgatatve 'dhiṣṭhya, sarvatathāgatasiṃhāsane sarvatomukhaṃ pratiṣṭhāpayāmāsuriti // emanation of the 37 deities from samadhi atha khalu akṣobhyastathāgato ratnasaṃbhavaśca tathāgato lokeśvararājaśca tathāgato amoghasiddhiśca tathāgataḥ sarvatathāgatatvaṃ svayamātmanyadhiṣṭhāya, bhagavataḥ śākyamunestathāgatasya sarvasamatāsuprativedhatvāt sarvadiksamatāmabhyālambya, catasṛṣu dikṣu niṣaṇṇāḥ // i.1.6 vajrasattva atha bhagavān vairocanastathāgataḥ acirābhisaṃbuddhaḥ sarvatathāgatasamantabhadrahṛdayasarvatathāgatākāśasaṃbhavamahāmaṇiratnābhiṣekābhiṣiktaḥ sarvatathāgatāvalokiteśvaradharmajñānaparamapāramitāprāptaḥ sarvatathāgataviśvakarmatāmoghāpratihataśāsanaḥ paripūrṇakāryaḥ paripūrṇamanorathaḥ sarvatathāgatatvaṃ svayamātmanyadhiṣṭhāya, sarvatathāgatasamantabhadramahābodhisattvasamayasambhavasattvādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyedaṃ sarvatathāgatamahāyānābhisamayaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayāna niścacāra vajrasattva // athāsmin viniḥsṛtamātre sarvathāgatahṛdayebhyaḥ sa eva bhagavāṃ samantabhadraścandramaṇḍalāni bhūtvā viniḥsṛtya, sarvasattvānāṃ mahābodhicittāni saṃśodhya, sarvatathāgatānāṃ sarvapārśveṣvavasthitāḥ / atha tebhyaścandramaṇḍalebhyaḥ sarvatathāgatajñānavajrāṇi viniḥsṛtya, bhagavato vairocanasya tathāgatasya hṛdaye praviṣṭāni / samantabhadratvācca sudṛḍhatvācca vajrasattvasamādheḥ sarvatathāgatādhiṣṭhānena caikadhanaḥ sakalākāśadhātusamavasaraṇapramāṇo raśmimālo pañcamūrdhā sarvatathāgatakāyavākcittavajramayovajravigrahaḥ prādurbhūya, sarvathāgatahṛdayān niṣkramya pāṇau pratiṣṭhitaḥ / atha tato vajrād vajrākārā raśmayo vicitravarṇarūpāḥ sarvalokadhātvābhāsanaspharaṇā viniścaritāḥ / tebhyaśca vajraraśmimukhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sakaladharmadhātusamavasaraṇeṣu sarvākāśadhātuparyavasāneṣu sarvalokadhātuprasarameghasamudreṣu sarvatathāgatasamatājñānābhijñāsvabhisaṃbodhāt, sarvatathāgatamahābodhicittotpādanasamantabhadravividhacaryāniṣpādanasarva- tathāgatakulārāgaṇamahābodhimaṇḍopasaṃkramaṇasarvamāradharṣaṇasarva- tathāgatasamatāmahābodhyabhisaṃbudhyanadharmacakrapravartanaṃ yāvad aśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhasarvatathāgatajñānābhijñottamasiddhiniṣpādanādīni sarvatathāgatavikurvitāni sandarśya, samantabhadratvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ samantabhadramahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho samantabhadro 'haṃ dṛḍhasattvaḥ svayaṃbhuvāṃ / yad dṛḍhatvādakāyo 'pi sattvakāyatvamāgataḥ // atha samantabhadramahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatajñānasamayavajraṃ nāma samādhiṃ samāpadya, sarvatathāgataśīlasamādhiprajñāvimuktivimuktijñānadarśanadharmacakrapravartanasattvārthamahopāyabalavīryamahājñānasamayamaśeṣānavaśeṣasattvadhātuparitrāṇasarvādhipatyasarvasukhasaumanasyānubhavanārtha yāvat sarvatathāgatasamatājñānābhijñānuttaramahāyānābhisamayottamasiddhyavāptiphalahetostatsarvatathāgatasiddhivajraṃ tasmai samantabhadrāya mahābodhisattvāya sarvatathāgatacakravartitve sarvabuddhakāyaratnamukuṭapaṭṭābhiṣekeṇābhiṣicya pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajrapāṇirvajrapāṇiriti vajranāmābhiṣekeṇābhiṣiktaḥ / atha vajrapāṇirbodhisattvo mahāsattvo vāmavajragarvollālanatayā tadavajraṃ svahṛdyutkarṣaṇayogena dhārayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ siddhivajramanuttaraṃ / ahaṃ mama kare dattaṃ vajraṃ vajre pratiṣṭhitam // iti // i.1.7 vajraraja atha bhagavān punarapyamogharājamahābodhisattvasamayasaṃbhavasattvādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyadaṃ sarvatathāgatākarṣaṇasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrarāja // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇi sarvatathāgatamahāṅkuśāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrāṅku śamahāvigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tato vajrāṅku śamahāvigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatakarṣaṇādīni sarvabuddharddhivikurvitāni kṛtvā, svamogharājatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ amogharājamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho hyamogharājāhaṃ vajrasaṃbhavamaṅku śaḥ / yatsarvavyāpino buddhāḥ samākṛṣyanti siddhayaḥ // iti // atha so 'mogharājamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatākarṣaṇasamayavajrannāma samādhiṃ samāpadya, sarvatathāgatākarṣaṇasamayamaśeṣānavaśeṣasattvadhātusarvākarṣaṇasarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatasamājādhiṣṭhānottamasiddhyarthaṃ tadvajrāṅkuśaṃ tasmai amogharājāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajrākarṣo vajrākarṣa iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajrākarṣo bodhisattvastena vajrāṅkuśena sarvatathāgatānākarṣayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ vajrajñānamanuttaraṃ / yatsarvabuddhārthasiddhyartha samākarṣaṇamuttamama // iti // i.1.8 vajraraga atha bhagavān punarapi māramahābodhisattvasamayasaṃbhavasattvādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyedaṃ sarvatathāgatānurāgaṇasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrarāga // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatakusumāyudhāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano mahāvajravāṇavigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ / atha tato vajravāṇavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatānurāgaṇādīni sarvabuddharddhivikurvitāni kṛtvā, sumāraṇatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano māramahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho svabhāvaśuddho 'hamanurāgaḥ svayaṃbhuvāṃ / yacchuddhyarthaṃ viraktānāṃ rāgeṇa vinayanti hi // atha sa māramahābodhisattvakāyo bhagavato hṛdayādavatīrya sarvatathāgatānāṃ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatānurāgaṇādhiṣṭhānavajrannāma samādhiṃ samāpadya, sarvatathāgatamāraṇavajrasamayamaśeṣānavaśeṣatvadhātvanurāgaṇarsāsukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatamārakarmottamasiddhyavāptiphalahetostadvajravāṇaṃ tasmai mārāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajradhanurvajradhanuriti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajradhanurbodhisattvo mahāsattvastena vajravāṇena sarvatathāgatān mārayannidamudānamudānayāmāsa / idantatsarvabuddhānāṃ rāgajñānamanāvilaṃ / hatvā virāgaṃ rāgeṇa sarvasaukhyaṃ dadanti hi // i.1.9 vajrasadhu atha bhagavān punarapi prāmodyarājamahābodhisattvasamayasaṃbhavasattvādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatapramodasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrasādhu // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sādhukārāṇi bhūtvā, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano bhūtvā, vajratuṣṭivigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tato vajratuṣṭivigrahāt sarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniḥsṛtya, sarvatathāgatasādhukārādīni sarvabuddharddhivikurvitāni kṛtvā, suprāmodyatvād vajrasattvasamādheḥ sudṛḍhatvāc caikaghanaḥ prāmodyarājamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa / aho hi sādhukāro 'haṃ sarvaḥ sarvavidāṃ varaḥ / yad vikalpaprahīṇānāṃ tuṣṭiṃ janayati dhruvaṃ // atha sa prāmodyarājamahābodhisattvakāyo bhagavato vairocanasya hṛdayādavatīrya, sarvatathāgatānāṃ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatasaṃtoṣaṇavajrannāma samādhiṃ saṃpādya, sarvatathāgatānuttaraprāmodyajñānasamayaśeṣānavaśeṣasattvadhātusarvasattvasantoṣaṇamahāsukhasaumanasyānubhavanārtha yāvat sarvatathāgatānuttaraharṣarasottamasiddhiprāptiphalahetostadvajratuṣṭiṃ tasmai prāmodyarājāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajraharṣo vajraharṣa iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajraharṣo bodhisattvastena vajratuṣṭinā sarvatathāgatān sādhukāraiḥ praharṣayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ sādhukārapravartakaṃ / sarvatuṣṭikaraṃ vajraṃ divyaṃ prāmodyavardhanam // iti // mahābodhicittaṃ, sarvatathāgatakarṣaṇasamayaḥ, sarvatathāgatānurāgaṇajñānaṃ, mahātuṣṭiriti sarvatathāgatamahāsamayasattvāḥ // i.1.10 vajraratna atha bhagavān punarapyākāśagarbhamahābodhisattvasamayasaṃbhavaratnādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatābhiṣekasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajraratnaḥ // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sarvākāśasamatājñānasuprativedhatvād, vajrasattvasamādheḥ sa eva bhagavān vajradharaḥ sarvākāśarasamayo bhūtvā viniḥsṛtās, taiḥ sarvaiḥ sarvākāśaraśmibhiḥ sarvalokadhātavo 'vabhāsitāḥ, sarvākāśadhātusamāḥ saṃvṛtā abhūvan / atha sarvatathāgatādhiṣṭhānena sarvo 'sākāśadhāturbhagavato vairocanasya hṛdaye praviṣṭāḥ / suparibhāvitatvācca vajrasattvasamādheḥ sarvākāśadhātugarbhamayaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajraratnavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tasmād vajraratnavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahāḥ prādurbhūya, sarvatathāgatābhiṣekādīni sarvatathāgatarddhivikurvitāni sarvalokadhātuṣu kṛtvā, sarvākāśadhātugarbhasusaṃbhavatvādvajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ ākāśagarbhamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho hi svabhiṣeko 'haṃ vajraratnamanuttaraṃ / yanniḥsaṃgā api jināstridhātupatayaḥ smṛtāḥ // atha sa ākāśagarbhamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatamaṇiratnavajrannāma samādhiṃ samāpadya, sarvatathāgatābhiprāyaparipūrṇasamayamaśeṣānavaśeṣasattvadhātusarvārthapariprāptisarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatārthasaṃpaduttamasiddhiprāptyai taṃ vajramaṇiṃ tasmai ākāśagarbhāya mahābodhisattvāya vajraratnacakravartitve vajraratnāṅkurābhiṣekeṇābhiṣicya pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajragarbho vajragarbha iti vajranāmābhiṣekeṇābhiṣiktaḥ / atha vajragarbho mahābodhisattvastaṃ vajramaṇiṃ svābhiṣekasthāne sthāpayannidamudānamudānayāmāsa / idaṃ tat sarvabuddhānāṃ sattvadhātvabhiṣecanaṃ / ahammama kare dattaṃ ratne ratnanniyojitaṃ // i.1.11 vajrateja atha bhagavān punarapi mahātejamahābodhisattvasamayasaṃbhavaratnādhiṣṭhānavajrannāma samādhiṃ samāpadyadaṃ sarvatathāgataraśmisamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrateja // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇiḥ mahāsūryamaṇḍalāni bhūtvā, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrasūryavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tato vajrasūryamaṇḍalātsarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniḥsṛtya, sarvatathāgataraśmipramuñcanādīni sarvatathāgatarddhivikurvitāni kṛtvā, sumahātejastvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano mahātejamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho hyanupamaṃ tejaḥ sattvadhātvavabhāsanaṃ / yacchodhayati śuddhānāṃ buddhānāmapi tāyināṃ / atha sa vimalatejamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgataprabhāmaṇḍalādhiṣṭhānavajrannāma samādhiṃ samāpadya, sarvatathāgataraśmisamayamaśeṣānavaśeṣasattvadhātvanupamatejaḥsarvasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatasvayaṃprabhāvāptyuttamasiddhaye tadvajrasūryaṃ tasmai mahātejase mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajraprabho vajraprabha iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajraprabho mahābodhisattvastena vajrasūryeṇa sarvatathāgatānavabhāsayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāmajñānadhvāntanāśanaṃ / paramāṇurajaḥsaṃkhyasūryādhikataraprabham // iti // i.1.12 vajraketu atha bhagavān punarapi ratnaketumahābodhisattvasamayasaṃbhavaratnādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatāśāparipūraṇasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajraketu // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo vicitravarṇarūpālaṅkārasaṃsthānāḥ patākā bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajradhvajavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tato vajradhvajavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataratnadhvajocchrepaṇādīni sarvabuddharddhivikurvitāni kṛtvā, mahāratnaketutvād vajrasattvasamādheḥ sadṛḍhatvāccaikaghano ratnaketumahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa / aho hyasadṛśaḥ keturahaṃ sarvārthasiddhīnāṃ / yatsarvāśāparipūrṇānāṃ sarvārthapratipūraṇaṃ // iti // atha sa ratnaketurmahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatocchrayādhiṣṭhānavajrannāma samādhiṃ samāpadya, sarvatathāgatacintārājamaṇidhvajocchrepaṇasamayamaśeṣānavaśeṣasattvadhātusarvāśāparipūrisarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatamahārthottamasiddhiprāptiphalahetoḥ tadvajradhvajaṃ tasmai ratnaketave mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajrayaṣṭirvajrayaṣṭiriti vajranāmabhiṣekeṇābhiṣiktaḥ / atha vajrayaṣṭirbodhisattvo mahāsattvastena vajradhvajena sarvatathāgatān dānapāramitāyānniyojayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ sarvāśāpaparipūraṇaṃ / cintāmaṇidhvajannāma dānapāramitānayam // iti // i.1.13 vajrahasa atha bhagavān punarapi nityaprītipramuditendriyamahābodhisattvasamayasaṃbhavaratnādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgataprītisamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrahāsa // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasmitāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrasmitavigrahaḥ prādurbhūya, prāṇau pratiṣṭhitaḥ / atha tato vajrasmitavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahāḥ sarvatathāgatādbhūtādīni sarvabuddharddhivikurvitāni kṛtvā, nityaprītipramuditendriyatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano nityaprītipramuditendriyamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho mahāhāsamahaṃ sarvāgryāṇāṃ mahādbhutaṃ / yatprayuñjanti buddhārthe sadaiva susamāhitāḥ // atha sa nityaprītipramuditendriyamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatādbhutādhiṣṭhānavajrannāma samādhiṃ samāpadya, sarvatathāgatādbhutotpādasamayamaśeṣānavaśeṣasattvadhātusarvendriyānuttarasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatendriyapariśodhanajñānābhijñāvāptiphalahetostadvajrasmitaṃ tasmai nityaprītipramuditendriyāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajraprītirvajraprītiriti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajraprītirbodhisattvo mahāsattvaḥ tena vajrasmitena sarvatathāgatān praharṣayannidamudānamudānayāmāsa / idantatsarvabuddhānāmadbhutotpādadarśakaṃ / mahāharṣakaraṃ jñānamajñātaṃ paraśāsibhir // iti // mahābhiṣekaḥ, vyāmaprabhāmaṇḍalaṃ, mahāsattvārtho, mahāharṣaśceti / sarvatathāgatamahābhiṣekasattvāḥ // i.1.14 vajradharma atha bhagavān punarapyavalokiteśvaramahābodhisattvasamayasaṃbhavadharmādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgadharmasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajradharma // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ svabhāvaśuddhadharmasamatājñānasuprativedhatvāt vajrasattvasamādheḥ saddharmaraśmayo bhūtvā viniścaritaḥ, taiḥ saddharmaraśmibhiḥ sarvalokadhātavo 'vabhāsitāḥ, dharmadhātumayāḥ saṃvṛtā abhūvan / sa ca sakalo dharmadhāturbhagavato varocanasya hṛdaye praviṣṭvaikaghanaḥ sarvākāśadhātusamavasaraṇapramāṇo mahāpadmavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tasmād vajrapadmavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatasamādhijñānābhijñādīni sarvabuddharddhivikurvitāni sarvalokadhātuṣu kṛtvā, svavalokanaisvaryatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ avalokiteśvaramahābodhisattvakāyaḥsaṃbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa / aho hi paramārtho 'hamādiśuddhaḥ svayaṃbhuvān / yatkolopamadharmāṇāṃ viśuddhirupalabhyate // atha so 'valokiteśvaramahābodhisattvakāyo bhagavato vairocanasya hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatasamādhijñānasamayavajrannāma samādhiṃ samāpadya, sarvatathāgataviśodhanasamayamaśeṣānavaśeṣasattvātmapariśuddhisarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatadharmajñānābhijñāvāptiphalahetostadvajrapadmaṃ tasma avalokiteśvarāya mahābodhisattvāya saddharmacakravartitve sarvatathāgatadharmakāyābhiṣekeṇābhiṣicya, pāṇibhyāmanuprādāt / tataḥ sarvatathāgatarvajranetro vajranetra iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajranetro bodhisattvo mahāsattvaḥ tadvajrapadmaṃ patravikāsanatayā rāgaviśuddhinirlepasvabhāvāvalokanatathāvalokayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ rāgatattvāvabodhanaṃ / ahaṃ mama kare dattaṃ dharma dharme pratiṣṭhitam // iti // i.1.15 vajratiksna atha bhagavān punarapi mañjuśrīmahābodhisattvasamayasaṃbhavadharmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyadaṃ sarvatathāgatamahāprajñājñānasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajratīkṣṇa // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ prajñāśastrāṇi bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikadhano vajrakośavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tato vajrakośavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataprajñājñānādīni sarvabuddharddhivikurvitāni kṛtvā, sumañjuśriyatvāt vajrasattvasamādheḥ sudṛḍhatvāccaikaghano mañjuśrīmahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa // aho hi sarvabuddhānāṃ mañjughoṣamahaṃ smṛtaḥ / yatprajñāyā arūpiṇyā ghoṣatvamupalabhyate // atha sa mañjuśrīmahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgataprajñājñānavajraṃ nāma samādhiṃ samāpadya, sarvatathāgatakleśacchedanasamayamaśeṣānavaśeṣasattvadhātusarvaduḥkhacchedanasarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgataghoṣānugaprajñāpārirpūryuttamasiddhyarthaṃ tasmai mañjuśriye mahābodhisattvāya tadvajrakośaṃ tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajrabuddhirvajrabuddhiriti vajranāmābhiṣekeṇābhiṣiktaḥ // atha sa vajrabuddhirbodhisattvo mahāsattvaḥ tena vajrakośena sarvatathāgatān praharannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ prajñāpāramitānayaṃ / chettāraṃ sarvaśatrūṇāṃ sarvapāpaharaṃ param // iti // i.1.16 vajrahetu atha bhagavān punarapi sahacittotpāditadharmacakrapravartimahābodhisattvasamayasaṃbhavadharmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyedaṃ sarvatathāgatacakrasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrahetu // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo vajradhātumahāmaṇḍalādīni sarvatathāgatamaṇḍalāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajracakravigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tato vajracakravigrahāt sarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniścaritvā, sahacittotpādadharmacakrapravartanādīni sarvabuddharddhivikurvitāni sarvalokadhātuṣu kṛtvā, sahacittotpādadharmacakrapravartanatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sahacittotpāditadharmacakrapravartimahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho vajramayaṃ cakramahaṃ vajrāgradharmiṇām / yaccittotpādamātreṇa dharmacakraṃ pravartate // atha sa sahacittotpāditadharmacakrapravartimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatacakravajrannāma samādhiṃ samāpadya, sarvatathāgatamahāmaṇḍalasamayaṃ śeṣānavaśeṣasattvadhātupraveśāvaivartikacakrasarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatasaddharmacakrapravartanottamasiddhinimittaṃ tadvajracakraṃ tasmai sahacittotpāditadharmacakrapravartine mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajramaṇḍo vajramaṇḍa iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajramaṇḍo bodhisattvo sahāsattvastena vajracakreṇa sarvatathāgatānavaivartikatve pratiṣṭhāpayannidamudānamudānayāmāsa / idaṃ tat sarvabuddhānāṃ sarvadharmaviśodhakam / avaivartikacakrantu bodhimaṇḍamiti smṛtam // iti // i.1.17 vajrabhasa atha bhagavānavācamahābodhisattvasamayasaṃbhavadharmādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatajāpasamayaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrabhāṣa // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇiḥ sarvatathāgatadharmākṣarāṇi bhūtvā viniḥ sṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikadhano vajrajāpavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tato vajrajāpavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatadharmatādini sarvabuddharddhivikurvitāni kṛtvā svavācatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ avācamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānayāmāsa / aho svayaṃbhuvāṃ guhyaṃ sandhābhāṣamahaṃ smṛtaḥ / yad deśayanti saddharmaṃ vākprapañcavivarjitaṃ // atha sa avācamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa / atha bhagavān sarvatathāgataguhyavāgvajraṃ nāma samādhiṃ samāpadya, sarvatathāgatavāgjñānasamayaṃ aśeṣānavaśeṣasattvadhātuvāksiddhisarvasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatavāgguhyatāprāptyuttamasiddhaye tadvajrajāpaṃ tasmai avācāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajravāco vajravāca iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajravāco bodhisattvo mahāsattvastena vajrajāpena sarvatathāgatān saṃllāpayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ vajrajāpamudāhṛtaṃ / sarvatathāgatānāṃ tu mantrāṇāmāśusādhanam // iti // vajradharmatājñānaṃ, sarvatathāgataprajñājñānaṃ, mahācakrapravartanajñānaṃ, sarvatathāgatavākprapañcavinivartanajñānaṃ ceti / sarvatathāgatamahājñānasattvāḥ // i.1.18 vajrakarma atha bhagavān sarvatathāgataviśvakarmamahābodhisattvasamayasaṃbhavakarmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadya, idaṃ sarvatathāgatakarmasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrakarma // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sarvakarmasamatājñānasuprativedhatvāt vajrasattvasamādheḥ sa eva bhagavan vajradharaḥ sarvatathāgatakarmasamayo bhūtvā viniḥsṛtaḥ, taiśca sarvatathāgatakarmaraśmibhiḥ sarvalokadhātavo bhāsitāḥ, sarvatathāgatakarmadhātumayāḥ saṃvṛttāḥ, sa sakalaḥ sarvatathāgatakarmadhāturbhagavato vairocanasya hṛdaye praviṣṭvaikaghanaḥ sarvākāśadhātusamavasaraṇapramāṇastataḥ sarvatathāgatakarmadhātutaḥ karmavajravigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tataḥ karmavajravigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvalokadhātuṣu sarvatathāgatakarmādīni sarvabuddharddhivikurvitāni kṛtvā, sarvatathāgatānantakarmatvādvajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvatathāgataviśvakarmamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho hyamoghaṃ buddhānāṃ sarvakarmamahaṃ bahu / yadanābhogabuddhārthaṃ vajrakarma pravartate // atha sa sarvatathāgataviśvakarmamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatāmoghavajraṃ nāma samādhiṃ samāpadya, sarvatathāgatapūjāpravartanādyaprameyāmoghasarvakarmavidhivistarasamayaśeṣānavaśeṣasattvadhātusarvakarmasiddhisarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatavajrakarmatājñānābhijñottamasiddhiphalahetostatkarmavajraṃ tasmai sarvatathāgataviśvakarmaṇe mahābodhisattvāya sarvakarmacakravartitve sarvatathāgatavajrābhiṣekeṇābhiṣicya, pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajraviśvo vajraviśva iti vajramahābhiṣekeṇābhiṣiktaḥ / atha vajraviśvo bodhisattvo mahāsatvastadvajraṃ svahṛdi sthāpya, sarvatathāgatakarmatāyānniyojayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ viśvakarmakaraṃ paraṃ / ahaṃ mama kare dattaṃ viśve viśvaṃ niyojitam // iti // i.1.19 vajraraksa atha bhagavān duryodhanavīryamahābodhisattvasamayasaṃbhavakarmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyedaṃ sarvatathāgatarakṣāsamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrarakṣa // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇirdṛḍhakavacāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano mahāvajrakavacavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ / atha tato vajrakavacavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatarakṣāvidhivistarakarmādīni sarvabuddharddhivikurvitāni kṛtvā, duryodhanavīryatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano duryodhanavīryamahābodhisattvavigrahaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho vīryamayo varmaḥ sudṛḍho 'haṃ dṛḍhātmanāṃ / yad dṛḍhatvādakāyānāṃ vajrakāyakaraṃ paraṃ // atha sa duryodhanavīryamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūttvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatadṛḍhavajrannāma samādhiṃ samāpadya, sarvatathāgatavīryapāramitāsamayamaśeṣānavaśeṣasattvadhātuparitrāṇasarvasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatavajrakāyaprāptyuttamasiddhihetostadvajravarma tasmai duryodhanavīryāya mahābodhisattvāya pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajramitro vajramitra iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajramitro bodhisattvo mahāsattvaḥ tena vajravarmeṇa sarvatathāgatān kavacayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ maitrīkavacamuttamaṃ / dṛḍhavīryamahārakṣaṃ mahāmitramudāhṛtama // iti // i.1.20 vajrayaksa atha bhagavān punarapi sarvamārapramārdemahābodhisattvasamayasaṃbhavakarmādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatopāyasamayaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrayakṣa // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo mahādaṃṣṭrāyudhāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajradaṃṣṭrāvigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ / atha tato vajradaṃṣṭrāvigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataraudravinayādīni sarvabuddharddhivikurvitāni kṛtvā, sarvamārasupramarditvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvamārapramardimahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa // aho mahopāyamahaṃ buddhānāṃ karuṇātmanāṃ / yatsattvārthatayā śāntā raudratvamapi kuruvate // atha sa sarvamārapramardimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatapracaṇḍavajrannāma samādhiṃ samāpadya, sarvatathāgataduṣṭavinayasamayamaśeṣānavaśeṣatvadhātvabhayasarvasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatamahopāyajñānābhijñāvāptyuttamasiddhiphalahetostadvajradaṃṣṭrāyudhaṃ tasmai sarvamārapramardine mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajracaṇḍo vajracaṇḍa iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajracaṇḍo bodhisattvo mahāsattvastadvajradaṃṣṭrāyudhaṃ svamukhe pratiṣṭhāpya, sarvatathāgatān bhīṣayannidamudānamudānayāmāsa / idaṃ tat sarvabuddhānāṃ sarvaduṣṭāgradāmakaṃ / vajradaṃṣṭrāyudhaṃ tīkṣṇamupāyaḥ karūṇātmanām // iti // i.1.21 vajrasandhi atha bhagavān punarapi sarvatathāgatamuṣṭimahābodhisattvasamayasaṃbhavakarmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyadaṃ sarvatathāgatakāyavākcittavajrabandhasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrasandhi // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrābandhā bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrabandhavigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ / atha tato vajrabandhavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvalokadhātuṣu sarvatathāgatamudrājñānādīni sarvabuddharddhivikurvitāni kṛtvā, sarvatathāgatamahāmuṣṭisubandhatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvatathāgatamuṣṭimahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa / aho hi sudṛḍho bandhaḥ samayo 'haṃ dṛḍhātmanāṃ / yatsarvāśāprasiddhyarthaṃ muktānāmapi bandhanaṃ // atha sarvatathāgatamuṣṭimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa // atha bhagavān sarvatathāgatasamayavajrannāma samādhiṃ samāpadya, sarvatathāgatamudrābandhasamayamaśeṣānavaśeṣasattvadhātusarvatathāgatadevatāsānnidhyakalpanāt sarvasiddhisukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatasarvajñānamudrādhipatyottamasiddhiphalahetostadvajrabandhaṃ tasmai sarvatathāgatamuṣṭaye mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt / tataḥ sarvatathāgatairvajramuṣṭirvajramuṣṭiriti vajranāmābhiṣekeṇābhiṣiktaḥ // atha sa vajramuṣṭirbodhisattvo mahāsattvaḥ tena vajrabandhena sarvatathāgatān bandhayannidamudānamudānayāmāsa / idaṃ tatsarvabuddhānāṃ mudrābandhaṃ mahādṛḍhaṃ / yatsarvabuddhāśusiddhyarthaṃ samayo duratikramaḥ // iti // sarvatathāgatapūjāvidhivistarakarma, mahāvīryadṛḍhakavacaḥ, sarvatathāgatamahopāyaḥ, sarvamudrājñānaṃ ceti / sarvatathāgatamahākarmasattvāḥ // i.1.22 sattvavajri atha khalvakṣobhyastathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānāni niṣpādya, sarvatathāgatajñānamudraṇārthaṃ vajrāpāramitāsamayobhdavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatavajrasamayāṃ nāma sarvatathāgatamudrāṃ svahṛdayānniścacāra sattvavajri // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyo vajraraśmayo viniścaritāḥ / tebhyaśca vajraraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatavajrapāramitājñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajravigrahaḥ prādurbhūya, bhagavatovairocanasya purataścandramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa / aho hi sarvabuddhānāṃ sattvavajramahaṃ dṛḍhaḥ / yad dṛḍhatvādakāyo 'pi vajrakāyatvamāgataḥ // iti // i.1.23 ratnavajri atha bhagavān ratnasaṃbhavastathāgataḥ bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṃ ratnapāramitāsamayasaṃbhavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ vajraratnasamayāṃ nāma svamudrāṃ svahṛdayānniścacāra ratnavajri // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyo ratnaraśmayo viniścaritāḥ / tebhyo ratnaraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajraratnavigrahaḥ prādurbhūya, bhagavato vairocanasya dakṣiṇapārśve candramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa / aho hi sarvabuddhānāṃ ratnavajramahaṃ smṛtaṃ / yanmudrāṇāṃ hi sarvāsāmabhiṣekanayaṃ dṛḍham // iti // i.1.24 dharamavajri atha bhagavān lokeśvararājastathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṃ dharmapāramitāsamayodbhavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ dharmasamayāṃ nāma svamudrāṃ svahṛdayānniścacāra dharma vajri // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ padmaraśmayo viniścaritāḥ / tebhyaḥ padmaraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajrapadmavigrahaḥ prādurbhūya, bhagavato vairocanasya pṛṣṭhataścandramaṇḍalāśrito bhūtvedamudānamudānayāmāsa / aho hi sarvabuddhānāṃ dharmavajraṃ ahaṃ śuci / yatsvabhāvaviśuddhyā vai rāgo 'pi hi sunirmalaḥ // iti // i.1.25 karmavajiri atha bhagavānamoghasiddhistathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṃ karmapāramitāsaṃbhavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatakarmasamayāṃ nāma svamudrāṃ svahṛdayānniścacāra karmavajri // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sarvakarmaśmayo viniścaritāḥ / tebhyaśca sarvatathāgatakarmaraśmimabhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyamudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇaḥ sarvatomukho mahākarmavajravigrahaḥ prādurbhūya, bhagavato vairocanasya vāmapārśve candramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa // aho hi sarvabuddhānāṃ karmavajramahaṃ bahu / yadekaḥ sannaśeṣasya sattvadhātoḥ sukarmakṛd // iti // sarvatathāgatajñānasamayā, mahābhiṣekā, vajradharmatā, sarvapūjā ceti / sarvatathāgatapāramitāḥ // i.1.26 vajralasya atha bhagavān vairocanaḥ punarapi sarvatathāgataratipūjāsamayasaṃbhavavajrannāma samādhiṃ samāpadyemāṃ sarvatathāgatakulamahādevīṃ svahṛdayānniścacāra vajralāsye // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyo vajramudrā viniḥsṛtāḥ / tebhyo vajramudrāmukhabhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanā mahādevī vajrasattvasadṛśātmabhāvā vicitravarṇarūpaliṅgeryāpathā sarvālaṅkāravibhūṣitā sarvatathāgatakulasaṃgrahabhūtā vajrasattvadayitā saṃbhūya, bhagavato 'kṣobhyamaṇḍalavāmapārśve candramaṇḍalāśritā bhūtvā, idamudānamudānayāmāsa / aho na sadṛśī me 'sti pūjā hyanyā svayaṃbhuvāṃ / yatkāmaratipūjābhiḥ sarvapūjā pravartate // iti // i.1.27 vajramala atha bhagavān punarapi sarvatathāgataratnamālābhiṣekasamayodbhavavajrannāma samādhiṃ samāpadya māṃ sarvatathāgatakulamahādevīṃ svahṛdayānniścacāra vajramāle / athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyo mahāratnamudrā viniḥsṛtāḥ / tābhyo mahāratnamudrābhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, ekaghanāṃ vajramālāṃ mahādevīṃ tathaiva saṃbhūya, bhagavato ratnasaṃbhavamaṇḍalavāmapārśve pūrṇacandramaṇḍalāśritā bhūtvedamudānamudānayāmāsa / aho hyasadṛśāhaṃ vai ratnapūjeti kīrtitā / yattraidhātukarājyāgryaṃ śāsayanti prapūjitā // iti // i.1.28 vajragita atha bhagavān punarapi sarvatathāgatasaṃgītisamayasaṃbhavavajrannāma samādhiṃ samāpadyemāṃ sarvatathāgatakulamahādevīṃ svahṛdayānniścacāra vajragīte // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdaye 'bhyaḥ sarvatathāgatadharmamudrā viniścaritāḥ / tābhyaśca sarvatathāgatadharmamudrābhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanāṃ vajragītāṃ mahādevīṃ saṃbhūya, bhagavato lokeśvararājamaṇḍalavāmapārśve candramaṇḍalāśritā bhūtvedamudānamudānayāmāsa / aho hi saṃgītimayī pūjāhaṃ sarvadarśināṃ / yat toṣayanti pūjābhiḥ pratiśrutkopameṣvapi // iti // i.1.29 vajranrtya atha bhagavān punarapi sarvatathāgatanṛtyapūjāsamayodbhavavajraṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatakulamahādevīṃ svahṛdayānniścacāra vajranṛtye / athāsmina viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sarvatathāgatanṛtyapūjāvidhivistarā bhūtvā viniḥsṛtāḥ / tebhyaśca sarvatathāgatasarvanṛttapūjāvidhivistarebhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanāṃ vajranṛttamahādevīṃ saṃbhūya, bhagavato amoghasiddhestathāgatasya maṇḍalavāmapārśve pūrṇacandramaṇḍalāśritā bhūtvedamudānamudānayāmāsa / aho hyudārapūjāhaṃ sarvapūjārthakariṇāṃ / yadvajranṛttavidhinā buddhapūjā prakalpyate // iti // sarvatathāgatānuttarasukhasaumanasyasamayā, sarvatathāgatamālā, sarvatathāgatagāthā, sarvatathāgatānuttarapūjākarmakarī ceti / sarvatathāgataguhyapūjāḥ // i.1.30 vajradhupa atha punarapi bhagavān akṣobhyastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha sarvatathāgatapralhādanasamayodbhavavajrannāma samādhiṃ samāpadyemāṃ sarvatathāgatagaṇikāṃ svahṛdayānniścacāra vajradhūpe // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ anekavidhā dhūpapūjāmeghavyūhāḥ sarvavajradhātuspharaṇā bhūtvā viniścaritāḥ / tebhyaśca dhūpapūjāmeghasamudrebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajradhūpadevatākāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya koṇe vāmapārśve candramaṇḍalāśritā bhūtvedamudānamudānayati sma / aho hyaṃ mahāpūjā pralhādanavatī śubhā / yatsattvāveśayogāddhi kṣipraṃ bodhiravāpyate // iti // i.1.31 vajrapuspa atha bhagavān ratnasaṃbhavastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha ratnābharaṇapūjāsamayasaṃbhavavajraṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatapratīhārīṃ svahṛdayānniścacāra vajrapuṣpe // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvapuṣpapūjāvyūhāḥ sarvākāśadhātuspharaṇā bhūtvā viniḥsṛtāstebhyaśca sarvapuṣpapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrapuṣpadevatākāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhūtvedamudānamudānayāmāsa / aho hi puṣpapūjāhaṃ sarvālaṅkārakārikā / yattathāgataratnatvaṃ pūjya kṣipramavāpyate // iti // i.1.32 vajraloka atha bhagavān lokeśvararājastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha sarvatathāgatālokapūjāsamayodbhavavajraṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatadūtīṃ svahṛdayānniścacāra vajrāloke / athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvālokapūjāvyūhāḥ sakaladharmadhātuspharaṇā bhūtvā viniścaritāḥ / tebhyaśca sarvālokapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrālokadevatākāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhūtvā, idamudānamudānayāmāsa / aho hyahaṃ mahodārā pūjā dīpamayī śubhā / yadālokavatī kṣipraṃ sarvabuddhadṛśo labhed // iti // i.1.33 vajragandha atha bhagavānamoghasiddhistathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārthaṃ sarvatathāgatagandhapajāsamayasaṃbhavavajrannāma samādhiṃ samāpadyemāṃ sarvatathāgataceṭīṃ svahṛdayānniścacāra vajragandhe // athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvagandhapūjāvyūhāḥ sarvalokadhātuspharaṇā bhūtvā viniḥsṛtāḥ / tebhyaśca gandhapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥ samāstathāgatavigrahā viniḥsṛtya punarapyekaghano vajragandhadevatākāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhatvedamudānamudānayāmāsa / aho gandhamayī pūjā divyāhaṃ manoramā / yattathāgatagandho vai sarvakāye dadāti hi // iti // sarvatathāgatajñānāveśā, mahābodhyaṅgasaṃcayā, sarvatathāgatadharmālokā, śīlasamādhiprajñāvimuktivimuktijñānadarśanagandhā ceti / sarvatathāgatājñākāryaḥ // i.1.34 vajrankusa atha bhagavān vairocanastathāgataḥ punarapi sarvatathāgatasamayāṃ kuśamahāsattvasamayasaṃbhavasattvavajrannāma samādhiṃ samāpadyeyaṃ sarvatathāgatasarvamudrāgaṇapatiṃ svahṛdayānniścacāra vajrāṃkuśa // athāsmin viniḥsṛtamātra sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrāgaṇā bhūtvā viniḥsṛtaḥ / tebhyaśca sarvatathāgatamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrāṅkuśamahābodhisattvakāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vajradvāramadhye candramaṇḍalāśrito bhatvā, sarvatathāgatasamayānākarṣayanna, idamudānamudānayāmāsa / aho hi sarvabuddhānāṃ samākarṣamahaṃ dṛḍhaḥ / yanmayā hi samākṛṣṭā bhajante sarvamaṇḍalam // iti // i.1.35 vajrapasa atha bhagavān punarapi sarvatathāgatasamayapraveśamahāsattvasamayasaṃbhavasattvavajrannāma samādhiṃ samāpadya maṃ sarvatathāgatamudrāpraveśapratīhāraṃ svahṛdayānniścacāra vajrapāśa // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasamayapraveśamudrāgaṇā bhūtvā viniścaritaḥ / tebhyaśca sarvatathāgatasamayapraveśamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrapāśamahābodhisattvakāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya ratnadvāramadhye candramaṇḍalāśrito bhūtvā sarvatathāgatāṃ praveśayann, idamudānamudānayāmāsa / aho hi sarvabuddhānāṃ vajrapāśamahaṃ dṛḍhaḥ / yatsarvāṇupraviṣṭāpi praveśyante mayā punaḥ // iti // i.1.36 vajrasphota atha bhagavān punarapi sarvatathāgatasamayasphoṭamahāsattvasamayodbhavasattvavajrannāmasamādhiṃ samāpadyemaṃ sarvatathāgatasamayabandhannāma sarvatathāgatadūtaṃ svahṛdayānniścacāra vajrasphoṭa // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasamayabandhamudrāgaṇā bhūtvā viniḥsṛtastebhyaśca sarvatathāgatasamayabandhasarvamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, ekaghano vajrasphoṭamahābodhisattvakāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya dharmadvāramadhye candramaṇḍalāśrito bhatvā, sarvatathāgatāna bandhayanna, idamudānamudānayāmāsa / aho hi sarvabuddhānāṃ vajrasphoṭamahaṃ dṛḍhaḥ / yatsarvabandhamuktānāṃ sattvārthād bandha iṣyate // iti // i.1.37 vajravesa atha bhagavān punarapi sarvatathāgatāveśamahāsattvasamayasaṃbhavasattvavajrannāma samādhiṃ samāpadyemaṃ sarvatathāgatasarvamudrāceṭaṃ svahṛdayānniścacāra vajrāveśaḥ // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrāgaṇā bhūtvā viniścaritaḥ / tebhyaśca sarvatathāgatasarvamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥ samāstathāgatavigrahā viniḥsṛtya, ekaghano vajrāveśamahābodhisattvavigrahaḥ prādurbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya karmadvāramadhye candramaṇḍalāśrito bhūtvā, sarvatathāgatānāveśayanna, idamudānamudānayāmāsa / aho hi sarvabuddhānāṃ vajrāveśamahaṃ dṛḍhaḥ / yatsarvapatayo bhūtvā ceṭā api bhavanti hi // iti // savatathāgatasamākarṣaṇaṃ, praveśo, bandhaḥ, vaśīkaraṇaṃ ceti / sarvatathāgatājñākarāḥ // atha bhagavān sarvatathāgatāsamājādhiṣṭhānāya vajrācchaṭikāsaṃjñāmakārṣīt / idaṃ sarvatathāgatasamājādhiṣṭhānahṛdayamabhāṣata vajrasamāja // atha tena kṣapālavamuhūrtena sarvatathāgatācchaṭikāsaṃjñāsaṃcoditāḥ sarvalokadhātuprasarameghasamudreṣu sarvalokadhātuparamāṇurajaḥsamāstathāgatāḥ sabodhisattvaparṣanmaṇḍalāḥ samājamāpadya, yena bhagavān vajramaṇiratnaśikharakūṭāgāro yena ca bhagavān vairocanastenopajagmurupetya oṃ sarvatathāgatapādavandanāṅkaromi // ityenena prakṛtisiddhena mantreṇa rucijaptena sarvatathāgatapādavandanāṃ kṛtvedamudānamudānayāmāsuḥ // aho samantabhadrasya bodhisattvasya satkriyā / yattathāgatacakrasya madhye bhāti tathāgataḥ // athedamuktvā te daśadiksarvalokadhātusannipatitāḥ sarvatathāgatāḥ sarvatathāgatādhiṣṭhānena bhagavato vairocanasya hṛdaye sabodhisattvaparṣanmaṇḍalāḥ praviṣṭāḥ / tebhyaśca sarvatathāgatahṛdayebhyaḥ svāni svāni bodhisattvaparṣanmaṇḍalāni viniḥsṛtya bhagavato vajramaṇiratnaśikharakūṭāgārasya sarvapārśveṣu maṇḍalībhūtvā samāpadyāvasthitā idamudānamudānayāmāsuḥ / aho hi sarvabuddhānāṃ mahodāryamanādijam / yatsarvāṇuprasaṃkhyā vai buddhā hyekatvamāgatā // iti // hymn of 108 names of mahavajradhara atha bhagavantaḥ sarvatathāgatāḥ punarapi samājamāgamyāsya vajradhātumahāmaṇḍalasyādhiṣṭhānāyāśeṣānavaśeṣasya ca sattvadhātoḥ paritrāṇasarvahitasukhāvāptyai yāvatsarvatathāgatasamatājñānābhijñābhisaṃbodhyuttamasiddhaye bhagavantaṃ sarvatathāgatādhipatiṃ svavajrasattvamanādinidhanaṃ mahāvajradharamanena nāmāṣṭaśatenādhyeṣitavantaḥ // vajrasattvamahāsattva vajrasarvatathāgata / samantabhadra vajrādya vajrapāṇe namo 'stu te // 1 // vajrarāja subuddhāgrya vajrāṅkuśatathāgata / amogharāja vajrāgrya vajrākarṣa namostu te // 2 // vajrarāga mahāsaukhya vajravāṇa vaśaṅkara / bhārakāma mahāvajra vajracāpo namo 'stu te // 3 // vajrasādho susattvāgrya vajratuṣṭi mahārate / prāmodyarāja vajrāgraya vajraharṣa namo 'stu te // 4 // vajraratna suvajrārthaṃ vajrākāśa mahāmaṇe / ākāśagarbha vajrāḍhya vajragarbha namostu te // 5 // vajrateja mahājvāla vajrasūrya jinaprabha / vajraraśmi mahāteja vajraprabha namo 'stu te // 6 // vajraketu susattvārtha vajradhvaja sutoṣaka / ratnaketu mahāvajra vajrayaṣṭe namo 'stu te // 7 // vajrahāsa mahāhāsa vajrasmita mahādbhuta / prītiprāmodya vajrāgrya vajraprīte namo 'stu te // 8 // vajradharma sutatvārtha vajrapadma suśodhaka / lokeśvara suvajrākṣa vajranetra namo 'stu te // 9 // vajratīkṣṇa mahāyāna vajrakośa mahāyudha / mañjuśrī vajragāṃbhīrya vajrabuddhe namo 'stu te // 10 // vajrahetu mahāmaṇḍa vajracakra mahānaya / supravartana vajrottha vajramaṇḍa namo 'stu te // 11 // vajrabhāṣa suvidyāgrya vajrajāpa susiddhida / avāca vajrasiddhyagra vajravāca namo 'stu te // 12 // vajrakarma suvajrājñā karmavajra susarvaga / vajrāmogha mahodārya vajraviśva namo 'stu te // 13 // vajrarakṣa mahādhairya vajravarma mahādṛḍha / duyodhana suvīryagrya vajravīrya namo 'stu te // 14 // vajrayakṣa mahopāya vajradaṃṣṭra mahābhaya / bhārapramardin vajrogra vajracaṇḍa namo 'stu te // 15 // vajrasandhi susānnidhya vajrabandha pramocaka / vajramuṣṭyagrasamaya vajramuṣṭe namo 'stu te // 16 // yaḥ kaścid dhārayennāmnāmidante 'ṣṭadaśataṃ śivam / vajranāmābhiṣekādyaiḥ sarvāgraiḥ so 'bhiṣicyate // 17 // yastu gauṇamidannāmnāṃ mahāvajradharasya tu / śaśvadgeyaṃ stuyāt so 'pi bhavedvajradharopamaḥ // 18 // anenābhiṣṭuto 'smābhirnāmnāmaṣṭaśatena tu / mahāyānābhisamayaṃ visphāraya mahānayam // 19 // adhyeṣayāmastvāṃ nātha bhāṣasva paramaṃ vidhim / sarvabuddhamahācakraṃ mahāmaṇḍalamuttamam // 20 //iti // delineation of the mandala atha bhagavān vajradharaḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya sarvatathāgatasamayasaṃbhavavajrādhiṣṭhānannāma samādhiṃ samāpadye vajradhātunnāma mahāmaṇḍalamudājahāra / athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamam / vajradhātupratīkāśaṃ vajradhāturiti smṛtam // 1 // upaviśya yathāsyāyaṃ maṇḍalasya tu madhyataḥ / mahāsatvamahāmudrāṃ bhāvayaṃ samadhiṣṭhya ca // 2 // tathaivotthāya mudrāsthaḥ sarvato vyavalokayet / parikrameta garveṇa vajrasattvamudāharan // 3 // navena suniyuktena supramāṇena cāruṇā / sūtreṇa sūtrayet prājñairyathāśaktena maṇḍalam // 4 // caturastraṃ caturdvāraṃ catustoraṇaśobhitam / catuḥsūtrasamāyuktaṃ paṭṭastragdāmabhūṣitam // 5 // koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu / khacitaṃ vajraratnaistu sūtrayedbāhyamaṇḍalam // 6 // tasya cakrapratīkāśaṃ praviśyābhyantaraṃ puram / vajrasūtraparikṣiptamaṣṭastambhopaśobhitam // 7 // vajra [staṃbhāgrasthaścandrapañca] maṇḍalamaṇḍitam / madhyamaṇḍalamadhye tu buddhabimbanniveśayet // 8 // buddhasya sarvapārśveṣu maṇḍalānāntu madhyataḥ / samayāgr yaścatasro hi saṃlikhedanupūrvaśaḥ // 9 // vajravegena cākramya maṇḍalānāṃ catuṣṭaye / akṣobhyādyāṃstu caturaḥ sarvabuddhānniveśayet // 10 // akṣobhyamaṇḍalaṃ kuryātsamaṃ vajradharādibhiḥ / vajragarbhādibhiḥ pūrṇaṃ ratnasaṃbhavamaṇḍalam // 11 // vajranetrādibhiḥ śuddhaṃ maṇḍalamamitāyuṣaḥ / amoghasiddheḥ saṃlekhyaṃ vajraviśvādimaṇḍalam // iti // 12 // cakrasya koṇasaṃstheṣu vajradevyaḥ samālikhet / bāhyamaṇḍalakoṇeṣu buddhapūjāḥ samālikhet // 13 // dvāramadhyeṣu sarveṣu dvārapālacatuṣṭayam / bāhyamaṇḍalasaṃstheṣu mahasatvānniveśayet // 14 // tato vai samyagāgrīntu mudrāṃ badhvā yathāvidhi / vajrācāryaḥ praviṣṭvā tu sphoṭya mudrāṃ samāviśeta // 15 // initiation tatre daṃ sarvāveśahṛdayaṃ bhavati aḥ // ājñāṃ mārgya yathāvattu svādhiṣṭhānādikantathā / kṛtvoccārya svakannāma tato vajreṇa sādhayeta // 1 // sattvavajrāṅkuśīṃ badhvā vajrācāryastataḥ punaḥ / kurvannacchaṭasaṃghātaṃ sarvabuddhāṃ samājayet // 2 // tatkṣaṇaṃ sarvabuddhāstu vajrasattvasamanvitāḥ / sarvamaṇḍalasaṃpūrṇāḥ samājaṃ yānti maṇḍale // 3 // tataḥ śīghraṃ mahāmudrāṃ [badhvā] vajradharasya tu / uccārayetsakṛdvārannāmāṣṭaśatamuttamama // 4 // tatastuṣṭāḥ samājena dṛḍhaṃ yānti tathāgatāḥ / vajrasattvaḥ svayaṃsiddho mitratvenopatiṣṭhati // 5 // tato dvāreṣu sarveṣu karma kṛtvāṅku śādibhiḥ / mahākarmāgr yamudrābhiḥ samayāṃstu niveśayet // 6 // mudrābhiḥ samayāgryābhiḥ sattvavajrādibhistathā / sādhayeta mahāsattvo jaḥ hūm vaṃ hoḥ pravartayan // 7 // tato buddhādayaḥ sarvamahāsattvāḥ samagrataḥ / ākṛṣṭā supraviṣṭāśca badhvā yāmyanti tadvaśam // 8 // tatastu guhyapūjābhiḥ santoṣya sa mahātmanā / vijñayetsarvasatvārthaṃ kurudhvaṃ sarvasiddhaye // 9 // iti // evaṃ sarvamaṇḍaleṣa vajrācāryakarmeti // initiation of the disciple athātra vajradhātumahāmaṇḍale vajraśiṣyapraveśādividhivistaro bhavati // tatra prathamaṃ tāvat praveśo bhavatyaśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhottamasiddhikāryakaraṇatayā / atra mahāmaṇḍalapraveśe pātrāpātraparīkṣā na kāryā / tatkasmāddhetoḥ / santi bhagavantastathāgatāḥ kecit sattvā mahāpāpakāriṇaste idaṃ vajradhātumahāmaṇḍalaṃ dṛṣṭvā praviṣṭā ca sarvāpāyavigatā bhaviṣyanti / santi ca bhagavantaḥ sattvāḥ sarvārthabhojanapānakāmaguṇagṛddhāḥ samayadviṣṭāḥ puraścaraṇādiṣvaśaktāḥ / teṣāmapyatrayathākāmakaraṇīyatayā praviṣṭānāṃ sarvāśāparipūrirbhaviṣyati / santi bhagavantaḥ sattvā nṛtyagītahāsyalāsyāhāravihārapriyatayā sarvatathāgatamahāyānābhisamayadharmatānavabodhatvādanyadevakulamaṇḍalāni praviśanti, sarvāśāparipūrisaṃpadabhūteṣu niruttararatiprītiharṣasaṃbhavakareṣu sarvatathāgatakulamaṇḍaleṣu śikṣāpadabhayabhītā na praviśanti / teṣāmapāyamaṇḍalapraveśa [pathābhimukhavihārāṇāmapyeva] vajradhātumahāmaṇḍalapraveśo yujyata sarvaratiprītyuttamasiddhisukhasaumanasyānubhavanārthaṃ sarvāpāyagatipraveśābhimukhapathavinivartanāya ca / santi ca punarbhagavanto dhārmikāḥ sattvāḥ sarvatathāgataśīlasamādhiprajñottamasiddhyupāyairbuddhabodhiṃ prārthayanto dhyānavimokṣādibhirbhūmibhiryantaḥ kliśyante / teṣāmatraiva vajradhātumahāmaṇḍalapraveśamātreṇaiva sarvatathāgatatvamapi na durlabham, kimaṅgā punaranyā siddhiriti // tatrādita eva tāvat sarvatathāgatapraṇāmacatuṣṭayaṃ kārayet / tadyathā / sarvaśarīreṇa vajrāñjaliprasāritena praṇamedanena mantreṇa / oṃ sarvatathāgatapūjopasthānāyātmānanniryātayāmi sarvatathāgatavajrasattvādhitiṣṭhasva māṃ // tathaiva sthito vajrāñjaliṃ hṛdi kṛtvā lalāṭena praṇamedanena mantreṇa oṃ sarvatathāgatapūjābhiṣekāyātmānanniryātayāmi savatathāgatavajraratnābhiṣiñca mām // tatastathaivotthāya vajrāṃjalibandhena śirasā mukhena praṇamedanena mantreṇa oṃ sarvatathāgatapūjāpravartanāyātmānaṃ niryātayāmi sarvatathāgatavajradharma pravartaya mām // tatastathaiva sthito vajrāṃjaliṃ śiraso 'vatārya hṛdi kṛtvā murdhnā praṇamedanena mantreṇa oṃ sarvatathāgatapūjākarmaṇe ātmānanniryātayāmi sarvatathātavajrakarma kuru mām // tato raktavastrottarīyo raktapaṭṭakāvacchāditamukhaḥ sattvavajrimudrāṃ bandhayedanena hṛdayena samayastvam // tato madhyāṅgulidvayena mālāṃ granthyā praveśayedanena hṛdayena samaya hūṃ // tataḥ praveśyaivaṃ vadet / "adya tvaṃ sarvatathāgatakule praviṣṭaḥ / tadahaṃ te vajrajñānamutpādayiṣyāmi, yena jñānena tva sarvatathāgatasiddhirapi prāpsyasi, kimutānyāḥ siddhīḥ / na ca tvayādṛṣṭamahāmaṇḍalasya vaktavyaṃ, mā te samayo vyathed" iti / tataḥ svayaṃ vajrācāryaḥ sattvavajramudrāmeva mūrdhvāmukhīṃ badhvā vajraśiṣyasya mūrdhni sthāsyaivaṃ vadet / "ayaṃ te samayavajro mūrdhānaṃ sphalayed, yadi tvaṃ kasyacid brūyāt /" tatastayaiva samayamudrayā udakaṃ śapathahṛdayena sakṛt parijñāpya, tasya śiṣyāya pāyayediti // tatredaṃ śapathahṛdayaṃ bhavati / vajrasattvaḥ svayante 'dya hṛdaye samavasthitaḥ / nirbhidya tatkṣaṇaṃ yāyād yadi brūyādimaṃ nayam // vajrodaka ṭhaḥ // tataḥ śiṣyāya brūyāt / "adya prabhṛtyahante vajrapāṇiryatte 'haṃ brūyāmidaṃ kuru tatkartavyaṃ, na ca tvayāhamavamantavyo, mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narapatanaṃ syād" iti uktvā, vaktavyaṃ brūhi, "sarvatathāgatā adhitiṣṭhanto vajrasattvo me āviśatu" / tatastvaramāṇena vajrācāryeṇa sattvavajrimudrāṃ badhvā idamuccārayitavyam / ayaṃ tatsamayo vajraṃ vajrasattvamiti smṛtam / āveśayatu te 'dyaiva vajrajñānamanuttaram / vajrāveśa aḥ / tataḥ krodhamuṣṭiṃ badhvā sattvavajrimudrāṃ sphoṭayet, mahāyānābhisamayaṃ ca vajravācā rucitoccārayediti / tataḥ samāviśatyāviṣṭamātrasya divyaṃ jñānamutpadyate / tena jñānena paracittābhyavabudhyati / sarvakāryāṇi cātītānāgatavartamānāni jānāti / hṛdayaṃ cāsya dṛḍhībhavati sarvatathāgataśāsane / sarvaduḥkhāni ca [saṃpra]ṇaśyanti / sarvabhayavigataśca bhavati / avadhyaḥ sarvasattveṣu / sarvatathāgatāścādhitiṣṭhanti / sarvasiddhayaścāsyābhimukhībhavanti / apūrvāṇi cāsyākāraṇaharṣaratiprītikarāṇi sukhānyutpadyante / taiḥ sukhaiḥ keṣāñcitsamādhayo niṣpadyante, keṣāñcida dhāraṇyaḥ, keṣāñcita sarvāśāparipūrayo, yāvat, keṣāñcitsarvatathāgatatvamapi niṣpadyata iti / tatastāṃ mudrāṃ badhvā svahṛdi mokṣayedanena hṛdayena tiṣṭha vajra dṛḍho me bhava, śāśvato me bhava, hṛdayaṃ me 'dhitiṣṭha, sarvasiddhiñca me prayaccha, hūṃ ha ha ha ha hoḥ // tatastāṃ mālāṃ mahāmaṇḍale kṣepayedanena hṛdayena pratīccha vajra hoḥ // tato yatra patati so 'sya sidhyati / tatastāṃ mālāṃ gṛhya tasyaidha śirasi bandhayedanena hadayena oṃ pratigṛṇhatvamimaṃ satvaṃ mahābalaḥ // tayā bandhayā tena mahāsattvena pratīcchito bhavati, śīghraṃ cāsya sidhyati / tatastathāviṣṭasyaiva mukhabandhaṃ muṃcedanena hṛdayena oṃ vajrasattvaḥ svayante 'dya cakṣūddhāṭanatatparaḥ uddhāṭayati sarvākṣo vajracakṣu ranuttaram // he vajra paśya // tato mahāmaṇḍalaṃ yathānupūrvato darśayet / mahāmaṇḍale ca dṛṣṭamātre sarvatathāgatairadhiṣṭhyate, vajrasattvaścāsya hṛdaye tiṣṭhati / nānādyatīvaraśmimaṇḍaladarśanādīni prātīhāryavikurvitāni paśyati / sarvatathāgatādhiṣṭhitatvāt / kadācit bhagavān mahāvajradharaḥ svarūpeṇa darśanaṃ dadāti, tathāgato vati / tataḥ prabhṛti sarvārthāḥ sarvamano 'bhirucitakāryāṇi sarvasiddhira, yāvad, vajradharatvamapi tathāgatatvaṃ veti / tato mahāmaṇḍalaṃ darśayitvā vajrādhiṣṭhitakalaśād gandhodakenābhiṣiṃcedanena hṛdayena vajrābhiṣiñca // tatastvekatamāṃ mudrāṃ mālāṃ vadhvā svacinhaṃ pāṇau pratiṣṭhāpyaivaṃ vadet / adyābhiṣiktastvamasi buddhairvajrābhiṣekataḥ / idante sarvabuddhatvaṃ gṛhṇa vajraṃ susiddhaye // oṃ vajrādhipati tvāmabhiṣiṃcāmi tiṣṭha vajra samayastvam // tato vajranāmābhiṣekeṇa abhiṣiṃcedanena hṛdayena / oṃ vajrasattva tvāmabhiṣiṃcāmi vajranāmābhiṣekataḥ he vajra nāma // yasya yannāma kuryāttasya he- śabdaḥ prayoktavya iti // sarvamaṇḍalapraveśavidhivistaraḥ // tato brūyāt, "kinte 'bhirucirarthotpattisiddhijñānaṃ vā, ṛddhisiddhiniṣpattijñānaṃ vā, vidyādharasiddhiniṣpattijñānaṃ vā, yāvat, sarvatathāgatottamasiddhiniṣpattijñānaṃ ve" ti / tato yasya yadabhirucitaṃ tata tasyocceyam // tato 'rthasiddhiniṣpattimudrājñānaṃ śikṣayet / vajrabimbannidhisthaṃ tu hṛdaye paribhāvayet // bhāvayan bhūmisaṃsthāni nidhānāni sa paśyati // 1 // vajrabimbaṃ samālikhya gagane paribhāvayet / patedyatra tu paśyeta nidhitatra vinirdiśet // 2 // vajrabimbaṃ tu jivhāyāṃ bhāvayed buddhimān naraḥ / atrāstīti svayaṃ vācā bravīti paramārthataḥ // 3 // vajrabimbamayaṃ sarvaṃ bhāvayaṃ kāyamātmanaḥ / samāviṣṭaḥ patedyatra nidhintatra vinirdiśed // iti // 4 // tatraitāni [hṛdayāni bhavanti] // vajranidhi // ranta nidhi // dharma nidhi // karmanidhi // tato vajraṛddhisiddhiniṣpattimudrājñānaṃ śikṣayet / vajrāveśe samutpanne vajrabimbamayaṃ jalam / bhāvaya[ñchīghraṃ si]ddhastu jalasyopari caṃkramet // 1 // tathaivāveśamutpadya yad rūpaṃ svayamātmanaḥ / bhāvayaṃ bhavate tattu buddharūpamapi svayam // 2 // tathaivāviṣṭamātmānamākāśo 'hamiti svayam / bhāvayan yāvadiccheta tāvadadṛśyatāṃ brajet // 3 // vajrāviṣṭaḥ svayaṃ bhatvā vajro 'hamiti bhāvayan / yāvadāruhate sthānantāvadākāśago bhaved // iti // 4 // tatraitāni hṛdayāni bhavanti / vajrajala // vajrarūpa // vajrākāśa // vajramaham // tato vajravidyādharasiddhiniṣpattimudrājñānaṃ śikṣayet / candrabimbaṃ samālikhya namasyūrdhva samāruhet / pāṇau prabhāvayaṃ vajraṃ vajravidyādharo bhavet // 1 // candrabimbaṃ samāruhya vajraratnaṃ prabhāvayet / yāvadicchati śuddhātmā tāvadutpatati kṣaṇāt // 2 // candrabimbābhirūḍhastu vajrapadmaṃ kare sthitam / bhāvayan vajranetraṃ tu dadyād vidyādhṛtāṃ padam // 3 // candramaṇḍalamadhyasthaḥ karmavajrāṃ tu bhāvayet / vajraviśvadharācchīghraṃ sarvaividyādharo bhaveda // iti // 4 // atha hṛdayāni bhavanti / vajradhara // ratnadhara // padmadhara // karmadhara // tataḥ sarvatathāgatottamasiddhiniṣpattimudrājñānaṃ śikṣayet / sarvavajrasamādhintu saṃviṣṭyākāśadhātuṣu / yāvadicchati vajrātmā tāvadutpatati kṣaṇāt // 1 // sarvaśuddhasamādhintu bhāvayannuttamāṃstathā / paṃcābhijñānavāpnoti śīghraṃ jñānaprasādhaka // 2 // vajrasattvamayaṃ sarva ākāśamiti saṃspharan / dṛḍhānusmṛtimāñchighraṃ bhavedvajradharaḥ svayam // 3 // buddhabimbamayaṃ sarvamadhimucya khadhātuṣu / sarvabuddhasamādhiṣu buddhatvāya bhaviṣyati // iti // 4 // athātra hṛdayāni bhavanti / vajra vajra // śuddha śuddha // satva satva // buddha buddha // sarvasiddhijñānaniṣpattayaḥ // atha rahasyādharaṇakṣamo bhavati // tasya prathamaṃ tāvacchapathahṛdayaṃ bhūyāt / oṃ vajrasattvaḥ svayaṃ te 'dya hṛdayaṃ samavasthitaḥ / nirbhidya tatkṣaṇaṃ yāyādyadi bhūyādidannayam // tata evaṃ vaden "na tvayedaṃ śapathahṛdayamatikramitavyam; mā te viṣamāparihāreṇākālamaraṇaṃ syād, anenaiva kāyena narakapatanam" / tato rahasyamudrājñānaṃ śikṣayet / vajrāveśaṃ samutpādya tālaṃ dadyāt samāhitaḥ / vajrāṃjalitalaiḥ sūkṣmaṃ parvato 'pi vaśaṃ nayet // 1 // vajratālamudrā // vajrāveśavidhiṃ yojya vajrabandhatalaiḥ hanet / sūkṣmatālaprayogeṇa parvate 'pi samāviśet // 2 // tathaivāveśavidhinā vajrabandhaprasārite / agrāṃgulisamāsphoṭāddhanet kulaśataṃ kṣaṇāt // 3 // sūkṣmāveśavidheryogātsarvāgulisamāhitam / vajrabandhavinirmuktaṃ sarvaduḥkhaharaṃ param // iti // 4 // athāsāṃ guhyasādhanaṃ bhavati / bhagena praviśet kāyaṃ striyāyāḥ puruṣasya vā / praviṣṭvā manasā sarvaṃ tasya kāryaṃ samaṃ sphared // iti / tatraitāni tālahṛdayāni bhavanti / vajra vaśa // vajra viśa // vajra hana // vajra hara // tato hṛdayaṃ dattvā svakuladevatācaturmudrājñānaṃ śikṣayet / anena vidhinā vaktavyam / "na kasyacit tvayānyasyaiṣāṃ mudrāṇāmakovidasya ekatarāpi mudrā darśayitavyā / tatkasya he toḥ / tathā hi te satvā adṛṣṭamahāmaṇḍalāḥ santo mudrābandhaṃ prayojayanti tadā teṣānna tathā siddhirbhaviṣyati / tataste vicikitsā prāptā viṣamāparihāreṇa śīghrameva kālaṃ kṛtvāvīcīmahānarake patantaḥ / tava cāpāyagamanaṃ syād" iti // atha sarvatathāgatasatvasādhanamahāmudrājñānaṃ bhavati / cittajñānātsamārabhya vajrasūryaṃ tu bhāvayet / buddhabimbaṃ svamātmānaṃ vajradhātuṃ pravartayan // 1 // anyā siddhimātrastu jñānamāyurbalaṃ varṣaḥ / prāpnoti sarvagāmitvaṃ buddhatvamapi na durlabham // 2 // iti // sarvatathāgatābhisaṃbodhimudrā // atha vajrasattvasādhanamahāmudrābandho bhavati / sagarvaṃ vajramullāsya vajragarvāṃ samudvahan / kāyavākcittavajraistu vajrasattvaḥ svayaṃ bhaveta // 1 // anyā sarvagāmī sarvakāmapatiḥ sukhī / ṛddhyāyurbalarūpāgryo vajrasattvasamo bhaved // iti // 2 // kāyavākcittavajraistu yathā lekhyānusārataḥ / cinhamudrān samopetānmahāsatvāṃstu sādhayet // 3 // athātra sarvakalpānāṃ sādhanaṃ siddhireva ca / siddhānāṃ ca mahatkarma pravakṣyāmyanupūrvaśaḥ // 4 // pratyahaṃ prāgyathākālaṃ svādhiṣṭhānādikantathā / kṛtvā tu sādhayetsarvaṃ tataḥ paścād yathāsukham // 5 // iti // tatrāyaṃ mahāmudrāsādhanavidhivistaro bhavati / vajrāveśaṃ samutpādya mahāmudrāṃ yathāvidhi / badhvā tu paratastaṃ tu mahāsattvaṃ prabhāvayet // 1 // taṃ dṛṣṭvā jñānasattvaṃ tu svaśarīre prabhāvayet / ākṛṣya praveśya badhvā vaśīkṛtvā ca sādhayet // tatraiṣāṃ hṛdayāni bhavanti / vajrasattva aḥ // vajrāveśahṛdayam // vajrasattva dṛśya // mahāsatvānusmṛtihṛdayam // jaḥ hūṃ vaṃ hoḥ // mahāsatvākarṣaṇapraveśanabandhanavaśīkaraṇahṛdayama // "samayastvam" iti prokte pṛṣṭhataścandramāviśet / tatrātmā bhāvayetsatvaṃ "samayastvam" ahaṃ brūvan // 1 // yasya sattvasya yā mudrā tāmātmānantu bhāvayet / sādhayedvajrajāpena sarvamudrāprasādhanam // 2 // "jaḥ hūṃ vaṃ hoḥ" bruvan kāye sarvabuddhān praveśayet / manasā sādhuyogena sādhanaṃ tvaparam mahad // iti // 3 // athāsāṃ karma pravakṣyāmi vajrakarma niruttaram / buddhānusmṛtisaṃsiddhaḥ śīghraṃ buddhatvamāpnuyāt // 4 // sattvavajyā tu saṃsiddhaḥ sarvamudrādhipo bhavet / sattvavajra yāntu mudrāyāṃ sarvaratnādhipaḥ sa tu // 5 // siddhastu dharmavajra yā vai buddhadharmadharo bhavet / karmavajriṇi mudrāyāṃ vajrakarmakaro bhavet // 6 // siddhyate vajrasattvastu bandhayā sattvamudrayā / ākarṣayedvajradharāṃ vajrākarṣaprayogataḥ // 7 // vajrarāgamahāmudrā sarvabuddhāṃstu rāgayet / toṣayetsarvabuddhānāṃ vajrasādhaprayogataḥ // 8 // dadyād buddhābhiṣekāṇi ratnamudrāvidhistathā / vajratejā bhavecchīghraṃ vajratejaḥprayogataḥ // 9 // vajraketudharaṃ sevya bhavedāśāprapūrakaḥ / vajrahāsavidhiṃ yojya sarvabuddhaiḥ samaṃ haset // 10 // vajradharmadharo bhūyād vajradharmaprayogataḥ / prajñāgryaḥ sarvabuddhānāṃ vajratīkṣṇaprayogataḥ // 11 // vajracakradharaṃ sevya dharmacakraṃ sa vartayet / buddhavāksiddhimāpnoti vajrabhāṣaprayogataḥ // 12 // vajrakarma[gataṃ] kṣipraṃ vajrakarmāgryasādhanāt / nibadhya vajrakavacaṃ vajrakāyatvamāpnuyāt // 13 // vajrayakṣaṃ tu vai sādhya vajrayakṣasamo bhavet / sarvamudrāprasiddhastu vajramuṣṭinibandhanān // 14 // vajralāsyāṃ tu vai sādhya mahāvajraratiṃ labhet / vajramālā nibandhastu sarvabuddhābhiṣekadaḥ // 15 // yojayedvajragītāṃ tu vajragītāprayogataḥ / vajranṛtyāṃ tu saṃyojya sarvabuddhaiḥ sa pūjyate // 16 // pralhādayejjagatsarvaṃ vajradhūpāprayogataḥ / vajrapuṣpāṃ tu saṃyojya vaśīkuryājjagat sa tu // 17 // vajrālokamahāmudrā cakṣurdadyātprapūjayan / sarvaduḥkhaharo bhūyādvajragandhaprayogataḥ // 18 // vajrāṅkuśasamākarṣāt sarvākarṣakaraḥ paraḥ / sarvapraveśako bhūyād vajrapāśaprayogataḥ // 19 // vajrasphoṭantu saṃyojya sarvabandhakṣayo bhaved / vajrāveśavidhiṃ yojya sarvāveśaprasādhaka // 20 // iti // atha sarvatathāgatavajrasamayamudrājñānaṃ bhavati / añjaliṃ tu dṛḍhaṃ badhvā sarvāṅagulinibandhitam / vajrāñjaliḥ samākhyāto vajrabandhaḥ subandha[nāt // 1 // sarva] samayamudrāstu vajrabandhasamudbhavāḥ / tāsāṃ bandhaṃ pravakṣyāmi vajrabandhamanuttaram // 2 // sattvavajrāṃ dṛḍhīkṛtya madhyamotthāsamāṅakurām / madhyamāntarasaṃkocān dvitīyā buddhavarṇitā // 3 // madhyamāṅaguṣṭharatnā tu padmasaṃkocamadhyamā / pañcamī buddhamudrā tu tathaivāgrasukuñcitā // 4 // athātaḥ saṃpravakṣyāmi tathāgatakulasya hi / samayagrāhikā mudrā bandhaṃ siddhiṃ ca karma ca // 5 // pāṇidvayamaye candre madhyamāṅgulivarjite / antyāṅgulimukhāsaṅgāda vajraṃ vai sattvavajrayā // 6 // agrāṅkuśāgrasaṃyogād sādhukārapradāyikā / vajrasatvacatuṣkasya siddhimudrāgaṇo hyayam // 7 // ratnavajrā samāṅaguṣṭhatarjanīmukhasandhanāt / sā eva madhyamānāmakaniṣṭhā suprasāritā // 8 // patākā tu samānāmakaniṣṭhābhyāṃ samanvitā / hāsasthānasthitā caiva sā eva parivartitā // 9 // prasāritasamāṅaguṣṭhasthitā kuñcitatarjanī / sā eva varjakośā tu madhyamā mukhasandhitā // 10 // sā eva tu samānāmakaniṣṭhā cakrasaṃjñitā / niryuktāṅaguṣṭhabandhā tu prasāritamukhotthitā // 11 // kaniṣṭhāṅaguṣṭhamukhayoḥ samājāt karmavarjitā / sā eva tu samāgryā vai hṛdisthā suprasāritā // 12 // kuñcitāgr yāgradaṃṣṭrā tu kaniṣṭhā sandhimokṣitā / kaniṣṭhāntarato 'ṅaguṣṭhau pīḍayetkuñcitāgryayā // 13 // hṛdaye tu samāṅaguṣṭhā suprasāritamālinī / aṅagulyagramakhoddhāntā nṛtyato mūrdhni saṃyutā // 14 // vajrabandha tvadho dānāt svāñjaliścordhvadāyikā / samāṅaguṣṭhanipīḍā ca suprasāritalepanā // 15 // ekatarjanīsaṃkocā dvyaṅaguṣṭhagranthibandhitā / aṅaguṣṭhāgra yakaṭā bandhā vajraṭamuṣṭyagrasandhitā // iti // 16 // athāsāṃ sādhanaṃ vakṣye vajrasādhanamuttamam / svamudrayā hṛdisthayā sattvavajrasamādhinā // 17 // athāsāṃ karma vakṣyāmi vajrakarma niruttaram / vajradhātvādimudrāsu samājena tathāgatāḥ // 18 // maṇḍalācāryaśiṣyāṇāmadhiṣṭhāsyanti tatkṣaṇāt / sattvavajr yāntu baddhāyāṃ bhavedvajradharopamaḥ // 19 // vajrāṅkuśyāṃ baddhamātrāyāṃ sarvabuddhāṃ samāh vayet / rāgavajraprayogeṇa sa buddhānapi rāgayet // 20 // [vajrasādhubandhena buddhadānatuṣṭiṃ labhati /] vajratuṣṭyā jinaiḥ sarvaiḥ sādhukāraiḥ praśaṃsyate // 21 // ratnavajr yāntu baddhāyāṃ buddhaiḥ so 'pyabhiṣicyate / vajrasūryāṃ badhvā vai bhaved buddhaprabhopamaḥ // 22 // vajraketudharo bhūtvā sarvāśāḥ sa tu pūrayet / vajrahāsaprayogeṇa sarvabuddhaiḥ samaṃ haset // 23 // dharmavajrāṃ samādhāya vajradharmopamo bhavet / vajrakośāṃ tu saṃgṛhya sarvakleśāṃ cchinatti saḥ // 24 // vajracakrāṃ dṛḍhīkṛtvā maṇḍalādhipatirbhavet / vajrabhāṣaprayogeṇa vajravāksiddhiruttamā // 25 // karmavajrāṃ tu sandhāya vajrakarmasamo bhavet / vajravarmāṃ dṛḍhīkṛtvā kāyo vajramayo bhavet // 26 // vajradaṃṣṭrāgramudrayā duṣṭamārāṃ sa bhañjati / vajramuṣṭiṃ dṛḍhāṃ badhvā sarvamudrāṃ vaśannayet // 27 // lāsyayā ratayo divyāḥ mālayā bhūṣaṇāni ca / gītayā sphuṭavāco nityaṃ pūjāṃ labhati nṛtyayā // 28 // dhūpayā lhādayed loka puṣpayā rūpaśobhitām / dīpayā lokaśuddhitvaṃ gandhayā divyagandhatām // 29 // vajrāṅakuśaḥ samākarṣed vajrapāśā praveśayet / vajrasphoṭā tu bandhayād vajraghaṇṭā samāviśed // 30 // iti // atha dhamamudrā bhavanti / vajrajñānaṃ tu buddhānāṃ vajradhātu dṛḍhaṃkaram / ataḥ paraṃ pravakṣyāmi dharmamudrā yathāvidhi // 1 // "samayastvam" iti prokte sarvamudrāpatirbhavet / "anyasva" iti vai prokte buddhānākarṣayed dhruvam // 2 // "aho sukha" iti prokte buddhānapi sa rāgayet / "sādhu sādhv" iti vai proktvā sādhukāraiḥ sa toṣayet // 3 // "sumaha[ttvam" iti] prokte sarvabuddhābhiṣecanam / "rūpodyote"- ti vai prokte dharmatejo bhaviṣyati // 4 // "arthaprāptira" iti prokte sarvāśāḥ pūrayet sa tu / "ha ha hūṃ he- "[ti prokte samabuddhahāsaṃ prāpnu] yāt // 5 // "sarvakāri" iti prokte akāryamapi śodhayet / "duḥ khaccheda" iti prokte sarvaduḥkhāñchinatti saḥ // 6 // ["buddha bodhi" iti] prokte maṇḍalādhipatirbhavet / "pratiśabda" iti prokte buddhaiḥ sahasamālapet // 7 /// "śubhasiddham" iti prokte vaśitvaṃ sarvato bhavet / ["nirbhayastvam" iti] prokte nirbhayo bhavettatkṣaṇāt // 8 // "śatru bhakṣa" iti prokte sarvaśatrun sa bhakṣayet / "sarvasiddhir" iti prokte sarvasiddhirbhaviṣyati // 9 // ["mahārati" ratiṃ] divyāṃ "rūpaśobhā" tathaiva ca / "śrotrasaukhyā" sukhaṃ dadyāt "sarvapūjā" supūjatām // 10 // "pralhādini" manaḥsaukhyaṃ "phalāgamī" phalāgamā / "su[tejāgri" mahātejaḥ] "sugandhāṅgi" sugandhatām // 11 // "ayāhi jaḥ" samākarṣā "ahi hūṃ hūṃ" praveśikā / "hesphoṭa vaṃ" mahābandhā "ghaṇṭā aḥ aḥ" pracālite- // ti // 12 // athāsāṃ dharmamudrā [sādhanaṃ pra] vakṣyate śubham / jivhāyāṃ bhāvayed vajrāṃ sarvakarmāṇi kurvate // ti // 13 // atha karmamudrābandho bhavati / vajramuṣṭiṃ dṛḍhāṃ badhvā dvidhīkuryātsamāhitaḥ / vajramudrādvayaṃ bhūyāt tato bandhaḥ pravakṣyate // 1 // vāmavajrāṅagulirgrāhyaṃ dakṣiṇena samutthitā / bodhāgrī nāma mudreyaṃ buddhabodhipradāyikā // 2 // akṣobhyasya bhūmisparśā ratne tu varadā tathā / amitāyoḥ samādhyagrā amoghasyābhayapradā // 3 // ataḥ paraṃ pravakṣyāmi karmamudrā samāsataḥ / vajrasattvādisattvānāṃ vajrakarmapravartikāḥ // 4 // sagarvotkarṣaṇaṃ dvābhyāmaṅku śagrahasaṃsthitā / vāṇaghantanayogācca sādhukārā hṛdi sthitā // 5 // abhiṣeke dvivajraṃ tu hṛdi sūryapradarśanam / vāmasthabāhudaṇḍā ca tathāsye parivartitā // 6 // savyāpasavyavikacā hṛd vāmāṃ khaḍgamāraṇa / alātacakrabhramitā bajradvayamukhotthitā // 7 // vajranṛtyabhramonmuktaṃ kapoloṣṇīṣasaṃsthitā / kavacā kaniṣṭhadaṃṣṭrāgryā muṣṭidvayanipīḍitā // 8 // vajragarvāprayogeṇa namedāśayakaṃpitaiḥ / mālābandhā mukhodvāntā vajranṛtyapranartitā // 9 // vajramuṣṭiprayogeṇa dadyād dhūpādayastathā / sarvabuddhaprapūjāyāḥ pūjāmudrāḥ prakalpitā // 10 // tarjanyaṅkuśabandhena kaniṣṭhāyā mahāṅkuśī / bāhugranthikaṭāgryābhyāṃ pṛṣṭhayośca nipīḍitā // iti // 11 // athāsāṃ sādhanaṃ vakṣye vajrakarmakṛtā samam / sarvavajramayaṃ vajraṃ hṛdaye paribhāvayed // iti // 12 // athāsāṃ karmamudrāṇāṃ vajrakarmāṇyanekadhā / jñānamuṣṭyāṃ tu baddhāyāṃ buddhajñānaṃ samāviśet // 13 // akṣobhyāyāṃ tu bandhāyāmakṣobhyaṃ bhavet manaḥ / ratnasaṃbhavamudrāyāṃ parānugrahavān bhavet // 14 // saddharmacakramudrāyāṃ dharmacakraṃ pravartayet / abhayāgryā bhaveta kṣipraṃ sarvasattvāmayapradaḥ // 15 // jragarvāṃ dṛḍhīkṛtya vajrasatvasukhaṃ labhat / vajrāṅkuśyā samākarṣet kṣaṇāt sarvatathāgatāna // 16 // rāgayed vajravāṇaistu vajrabhāryāmapi svayam / vajratuṣṭyā jināḥ sarve sādhukārān dadanti hi // 17 // mahāvajramaṇiṃ badhvā śāstṛbhiḥ so 'bhiṣicyate / vajrasūryāṃ samādhāya vajrasūryasamo bhavet // 18 // vajradhvajāṃ samucchrāpya ratnavṛṣṭiṃ sa varṣayet / vajrasmitāṃ samādhāya hased buddhaiḥ samaṃ laghu // 19 // vajraphullāṃ samādhāya vajradharmaṃ sa paśyati / vajrakośāṃ dṛḍhaṃ badhvā sarvaduḥkhāñchinatti saḥ // 20 // vajracakraṃ samādhāya dharmacakraṃ pravartayet / sarvaṃ vai buddhavacanaṃ sidhyate vajrajāpataḥ // 21 // [vajranṛtyapūjayā buddho 'pi vaśibhūtaṃ bhavet] / vajravarma nibadhvā so vajrasāratvaṃ prāpnuyāt // 22 // vajradaṃṣṭraṃ samādhāya [pradhvaṃsed vajratvamapi] / vajramuṣṭyāhare[t sarvaṃ mudrāsiddhirālabhyate] // 23 // vajralāsyā ratin dadyād vajramālā surūpatām / vajragītā sugītā [tvaṃ vajranṛtyā ca vaśayet] // 24 // dhūpayā tu manolhādaṃ puṣpayābharaṇāni tu / dīpapūjā mahādīptiṃ vajragandhā sugandhatām // 25 // vajrāṅkuśyā samākarṣed vajra āśā praveśayet / bandhayed vajranigaḍā vajraghaṇṭā tu cālayed // iti // 26 // atha sarvamudrāṇāṃ sāmānyā bandhavidhivistaro bhavati / tatrādita eva vajrabandhāṅgulīṃ tālaṃ kṛtvā hṛdaye, idaṃ hṛdayamuccārayet vajrabandha traṭ // tataḥ sarvamudrābandhāḥ svakāyavākcittavajreṣu vaśībhavanti // tato vajrāveśasamayamudrāṃ badhvā, idaṃ hṛdayamuccārayet aḥ // tataḥ samāviṣṭā mitratvenopatiṣṭhanti // tato mudrāsamayamahāsattvānanusmṛtyedaṃ hṛdayamudāharet mahāsamayasattvo 'ham // anena sarvamudrāḥ siddhyantīti / sarvamudrāvidhivistaraḥ // atha sāmānyaḥ sādhanavidhivistaro bhavati / tatrādita eva svamudrāṃ badhvā svamudrāsatvamātmānaṃ bhāvayedanena hṛdayena samayo 'ham // tataḥ svamudrāsattvamātmānaṃ bhāvya tenādhiṣṭhāyedanena mantreṇa samayasattvādhitiṣṭhasva mām / tataḥ sādhayediti / sādhanāvidhivistaraḥ // atha siddhividhivistaro bhavati / tatrādita eva arthasiddhimicchatā tena hṛdayena arthasiddhi // anena siddhā mudrā mahārthotpattin karoti // atha vajrasiddhimicchedanena hṛdayena vajrasiddhi // anena yathābhirucitavajrasiddho bhavati // atha vidyādharasiddhimicchedanena hṛdayena vajravidyādhara // anena yathābhirucitavidyādharasiddhiḥ / athottamasiddhimicchet svamudrāhṛdayeneti / siddhividhivistaraḥ // atha sarvamudrāṇāṃ sāmānyaḥ svakāyavākcittavajreṣu vajrīkaraṇavidhivistaro bhavati / yadā mudrādhiṣṭhānaṃ śithilībhavati, svayaṃ vā muktukāmo bhavati, tato 'nena hṛdayena dṛḍhīkartavyā / oṃ vajra sattvasamayamanupālaya, vajrasattvatvenopatiṣṭha, dṛḍho me bhava, sutoṣyo me bhavānurakto me bhava, supoṣyo me bhava, sarvasiddhiñca me prayaccha, sarvakarmasu ca me cittaśreyaḥ kuru hūṃ ha ha ha ha hoḥ bhagavan sarvatathāgatavajra mā me muṃca, vajrībhava mahāsamayasatva āḥ // "anenānantaryakāriṇo 'pi sarvatathāgatamokṣā api saddharmapratikṣepakā api sarvaduṣkṛtakāriṇo 'pi sarvatathāgatamudrāsādhakā varjasattvadṛḍhībhāvādihaiva janmanyāsu yathābhirucitāṃ sarvasiddhimuttamasiddhiṃ vajrasiddhiṃ vajrasattvasiddhiṃ vā yāvat tathāgatasiddhiṃ vā prāpsyantī- "tyāha bhagavāṃ sarvatathāgatavajrasattvaḥ // atha svamudrāṇāṃ sāmānyo mokṣavidhivistaro bhavati / tatrādita eva yatoyataḥ samutpannā mudrā tān tatratatraiva muñcedanena hṛdayena vajra muḥ // tato hṛdayotthitayā ratnavajrimudrayā svābhiṣekasthānasthitayābhiṣicyāgrāṅgulibhyāṃ mālāṃ veṣṭavyaṃ badhvā tathaiva kavacaṃ bandhayedanena hṛdayena oṃ ratnavajrābhiṣiñca sarvamudrā me dṛḍhīkuru varakavacena vam // tataḥ punaḥ kavacāntaṃ mālābandhaṃ kṛtvā, samatālayā toṣayedanena hṛdayena vajra tuṣya hoḥ // anena vidhinā mudrā muktā baddhāśca toṣitā / vajratvamupayāsyanti vajrasattvena vā punaḥ // vajrasattvaḥ sakṛjjapto yathākāmaṃ sukhātmanā / sidhyate jāpamātreṇa vajrapāṇivaco yathā // ityāha bhagavān samantabhadraḥ // vajrasattvādisattvānāṃ sarvasādhanakarmasu / jāpastu rucito 'pyatra sarvakalpeṣu siddhidaḥ // hṛnmudrāmantravidyānāṃ yathābhirucitairnayaiḥ / kalpoktaiḥ svakṛtairvāpi sādhanaṃ tvatra sarvataḥ // iti // tataḥ pūjāguhyamudrāmudāharan, guhyapūjācatuṣṭayaṃ kāryam, anena vajrastutigītena gāyan / oṃ vajrasattvasaṃgrahād vajraratnamanuttaram / vajradharmagāyanaiśca vajrakarmakaro bhava // tato 'bhyantaramaṇḍale 'pyanenaiva vajrastutigītena vajranṛtyakarapuṭena gṛhya dhūpādibhiḥ pūjā kāryā / tato bāhyamaṇḍale vajradhūpādibhiḥ pūjāṃ kṛtvā, tāḥ pūjā svasthāneṣu sthāpayet / tataḥ "sarve yathāśaktyā pūjayantvi" ti sarvatathāgatān vijñāpya, yathecchayā dhūpādibhiḥ pūjāṃ kārayitvā, yathā praviṣṭāṃ yathā vibhavataḥ sarvarasāhāravihārādibhiḥ sarvopakaraṇarmahāmaṇḍale niryātitaiḥ santuṣyedaṃ sarvatathāgatasiddhivajravrataṃ dadyāt / idaṃ tatsarvabuddhatvaṃ vajrasattvakare sthitam / tvayāpi hi sadā dhāryaṃ vajrapāṇidṛḍhavratama // oṃ sarvatathāgatasiddhi vajrasamaya tiṣṭha eṣa tvā dhārayāmi vajrasatva hi hi hi hi hūṃ // tataḥ " sarveṣāṃ punarapi na kasyacid vaktavyam" iti śapathahṛdayamākhyeyaṃ / tato yathā praviṣṭān saṃpreṣya sarvatathāgatān vijñāpayet, satvavajrimudrāṃ badhvordhvato muñced, idaṃ ca hṛdayamuccārayet / oṃ kṛto vaḥ sarvasatvārthaḥ siddhirdattā yathānugā / gacchadhvaṃ buddhaviṣayaṃ punarāgamanāya tu // vajrasattva muḥ // evaṃ sarvamaṇḍaleṣu kartavyaṃ / samayāgryā mudrāsu ca mokta iti // sarvatathāgatamahāyānābhisamayān mahākalparājād vajradhātumahāmaṇḍalavidhivistaraḥ samāptaḥ // chapter 2 vajra-guhya-vajra-mandala-vidhi-vistara atha bhagavān sarvatathāgatasarvavajradharaṇīsamayasaṃbhavavajrannāma samādhiṃ samāpannaḥ / samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyaḥ / sa eva bhagavān vajrapāṇiḥ vajradhararūpadhāriṇyaḥ samanta jvālāgarbhā vajradhāraṇīsamayamudrā devatā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvabuddhānāṃ sarvatathāgatavajradhāraṇī jñānāni niṣpādya, sarvatathāgatasamayamudrābimbāni bhūtvā, sarvatathāgatānāṃ vajradhātumahāmaṇḍale sanniveśayogena candramaṇḍalānyāśrityedamudānamudānayāmāsa / aho hi bodhicittasya sarvasatvahitaiṣitā / yad vinayavaśād dhīrāḥ strīrūpamapi kurvate // emanation of deities from samadhi atha bhagavān sarvatathāgatajñānamudrāsamayavajradhātvadhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyāttamāmabhāṣat oṃ vajradhātvīśvari hūṃ vajriṇi // atha khalvakṣobhayastathāgataḥ sarvatathāgatavajrasatvasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ vajravajriṇi hūṃ // atha ratnasaṃbhavastathāgataḥ sarvatathāgatavajraratnasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ ratnavajriṇi hūṃ // athāmitāyustathāgataḥ sarvatathāgatavajradharmasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ dharmavajriṇi hūṃ // athāmoghasiddhistathāgataḥ sarvatathāgatavajrakarnasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ karmavajriṇi hūṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamahādhāraṇīsamayamudrācatuṣṭayamabhāṣat // oṃ vajrasatvaguhyasamaye hūṃ // oṃ guhyavajrāṅkuśi hūṃ // oṃ vajraguhyarāge rāgaya hūṃ // oṃ guhyavajrasādhvīśvari hūṃ // samantabhadrā, tathāgatāṅka śī, ratirāgā, sādhumatī ca / vajradhāraṇyaḥ / oṃ vajraguhyaratnasamaye hūṃ // oṃ vajraguhyaprabhe hūṃ // oṃ vajradhvajāgraguhye hūṃ // oṃ guhyahāsavajri hūṃ // ratnottamā, ratnolkā, dhvajāgrakeyūrā, hāsavatī ca / ratnadhāraṇyaḥ // oṃ vajradharmaguhyasamaye hūṃ // oṃ vajrakośaguhye hūṃ // oṃ vajraguhyamaṇḍale hūṃ // oṃ vajraguhyajāpasamaye hūṃ // vajrāmbujā, ādhāraṇī, sarvacakra, sahasrāvartā ca / dharmadhāraṇyaḥ // oṃ vajraguhyakarmasamaye hūṃ // oṃ vajraguhyakavace hūṃ // oṃ guhyavajradaṃṣṭrādhāriṇi hūṃ // oṃ vajraguhyamuṣṭi hūṃ // siddhottarā, sarvarakṣā, tejaḥpratyāhāriṇī, dharaṇīmudrā ca / sarvadhāraṇya iti // atha vajrapāṇirmahābodhisatvaḥ punarapi sarvatathāgatavajraguhyasamayamudrācatuṣṭayamabhāṣat / oṃ guhyasatvavajri hūṃ // oṃ guhyaratnavajri hūṃ // oṃ guhyadharmavajri hūṃ // oṃ guhyakarmavajri hūṃ // tā eva vajrapāramitādayaḥ sarvatathāgatavajraguhyasamayadhāraṇīsaṃgrahasamayamudrāḥ / vajradhatvīśvarīmahāmaṇḍale sajvālāḥ candramaṇḍalāśritāḥ sthāpyāḥ // atha punarapi vajrapāṇiḥ sarvatathāgata vajraguhyapūjāsamayamudrācatuṣṭayamabhāṣat / oṃ vajraguhyaratipūjāsamaye sarvapūjāṃ pravartaya hūṃ // oṃ vajraguhyābhiṣekapūjāsamaye sarvapūjāṃ pravartaya hūṃ // oṃ vajraguhyagītāpūjāsamaye sarvapūjāṃ pravartaya hūṃ // oṃ vajraguhyanṛtyapūjāsamaye sarvapūjāṃ pravartaya hūṃ // tā eva vajralāsyādayaḥ sajvālāḥ svacinhā mudrāścakramaṇḍalakoṇacatuṣṭaye sthāpyāḥ // delineation of the mandala atha vajrapāṇiḥ punarapīdaṃ vajraguhyaṃ nāma mahāvajramaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi vajramaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ vajraguhyamitismṛtaṃ // 1 // mahāmaṇḍalayogena sarvamaṇḍalamālikhet / sarvamaṇḍalamadhyeṣu buddhamudrāḥ samālikhet // 2 // paryaṅake susthitaṃ caityaṃ vajradhātvīśvarī smṛtā / paryaṅke vajrā vajrāṃ tu vajracinteti kīrtitā // 3 // // vajraratnaṃ tu paryaṅke svābhiṣeketi kīrtitā / paryaṅke vajrapadmaṃ tu āyudhaiti prakīrtitā // 4 // karmavajraṃ tu paryaṅke sarvavajreti kīrtitā / padmapratiṣṭhāḥ samālekhyāḥ prabhāmaṇḍalasaṃsthitāḥ // 5 // paryaṅketu likhed vajramutthitaṃ dvayaṅkuśaṃ tathā / vajraṃ vajrapariyuktaṃ sādhukāradvayaṃ tathā // 6 // ratnaṃ karojvalaṃ kuryātsūryamudrāntathaiva ca / dhvajāgraṃ caiva sajvālaṃ dantapaṅiktardvivajrage // 7 // vajramadhye likhetpadmaṃ khaḍgaṃ sajvālameva ca / vajrāraṃ vajracakraṃ tu jivhāṃ raśmikarojjvalāṃ // 8 // vajraṃ tu sarvato vaktraṃ kavacaṃ vajrasaṃyutaṃ / vajradaṃṣṭre tathā lekhye muṣṭimudrā karadvaye // 9 // satvavajrādayo lekhyā yathāvad dhātumaṇḍale / cinhamudrāḥ samālekhyā vajralāsyādimaṇḍale // 10 // bāhyātaśca yathāyogaṃ svacinhaṃtu samālikhet / maitreyādisvacinhāni yathābhirucitaṃ likhed // 11 // iti // initiation into the mandala athātra vajraguhyamaṇḍale praveśādivividhavistaro bhavati / tatra prathamaṃ tāvadvajrācāryaḥ svayaṃ satvavajrimudrāṃ badhvā praviśet; praviśya sakṛt pradakṣiṇīkṛtya, tāṃ mudrāṃ bhagavate vajrapāṇaye niryātya, svahṛdaye yathāvanmuktvā, caturṣu dvāreṣu vajrāṅku śakarmamudrādibhiryathāvat karmāṇi kṛtvā niṣkramed, abhiniṣkramya śiṣyāṃ praveśayet vajradhātumahāmaṇḍalayogeneti / tataḥ praveśya muṣṭyācchādya siddhiguhyavajracinhaṃ datvā, vajraguhyamudrājñānaṃ śikṣayet // mudra tatra prathamaṃ tāvad vajraguhyakāyamudrājñānaṃ śikṣayet / candramaṇḍalamadhye tu hastapādāñjaliṃ mukhaṃ / vijṛṃbhan bhāvayedvajraṃ vajriṇīmapi rāgayet // 1 // aṅkuśaṃ bāhusaṃkocaṃ śīrṣe vajraṃ tu bhāvayet / śabdāpayaṃstu hastena ānayedaṅkuśīmapi // 2 // vāṇaprakṣepayogena vijṛṃbhan prahared hṛdi / rāgayenmārayogena rativajrāmapi svayaṃ // 3 // bāhubandhena badhnīyād hṛdayaṃ svayamātmanaḥ / vajravarmaprayogeṇa rakṣed buddhamapi svayam // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / vajra rāgaya hoḥ // vajrāṅku śa jaḥ // māraya māraya phaṭ // bandha rakṣa haṃ // tato vajraguhyadṛṣṭimudrājñānaṃ śikṣayet / vajradṛṣṭistu saṃrāgapraharṣotphullalocanā / tayā nirīkṣatā strī tu vaśyā bhavati śāśvatī // 1 // pradrutapracalaccakṣuḥ pakṣmakarṣaṇalocanā / dīptakṛṣṭiriti proktā sarvamākarṣayejjagat // 2 // pradhvastabhṛkuṭībhaṅgakrodhasaṃkucitekṣaṇaṃ / krodhadṛṣṭiṃ samādhāya trailokyamapi nāśayet // 3 // merumardanapāṣāṇadṛḍhānimiṣalocanā / maitrīdṛṣṭiriti khyātā jvaragrahaviṣāpahā // iti // 4 // athāsāṃ hṛdayāni bhavanti / vajradṛṣṭi maṭ // dīptadṛṣṭyāṅku śijjaḥ // krodhadṛṣṭi hīḥ // dṛḍhadṛṣṭi traṭ // tato vajraguhyavāṅmudrājñānaṃ śikṣayet / hoḥ hoḥ hoḥ ho iti prokte vāgvivartitayā kṣaṇāt / rāgayet sarvasatvāṃ so vajravācā parisphuṭāṃ // 1 // jjaḥ jjaḥ jjaḥ jja iti prokte krodhavācā parisphuṭāṃ / ākarṣayejjagatsarvamapi vajradharopamam // 2 // huṃ huṃ huṃ huṃ samādhāya śabdavācā parisphuṭāṃ / mārayet sarvasatvāṃ so merumardanasannibhām // 3 // haṃ haṃ haṃ haṃ iti prokte sūkṣmavācā parisphuṭāṃ / rakṣet sarvamidaṃ locamapi vajrātmakaṃ jinam // iti // 4 // tatraitāni hṛdayāni bhavanti / vajra hoḥ // vajra jjaḥ // vajra huṃ // vajra haṃ // tato vajraguhyacittamudrājñānaṃ śikṣayet / sarvākāravaropetaṃ bhāvayan svayamātmanā / vajrapāṇiṃ svamātmānaṃ sarvabuddhāṃ vaśannayet // 1 // sarvākāravaropetaṃ bhāvayan svayamātmanā / vajragarbhaṃ svamātmānamākarṣayedvajrapāṇinaṃ // 2 // sarvākāravaropetaṃ bhāvayan svayamātmanā / vajranetraṃ svamātmānaṃ sarvadharmāṃ sa mārayet // 3 // sarvākāravaropetaṃ bhāvayan svayamātmanā / vajraviśvaṃ svamātmānaṃ sarvavajraṃ sa rakṣati // iti // 4 // tatraitāni hṛdayāni bhavanti / vajrapāṇi vaśamānaya sarvabuddhān hoḥ // vajragarbha vajrapāṇiṃ śīghramākarṣaya hūṃ jjaḥ // vajranetra sarvadharmān māraya hūṃ phaṭ // vajraviśva rakṣa sarvavajrān haṃ // tato vajraguhyamudrājñānaṃ śikṣayet / satvavajrāṃ samādhāya hṛdaye svayamātmanaḥ / vajradṛṣṭyā nirīkṣan vai sarvamāveśayejjagat // 1 // ratnavajrāṃ samādhāya hṛdaye svayamātmanaḥ / dīptadṛṣṭyā nirīkṣan vai sarvamānayate vaśaṃ // 2 // dharmavajrāṃ samādhāya hṛdaye svayamātmanaḥ / krodhadṛṣṭyā nirīkṣan vai jagatsarvaṃ sa mārayet // 3 // karmavajrāṃ samādhāya hṛdaye svayamātmanaḥ / maitrīdṛṣṭyā nirīkṣan vai rakṣetsarvamidaṃ jagad // iti // 4 // athāsāṃ vajraguhyajñānamudrāṇāṃ hṛdayāni bhavanti / vajraguhyasamaya aḥ // vajraguhyasamaya hoḥ // vajraguhyasamaya huṃ // vajraguhyasamaya haṃ // tato vajraguhyamudrābandhaṃ śikṣayet / vajrāñjalisamudbhūtā mahāguhyāḥ prakīrtitāḥ / mahāmudrāḥ samāsena tāsāṃ bandhaḥ pravakṣyate // 1 // aṅguṣṭhadvayaparyaṅkā kuñcitāgrāgravigrahā / samamadhyottamāṅgā ca vajradhātvīśvarī smṛtā // 2 // sā eva madhyavajrā tu madhyābhyāṃ tu maṇīkṛtā / madhyānāmāntyapadmā ca prasāritakarāṅgulī // 3 // agryā vajrā divajrāgrī sāṅguṣṭhadvayagūhitā / sādhukārāgryaratnā ca sa ratnāgrākarojvalā // 4 // samānāmāntyaratnā ca sā eva parivartitā / suprasāritasarvāgrā samāṅguṣṭhāntarasthitā // 5 // prasāritāṅgulīmaṇḍāsā eva tu mukhoddhṛtā / aṅguṣṭhavajrasaṃcchannā samāgryābhyantarasthitā // 6 // dvayaṅguṣṭhavikacā sā tu tato 'bhyantaravajriṇī / vajraguhyāḥ punaścaitā vajrabandhasamudbhavāḥ // 7 // dharmaguhyāḥ punaścinhaiḥ saṃpuṭāntarabhāvitaiḥ / karmaguhyāntarasthitaistu cinhaiḥ karmapradarśanam // 8 // ataḥ paraṃ pravakṣyāmi dharmamudrāḥ samāsataḥ / āḥ jjaḥ hoḥ saḥ, uṃ āṃ traṃ haḥ, hrīḥ dhaṃ bhaṃ raṃ, kaṃ haṃ huṃ vaṃ // 1 // guhyamudrā dvidhikṛtya karmamudrāsu kalpayet / yāvadyaḥ samayāgryo vai dvidhīkṛtya tathaiva ca // 2 // athāsāṃ sādhanaṃ vakṣye samayastvam iti brūvan / svayaṃ badhvā tu sidhyante kāmarāgasukhātmanaḥ // 1 // āsāṃ tvadhikamekaṃ tu sarvakālaṃ na bandhayet / guhye vārthamahatkārye prayuñjīt vicakṣaṇaḥ // 2 // yasarvātmasitthāta hyetā dṛḍhabhāryāḥ svayaṃbhuvāṃ / sādhakeṣu dṛḍhaṃ raktā mā tyajeyuḥ patinnijam // 3 // iti // athāsāṃ sarvamudrāṇāṃ bandhāditi karmāṇi bhavanti / vajraveśaṃ samutpādya ātmanaśca parasya vā / bandhayedvā bandhayedvāpi anena hṛdayena tu // vajra hūṃ bandha // atha mokṣo bhavati / yato yataḥ samutpannāḥ sarvamudrāḥ samāsataḥ / tatra tatra tāṃ muñcedanena hṛdayena tu // oṃ vajra muḥ // atha dṛḍhīkaraṇaṃ bhavati / ratna vajrāṃ dṛḍhīkṛtya hṛdayānmūrdhni mokṣitā / agrābhyāṃ kavacaṃ bandhedanena hṛdayena tu // oṃ dṛḍha vajrakavaca dhṛṭ // atha bandhasamayo bhavati / yathā sthāneṣu vai muktā kavacena dṛḍhīkṛtā / nibandhettālayā sarvā hyanena hṛdayena tu // oṃ guhyasamayatāla saḥ // vajrasatvo rucijaptiḥ sarvamaṇḍalakarmasu / prayoktavyo 'tra samaye sarvasiddhikaraḥ param // iti // sarvatathāgatamahāyānābhisamayān mahākalparājād vajraguhyavajramaṇḍalavidhivistaraḥ samāptaḥ // chapter 3 vajra-jnana-dharma-mandala-vidhi-vistara emanation of deities from samadhi atha bhagavān punarapi sarvatathāgatasūkṣmavajrajñānamudrāsamayamaṇḍalādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sūkṣmavajrajñānasamaya hūṃ // atha khalvakṣobhyaḥ tathāgataḥ sarvatathāgatavajrasatvasūkṣmajñānasamayamaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ vajrasatva sūkṣmajñānasamaya hūṃ // atha khalu ratnasaṃbhavastathāgataḥ sarvatathāgatavajraratnasūkṣmajñānasamayamaṇḍalādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ vajraratna sūkṣmajñānasamaya hūṃ // atha khalvamitāyustathāgataḥ sarvatathāgatavajradharmasūkṣmajñānasamayamaṇḍalādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ vajradharma sūkṣmajñānasamaya hūṃ // atha khalvamoghasiddhistathāgataḥ sarvatathāgatavajrakarmasūkṣmajñānasamayamaṇḍalādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ vajrakama sūkṣmajñānasamaya hūṃ // atha bhagavān vairocanaḥ sarvatathāgatasūkṣmajñānavajraṃ nāma samādhiṃ samāpannaḥ, samanantarasamāpanne ca bhagavatyatha tāvadeva sarvatathāgatahṛdayebhyaḥ sūkṣmajñānavajraraśmayo viniścaritvā, sarvalokadhātavo 'vabhāsya sarvasatvānāṃ, sarvatathāgatasūkṣmajñānavajrasamādhisamāpattīn dṛḍhī kṛtya punarapyekadhyībhūtvā, samādhijñānavajrakāyatāmadhyālambyaikaghanastathāgatajñānaḥ saṃbhūya, bhagavato vairocanasya hṛdaye praviṣṭaḥ // atha vajrapāṇiḥ sarvatathāgatajñānahṛdayebhyaḥ praviṣṭvedaṃ sarvatathāgatasūkṣmajñānamahāsamayavajramabhāṣat sūkṣmavajra // athāsmin bhāṣitamātre sarvatathāgatahṛdayebhyo vajrapāṇirviniḥsṛtya, sarvatathāgatasūkṣmajñānavajrabimbamātmānamadhiṣṭhāya, sarvatathāgatanāsikāgreṣu sthitvedamudānamudānayāmāsa / aho hi sarvabuddhānāṃ sūkṣmavajramahaṃ mahat / yanmahatvātsa sūkṣmo 'pi traidhātukamapi sphared // iti // athedamuktvā bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatanāsikāgrebhyaḥ susūkṣmavajrajñānanimittaspharaṇatāya sarvatathāgatakāyebhyaḥ spharitvā, sakaladharmadhātuspharaṇatāyogena sarvākāśadhātuṃ susūkṣmavajrajñānanimittaiḥ saṃspharya, sakalākāśadhātuvispharitasarvatathāgatajñānavajrabimbamātmānamadhiṣṭhāyāvasthitaḥ // atha tasminneva kṣaṇe sarvatathāgatāḥ sarvatathāgatajñānavajramadhye vajradharmatāmadhyālambya, sarvatathāgatasūkṣmajñānavajrādhiṣṭhānannāma samādhiṃ samāpadyāvasthitāḥ // atha tataḥ sarvatathāgatajñānavajrātsarvatathāgatasamādhijñānahṛdayaṃ niścacāra vajranābhi tathāgata hūṃ // athāsmin viniḥsṛtamātre bhagavān vajrapāṇiḥ punarapi sūkṣmajñānapraveśayogena sarvatathāgatakāyeṣu praviṣṭvā, hṛdaye vajrabimbāni bhūtvāvasthitāḥ / atha tebhyaḥ sarvatathāgatasatvavajrebhya idaṃ mahājñānahṛdayacatuṣṭayaṃ niścacāra / vajrātmaka // hṛdvajrāṅkuśa // tiṣṭha rāgavajra praviśa hṛdayaṃ // aho vajratuṣṭi // vajrasatvajñānamudraḥ, sarvatathāgatasamājādhiṣṭhānajñānamudraḥ, sarvatathāgatānurāgaṇajñānamudraḥ, mahātuṣṭijñānamudraśceti / sarvatathāgatamahāvajrasamādhayaḥ // atha vajrapāṇiḥ sarvatathāgatahṛdayaḥ punarapi sūkṣmajñānapraveśayogena svahṛdayaṃ praviṣṭvā hṛdaye vajrabimbamātmānamadhiṣṭhāyāvasthitaḥ // atha tato vajravigrahādidaṃ hṛdayacatuṣṭayaṃ niścacāra / vajraratnātmaka // hṛdaya vajrasūrya // tiṣṭhavajradhvajāgra vaṃ // hṛdayavajrahāsa // sarvatathāgatavajrābhiṣekajñānamudraḥ, mahāprabhāmaṇḍalavyūhajñānamudraḥ, sarvatathāgatāśāparipūraṇajñānamudraḥ, sarvatathāgatamahāhāsajñānamudra iti / sarvatathāgataratnasamādhyaḥ // atha vajrapāṇiḥ punarapi sūkṣmavajrajñānapraveśayogena svahṛdayaṃ vajrahṛdayaṃ praviṣṭvā vajrabimbamātmānamadhiṣṭhāyāvasthitaḥ // atha tato vajrabimbādidaṃ hṛdayacatuṣṭayaṃ niścacāra / vajrapadmātmaka // hṛdvajrakośa // tiṣṭha vajracakra hṛdayaṃ praviśa // vajrajivhāgra hṛdaya // sarvadharmasamatājñānamudraḥ, sarvatathāgataprajñājñānamudraḥ, mahācakrapraveśajñānamudraḥ, sarvatathāgatadharmavāgniḥprapañcajñānamudra iti / sarvatathāgatadharmasamādhayaḥ // atha vajrapāṇiḥ punarapi svahṛdayavajrahṛdayavajrāt susūkṣmajñānapraveśayogena tadvajrahṛdayaṃ praviṣṭvā, punarapi sūkṣmavajrabimbamātmānamadhiṣṭhāyāvasthitaḥ // atha tataḥ sūkṣmavajrabimbādidaṃ hṛdayacatuṣṭayaṃ niścacāra / sarvavajrātmaka // hṛdvajrakavaca // tiṣṭha vajrayakṣa hṛdaya // vajramuṣṭihṛdaya // sarvatathāgataviśvakarmajñānamudraḥ, duryodhanavīryajñānamudraḥ, sarvamāramaṇḍalavidhvaṃsanajñānamudraḥ, sarvatathāgatabandhajñānamudra iti / sarvatathāgatakarmasamādhayaḥ // atha bhagavān vajrapāṇiḥ punarapi susūkṣmajñānanimittaspharaṇayogena sarvatathāgatakāyebhyo niḥkramya, vajrapāṇimahābodhisattvakāyaḥ saṃbhūya, punarapi vajrasatvādimahābodhisatvavigrahāṇi bhūtvā, svāni svāni cinhāni hṛdayeṣu pratiṣṭhāpya, vajradhātumahāmaṇḍalasanniveśayogena candramaṇḍalānyāśritya svahṛdayasamādhayaḥ samāpadyāvasthitā iti // delineation of the mandala atha vajrāpāṇiḥ punarapi sarvatathāgatasamādhijñānābhijñāniṣpādanārthamidaṃ vajrasūkṣmajñānamaṇḍalamabhāṣata / athātaḥ saṃpravakṣyāmi dharmamaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ vajrasūkṣmamiti smṛtaṃ // 1 // mahāmaṇḍalayogena mahāsatvānniveśayet / vajramadhye likhedbuddhaṃ buddhamaṇḍalakeṣvapi // 2 // mahāsatvāḥ samālekhyāḥ svamudrāhṛdayantathā / samādhito niṣaṇṇāstu vajrabandhakaradvayā // 3 // iti // mudra athātra vajrasūkṣmadharmamaṇḍala ākarṣaṇādividhivistaro, mahāmaṇḍalayogena praveśādividhivistaraṃ jñānacinhaṃ pāṇibhyāṃ datvā, svacittaparikarmamahāmudrājñānaṃ śikṣayet / jivhāṃ tālugatāṃ kṛtvā nāsikāgraṃ tu cintayet / sūkṣmavajrasukhasparśād bhaveccitaṃ samāhitaṃ // 1 // sūkṣmavajrasukhasparśanimittaṃ jāyate yadā / spharayet tannimittantu taccittaṃ sarvataḥ spharet // 2 // yathecchāspharaṇāccittaṃ traidhātukamapi spharet / punastu saṃharet tat tu yāvannāsāgramāgataṃ // 3 // tataḥ prabhṛti yatkiñcad bhāvayet susamāhitaḥ / sarvaṃ caitad dṛḍhīkuryāt samādhijñānakalpitaṃ // 4 // athaiṣāṃ hṛdayāni bhavanti / sūkṣma vajra // sphara vajra // saṃhara vajra // vajra dṛḍha tiṣṭha // maitrī yasya satvasya saha bhūyāt mahādṛḍhā / cittaspharaṇayogena sarvasatveṣu tāṃ spharet // 1 // maitrīspharaṇayogena kāruṇyaṃ yasya kasyacit / sarvasatvārthayuktastu spharedvai pratipattitaḥ // 2 // prakṛtiprabhāsvarāḥ sarve hyādiśuddhā nabhaḥsamāḥ / adharmo 'pyatha vā dharm[aḥ spha]raṃ bhāvena tuṣyati // 3 // durdurūṭasamamukhyā buddhabodhāvabhājayāḥ / teṣāṃ saṃśodhanārthāya mahopekṣāṃ tu bhāvayed // iti // 4 // tatraitāni hṛdayā[ni bhavanti] / mahāmaitryā sphara // mahākaruṇayā sphara // sarvaśuddha pramoda sphara // sarvasatvān saṃbodhaya // tataḥ sarvatathāgatānusmṛtijñānaṃ śikṣayet / ākāśe vānyadeśe vā sūkṣmavajraprayogataḥ / utthito vā niṣaṇṇo vā vajrabimbaṃ tu bhāvayet // 1 // tathaiva sarvasthāneṣu sukṣmavajraprayogataḥ / hṛdvajraṃ bodhisatvaṃ tu bhāvayetsusamāhitaḥ // 2 // vajrapāṇimahābimbaṃ sarvasthāneṣu bhāvayet / sūkṣmavajraprayogeṇa yathāvadanupūrvaśaḥ // 3 // sarvākāravaropetaṃ buddhabimbaṃ tu sarvataḥ / yathāvadanupūrveṇa bhāvayetsusamāhita // iti // 4 // tatraitāni hṛdayāni bhavanti / vajrāmukhībhava // mahābodhisatvāviśa // vajrapāṇi darśaya svaṃ rūpaṃ // buddhānusmṛtyāviśa // sūkṣmavajraprayogeṇa bhāvayetsvayamātmanā / candrabimbaṃ svamātmānaṃ bodhicittasya bhāvanā // 1 // candramaṇḍalamadhye tu bhāvayetsvayamātmanā / vajrabimbaṃ svamātmānaṃ satvavajrasya bhāvanā // 2 // sūkṣmavajravidhiṃ yojya bhāvayetsvayamātmanā / satvavajrahṛdātmānaṃ vajrasatvasya bhāvanā // 3 // sarvākāravaropetaṃ bhāvayetsvayamātmanā / buddha bimbaṃ svamātmānaṃ buddhabodhestu bhāvanā // iti // 4 // tatremāni hṛdayāni bhavanti / samantabhadrāviśa // satvavajrāviśa // vajrasatvasamādhijñānāviśa // tathāgato 'haṃ // tataḥ sarvatathāgatadharmatārahasyamudrājñānaṃ śikṣayet / tathāgatasamo 'haṃ hi vajravācā sakṛdvadan / dvayendriyasamāpattyā sarvasatvāṃ sa mārayet // 1 // mahāvajrasamo 'haṃ hi vajravācā sakṛdvadan / dvayendriyasamāpattyā lokamākarṣayeddhruvaṃ // 2 // vajradharmasamo 'haṃ hi vajravācā sakṛdvadan / dvayendriyasamāpattyā sarvalokaṃ sa nāśayet // 3 // viśvavajrasamo 'haṃ hi vajravācā sakṛdvadan / dvayendriyasamāpattyā sarvakarma sa sādhayed // iti // 4 // tataḥ sarvatathāgatajñānavajrādhiṣṭhānasamādhimudrājñānaṃ śikṣayet / sūkṣmavajraprayogeṇa bhāvayedvajramadhyataḥ / buddhabimbaṃ svamātmānaṃ buddhatvaṃ so hyavāpnuyād // iti // tato vajrasatvasamādhimudrājñānaṃ śikṣayet / sukṣmavajravidhiṃ yojya hṛdi vajrādayo gaṇāḥ / bhāvayaṃ vajrasatvādyāḥ pradadanti svasiddhaye // iti // tataḥ sarvatathāgatakulasamādhisamayamudrājñānaṃ śikṣayet / vajrabandhasamudbhūtāḥ ṣoḍaśastu prakīrtitāḥ / samādhisamayāgryastu tāsāṃ bandhaḥ pravakṣyate // 1 // paryaṅkasthā samuttānā valitodvavalitā tathā / hṛdisthā ca caturthī tu vajrasatvādimaṇḍale // 2 // lalātasthā śiraḥ pṛṣṭhe skandhe hāsaprayojitā / mukhadhātrī hṛdi khaḍgā hṛdvikāsā mukhasthitā // 3 // mū(rdhan)vakṣastu vaktrasthā jyeṣṭhasthā puratastathā / ataḥ paraṃ samāsena dharmamudrāstu śikṣayed // iti // 4 // dṛ kki / gra gra / ma ṭaḥ / a gra / traṃ traṃ / aṃ aṃ / caṃ caṃ / tra ṭaḥ / dhṛ ṭaḥ / bhṛ ṭaḥ / kra saḥ / ha haḥ / va va / vaṃ vaṃ / pha ṭaḥ / gra saḥ // tatastu dharmakarmāgrya śikṣayetsūkṣmavajriṇaṃ / jñānamuṣṭintu samāyāṃ dvidhīkṛtya prayojayed // iti // sarvatathāgatamahāyānābhisamayānmahākalparājād vajrajñānadharmamaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 4 vajra-karya-karma-mandala-vidhi-vistara i.4 emanation of deities from samadhi atha bhagavān punarapi sarvatathāgatānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānan nāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgata vajradhātvanuttarapūjāspharaṇa samaye hūṃ // atha khalvakṣobhayastathāgatāḥ sarvatathāgatavajrasatvānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatavajrasatvānuttarapūjāspharaṇasamaye hūṃ // atha khalu ratnasaṃbhavastathāgataḥ sarvatathāgatavajraratnānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatavajraratnānuttarapūjāspharaṇasamaye hūṃ // atha khalvamitāyustathāgataḥ sarvatathāgatavajradharmānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānanāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatavajradharmānuttarapūjāspharaṇasamaye hūṃ // atha khalvamoghasiddhistathāgataḥ sarvatathāgatavajrakarmānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatavajrakarmānuttarapūjāspharaṇasamaya hūṃ // atha bhagavān vairocanaḥ punarapi sarvatathāgatapūjāvidhivistarasakaladharmadhātuspharaṇakarmasamayavajrannāma samādhiṃ samāpannaḥ; samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyaḥ sa eva bhagavāṃ vajradharaḥ sakaladharmadhātuspharaṇāḥ sarvākāśadhātusamavasaraṇāḥ sarvavici[tra]pūjāvyūhavidhivistarameghasamudradevatā bhūtvā viniḥsṛtya, sarvalokadhātuprasarameghasamudrasarvatathāgataparṣanmaḍaleṣu sarvatathāgatānuttaramahābodhicittotpādanasarvatathāgatakulārāgaṇasamantabhadracaryāniṣpādanamaho bodhimaṇḍapasaṃkramamaṇasarvamāradharṣaṇasarvatathāgata[samatā]bhisaṃbhudhyanasarvatathāgatamahāmaṇḍalotpādanasakalatrilokavijayasaddharmacakrapravartanāśeṣānavaśeṣasatvadhātvarthakaraṇādini sarvabuddharddhivikurvitāni sandarśayanto 'vasthitāḥ // tāśca pūjāmeghasamudradevatāḥ svamudrāvyagrakarayugalāḥ sarvatathāgatān vidhivatsaṃpūjya, vajradhātumahāmaṇḍalayogena candramaṇḍalāśrito bhūtvedamudānamudānayāmāsuḥ / aho hi buddhapūjāhaṃ sarvapūjāpravartikā / yadbuddhatvamahatvaṃ tu sarvabuddhadadanti hi // atha vajrapāṇiḥ punarapi sarvatathāgatapūjādikarmavidhivistaraṃ vajrakāryannāma karmamaṇḍalamabhāṣat / oṃ sarvatathāgatasarvātmaniryātanapūjāspharaṇa karmavajri aḥ / oṃ sarvatathāgatasarvātmaniryātanākarṣaṇapūjāspharaṇa karmāgri jjaḥ // oṃ sarvatathāgatasarvātmāniryātanānurāgaṇapūjāspharaṇa karmavāṇe hūṃ hoḥ // oṃ sarvatathāgatasarvātmaniryātanasādhukārapūjāspharaṇa karmatuṣṭi aḥ // sarvatathāgatasukhasukhā, sarvatathāgatākarṣaṇī, sarvatathāgatānurāgiṇī, sarvatathāgatasaṃtoṣaṇī ceti sarvatathāgatamahāpūjāḥ // oṃ namaḥ sarvatathāgatakāyābhiṣekaratnebhyo vajramaṇiṃ oṃ // oṃ namaḥ sarvatathāgatasūryebhyo vajratejini jvāla hrīḥ // oṃ namaḥ sarvatathāgatāśāparipūraṇacintāmaṇidhvajrāgrebhyo vajradhvajāgre traṃ // oṃ namaḥ sarvatathāgatamahāprītiprāmodyakarebhyo vajrahāse haḥ // mahādhipatinī, mahodyotā, mahāratnavarṣā, mahāprītiharṣā ceti sarvatathāgatābhiṣekapūjāḥ // oṃ sarvatathāgatavajradharmatāsamādhibhiḥ stunomi mahādharmāgrihrīḥ // oṃ sarvatathāgataprajñāpāramitānirhāraiḥ stunomi mahāghoṣānuge dhaṃ // oṃ sarvatathāgatacakrākṣaraparivartādisarvasūtrāntanayaiḥ stunomi sarvamaṇḍale hūṃ // oṃ sarvatathāgasandhābhāṣabuddhasaṃgītibhirgāyan stunomi vajrāvāce vaṃ // mahājñānagītā, mahāghoṣānugā, sarvamaṇḍalapraveśā, mantracaryā ceti / sarvatathāgatadharmapūjāḥ // oṃ sarvatathāgatadhūpameghaspharaṇapūjākarme kara kara // oṃ sarvatathāgatapuṣpaprasaraspharaṇapūjākarme kiri kiri // oṃ sarvatathāgatālokajvālaspharaṇapūjākarme bhara bhara // oṃ sarvatathāgatagandhasamudraspharaṇapūjākarme kuru kuru // satvavatī, mahābodhyaṅgavatī, cakṣuṣmatī, gandhavatī ceti / sarvatathāgatakarmapūjāḥ // delineation of the mandala athātra vajrakāryakarmamaṇḍalaṃ bhavatyaśeṣānavaśeṣatathāgatapūjāpravartakamiti // athātaḥ saṃpravakṣyāmi karmaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ vajrakāryamiti smṛtaṃ // mahāmaṇḍalayogena buddhabimbānniveśayet / vajrasatvādiyogena samudrā devatā likhed // iti // initiation into the mandala athātra vajrakāryakarmamaṇḍalapraveśādividhivistaro bhavati // tatrādita eva praveśayet vajradhātupraveśayogena / praveśyaivaṃ vadet / "sarvatathāgatapūjāsamayo 'yaṃ / tattvayā dinedine etāḥ ṣoḍaśapūjā yathāśaktitaḥ kāryā" iti // tato mukhabandhaṃ muktvā, karmamaṇḍalaṃ darśayitvā, viśvacinhaṃ pāṇibhyāṃ dadyāt // tataḥ sarvatathāgatairapi sa pūjyate, kaḥ punarvādo 'nyairiti // mudra tato mahabodhicittaniṣpattipūjāmudrājñānaṃ śikṣayet / bodhicittadṛḍhotpādādbuddho 'hamiti cintayan / ratnā tu pujayannātmā labhed buddhasukhānyapi // 1 // bodhicittadṛḍhotpādād buddho 'hamiti cintayan / malādibhiḥ prapūjābhiḥ saṃpūjyātmābhiṣicyate // 2 // bodhicittadṛḍhotpādādbuddho 'hamiti cintayan / gītisaukhyaprapūjābhiḥ saṃpūjyātmā sa rāgayet // 3 // bodhicittadṛḍhotpādādbuddho 'hamiti cintayan / nṛtyataḥ pūjayannātmā buddhairapi sa pūjyate // 4 // iti // tatremāni hṛdayāni bhavanti / buddhātmāhaṃ // buddhamabhiṣiñcāmi // buddhastutiṅkaromi // buddhapūjāṅkaromi // tataḥ sarvabuddhapūjāmudrājñānaṃ śikṣayet / kāyavākcittavajrāgryaprayogaiḥ praṇamantathā / pūjayaṃ sarvabuddhāṃstu vandanīyo bhaved dhruvaṃ // 1 // sarvabuddhamahāpuṇyakāyāvākcittavajrajaṃ / anumodanapūjātmā buddhatvaṃ kṣipramāpnuyāt // 2 // ātmāniyatinād divyakāyavākcittavajrataḥ / sarvapūjābhiḥ saṃbuddhān pūjayāmīti pūjyate // 3 // sarva kuśalasaṃbhāraṅkāyavākcittavajrataḥ / pariṇāmanapūjābhiḥ sarvabuddhasamo bhaved // iti // 4 // tatraitāni bhavanti / praṇamāmi // anumode // buddhapūja // pariṇāma // tato dharmapūjāmudrājñānaṃ śikṣayet / prakṛtiprabhāsvarā dharmā hyādiśuddhāḥ svabhāvataḥ / pūjito 'nena dharmeṇa labhed ratisukhāni tu // 1 // a-kārastu mukhaṃ vācyaṃ sarvadharmasamuccaye / anayā dharmamudrayā sarvaduḥkhāṃśchinatti saḥ // 2 // sarveṣāmeva dharmāṇāṃ heturatra tathāgataḥ / saddharmacakrapūjayā pūjya dharmadharo bhavet // 3 // pratiśrutkopamānuktvā sarvadharmā svabhāvataḥ / anayā dharmapūjayā saṃpūjya svaratāṃ labhet // 4 // tatraitāni hṛdayāni bhavanti / sarvaśuddha // samantabhadra // dharmacakra // niḥprapañca // tataḥ samādhipūjāmudrājñānaṃ śikṣayet / kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ / bhāvayanvajravimbāni vajrātmā bhave[tkṣipraṃ] // 1 // kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ / bhāvayan sarvabuddhāṃstu dharmakāyo bhavellaghu // 2 // kāyavākcittavajreṣu sva(kīyāḥparamā)ṇavaḥ / bhāvayanvajrasatvāṃstu vajrasatvasamo bhavet // 3 // kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ / bhāvayan buddhabimbāni saṃbuddhatvamavāpnuyād // iti // 4 // tatraitāni hṛdayāni bhavanti / vajrakāya // dharmakāya // satvakāya // buddhakāya // tato rahasyapūjāmudrājñānaṃ śikṣayet / sarvakāyapariṣvaṅgasukhapūjā svayaṃbhuvā / niryātayaṃ bhavecchīghraṃ vajrasatvasamo hi saḥ // 1 // dṛḍhānurāgasaṃyogakacagrahasukhāni tu / niryātayaṃstu buddhānāṃ vajraratnasamo bhavet // 2 // dṛḍhapratītisukhasakticumbitāgryasukhāni tu / niryātayaṃstu buddhānāṃ vajradharmasamo bhavet // 3 // dvayendriyasamāpattiyogasaukhyāni sarvataḥ / niryātayaṃstu pūjāyāṃ vajrakarmasamo bhaved // iti // 4 // tatraitāni guhyamudrāhṛdayāni bhavanti / rativajra // rāgavajra // prītivajra // kāmavajra // tataḥ sarvatathāgatapūjākarmamahāmudrājñānaṃ śikṣayet / hṛtpārśvapṛṣṭhato yogāllalāṭādestathaiva ca / mukhakarṇaśiraḥpṛṣṭhamūrdhāsāsakaṭisthiteti // tataḥ sarvatathāgatapūjākarmasamayamudrājñānaṃ śikṣayet / vajrabandhaṃ dṛḍhīkṛtya mahāmudrāprayogataḥ / hṛdayādisthānayogena sthāpayanpūjayejjinān // iti // tataḥ sarvatathāgatapūjādharmajñānaṃ śikṣayet / oṃ grayaḥ yyaḥ sā / tri raṃ haṃ naḥ / khaṃ ṣaṃ hūṃ hi / śa ṇa siḥ saṃ / karmamudrāḥ samāsena karmamudrā dvidhīkṛtā // iti // sarvatathāgatamahāyānābhisamayānmahākalparājādvajrakāryakarmamaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 5 epilogue of the sarva-tathagata-mahayanabhisamaya nama maha-kalpa-raja 1.5 emanation of deities atha bhagavān vairocanastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādya, asya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamidaṃ sarvatathāgatamudrāhṛdayamabhāṣat oṃ sarvatathāgatamuṣṭi vaṃ // atha khalvakṣobhayastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamimāṃ sarvatathāgatamudrāmabhāṣat oṃ vajrasatvamuṣṭi aḥ // atha ratnasaṃbhavastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamimāṃ sarvatathāgatamudrāmabhāṣat oṃ vajraratnamuṣṭi traṃ // athāmitāyustathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamimāṃ sarvatathāgatamudrāmabhāṣat oṃ vajradharmamuṣṭi khaṃ // athāmoghasiddhistathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamimāṃ sarvatathāgatamudrāmabhāṣat oṃ vajrakarmamuṣṭi hāṃ // delineation of the mandala atha vajrapāṇirmahābodhisatvaḥ svādhiṣṭhānena bhagavato vairocanasya tathāgatasya sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahāyedaṃ vajrasiddhinnāma caturmudrāmaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mudrāmaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ vajrasiddhiriti smṛtaṃ // 1 // mahāmaṇḍalayogena sūtrayeta vicakṣaṇaḥ / buddhabimbanniveśyādau likhenmudrācatuṣṭayaṃ // 2 // // candramaṇḍalamadhyeṣu vajramudrādayo likhed // iti // 3 // initiation into the mandala athātra vajrasiddhimudrāmaṇḍala ākarṣaṇādividhivistaraṅkṛtvā tathaiva praveśyaivaṃ bruyāt / "na tvayā kasyacidimaṃ rahasyapaṭalamudghāṭayitavyaṃ / tatkasya hetoḥ? santi satvā durdṛṣṭayaḥ pāpakarmāṇo hīnavīryā vaikalyarahitāḥ citrakarmaṇyanabhijñāḥ; te vajradhātvādiṣu sarvatathāgatakulamaṇḍaleṣu mahatsviti kṛtvā hīnavīryatayā na praviśante / teṣāmarthāyedaṃ vajrasiddhimudrāmaṇḍalaṃ sarvatathāgatakulamaṇḍalasamayabhūtamaśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhasaumanasyānubhavanārtha yāvat sarvatathāgatavajrottamasiddhinimittamadhiṣṭhitamiti / na tvayaiṣāṃ sarvatathāgatakulasamayamudrārahasyānāṃ na pratyabhiśraddhānīyaṃ / mā te narakatiryakpretopapattiḥ syāt, viṣamāparihāreṇa vākālamaraṇaṃ syād" ityuktvā, mukhabandhaṃ muktvā maṇḍalaṃ darśayet / mudra tataḥ sarvatathāgatamudrāsamayaṃ brūyāt / yāṃ yāṃ mudrāṃ tu badhnīyādya[sya ya]sya mahātmanaḥ / japaṃstu hṛdayārthena bhāvayettaṃ svamātmanā // 1 // anena jñānayogena siddhiṃ yānti mahātmanāṃ / sarvamudrāstu sarveṣāṃ vajrapā[ṇerva]co yathā // 2 // tataḥ sarvamudrārahasyaṃ bruyāt / vidārya svendriyaṃ gṛṇhedvajramuṣṭigraheṇa tu / tena mudrāṃ spṛśedyāṃ tu sā vaśaṃ yāti tatkṣaṇāt // tataḥ sarvamudrādharmatāṃ bruyāt / sūkṣmavajravidhiṃ yojya jñānamudrāṃ tu bandhayet / anena vidhiyogena jñānamudrāṃ vaśannayet // tataḥ sarvamudrākarma bruyāt / gītanṛtyarasāhāravihārādisukhāni tu / niryātayaṃstu buddhebhyaḥ karmamudrāvaśannayed // iti // tataḥ sarvamaṇḍalasādhikārahasyamudrājñānaṃ śikṣayet / stabdhaliṅgaḥ svayaṃbhūtvā nipadyetpaṭake site / liṅgaṃ caityamadhiṣṭhāya vajradhāturahaṃ svayaṃ // 1 // vajrabandhaṃ dṛḍhīkṛtya madhyamotthasamāṅkurā / kanyasāgryā mukhotthānānsamayaḥ samayāgrīṇāṃ // 2 // sūkṣmavajraprayogeṇa bhāvayetsa samāhitaḥ / maṇḍalaṃ sūkṣmavajrāṃ tu samādhivaśitāṃ nayan // 3 // vajramudrādvikaṃ badhvā gṛṇhed vajrantayordṛḍham / kaniṣṭhāgrā nibandhena vajrakāryāgramaṇḍala // 4 // iti // "tato yathāvad vajrasatvādimahāmudrābandhacatuṣṭayaṃ śikṣayitvā, yathāvad vajradhātumahāmaṇḍalavidhivistara iti, yathāvajrasiddhicaturmudrāmaṇḍalamevamakṣobhayādīni sarvamaṇḍalāni caturmudrāmaṇḍalayogena likhet / svābhiḥ svābhirmudrābhiḥ sarvasiddhayo dadantīti / evampaṭākuḍyākāśasarvasthānābhilikhitāni sarvasiddhayo dadantīti // maṇḍalakalpanātprabhṛti keṣāṃcittasminneva maṇḍalapraveśe siddhiryathābhirucitā, keṣāṃcittata ārabhya divasena, keṣāṃcid divasacatuṣṭayet, keṣāṃcicchoḍaśāhāt, keṣāṃcitpañcānantaryakāriṇāmapi yathākāmaṃ sukhataḥ sarvakāryāṇi kurvatāṃ sarvānurāgasarvarasāhāravihārasukhānyanubhavatāṃ varṣeṇottamā siddhiriti bhagavatā nidiṣṭeti // 1.6 emanation of the deity from samadhi atha bhagavān vairocanaḥ punarapi sarvatathāgatottamasiddhisamayavajrannāma samādhiṃ samāpadyemaṃ sarvatathāgatamahāyānābhisamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrasatva // delineation of the mandala atha bhagavān vajrapāṇirmahābodhisatvaḥ aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatasarvottamasiddhaye idaṃ mahāyānābhisamayamaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi satvamaṇḍalamuttamaṃ / vajradhātupratīkāśa vajrasatvamiti [smṛtaṃ] // 1 // mahāmaṇḍalayogena sutrayedbāhyamaṇḍalaṃ / candramaṇḍalamadhye tu vajrasatvanniveśayed // 2 // iti // initiation into the mandala tato yathāvadākarṣaṇa[praveśādiṃ kṛ]tvā sarvatathāgatasiddhijñānānyutpādayet // tatra prathamantāvadvaktavyaṃ "na tvayā kasyacidadṛṣṭasamayasyaiṣāṃ rahasyānāma[kovi]dasya vaktavyaṃ / mā te sarvāpāyopapattaye bhaveyu, rviṣamāparihāreṇākālamaraṇaṃ vā syād" iti // tato vajrasatvottamasiddhisādhanajñānaṃ śikṣayet / pūrṇacandramaṇḍalārūḍho mahāmudrāparigrahaḥ / vajrasatvaṃ svamātmānaṃ bhāvayaṃ sidhyate laghu // riti // tataḥ sarvamaṇḍalaguhyasamayajñānaṃ śikṣayet / virāgasadṛśaṃ pāpamanyannāsti tridhātuke / tasmātkāmavirāgitvaṃ na kāryaṃ bhavatā punaḥ // mahāsamaya han phaṭ // tataḥ śapathahṛdayaṃ dadyādevaṃ / sarvatathāgatakulamaṇḍaleṣu vidhivistareṣu samayasaṃvarandātavyaṃ // tato vajrasatvamahāmudrādibandhacatuṣṭayaṃ śikṣayet / tathaiva siddhaya iti / evaṃ paṭādiṣu sarvapratimāsu ca manīṣitavidhānena sarvasiddhayo dadanti / evaṃ yathā vajradhātumahāmaṇḍalavidhivistara iti // mudra atha sarvatathāgatāḥ punarapi samāhajāmāgatya, bhagavate sarvatathāgatādhipataye mahābodhicittāya vajrasatvāya mahāvajrapāṇaye vajratuṣṭyānena hṛdayena sādhukāramadaduḥ oṃ // sādhu te vajrasatvāya vajraratnāya sādhu te / vajradharmāya te sādhu sādhu te vajrakarmaṇe // 1 // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ / sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgrahaṃ // 2 // vajrasatvasya nāmāpi sarvasiddhikaraṃ paraṃ / sādhyamānastu śuddhyā vai sukhairbuddhatvamāpnuyāt // 3 // vajradharmaprayogeṇa sarvakāmasukhaiḥ sukhaṃ / sādhayejjanmanīhaiva sukhamakṣayamavyayam // 4 // iti / sarvatathāgatatatvasaṃgrahātsarvatathāgatamahāyānābhisamayo nāma mahākalparājā samāptaḥ // chapter 6 trilokavijaya-maha-mandala-vidhi-vistara hymn of 108 names of mahacakravartin atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamya, bhagavantaṃ sarvatathāgatamahācakravartinamanena nāmāṣṭaśatenādhyeṣitavantaḥ / vajrasatva mahāvajra vajranātha susādhaka / vajrābhiṣeka vajrābha vajraketu namo ['stute] // 1 // hāsavajra mahādharma vajrakośa mahāvara / sarvamaṇḍalarājāgrya niḥprapañca namo 'stu te // 2 // vajrakarma mahārakṣa caṇḍayakṣa mahāgraha / vajramuṣṭi mahāmudra sarvamudra namo 'stu te // 3 // bodhicitta mahābodhe buddha sarvatathāgat / vajrayān mahājñāna mahāyāna namo 'stu te // 5 // sarvārtha sarvatatvārtha mahāsatvārtha sarvavit / sarvajña sarvakṛtsarva sarvadarśi namo 'stu te // 5 // vajrātmaka suvajrāgrya vajravīrya suvajradhṛk / mahāsamaya tatvārtha mahāsatya namo 'stu te // 6 // vajrāṅkuśa mahākāma surate sumahāprabha / vajraprabha prabhodyota buddhaprabha namo 'stu te // 7 // vajrarājāgrya vajrāgrya vidyāgryāgrya narottama / vajrottama mahāgryāgrya vidyottama namo 'stu te // 8 // vajradhāto mahāguhya vajraguhya suguhyadhṛk / vajrasūkṣma mahādhyāna vajrakārya namo 'stu te // 9 // buddhāgrya buddhavajrāgrya buddhabodhe mahābudha / buddhajñāna mahābuddha buddhabuddha namo 'stu te // 10 // buddhapūjā mahāpūjā satvapūjā supūjaka / mahopāya mahāsiddhe vajrasiddhi namo 'stu te // 11 // tathāgatamahākāya tathāgatasarasvate / tathāgatamahācitta vajracitta namo 'stu te // 12 // buddhādhipa jinājñākṛdbuddhamitre jināgraja / mahāvairocana vibho[śāstā]śāntaraudra namo 'stu te // 13 // tathāgatamahātatva bhūtakoṭe mahānaya / sarvapāramitājñāna paramārtha namo 'stu te // 14 // samantabhadra caryāgrya māra mārapramardaka / sarvāgrya samātājñāna sarvatraga namo 'stu te // 15 // buddhahuṃkara huṃkara vajrahuṃkara dāmaka / viśvavajrāṅga vajrogra vajrapāṇe namo 'stu te // 16 // vandyaḥ pūjyaśca mānyaśca satkartavyastathāgataiḥ / yasmādvajradṛḍhaṃ cittaṃ vajrasatvastvamucyase // 17 // tvadadhīnā hi saṃbodhi pitā tvaṃ sarvadarśināṃ / saṃbhūtāḥ saṃbhaviṣyanti tvāmāsādya tathāgatāḥ // 18 // anena stotrarājena stuyādvai subhaktitaḥ / yo gāyaṃstu stuyātso 'pi bhavedvajradharopamaḥ // 19 // adhyeṣayāmastvānnātha sarvabuddhavaśaṅkaraṃ / sarvasatvārthakāryārthamutpādaya kulaṃ svakam // 20 // iti // subjugation of mahesvara and his retinue atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya, tadvajraṃ svahṛdi pratiṣṭhāpya, tān sarvatathāgatān āhūyaivamāha / "bhāgavantaḥ sarvatathāgatā na pratipadyāmi" // sarvatathāgatā prāhuḥ / "ko hetuḥ?" // vajradharaḥ prāha / "santi bhagavantaḥ satvāḥ maheśvarā diduṣṭasa] tvā, ye yuṣmābhirapi sarvatathāgatairavineyāḥ, teṣāṃ mayā kathaṃ pratipattavyam!" // atha bhagavān vairocanastathāgataḥ [sarvatathāga]tādhiṣṭhānena sarvatathāgatamahopāyajñānavajrannāma samādhiṃ samāpannaḥ / samanantarasamāpanne cātha tāvadeva sa[rvatathāga]tāḥ sakalākāśadhātuparamāṇurajaḥ samavasaraṇa[spharaṇa] tāya sumerugirimūrdhni vajramaṇiratnakūṭāgāre [punaḥ] samājamāgamya, sarvatathāgatasamatāmadhyālambhya, bhagavato vairocanasya śrīvatsahṛdaye praviṣṭāḥ / atha bhagavān vairocanastathāgataḥ sarvatathāgatahṛdayamātmānamadhiṣṭhāya sarvavajrasamatayā aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhottamasiddhihetoḥ sarvaduṣṭavinayāya ca, sarvatathāgatamahākaruṇopāyasamādhijñānamadhyālambhya, sarvatathāgatamahākarūṇopāyakrodhasamaya vajraṃ nāma samādhiṃ samāpannaḥ / samanantarasamāpanne cātraitasminneva kṣaṇe sarvatathāgatahṛdayebhyaḥ sarvatathāgatasamayannāma sarvatathāgatahṛdayaṃ niścacāra huṃ // athāsmin viniḥsṛtamātre vajrapāṇihṛdayavajrātsa eva bhagavān vajradharaḥ samantajvālāgarbhāḥ sabhrukuṭibhrūbhaṅgotkuñcitalalāṭavikaṭadaṃṣṭrākarālamukhāḥ vajrāṅkuśakoṣapāśādivajrajvālānnipradīptapraharaṇavyagrakarāḥ anekavidhavarṇālaṅkāravicitraveṣadharāḥ vajrapāṇivigrahā viniścaritvā, sarvalokadhātuṣu sarvaduṣṭavinayaṅkṛtvā, bhagavato vairocanasya sarvato vajradhātumahāmaṇḍalayogena candramaṇḍalāśritā bhutvedamudānamudānayiṃsuḥ // aho hyupāyavinayaṃ mahopāyavatāmahaṃ / yatsatvopāyavinayātkrodhatvaṃ yānti nirmalā // iti // atha bhagavān vairocanastathāgataḥ sarvatathāgatāprapañcadharmatāmadhyālambhya, sarvatathāgatamahākrodhavajrasamayavajrādhiṣṭhānannāma samādhiṃ samāpadyemaṃ sarvatathāgatavajra-huṅ-karannāma sarvatathāgatahṛdayaṃ vidyottamamabhāṣat / oṃ suṃbha nisuṃbha huṃ / gṛhṇa gṛhṇa huṃ / gṛh ṇāpaya huṃ / ānaya hoṃ bhagavan / vajra huṃ phaṭ // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyo bhagavānvajrapāṇirviniḥsṛtya, sarvalokadhātuprasarameghasamudrebhyo yāvantaḥ sarvatathāgatāḥ sabodhisatvaparṣadmaṇḍalāḥ samādhiṣṭhāyākṛṣya, vajrasamayamahāmaṇḍale praveśya, samayairbadhvā, punarapyekaghano mahāvajrakrodhakāyo bhūtvā, bhagavato [vairo]canasya hṛdaye sthitvemamudānamudānayāmāsa / aho hi bodhicaittasya sarvato bhadratānaghā / yatsatvavinayādyāti krodho 'pi ramaṇīya[tām // iti] // atha sa mahāvajrakrodhakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayā[māsa] // atha bhagavān sarvatathāgatasamayākarṣaṇavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatasamayāṅkuśannāma sarvatathāgatahṛdayaṃ svahṛ[daya]n niścacāra huṃ ṭakki jjaḥ // athāsmin viniḥsṛtamātre sarvalokadhātuprasarameghasamudreṣu yāvantastrailokyādhipatayo maheśvarādayaste sa[rve sa]rvalokasanniveśagaṇaparivṛtāḥ aśeṣānavaśeṣāḥ sarvatathāgatasamayavajrāṅku śenākṛṣṭāḥ samānā yena sumerugirimūrdhā [yena] ca vajramaṇiratnaśikharakūṭāgārastenopasaṃkramya, bhagavato vajramaṇiratnaśikharakūṭāgārasya sarvataḥ parivāryāvasthitā abhūvan // atha vajrapāṇistadvajraṃ svahṛdayādgṛhyollālayan sarvāvantaṃ sakalatraidhātukatrilokacakramavalokyaivamāha / "pratipadyata [mārṣā]ssarvatathāgataśāsane, mama cājñāṃ pālayata!" / atha ta evamāhuḥ / "katham pratipadyāmaḥ?" / bhagavān vajrapāṇirāha / "buddha dharmaṃ ca saṅghaṃ ca śaraṇagamanaṃ pratipattitaḥ, sarvajñajñānalābhāya pratipadyadhvaṃ mārṣā!" iti // atha yo 'smin lokadhātau sakalatrailokyādhipatirmahādevaḥ sarvatrailokyādhipatyagarvito mahākrodhatāndarśayannevamāha / "ahaṃ bho yakṣa trailokyādhipatirīśvaraḥ kartā vikartā sarvabhūteśvaro devātidevo mahādevaḥ; tatkathamahaṃ te yakṣajñāṅkariṣyāmī-?" ti // atha vajrapāṇiḥ punarapi vajramullālayannājñāpyati / "bho duṣṭasattva śīghraṃ praviśa maṇḍalaṃ, mama ca samaye tiṣṭha!" / atha mahādevo devo bhagavantamidamavocat / "ko 'yaṃ bhagavannīdṛśaḥ satvo yo 'yamīśvarasyaivamājñāndadāti?" / atha bhagavān sarvāvantaṃ maheśvarāditrailokyagaṇamāhūyaivamāha / "pratipadyata mārṣāstriśaraṇagamanasamayasaṃvare; māyaṃ vajrapāṇiryakṣaḥ krūraḥ krodhanaścaṇḍo mahābodhisatvaśca vo dīptena vajreṇa sakalameva traidhātukaṃ nāśayed" iti / atha maheśvaraḥ sakalatrailokyādhipatyatayā svajñānavaśitayā ca bhagavato vajrapāṇerbhayasandarśanārthaṃ mahācaṇḍakrodhatāṃ mahābhairavarūpatāṃ mahājvālotsṛjanatāṃ mahā[rau]drāhāsatāṃ sahagaṇaiḥ sandarśayannevamāha / "ahaṃ bhoḥ sakalatrailokyādhipastvaṃ mamājñāndadāsī-" ti // atha vajrapāṇistadvajraṃ [sagarvam] ullālayan vihasannevamāha / "pratipadya bho kaṭapūtanamānuṣamānsāhāra citibhasmabhakṣyabhojya śayyāsanaprāvaraṇa mamājñā[mpālaya]!" / atha maheśvaro mahādevaḥ sakalaṃ trailokyaṃ mahākrodhāviṣṭamadhiṣṭhāya, evamāha / "tvamapi mamājñāṃ pālaya, samaye ca prati[padya!" i]ti // atha vajrāpāṇirmahākrodharājo bhagavantametadavocad / "ayambhagavanmahādevo devaḥ svajñānabalagarvāt maheśvaryā[dhipa]tyāt ca sarvatathāgataśāsane na praṇamati / tatkathamasya kriyata?" iti // atha bhagavān sarvatathāgatahṛdayasaṃbhūtaṃ mahāvajrasa[mayaṃ] smārayati oṃ nisumbha vajra huṃ phaṭ // atha vajrapāṇirmahābodhisatvaḥ svavajrahṛdayamudājahāra huṃ // athāsmin bhāṣitamātra sakalatraidhātukasannipatitā mahādevādayaḥ sarvatrailokyādhipatayaḥ adhomukhāḥ prapatitāḥ ārtasvaraṃ manvanto bhagavato vajrapāṇeśca śaraṇaṃ gatāḥ / sa ca mahādevo devo bhūmyāṃ prapatito niśceṣṭībhūto mṛtaḥ // atha bhagavān jānanneva vajrapāṇimevamāha / "pratipadyasva vajrapāṇe asya sakalatrilokacakrasyābhayāya, mā pañcatvamāpādaya" / atha vajrapāṇirmahākrodharājo bhagavato vacanamupaśrutya tāṃ sarvadevādīnāhūyaivamāha / "buddhaṃ dharma saṅghaṃ ca śaraṇaṃ pratipadyata, mamājñākāritāyāṃ ca, yadīṣṭaṃ vaḥ svajīvitam" iti / atha ta evamāhuḥ / "sabuddhadharmasaṅghasamudrāṃccharaṇaṃ gacchāmaḥ, tvacchāsanājñāṃ na jānīma" iti // atha bhagavān vairocanastathāgatastānāhūyaivamāha / "ayaṃ bho devo 'smākaṃ sarvatathāgatādhipatiḥ sarvatathāgatapitā sarvatathāgatājñākaraḥ sarvatathāgatajyeṣṭhaputro bhagavāṃ samantabhadro bodhisatvo mahāsatvaḥ sarvasatvavinayena kāryakaraṇatayā mahākrodharājyatāyāmabhiṣiktaḥ / tatkasmāddhetoḥ? / santi yuṣmadmadhye mahādevādayo duṣṭagaṇās te sarvatathāgatairapi na śakyāḥ śāntayā pāpebhyo nivārayituṃ / teṣāṃ pāpasatvānāṃ nigrahāya adhitiṣṭhitastadyusmābhirasya samaye sthātavyamityājñā" iti / ta evamāhur / "asmākaṃ bhagavannasmājjīvitavipralāyātparitrāyasva / yāmājñāndāsyati tatkariṣyamaha" iti / bhagavānāha / "haṃ bho mārṣā etameva śaraṇaṃ gacchatāyameva vaḥ paritrāsyati, nānya" iti // atha te trilokasakalatraidhātukasannipatitāḥ tribhuva[napata]yo yena bhagavān vajradharastenābhimukhā ekakaṇṭhena mahārtān svarānpramuñcata evamāhuḥ / "paritrāyasva bho bhagavan paritrāyasva ato maraṇaduḥkhād" iti // atha vajrapāṇirmahābodhisatvastāṃ devādīnāhūyaivamāha / "haṃ bho duṣṭāḥ pratipadyata mama śāsane / mā vo [dīptenā]nena vajreṇa ekajvālīkṛtya, sarvāneva bhasmīkuryām" iti / ta evamāhuḥ / "samantabhadrastvaṃ bhagavansarvatathāgatacittotpāda[ḥ śāntavinītaḥ] sarvasatvahitaiṣī sarvasatvābhayapradaḥ / tatkathaṃ bhagavannasmākannirdahiṣyatī-?" ti / atha vajrapāṇirmahākrodharajastānevamāha / "[ahaṃ bho] mārṣāḥ samantabhadro yena sarvatathāgatājñākāritvādyuṣmadvidhānāṃ duṣṭasatvajātīyānāṃ pāpacittānāṃ saṃśodhanārthāya, vināśayāmi yadi matsamaye na tiṣṭhata" iti / te prāhur "evamastvi" ti // atha vajrapāṇirmahākrodharājo maheśvaraṃ muktvānyāndevānāśvāsyotthāpanārthamidam vajrottiṣṭhannāma sarvatathāgatahṛdayamabhāṣat vajrottiṣṭha // athāsmin bhāṣitamātre maheśvaraṃ muktvā sarve te tridhātukasannipatitāstribhuvanapatayaḥ saparivārāḥ saṃmūrcchitāḥ samānāḥ samāśvastahṛdayā abhūvan divyāni sukhānyanubhavanto vigatabhayacchabhitaromaharṣā bhagavantaṃ vajrapāṇinamavalokayantaḥ samutthitā iti // atha bhagavān vajrapāṇiṃ bodhisatvamāmantrayāmāsa / "ayaṃ mahāsatvo mahādevo devādhipatirnotthāpitaḥ, tatkimasya jīvitavipraṇāśena kṛtena?; jīvāpayainaṃ, satpuruṣo 'yaṃ bhaviṣyatī-" ti / atha vajrapāṇir "evamastv" iti kṛtvedaṃ mṛta saṃjīvanahṛdayamudājahāra vajrāyuḥ // athāsmin bhāṣitamātre mahādevo devo mṛtaḥ saṃjīvyotthātumicchati, na śakto vyutthātuṃ / tato bhagavantametadavocat / "kimahaṃ bhagavatā evaṃ śāsyāmi?" / bhagavānāha / "na tvaṃ pratipadyasvāsya mahāsatpuruṣasyājñāṅkartu / ayameva tena śāsti, nāhaṃ" / maheśvaraḥ prāha / "kinna tvaṃ bhagavaṃcchakto 'smāddṛṣṭasatvānparitrātum?" iti / bhagavānāha / "nāhamasmātsamarthaḥ paritrātuṃ" / āha / "tatkasmāddhetor" / āha / "sarvatathāgatādhipatitvāt" / āha / "nāhaṃ bhagavaṃ bhagavato bhāṣitasyārthamājāne / kintu yatra hi nāma tathāgatānāmapi sarvatraidhātukādhipatīnāmanyo 'dhipatistanna jāne ko 'yam" iti // atha bhagavān vajrapāṇirmahābodhisatvaḥ punarapi mahādevamāhūyaivamāha / "na pratipa[dyasi kiṃ] duṣṭasatva mamājñāṅkartum?" iti / atha mahādevo vajrasatvavacanamupaśrutya kupitaścaṇḍībhūtastathā patita eva punarapi mahāraudrarūpatāṃ darśaya[nne]vamāha / "maraṇamapyutsahāmi; na ca tavājñāṅkariṣyāmi" // atha vajrapāṇirmahābodhisatvo mahākopatāṃ sandarśayansvakramatālādida[manuca]ran niścacāra oṃ pādākarṣaṇa vajra hūṃ // atha bhagavataścaraṇatālātsamantajvālā garbhākṛtabhrukuṭīdaṃṣṭrākarālamahāvaktro vajrā nucaro bhagavato vajrapā] ṇeḥ purataḥ sthitvājñāṃ mārgayāmāsa // atha vajrāpāṇirmaheśvarasaṃśodhananimittamevamāha oṃ pādākarṣākarṣasya sarvavajradharānucara [kaṇḍa kaṇḍa va]jra hūṃ jaḥ // athaivamukte mahādeva umādevīsahitaḥ ūrdhvapādo nagnaḥ sarvajagadbhirupahasyamānaḥ pādākarṣaṇavajrānucareṇa bhagava[to vajrapā]ṇeḥ purataḥ pādatāle sthāpita iti / atha vajrapāṇirbodhisatvo bhagavantametadavocat / "ayaṃ bhagavan duṣṭasatvaḥ sapatnīkaḥ kiṃ karomi?" [iti] / bhagavānāha oṃ vajrākrama hoḥ // athaivamukte vajrapāṇirmahābodhisatvo mahādevaṃ vāmapādākrāntaṃ kṛtvā, dakṣiṇena comā [yāḥ stanau pīḍa]yannidaṃ svahṛdayamudājahāra oṃ vajrāviśa hanaya traṃ traṭ // athāsmin bhāṣitamātre mahādevaḥ samāviṣṭvā, svakarasahasreṇa mukha[saha]stramahanat / atha vajramaṇiratnaśikharakūṭāgārasya bāhyataḥ sarvatribhuvanairmahānādo muktaḥ / "ayaṃ so 'smākamadhipatiranena mahātmanā [śāsyata" iti] // atha bhagavān mahādevasyopari mahākaruṇāmutpādya, idaṃ sarvabuddhamaitrīhṛdayamabhāṣat oṃ buddha maitrī vajra rakṣa haṃ // athāsmin bhāṣitamātre mahādevasya tadāveśaduḥkhamupaśāntaṃ / tacca vajrapāṇipādatalasparśamanuttarasiddhyabhiṣekasamādhivimokṣadhāraṇī jñānābhijñāvāptaye yāvat tathāgatatvāya saṃvṛtta iti / atha mahādevo bhagavatpādatalasparśātsarvatathāgatasamādhidhāraṇīvimokṣasukhānyanubhavanta mahādevakāyaṃ vajrapāṇipādamūle nipātayitvā, adhastād dvātriṃśadgaṅgānadīvālukopamalokadhātuparamāṇurajaḥ samā lokadhātavo 'tikramya, bhasmacchatrā nāma lokadhātustatra bhasmeśvaranirghoṣo nāma tathāgata utpannaḥ / atha tasmānmahādevakāyādidamudānaṃ niḥ sṛtavān / aho hi sarvabuddhānāṃ buddhajñānamanuttaraṃ / pātayitvākṣarapade nirvṛttau sthāpayanti hi // iti // atha vajrapāṇirmahābodhisatvastānanyān nārāyaṇādān sarvatrilokādhipatīnevamāha / "praviśadhvaṃ mārṣā asminsarvatathāgatavajrasamayamahāmaṇḍale; praviṣṭvā sarvatathāgatasamayamanupālayata!" / ta evamāhuḥ / "yathā jñāpayasi tathā kurma" iti // atha vajrapāṇirmahābodhisatvastāṃstribhuvanasanniveśānāhūyaivamāha / "pratigṛṇhata mārṣāḥ punastriśaraṇagamanaśikṣāsamayasaṃvaraṃ, mama ca samaye tiṣṭhata!" / ta evamāhuḥ "evamastviti / kintu vayaṃ tava samayam [akovidāḥ]" / atha vajrapāṇiḥ svasamayamanuprādāt / bodhicittaṃ samutpadya yathā ca kramataḥ para[m / bodhyarthāya yathābalaṃ yata]dhvaṃ susamāhitāḥ // atha vajrapāṇirmahābodhisatvaḥ teṣāṃ devādīnāṃ, "praveśamahāsamayamudrāṃ bandhāna" iti kṛtvā, bandhayanti sma, anena [mahāsamaya]mudrāhṛdayeneti / oṃ vajra samaya gṛhṇa bandha samayaṃ, vajrasatva samayamanusmara sarvatathāgatasamayastvaṃ / dṛḍhī me bhava, sthiro me bhava, [āhāryo me bhava, apratihā]ryo me bhava, sarvakarmasu ca me cittaśreyaḥ kuru / ha ha ha ha hūṃ // athāsminnuccāritamātre sakalatraidhātukatribhuvanajanasaniveśasya[vajrakrodhaterintirimudrāpāṇibhyāmāviśya bandhato dṛḍhībhūteti // new names of sarva deities atha vajrapāṇiryathāvatpraveśayitvā, sarvamahāmaṇḍalaṃ yathānupūrveṇa deśayitvā, vajraratnābhiṣekairabhiṣicya, vajracinhāni ca karebhyo datvā, vajranāmābhiṣekairabhiṣicya, sarvatathāgatasatvārthatāyāṃ sthāpayāmāsa / atha sarvatrailokyādhipatīnāṃ karma bhavati / tadyathā, maheśvarāya krodhavajraḥ, nārāyaṇāya māyāvajraḥ, sanatkumārāya vajraghaṇṭaḥ, brahmaṇe maunavajraḥ, indrāya vajrāyudhaḥ, iti vidyārājyakā ityabhiṣiktāḥ / tato 'ntarīkṣacarāṇāṃ sarvadevādhipa[tīnāmanuprādāt /] tadyathā, amṛtakuṇḍale vajrakuṇḍaliḥ, indave vajraprabhaḥ, mahādaṇḍāgrāya vajradaṇḍaḥ, piṅgalāya vajrapiṅgalaḥ, ityevamādāya vajrakrodhā ityabhiṣiktāḥ / tata ākāśacarāṇāṃ sarvadevādhipatīnāmanuprādāt / tadyathā, madhumattāya vajraśauṇḍaḥ, madhukarāya vajramālā, jayāya vajravaśī, jayāvahāya vijayavajra, ityevamādyā gaṇapataya ityabhiṣiktāḥ / tato bhaumānāṃ sarvadevādhipatīnāmanuprādāt / tadyathā, kośapālāya vajramusalaḥ, vāyave vajrānilaḥ, agnaye vajrānalaḥ, kuberāya vajrabhairavaḥ, ityevamādayo dūtā ityabhiṣiktāḥ / tataḥ pātālādhipatīnāṃ sarvadevānāmanuprādāt / tadyathā, varāhāya vajrāṅkuśaḥ, yamāya vajrakālaḥ, pṛthvīcūlikāya vajravināyakaḥ, varuṇāya nāgavajraḥ, ityevamādyāśceṭakā ityabhiṣiktāḥ // new names of saiva goddesses tatastrailokyādhipatiḥ sarvadevīnāṃ vajraratnābhiṣekeṇābhiṣicya, svacinhebhyo vajrādhiṣṭhāpya, [vajra] nāmābhiṣekeṇābhiṣicya, sarvatathāgatasatvārthatāyāṃ pratiṣṭhāpayāmāsa / tadyathā, umāyai krodhavajrāgniḥ, rukmiṇyai [vajrasauvarṇī], ṣaṣṭhyai vajrakaumārī, brahmāṇyai vajraśāntiḥ, indrāṇyai vajramuṣṭiri, tyevamādyā vajrarājanikā ityabhiṣiktāḥ / tato 'ntarīkṣacarīṇāṃ [sarvamā]tṛṇāmanuprādāt / tadyathā, amṛtāyai vajrāmṛtā, rohiṇyai vajrakāntiḥ, daṇḍahāriṇyai daṇḍavajrāgrā, jātāhāriṇyai vajra[mekhalā], ityevamādyā vajrakrodhinya ityabhiṣiktāḥ / tataḥ khecarīṇāṃ sarvamātṝṇāmanuprādāt / tadyathā, māraṇyai vajravilayā, [aśanā]yai vajrāśanā, vasanāyai vajravasanā, ratyai vajravaśā, ityevamādyā gaṇikā ityabhiṣiktāḥ / tato bhūcarīṇāṃ sarvamātṝṇāmanuprādāt / tadyathā, śivāyai vajradūtī, vāyavyai vegavajriṇī, āgnedhryāyai vajrajvālā, kuberyai vajravikaṭā, ityevamādyā vajradūtya ityabhiṣiktāḥ / tataḥ pātālavāsinīnāṃ sarvamātṝṇāmanuprādāt / vārāhyai vajramukhī, cāmuṇḍāyai vajrakālī, cchinnanāsāyai vajrapūtanā, vāruṇyai vajramakarī, ityevamādyā vajraceṭya ityabhiṣiktāḥ // atha vajrapāṇirmahābodhisatvaḥ teṣāṃ sarvapraviṣṭānāmbuddhajñānāni niṣpādya, sarvamudrābandhāni śikṣayitvā, vajrasamayānyanuprādāt anena śapathahṛdayena / ayaṃ vajro mahāvajrassarvabuddhairadhiṣṭhitaḥ / samayavyatikramātkṣipraṃ bhasmīkuryatkulāni tu // oṃ hana samaya huṃ phaṭ mudra tato hṛdayagrahaṇamudramanuprādāt / vajramudrādvikaṃ badhvā tarjanyaṅkuśabandhitaṃ / valitodvalitaṃ kuryādyastu kāryārthacintakaḥ // 1 // tasya yuṣmābhiḥ purataḥ sthātavyaṃ kāryasiddhaye / mā vo jīvitanāśāya bhavetsamayo hyayam // 2 // vajrabandhaṃ dṛḍhīkṛtya kuñcitāgryā suyantritaṃ / sandhāyāṅguṣṭhayugalaṃ pīḍayenmadhyamādvayaṃ // 3 // ayaṃ vaḥ samayo hanyād yadiṃ kaścidatikramet / bandhaṃ samayamudrāyā vajravidyādharasya tu // 4 // kaniṣṭhāṅga libandhantu vajramudrādvikasya tu / pṛṣṭhato 'grāṅgu ligrastaṃ parivartya śire sthitaṃ // 5 // vajravidyādharābandhaḥ samayā 'yaṃ mahātmanaḥ / yastu krodho nirīkṣeta stheyantasya purastathā // 6 // vajrarakṣāṃ dṛḍhāṃ badhvā vajrabandhaṃ tu pīḍayet / bhaumānāṃ samayo hyeṣa sarvasatvābhirakṣakaḥ // 7 // yastu kaścitparitrārthe bandhetkrodhasamanvitaḥ / rakṣāyai[ya]sya satvasya sthātavyaṃ tasya pṛṣṭhataḥ // 8 // vajramudradvikaṃ badhvā vamavajrāgrapīḍitā / valitodvalitaṃ kṛtvā sphoṭayetkanyasāṅgali // 9 // ya[di krodhaṃ samāviśet] prayuñcet samayohya / tasya yuṣmābhiḥ purataḥ stheyaṃ sarvāgrasiddhaya // iti // 10 // granthitaṃ vajrabandhena dṛḍhantarjanī [yogena] / madhyamāṅguṣṭhamukhayorvajramudrāṃ parikṣipet // 11 // parivartya lalāṭe tu sthāpya yastu samāvhayet / tasya stheyaṃ puraḥ śaśvad yadi jīvi[taṃ sthāpayed // 12 // i]ti // athāsāṃ sakalatrilokahṛdayagrahaṇasamayamudrāṇāṃ samayagrahaṇahṛdayāni bhavanti / oṃ valitodvalita vajrākarṣaya [huṃ jjaḥ //] vajravalitamudrāyā devākarṣaṇahṛdayaṃ / huṃ vajrāgra pīḍaya samaya huṃ // antarīkṣacarāṇaṃ // oṃ vajramālāgra vaṃ // māladhāriṇī[nāṃ /] oṃ vajrabandha haṃ // bhūcarāṇāṃ / oṃ vajra pātāla bhaṃja bhaṃja huṃ phaṭ // pātālanivāsināṃ / oṃ herūka vajra samaya sarvaduṣṭa samaya mudrā prabhaṃjaka huṃ phaṭ // sarvamātṝṇāmiti // atha bhagavān vajrapāṇirbhagavantametadavocat / "ahaṃ bhagavaṃ sarvatathāgatairduṣṭadamaka ityabhiṣiktaḥ, tatsādhvājñāpayaiṣāṃ sarvaduṣṭamaṇḍalabandhānāṃ kathaṃ pratipadyāmi" / atha bhagavānidamupaśrutya evamāha / oṃ vajra suṃbha nisuṃbha huṃ phaṭ // atha vajrapāṇirmahābodhisatvaḥ sarvasatvaparitrāṇārthamidaṃ sarvamaṇḍalākarṣaṇahṛdayamabhāṣat / oṃ vajra samayākarṣaya sarvamaṇḍalān vajradhara satyaṃ mātikrama huṃ phaṭ // vajrāṅkuśadvayaṃ hṛdaye parivartitaṃ / argāṅkuśīdvayā bāhyamaṇḍalākarṣaṇaṃ paraṃ // athāsmin bhāṣitamātre sarvamaṇḍalāni sarvataḥ sumerugirimūrdhni bādhyataḥ parivāryāvasthitāni / atha bhagavān vajrapāṇistāṃ sarvamaṇḍalasanniveśānāhūyaivamāha / "pratipadyata mārṣāḥ prāṇātipātavairamaṇyasamayasaṃgrahaṇam!" iti / atha tairbāhyamaṇḍalasamayasatvairbhagavāṃ vijñapto, "vayaṃ bhagavan mānsāhārā dṛṣṭasatvatayā ojohāreṇa jīvikāṃ kalpayāmaḥ; tadājñāpayatu bhagavān kathamasmābhirjīvitavyam" iti / atha vajrapāṇirmahābodhisatva imaṃ duṣṭavajrakrodhamabhāṣat / oṃ duṣṭavajrakrodha hana daha paca vidhvaṃsaya vikira sarvaduṣṭasamayamudrāmaṇḍalān bhaṃja bhaṃja marda marda khāda khāda paramantrān vajra samaya huṃ phaṭ // vajra krodhāṅgulī samyagnakhasandhānaveṣṭite / sandhayenmukhato gāḍhāṃ mudreyaṃ duṣṭanāśanī // ti // athāsmin bhāṣitamātre sarvaduṣṭamaṇḍalāni ekadhyībhūtvānekāni vidhvansitāni vikīrṇāni, samayamudrābandhāḥ sphoṭitāḥ / te ca duṣṭasamayasatvā dahyamānāḥ pacyamānā mahānto mahārauravāntāntān khān muñcanto, yena bhagavān mahāvajradharastenāñjalayo badhvaivamāhuḥ / "paritrāyasva bhagavan, yena vayaṃ prāṇān na parityajāmaḥ!" / atha vajrapāṇiḥ punarapi bhagavantametadavocat / "ājñāpayasva bhagavan kathameṣāṃ duṣṭamaṇḍalānāṃ pratipadyāmi" / atha bhagavānidamuvāca oṃ nisuṃbha hana daha paca gṛhṇa bandha huṃ phaṭ // atha vajrapāṇirmahābodhisatva i[maṃ] vajrakrūrakrodhamabhāṣat oṃ mahāvajrakrūrakrodha pātaya sarvaduṣṭamaṇḍalān, vināśaya sarvaduṣṭasamayān, vikira vidhvaṃ[saya spho]ṭaya bhaṃjaya sarvaduṣṭasamayamudrābandhān, gṛhṇa hana daha paca sarvaduṣṭasamayasatvān, vajra samaya huṃ phaṭ // athāsmin bhāṣitamātre sarvaduṣṭasamayamudrāmaṇḍalāni punarapyekadhyībhūtvā mahāsāgare prapatitānīti // atha vajrapāṇirmahābodhisatvaḥ punarapi bhagavantametadavocat / "ahaṃ bhagavatā sarvaduṣṭadamanāyādhyeṣitaḥ / tadeṣāṃ ḍākinīgrahādīnāṃ sarvagrahāṇāṃ kathaṃ pratipadyāmi? /" atha bhagavānidamavocat oṃ hana hana vajra huṃ phaṭ // atha vajrapāṇirmahābodhisatvaḥ punarapi sarvaḍākinyādiduṣṭagrahākarṣaṇahṛdayamabhāṣat oṃ vajrākarṣaya śīghraṃ sarvaduṣṭagrahān vajradharasatyena huṃ jaḥ // athāsmin bhāṣitamātre ḍākinyādayaḥ sarvaduṣṭagrahāḥ sumerugirimūrdhni bāhyato maṇḍalībhūtvāvasthitā iti // atha vajrapāṇirmahābodhisatvaḥ tāṃ ḍākinyādīn sarvaduṣṭagrahānāhūyaivamāha / "pratipadyata mārṣāḥ prāṇātipātavairamaṇyaśikṣāsamayasaṃvare; mā vo vajreṇādīptena pradīptenaikajvālībhūtena kulāni nirdaheyam" / atha te ḍākinyādayaḥ sarvaduṣṭagrahā yena bhagavān tenāñjalim badhvā bhagavantaṃ vijñāpayāmāsuḥ / "vayaṃ bhagavan mānsāśinas, tadājñāpayasva kathaṃ pratipattavyam" iti / atha bhagavān vajrapāṇimevamāha "pratipadyasva vajrapāṇe eṣāṃ sarvānāṃ mahākaruṇāmutpādyopāyandātum" iti / atha vajrapāṇirmahākāruṇika idaṃ sarvasatvamaraṇanimittajñānamudrāhṛdayamabhāṣat oṃ vajra pratigṛhaṇa hṛdayamākarṣaya, yadyayaṃ satvo māṃsādatvena mriyate, tadasya hṛdayanniṣkramatu, samaya huṃ jjaḥ // athāsya mudrābandho bhavati / vajrabandhaṃ samādhāya bāhubhyāṃ suhṛdaṃ hṛdi / vajrāṅgulimukhābhyāntu svakakṣau tu samutkarṣed // iti // anayā mudrayā bhavadbhiḥ sarvasatvahṛdayānyapakṛṣya bhoktavyānī-" ti / atha te ḍākinyādayaḥ sarvaduṣṭagrahā huluhuluprakṣveḍitāni kṛtvā svabhavanaṃ gatā iti // atha bhagavān vajrapāṇiḥ punarapi bhagavantametadavocat / "ahaṃ bhagavadbhiḥ sarvatathāgataiḥ sarvaduṣṭadamaka iti kṛtvādhyiṣṭaḥ / tadājñāpayatu me bhagavān jvarādīnāṃ vyādhīnāṃ kiṅkaromi" // atha bhagavānāha oṃ huṃ phaṭ // atha vajrapāṇirmahābodhisatvaḥ sarvajvarādyākarṣaṇahṛdayamudājahāra oṃ vajra samayānaya sarva[duṣṭa]jvarādīnnāśayaṃ huṃ phaṭ // athāsmin bhāṣitamātre jvarādayaḥ sarve sumerugirimūrdhni bāhyataḥ parivāryavasthitā abhūvan / atha vajrapāṇistān jvarādīnāhūyaivamāha / "pratipadyata mārṣāḥ satvopaghātavairamaṇyaśikṣāgrahaṇasaṃvare!" / atha ta evamāhu / "vayaṃ bhagavan satvau [jo 'pa]hṛtya jīvikāṃ kalpayāmaḥ / tatsādhu bhagavānājñāpayatu kathaṃ pratipadyāmaha" iti / atha vajrapāṇirmahābodhisatva idaṃ svakarmaviśuddhijñānamudrāhṛdayamudājahāra oṃ vajrakarma viśodhaya sarvāvaraṇāni buddhasatyena samaya hūṃ // athāsya mudrābandho bhavati / vajrāñjaliṃ dṛḍhīkṛtya tarjanīdvayakuñcitāṃ / subandhitasamāṅguṣṭhyayantritā pāpahāriṇī // iti // iyaṃ mudrā yasya jvarādisarvavyādhispṛṣṭasya karmato darśayet, tadyuṣmābhirapasartavyaṃ; mā vo jīvitanāśo bhaved" iti / atha ta "evamastv" iti kṛtvā prakrāntā iti // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatānevamāha / "ahaṃ bhagavadbhiḥ sarvāvaraṇanīvaraṇakarmāvaraṇaviśuddhihetoḥ svahṛdayebhyo viniḥsṛṣṭaḥ / tadājñāpayatu me bhagavantaḥ eṣānnarakādīnāṃ sarvāpāyānāṃ kathaṃ pratipattavyam" iti / bhagavānāha oṃ kṣapaya vajra svāhā // atha vajrapāṇirmahābodhisatvaḥ rauravādisarvāpāyagaticakrākarṣaṇahṛdamabhāṣat oṃ sarvāpāyakarṣaṇa viśodhana vajrasamaya huṃ phaṭ // athāsmin bhāṣitamātre rauravamahārauravādayaḥ sarvāpāyasanniveśāḥ sumerugirimurdhni bāhyataḥ parivāryāvasthitāḥ / atha vajrapāṇirmahābodhisatvaḥ tānapāyabhūmipatitān sarvasatvānāhūyaivamāha / "gṛhṇata mārṣāstriśaraṇagamanasaṅkaṭāt! / eṣa vayaṃ buddhaṃ dharma saṃghaṃ tvaṃ ca śaraṇaṃ gacchāma" iti / atha vajrapāṇiḥ sarvāpāyasphoṭanahṛdayamudājahāra oṃ vajrapāṇi visphoṭaya sarvāpāyabandhanāni pramokṣaya sarvāpāyagatibhya sarvasatvān sarvatathāgatavajra samaya traṭ // athāsya mudrābandho bhavati / vajrabandhaṃ dṛḍhīkṛtya madhyamādvayasandhitā / caturantyamukhāsaktā pāpasphoṭeti kīrtitā // atha te tryapāyagaticakrāntarasthitāḥ sarvasatvā vajrapāṇisakāśādimāṃ mudrāṃ dṛṣṭvā, sarvadurgatibhyaścyutvā, bhagavato vairocanasya pādamūle upapannāḥ / te cāpāyā mahāsamudre patitā iti / atha vajrapāṇirmahābodhisattvaḥ punarapi bhagavantametadavocat / "ahaṃ bhagavannaśeṣānavaśeṣatvadhātuparitrāṇasarvahitasukhānubhavanārtha yāvatsarvatathāgatatvottamasiddhiphalāvāptihetoḥ sarvatathāgatasiddhivajraṃ datvā, sarvatathāgatairadhyiṣṭaḥ /tatsādhu ājñāpayantu me bhaga[vantaḥ] sarvatathāgatā athaiṣāṃ manuṣyāṇāṃ kiṅkaromī-"ti / atha sarvatathāgatāḥ punaḥ samājamāgamyedamavocan oṃ vajrapāṇi mahā[maṇḍale] praveśaya, sarvān duṣṭaraudrān nivāraya, pāpebhyaḥ pramokṣaya, durdṛṣṭiparyāpannān viśodhaya nāśaya vināśaya ha ha ha ha hūṃ // atha vajrapāṇiḥ sarvatathāgatājñāvacanamupaśrutya, aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhottamasiddhinimittaṃ yāvat sarvatathāgatajñānābhijñāvāptiphalahetoridaṃ sarvatathāgatamahāvajrasamayabhūtaṃ trilokavijayannāma mahāmaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ sarvasiddhikaraṃ paraṃ // 1 // trilokavijayannāma samayaṃ vajrasaṃbhavaṃ / buddhabodhipravartāraṃ sarvaduṣṭavināśanaṃ // 2 // tatrānena mantraṇa sūtrayet oṃ vajrasamaya sūtraṃ mātikrama // caturastraṃ caturdvāraṃ catustoraṇaśobhitaṃ / catuḥsūtrasamāyuktaṃ paṭṭamālāsuśobhitaṃ // 1 // sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu / svacittaṃ vajraratnaistu sūtrayedbāhyamaṇḍalaṃ // 2 // tasyābhyantarataḥ prājño vajraratnavibhūṣitaṃ / caturastraṃ caturdvāramaṣṭastambhasatoraṇaṃ // 3 // vajrastambhāgrasaṃstheṣu pañcamaṇḍalamaṇḍitaṃ / sūtrayenmaṇḍalastatra sūtraṃ raṅgaiḥ prapūrayet // 4 // tatrāyaṃ raṅgajāpaḥ oṃ vajracitra samaya hūṃ // tato madhyasthito bhūtvā vajrācāryaḥ samāhitaḥ / manasodghāṭayeccaiva vajradvāracatuṣṭayaṃ // tatrāyaṃ dvārodghāṭanamantraḥ oṃ vajrodghāṭaya samaya praveśaya hūṃ // sauvarṇe rājate vāpi mṛṇmaye vā sucitrite / iṣṭake caturastre tu buddhabimbanniveśayet // tatredaṃ sarvatathāgatākarṣaṇahṛdayaṃ bhavati / oṃ vajra jvālāgnipradīptākarṣaya sarvatathāgatān mahāvajra samaya hūṃ jaḥ // buddhasya purato vajraṃ jvālāmadhye niveśayet / jvālāmadhye likhed ratnaṃ padmaṃ viśvāyudhantathā // athāsāṃ vajrasamayamudrāṇāṃ niveśahṛdayāni bhavanti / hūṃ satvavajra jvālāmāla hūṃ phaṭ // oṃ ratnavajra jvālāmāla hūṃ traḥ // oṃ dharmavajra jvālāmāla hūṃ hrīḥ // hūṃ karmavajra jvālāmāla hūṃ haḥ // vajravegena niḥkramya buddhasya puratastathā / saṃlikhedvidhivatprājño vajrahuṃkāramaṇḍalam // tatredaṃ vajravegahṛdayaṃ bhavati oṃ vajravegākrama hūṃ // evaṃ vajradhātvādiṣu sarvamaṇḍaleṣu sūtramākramya, sarvato gacchediti // athāsya mudrā bhavati / manotkṣipya rekhāttu vajrasūtramathāpi vā / praviśanti kramatvāpi bhramyate samayānna saḥ // 1 // tatra madhye mahāsatvaṃ va[jrapā]ṇiṃ samālikhet / mahānīlotpalarucaṃ vajra-hūṃ-kārasaṃgrahaṃ // 2 // īṣad daṃṣṭrākarālāsyaṃ saroṣahasitānanaṃ / pratyālīḍhasa[mākrāntaṃ jvā]lāmālākulaprabhaṃ // 3 // vāmapādasamākrāntastena kārya maheśvaraḥ / dakṣiṇaṃ tu likhetpādamumāstanabharasthitaṃ // 4 // tatrāsya hṛda[yaṃ bhavati hūṃ //] tasya pārśveṣu sarveṣu vajrakrodhānniveśayet / kruddhadaṃṣṭrākarālāṃstu jvālāmālākulaprabhān // athaiṣāṃ hṛdayāni bhavanti / [hūṃ // oṃ vajrasatva]krodha hūṃ phaṭ // oṃ vajrakrodhākarṣaya hūṃ phaṭ // oṃ vajrakāma krodha rāgāya hūṃ phaṭ // oṃ vajratuṣṭikrodha sādhu sādhu hūṃ phaṭ // vajravege[na cā]kramya dvitīyaṃ maṇḍalottamaṃ / tatrā vajrābhiṣekaṃ tu likhetkrodhaiḥ parivṛtaṃ // athaiṣāṃ hṛdayāni bhavanti / traḥ // oṃ vajrabhṛkuṭi krodha hara hara huṃ phaṭ // oṃ vajrasūrya mahājvālāmāla krodha jvālaya sarva huṃ phaṭ // oṃ vajra krodha ketu dehi huṃ phaṭ // oṃ vajrāṭṭahāsa krodha haḥ haḥ haḥ haḥ huṃ phaṭ // vajravegena cākramya tṛtīyaṃ maṇḍalāttamaṃ / vajrasenaṃ samālekhyaṃ vṛtaṃ krodhairmahātmabhiḥ // athaiṣāṃ hṛdayāni bhavanti / hrīḥ // oṃ vajradharma krodha vināśaya viśodhaya huṃ phaṭ // oṃ vajratīkṣṇa krodha cchinda cchinda huṃ phaṭ // oṃ vajrahetu krodha praviśa praveśaya maṇḍalaṃ sarvā huṃ phaṭ // oṃ vajrakrodha bhāṣa vada vada huṃ phaṭ // vajravegena cākramya caturathaṃ maṇḍalottamaṃ / vajrāveśaṃ samālekhyaṃ vajrakrodhagaṇairvṛtaṃ // tatraiṣāṃ hṛdayāni bhavanti / aḥ // oṃ vajrakarma // oṃ vajrakavaca krodha rakṣa rakṣa huṃ phaṭ // oṃ vajrayakṣa krodha khāda khāda huṃ phaṭ // huṃ vajrakrodha muṣṭi sādhaya samaya huṃ phaṭ // maṇḍalasya tu koṇeṣu yathāvadanupūrvatā / vajradhātuprayogeṇa guhyapūjāṃ samālikhet // athāsāṃ hṛdayamudrā bhavanti / oṃ vajralāsye rāgaya hūṃ phaṭ // oṃ vajramāle 'bhiṣiñca huṃ phaṭ // oṃ vajragīte gāda gāda hūṃ phaṭ // oṃ vajranṛtye vaśīkuru huṃ phaṭ // vajravegena niḥkramya bāhyamaṇḍalamuttamaṃ / tatra koṇeṣu kartavyaṃ pūjādevīcatuṣṭayaṃ // athāsāṃ hṛdayamudrā bhavanti / oṃ vajradhūpapūjāspharaṇasamaye huṃ phaṭ // oṃ vajrapuṣpapūjāspharaṇasamaye huṃ phaṭ // oṃ vajrālokapūjāspharaṇasamaye huṃ phaṭ // oṃ vajragandhapūjāspharaṇasamaye huṃ phaṭ // aṅkuśādyāstu kartavyā dvāramadhyacatuṣṭaye / bāhyamaṇḍalasaṃstheṣu bāhyavajrakulāni tu // athāsāṃ hṛdayamudrā bhavanti / oṃ vajrāṅkuśa mahākrodhākarṣaya sarvasamayān hūṃ jjaḥ // oṃ vajrapāśa mahākrodha praveśaya sarvasamayān huṃ hūṃ // oṃ vajrasphoṭa mahākrodha bandha bandha sarvasamayān huṃ vaṃ // oṃ vajrāveśa mahākrodhāveśaya sarvasamayān huṃ aḥ // initiation into the mandala athātra trilokavijayamahāmaṇḍale praveśavidhivistaro bhavati / tatrādita eva tāvatsvayaṃ vajrā [cāryo va]jrakodhaterintirimudrāṃ badhvā praviśet / praviṣṭvā sarvatathāgatāṃ vijñāpayet / "ahaṃ bhagavantastathāgatāḥ krodhavaśaṃ yāsyāmi [nigrahītavyāṃ] nigrahīṣyāmi saṃgrahītavyāṃ saṃgrahīṣyāmi / tanme bhagavanta ājñāpayantu, kathaṃ pratipadyāmī"ti kṛtvā, vajrakrodhaterintirimudrāṃ sva[hṛdaye ya]thāvatsthāpya, vajrāṅkuśādibhiḥ karmāṇi kṛtvā, punaḥ sarvasamayamudrāṃ bandhayet; tataḥ sarve sānnidhyaṅkalpayanti / tato guhyapūjācatuṣṭayaṃ kṛtvā tathā dhūpādibhiśca // tato vajraśiṣyāṃ praveśayedanena vidhinā svayaṃ vajrācāryo vajrakodhatirintirimudrāṃ badhvā, śiṣyāya bandhayedanena hṛdayena oṃ gṛṇha vajra samaya huṃ vaṃ // tato nīlavastrāntarīyanīloṣṇīṣāvabandhaśirāḥ, nīlaraktakena mukhaṃ badhvā, praveśayedanena mantreṇa oṃ vajra samayaṃ praviśāmi // tataḥ praveśya vajrāveśasamayamudrayāsyāveśamutpādayedanena hṛdayena vajrāveśa aḥ // tataḥ samāviśati / tenāveśena sarvatathāgatairadhiṣṭhyate / sarvaṃ cātītānāgatapratyutpannannimiṣādeva jānāti / avadhyaśca bhavati sarvasatvebhyaḥ, adhṛṣyaḥ / huṃkāreṇa ca sarvasatvanigrahānugrahasamarthībhavati / vajrapāṇiścāsya nityaṃ sarvakāryāṇi sādhayatīti // tataḥ śapathahṛdayaṃ dadyāt / tato yathāvat mukhabandhaṃ muktvā, mahāmaṇḍalaṃ darśayet / maṇḍale dṛṣṭamātre tu sarvapāpairvimucyate, sakalatrilokavijayasamartho bhavati / huṃkāreṇa ca mahādevādisarvadevākarṣaṇapraveśanabandhanavaśīkaraṇapātanakṣamo bhavati / sarvatathāgatādhiṣṭhānācca vajrapāṇirmahābodhisatvaḥ satatānuddhaḥ svakīyāḥ siddhīrdadāti // tato 'sya vajrābhiṣekeṇābhiṣicya, tīkṣṇasvavajracinhaṃ yathāvat pāṇibhyāṃ dātavyamanena mantreṇa oṃ vajrapāṇi vajrakarmakaro bhava // tato vajranāmābhiṣekandadyādanena mantreṇa / oṃ vajrakrodha tvāmabhiṣiṃcāmi vajranāmābhiṣekataḥ hevajra nāma // tato yasya yannāma kuryāt tasya heśabdaḥ prayoktavya iti // tato jñānānyutpādayet / vajrabimbaṃ samālikhya hṛdi vālākulaprabhaṃ / vajrakrodhasamāpattyā sarva āveśayejjagat // 1 // vajraratnaṃ lalāṭe tu samālikhya tathaiva ca / vajrakrodhasamāpattyā sarvasatvān vaśannayet // 2 // vajrapadmaṃ gale kṛtvā jvālāmālākulaprabhaṃ / vajrakrodhasamāpattyā sarvasatvāṃ sa nāśayet // 3 // satvavajraṃ pratiṣṭhāpya mūrdhni jvālākula[prabhaṃ] / vajrakrodhasamāpattyā rakṣet sarvamidaṃ jagat // 4 // athāsāṃ jñānamudrāṇāṃ hṛdayāni bhavanti / huṃ satva vajra krodhāviśa aḥ // ho ratna [vajrakrodha] traḥ // huṃ dharma vajrakrodha phaṭ // haṃ karma vajrakrodha rakṣa // mudra tato devādyākarṣaṇamudrājñānaṃ śikṣayet / vajrāṅkuśaṃ samā[likhya tāle hūṃka]rasaṃjñitaṃ / aṅgulīṃ cālayetkruddho devākarṣaṇamuttamaṃ // 1 // vajrāṅkuśaṃ samālikhya svapādatalamadhyataḥ / liṅgamākramya tenaiva de[vā samākarṣe]d dhruvaṃ // 2 // vajrāṅkuśaṃ samālikhya svameḍhre tu samutthite / cālayaṃstu samākarṣedumādyāḥ sarvayoṣitaḥ // 3 // vajrāṅkuśaṃ samālikhye gude kude tathā / tenākramīta yaṃ devaṃ tasyākarṣaṇamuttamaṃ // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ vajra krodhāgrākarṣaya huṃ phaṭ // oṃ vajra kramāṅkuśakrodhākarṣaya huṃ phaṭ // oṃ vajra krodhadaṇḍāgrākarṣaya huṃ phaṭ // oṃ vajrakrodhāsanāgacchākarṣayāmi te vajra samayamanusmara huṃ phaṭ // tataścaturvidhamudrājñānaṃ śikṣayet / pratyālīḍhaṃ samāsthāya vajrāveśaprayogataḥ / kṣaṇāddhuṃkāramātreṇa sarvamāveśayejjagat // 1 // vajravācā vadetsamyag caturhuṃkārasaṃyutaṃ / hṛdayaṃ sarvabuddhānāṃ sarvamapyānayeddhruvaṃ // 2 // vajrakrodhasamāpattyā vajrakrodhāgradṛṣṭitaḥ / mārayeta jagatsarva vajrahuṃkārayogataḥ // 3 // manasā varmayetkāyamātmanastu parasya vā / mahākavacayogena rakṣetsarvamidaṃ jagad // iti // 4 // athaiṣāṃ hṛdayāni bhavanti / oṃ vajra krodha kāyāveśaya huṃ aḥ // oṃ vajra vidyottama mahākrodhānaya ho bhagavan vajra huṃ phaṭ // oṃ vajra krodha dṛṣṭi hana daha paca vināśaya huṅkāreṇa pātaya vajra samaya huṃ phaṭ // oṃ manodṛḍha vajra kavaca krodha rakṣa huṃ phaṭ // tataḥ sarvasatvamudraṇamudrājñānaṃ śikṣayet / vajrakrodhasamāpattyā yasya yasya pariṣvajet / vajrahuṃkārajāpena mudrito bhavate sa tu // 1 // saṃlapanmahatā vācā ṭṭakki hūṃ phaṭ sakṛdvadet / yasya kruddhaḥ sa dīptena vajreṇābhihato bhavet // 2 // vajradṛṣṭayā nirīkṣedvai vajrakrodhasamādhinā / yasya yasya tu satvasya so so maraṇamāpnuyāt // 3 // manasā mārayāmīti vajraṃ hṛdi tu bhāvayet / huṃkāreṇaiva sarveṣāṃ mudrayatyabhitaḥ svayam // iti // 4 // yasya satvasya yenaiva manasā mudrayatyasau / ābhirmudrābhirabhyartha sarvakarmāṇi sādhayed // iti // 5 // athaiṣāṃ hṛdayāni bhavanti / ṭakki aḥ // ṭakki jjaḥ // ṭakki huṃ // ṭakki haṃ // ekaikayā tu mudrayā caturṣu karmasu catvāri mudrāhṛdayāni prayuñcediti // tato rahasyakrodhamudrājñānaṃ śikṣayet / sarvāṅgataḥ pariṣvajya huṃkāramasya yojayet / dvayendriyasamāpattyā tasya naśyeta jīvitaṃ // 1 // cumbaṃstu daśanairoṣṭhaṃ gṛhya huṅkārayogataḥ / dvayendriyasamāpattyā yasya tasya mukhaṃ patet // 2 // huṃ-kāraṃ yaḥ prayuñjīta sukhaṃ hyanubhavannasau / dvayendriyasamāpattyā yasya so duḥkhamāpnuyāt // 3 // huṃkāraṃ yaḥ prayuñjīta sarvāṅgena tu pīḍayan / dvaye[ndriyasa]māpattyā tasya sarvatanuḥ pated // iti // 4 // athātra hṛdayāni bhavanti / huṃ aḥ // huṃ jjaḥ // huṃ hoḥ // huṃ haṃ // tatastrilokavijayamahāmaṇḍalasamayatatvamudrājñānaṃ śikṣayet / vajradhātuprayogeṇa buddhānusmṛtimān bhavet / yastu satvahitārthāya sa tu buddhatvamāpnuyāt // 1 // maheśvaramumāṃścaiva bhūmau likhya tathākramet / yathālekhyānusāreṇa satvamudrāṃ samādhayet // 2 // anayā baddhamātrayā trilokavijayī sa tu / siddhavidyo bhavetkṣipraṃ bajrahuṃkārasannibhaḥ // 3 // jvālāmaṇḍalamadhyasthā yathā lekhyānusārataḥ / kāyavākcittavajraistu satvamudrāstu bandhayet // 4 // athāsāṃ karma vakṣyāmi vajrakarmamanuttaraṃ / buddhānusmṛtisaṃsiddhaḥ śīghraṃ buddhatvamāpnuyād // iti // 5 // trilokavijayāṃ badhvā trilokavijayī bhavet / vajrāyuḥ sarvagāmī tu vajrahuṃkārasannibhaḥ // 6 // vajrābhiṣekā rājyatvaṃ lokaiśvaryaṃ sudharmiṇī / karmavajramahākrodhā vajrakarmakarī bhavet // 7 // satvakrodhā mahādāḍhryaṃ krodhāṅkuśyā samāvhāna / rāgayetkrodharāgā tu sādhukrodhā tu tuṣṭidā // 8 // bhṛkuṭyā nāśayetsarvaṃ krodhasūryā sutejatāṃ / ketukrodhā haredarthān aṭṭahāsā tu mārayet // 9 // dharmakrodhā hared dharmān cchindedvai krodhavajrayā / hetukrodhā hared duḥkhān vāggharet krodhabhāṣayā // 10 // karmakrodhā sukarmāṇi kuryād rakṣāṃ tu rakṣayā / krodhayakṣā ripuṃ khādet krodhamuṣṭistu siddhidā // iti // 11 // atha vajrasamayamudrābandhī bhavati / vajra[dvikasa]mudbhūtāḥ samayāgryāstu kīrtitāḥ / tāsāṃ bandhaṃ pravakṣyāmi krodhabandhamanuttaraṃ // 1 // bāhuvajraṃ samādhāya kaniṣṭhāṅkuśaṃ bandhitā / trilokavijayā nāma tarjanīdvayatarjanī // 2 // tathaivāgryā mukhāsaṃgānmaṇistu pravikuñcitā / samotthamadhyapadmā tu madhyāgryadvayavarjite // ti // 3 // tarjanīdvayavajrā tu dakṣiṇāṅkuñcitāṅkuśī / tayaiva grastahuṃkārā sādhukārā tathava hi // 4 // dvyagrā saṃsthā bhṛkuṭyāntu hṛdi sūryāgramaṇḍalā / prasāritabhujā mūrdhni tarjanīmukhahāsinī // 5 // tarjanīnakhasaṃsaktā kośamuṣṭistu dakṣiṇā / samamadhyāgryotthacakrā tu mukhataḥ praviniḥ sṛtāḥ // 6 // tarjanīmadhyavajrā ca grīvā veṣṭitatarjanī / agryādhikamahādaṃṣṭrā grastāgrā vajrā muṣṭine- //ti // 7 // vajralāsyādisandhīnāṃ mudrāstā eva huṃkṛtāḥ / dharmamudrāstu tā eva huṃkāraiḥ sahitāḥ punaḥ // 8 // atha vajrasamayadharmamudrā bhavanti / huṃkāro buddhavajribhyāṃ traḥkāro vajragarbhataḥ / hrīḥkāro vajrasenasya aḥkāro vajraviśvana // iti // [ataḥ paraṃ dharmamudrāḥ samāsata evaṃ bhavanti /] huṃ heḥ trāṃ taṃ, hi hīḥ deḥ haḥ, dhik khīḥ hūṃ graṃ, kṛ vaṃ dṛ aḥ / dharmamudrā susiddhāstu vajrakrodhagaṇasya hi // iti // tato vajrasamayakarmamudrā bhavanti / krodhamuṣṭiṃ dvidhīkṛtya vajragarvādiyogataḥ / karmamudrāḥ samāsena mahavajrakule smṛtāḥ // 1 // yasyā [ya]syāstu mudrāyā yadyatpārśvaṃ ca karmaṇaḥ / tatra tatra tu vai veṣṭya tāṃ tāṃ mudrāṃ prayojayet // 2 // sarvamudrāvidhiḥ // athātra trilokavijayama[hāmaṇḍala]sādhāraṇamudrābandho bhavati / trilokavijayā mudrā vajrāgrasamayasya tu / vajrahuṃkāramantrasya sarvasiddhipradā kṣaṇāt // 1 // kaniṣṭhāgryāṅkuśairbandhedvajrau dvāvadharottarau / samayāṅkuśamudreyaṃ sarvamākarṣayetkṣaṇāt // 2 // sarvavidyottamānāṃ tu trilokavijayā smṛtā / [ghātanī caiva] sarvasya sarvakarmakarī tathā // 3 // dvivajrāgryāṅgulī samyaksandhāya susamāhitaḥ / utthāpayenmṛtaṃ sarva vajrottiṣṭheti saṃjñitā // 4 // dvivajrāgryāṅgulī samyak vajrabandhena bandhayet / parivartya sthāpenmūrdhni āyurārogyavardhanī // 5 // vajrabandhaṃ dṛḍhīkṛtya samāṅguṣṭhapraveśitā / tarjanī dṛḍhaṃ saṃkocā valitā pādakarṣaṇī // 6 // // trilokavijayāṃ badhvā yasya bimbaṃ samākramet / vāmapādena taṃ satvaṃ māsādardhena siddhyati // 7 // vajramudrādvikaṃ badhvā tāḍayeta parasparaṃ / yasya vai rātvakāyaṃ tu samāviṣṭastu tāḍayet // 8 // vajramudrādvikaṃ badhvā kavacaṃ svaṃ parasya vā / granthanan tarjanībhyāṃ tu rakṣā bhavatī śāśvatī // 9 // vajrabandhaṃ tale kṛtvācchādayetkruddhamānasaḥ / gāḍhamaṅguṣṭha [vajreṇa] siddhyedvajrakulaṃ mahat // 10 // satvavajraṃ dṛḍhīkṛtya dvyaṅguṣṭhagrastamadhyame / kaniṣṭhā vajramukhato tīkṣṇa[āntu samaya]grahāṃ // 11 // vajramudrādvikaṃ badhvā kuñcitāgryā nibandhitaṃ / valitodvalitaṃ kurvan devākarṣaṇamuttamaṃ // 12 // vajrabandhaṃ dṛḍhīkṛtya kuñcitāgryā suyantritaṃ / sandhāyāṅguṣṭhayugalaṃ pīḍya madhye 'ntarīkṣiṇāṃ // 13 // kaniṣṭhāṅgulimadhyantu vajramudrādvikasya tu / pṛṣṭhato 'gryāṅguligrastaṃ parivartya khacāriṇāṃ // 14 // vajrarakṣāṃ dṛḍhīkṛtya vajrabandhaṃ tu pīḍayet / bhaumānāṃ samayo hyeṣa sarvakṛd duratikramaḥ // 15 // vajramudrādvikaṃ badhvā vāmavajrāgryapīḍitā / antyāṅgulisamāsphoṭā pātātākarṣaṇī tviyaṃ // 16 // granthitaṃ vajrabandhena dṛḍhantarjanikādvayaṃ / madhyamāṅguṣṭhavajraṃ tu duṣṭamudrāprabhañjakaṃ // 17 // vajramudrādvayaṃ badhvā hṛdi sthāpya samāhitaḥ / pīḍayetkrodhamuṣṭiṃ tu bāhyamaṇḍalanāśanī // 18 // vāmavajrāṅguliṃ gṛhya dakṣiṇākuñcitāgryayā / āsphoṭayaṃ susaṃkruddhaḥ sumerumapi pātayet // 19 // vāmavajrāṅguliṃ gṛhya dakṣiṇāgryāṅku śena tu / ākarṣayatsusaṃkruddho grahāṃ sarvān vaśannayet // 20 // vajrabandhaṃ samādhāya bāhubhyāṃ sudṛḍhaṃ hṛdi / vajrāgryābhyāṃ svakukṣau tu kuśaṃstu hṛdayaṃ hṛdi // 21 // a[gryāṅgu]limukhābhyāṃ tu pīḍayetkruddhamānasaḥ / aṅguṣṭhadvayamūlantu jvarākarṣaṇamuttamaṃ // 22 // vajrāñjaliṃ dṛḍhīkṛtya tarjanīdvaya [kuñcitā] / susandhitasamāṅguṣṭhayantritā pāpahāriṇī // 23 // agryāṅgu lidvayaṃ badhvā vajramudrādvikāntarāt / samutkṣipet kṣaṇādūrdhvaṃ patitotkṣe[pakottamaṃ] // 24 // vajrabandhaṃ dṛḍhīkṛtya madhyamāmukhasandhitā / caturantyamukhāsaṅgāt pāpaṃ sphoṭayati kṣaṇāt // 25 // atha sarvatathāgatamaṇḍala[sādhana]mudrābandho bhavati / sūtrayanmaṇḍalaṃ pūrva vajramudrāgraheṇa tu / sūtraṃ tu dhārayetpaścāt yathāvat sūtraṇaṃ smṛtaṃ // 1 // susandhitasamāgryantu vajramudrādvikasya tu / kṛtvā tu sarvaraṅgāṇi dīptadṛṣṭyā samāvhayet // 2 // dvivajrāgryāṅgulī samyak sandhāyottānato dṛḍhaṃ / vivārayeta saṃkruddho dvāroddhāṭanamuttamam // iti // 3 // atha sarvavajrakulasarvamudrāsādhanaṃ bhavati / pratyālīḍhakṛtiṅkṛtvā krodhavācā pravartayan / krodhadṛṣṭyā tu saṃkruddhaḥ sarvakarmāṇi sādhayed // iti // sarvatathāgatavajrasamayānmahākalparājāt trilokavijayamahāmaṇḍalavidhivistaraḥ samāptaḥ // chapter 7 krodha-guhya-mudra-mandala-vidhi-vistara emanation of deities form samadhi atha bhagavān punarapi vajradhāraṇīsamayasaṃbhavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sarvavajriṇi vajramāte ānaya sarva vajrasatyena hūṃ jjaḥ // athāsyāṃ bhāṣitamātrāyāṃ vajrapāṇihṛdayātsa eva bhagavān vajrāpāṇiḥ vajrapāṇisadṛśasarvātmabhāvāḥ samantajvālāgarbhā vajrakrodhasamayamudrā devatā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvatathāgatārthān niṣpādya, bhagavato vajrasatvasya guhyabhāryatāpracchādanārtha kāyavākcittavajramudrābimbāni bhūtvā, bhagavato vairocanasya trilokavijayamahāmaṇḍalayogena candramaṇḍalāśritā bhūtvedamudānamudānayiṃsuḥ / aho hi sarvabuddhānāṃ guhyajñānamanuttaraṃ / yat tathāgatasaukhyārthaṃ bhāryātvamapi kurvate // ti // hīḥ // delineation of the mandala atha vajrāpāṇiḥ punarapi svakulasamayamudrāmaṇḍalavajrasamayaguhyannāmamabhāṣat / athātaḥ saṃpravakṣyāmi vajramaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ krodhaguhyamiti smṛtaṃ // 1 // mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ / pañcamaṇḍalasaṃstheṣu guhyamudrānniveśayet // 2 // vajramaṇḍalamadhye 'smiṃ buddhabimbanniveśayet / buddhasya krodhasamayān yathāvattu likhedbudhaḥ // 3 // vajravegena niḥkramya vajrapāṇestu maṇḍalaṃ / tatra madhye likhet tiryak śūlavajraṃ pratiṣṭhitaṃ // 4 // jvālāmadhye likhet tasya yathāvadanupūrvaśaḥ / vajraṃ vajrāṅkuśaṃ caiva vāṇaṃ tuṣṭistathaiva ca // 5 // vajra[vege]na cākramya dvitīyaṃ maṇḍalottamaṃ / vajraratnaṃ likhet caiva cakramadhye pratiṣṭhitaṃ // 6 // vajrabhṛkuṭimadhye [vajrasūryaṃ ta]thā dhvajaṃ / dantapaṃktī tathā vajraitasya pārśveṣu saṃlikhet // 7 // vajravegena cākramya tṛtīyaṃ maṇḍa[lottamaṃ / vajrapadmaṃ likhed divyaṃ padmamadhye prati]ṣṭhitaṃ // 8 // jvālāmadhye likhetpadmaṃ khaṅgaṃ cakrantathaiva ca / vajrajivhāṃ yathāvat tu tasyāḥ pārśveṣu sa[rveṣu // 9 // vajravegena cākramya caturtha maṇḍalotta]maṃ / tiryagvajre likhed vajraṃ vṛtaṃ vajrairmahāprabhaiḥ // 10 // tasyāḥ pārśveṣu sarveṣu sarvajvālākulaprabhāḥ / [viśvavajraṃ sukavacaṃ vajradaṃṣṭramuṣṭiṃ likhet //]11 // koṇeṣu bāhyasaṃstheṣu yathāvattu likhennayaṃ / ataḥ paraṃ pravakṣyāmi mudrāvidyāḥ samāsataḥ // 12 // [siḥ // oṃ vajrakrodhasamaye siḥ // oṃ vajra]roṣāṅkuśyānaya sarva siḥ // oṃ vajraroṣe kāmavajriṇi vaśaṃ me ānaya hi siḥ // oṃ vajratuṣṭi[krodhe toṣya sarvāṇi siḥ // vajrasiṃkārama]ṇḍale //] jiḥ // oṃ vajrabhṛkuṭikrodhe hara sarvārtha jiḥ // oṃ vajrajvālāmālaprabhe mahākrodhā[gni jvālaya sarva viroṣe jiḥ // oṃ vajra]dhvajāgrakeyūramahākrodhe dehi me sarvaṃ jiḥ // oṃ vajrāṭṭahāsani hasa hasāṭṭāṭṭahāsena [māraya jiḥ // vajrajiṃkāramaṇḍale //] diḥ // oṃ vajraśuddhakrodhe hana māraya duṣṭān diḥ // oṃ vajratīkṣṇakrodhecchinda vajrakośena sarvān diḥ // oṃ [vajrahetumahā krodhe praveśa cakra praveśaya sarvān] diḥ // oṃ vajrajivhe mahākrodhabhāṣe vācaṃ muñca diḥ // vajradiṃkāramaṇḍale //] nhiḥ // oṃ sarva mukhe [karmavajriṇi mahākrodhe kuru sarvān nhiḥ // oṃ vajra] kavacakrodhe rakṣa māṃ nhiḥ // oṃ vajracaṇḍakrodhe mahāyakṣiṇi vajradaṃṣṭrākarālabhīṣaṇi bhīṣā[paya nhiḥ // oṃ vajrakrodhe muṣṭibandha nhiḥ // vajranhiṃ]kāramaṇḍale //] tataḥ koṇamaṇḍaleṣu vajranṛtyaguhyapūjāvidyāhṛdayāni bhavanti / vajra hūṃ rkhne // vajra hūṃ ghūṃ // vajra hūṃ rte // vajra hūṃ steṃ // bahiḥkoṇeṣu tūryapūjāhṛdayāni bhavanti / vajra tī te // vajra ṭaṃ ṭaḥ // vajra dhā dhū // vajra dhau dhaḥ // dvārapālānāṃ pūjāhṛdayāni bhavanti / vajra jaḥ jjaḥ // vajra hūṃ hūṃ // vajra vaṃ vaṃ // vajra aḥ aḥ // initiation into the mandala athāsmin vajrakulaguhyamaṇḍale praveśavidhivistaro bhavati / tatrādita eva tāvat trilokavijayamahāmaṇḍalapraveśavidhinā praviśya, vajraguhyavajrakulasamayamudrāpratimudropamudrājñānamudrābhiḥ vajradharapūjārtha nṛtyopahāraḥ kartavya iti / tatredaṃ nṛtyapratinṛtyopanṛtyajñānanṛtyopahāramudrājñānaṃ bhavati / [tatrādita eva vajradhātusaṃgrahahṛdayaṃ vajragītena gāyan sarvatathāgatānāṃ stotropahāraṅkṛtvā, vajrācāryeṇa satvavajrimudrā sphoṭayitavyā, tato yathā pra[viṣṭa]mudrābhiḥ samāviśanti / vajranṛtyaprayogeṇa vajrakrodhāṅgulidvayaṃ / vajrahuṃkāramudrāṃ tu hṛdaye tu nibandhayet // 1 // tatastu nṛtyavidhi[nā vajra]krodhāṅkuśena tu / ākarṣayat sarvabuddhān vajravāṇāṃ parikṣipet // 2 // vajravāṇaparikṣepād vajratuṣṭyā tu sādhayet / muktvā mudrāṃ yathā[vidhi]tālayā caiva bandhayet // 3 // anena pūjāvidhinā vajrapāṇintu toṣayet / tuṣṭaḥ sat sarvakāryāṇi sādhayed rucitaḥ kṣaṇāt // 4 // tatraitāni nṛtyahṛdayāni bhavanti / siddhya vajra // ānaya vajra // rāgaya vajra // sādhu vajra // tataḥ pratinṛtyopahāraḥ kartavyaḥ / tathaiva nṛtyan vāmāṃ tu gṛhya dakṣiṇamuṣṭinā / parivartya lalāṭo tu niveśyāgryā mukhena tu // 1 // tathaiva nṛtyaṃ sūryāntu parivarta samāvhayet / vajraketuṃ samutkṣipya hased vajrāṭṭahāsayā // 2 // anena pūjāvidhinā rājādīn sarvamānuṣān / vaśitvācca sutejastvād dānāccāśācca toṣayet // 3 // tatraitāni pratimudrāhṛdayāni bhavanti / āhi vajra // jvālaya vajra // dehi vajra // hasa hasa vajra // tathaiva nṛtyaṃ muktvā tu samakuḍmalasandhite / agrāṅgulī hṛdi sthāpya namedāśayakaṃpitaiḥ // 1 // tathaiva nṛtyaṃ chinded vai vajrakośena nāśakān / alātacakrabhramayā bhrāmayeccakramaṇḍalan // 2 // gāyan vai vajravācā tu pūjayed vajrapāṇinaṃ / anena pūjāvidhinā sarva bhavati śāśvataṃ // 3 // tatraitānyupamudrāhṛdayāni bhavanti // kāmaya vajra // cchindaya vajra // bhrāmaya vajra // brūhi vajra // vajrakrodhāṅgulī samyaguttānamukhasandhitā / parivartya tathoṣṇīṣe tarjanī mukhasaṃsthitā // 1 // vajrakarmaprayogeṇa sarvakāryāgramaṇḍalaṃ / darśayan nṛtyavidhinā hṛdaye pratiśāmayet // 2 // tathaiva nṛtyavidhinā vajrarakṣāṃ tu bandhayet / vajradaṃṣṭre samādhāya vajramuṣṭyā tu pīḍayet // 3 // anena pūjāvidhinā sarvakarmakṣamo bhavet / kṛtvā caturvidhāṃ pūjāṃ mudrāṃ muñced yathāvidhir // iti // 4 // tatraitāni hṛdayāni bhavanti / nṛtya vajra // rakṣa vajra // khāda vajra // bandha vajra // tataḥ krodhaguhyamudrājñānaṃ śikṣayet / vajraṃ gṛhya tu pāṇibhyāṃ sphoṭayet kruddhamānasaḥ / yasya nāmnā tu hṛdayaṃ sphuṭet tasya janasya hi // 1 // adhoṣṭhaṃ daśanairgṛhya yasya nāmnā tu pīḍayet / śirastasya sphuṭecchīghraṃ yadyājñāṃ samatikramet // 2 // vajrakrodhamahādṛṣṭyā cakṣuṣī tu nimīlayet / nirīkṣat yasya nāmnā tu sphuṭet etasya cākṣiṇī // 3 // vajrakrodhasamāpattyā hṛdayaṃ svayamātmanā / pīḍayed vajrabandhena tasya cittaṃ parisphuṭed // iti // 4 // tatraitāni hṛdayāni bhavanti / huṃ vajrasphoṭa ṭhaḥ // huṃ mukhavajra ṭhaḥ // huṃ vajranetra ṭhaḥ // huṃ manovajra ṭhaḥ // tato mahāvajrakulaguhyamudrājñānaṃ śikṣayet / tatra prathamaṃ tāvanmahāmudrābandho bhavati / kaniṣṭhāṅkuśabandhena vajrakrodhānniveśayet / vāmatriśūlapṛṣṭhe tu trilokavijayā smṛtā // 1 // suprasāritavāmāgryā tathaivottānavārijā / parivartya tathā caiva vāmavajrā pratiṣṭhite // ti // 2 // vajrabandhantale kṛtvā cchādayetkruddhamānasaḥ / gāḍhamaṅguṣṭhavajreṇa krodhaterintiriḥ smṛtā // 3 // kuñcitāgryāṅkuśī caiva tarjanīmukhavajriṇī / sādhukārā tathāgryābhyāṃ agravajrā mukhasthitā // 4 // hṛdaye sūryasaṃdarśā samāgryā mūrdhni saṃsthitā / parivartya smitasthā tu samāgryā kuḍmalā tathā // 5 // khaṅgamuṣṭigrahadvābhyāmagryā cakrā nibandhanaḥ / samāgryā mukhatoddhāntā tarjanī saṃprasāritā // 6 // tarjanī gale bandhā tu tābhyāṃ daṃṣṭrā mukhasthitā / gāḍhamuṣṭinibandhāśca mahāmudrāḥ prakalpitā // 7 // iti // atha vajrakulaguhyasamayamudrābandho bhavati / guhyamuṣṭisamudbhūtāḥ samayāgryaḥ prakīrtitāḥ / tāsāṃ bandhaṃ pravakṣyāmi vajra[bandha]manuttaraṃ // 1 // hṛdisthā valitā pārśve vāṇākarṣā tu vāmataḥ / hṛdayācca samuddhāntā bhṛkuṭiḥ parivartya vai // 2 // sūryamaṇḍalasaṃdarśā mūrdhni bāhuprasāritā / parivartya smitasthā tu mukhamadhyasusaṃsthitā // 3 // kośagrapraharākārā cakranikṣepadarśikā / mukhataśca samuddhāntā mūrdhni kāyāgramaṇḍalā // 4 // skandhayorhṛdi pārśvābhyāṃ vajrarakṣākṛtistathā / daṃṣṭrāsaṃsthānayogācca gāḍhamuṣṭinipīḍitā // 5 // bāhyamaṇḍalamudrāstu bandheccihnānusārataḥ / samayā vajrabandhena tathāsyā vajramuṣṭinā // 6 // iti // atha vajrakulaguhyadharmamudrā bhavanti / pha ṭṭaḥ / śa ṭṭaḥ / ma ṭṭaḥ / sa ṭṭaḥ / ra ṭṭaḥ / ta ṭṭaḥ / ghṛ ṭṭaḥ / ha ṭṭaḥ / pa ṭṭaḥ / tra ṭṭaḥ / ka ṭṭaḥ / dha ṭṭaḥ / ku ṭṭaḥ / ri ṭṭaḥ / kha ṭṭaḥ / va ṭṭaḥ // atha vajrakulaguhyakarmamudrābandho bhavati / karmamudrāḥ samāsena vajramuṣṭirdvidhīkṛtā / yathā sthāneṣu saṃstheyā krodhaduṣṭyā suroṣavān // iti // sarvatathāgatavajrasamayānmahākalparājāt krodhaguhyamudrāmaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 8 vajra-kula-dharma-jnana-samaya-mandala-vidhi-vistara emanation of deities from samadhi atha bhagavān punarapi sarvatathāgatavajrakulasamādhijñānamudrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemaṃ savidyottamamabhāṣat oṃ sarvatathāgatasūkṣmavajrakrodha hūṃ phaṭ / atha vajrapāṇirmahākrodharājā trilokavijayasūkṣmavajravidyottamamabhāṣat oṃ sūkṣmavajrakrodhākrama hūṃ phaṭ // atha vajragarbho [bodhi]satva imaṃ trilokavijayasūkṣmavajravidyottamabhāṣat oṃ sūkṣmavajraratnākrama hūṃ phaṭ // atha vajranetro bodhisatva imaṃ trilokavijayasūkṣmavajravidyottamamabhāṣat oṃ sūkṣmavajrapadmakrodhākrama hūṃ phaṭ // atha vajraviśvo bodhisatva imaṃ trilokavijayasūkṣmavajravidyottamamabhāṣat oṃ sūkṣmavajrakarmakrodhākrama hūṃ phaṭ // atha vajrapāṇirmahābodhisatvaḥ punarapi svakulamutsādya, vajradhātumahāmaṇḍalayogena sanniveśyaitāni svahṛdayānyabhāṣat / oṃ vajrasatva sūkṣmajñāna krodha hūṃ phaṭ // 1 //oṃ sūkṣmavajrāṅkuśākarṣaya mahākrodha hūṃ phaṭ // 2 //oṃ vajrasūkṣmarāgakrodhānurāgaya tīvraṃ hūṃ phaṭ // 3 //oṃ sūkṣmavajratuṣṭikrodha hūṃ phaṭ // 4 //oṃ sūkṣmavajrabhṛkuṭikrodha hara hara hūṃ phaṭ // 5 //oṃ vajrasūkṣmajvālāmaṇḍalakrodha sūrya jvālaya hūṃ phaṭ // 6 //oṃ sūkṣmavajradhvajāgrakrodha sarvārthān me prayaccha śīghraṃ hūṃ phaṭ // 7 //oṃ vajrasūkṣmahāsakrodha ha ha ha ha hūṃ phaṭ // 8 //oṃ sūkṣmavajradharmakrodha śodhaya hūṃ phaṭ // 9 //oṃ sūkṣmavajracchedakrodha chinda bhinda huṃ phaṭ // 10 //oṃ sūkṣmavajrakrodha mahācakra chinda pātaya śiraḥ praviśya hṛdayaṃ bhinda hūṃ phaṭ // 11 //oṃ sūkṣmavajrahūṃkārakrodha hana pātaya vāṅmātreṇa hūṃ phaṭ // 12 //oṃ sūkṣmavajrakarmakrodha sarvakarmakaro bhava sarvakāryāṇi sādhaya hūṃ phaṭ // 13 //oṃ vajrasūkṣmakavacakrodha rakṣa rakṣa hūṃ phaṭ // 14 //oṃ sūkṣmavajrayakṣakrodha hana bhakṣaya sarvaduṣṭān cintitamātreṇa vajradaṃṣṭra hūṃ phaṭ // 15 //oṃ sūkṣmavajramuṣṭikrodha bandha bandha hūṃ phaṭ // 16 // delineation of the mandala atha vajrāpāṇiḥ punarapīdaṃ vajrakulasūkṣmajñānasamayamaṇḍalamudājahāra / athātaḥ saṃpravakṣyāmi dharmamaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ krodhajñānamiti smṛtaṃ // 1 // mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ / tasya madhye likhedbuddhaṃ jñānavajrasya madhyagaṃ // 2 // buddhasya sarvapārśveṣu mudrāstā eva saṃlikhet / vajravegena niṣkramya maṇḍalānāṃ catuṣṭaye // 3 // trilokavijayābhyāṃstu yathāvat tu niveśayet / teṣāṃ tu sarvapārśvebhyo vajrakrodhān yathāvidhir // 4 // iti // initiation into the mandala athātra vajrakulasūkṣmajñānamaṇḍale yathāvad vidhivistaro bhavati / tatrādita eva tāvatpraveśya brūyād"adya tvaṃ sarvatathāgatavajrakrodhatāyāṃ vajrapāṇinā bhagavatābhiṣi[ktaṃ] tatsādhu; pratipadyasvāśeṣānavaśeṣasatvadhātuparitrāṇa yāvat sarvatathāgatahitasukhottamasiddhyavāptiphalahetorvajrakrodhe[ṇa sarva]satvānapi saṃśodhananimittaṃ mārayituṃ; kaḥ punarvādaḥ sarvaduṣṭān" iti / idamuktvā mukhabandhaṃ muñcet / tataḥ sarvamaṇḍalaṃ darśayitvā, [vajraṃ] yathāvatpāṇau datvā, tato vajrakrodhasūkṣmajñānāni śikṣayet / sūkṣmavajraṃ dṛḍhīkṛtya vajrahuṃkārayogataḥ / huṃkāraṃ yojayedyasya tasya naśyati jīvitaṃ // 1 // sūkṣmavajraṃ dṛḍhīkṛtya spharayeta yathāvidhi / yāvattaḥ spharate taṃ tu tāvannaśyatyasau ripuḥ // 2 // sūkṣmavajravidhiṃ yojya vajrahuṃkārayogataḥ / spharayet krodhavān yāvat tāvat satvān vināśayet // 3 // tathaiva saṃharet tattu yāvadiccheta yogavān / sarvaṃ vāpi hi niḥśeṣa punaradayāt tu jīvitam // 4 // // iti // tatraiṣāṃ hṛdayāni bhavanti / huṃ // huṃnāśaya vajra // huṃ vināśaya sarvān vajra // oṃ sūkṣmavajra pratyānaya śīghraṃ huṃ // vajraṃ tu yasya satvasya sahabhūtvā mahādṛḍhaṃ / maitrīspharaṇatāyogātspharan vaireṇa nāśayet // 1 // vairaspharaṇatāyogāt kāruṇyaṃ yasya kasyacit / tena kāruṇyayogena sarvaduṣṭān sa nāśayet // 2 // adharmā yadi vā dharmāḥ prakṛtyā tu prabhāsvarāḥ / evaṃ tu bhāvayaṃ satvāṃ huṃkāreṇa tu nāśayet // 3 // durdurūṭā hi ye satvā buddhabodhāvabhājanāḥ / teṣāṃ tu saṃśodhanārthāya huṃkāreṇa tu nāśayet // 4 // tatraiṣāṃ hṛdayāni bhavanti / vaira vajrakrodha huṃ phaṭ // karuṇā vajrakrodha huṃ phaṭ // huṃ viśuddha vajrakrodha hūṃ phaṭ // huṃ viśodhana vajrakrodha hūṃ phaṭ // vajrabimbaṃ samālikhya manasā yasya kasyacit / pātayed gṛhamadhye tu tasya tannaśyate kulaṃ // 1 // tathaiva sūkṣmavidhānena hṛdvajraṃ paribhāvayet / bodhisatvamahābimbaṃ pātayennāśayetkulaṃ // 2 // vajrapāṇimahābimbaṃ bhāvayan yatra pātayet / tad rājyaṃ vividhairdoṣai rājñaiva saha naśyati // 3 // sarvākāravaropetaṃ buddhabimbaṃ tu bhāvayan / pātayedyatra rājye tu tad rājyannaśyate dhruvam // 4 // iti // tatraitāni hṛdayāni bhavanti / huṃ vajra prapāta // hūṃ bodhisattva prapāta // hūṃ vajradhara prapāta // hūṃ buddha prapāta // sūkṣmavajraprayogeṇa candrabimbaṃ svamātmanā / bhāvayaṃ svayamātmānaṃ patedyatra patetsa tu // 1 // candre vajraṃ svamātmānaṃ bhāvayaṃ svayamātmanā / patedyatra susaṃkruddhastatkulaṃ patati kṣaṇāt // 2 // vajrapāṇiṃ svamātmānaṃ bhāvayaṃ svayamātmanā / patedyatra hi taṃ deśamacirād vipraṇaṃkṣyate // 3 // buddhabimbaṃ svamātmānaṃ bhāvayaṃ svayamātmanā / patedyatra tu tad rājyamacireṇaiba naśyati // 4 // iti // tatraitāni hṛdayāni bhavanti / bodhyagra prapātaya huṃ // sarvavajra prapātaya huṃ // vajrasatva prapātaya huṃ // buddha prapātaya huṃ // mudra tato vajrakuladharmarahasyamudrājñānaṃ śikṣayet / vajra[krodhasamāpa]tyā svakāyaṃ pariveṣṭayet / yasya nāmnā sa mriyate saṃveṣṭan vajrahuṃkṛtaḥ // 1 // sūkṣmavajraṃ samāpadya sūkṣmanāsikayā sakṛtaḥ / śvāsahuṃkārayogena trayokyamapi pātayet // 2 // sūkṣmavajravidhiṃ yojya kruddhaḥ san vajradṛṣṭitaḥ / nirīkṣannandhatāṃ yāti maraṇaṃ vātigacchati // 3 // bhagena tu praviṣṭyā vai manasā yasya kasyacit / hṛdayākarṣaṇādyāti vaśaṃ svaṃ vā yamasya ve- // iti 4 // tatraiṣāṃ hṛdayāni bhavanti / huṃ vajra valita krodha māraya huṃ phaṭ // oṃ vajra sūkṣma śvāsa viṣaṃ pātaya huṃ phaṭ // oṃ vajra dṛṣṭi viṣaṃ nāśaya huṃ phaṭ // huṃ hṛdayākarṣaṇa krodha praviśa kāyaṃ hṛdayaṃ cchinda bhinda kaḍḍhākaḍḍha phaṭ // tato vajrakuladharmamudrājñānaṃ śikṣayet / tatra tāvanmahāmudrābandho bhavati / vajrajñānaprayogeṇa jvālāmālākulaprabhān / vajrakrodhān svamātmānaṃ bhāvayaṃ siddhyati kṣaṇād // iti // tato vajrakuladharmasamayamudrājñānaṃ śikṣayet / samādhijñānasamayā dvi-huṃ-kārasamandhitā / yathā sthāneṣu saṃstheyā sarvasiddhipradāvaram // iti // tato vajrakuladharmasamayadharmamudrājñānaṃ śikṣayet / phaṭ saṭ maṭ saṭ raṭ taṭ dhṛṭ haṭ paṭ traṭ ghaṭ bhaṭ kṛṭ riṭ khaṭ vaṭ iti ca proktā dharmamudrāḥ samāsata iti // tato vajrakuladharmasamayakarmamudrājñānaṃ śikṣayet / dharmamuṣṭiṃ dvidhīkṛtya yathā sthānaprayogataḥ karmamudrāḥ samāsena siddhiṃ yānti yathāvidhir // iti // sarvatathāgatavajrasamayānmahākalparājād vajrakuladharmajñānasamayamaṇḍalavidhivistaraḥ samāptaḥ // chapter 9 vajra-kula-karma-mandala-vidhi-vistara emanation of deities from samadhi atha bhagavān sarvatathāgatavajrakarmasamayasaṃbhavādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sarvatathāgata karmeśvari hūṃ // atha vajrapāṇirmahābodhisatvaḥ punarapīmāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatadharmadhātuspharaṇamahāpūjākarmavidhivistarasamaye trilokavijayaṃkari sarvaduṣṭān dāmaya vajriṇi hūṃ // atha vajragarbho bodhisatvaḥ punarapīmāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatākāśadhātusamavasaraṇamahāpūjākarmavidhivistarasamaye hūṃ // atha vajranetro bodhisatvaḥ punarapīmāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatadharmadhātuspharaṇamahāpūjākarmavidhivistarasamaye hūṃ // atha vajraviśvo bodhisatvaḥ punarapīmāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatasarvalokadhātuvividhamahāpūjākarmavidhivistarasamaye hūṃ // atha vajrapāṇirmahābodhisatvaḥ punarapi svakulapūjāvidhivistaradevatāḥ svahṛdayādutpādya, sarvalokadhātuṣu sarvatathāgatākarṣaṇavaśīkaraṇānurāgaṇasarvakarmasiddhikāryakaraṇatāsanniyojanādīni sarvatathāgatarddhivikurvitāni kṛtvā, punarapi bhagavato vairocanasya vajradhātumahāmaṇḍalayogena caṇdramaṇḍalānyāśrityāvasthitā iti / delineation of the mandala atha vajrapāṇirmahābodhisatva idaṃ vajrakarmasamayavidhivistarakarmamaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi karmamaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ karmavajramiti smṛtaṃ // 1 // mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ / madhyamaṇḍalasaṃstheṣu buddhabimban niveśayet // 2 // buddhasya sarvapārśveṣu samayāgryo niveśayet / vajravegaiḥ samākramya maṇḍalānāṃ catuṣṭaye // 3 // catvāro vajranāthādyā yathāvattu niveśayet / teṣāṃ sarveṣu pārśveṣu mahāsatvyo niveśayed // 4 // iti // athātra karmamaṇḍale vajrakarmamudrā bhavanti / oṃ vajrasatvasiddhijñānasamaye huṃ jjaḥ // 1 // oṃ vajrākarṣaṇakarmajñānasamaye huṃ jjaḥ // 2 //oṃ vajraratirāgakarmajñānasamaye huṃ jjaḥ // 3 //oṃ vajrasādhukarmajñānasamaye huṃ jjaḥ // 4 // //oṃ vajrabhṛkuṭī vaśīkuru huṃ // 5 //oṃ vajrasūryamaṇḍale vaśīkuru huṃ // 6 //oṃ vajradhvajāgrakeyūre vaśīkuru huṃ // 7 //oṃ vajrāṭṭahāse vaśīkuru huṃ // 8 //oṃ vajrapadmarāge rāgaya huṃ // 9 //oṃ vajratīkṣṇarāge rāgaya huṃ // 10 //oṃ vajramaṇḍalarāge rāgaya huṃ // 11 //oṃ vajravāgrāge rāgaya huṃ // 12 //oṃ vajrakarmasamaye pūjaya huṃ // 13 //oṃ vajrakavacabandhe rakṣaya huṃ // 14 //oṃ vajrayakṣiṇi māraya vajradaṃṣṭrāyā bhinda hṛdayamamukasya huṃ phaṭ // 15 //oṃ vajrakarmamuṣṭi siddhya siddhya huṃ phaṭ // 16 // ritual athātra karmamaṇḍale yathāvad vidhivistaraṃ kṛtvā, vajrakulakarmajñānānyutpādayet / tatrādita eva śāntikarmādijñānaṃ śikṣayet / samidbhirmadhurairagniṃ prajvālya susamāhitaḥ / vajrakrodhasamāpattyā tilāṃ hutvā aghāndahet // 1 // taireva tu samidbhistu prajvālya tu hutāśanaṃ / taṇḍulāṃstu juhvan nityaṃ gṛhapuṣṭirbhaved dhruvaṃ // 2 // samidbhirmadhuraiścāpi agniṃ prajvālya paṇḍitaḥ / dūrvāpravālāṃ saghṛtān juhvannāyuḥ pravardhate // 3 // taireva tu samidbhistu prajvālya tu hutāśanaṃ / kuśapravālāṃstailena juhvan rakṣā tu śāśvatam // iti // 4 // athaiṣāṃ hṛdayamantrāṇi bhavanti / oṃ sarvapāpadahanavajrāya svāhā // oṃ vajrapuṣṭaye svāhā // oṃ vajāyuṣe svāhā // oṃ apratihatavajrāya svāhā // samidbhiḥ kaḍakaiḥ pūrva vajrakrodhasamādhinā / agniṃ [prajvālya] kuñjaistu kaṇṭakairabhikarṣitaḥ // 1 // taireva tu samidbhistu prajvālyāgniṃ suroṣavān / raktapuṣpaphalān cāpi juhvan rāgayate jagat // 2 // sami[dbhirapi]kupito hyagniṃ prajvālya yogavān / ayorajāṃsi hi juhvan vajrabandho bhaviṣyati // 3 // taireva tu samidbhistu prajvālyāgniṃ samāhitaḥ / juhet tiktaphalaṃ krodhān mārimutpādayetkṣaṇāt // 4 // tatraiṣāṃ hṛdayāni bhavanti / huṃ vajrākarṣaya svāhā // huṃ vajra rāgaya svāhā // huṃ vajra bandhāya svāhā // huṃ vajra māraṇāya svāhā // samidbhiramalaiḥ prajvālya ṛddho hutabhujaṃ budhaḥ / homamāmlaphalaiḥ puṣpairvaśīkaraṇamuttamaṃ // 1 // taireva tu samidbhistu prajvālyāgniṃ samāhitaḥ / juhuyātkāmaphalāṃ kuddhaḥ kāmarūpitvamāpnuyāt // 2 // samidbhistādṛśaireva prajvālya tu hutāśanaṃ / kāṇḍānyadṛśyapuṣpāṇāṃ juhvaṃ rucyā na dṛśyate // 3 // taireva tu samidbhistu prajvālyāgniṃ samāhitaḥ / ākāśavallīpuṣpāṇi juhvannākāśago bhaved // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ vajravaśaṃkarāya svāhā // oṃ kāmarūpavajrāya svāhā // oṃ adṛśyavajrāya svāhā // oṃ vajrakhacāriṇī svāhā // samidbhistiktavīryaistu prajvālyāgniṃ samāhitaḥ / vajripuṣpā juhet kruddho vajramājñākaraṃ bhavet // 1 // tairevaṃ tu samidbhistu prajvālyāgniṃ suroṣavān / yasya saure juhenmālyaṃ so 'pyājñākaratāṃ vajret // 2 // samidbhistaistu saṃkruddhaḥ prajvālyāgniṃ samāhitaḥ / vajrapāṇerjuhenmālyaṃ so 'pyājñākaratāṃ vrajet // 3 // taireva tu samidbhistu prajvālyāgniṃ suroṣitaḥ / cīvarāṇi juhet buddho yātyājñākaratāṃ kṣaṇāt // 4 // tatraiṣāṃ hṛdayāni bhavanti // huṃ vajravaśaṃkarāya svāhā // huṃ saurivaśaṃkaravajrāya svāhā // huṃ vajrapāṇivaśaṃkarāya svāhā // huṃ buddhavaśaṃkaravajrāya svāhā // mudra tato rahasyakarmamudrājñānaṃ śikṣayet / priyayā tu striyā sārdha saṃvasaṃstu bhage 'ñjanaṃ / prakṣipya ghaṭṭayettatra tenāṃjyākṣī vaśaṃ nayet // 1 // manaḥśilāṃ bhaga vidhvā vajrabandhena tāṃ pighet / caturvidhairnimittaistu siddhiścāpi caturvidhā // 2 // rocanāṃ tu bhage sthāpya guhyamuṣṭyā nipīḍayet / [sthā]pitaṃ jvālate tatra bhavedvajradharo samaḥ // 3 // kuṅkumaṃ tu bhage vidhvā tadbhagaṃ satvavajrayā / cchāditaṃ jvālate tantu bhavedvajradharo sama // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ vajraguhya rativaśaṃkara sidhya huṃ // oṃ vajraguhya sidhya huṃ // oṃ guhyavajra sidhya huṃ // oṃ vajradharaguhya sidhya huṃ // tato vajrakulakarmamahāmudrājñānaṃ śikṣayet / vajrakāryaprayogeṇa mahāmudrāḥ samāsataḥ / vajrakrodhasamāpattyā vajramuṣṭiprayogataḥ // 1 // // samayāgryastathaivehahuṃkārāṅgu liyogataḥ / dharmamudrāstathaiveha oṃkārādyai a-akṣaraiḥ // 2 // karmamudrāḥ samāsena karmamuṣṭidvidhīkṛtā / sarvasiddhikarā śuddhā vajrakarmaprayogataḥ // 3 // sarvatathāgatavajrasamayāt mahākalparājād vajrakulakarmamaṇḍalavidhivistaraḥ samāptaḥ // chapter 10 maha-kalpa-vidhi-vistara emanation of deities form samadhi atha bhagavān punarapi sarvatathāgatavajrasamayamudrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ sarvavidyottamamabhāṣat oṃ sarvatathāgatavajrasamaye hūṃ // atha vajrapāṇirmahābodhisatva imāṃ svavajrasasayamudrāmabhāṣat huṃ vajri maṭ // atha vajragarbho bodhisatva imāṃ svaratnasamayamudrāmabhāṣat huṃ bhṛkuṭivajre raṭ // atha vajranetro bodhisatvo mahāsatva imāṃ svadharmasamayamudrāmabhāṣat hūṃ padmavajri triṭ // atha vajraviśvo bodhisattvo mahāsatva imāṃ svakarmasamayamudrāmabhāṣat hūṃ vajrakarmāgri kṛṭ // delineation of the mandala atha vajrapāṇirmahābodhisatvaḥ punarapīdaṃ trilokavijayacaturmudrāmaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mudrāmaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ krodhavajramiti smṛtaṃ // 1 // mahāmaṇḍalayogena sūtrayet sarvamaṇḍalam / trilokavijayādyāṃstu likhedbuddhasya sarvata // iti // 2 // mudra athātra caturmudrāmaṇḍale mahāmaṇḍalayogenākarṣaṇādividhivistaraṃkṛtvā praveśya caturmudrāmaṇḍalaṃ guhyamudrājñānaṃ śikṣayet / svayaṃ likhya caturmudrāmaṇḍalaṃ śuddhadharmatāṃ / uccārayaṃ striyā sārdhaṃ saṃvasaṃ siddhirāpyate // 1 // svayaṃ likhya caturmudrāmaṇḍalaṃ śuddhadharmatāṃ / uccārayan rāgeṇa strīṃ nirīkṣaṃ siddhirāpyate // 2 // svayaṃ likhya caturmudrāmaṇḍalaṃ śuddhadharmatāṃ / pravartayaṃ striyaṃ kāntāṃ paricumbaṃstu sidhyati // 3 // svayaṃ likhya caturmudrāmaṇḍalaṃ śuddhadharmatāṃ / uccārayaṃ samāliṅgetsarvasiddhiravāpyate // 4 // tatraitāḥ śuddhadharmatāmudrā bhavanti / oṃ sarvatathāgataviśuddhadharmate hoḥ // oṃ vajraviśuddhadṛṣṭi jjaḥ // oṃ svabhāvaviśuddhamukhe huṃ // oṃ sarvaviśuddhakāyavāṅmanaḥkarmavajri han // tataścaturmudrāmaṇḍalaguhyarahasyamudrāṃ śikṣayet / praviśya maṇḍalamidaṃ pañcabhiḥ kāmasadguṇaiḥ / ramayan paradārāṇi sutarāṃ siddhimāpnute // athāsyā hṛdayaṃ bhavati ho vajrakāma // tato yathāvad vajrākrāntitriśūlamudrādyāḥ catasraḥ samayamudrāḥ savidhivistarāḥ śikṣayitvā, tena caturmudrāprayogeṇa vajravādyatūryatālān niryātya, vajrasatvasaṃgrahahṛdayagītiṃ gāyatā mudrāpratimudropamudrājñānamudrābhirnṛtyopahārapūjā kāryati / tatreyaṃ nṛtyopahārapūjā bhavati / vajranṛtyaprayogeṇa vajrakrodhāṅgu lidvayaṃ / vajrahuṃkāramudrāṃ tu hṛdye tu nibandhayet // 1 // tathaiva nṛtyan vāmāṃ tu gṛhya dakṣiṇamuṣṭinā / parivartya lalāṭo tu niveśyāgryā mukhena ta // 2 // tataiva nṛtyanmuktvā tu samakuḍmalasandhite / agryāñjaliṃ hṛdi sthāpya namedāśayakampitaiḥ // 3 // vajrakrodhāṅgulī samyaguttāramukhasandhite / parivartya tathoṣṇīṣe tu tarjanī mukhasusthitā // 4 // iti // ii.6 ekamudramandala a[tha vajrapā]ṇirmahābodhisatvaḥ punarapīmaṃ svavajrasamayakrodhasamayamabhāṣat huṃ // delineation of the mandala athāsya maṇḍalaṃ bhavati / athātaḥ saṃpravakṣyāmi guhyamaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ vajrahuṃkarasaṃjñitaṃ // 1 // mahāmaṇḍalayogena bāhyamaṇḍalamālikhet / tasya madhye likhetsamyagvajriṇaṃ candramaṇḍale // 2 // savajra vajrahuṃkāramahāmudrākaragrahaṃ / pratyālīḍhasusaṃsthānaṃ yathāvad varṇarūpiṇam // iti // 3 // mudra athātra guhyamaṇḍale sarvasiddhividhivistaraṃ kṛtvā, vajrahuṃkāraguhyamudrājñānamudīrayet / praviśya maṇḍalamidaṃ trilokavijayāṅgulīṃ / sādhaye tu bhage bidhvā sarvakarma susidhyati // athāsya sādhanahṛdayaṃ bhavati huṃ vajrasamaya kṛta // tato vajrahuṃkārahasyasādhanamudrājñānaṃ śikṣayet / praviṣṭvā maṇḍalaṃ samyag mahāmudrāgrasaṃsthitaḥ / saṃvasan vajrahuṃkāraḥ sarvakarmakaro bhaved // iti // tatrāsyāḥ sādhanahṛdayaṃ bhavati huṃ vajrasamaya huṃ // tato yathāvan mudrābandhacatuṣṭayaṃ śikṣayet / tathaiva siddhayaḥ saṃbhavantīti // yathā maṇḍale evaṃ paṭādiṣu likhitānāṃ sarvapratimāsvapi sāmānyā siddhiriti / atha vajrapāṇiḥ sarvatathāgatānāhūyaivamāha / "adhitiṣṭhata bhagavantaḥ sarvatathāgatā mame[daṃ kulaṃ ye ca] sarvasatvā yathākāmakaraṇīyatayā sarvasiddhīḥ prāpnuyur" iti // atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamyāsya trilokavijayakalpasyādhiṣṭhānāyedamūcuḥ / sādhu te vajrasatvāya vajraratnāya sādhu te / vajradharmāya te sādhu sādhu te vajrakarmaṇe // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ / sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham // iti // sarvatathāgatavajrasamayānmahākalparājān mahākalpavidhivistaraḥ samāptaḥ // chapter 11 trilokacakra-maha-mandala-vidhi-vistara atha bhagavantaḥ sarvatathāgatāḥ punarapi samājamāpadya jānanneva vajrapāṇiṃ mahābodhisatvamevamāhuḥ / "pratipadyasva vatsa sarvatathāgatājñākāritayai imaṃ maheśvarakāyamataḥ svapādatālāt mokṣum!" iti / atha bhagavāṃ vajrapāṇistāṃstathāgatānevamāha / "ahaṃ bhagavadbhiḥ sarvaduṣṭadamakaḥ krodha ityabhiṣiktaḥ / tanmayāyaṃ vyāpāditaḥ, tatkathamasya mokṣāmī?" ti / atha sarvatathāgatā maheśvarasya sarvatrilokādhipateḥ śarīrasya jīvitasaṃjananahetoridaṃ mṛtavijñānākarṣaṇahṛdayaṃ svahṛdaye[bhyo niścaranti /] oṃ vajrasatva hūṃ jjaḥ // athāsya mudrābandho bhavati / guhyāṅkuśī dṛḍhīkṛtya samāntyāsu prasāritā / mṛtasya mūrdhni sandhāya [punarjīvitaṃ prāpsyata // iti //] athāsmin viniḥsṛtamātre sa bhagavān [bhasmeśvaranirghoṣas] tathāgato bhasmacchatrāyā lokadhātor [āgamya, tasya] maheśvara[sya kāye praviṣṭvā, idamudānamudānayāmāsa /] aho hi sarvabuddhānāṃ buddhājñānamanuttaraṃ / yanmṛto 'pi hi kāyo 'yaṃ jīvadhātutvamāgata // iti // [atha vajrapāṇir] mahābodhisatva idaṃ pādoccārannāma hṛdayamudājahāra oṃ vajra muḥ // athāsya mudrābandho bhavati / vajrakrodhāṅgulī[mutthāpayitvāgrāsaṅgaṃ sthite /] parivartya[dvayorvajrayoradhastātsamuddhared // iti //] athāsmin bhāṣitamātre mahāvajradharapādamūlān mahādevo [muktayitvā punaḥ saṃjīvīkṛtaḥ /] atha maheśvara[kāyaṃ tena tathāgatena saṃ]jīvamadhiṣṭhāya, svayauvarājyatāyāmatraiva lokadhātau sarvasatva[hitārthañca duṣṭa]vinayārthaṃ ca pratiṣṭhāpitavāniti // atha tato vajrapāṇi caraṇatalādimāṃ candrapādānnāma sarvatathāgatabodhicittamudrāṃ [viniḥsṛtaḥ /] oṃ candrottare samantabhadrakiraṇī mahāvajriṇi hūṃ // athāsya mudrābandho bhavati / vajrabandhaṃ dṛḍhīkṛtya kaniṣṭhāṅguṣṭha[samotthā / samotthitvā susāritā candraprabheti] kīrtitā // athāsyāṃ viniḥsṛtamātrāyāṃ tata eva pādatalāc candrottara eva tathāgato [niścacāra, tasya maheśvarasya śire vajrapāṇi pādāvakrānte tadardhacandramūrdhanabhiṣikto, vajrapāṇervāmapārśve sthitaḥ / tataḥ] sarvatathāgatai[rvajrapāṇermitrasya pāṇau] vajraśūlaṃ datvā, vajravidyottamo vajravidyottama iti vajranāmābhiṣekeṇābhiṣiktaḥ // atha vajravidyottamo bodhisattvo [mahāsattvaśca] tena vajraśūlena cakraparivartanagatyā nṛtyopahārapūjāṃ kurvannidamudānamudānayāmāsa / aho hi sarvabuddhānāṃ bodhicittamanuttaraṃ / yatpādāgrasparśenāpi buddhatvaṃ prāpyate mayā // iti // atha vajrapāṇirmahābodhisatvaḥ, tato vajrakrodhasamādhervyutthāya, bhagavantame[tāṃ vācamuvāca] / "ahaṃ bhagavaṃ sarvatathāgatairvajraṃ pāṇibhyāṃ datvā vajrapāṇitvenābhiṣiktaḥ // tadeṣāṃ devādīnāṃ bāhyavajrakulānāmasmiṃ trilokavijayamahāmaṇḍale sthānaviniyogaṅkariṣyāmi / yena te satvā avaivartikā bhaviṣyanti anuttarāyāṃ samyaksaṃbodhāv" iti // atha bhaga[vān vairocanas] tathāgato 'rhan samyaksaṃbuddha idaṃ sarvatathāgatoṣṇīṣamudājahāra oṃ vajrasatvoṣṇīṣa huṃ phaṭ // athāsmin bhāṣitamātre sarvatathāgatoṣṇī[ṣemyo viniḥsṛto bhagavadvajrapāṇivigrahaḥ, nānā]varṇaraśmayo bhūtvā, sarvalokadhātavo 'vabhāsya, punarapi bhagavato vajrapāṇermūdham [anupariveṣṭitāḥ, sarvatathāgatoṣṇīṣatejorāśiṃ bhūtvā] sthitaḥ / atha tatastejorāśita idaṃ sarvatathāgatoṣṇīṣaṃ niścacāra / oṃ namassarvatathāga[toṣṇīṣa] tejorāśi anavalokitamūrdha hūṃ jvāla dhaka vidhaka dara vidara huṃ phaṭ // atha vajrapāṇirbodhisatvo mahāsatva idaṃ svavidyottamamudā[jahāra]oṃ nisuṃbha vajra huṃ phaṭ // tataḥ punarapi vajrapāṇiḥ svahṛdayādidaṃ hṛdayamudājahāra oṃ ṭṭakki jjaḥ // atha vajragarbho bodhisatvo mahāsatva idaṃ svavidyottamamabhāṣat oṃ vajra ratnottama jvālaya huṃ phaṭ // atha vajranetro bodhisatvo mahāsatva idaṃ svavidyottamamabhāṣat oṃ svabhāvaśuddha vajrapadma śodhaya sarvān vidyottama huṃ phaṭ // atha vajraviśvo bodhisattvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ vajrakarmottama vajradhara samayamanusmara suṃbhanisuṃbhākarṣaya praveśayāveśaya bandhaya samayaṃ grahaya sarvakarmāṇi me kuru mahāsatva huṃ phaṭ // atha vajravidyottamo bodhisatvo mahāsatva idaṃ svahṛdayaṃ bhagavato vajrapāṇeḥ pādavandanīyaṃ niryātayāmāsa oṃ suṃbha nisuṃbha vajravidyottama huṃ phaṭ // atha krodhavajro vidyārājo bhagavataścaraṇayornipatyeda svahṛdayamadāt huṃ vajraśūla // atha māyāvajro vidyārājedaṃ svahṛdayamabhāṣat oṃ vajramāya vidarśaya sarva huṃ phaṭ // atha vajraghaṇṭo vidyārājaḥ svahṛdayamadāt oṃ vajraghaṇṭa raṇa raṇa huṃ phaṭ // atha maunavajraḥ svahṛdayamadāt oṃ vajramauna mahāvrata huṃ phaṭ // atha vajrāyudhaḥ svahṛdayamadāt oṃ vajrāyudha dāmaka huṃ phaṭ // vidyārājanakāḥ // atha vajrakuṇḍalirvajrakrodho bhagavate vajrapāṇaye idaṃ svahṛdayaṃ pādavandanīyaṃ niryātayāmāsa / oṃ vajrakuṇḍali mahāvajrakrodha guhṇa hana daha paca vidhvaṃsaya / vajreṇa mūrdhānaṃ sphālaya bhinda hṛdayaṃ vajrakrodha huṃ phaṭ // atha vajraprabho vajrakrodha idaṃ svahṛdayamadāt / oṃ vajraprabha māraya saumyakrodha huṃ phaṭ // atha vajradaṇḍo vajrakrodhaḥ svahṛdayamadāt / oṃ vajradaṇḍa tanuya sarvaduṣṭān mahākrodha huṃ phaṭ // atha vajrapiṅgalo vajrakrodha idaṃ svahṛdayamadāt / oṃ vajrapiṅgala bhīṣaya sarvaduṣṭān bhīmakrodha huṃ phaṭ // vajrakrodhāḥ // atha vajraśauṇḍo gaṇapatirbhagavate vajrapāṇaye idaṃ hṛdayanniryātayati sma / oṃ vajraśauṇḍa mahāgaṇapati rakṣa sarvaduṣṭebhyo vajradharājñāṃ pālaya huṃ phaṭ / atha vajramāla idaṃ svahṛdayamadāt / oṃ vajramāla gaṇapataye mālayākarṣaya praveśayāveśaya bandhaya vaśīkuru māraya huṃ phaṭ // atha vajravaśī svahṛdayamadāt / oṃ vajravaśī mahāgaṇapate vaśīkuru huṃ phaṭ // atha vijayavajro gaṇapatiḥ svahṛdayamadāt / oṃ vajravijaya vijayaṃ kuru mahāgaṇapati huṃ phaṭ // gaṇapa[tayaḥ //] atha vajramusalo vajradūta idaṃ svahṛdayaṃ vajrapāṇaye niryātayāmāsa / oṃ vajramusala kṛṭṭa kuṭṭa sarvaduṣṭān vajradūtahuṃ phaṭ // [atha vajrā]nilo dūtaḥ svahṛdayamadāt / oṃ vajrānila mahāvegānaya sarvaduṣṭān huṃ phaṭ // atha vajrānalo dūtaḥ svahṛdayamadāt / oṃ vajrānala mahādūta jvālaya sarva bhasmīkuru sarvaduṣṭān huṃ phaṭ // atha vajrabhairavo dūtaḥ svahṛdayamadāt / oṃ vajrabhairava vajradūta bhakṣaya sarvaduṣṭān mahāyakṣa huṃ phaṭ // dūtāḥ // atha vajrāṅkuśo vajraceṭa idaṃ svahṛdayaṃ bhagavate vajrapāṇaye niryātayāmāsa / oṃ vajraṅkuśākarṣaya sarva mahāceṭa huṃ phaṭ // atha vajrakālaḥ svahṛdayamadāt / oṃ vajrakāla mahāmṛtyumutpādaya huṃ phaṭ // atha vajravināyakaḥ svahṛdayamadāt / oṃ vajravināyakāsya vighnaṃ kuru huṃ phaṭ // atha nāgavajra idaṃ svahṛdayaṃ bhagavate vajrāpāṇaye pādavandanīyaṃ niryatayāmāsa / oṃ nāgavajrānaya sarvadhanadhānyahiraṇyasuvarṇamaṇimuktālaṅkārādīni sarvopakaraṇāni vajradhara samayamanusmarakaḍḍha gṛhṇa bandha hara hara prāṇān mahāceṭa huṃ phaṭ // ceṭāḥ // atha vajrapāṇirmahābodhisatva idaṃ sarvavajrakulākarṣaṇasamayamudājahāra oṃ vajrāṅkuśākarṣaya huṃ // tataḥ praveśanasamayamudājahāra huṃ vajrapāśākaḍḍha huṃ // tataḥ samayabandhamudājahāra huṃ vajrasphoṭa vaṃ // tataḥ karmahṛdayamudājahāra oṃ vajrakarma sādhaya kṛt // delineation of the mandala atha vajrapāṇiridaṃ sarvavajrakulamahāmaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamaṃ / dharmacakrapratīkāśaṃ sūtraye sarvamaṇḍalaṃ // tatredaṃ sūtraṇahṛdayaṃ bhavati oṃ vajrasūtrākarṣaya sarvamaṇḍalān huṃ // maṇḍalasya tu madhye vai vidhvā khadirakīlakaṃ / tatastu sūtraṃ dviguṇaṃ kṛtvā tena prasūtrayet // tatredaṃ kīlakahṛdayaṃ / oṃ vajrakīla kīlaya sarvavidhnān bandhaya hūṃ phaṭ // catuḥsūtrasamāyuktaṃ sūtrayeccakramaṇḍalaṃ / bāhyatastasya niḥkramya dviguṇaṃ tu tathaiva ca // 1 // tasyāpi triguṇaṅkuryāt bāhyamaṇḍalasūtraṇaṃ / vidiśāścārayogena koṇarekhāstu sūtrayed // iti // 2 // sūtraṇavidhiḥ / tatastu sūtraṇaṃ tattu raṅgaiḥ śuddhaistu pūrayet / vāmavajramahāmuṣṭyā prāgrekhāṃ tu yathāsukhaṃ // tatredaṃ raṅgahṛdayaṃ / oṃ vajraraṅga samaya hūṃ // tato madhyasthito bhūtvā vajrācāryaḥ samāhitaḥ / manasodghāṭayeccaiva vajradvāracatuṣṭayaṃ // tatredaṃ dvārodghāṭanahṛdayaṃ / oṃ vajrodghāṭanasamaya praviśa śīghraṃ smara vajrasamaya huṃ phaṭ // saurvarṇarājate vāpi mṛṇmaye vā sucitrite / iṣṭake tu caturaśre tu buddhabimbaṃ niveśayet // tatredaṃ sarvabuddhahṛdayaṃ[bha]vati / oṃ sarvavid // buddhasya sarvataḥ kuryanmahāsatvacatuṣṭayaṃ / trilokavijayaṃ kurvan vajrāpāṇiṃ puraḥsthitaṃ // tatraitāni mahāsatvacatuṣṭayahṛdayāni bhavanti / oṃ suṃbha nisuṃbha huṃ gṛṇha gṛṇha huṃ gṛṇha pya huṃ ānaya ho bhagavan vajra huṃ phaṭ // 1 // oṃ vajrabhṛkuṭi krodhānaya sarvaratnān hīḥ phaṭ // 2 //oṃ vajradṛṣṭi krodhadṛṣṭyā māraya huṃ phaṭ // 3 //oṃ vajraviśva krodha kuru sarvaṃ viśvarūpatayā sādhaya hūṃ phaṭ // 4 // praveśenniṣkramedvāpi sutrādhastānmanogataṃ / vajravega iti khyātastena rekhāṃ samākramed // iti // tatredaṃ vajravegahṛdayaṃ / vajravega // vajravegena niḥkramya prathamaṃ maṇḍalaṃ tathā / yathāvadanupūrveṇa vajramāyādayo likhet // tatraiṣāṃ samayahṛdayāni bhavanti / oṃ vajracakra hūṃ // 1 // oṃ vajraghaṇṭa hūṃ // 2 //oṃ vajradaṇḍakāṣṭha hūṃ // 3 //oṃ vajrāyudha hūṃ // 4 // vajravegena cākramya dvitīyaṃ maṇḍalaṃ tathā / vajrakuṇḍalipūrvāṃstu vajrakodhānniveśayet // tatraiṣāṃ hṛdayāni bhavanti / oṃ prajvalita pradīptavajra hūṃ // 1 // oṃ vajrasaumya hūṃ // 2 //oṃ vajradaṇḍa hūṃ // 3 //oṃ vajravikṛta huṃ // 4 // tatastu vajravegena likhed dvāracatuṣṭaye / vajraśauṇḍādayaḥ sarve yathāvadanupūrvaśaḥ // tatraiṣāṃ samayahṛdayāni bhavanti / oṃ vajramada huṃ // oṃ vajramāle hūṃ // oṃ vajrārtha hūṃ // oṃ vajrāśi hūṃ // vajravegena cākramya tṛtīye maṇḍale likhet / yathāvadanupūrveṇa sa vajramusalādayaḥ // tatraiṣāṃ hṛdayāni bhavanti / oṃ vajramusala hūṃ // oṃ vajrapaṭa hūṃ // oṃ vajrajvāla hūṃ // oṃ vajragraha hūṃ // vajravegena cākramya caturthe maṇḍale likhet / vajrāṅkuśādayaśceṭā yathāvadanupūrvaśaḥ // tatraiṣāṃ hṛdayāni bhavanti // oṃ vajradaṃṣṭra hūṃ // oṃ vajrāmāraṇa hūṃ // oṃ vajravidhna hūṃ // oṃ vajraharaṇa huṃ // vajravegena niḥkramya bāhyamaṇḍale saṃsthitā / yathāvadanupūrveṇa saṃlikhetsarvamātaraḥ // 1 // vajradvāreṣu sarveṣu dvārapālāsta eva tu / ataḥ paraṃ pravakṣyāmi yathāvadvidhivistaram // 2 // iti // athātra trilokacakramahāmaṇḍale ākarṣaṇādikarma kṛtvā, svayaṃ vajrācāryo vajrakrodhaterintirimudrāṃ badhvā, evaṃ brūyād, "ahante vajrasamayajñānamutpādayiṣyāmi / tattvayā na kasyacidvaktavyaṃ / mā te viṣamā parihāreṇa kālakriyayā narakapatanaṃ syād," idamuktvedaṃ śapathahṛdayaṃ dadyāt / vajrakrodhaterintirimudrāṃ badhvā darśayet "ayaṃ vajrakrodhasamayaste sandahet kulan, murdhādārabhya kāyaṃ tu nāśayet, yadyatikramet samayaṃ bandhaya" // tato vajradhāri karmamudrāṃ bandhayedanena hṛdayena oṃ sarvatathāgata vajradhara gṛhṇa bandha samaya hūṃ // athāsyā mudrāyā bandho bhavati / kaniṣṭhāṅguṣṭhabandho tu hastau dvāvadharottarau / mudreyaṅkarmasamaya[vajrabandheti] kīrtitā // tato vajra odakenābhiṣiñcedanena hṛdayena oṃ vajrābhiṣekābhiṣiñca vajradharatve samaya gra gra // tato naktakena mukhaṃ badhvā [praveśayatya] nena hṛdayena oṃ praviśa vajra praveśaya vajra āviśa vajra ādhitiṣṭha vajra hūṃ // tataḥ praveśya puṣpāṇi kṣipet anena hṛdayena oṃ pratīcchādhitiṣṭha vajra hoḥ // tato yatra patati so 'sya sidhyati / tato mukhabandhaṃ muktvā, maṇḍalaṃ yathānupūrvato darśayet / na cāsya vaktavyaṃ kiṃ deva iti / tatkasmāddhetoḥ? santi satvā mithyādṛṣṭayo ye na śraddhāsyanti, kimetadamoghaṃ buddhānāṃ bhagavatāṃ jñānaṃ, yathā tathāgatā vajrakule vajrapāṇinābhiṣiktāstathāgatā eveti samayaḥ / anyatra ye deve bhaktāsteṣāṃ śapathahṛdayaṃ datvā vācyamiti / tato vajraratnacinhamālābhiṣekaṃ datvā, karmavajraṃ pāṇibhyāmabhiprayacchya, vajranāma kuryāt, yathā vajrasamayamahāmaṇḍala iti // mudra tato mahāmudrābandhaṃ śikṣayet / vajrabandhaṃ dṛḍhīkṛtya praviṣṭāṅgu ṣṭhasaṃcayaṃ / kuñcitāgryāṣu gacchannaṃ satvoṣṇīṣeti saṃjñitā // 1 // vajrabandhaṃ samādhāya samāṅguṣṭhātmyamadhyamā / tejorāśīti vikhyātā tejorāśermahātmanaḥ // 2 // vajramudrādvikaṃ badhvā kaniṣṭhāṅguṣṭhasandhitaṃ / gāḍhamaṅkuśabandhena mahāvidyottamasya tu // 3 // mahāvidyottamamayīṃ mudrāṃ badhvā suyantritāṃ / hṛdyaṅgaṣṭhamukhānāṃ tu bandhanāddhṛdayā smṛtā // 4 // tāmevānāmamadhyābhiraṅgulībhiḥ suyantritāṃ / vajraratnaprayogeṇa parivartya mukhasthitā // 5 // tāmevottānasaṃsthāṃ svahṛdaye parivartya vai / catuḥpuṣpā tu nāmena padmavidyottamasya tu // 6 // tāmeva mūrdhādārabhya bhramatkāyāgramaṇḍalā / vajraviśvasya mudreyaṃ vajrakarmaprasādhike // ti // 7 // satvavajrāṃ dṛḍhīkṛtya kaniṣṭhā vajrasandhitā / sarvaviddhṛdayasyāsya mudreyaṃ sarvasādhikā // 8 // kaniṣṭhāṅguṣṭhabandhe tu vāmamadhyāṅgulitrike / triśūle madhyaśūlaṃ tu vajramudrāparigrahaṃ // 9 // vajravidyottamasyeyaṃ vajraśūleti kīrtitā / ataḥ paraṃ pravakṣyāmi māyāvajrādisaṃjñitā // 10 // vajrabandhaṃ dṛḍhīkṛtya vāmavajraṃ tu bandhayet / vajramuṣṭiriti khyātā sarvavajrakuleṣviyaṃ // 1 // dvidhīkṛtya tu tadvajraṃ sarvacihnaniveśitaṃ / sarvavajrakulānāṃ tu mudrāsu ca niveśayet // 2 // prasāritāgrā pṛṣṭhasthā jyeṣṭhāṅguṣṭhagrahādhagā / oṃkāra mūrdhni saṃsthā tu vajra caiva pratiṣṭhitā // 3 // vidyārājamahāmudrāgaṇaḥ // prasāritāśritā pāṇau hastapṛṣṭhe tathaiva vā / muṣṭisaṃsthā bhujā vā ca mukhataḥ parivartitā // vajrakrodhamahāmudrāgaṇaḥ // vāmāṅguṣṭhasusaṃsthā tu mālabandhaprayojitā / dakṣiṇenārthadāyī ca khaṅgamudrāgramuṣṭimā // gaṇapatimahāmudrāgaṇaḥ // dakṣiṇagrastamusalā prasāritabhujā tathā / dakṣiṇajvālasandarśā vajramuṣṭiprakampitā // dūtamahāmudrāgaṇaḥ // sagarvamukhadaṃṣṭrāgrā daṇḍāghātaprapātitā / bāhusaṃkocalambā ca vāmadakṣiṇahāriṇī // ti // ceṭamahāmudrāgaṇaḥ // kalpanaṃ maṇḍale sarve [vāma]vajragraheṇa tu / ataḥ paraṃ pravakṣyāmi sādhanaṃ karma eva ca // 1 // yasya satvasya yā mudrā bhavettasya svamātmanā / bhāvayantaṃ svamātmānaṃ mudrāsādhanamuttamaṃ // 2 // manoṣṇīṣamahārakṣā tejorāśī susiddhadā / sarvakṛdvajrahuṃkārā sarvākarṣā tu hṛdgate // ti // 3 // buddhamudrāḥ // sarvavitsarvasiddhistu vajravidyottamā / vajraśūlā mahāmudrā mahasiddhipradāyikā // 1 // māyāvajrasusiddhistu samāveśā tu ghaṇṭikā / daṇḍakāṣṭhā tu nairvāṇī vajravajrā tu māraṇī // 2 // vidyārājanikāḥ // jvālāgrī duṣṭadamanī saumyāgrī sarvamāraṇī / daṇḍāgrā ghātanī caiva bhīmākṣī tu bhayaṅkarī // vajrakrodhāḥ // madanī madanī tīvraṃ mālā sarvakarī smṛtā / kāminī priyakārī tu māraṇī sarvamāraṇī // gaṇamudrāḥ // musalā duṣṭanirghātā paṭā sūtrapaṭā tathā / jvālāgrī duṣṭadamanī yakṣiṇī grahalāyikā // dūtamudrāḥ / bhakṣaṇī vajradaṃṣṭrā tu māraṇī sarvamāraṇī / suvighnā vidhnakartrī tu hāriṇī sarvahāriṇī // ceṭamudrāḥ // sarvatathāgatavajrasamayān mahākalparājāt trilokacakramahāmaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 12 sarva-vajra-kula-vajra-mandala-vidhi-vistara emanation of deities from samadhi atha bhagavān punarapi sarvatathāgatavajradhāraṇīsamayasaṃbhavādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ vajrasāvitre svāhā // atha vajrāpāṇirmahābodhisatvaḥ punarapīmaṃ svavidyottamāmabhāṣat oṃ vajradhāri hūṃ // vajravikrame hūṃ phaṭ // atha vajragarbho bodhisattvo mahāsatva imāṃ svavidyottamāmabhāṣat oṃ vajraratnagotre svāhā // atha vajranetro bodhisatvo mahāsatva imāṃ svavidyottamāmabhāṣat oṃ vajrapadmanetre hūṃ phaṭ // atha vajraviśvo bodhisatvo mahāsatva imāṃ svavidyottamāmabhāṣat oṃ vajrakarmakari hūṃ // atha vajravidyottamo bodhisattva imāṃ svavidyottamāmabhāṣat oṃ vajraśūlāgre svāhā // atha vajramāyo vidyārāja imāṃ svamudrāmabhāṣat oṃ vajracakre hūṃ // vajraghaṇṭovāca oṃ vajraghaṇṭike hūṃ // maunavajrovāca oṃ vajradaṇḍakāṣṭhe hūṃ // vajrāyudhovāca oṃ vajre hūṃ // vidyārājasamayamudrāḥ // atha vajrakuṇḍalirvajrakrodha imāṃ samayamudrāmabhāṣat oṃ jvālāvajre hūṃ // atha vajraprabha uvāca oṃ vajrasaumye hūṃ // vajradaṇḍovāca oṃ vajradaṇḍe hūṃ // vajrapiṅgalovāca oṃ vajrabhīṣaṇe hūṃ // vajrakrodhasamayamudrāḥ // atha vajraśauṇḍaḥ svasamayamudrāmabhāṣat oṃ vajrameda hūṃ // vajramālovāca oṃ vajramāle hūṃ // vajravaśyuvāca oṃ vajravaśe hūṃ // vijayavajrovāca oṃ vajrāparājite hūṃ // vajragaṇapatisamayamudrāḥ // atha vajramusalaḥ svasamayamudrāmudājahāra oṃ vajramusalagrahe hūṃ // vajrānilovāca oṃ vajrapaṭe hūṃ // vajrānalovāca oṃ vajrajvāle hūṃ // vajrabhairavovāca oṃ vajragrahe hūṃ // vajradūtasamayamudrāḥ // atha vajrāṅkuśovāca oṃ vajradaṃṣṭre hūṃ // vajrākālovāca oṃ vajramāraṇi hūṃ // vajravināyakovāca oṃ vajravighne hūṃ // nāgavajrovāca oṃ vajrahāriṇi hūṃ // vajraceṭasamayamudrāḥ // delineation of the mandala atha vajrapāṇiḥ punarapīdaṃ sarvavajrakulavajramaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi vajramaṇḍalamuttamaṃ / caturaśramuttaradvāraṃ sūtrayed bāhyamaṇḍalaṃ // 1 // tasyābhyantaratastatra pūrvadvārantathaiva ca / tasya madhye yathāyogaṃ buddhabimbanniveśayet // 2 // trilokavijayādyāstu catasrastasya sarvataḥ / maṇḍalasya tathā śreṣṭha vajramudrāḥ samālikhet // 3 // tāsāṃ sarveṣu pārśveṣu kulamudrāḥ samālikhet / vajraśauṇḍādayaścaiva catvāro dvārarakṣakāḥ // 4 // bhīmāṃ śriyaṃ sarasvatīṃ durgāṃ koṇeṣu vāmataḥ / bāhyakoṇeṣu mudrā vai āsāmeva tu saṃlikhet // 5 // bāhyamaṇḍaleṣu punaryathāvaddevīḥ saṃlikhet / ataḥ paraṃ pravakṣyāmi yathāvadvidhivistaram // iti // 6 // initiation into the mandala athatra vajramaṇḍale yathākāmakaraṇīyatayā vajrāṅku śādibhiḥ samayakarma kṛtvā, vajradhārimudrāṃ yathāvad badhvā, brūyān "na kasyacittvayā adṛṣṭasamayastaitāḥ samayamudrāḥ purato vaktavyāḥ, na ca rahasyabhedaḥ kartavyaḥ" // tatastatkarmavajraṃ vajradhārimudrāyāmupari sthāpya, yathāvatpraveśayet / praveśya tadvajraṃ tathaiva kṣipet / yatra patati sāsya samayamudrā vaśya bhavati ā // tayā sarvakarmāṇi karoti // tato mukhabandhaṃ muktvā, maṇḍalaṃ yathāvad darśayitvā, samayamudrārahasyaṃ brūyāt / etāḥ samayamudrāste sarvakarmakarāḥ śubhāḥ / mātaraśca bhaginyaśca bhāryā duhitaro 'nugā // iti // tatrāsyā hṛdayaṃ bhavati oṃ sarvavajragāmini sarvabhakṣe sādhaya guhyavajriṇi hūṃ phaṭ // "anayā sakṛjjaptayā sarvastriyo vaśīkṛtyopabhoktavyāḥ, adharmo na bhavati / yathābhirucittaśca sarvabhujtva sādhyāḥ / tataḥ sarvaśuddhicittatāmavetya, sarvamudrāmanasottamānyapi sarvakarmāṇi kurvantī" tyāha bhagavān vajradharaḥ // mudra ataḥ samayamudrāḥ śikṣayitavyāḥ // samayakrodhāṅgulī mūrdhni hṛdaye vajradṛḍhīkṛtā / mukhorṇā ca mukhoddhāntā mūrdhni sthāpya dvidhikṛte // ti // 1 // vāmavajrāgrabandhena triśūlāṅgantu pīḍayet / anayā bandhayā samyak sidhyed vidyottamaḥ svayam // 2 // sarvavajrakulānāṃ tu vāmavajrāgrasaṃgraham / mudrābandhaṃ pravakṣyāmi samayānāṃ yathāvidhi // 3 // cakrā sarvāṅgasaṃpīḍā ghaṇṭā mudrā tathaiva ca / tathaivoṅkāramudrā tu siṃhakarṇaparigrahā // 4 // mudrārājanikāḥ // jvālā parigrahā caiva prabhā saṃgrahameva ca / daṇḍamuṣṭigrahā caiva mukhataḥ parivartitā // krodhasamayāḥ // pānamudrā ca mālā ca vajrā ca ṣṭaṃbhanāmitā / mūrdhasthā caiva gaṇikā maṇḍaladvārapālikāḥ // gaṇikāsamayāḥ // bāhuṃsaṃkocacakrā tu pṛṣṭhataḥ parivartitā / jvālā sphuliṅgamokṣā ca vidāritamukhasthitā // dūtīsamayāḥ // dvyantapraveśitamukhī pīḍya caiva prapātanī / bāhuveṣṭanaveṣṭā ca sahasā hāriṇī tathe // ti // ceṭīsamayā // sarvatathāgatavajrasamayān mahākalparājāt sarvavajrakulavajramaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 13 sarva-vajra-kula-dharma-samaya-mandala-vidhi-vistara emanation of deities from samadhi atha bhagavāṃ punarapi sarvatathāgatadharmasamayasaṃbhavavajrādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ vajra vit // atha vajrāpāṇiḥ punarapīdaṃ svadharmasamayamabhāṣat oṃ hana hana hu phaṭ // atha vajragarbhaḥ svadharmasamayamabhāṣat oṃ hara hara huṃ phaṭ // atha vajranetraḥ svadharmasamayamabhāṣat oṃ mara mara huṃ phaṭ // atha vajraviśvaḥ svadharmasamayamabhāṣat oṃ kuru kuru huṃ phaṭ // atha vajravidyottamaḥ svadharmasamayamabhāṣat oṃ huṃ huṃ phaṭ // atha māyāvajra uvāca oṃ cchinda cchinda huṃ phaṭ // oṃ āviśāviśa huṃ phaṭ // oṃ bhūrbhuvaḥ sva huṃ phaṭ // oṃ bhinda bhinda huṃ phaṭ // vidyārājanakāḥ // oṃ dama dama huṃ phaṭ // oṃ māraya māraya huṃ phaṭ // oṃ ghātaya ghātaya huṃ phaṭ // oṃ bhaya bhaya huṃ phaṭ // krodhāḥ // oṃ mada mada huṃ phaṭ // oṃ bandha bandha huṃ phaṭ // oṃ vaśībhava huṃ phaṭ // oṃ jaya jaya huṃ phaṭ // gaṇapatayaḥ // oṃ bhyo bhyo huṃ phaṭ // oṃ ghu ghu huṃ phaṭ // oṃ jvala jvala huṃ phaṭ // oṃ khāda khāda huṃ phaṭ // dūtāḥ // oṃ khana khana huṃ phaṭ // oṃ mara mara huṃ phaṭ // oṃ gṛhṇa gṛhṇa huṃ phaṭ // oṃ vibha vibha huṃ phaṭ // ceṭāḥ // delineation of the mandala atha vajrapāṇiḥ punarapīdaṃ sarvavajrakuladharmasamayamaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamam / [triloka]cakrasaṃkāśaṃ saṃlikhetsarvamaṇḍalam // 1 // sarve caiva samāpannā buddhavajradharādayaḥ / dharmamaṇḍalayogena hṛccihnāstu samālikhet // initiation into the mandala athātra [dharmasamaya]maṇḍale yathāvatkarma kṛtvā, vajradhārimudrāṃsu vajraghaṇṭāṃ [baddhaṃ badhyai]vaṃ bruyāt "na tvayā kasyacidasamayadṛṣṭasyādṛṣṭadevakulasya vaktavyam" iti uktvā, tāṃ ghaṇṭāṃ raṇāpayet evaṃ ca brūyāt, śapathahṛdayaṃ datvā / yatheyaṃ raṇitaghaṇṭā śabdaścāsya yathā dhruvaḥ / tathedaṃ karmavajraṃ te nāśaṃ kuryattathā dhruvaṃ // 1 // vajrācāryatvagauravyaṃ vajrasrātṛṣvamitratā / duṣṭamaitrīvirāsaśca yadi kuryādbhavān kadā // iti // 2 // mudra tato mukhabandhaṃ muktvā, maṇḍalaṃ darśya, dharmasamayamudrājñānaṃ śikṣayet / samadhis of vidyaraja, vajrakrodha, gana, duta and ceta buddhavajradharādīnāṃ yathāvaddharmamaṇḍale / dhyānaṃ sarvasamatvaṃ hi vajravidyottamasya tu // 1 // māyopamaṃ jagadidaṃ duḥkhaṃ gaṇṭhopamaṃ tathā / nirvāṇaṃ sarvaduḥkhānāṃ vajraṃ bhediṣvanuttaram // iti // 2 // vidyārājasamādhayaḥ // krodho 'grayaḥ satvavinaye saumyatvaṃ māraṇaṃ dhruvam / daṇḍāt samo na nirghāto mithyādṛṣṭirbhayaṃkaraḥ // iti // vajrakrodhasamādhayaḥ // madāttulyo na dhairyāsti mālātulyanna bandhanam / striyo hi rāgo jagadvaśaṃkaraḥ dhairyamātrā parājitā // iti // gaṇasamādhayaḥ // prahāro nigrahāgrayo hi sparśānāṃ tu samīraṇaḥ / tejasāṃ hutabhug jyeṣṭhaḥ bhojanānāṃ tu lohitam // iti // dūtasamādhayaḥ // daṃṣṭrā śuddhaḥ praviṣṭastu mṛtyuḥ sarva pade sthitaḥ / bhayāttulyo na vighnāsti jalāttulyo na vai rasa // iti // ceṭasamādhayaḥ // sarvatathāgatavajrasamayān mahākalparājāt sarvavajrakuladharmasamayamaṇḍalavidhivistaraḥ samāptaḥ // chapter 14 sarva-vajra-kula-karma-mandala-vidhi-vistara atha bhagavān punarapi sarvatathāgatakarmasamayodbhavavajrādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavi[dyottamāmabhāṣat / oṃ vajra] karmapravartani samaye hūṃ // atha vajrapāṇiḥ punarapi svakarmottamamabhāṣat [oṃ vajravilāse pūjaya hūṃ //] atha vajagarbhaḥ svakarmottamamabhāṣat oṃ vajrābhiṣeke 'bhiṣiñce hūṃ // atha vajranetraḥ svakarmottamamabhāṣa[t oṃ vajragīte gāhi hūṃ //] atha vajraviśvo bodhisatvaḥ svakarmavidyottamamabhāṣat oṃ vajranṛtye nṛtya hūṃ // atha vajravidyottama [imāṃ svakarmasamayāmabhāṣat] oṃ vajravidyottama nṛtya nṛtya vikurva vikurva huṃ phaṭ // atha vajrakrodhavajrāgni mahādevīmāṃ svakarmasama[yāmabhāṣat oṃ vajrakrodha] vajrāgne jvālaya triśūlaṃ bhinda hṛdayaṃ vajreṇa hūṃ phaṭ // atha vajrahemā mahādevīmāṃ svakarmasaṃmayāmabhāṣat [oṃ vajraheme cchinda cakreṇa] vajriṇi hūṃ phaṭ // atha vajrakaumārīmāṃ svakarmasamayāmabhāṣat oṃ vajrakaumārī śīghramāveśaya ghaṇ[ṭāśabdena] vajrapāṇipriye vajrasamayamanusmara raṇa raṇa hūṃ phaṭ // atha vajraśāntirmahādevīmāṃ svakarmasamayāmabhāṣat oṃ vajraśā[nta japa ja]pākṣamālayā sarvān māraya śānta dṛṣṭyā hūṃ phaṭ / atha vajramuṣṭirmahādevīmāṃ svakarmasamayāmabhāṣat oṃ vajramuṣṭi [hana hana] vajreṇa bhinda bhinda pīḍaya pīḍaya sarvaduṣṭahṛdayāni oṃ suṃbha nisuṃbha hūṃ phaṭ // vidyārājanikāḥ // atha [vajrāmṛtakrodhā imāṃ svakarmasamayāmabhāṣat oṃ vajrāmṛte sarvaduṣṭān gṛhṇa bandha hana paca vidhvaṃsaya vināśaya bhinda cchinda bhasmīkuru mūrdhantānuya [vajreṇa ye ketumamamukasya] vidhnavināyakāstān dāmaya dīptakrodhavajriṇi hūṃ phaṭ // atha vajrakāntiḥ svakarmasamayāmabhāṣat oṃ vajrakānti mā[raya saumyarūpe pra]dīptarāgeṇa śīghraṃ sphoṭaya hṛdayaṃ vajradharasatyena mahājyotsnākarāle śītaraśmivajriṇi hūṃ phaṭ // atha vajradaṇḍāgrā svakarmasa[mayāmabhāṣat] oṃ vajradaṇḍāgre ghātaya huṃ phaṭ // atha vajramekhalā mahākrodhā imāṃ svakarmasamayāmabhāṣat oṃ vajramekhale kha[na khana śabdena vaśīku]ru duṣṭyā māraya bhīṣaṇi hūṃ phaṭ // krodhavidyāḥ // athavajravilayā svakarmasamayāmabhāṣat oṃ vajravi[laye cchinda sina bhinda va]jriṇī mādayonmādaya piva piva hūṃ phaṭ // atha vajrāśanā svakarmasamayāmabhāṣat oṃ vajrāśane bha[kṣaya sarvaduṣṭān vajradaśani śaktidhāri]ṇi mānuṣamāṃsāhāre nararucirāśubhapriye majjavasānulepanaviliptagātre ānaya sarvadhanadhānyahiraṇyasuva[rṇādīni saṃkrāmaya baladevarakṣi]ṇi hūṃ phaṭ // atha vajravasanā svakarmasamayamabhāṣat oṃ vajravasane ānaya sarvavastrānnapānādyu pa[karaṇāni śīghraṃ vaśīkuru enaṃ] me prayacchāviśāviśa satyaṃ kathaya vajrakośadhāriṇi hūṃ phaṭ / atha vajravaśī svakarmasamayāmabhāṣat oṃ [vajravaśī ānaya vaśīkuru sarvastriya] sarvapuruṣān dāsīkuru ṛddhān prasādaya vyavahārebhyo 'pyuttāraya vijayakari vajrapatākādhāriṇi huṃ [phaṭ // vajragaṇikāḥ // atha vajra] dūtīmāṃ svakarmasamayāmabhāṣat oṃ vajradūti ānaya sarvān maṇḍalaṃ praveśayāveśaya bandhaya sarvakarmā[ṇi me kuru śīghraṃ śīghraṃ laghu laghu] trāsaya māraya rāveṇa vajrakhaṅgadhāriṇi huṃ phaṭ // atha vegavajriṇi svakarmasamayāmabhāṣat oṃ vegavajriṇī ghu ghu] ghu ghu śabdena māraya vikira vidhvaṃsaya vajrapaṭadhāriṇi huṃ phaṭ // atha vajrajvālā svakarmasamayāmabhāṣat oṃ vajrajvālaya sa]rvaṃ vajra jvālaya daha daha bhasmīkuru huṃ phaṭ // atha vajravikaṭā svakarmasamayāmabhāṣat oṃ vajravikaṭe pravikaṭa[daṃṣṭrākarālabhīṣaṇa]vakte śīghraṃ gṛhṇāveśaya bhakṣaya rudhiraṃ piva mahāyakṣiṇi vajrapāśadhāriṇi huṃ phaṭ // vajradūtya // atha vajramu[khī vajraceṭī sva]karmasamayāmabhāṣāt oṃ vajramukhi ānaya vajradaṃṣṭri bhayānike pātālanivāsini khana khana khāhi khāhi sarva mukhe [praveśaya sphoṭa]ya marmāṇi sarvaduṣṭānāṃ vajraniśitāsidhāriṇi huṃ phaṭ // atha vajrakālī svakarmasamayāmabhāṣat oṃ vajrakāli [mahāpreta]rūpiṇi mānuṣamāṃsarudhirapriye ehyehi gṛhṇa gṛhṇa bhakṣaya vajraḍākini vajraśaṅkale sarvadevagaṇamātṛbhūte hara hara [prāṇānamukasya] kapālamālālaṃṅkṛtasarvakāye kiṃ cirāyasi vajrakhaṭvāṅgadhāriṇi pretamānuṣaśarīre śīghramāveśaya praveśaya bandha[ya vaśīkuru māraya vajrarākṣasi hūṃ hūṃ hūṃ hūṃ phaṭ //] atha vajrapūtanā svakarmasamayāmabhāṣat atha vajrapūtane mānuṣamāṃsavasārudhiramūtrapurīṣaśleṣmasiṃghāṇakare[to garbhakariṇya yāhi] śīghramidamasya kuru vajraśodhanikādhāriṇi sarvakarmāṇi me kuru huṃ phaṭ // atha vajramakarīmāṃ svakarmasamayāmabhāṣat [oṃ vajramakari gra]sa grasa śīghraṃ śīghraṃ praveśaya pātālaṃ bhakṣaya vajramakaradhāriṇi huṃ phaṭ // vajraceṭyaḥ // delineation of the mandala atha vajrapāṇiḥ punarapīdaṃ sarvavajrakulakarmamaṇḍala[mabhāṣat // a]thātaḥ saṃpravakṣyāmi karmamaṇḍalamuttamam / vajramaṇḍalayogena sūtrayet sarvamaṇḍalam // 1 // maṇḍalāgrāṇi sarvāṇi buddhamadhyasthitāni [vai / anupūrveṇa pa]ṅk tyā vai mahāsatvānniveśayet // 2 // tasya madhye sapatnīkaṃ vajravidyottamaṃ svayam / vajralāsyadibhirguhyanṛtyapūjābhirarcayet // 3 // [tatra devī yathākramaṃ] cakramaṇḍalayogataḥ / svamudrāpratimudrābhirnṛtyamānāstu saṃlikhet // 4 // pūjārtha buddhavajribhyāṃ vajranṛtyaprayogataḥ / [caturaśradvāreṣu vai yathākramaṃ dhū]pādikam // iti // 5 // mudra athātra karmamaṇḍale samākarṣaṇādikarma kṛtvā, yathāvad vajradhārikarmasamayamudrāṃ badhvaivaṃ vadet ["na tvayā kasyacidadṛṣṭadevakulasyā]jñātakarmasyedaṃ guhyakarma vaktavyaṃ, mā te samayo vyathed!" iti uktvā, vajrācāryaḥ svakarmavajradhārisamayamudrāṃ bandhayet; krodhadṛṣṭyā nirīkṣannidamuttārayet oṃ vajradhāryāveśaya praveśaya nṛtyāpaya sarvakarmasiddhiṃ prayaccha huṃ a hūṃ a la la la la vajri // tataḥ svayamāviśya praviśeti, mudrāpratimudrābhirnṛtyopahārapūjāṃ karoti / tataḥ prabhṛti sarvakarmāṇi kāyavāgdṛṣṭimanovajramudrābhirīpsitena karoti / tato mukhabandhaṃ muktvā, nṛtyopahāramudrājñānaṃ śikṣayet / buddhavajradharādīnāṃ smayāgryo dvidhīkṛtāḥ / vajralāsyādipūjāṃ tu vajravidyottamasya vai // 1 // sarvāsāṃ caiva vidyānāṃ yathāvadanupūrvaśaḥ / nṛtyopahārapūjābhiḥ pūjayetkarmamaṇḍalaṃ // 2 // vajranṛtyaprayogeṇa mahāmudrāstu saṃkṣipet / samayāgrya dvidhīkṛtya pratimudrābhimokṣayet // 3 // ābhirnṛtyopahāreṇa pūjayaṃ sarvanāyakān / mahāvajradharādiśca karmasiddhi bhaved dhruvam // 4 // iti // sarvatathāgatavajrasamayānmahākalparājāt sarvavajrakulakarmamaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 15 epilogue of the sarva-tathagata-vajra-samaya nama maha-kalpa-raja atha vajrapāṇiḥ sarvavajrakulān sarvasattvārthaṃ [sthitvā] yāvan sanniyojyāvaivartikabhūmau pratiṣṭhāpya, jānanneva bhagavantametadabhāṣat / "ahaṃ bhagavadbhiḥ sarvatathāgataistava guhyadhāritve 'bhiṣiktaḥ / [yadā]jñāpayasva kintat tathāgataguhyam!" iti // atha bhagavān sarvatathāgataguhyavajraṃ nāma samādhiṃ samāpadyedaṃ [sarvatathāgataguhyamabhāṣat / yathā yathā hi vinayāḥ sarvasatvāḥ] svabhāvataḥ / tathā tathā hi satvārthaṃ kuryādrāgādibhiḥ śuciḥ // atha vajrapāṇiridaṃ svaguhyatāmabhāṣat / [sarvasatvahitārthāya buddhaśāsanahetutaḥ /] mārayetsarvasatvāstu na sa pāpena lipyate // atha vajragarbho bodhisatva idaṃ svamaṇiguhyamabhāṣat / sarvasatvahitā[rthāya buddhakāyapra]yogataḥ // harastu sarvacintāni na sa pāpena lipyate // atha vajranetro bodhisatva idaṃ svadharmaguhyamabhāṣat / rāgaśuddhaḥ sukhā[samaḥ jinagocaradānataḥ /] sahāya paradārā niṣeve sa puṇyamāpnute // atha vajraviśvo bodhisatva idaṃ svakarmaguhyamabhāṣat / sarvasatvahitārthāya buddhaśāsanahetutaḥ / sarvakarmāṇi kurvan vaṃ sa bahupuṇyamāpnute // iti // atha bhagavān vairocanastathāgato bhagavate guhyadhāri[ṇe vajra]dharāya sādhukārairabhiṣṭavet // sādhu te vajrasatvāya vajraratnāya sādhu te / vajradharmāya te sādhu sādhu te vajrakarmaṇe // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaram / sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham // iti // sarvatathāgatatvasaṃgrahāt sarvatathāgatavajrasamayo nāma mahākalparājaḥ parisamāptaḥ // chapter 16 sakala-jagad-vinaya-maha-mandala-vidhi-vistara hymn of 108 names of avalokitesvara atha sarvatathāgatāḥ punaḥ samājamāgamya, [tameva vajradharaṃ] bhagavantaṃ sarvadharmeśvaramavalokiteśvaramanena nāmāṣṭaśatenādhyeṣitavantaḥ / padmasatva mahāpadma lokeśvara maheśvara / avalokiteśa dhīrāgrya vajradharma namo 'stu te // 1 // dharmarāja mahāśuddha satvarāja mahāmate / padmātmaka mahāpadma padmanātha namo 'stu te // 2 // padmo[dbhava] supadmābha padmaśuddha suśodhaka / vajrapadma supadmāṅga padmapadma namo 'stu te // 3 // mahāviśva mahāloka mahākārya mahopama / mahādhīra mahāvīra mahāśaure namo 'stu te // 4 // satvāśaya mahāyāna mahāyoga pitāmaha / śambhu śaṅkara śuddhārtha buddhapadma namo 'stu te // 5 // dharmatatvārtha saddharma śuddhadharma sudharmakṛt / mahādharma sudharmāgrya dharmacakra namo 'stu te // 6 // buddhasatva susatvāgrya dharmasatva susatvadhṛk / satvottama susatvajña satvasatva namo 'stu te // 7 // avalokiteśa nāthāgrya mahānātha vilokita / ālokaloka lokārtha lokanātha namo 'stu te // 8 // lokākṣarākṣaramahā akṣarāgryākṣaropama / akṣarākṣara sarvākṣa cakrākṣara namo 'stu te // 9 // padmahasta mahāhasta samāśvāsaka dāyaka / buddhadharma mahābuddha buddhātmaka namo 'stu te // 10 // buddharūpa mahārūpa vajrarūpa surūpavit / dharmāloka sutejāgrya lokāloka namo 'stu te // 11 // padmaśrīnātha nāthāgra dharmaśrīnātha nāthavān / brahmanātha mahābrahma brahmaputra namo 'stu te // 12 // dīpa dīpāgrya dī[pogra dīpā]loka sudīpaka / dīpanātha mahādīpa buddhadīpa namo 'stu te // 13 // buddhābhiṣikta buddhāgrya buddhaputra mahābudha / buddhābhiṣeka mūrdhāgrya buddhabuddha [namo 'stu] te // 14 // buddhacakṣormahācakṣordharmacakṣormahekṣaṇa / samādhijñāna sarvasva vajranetra namo 'stu te // 15 // yaivaṃ sarvātmanā gauṇaṃ nāmnāmaṣṭaśataṃ tava / bhāvayetstunuyād vāpi lokaiśvaryamavāpnuyāt // 16 // adhyeṣayāma tvāṃ vīra prakāśaya mahāmune / svakaṃ tu kulamutpādya dharmamaṇḍalamuttamam // 17 // iti // athāryāvalokiteśvaro bodhisatvo mahāsatvaḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya, yena bhagavāṃcchākyamunistathāgataḥ tenābhimukhaṃ sthitvā, tadvajrapadmaṃ svahṛdi pratiṣṭhāpyedamudānamudānayāmāsa / aho hi paramaṃ śuddhaṃ vajrapadmamidaṃ mama / pitāhamasya ca suto 'dhitiṣṭha kulaṃ tvidam // iti // emanation of the deities from samadhi atha bhagavān vairocanastathāgataḥ sarvatathāgatavajradharmasamayasaṃbhavādhiṣṭhānapadmannāma samādhiṃ samāpadyedaṃ sarvatathāgatadharmasamayaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra hrīḥ // athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ padmākārā anekavarṇarūpaliṅgeryapathā raśmayo viniḥsṛtya, sarvalokadhātuṣu rāgādīni viśuddhadharmatājñānāni saṃśodhya, punarapyāgatyāryāvalokiteśvarasya hṛdaye praviṣṭā iti // atha bhagavān sarvatathāgatadharmasamayannāma svavidyottamamabhāṣat oṃ vajrapadmottama hrīḥ // atha vajrapāṇirmahābodhisatva idaṃ svavidyottamamabhāṣat oṃ vajra huṃ phaṭ // atha vajragarbho bodhisatva idaṃ svavidyottamamabhāṣat oṃ vajraratnottama traḥ // atha vajranetro bodhisatva idaṃ svavidyottamamabhāṣat oṃ vajravidyottama hrīḥ // atha vajraviśvo bodhisatva idaṃ svavidyottamamabhāṣat oṃ vajraviśvottama aḥ // atha khalvavalokiteśvaro bodhisatvo mahāsatvaḥ sarvarūpasaṃdarśanaṃ nāma samādhiṃ samāpadyedaṃ sarvajagadvinayasamayannāma svahṛdayamabhāṣat oṃ huṃ hrīḥ hoḥ // athāsmin bhāṣitamātre āryāvalokiteśvarahṛdayāt sa eva bhagavāṃ vajradharaḥ āryāvalokiteśvararūpadhāriṇaḥ padmapratiṣṭhāḥ padmamudrācinhadhārivicitravarṇarūpaveṣālaṅkārāḥ tathāgatādisarvasatvamūrtidhārā mahābodhisatvavigrahā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvasatvānāṃ yathā vaineyatayā svarūpāṇi sandarśyāśeṣānavaśeṣasatvadhātuvinayaṃ kṛtvā, punarapyāgatya, vajradhātumahāmaṇḍalayogena bhagavataḥ śākyamunestathāgatasya sarvataścandramaṇḍalāśritā bhūtvedamudānamudānayiṃsuḥ / aho hi sarvabuddhānāmupāyaḥ karuṇātmanāṃ / yatra hyu pāyavinayād devā api bhavanti hi // delineation of the mandala atha bhagavānavalokiteśvaro bodhisatvo mahāsatvaḥ svakulamutpādya, sarvatathāgatebhya sarvasatvābhayārthaprāptyuttamasiddhivajradharmatājñānābhijñāvāptiphalahetorniryā[tya, sarvajaga]dvinayaṃ nāma mahāmaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamam / vajradhātupratīkāśaṃ jagadvinayaṃ saṃjñitaṃ // 1 // catu[raśraṃ] caturdvāraṃ catustoraṇaśobhitaṃ / catuḥsūtrasamāyuktaṃ paṭṭasragdāmabhūṣitaṃ // 2 // sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu / khacitaṃ vajraratnaistu sūtrayedbāhyamaṇḍalaṃ // 3 // tasyābhyantarataḥ sūtraṃ caturaśraṃ parikṣipet / dvitīyaṃ dvārakoṇaṃ tu padmākāraṃ prakalpayet // 4 // aṣṭastambhaprayogeṇa padmamaṣṭadalaṃ likhet / tasya kesaramadhye tu buddhabimbanniveśayet // 5 // tatredaṃ buddhapraveśahṛdayaṃ bhavati buddha hūṃ // buddhasya sarvato lekhyāḥ padmamadhye pratiṣṭhā / vajraṃ ratnaṃ tathā padmaṃ viśvapadmaṃ tathaiva ca // tatraiṣāṃ hṛdayāni bhavanti / oṃ // huḥ // dhīḥ // kṛḥ // vajravegena niṣkramya jagadvinayamaṇḍalaṃ / tatra lokeśvaraḥ kāryaḥ sarvarūpānsamutsṛjan // 1 // tasya pārśveṣu sarveṣu vajragarvādiyogataḥ / buddhādayo mahāsatvāṃ padmacinhadharāṃ likhet // 2 // tatraiṣāṃ hṛdayāni bhavanti / āḥ // oṃ tathāgatadharma hūṃ / oṃ vajrapadmāṅkuśa kośadhara vajrasatva hūṃ phaṭ // oṃ māraya māraya padmakusumāyudhadharāmoghaśara hoḥ // oṃ padmasaṃbhava padmahasta sādhu hūṃ / vajravegena cākramya dvitīyaṃ maṇḍalantathā / tatra madhye samālekhyaṃ jaṭāmadhye tathāgataṃ // 1 // tasya pārśveṣu sarveṣu bhṛkuṭyādiprayogataḥ / padmacinhadharā lekhya yathāvadanupūrvaśaḥ // 2 // tatraiṣāṃ hṛdayāni bhavanti / hūṃ // oṃ padmabhṛkuṭi traḥ // oṃ padmasūrya jvala hūṃ // oṃ padmamaṇi ketudhara candra pralhādayāvalokiteśvara dehi me sarvārthān śīghraṃ samaya hūṃ // oṃ padmāṭṭahāsaikadaśamukha haḥ haḥ haḥ haḥ hūṃ // vajravegena cākramya tṛtīyaṃ maṇḍalantathā / samāpannaṃ mahāsatvaṃ likhet padmapratiṣṭhitam // 1 // tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ / padmālokādiyogena mahāsatvān nirveśayet // 2 // tatraiṣāṃ hṛdayāni bhavanti / dha // oṃ tārā padmavalokaya māṃ samayasatva hūṃ // oṃ padmakumāra padmaśaktidhara khaṅgena cchinda cchinda hūṃ phaṭ // oṃ padma nīlakaṇṭha śaṃkhacakragadāpadmapāṇi vyāghracarmanivasan kṛṣṇasarpakṛtayajñopavītājinacarmavāmaskandhottarīya nārāyaṇa[rūpadha]ra trinetra muṃcāṭṭahāsaṃ praveśaya samayān dehi me siddhimavalokiteśvara hūṃ // oṃ brahma padmasaṃbhava japa japa padmabhāṣa hūṃ // vajravegena cākramya caturthamaṇḍalaṃ tathā / tatra padmaṃ caturvaktraṃ padmaśūladharaṃ likhet // 1 // tasya pārśveṣu sarveṣu vajranṛtyādiyogataḥ / padmacinhadharā lekhyā mahāsatvā yathāvidhi // 2 // tatraiṣāṃ hṛdayāni bhavanti / trīḥ // oṃ padmanaṭṭeśvara naṭṭa naṭṭa pūjaya sarvatathāgatān vajrakarmasamayākarṣaya praveśaya bandhayāveśaya sarvakarmasiddhiṃ me prayacchāvalokiteśvara hūṃ // oṃ abhayaṃdadāvalokiteśvara rakṣa bandha padmakavacaṃ samaya haṃ // oṃ mahāpracaṇḍa viśvarūpa vikaṭapadmadaṃṣṭrākarāla bhīṣaṇavaktra trāsaya sarvān padmayakṣa khāda khāda dhik dhik dhik dhik // oṃ padmamuṣṭi samaya[stva] bandha hūṃ phaṭ // vajravegena cākramya sarvakoṇeṣu saṃlikhet / vajralāsyādiyogena padmalāsyādidevatāḥ // tatraitā mudrā bhavanti / oṃ padmalāsye rāgaya mahādevi rāgapūjāsamaye hūṃ // oṃ padmamāle 'bhiṣiñcābhiṣekapūjāsamaye hūṃ // oṃ padmagīte gāda gītapūjāsamaye hūṃ // oṃ padmanṛtye nṛtya sarvapūjāpravartanasamaye hūṃ // vajravegena niḥkramya bāhyamaṇḍalasannidhau / catasraḥ padmadhūpādyāḥ pūjādevyaḥ samālikhet // tatraitāḥ pūjāmudrā bhavanti / oṃ padmadhūpapūjāsamaye pralhādaya padmakūladayite mahāgaṇi padmarati hūṃ // oṃ padmapuṣpapūjāsamaye padmavāsini mahāśriye padmakulapratīhāri sarvārthān sādhaya hūṃ // oṃ padmadīpūjāsamaye padmakulasundari mahādūtyāloka saṃjanaya padmasarasvati hūṃ // oṃ padmagandhapūjāsamaye mahāpadmakulaceṭi kuru sarvakarmāṇi me padmasiddhi hūṃ // tato gaṇādayaḥ sarve padmadvāracatuṣṭaye / samālekhyā yathāvattu teṣāṃ ca hṛdayārthata // iti // tatreṣāṃ hṛdayāni bhavanti / oṃ hayagrīva mahāpadmāṅkuśākarṣaya śīghraṃ sarvapadmakulasamayān padmāṅkuśadhara hūṃ jjaḥ // oṃ amoghapadmapāśa krodhākarṣaya praveśaya mahāpaśupatiyamavarūṇakuberabrahmaveṣadhara padmakula samayān hūṃ hūṃ // oṃ padmasphoṭa bandha sarvapadmakulasamayān śīghraṃ hūṃ vaṃ // oṃ ṣaḍmukha sanatkumāraveṣadhara padmaghaṇṭayāveśaya sarvapadmakulasamayān sarvamudrāṃ bandhaya sarvasiddhayo me prayaccha padmāveśa aḥ aḥ aḥ aḥ aḥ // initiation into the mandala athātra sarvajagadvinayapadmamaṇḍalavidhivistaro bhavati / tatrādita eva padmācāryo vajrapadmasamayamudrāṃ badhvā yathāvatpraviśya, vajradhātumahāmaṇḍalayogena karma kuryādimairhṛdayaiḥ oṃ padmasphoṭādhitiṣṭha aḥ // tatastathaivājñāmājya, tathaiva samayamudrayā svayamabhiṣicya, padmavigrahaṃ gṛhya, svapadmanāmoccārya, padmāṅkuśādibhiśca karma kṛtvā, tatastābhireva dharmamudrābhirmahāsatvāṃ sādhayet / tatastathaiva siddhiriti // tataḥ padmaśiṣyān praveśayet / tatrāditaḥ padmaśiṣyāya śapathahṛdayaṃ dadyāt / "padmasatvaḥ svayante 'dya iti kartavyam" / tato [ājñāpa]yāt / "na kasyacittvayedaṃ guhyavidhivistaramākhyeyaṃ; mā te narakapatanaṃ bhavet, viṣamāparihāreṇa ca kālakriye" ti // tataḥ samaya[mudrāṃ bandhaye]d anena hṛdayena oṃ vajrapadmasamayastvaṃ // tataḥ śvetavastrottarīyaḥ śvetaraktakena mukhaṃ vadhvā praveśayedanena hṛdayena oṃ padmasamaya hūṃ // tato yathāvatkarma kṛtvā, padmavigrahaṃ pāṇau dātavyaṃ oṃ padmahasta vajradharmatāṃ pālaya // tena vaktavyaṃ "kīdṛśīmā vajradharmate-" ti / tato vaktavyaṃ / yathā raktamidaṃ padmaṃ gotradoṣairna lipyate / bhāvayet sarvaśuddhiṃ tu tathā pāpairna lipyate // iyamatra dharmatā // mudra tataḥ padmakulamudrājñānaṃ śikṣayet / padmaṃ tu hṛdaye likhye padmabhāvanayā hṛdi / padmaśriyaṃ vaśīkuryāt kiṃ punaḥ strījano 'varaḥ // 1 // buddhabimbaṃ lalāṭe tu likhyābhīkṣṇaṃ tu bhāvayet / tayā bhāvanayā śīghramabhiṣekamavāpnute // 2 // buddhabimbaṃ mukhe vidhvājivhāyāṃ tu prabhāvayet / svayaṃ sarasvatī devī mukhe tiṣṭhatyabhīkṣṇaśaḥ // 3 // padmamuṣṇīṣamadhye tu sthāpayitvā samāhitaḥ / bhāvayan padmamuṣṇīṣe khegāmī sa vaśannayed // iti // 4 // tatraitāni hṛdayāni bhavanti / padmaśriyaṃ vaśamānaya hoḥ // padmābhiṣekaṃ prayaccha vam // padmasarasvatī śodhaya hūṃ // padmordhvagān vaśīkuru jjaḥ // imāni padmakulamudrājñānāni // kuḍye vāpyatha vākāśe bhāvayan padmamuttamaṃ / anayā sarvasatvānāṃ vaśikaraṇamuttamam // 1 // ākāśe vānyadeśe vā bhāvayan padmamuttamaṃ / yadā paśyet tadā gṛhṇed rucyānadṛśyatāṃ vrajet // 2 // kuḍye vāpyatha vākāśe viśvapadmaṃ samādhayet / paśyaṃ gṛṇhedyathā taṃ tu viśvarūpī tadā bhavet // 3 // ākāśe vānyadeśe vā vajrapadmaṃ tu bhāvayet / taṃ tu gṛhṇaṃ kṣaṇāccaiva padmavidyādharo bhavet // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ sarvajagadvaśitā jñānapadmāviśa aḥ // oṃ jñānapadma tiṣṭhādṛśyaṃ kuru vaṃ // oṃ samādhi viśvapadma tiṣṭha vaiśvarūpyaṃ darśaya bhagavan ḍhaḥ / oṃ samādhi vajrapadma tiṣṭhottiṣṭha śīghraṃ hrīḥ // lokeśvaraṃ samālikhya maṇḍalādiṣu sarvataḥ / purastasya samākarṣet hayagrīvāgryamudrayā // 1 // lokeśvaraṃ samālikhya maṇḍalādiṣu tasya vai / amoghapāśamudrayā vaśīkuryājjagatsa tu // 2 // lokeśvaraṃ samālikhya maṇḍalādiṣu sarvataḥ / purastasya bandhanīyāt padmasphoṭāgramudrayā // 3 // lokeśvaraṃ samālikhya maṇḍalādiṣu tasya vai / purataḥ padmaghaṇṭayā sarvāveśanamuttamam // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ padamāṅkuśākarṣaya sarvamahāsatvān hūṃ jaḥ // oṃ amoghapāśa krodha hūṃ hoḥ // oṃ padmasphoṭa vaṃ // oṃ padmaghaṇṭāveśaya sarvaṃ aḥ // catuḥpadmamukhaṃ satvaṃ bhāvayetsvayamātmanā / svamātmānantataḥ siddho bahurūpī bhavetkṣaṇāt // 1 // bhāvayan padmapadmantu svamātmānantathātmanā / vajradharmasamādhisthaḥ prāpnoti padmamakṣaraṃ // 2 // lokeśvarajaṭāmadhye bhāvayan svayamātmanā / buddhabimbaṃ svamātmānamamitāyusamo bhavet // 3 // bhāvayan svayam[ātmanā viśva]rūpasamādhinā / viśvarūpasamādhistho lokeśvarasamo bhavet // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / padmaviśva // dharmakāyapadma // buddhābhiṣe[ka // lokeśva]ra // tato mahāmaṇḍalasarvamudrājñānaṃ śikṣayet / tatra praveśaṃ tāvan mahāmudrājñānaṃ bhavati / candramaṇḍalamadhyasthāṃ yathā lekhyānusārataḥ / padma[prati]ṣṭhāṃ satvānsvaṃ bhāvayetsvayamātmane // ti // athāsāṃ karma bhavati // badhvā buddhamahāmudrāmamitāyusamo bhavet / vajrapadmaṃ samādhāya lokeśvara[samo] bhavet // 1 // buddhābhiṣekāṃ badhvā vai sugataiḥ so 'bhiṣicyate / padmapadmā samādhiṃ tu dadyād viśvā suviśvatāṃ // 2 // vaiśvarūpyaṃ vaineyāṃstu buddha ratnābhiṣekadā / padmasatvi samādhintu padmakrodheśvarīṃ śriyaṃ // 3 // vajralokeśvarī siddhimuttamāṃ padmarāgiṇī / buddheśvarī tu buddhatvaṃ vajrapadmā susiddhidā // 4 // kāmeśvarī surāgitvaṃ dadyāttuṣṭintu sādhutā / bhṛkuṭiḥ krodhaśamanī padmasūryā sutejadā // 5 // padmacandrā mahākāntiṃ dadyād hāsā suhāsatāṃ / tārayā cottarā siddhiḥ saubhogyaṃ padmakhaṅgayā // 6 // nīlakaṇṭhā mahākarṣā siddhiṃ paṇḍaravāsinī / padmanarteśvarī siddhimabhayā abhayandadā // 7 // pracaṇḍā duṣṭadamanī padmamuṣṭiḥ susādhikā / lāsyā ratiṃ dhanaṃ mālā sarvaṃ gītā sukhaṃ nṛtyā // 8 // dhūpā lhādaṃ śubhaṃ puṣpādīpā dṛṣṭiṃ gandha sugandhatāṃ // 9 // hayagrīvā samā[karṣaṇā]moghā tu vaśaṅkarī / padmasphoṭā mahābandhā sarvāveśā tu ghaṇṭike-ti // 10 // tataḥ padmakulasamayamudrājñānaṃ bhavati / vajrabandhaṃ samādhāya samāṅguṣṭhāntyasandhānāt / mudreyaṃ dharmasamayā buddhadharmapradāyikā // 1 // vajrabandhaṃ samādhāya samāgryānāmamadhyamā / buddhavidyottamasyeyaṃ mudrā buddhatvadāyikā // 2 // vajrabandhaṃ samādhāya madhyamā vajrasaṃyutā / vajravidyottamasyeyaṃ mudrā vajratvadāyikā // 3 // sā eva maṇimadhyā tu vajraratnapradāyikā / madhyakuḍmalayogena padmasiddhipradāyikā // 4 // vajrāñjalintu sandhāya vajrakarmakarī bhavet / dharmavajrāṃ samādhāya samayaḥ sidhyate kṣaṇāt // 5 // vajrabandhaṃ samāgrantu buddhasiddhipradāyikā / ataḥ paraṃ pravakṣyāmi satvamudrā viśeṣataḥ // 6 // vajrāñjaliṃ samādhāya samamadhyotthitā tathā / kaniṣṭhāṅguṣṭhavikacā viśvapadmeti kīrtitā // 7 // sā evāṅguṣṭhaparyaṅkā kuñcitāgrāgryavigrahā / madhyavajrajaṭā mūrdhni jaṭābuddheti kīrtitā // 8 // vajrabandhaṃ dṛḍhīkṛtya samāṅguṣṭhamadhastanaṃ / tarjanīdvayasaṃkocā samudgatā samādhitaḥ // 9 // samāñjaliṃ samādhāya tarjanī vajrapīḍitā / vikasitāṅguṣṭhamukhayormudrāmogheśvarasya tu // 10 // vajrabandhaṃ dṛḍhīkṛtya samuttānaṃ tu bandhayet / samāṅguṣṭhakṛtā padme padmabuddheti kīrtitā // 11 // aṅguṣṭhavajrāgrābhyāmaṅkuśaṃ khaḍgameva ca / antyadvayavikāsā ca madhyānāmāgrakuḍmalā // 12 // samāñjaliṃ samādhāya valitāṅguṣṭhakuñcitā / tarjanyā tarjanīṅgṛhyākarṣayet padmavāṇayā // 13 // samāñjalintathottānāṃ bandhayetsādhumudrayā / sādhukārāṃ [pradadāti] sādhupadmeti kīrtitā // 14 // samāñjaliṃ dṛḍhīkṛtya kuñcitāgryā mukhasthitā / kaniṣṭhābhyāṃ tu vikacā padmabhṛkuṭirucyate // 15 // vajrabandhaṃ dṛḍhīkṛtya hṛda[ye tu] prasārayet / padmasūryeti vikhyātā sarvāṅgu lisumaṇḍalā // 16 // samāñjaliṃ dṛḍhīkṛtya tarjanībhyāṃ maṇīkṛtā / padmaratnadhvajāgrī tu mūrdhni bāhuprasāritā // 17 // vajrabandhaṃ śiromūrdhni prasāryāgramukhaiḥ saha / svamukhenāṭṭahāsena ekādaśamukhī bhavet // 18 // samādhipadmāṃ sandhāya samāṅguṣṭhasamutthitā / padmatārasya mudremaṃ sarvasiddhipradāyikā // 19 // padmatārasya mudrā tu padma yogāgryabandhanāt / padmakhaḍgasya mudreyaṃ khaḍgākāraniyojanāt // 20 // kuḍmalāntyamahāpadmāstaccāṅguṣṭhagadā tathā / kuñcitāgryamahāśaṅkhā vajrabandhena cakritā // 21 // vajrāñjaliṃ dṛḍhīkṛtya dakṣiṇauṃkāraveṣṭitā / vāmagryāṅguṣṭhajāpā tu sarvāgravikacāmbujā // 22 // vajrāṅguliṃ samādhāya vāmadakṣiṇatastathā / nṛtyaṃ salīlavalitā mūrdhnisthā nṛtyapadminī // 23 // vajrāñjaliṃ dṛḍhīikṛtya sarvāgrakavacā tathā / parivartya tu padmena hṛdi sthāpya dṛḍhaṃkarī // 24 // vajrāñjaliṃ dṛḍhīkṛtya guhyayakṣaprayogataḥ / prasāritāñjalipuṭā mukhasthā padmayakṣiṇī // 25 // vajramuṣṭiṃ dvidhīkṛtya kuñcayitvā tu madhyame / svāṅguṣṭhapṛṣṭhanihite padmamuṣṭirudāhṛtā // 26 // vajradhātuprayogeṇa vajrāñjalisamutthitā / sarvapūjāgryadevīnāṃ samayāgryastu bandhayet // 27 // vajrabandhaṃ dṛḍhīkṛtya sandhayettarjanīdvayaṃ / saṃkocātpurataḥ sandhet hayagrīveti kīrtitā // 28 // padmāñjaliṃ samādhāya tarjanīgranthibandhanā / amoghapāśamudreyaṃ tarjanyaṅguṣṭhaśaṅkalā // 29 // padmāñjaliṃ samādhāya vajrāveśaprayogataḥ / aṅguṣṭhābhyāṃ tu saṃpīḍya kaniṣṭhānāmikāntarāv // 30 // iti // atha padmakuladharmamudrājñānaṃ bhavati / hrī / grī / prī / hī / śrī / sī / dī / hīḥ / gī / dhī / krī / vī / vi / rī / ṣṭrī / aḥ / padmamuṣṭiṃ dvidhīkṛtya karmamudrāḥ samādhayed // iti // sarvatathāgatadharmasamayān mahākalparājāt sakalajagadvinayamahāmaṇḍalavidhivistaraḥ samāptaḥ // chapter 16 padma-guhya-mudra-mandala-vidhi-vistara emanation of deities from samadhi atha bhagavān punarapi sarvatathāgatadharmadhāraṇīsamayasaṃbhavamudrādhiṣṭhānapadmannāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatadharmasamaye hūṃ // atha vajrapāṇirmahābodhisatvaḥ imāṃ svakulasaṃbhavāṃ vidyottamāmabhāṣat oṃ vajrasamaye hūṃ // atha vajragarbho bodhisatva mahāsatva imāṃ svavidyottamāmabhāṣat oṃ maṇiratnasamaye hūṃ // atha vajranetro bodhisatva imāṃ svavidyottamāmabhāṣat oṃ padmasamaye hūṃ // atha vajraviśvo bodhisatva imāṃ svavidyottamāmabhāṣat oṃ karmasamaye hūṃ // atha bhagavānāryāvalokiteśvaro bodhisatva idaṃ svakulasamayamudrāmaṇḍalamabhāṣat // athātaḥ saṃpravakṣyāmi mudrāmaṇḍa[lānuttaraṃ /] vajradhātupratīkāśaṃ padmaguhyamiti smṛtaṃ // 1 // mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ / tasya madhye supadme vai vajradhātvīśvarīṃ likhet // 2 // [tasya] sarvapārśveṣu samayāgryo yathopari / dharmavajryādayo lekhyāḥ svavidyābhiḥ samandhitāḥ // 3 // tatrāsāṃ mudrā bhavanti / oṃ sarvatathāgata dharmeśvari hūṃ // oṃ dharma samaye vajrapadmini hūṃ / oṃ buddhābhiṣeka ratna samaye hūṃ // oṃ tārā samaye hūṃ // oṃ viśvamukhe hūṃ // vajravegena niṣkramya viśvarūpāgryamaṇḍalaṃ / tatra madhye likhetpadmaṃ padmaistu parivāritaṃ // 1 // tasya pārśveṣu sarveṣu padmamudrā pratiṣṭhitāḥ / padmacinhaḥ samālekhyāḥ svamudrāḥ sugatātmanāṃ // 2 // tatrāsāṃ mudrā bhavanti / hrīḥ // oṃ padmatathāgate // oṃ samantabhadra padmavajrāṅkuśakośadhāriṇi hūṃ // oṃ padmarati / oṃ padmatuṣṭi // vajravegena cākramya dvitīye maṇḍale tathā / buddhābhiṣekā samālekhyā jaṭāmadhye mahāmbujaṃ // 1 // tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ / padmacinhasamopetāḥ samayāgryo niveśayet // 2 // tatrāsāṃ hṛdayāni bhavanti / śrīḥ // oṃ bhṛkuṭi taṭi vetaṭi padme hūṃ // oṃ padmajvāle hūṃ // oṃ somini padme hūṃ // oṃ padmahāsini ekādaśavaktre diri diri īṭṭe vaṭṭe cale pracale kusumadhare ili praviśa siddhiṃ me prayaccha hūṃ // vajravegena cākramya tṛtīyaṃ maṇḍalaṃ tathā / tatra madhye supadme tu padmamudrāṃ niveśayet // 1 // tathaiva sarvapārśveṣu yathāvadanupūrvaśaḥ / padmacinhasamopetāḥ padmasaṃsthāstu saṃlikhet // 2 // tatrāsāṃ mudrā bhavanti / dhīḥ // oṃ tāre tuttāre hūṃ // oṃ dhī hūṃ // oṃ padmacakragadādhāriṇi nīlakaṇṭhe sidhya sidhya huṃ //] oṃ paṇḍaravāsiniṃ padmasaṃbhave vada vada hūṃ // vajravegena cākramya catuṣṭhe maṇḍalottame / padmamadhye likhetpadmaṃ jvālamālākulaprabhaṃ // 1 // tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ / padmacinhāḥ samālekhyāḥ padmamadhyapratiṣṭhitāḥ // 2 // tatrāsāṃ mudrā bhavanti / strīḥ // oṃ padmanarteśvari pūjaya sarvatathāgatān naṭṭa naṭṭa hūṃ / oṃ abhaye padmakavacabandhe rakṣa māṃ hūṃ haṃ // oṃ mahāpracaṇḍi padmayakṣiṇi viśvarūpadhāriṇi bhīṣāpaya sarvaduṣṭān khāda khād huṃ phaṭ // oṃ padmamuṣṭi aḥ muḥ // vajravegena cākramya buddhapūjāḥ samālikhet / padmāṅkuśyādayo mudrāḥ padmacinhaḥ samāsataḥ // iti // athāsāṃ mudrā bhavanti / oṃ padmaratipūje hoḥ // oṃ padmābhiṣekapūje raṭ // oṃ padmagītapūje gīḥ // oṃ padmanṛtyapūje kṛṭ // oṃ dhūpapadmini huṃ // oṃ padmapuṣpi hūṃ // oṃ padmakulasundari dharmāloke pūjaya hūṃ // oṃ padmagandhe hūṃ // pūjādevyaḥ / oṃ padmāṅkuśyākarṣaya mahāpadmakulān hayagrīvasamaye huṃ jaḥ // oṃ amoghapāśakrodhasamaye praviśa praveśaya sarvasamayān hūṃ // oṃ padmaśaṅkale vaṃ // oṃ padmaghaṇṭādhāri śīghramāveśaya samayān ṣaṇmukhi aḥ // athātra mudrāmaṇḍale ākarṣaṇādividhivistaraṃ kṛtvā, padmaśiṣyān yathāvat [praveśya,] evaṃvaden "na tvayā kasyacid vaktavyaṃ yadatra guhyaṃ, mā te narakapatanaṃ bhavet, duḥkhāni cātrajanmani-" ti / tataḥ samāveśyaivaṃ vadet / "[te cakṣuḥpathe] kīdṛśo 'vabhāsaḥ? tadyathā vadati tathā siddhir" iti / "tadyadi śvetālokaṃ paśyet tasyottamasiddhijñānaṃ śikṣayet / atha pītaṃ paśyet tasyārthotpattijñānaṃ śikṣayet / atha raktaṃ paśyet tato 'nurāgaṇajñānaṃ śikṣayet / atha kṛṣṇaṃ paśyet tato 'bhicārakajñānaṃ śikṣayet / atha vicitraṃ paśyet tataḥ sarvasiddhijñānaṃ śikṣayed" iti jñātvā, yathāvanmukhabandhaṃ muktvā, yathābhājanatayā jñānānyutpādayet / mudrājñānaṃ ca śikṣayet / evaṃ vajradhātvādiṣvapi sarvamaṇḍaleṣu yathābhājanatayā mudrājñānāni śikṣayediṃyaṃ parīkṣā // four jnana athottamasiddhiniṣpattijñānaṃ bhavati / lokeśvaramahāsatvaṃ viśvarūpaṃ svamātmanā / bhāvayaṃstu mahāmudrāmagryāṃ siddhimavāpnuyāt // 1 // buddhābhiṣekasamayāṃ dṛḍhīkṛtvā samāhitaḥ / bhāvayaṃstu svamātmānamagryāṃ siddhimavāpnute // 2 // padmapadmamahāsatvaṃ bhāvayet svayamātmanā / ātmānamuttamāṃ siddhiṃ prāpnoti susamāhitaḥ // 3 // amogheśvaramayīṅkarmamudrāṃ svayambhuvaḥ / sādhayan vidhivacchīghramagryāṃ siddhimavāpnuyād // 4 // iti // athaiṣāṃ hṛdayāni bhavanti / oṃ padmasatvo 'haṃ sidhya hoḥ // oṃ buddhābhiṣeko 'haṃ sidhya māṃ // oṃ dharmasamādhirahaṃ sidhya hoḥ // oṃ amogheśvaro 'haṃ sidhya māṃ // tato 'rthaniṣpattijñānaṃ bhavati / hiraṇyaṃ tu mukhe vidhvā bhāvayetsvayamātmanā / viśveśvaramahāmudrāmekaṃ bhūyātsahasraśaḥ // 1 // suvarṇatolakaṃ gṛhya samayāgryā mahādṛḍhaṃ / bhāva[yan sva]yamātmānameko bhūyātsahasraśaḥ // 2 // muktāphalaṃ mukhe vidhvā bhāvayetsvayamātmanā / lokeśvaraṃ svamātmānameko bhūyātsahasraśaḥ // 3 // sarvaratnāni saṃgṛhya pāṇibhyāṃ karmamudrayā / bhāvayan svayamātmānameko bhūyātsahasraśa // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ padmahiraṇyaprada huṃ jjaḥ // oṃ padmasuvarṇaprada huṃ jjaḥ // oṃ padmamuktāprada huṃ jjaḥ // oṃ padmasarvaratnaprada huṃ jjaḥ // athānurāgaṇajñānaṃ bhavati / viśveśvaramahāmudrāṃ bhāvayan svayamātmanā / padmaṃ gṛhya puraḥ sthāti yasya so 'syānurajyati // 1 // raktapadmaṃ dṛḍhaṃ gṛhya mahāsamayamudrayā / bhāvayan svayamātmānaṃ rāgayetsarvayoṣitaḥ // 2 // bhāvayetsvayamātmānaṃ padmaṃ guhya yathā tathā / nirīkṣed vajradṛṣṭyā vai sarvalokaṃ sa rāgayet // 3 // karmamudrāprayogeṇa padmaṃ gṛhya yathāvidhi / karābhyāṃ bhrāmayan tantu rāgayet sarvayoṣita // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ viśveśvara mahāpadma hoḥ // oṃ samayapadma hoḥ // oṃ yogapadma hoḥ // oṃ karmapadma hoḥ // athābhicārajñānaṃ bhavati / viśveśvaramahāmudrāṃ bhāvayan ātmanā / cchindedyasya puraḥpadmaṃ tasya mṛtyuḥ kṣaṇādbhavet // 1 // padmaṃ gṛhya dṛḍhaṃ samyak samayāgryā tayaiva hi / sphoṭayet tantu sudṛḍhaṃ yasya nāmnā sa naśyati // 2 // samādhimudrāṃ sandhāya padmaṃ guhya yathā tathā / yasya nāmnā tu padmaṃ vai cchindetsa tu vinaśyati // 3 // karmamudrāprayogeṇa padmaṃ gṛhya yathāvidhi / sphoṭayedyasya saṃkruddhaḥ sphuṭettasya tu jīvitam // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ mahāpadma ccheda māraya hoḥ phaṭ // oṃ samayapadma sphoṭa nāśaya raṭ phaṭ // oṃ dharmapadma ccheda vināśaya dhṛṭ phaṭ // oṃ karmapadma sphoṭa sphoṭaya jīvitamasya kṛṭ phaṭ // mudra tato dharmasamayarahasyamudrājñānaṃ bhavati / padmaṃ tu yoṣitāṃ cintya vajrantasyopari svayaṃ / rāmayan vajrapadmāgryā samāpattyā tu sidhyati // 1 // padmaṃ tu yoṣitāṃ cintya buddhantasyopari svayaṃ / rāmayan buddhamukuṭāṃ bhāvayan so 'sya sidhyati // 2 // padmaṃ tu yoṣitāṃ cintya padmaṃ tasyopari svayaṃ / rāmayan padmapadmāgrī śuddhāṃ siddhimavāpnute // 3 // padmaṃ tu yoṣitāṃ cintya viśvantasyopari svayaṃ / rāmayan viśvapadyāgrī viśvāṃ siddhimavāpnuyād // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ vajrapadma saṃyoga sādhaya hrīḥ // oṃ buddhamukuṭa saṃyoga sādhaya śrīḥ // oṃ padmapadma saṃyoga sādhaya dhīḥ // oṃ viśvapadma saṃyoga sādhaya strīḥ // tato yathāvat padmakulaguhyamahāmudrājñānaṃ bhavati / kuḍmalāñjaliragrasya vajrakrodhāṅgulī dvike / dvayagrā maṇistathā padmaṃ vajrabandhantathaiva // 1 // vajrabandhāṃ samānīya samamadhyāṅkuro sthito / tarjanyānāmasaṃkocā mudrā śākyamunerdṛḍhā // 2 // dharmavajrā hṛdisthā tu parivartya lalāṭagā / samādhiyogā cotsaṅge parivartya tu mūrdhagā // 3 // vajradhātvīśvarīmbadhvā caityaṃ padmaprayogataḥ / saṃdhayenmadhyamābhyāṃ tu buddhapadmeti kīrtitā // 4 // sā evāṅguṣṭhavajrā tu dvyagrakhaḍgāṅkuśī tathā / padvajradharasyaitā guhyamudrāḥ prakīrtitāḥ // 5 // sā evāṅguṣṭhamuktā tu tarjanyā tarjanīgrahā / valitā suratiḥ proktā sādhukāryā tathaiva ca // 6 // vajrabandhaṃ dṛḍhīkṛtya samāṅguṣṭhapraveśitā / kuñcitāgryamukhasthā tu bhṛkuṭyāṃ madhyapadminī // 7 // sā eva hṛdaye caiva sūryamaṇḍaladarśikā / dhvajabandhena sā eva śiraḥpṛṣṭhe prasāritā // 8 // vajrabandhaṃ dṛḍhīkṛtya kuñcitāgryāgravigrahā / tathaiva padmakhaḍgā tu padmayogāgryasandhanāt // 9 // vajrabandhaṃ dṛḍhikṛtya vāmāṅguṣṭhapraveśanāt / śaṅkhamaṅguṣṭhadaṇḍotthāṅgulyagrotthāntyapadminī // 10 // sā eva sarvasaṃkocā kaniṣṭhā padmasaṃyutā / akṣamālāgragaṇanī dakṣiṇāṅguṣṭhayogataḥ // 11 // vajrabandhaṃ dṛḍhīkṛtya kaniṣṭhā padmasaṃyutā / samāgryā padmanetrā tu pranartan parivartitā // 12 // vajrabandhaṃ dṛḍhīkṛtya kaniṣṭhā padmasaṃyutā / kuñcitā[gryaṃ pīḍayantu] dvayaṅguṣṭhakavacīkṛte- // ti // 13 // sā evāṅguṣṭhadaṃṣṭrā tu samāṅguṣṭhapraveśitā / ataḥ paraṃ pravakṣyāmi samayāgryo niruttarāḥ // 14 // vajrabandhantale kṛtvā tarjanīpadmasandhitā / aṅguṣṭhā bandhaparyaṅkā guhyaviśveśvarī smṛtā // 15 // // tathaiva vajrabandhena kaniṣṭhā madhyasandhitā / aṅguṣṭhamukhayorvajran paṭṭamadhye tathāgataṃ // 16 // tathaiva vajrabandhe tu padmamaṅguṣṭhasandhitaṃ / kṛtvā tu mukhatoddhāntaṃ sthitotsaṅge samādhinā // 17 // tathaiva vajrabandhe tu mukhataḥ samasandhitā / sarvāṅgulyā dṛḍhīkṛtya tarjanī vajrasaṃyutā // 18 // tathaiva vajrabandhe tu tarjanī padmasandhitā / aṅguṣṭhā bandhaparyaṅkā madhyasaṃkocavigrahā // 19 // tathaiva vajrabandhe tu vajramaṅguṣṭhasandhitā / khaḍgāṅkuśī tathagrābhyāṃ kaniṣṭhā padmasaṃyutā // 20 // tathaiva valitāṃ kṛtvā tarjanyaṅguṣṭhasaṃgrahāṃ / utthitān tarjanīṃ vāmāṃ karṣayet sudṛḍhantathā // 21 // sā eva tu samīkṛtvā tarjanyaṅguṣṭhayogataḥ / sādhukārapradātrī tu padmatuṣṭermahātmanaḥ // 22 // tathaiva vajrabandhaṃ tu sarvāgramukhasandhitaṃ / dvayaṅguṣṭhamukhapīḍantu samāgryā sanniveśitaṃ // 23 // sā eva hṛdi sūryā tu mūrdhni padmadhvajīkṛtā / parivartya ca hāsā tu sthitā padmāṭṭahāsinī // 24 // vajravandhantale kṛtvā dharmavajrāgrayogataḥ / kaniṣṭhāṅga ṣṭhasandhī tu tārāyāḥ samayo hyayaṃ // 25 // tathaiva vajrabandhe tu jyeṣṭhābhyāṃ khaḍgapadminī / talacakrā tathaiveha jāpadātrī tathaiva ca // 26 // tathaiva vajrabandhā tu khaṭakadvayamokṣitā / punaśca hṛdaye bandhe guhyarakṣeti kīrtitā // 27 // tathaiva vajrabandhe tu kaniṣṭhā padmasaṃyutā / tarjanī dṛḍhasaṃkocā vikacāṅguṣṭhadaṃṣṭriṇī // 28 // sā eva muṣṭiyogena dvayaṅguṣṭhamukhapīḍitā / padmaguhyamahāmuṣṭi samayāgrī prakīrtitā // 29 // sarvāsāmeva cānyāsāṃ padmalāsyādisaṃjñināṃ / vajrabandhaṃ tale kṛtvābandhastādṛśa eva hī-ti // 30 // tataḥ padmakulaguhyadharmamudrā bhavanti / hrāḥ / grā / prā / hā / sra / sā / daḥ / haḥ / gā / dhā / krā / vā / va / rā / ṣṭra / maḥ / karmamudrāḥ samāsena muṣṭireva dvidhīkṛte- // ti // sarvatathāgatadharmasamayān mahākalparājāt padmaguhyamudrāmaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 17 jnana-mandala-vidhi-vistara atha bhagavān punarapi sarvatathāgatadharmasamayajñānasamayasaṃbhavādhiṣṭhānan padmannāma samādhiṃ samāpadmamāṃ svavidyottamāmabhāṣat oṃ dharmasamādhijñānatathāgata hūṃ // atha vajrapāṇirmahābodhisatva imaṃ svakuladharmasaṃbhavaṃ svavidyottamamabhāṣat oṃ vajradharma hūṃ // atha vajragarbho bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ ratnadharma hūṃ / atha vajranetro bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ dharmadharma hūṃ // atha vajraviśvo bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ karmadharma hūṃ // delineation of the mandala athāryāvalokiteśvaro bodhisatvo mahāsatva idaṃ svadharmamaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi jñānamaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ dharmajñānamiti smṛtaṃ // 1 // mahāmaṇḍalayogena sutrayet sarvamaṇḍalaṃ / tasya madhye samālekhyaṃ jñānavajratathāgataṃ // 2 // tasya pārśveṣu sarveṣu mahāsatvā yathāvidhi / viśveśvarādayo lekhyāḥ samāpannāḥ samāhitā // 3 // iti // tatraiṣāṃ hṛdayāni bhavanti / oṃ jñānabuddha hūṃ // 1 // oṃ jñānaviśveśvara hūṃ // 2 //oṃ jñānabuddhamukuṭa hūṃ // 3 //oṃ jñānadharmeśvara hūṃ // 4 //oṃ jñānāmogheśvara hūṃ // 5 //oṃ jñānapadmabuddha hūṃ // 6 //oṃ jñānapadmarājadhara hūṃ // 7 //oṃ jñānapadmamāra hūṃ // 8 //oṃ jñānapadmatuṣṭi hūṃ // 9 //oṃ jñānapadmabhṛkuṭi hūṃ // 10 //oṃ jñānapadmasūrya hūṃ // 11 //oṃ jñānapadmacandra hūṃ // 12 //oṃ jñānapadmahāsa hūṃ // 13 //oṃ jñānapadmatāra hūṃ // 14 //oṃ jñānapadmakumāra hūṃ // 15 //oṃ jñānapadmanārāyaṇa hūṃ // 16 //oṃ jñānapadmabhāṣa hūṃ // 17 //oṃ jñānapadmanṛtyeśvara hūṃ // 18 //oṃ jñānapadmarakṣa hūṃ // 19 //oṃ jñānapadmayakṣa hūṃ // 20 //oṃ jñānapadmamuṣṭi hūṃ // 21 //oṃ jñānapadmalāsye hūṃ // 22 //oṃ jñānapadmamāle hūṃ // 23 //oṃ jñānapadmagīte hūṃ // 24 //oṃ jñānapadmanṛtye hūṃ // 25 //oṃ padmajñānadhūpe hūṃ // 26 //oṃ padmajñānapuṣpe hūṃ // 27 //oṃ padmajñānadīpe hūṃ // 28 //oṃ padmajñānagandhe hūṃ // 29 //oṃ padmajñānāṅkuśa hūṃ // 30 //oṃ padmajñānāmoghapāśa hūṃ // 31 //oṃ padmajñānasphoṭa hūṃ // 32 //oṃ padmajñānāveśa hūṃ // 33 // initiation into the mandala athātra padmadharmamaṇḍale ākarṣaṇādividhivistaraṃkṛtvā, yathāvat praveśyaivaṃ vadet "na tvayānyasya vaktavyaṃ; mā te narakaṃ patanaṃ bhavet, duḥkhāni ve-" ti / jnana tato 'sya jñānānyutpādayet / lokeśvarasamāpattyā hṛdi padmaṃ tu bhāvayet / prāptapadmasamādhistu śīghramutpatati kṣaṇāt // 1 // lokeśvarasamāpattyā lalāṭe padmabhāvanāt / abhyasan sudṛḍhībhūtaḥ khegāmī bhavate kṣaṇāt // 2 // jivhāyāṃ bhāvayan padmaṃ lokeśvarasamādhinā / saṃsiddho bhavate śīghramākāśena sa gacchati // 3 // bhāvayetpadmamuṣṇīṣe lokeśvarasamādhinā / saṃsiddho bhavate śīghramūrdhvamutpatati kṣaṇāt // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ padmajñānahṛdayāviśa // oṃ padmajñānābhiṣekāviśa // oṃ padmajñānavidyottamāviśa // oṃ padmajñānoṣṇīṣāviśa // ākāśe vānyadeśe va padmabimbaṃ tu bhāvayet / anena vidhinā siddho adṛśyo bhavati kṣaṇāt // 1 // ākāśe vānyadeśe vā padmabimbaṃ tu bhāvayet / tatrārūḍhaḥ svamātmānaṃ bhāvayannadṛśyo bhavet // 2 // ākāśe vānyadeśe vā padmabimbaṃ tu bhāvayet / yadā paśyettadā gṛhṇācchīghram [adṛśyo bhavati] // 3 // ākāśe vānyadeśe vā padmabimbaṃ tu bhāvayet / dṛṣṭvā tu bhukṣvā tatpadmamadṛśyo bhavati kṣaṇād // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ padmākāśa // oṃ padmaratha // oṃ padmajñāna gṛhṇa // oṃ padmarasāyana // vicitravarṇasaṃsthānaṃ padmabimbaṃ tu pāṇinā / gṛhya badhvā mahāmudrāṃ sarvarūpadharo bhavet // 1 // vicitravarṇasaṃsthānaṃ padmabimbaṃ tu lekhayet / tatra bhāvayamānastu bahurūpadharo bhavet // 2 // vicitravarṇasaṃsthānaṃ padmabimbaṃ [tu bhā]vayet / ākāśe vānyadeśe vā cchabdarūpī bhaviṣyati // 3 // vicitravarṇasaṃsthānaṃ padmabimbaṃ ghaṭāpayet / tatrārūḍhastu khegāmī kāmarūpī bhaveddhruvam // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ padmadhara viśvarūpapravartakāviśa // oṃ viśvapadma pravartaya māṃ // oṃ samādhiviśvapadmāviśa // oṃ viśvapadmāsanotkṣipākāśaṃ viśvarūpamadhitiṣṭha māṃ // badhvā caikavarāṃ samyak mahāmudrāṃ samādhitaḥ / padmaṃ guhya pradātavyaṃ vaśī[karo 'vaśyaṃ bhavet] // 1 // badhvā caikavarāṃ samyag[mudrāṃ] samayasaṃjñitāṃ // tayā gṛhya tu vai padmaṃ dadyād vaśyakaro bhavet // 2 // badhvā cakatamāṃ mudrāṃ samādhivihitāṃ śubhāṃ / jñānapadmaṃ dadedyasya so 'sya śīghaṃ vaśībhavet // 3 // badhvā caikatamāṃ mudrāṃ karmākhyāṃ samayānvitaḥ / yasya dadyāt [sa suvaśīḥ] padmadānātkṣaṇād bhaved //iti // 4 // tatraiṣāṃ hṛdayāni bhavanti // oṃ mahāpadma hoḥ // oṃ samayapadma hoḥ // oṃ jñānapadma hoḥ // oṃ karmapadma hoḥ // mudra tato jñānamaṇḍalamahāmudrājñānaṃ śikṣayet / dharmamaṇḍalayogena mahāmudrāstu sādhayet / ataḥ paraṃ saṃpravakṣyāmi samayāgryaḥ prasādhayet // dharmamaṇḍalayogena padmapadmaṃ tu saṃsthapet / dharmamuṣṭi dvidhīkṛtya karmamudrā dvidhīkṛtā // iti // sarvatathāgatadharmasamayānmahākalparājājjñānamaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 18a karma-mandala-vidhi-vistara atha bhagavān punarapi sarvatathāgatadharmakarmasamayasaṃbhavādhiṣṭhānapadmaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatakarmāgra hūṃ // atha vajrapāṇirimāṃ svakulakarmasaṃbhavāṃ svavidyottamāmabhāṣat oṃ hūṃ dhīḥ // atha vajragarbho bodhisatva imāṃ svavidyottamāmabhāṣat oṃ ratnakarmasamaye hūṃ // atha vajranetro bodhisatva imāṃ svavidyottamāmabhāṣat oṃ padmakarmi hūṃ // atha vajraviśvo bodhisatva imāṃ svavidyottamāmabhāṣat oṃ viśvakarmi hūṃ // athāryāvalokiteśvaro bodhisatvo mahāsatva idaṃ svakarmamaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi karmamaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ padmakarmamiti [smṛtaṃ] // 1 // mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ / buddhasya sarvataḥ sarvāḥ padmacinhadharā likhed // iti // 2 // tatrāsāṃ vidyāhṛdayāni bhavanti / oṃ padmabhūriṇī huṃ // 1 // oṃ viśvakarmeśvari hūṃ // 2 //oṃ tathāgateśvaryābhiṣekakarmavidye hūṃ // 3 //oṃ dharmakarmeśvari jñānapūjāsamaye hūṃ // 4 //oṃ amogha[karmeśvari hūṃ] // 5 //oṃ padmakarmabuddhe hūṃ // 6 //oṃ padmakarmavajriṇi hūṃ // 7 //oṃ padmakāmini māraṇapūjākarmasamaye hūṃ // 8 //oṃ padmakarmatuṣṭi hūṃ // 9 //oṃ padma[karma bhṛ]kuṭi hūṃ traḥ // 10 //oṃ padmakarmasūrye hūṃ // 11 //oṃ padmakarmadhvaje hūṃ // 12 //oṃ padmakarmahāse haḥ // 13 //oṃ padmakarmatāre hūṃ // 14 //oṃ padmakarmakumāri hūṃ // 15 //oṃ padmakarmanārāyaṇi hūṃ // 16 //oṃ padmakarmabrāhmi hūṃ // 17 //oṃ padmakarmanṛtyeśvari hūṃ // 18 //oṃ padmarakṣakarmasamaye hūṃ // 19 //oṃ mahāpracaṇḍi ghātani padmadaṃṣṭrākarmakari hūṃ // 20 //oṃ padmakarmamuṣṭi ghātaya hūṃ // 21 //oṃ ratipūje hūṃ jaḥ // 22 //oṃ abhiṣekapūje hūṃ hoḥ // 23 //oṃ gītapūje hūṃ dhaḥ // 24 //oṃ nṛtyapūje hūṃ vaḥ // 25 //oṃ dhūpapūje aḥ // 26 //oṃ puṣpapūje hūṃ traḥ // 27 //oṃ ālokapūje hūṃ dhīḥ // 28 //oṃ gandhapūje hūṃ vaṃ // 29 //oṃ hayagrīve ānaya hūṃ jaḥ // 30 //oṃ amoghapāśakrodhe pīḍaya hūṃ phaṭ // 31 //oṃ padmaśaṅkalabandhe hūṃ phaṭ // 32 //oṃ padmaghaṇṭāveśaya hūṃ phaṭ // 33 // athātra karmamaṇḍale ākarṣaṇādividhivistaraṃ kṛtvā, yathāvatpraveśyaivaṃ vadet / "na tvayā kulaputra kasyacidayaṃ vaktavyaḥ mā te narakapatanaṃ bhaved" iti / jnana tato jñānānyutpādayediti / tataḥ pāpadeśanājñānaṃ śikṣayediti / lokeśvaramahāmudrāṃ bhāvayan susamāhitaḥ / pāpāni deśayecchīghraṃ sarvapāpān samādhayet // 1 // samayāgrīn samādhāya lokeśvarasamādhinā / deśayan sarvapāpānyānantaryāṇi śodhayet // 2 // lokeśvarasamādhintu bhāvayan susamāhitaḥ / deśayet sarvapāpāni sarvapāpapraṇāśanaṃ // 3 // badhvā caikatamāṃ samyak karmamudrāṃ samāsataḥ / deśayetsarvapāpāni sarvakarmaviśodhanam // iti // 4 // athaiṣāṃ hṛdayāni bhavanti / oṃ sarvapāpasaṃśodhana mahāpadma // oṃ savānantaryaśodhana samayapadma // oṃ sarvapāpapraṇāśana dharmapadma // oṃ sarvakarmāvaraṇaviśodhaka karmapadma // tataḥ sarvāvaraṇaparikṣayajñānaṃ śikṣayet / lokeśvaramahāmudrāṃ bhāvayet susamāhitaḥ / śudhya śudhya iti procya sarvakarmāṇi śodhayet // 1 // badhvā vai karmasamayāṃ lokeśvarasamādhinā / budhya budhya pravartastu sarvakarmāṇi śodhayet // 2 // lokeśvarasamāpattyā dharmamudrāṃ tu bhāvayet / dhī dhī dhī dhī-ti procyan vai sarvakarmāṇi śodhayet // 3 // badhvā vai karmamudrāṃ tu lokeśvarasamādhinā / hī hī hī hī-ti sandhāya sarvakarmāṇi śodhayed // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ pāpa kṣapaya padma // oṃ āvaraṇa kṣapaya padma // oṃ nīvaraṇa kṣapaya padma // oṃ karma kṣapaya padma // tataḥ sarvatathāgatapūjājñānaṃ śikṣayet / lokeśvaramahāmudrāṃ badhvā tu susamāhitaḥ / oṃ oṃ oṃ omiti bruyātsarvapūjāpravartanan // 1 // badhvā vai samayāgrantu lokeśvarasamādhinā / bhūrbhūrbhūrbhūriti prokto sarvabuddhān sa pūjayet // 2 // lokeśvarasamāpattyā dharmapadmaṃ tu bhāvayet / he he he he-ti sandhāya sarvabuddhān sa pūjayet // 3 // padmakarmamayīmmudrāṃ badhvā gāḍhaṃ samāhitaḥ / dhe dhe dhe dhe-ti procyan sarvabuddhān sa pūjayed // iti // 4 // tatrāsāṃ hṛdayāni bhavanti / oṃ oṃkāra mahāpadma // oṃ bhūkkāra samayapadma // oṃ hekkāra dharmapadma // oṃ dhekkāra karmapadma // tataḥ siddhijñānaṃ śikṣayet / lokeśvaramahāmudrāṃ badhvā tu susamā[hitaḥ / hrī hrī hrī hrī-]ti varteta siddhin lokeśvarī bhavet // 1 // badhvā vai samayāgrīntu lokeśvarasamādhinā / śrī śrī śrī śrī-ti sandhāya prāpnuyātsiddhimuttamāṃ // 2 // lokeśvarasamāpattiṃ bhāvayan susamāhitaḥ / dhik dhik dhik dhigiti prokte padmakrodhastu sidhyati // 3 // karmamudrāṃ samādhāya mahāpadmamayīṃ [śubhāṃ / siḥ] siḥ siḥ sī-ti sandhāya padmasiddhimavāpnute- // ti // athāsāṃ hṛdayāni bhavanti / oṃ hriḥ sidhya // oṃ śrīḥ sidhya // oṃ dhik sidhya // oṃ [siḥ sidhya //] mudra tataḥ karmarahasyamudrājñānaṃ bhavati / lokeśvarasamāpattyā ramayan sarvayoṣitaḥ / aho sukha iti prokte sarvabuddhān sa pūjayet // 1 // lokeśvarasamāpattyā ramayansarvayoṣitaḥ / priye priye-ti vai proke buddhānāṃ bhavati priyaḥ // 2 // lokeśvarasamāpattyā ramayan sarvayoṣitaḥ / [aho rati-ti vai prokte nityaṃ ratiṃ sa prāpnute // 3 // lokeśvarasamāpattyā ramayan sarvayoṣitaḥ / sukha sukha iti prokte tasya sukhaṃ na naśyata // iti // 4 // athāsāṃ] hṛdayāni bhavanti / oṃ sarvabuddhapūjāpravartana padma // oṃ prītikara padma hoḥ // oṃ ratipravartana padma // oṃ mahāsukha padma dṛḍha han // [tataḥ karmamahāmudrāṃ] yathāvacchikṣayet / tataḥ sukuḍmalāñjaliṃ samayamudrāṃ vajrakāryaṃ maṇḍalayogena sarvasthāneṣu sthāpayet / tataḥ padmakula[karmamudrā tra iti] vaktavyāḥ / karmasamayāṃ dvidhīkṛtya karmamudrāḥ sa sādhayediti // sarvatathāgatadharmasamayān mahākalparājāt karmamaṇḍala[vidhivistaraḥ samāptaḥ] // chapter 18b epilogue of the sarva-tathagata-dharma-samaya nama maha-kalpa-raja atha bhagavān punarapi vajradharmasamayamudrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svamudrāhṛdaya[mabhāṣat oṃ vajra]dharmapadma hūṃ // athavajrapāṇiriyaṃ svamudrāhṛdayamabhāṣat atha vajra jīḥ // atha vajragarbho bodhisatva imāṃ sva[mudrāmabhāṣat oṃ vajraratna]mukuṭe hūṃ // atha vajranetro bodhisatva imāṃ svamudrāmabhāṣat oṃ dharmapadmi dhīḥ // atha vajraviśvo bodhi[satva imāṃ svamudrāmabhāṣat oṃ sarva]mukhi hūṃ // delineation of the mandala athāryāvalokiteśvaro bodhisatvo mahāsatva idaṃ caturmudrāmaṇḍalamabhāṣat / [athātaḥ saṃpravakṣyāmi] caturmudrāgramaṇḍalaṃ / vajradhātupratīkāśaṃ mahāmaṇḍalasannibhaṃ // 1 // mudrāmaṇḍalamadhye tu buddhabimbaṃ niveśayet / tasya pārśveṣu sarveṣu [vajrapadmādiṃ vai likhe]t // 2 // initiation into the mandala athātra mahāmaṇḍale ākarṣaṇādividhivistaraṅkṛtvā, yathāvat praveśyaivaṃ brūyāt "na tvayedaṃ kasyacid vaktavyaṃ; mā te mahāduḥkhaṃ [bhaved, akāla]maraṇaṃ viṣamakriyaye" ti / jnana tato jñānānyutpādayet / padmaṃ hastena vai gṛhya samājighran prayatnataḥ / tena gandhena saṃyojya buddhānāṃ tu prasidhya[ti] // 1 // buddhabimbaṃ jaṭāmadhye pratiṣṭhāpya samāhitaḥ / sarvalokaṃ vaśaṃkuryād darśayan garvayā vrajan // 2 // padmapadmamahābimbaṃ kārayitvā samādhinā / upaviśya yathāpāyaṃ manasā sa tu mārayet // 3 // caturmukhaṃ tu vai padmaṃ kārayitvā kareṇa tu / saṃgṛhyāveśanādini bhrāmayan prakaroti saḥ // 4 // athaiṣāṃ hṛdayāni bhavanti / oṃ gandhapūjāgrya sādhaya hrīḥ // oṃ padmamukuṭa tathāgata vaśīkuru sarvān lokeśvarābhiṣeka samaya hoḥ // oṃ padmapadma māraya sarvapratyarthikān samādhijñāna dhik // oṃ viśvapadma sarvakarmakaro bhava lali luli leli hūṃ phaṭ // mudra tato mudrārahasyajñānaṃ śikṣayet / raktaḥ saṃ sarvakāryāṇi sādhayetsamayo hyayaṃ / duḥsādhyāpi hi mudrā vai kṣaṇāt sidhyati yogata // iti // tatrāsya samayo bhavati oṃ sādhaya padmarāga samaya aḥ // tato mahāmudrādisarvamudrābandhaṃ śikṣayet // caturmudrāmaṇḍalavidhivistaraḥ samāptaḥ // iii.6 ekamudra-mandala athāryāvalokiteśvaro mahābodhisatva idaṃ sarvajagadvinayaṃnāma hṛdayamabhāṣat / oṃ sarvajagadvinaya mahāsatvāgaccha śīghraṃ vaiśvarūpyaṃ darśaya mama ca sarvasiddhayaḥ prayaccha hrīḥ // delineation of the mandala athāryāvalokiteśvaro mahābodhisatva idaṃ sarvajagadvinayaṃ nāma maṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi jagadvinayamaṇḍalaṃ / mahāmaṇḍalayogena saṃlikhed bāhyamaṇḍalaṃ // 1 // tasyābhyantarataḥ padmaṃ tathaiva ca samālikhet / tatra sarojā visphāri viśvarūpaṃ samālikhed // iti // 2 // initiation into the mandala athātra mahāmaṇḍale yathāvad vidhivistareṇa praveśya, tathaivoktvā, sarvajagadvinayajñānaṃ śikṣayet / mudra maṇḍalaṃ tu samālikhya jagadvinayasaṃjñitaṃ / bhāvayaṃstu mahāmudrāṃ bhaved viśvadharopama // iti // tato jagadvinayarahasyamudrājñānaṃ śikṣayet / viśvarūpasamādhintu bhāvayan susamāhitaḥ / dvayendriyasamāpattyā maṇḍale tu sa sidhyati // tato mahāmudrādimudrābandhaṃ śikṣayet / tathaiva siddhayaḥ, evaṃ paṭādiṣviti // mudrāyāmapyekamudrāmaṇḍalayogena tathaiva siddhaya iti // atha sarvatathāgatāḥ punaḥ samājamāgamyāvalokiteśvarāya mahābodhisatvāya sādhukārāṇyadadan / sādhu te vajrasatvāya vajraratnāya sādhu te / vajradharmāya te sādhu sādhu te vajra[karmaṇe //]1 // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ / sarvatathāgataṃ guhyaṃ mahāyānabhisaṃgraham // iti // sarvatathāgatatattvasaṃgrahāt sarvatathāgatadharmasamayo nāma mahākalparājā parisamāptaḥ // chapter 19 sarvarthasiddhi-mahamandala-vidhi-vistara hymn of 108 names of the mahabodhisattva akasagarbha atha khalu sarvatathāgatāḥ punaḥ samājamāgamya, sarvatathāgatābhiṣekaratnaṃ tameva vajradharamāryākāśagarbha mahābodhisatvamanena nāmaṣṭaśatenādhyeṣitavantaḥ / ākāśagarbhaṃ satvārtha mahāsatva mahādyute / mahāratna suratnāgrya vajraratna namo 'stu te // 1 // abhiṣeka mahāratna mahāśuddha mahāśubha / buddharatna viśuddhāṅga ratnaratna namo 'stu te // 2 // ākāśākāśasaṃbhūta sarvākāśa mahānabha / ākāśadhātu sarvāśa sarvāśāgrya namo 'stu te // 3 // ratnasaṃbhava ratnorṇa buddhorṇa sutathāgata / sarvaratna susarvāgrya ratnakārya namo 'stu te // 4 // ratna ratnāgrya ratnogra ratnasarvatathāgata / ratnottama mahākāśa samākāśa namo 'stu te // 5 // alaṅkāra mahāśobha śobhākara suśobhaka / śuddha sarvārtha śuddhārtha dānacarya namo 'stu te // 6 // dharmaratna viśuddhāgrya saṅgharatna tathāgata / mahābhiṣeka lokārtha pramodārtha namo 'stu te // 7 // dāna pradana dānāgrya tyāga tyāgāgrya dāyaka / sarvasatvārtha tatvārtha mahārthārtha namo 'stu te // 8 // cintārāja mahāteja dānapāramitānaya / tathāgata mahāsatva sarvabuddha namo 'stu te // 9 // tathāgata mahāratna tathāgata mahāprabha / tathāgata mahāketo mahāhāsa namo 'stu te // 10 // tathāgatābhiṣekāgrya mahābhiṣeka mahāvibho / lokanāthatva lokāgrya lokasūrya namo 'stu te // 11 // ratnādhikādhikatara ratnabhūṣaṇa ratnadhṛk / ratnāloka mahāloka ratnakīrte namo 'stu te // 12 // ratnotkara suratnottha maṇe vajramaṇe guṇa / ratnākara sudīptāṅga sarvaratna namo 'stu te // 13 // mahātma yaṣṭi ratneśa sarvāśāparipūraka / sarvābhiprāyasaṃprāpti ratnarāśi namo 'stu te // 14 // a[bhva]grya vyāpi sarvātma varaprada mahāvara / vibhūte sarvasaṃpatte vajragarbha namo 'stu te // 15 // yaḥ kaścid dhārayen nāmnāmidante 'ṣṭaśataṃ śivaṃ / sarvabuddhābhiṣekaṃ tu sa prāpnotyanaghaḥ kṣaṇāt // 16 // adhyeṣayāmastvāṃ ratna bhāṣa svadhanasaṃcayaṃ / sarvabuddhābhiṣekāgryamutpāda niyamakulam // 17 // iti // athākāśagarbho bodhisatvaḥ idaṃ sarvatathāgatavacanamupaśrutya, sarvatathāgatābhiṣekasamayaṃ nāma svahṛdayamabhāṣat oṃ vajraratnaṃ hūṃ // atha bhagavān vairocanastathāgata idaṃ sarvatathāgatamaṇisamayaṃ nāma vidyottamamabhāṣat oṃ sarvatathāgatāśāparipūraṇamahāratna hūṃ // atha vajrapāṇirmahābodhisatva imaṃ svakulasaṃbhavaṃ vidyottamamabhāṣat oṃ vajra hūṃ traḥ // atha vajragarbho bodhisatva imaṃ svavidyottamamabhāṣat oṃ maṇi hūṃ // atha vajranetro bodhisatva imaṃ svakulasaṃbhavaṃ vidyottamamabhāṣat oṃ padma hrīḥ // atha vajraviśvo bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ viśvaratna hūṃ // athāryākāśagarbho bodhisa[tvo mahāsatvaḥ] sarvatathāgatābhiṣekaratnaṃnāma samādhiṃ samāpannaḥ; samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyo vajramaṇiratnaraśmayo niścaritāḥ / te sarvalokadhātavo 'vabhāsya sarvasatvān sarvatathāgatābhiṣekairabhiṣicya, punarapyekadhyībhūtvā, bhagavata ākāśagarbhasya mahābodhisatvasya hṛdaye 'nupraviṣṭā iti / atha tat ākāśagarbhahṛdayātsa eva bhagavān vajrapāṇiḥ samantaraśmijvālāgarbhā vicitravajramaṇiratnābhiṣekādyābharaṇālaṅkārālaṅkṛtakāyā mahavajramaṇiratnacinhamudrāvyagrakarā mahābodhisatvakāyā bhūtvā viniḥsṛtya, sarvalokadhātuṣu mahāratnavarṣādibhiḥ ratnotpattibhiḥ santoṣya, punarāgatya, bhagavato vairocanasya sarvato vajradhātumahāmaṇḍalayogena candramaṇḍalāśritā bhūtvedamudānamudānayiṃsuḥ / aho hi sarvabuddhānāṃ sarvaratnasamuccayaṃ / vajraratnakulaṃ tvedaṃ saṃbhūtaṃ jagadarthata // iti // delineation of the mandala athākāśagarbho bodhisatvo mahāsatva iti svakulamutpādya, sarvatathāgatebhyaḥ sarvāśāparipūrye niryātyedaṃ sarvārthasiddhinnāma mahāmaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ sarvasiddhiriti smṛtaṃ // 1 // caturaśraṃ caturdvāraṃ catuṣtoraṇaśobhitaṃ / catuḥsūtrasamāyuktaṃ paṭṭasragdāmabhūṣitaṃ // 2 // sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu / khacitaṃ vajraratnaistu sūtrayedbāhyamaṇḍalaṃ // 3 // tasyābhyantarataḥ kāryaṃ vajraratnasamaṃ puraṃ / aṣṭastaṃbhāgrayogena sūtraṇaṃ tatra kārayet // 4 // pañcamaṇḍalaśobhaṃ tu nānāratnākarojjvalaṃ / svamudrāparivāraṃ tu tatra buddhanniveśayet // 5 // tatraiṣāṃ hṛdayāni bhavanti / oṃ buddharatna hūṃ // oṃ vajramaṇi hūṃ // oṃ vajraratnāṅkura hūṃ // oṃ vajraratnapadma hūṃ // oṃ ratnapadmavarṣa hūṃ // vajravegena cākramya sarvāśāsiddhimaṇḍalaṃ / tatrasthaṃ vajragarbha tu likhedratnavarapradaṃ // 1 // tasya pārśveṣu sarveṣu ratnamudrā samandhitāḥ / mahāsatvāḥ samālekhyā yathāvadanupūrvaśaḥ // 2 // athaiṣāṃ hṛdayāni bhavanti / oṃ sarvārthasiddhiprada hūṃ // oṃ vajramaṇicinhākāśagarbha bhagavan sidhya sidhya hūṃ // oṃ ratnāṅkuśākarṣaya sarvārthānānaya śīghraṃ sarvatathāgatasatyamanusmara hūṃ // oṃ maṇirāga vaśīkuru sarvārthanānayākāśagarbha hūṃ // oṃ ratnatuṣṭi hūṃ // vajravegena cākramya ratnāmālasya maṇḍalaṃ / tatra madhye likhet samyagratnamālādharaṃ paraṃ // 1 // tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ / mahāsatvāḥ samālekhyā maṇicinhāgrapāṇayaḥ // 2 // tatraiṣāṃ hṛdayāni bhavanti / oṃ ratnadṛṣṭi traḥ // oṃ sarvatathāgatābhiṣekaratnamāla hūṃ // oṃ maṇisūrya hūṃ // oṃ cintāmaṇidhvaja sarvāśāprapūrakākāśagarbha hūṃ // oṃ ratnāṭṭahāsa hasa ha ha hūṃ // vajravegena cākramya ratnapadmasya maṇḍalaṃ / tatrasthaṃ tu samālekhyaṃ ratnapadmadharaṃ vibhuṃ // 1 // tasya pārśveṣu sarveṣu mahāsatvān samālikhet / maṇicinhān samāsena yathāvadanupūrvaśaḥ // 2 // tatraiṣāṃ hṛdayāni bhavanti // oṃ ratnapadma hūṃ // oṃ [tyāgasamādhijñāna]garbha hūṃ // oṃ ratnakośāgrya hūṃ // oṃ maṇicakra pravartaya hūṃ // oṃ ratnabhāṣa hūṃ // vajravegena cākramya ratnavṛṣṭestu maṇḍalaṃ / tatra lekhyaṃ mahāsatvaṃ ra[tnavṛṣṭiṃ pravarṣa]yan // 1 // tasya pārśveṣu sarveṣu mahāsatvān yathāvidhi / ratnacinhasamopetān mudrāhastān samāsataḥ // 2 // tatraiṣāṃ hṛdayāni bhavanti / oṃ ratnavṛṣṭi varṣaya sarvārthasaṃpado bhagavan maṇihasta hūṃ // oṃ maṇipūjā samaya hūṃ // oṃ maṇibandha kavaca hūṃ // oṃ maṇidaṃṣṭrākarāla mahāyakṣa hara hara sarvārthān bhīṣāpaya hūṃ // oṃ maṇiratna bandha samaya hūṃ // vajravegena cākramya koṇabhāgeṣu sarvataḥ / ratnalāsyādayo lekhyā yathāvadanupūrvaśaḥ // tatrāsāṃ mudrā bhavanti / oṃ ratnarati hūṃ // oṃ ratnamāle hūṃ // oṃ ratnagīte hūṃ // oṃ ratnanṛtye hūṃ // vajravegena niḥkramya bāhyamaṇḍalamuttamaṃ / bāhyamaṇḍalakoṇeṣu dhūpapūjādayo likhet // tatrāsāṃ mudrā bhavanti / oṃ dhūparatne // oṃ puṣpamaṇi // oṃ ratnāloke // oṃ maṇigandhe // dvārapālāstu kartavyā dvāramadhyacatuṣṭaye / ataḥ paraṃ pravakṣyāmi maṇḍale vidhivistaraṃ // athātra hṛdayāni bhavanti / oṃ sarvaratnākarṣa āryāruṇa mahāsatva bhagavantaṃ ākāśagarbha codayākarṣaya śīghraṃ hoḥ jaḥ // oṃ sarvaratnapraveśasamaya praveśaya samayān mahāmaṇirājakulaṃ ratnapāśa hūṃ // oṃ maṇibandha hūṃ vaṃ // oṃ maṇiratnāveśa aḥ // initiation into the mandala athātra mahāmaṇḍale svayaṃ maṇiratnācāryo yathāvat praviśya, vidhivistaramātmanaḥ kṛtvā, tato ratnādhiṣṭhitakalaśodakena maṇiśiṣyānabhiṣicya, vajramaṇisamayamudrāṃ bandhayedanena hṛdayena oṃ vajramaṇi samaya vaṃ // tato yathāvarṇaprāptitayā vastramuttarāsaṅgaṃ kṛtvā, tādṛśenaivākṣiṇī badhvā, praveśayedanena hṛdayena oṃ hūṃ maṇirājakulaṃ // tataḥ praveśya vaktavyaṃ "na tvayedaṃ kasyacid vaktavyaṃ; māte sarvajanmasu dāridryaduḥkhānmokṣe na bhaven, narakavāsaśca dṛḍho bhaved" ityuktvā, samayaṃ sphoṭayet; mahāyānābhisamayaṃ coccārayet / tataḥ samāviṣṭasya vajravācā paripṛcchet / "kutra mahānidhirasti? / kathaṃ vā prāpyate /" tato bhagavānākāśagarbho bodhisatvaḥ sarvaṃ jalpāpayatītya; uktamātre mukhabandhaṃ muktvā, mahāmaṇḍalaṃ darśayet, sarvatathāgatābhiṣekasamayaṃ codāharet, yāvad bhagavāṃstathāgatastu gata iti / tato yathāvibhavataḥ pūjān kṛtvā, sarvakāryāṇi sādhayediti / mudra athātra jñānamudrā bhavanti / vajragarbhamahāmudrāṃ badhvā tu susamāhitaḥ / nidhānaṃ khanate yatra nidhānaṃ tatra paśyati // 1 // badhvā tu samayāgrīm vai nidhānaṃ yatra vidyate / pīḍayet tatra tāṃ mudrāṃ svayamuttiṣṭhate tadā // 2 // vajragarbhasamādhintu bhāvayan susamāhitaḥ / manasā caiva jānāti nidhānaṃ yatra tiṣṭhati // 3 // badhvā karmamayīṃ mudrāṃ vajragarbhasamādhinā / tāṃ mudramāviśedyatra nidhānaṃ tatra lakṣayet // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ mahāmaṇiratnāviśa hūṃ // oṃ maṇipīḍa darśaya // oṃ ratnasamādhi brūhi // oṃ ratnāveśa darśaya // mahāmudrāṃ samādhāya yatra kāyaṃ tu veṣṭayet / tatra ratnanidhānaṃ tu jñātavyaṃ samayātmabhiḥ // 1 // badhvā tu samayāgrīm vai yatrāviśya parisphuṭet / nidhānantatra vijñeyaṃ mahāratnamayaṃ bhaveet // 2 // samādhimudrāṃ badhvā vai yadyāviśya svayaṃ punaḥ / brūyādyatra nidhānaṃ tu mahāratnamayaṃ bhavet // 3 // karmamudrāṃ tu badhvā vai yadāviśya paramparaṃ / hastau bandhe tu samayānnidhintatra vinirdeśed // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti // oṃ mahāratnakāya darśaya ratnaṃ // oṃ ākāśagarbha maṇiratna sphuṭa sphuṭa yatra nidhiḥ // oṃ maṇiratnajñāna svayaṃ brūhi // oṃ punaḥ samaya bandha darśayasva // badhvā tu vai mahāmudrāṃ yatrāśaṅkā bhavettathā / tatra jñānena vijñeyaṃ nidhānaṃ ratnasaṃbhavaṃ // 1 // yatra śaṅkā bhavettatra samayāgrīntu bandhayet / yadā mokṣaṃ svayaṃ yāyānnidhintatra vinirdiśet // 2 // samādhimudrāṃ badhvā vai śaṅkā yatra bhaveddhruvā / jñānamutpādya vijñeyaṃ nidhistatrāsti śāśvataḥ // 3 // yatra bhūyo bhavecchaṅkā karmamudrāṃ tu tatra vai / badhnīyād vidhivattāṃ tu sphuṭejjñeyo nidhiḥ punaḥ // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ nidhijñānāviśa // oṃ ratnasamaya muñca nidhi bandhān // oṃ dharmaratna brūhi nidhānaṃ // oṃ sarvakarmāṇi sphoṭaya darśaya nidhi bandhotkṣipa // mahāmudrāṃ tu sandhāya nidhānaṃ parimārgayet / yatrasthasya samāveśo bhavettatra vinirdiśet // 1 // badhvā samayāgrīn vai nidhiṃ tu parimārgayet / yatrastho dṛḍhatāṃ yāyānnidhintatra vinirdiśet // 2 // samādhimudrāṃ sandhāya nidhānaṃ parimārgayet / yatrastho jñānavān bhūyānnidhintatra vinirdiśet // 3 // badhvā karmamayīṃ mudrāṃ nidhiṃ tu parimārgayet / yatrasthaḥ karmamudrāṃ tu bhrāmayet tatra nirdiśet // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ mahāratna parīkṣāviśa // oṃ ratnasamaya dṛḍha darśaya // oṃ ratnaparīkṣā jñānāviśa // oṃ maṇikarma bhrāmaya // tato maṇirahasyamudrājñānaṃ śikṣayet // dvayendriyasamāpattyā nidhānaṃ parimārgayet / bhāvayaṃstu mahāmudrāṃ samāveśānnidhiṃ labhet // 1 // badhvā tu samayāgrīn vai rāmayaṃstu striyantathā / yatra mudrā dṛḍhībhūyānnidhintatra vinirdiśet // 2 // dvayendriyasamāpattyā nidhānaṃ parimārgayet / bhāvayan jñānamudrāṃ tu nidhijñānaṃ pravartate // 3 // badhvā tu karmamudrāṃ vai dvayendriyasamādhitaḥ / sphuṭedyatra tu sā mudrā nidhintatra vinirdiśed // iti // 4 // tatraiṣāṃ hṛdayādi bhavanti / oṃ mahāmaṇi saṃyogaviśa // oṃ samaya saṃyogadṛḍho me bhava // oṃ nidhijñānāviśāviśa saṃyoga // oṃ sarvakarma sphoṭa saṃyoga // tato mahāmaṇikulasarvamudrājñānaṃ śikṣayet / atha mahāmudrā bhavanti / yathālekhyānusāratau bhāvayaṃstu mahāmudrāḥ / sarvārthottamaṃ si[dhyati candramaṇḍalamadhyasthāḥ // tato] mahāmudrāṇāṃ [kriyā bhavanti /] buddhamudrā tu buddhatvaṃ susiddhirvajragarbhayoḥ / ratnāṅka[śyā samākarṣet maṇirāmayānuramet // 1 // maṇyudagryā saṃtoṣakā] maṇidṛṣṭyārthahārikā / maṇimālābhiṣekā tu maṇisūryā sutejadā // 2 // cintāmaṇiryathecchadā ratnahāsārthahārikā / dharmaratnā[prāptaṃ dharmaṃ tyā] gāgrī lābhamuttamaṃ // 3 // ratnakośā mahākośaṃ maṇicakrādhipatyatāṃ / bhāṣāmārgeṇa siddhistu ratnavṛṣṭirmahādhanaṃ // 4 // maṇipūjā supūjyatvaṃ ratnavarmā dṛḍhaṃkarī / ratnadaṃṣṭrā haredarthaṃ maṇimuṣṭyā tu sidhyati // 5 // athātra mahāmaṇḍale samayamudrājñānaṃ bhavati / vajraratnamayī mudrā sarvabuddhābhiṣekadā / mahāvajramaṇiṃ badhvā vajraratnaṃ tu sidhyati // 1 // vajradvikaṃ maṇīkṛtvā dhanaṃ vajradharāllabhet / sā evāṅgu ṣṭhavajreṇa maṇiṃ dadyād hṛdi sthitaṃ // 2 // kuḍmalāgryā maṇiṃ badhvā lokeśo dhanado bhavet / vajrakarmamaṇindadyān mahāviśvamaṇidhvajaṃ // 3 // vajradhātvagramaṇinā buddharatnatvamāpnuyāt / samāgragrā pṛṣṭhasaṃkocā vajramaṅguṣṭhabandhataḥ // 4 // iyaṃ vajramaṇiḥ proktā vajragarbhasya pāṇitaḥ / anayā buddhamātrayā mahāvajramaṇiṃ labhet // 5 // ratnavajrāṃ samādhāya samamadhyotthitāṅkarāṃ / anayā baddhamātrayā svabhiṣekāpyavāpnuyāt // 6 // sā eva madhyamānāmakaniṣṭhā kuḍmalīkṛtvā / anayā tu dhanaṃ dadyādavalokitanāmadhṛk // 7 // vajraratnaprayogeṇa tarjanyaṅguṣṭhakanyasā / madhyamābhyāṃ nakhasandhānān samānāmāṅku rotthitā // 8 // vajrabandhaṃ dṛḍhīkṛtya tarjanībhyāṃ maṇīkṛtā / prasāritāṅguṣṭhamukhā hṛdi sarvārthasiddhidā // 9 // vajrabandhaṃ samādhāya madhyamā maṇiyojitā / mudreyaṃ maṇicinhasya maṇiratnapradāyikā // 10 // sa evāṅkuśayogena tarjanībhyāṃ samandhitā / sarvārthakarṣaṇī mudrā maṇiratnāṅkuśī smṛtā // 11 // sā eva vali[tāṃ kṛtvā] tarjanyā tarjanī grahā / vāṇākarṣaṇāyogena karṣayan rāgayejjagat // 12 // sā eva sādhukārā tu tarjanyaṅguṣṭhayojitā / sā evāṅguṣṭhasandhānasaṃcchannāgryāṅgulī tathā // 13 // aṅguṣṭhāntarayoścaiva punaragryā mukhe kṣaṇāt / maṇidṛṣṭistu sā khyātā dṛṣṭyarthānāṃ prahārikā // 14 // sarvārthasiddhimālā tu svabhiṣekapradāyikā / sā eva hṛdaye 'ṅguṣṭhamukhasandhānayojitā // 15 // hṛdaye maṇisūryā tu mahātejaḥpradāyikā / mūrdhnisthā ca samānāma patākāgravidāritā // 16 // mahāvajramaṇi pūrvaṃ sarvāśāparipūrikā / sā eva hāsasaṃsthā tu līlayā parivartitā // 17 // ratnāṭṭahāsanāmnā vai hāsāt sarvārthakārikā / sarvāgramaṇipadmā tu dhanahārī samādhinā // 18 // sā evāntyādidānā tu mahādānapradāyikā / adhargatasamāṅguṣṭhatarjanī maṇisaṃsthitā // 19 // bhaṇikośā haredarthān jagatāṃ vikrameṇa tu / vajrabandhāgracakrā tu samāṅgusthapraveśitā // 20 // tarjanīmaṇisaṃsthānāccakravartitvadāyikā / sā evāñjalī mukhabandhe samuddhṛtā // 21 // sa tu sandhāya vācā vai svājñayā harate dhanaṃ / mahāvajramaṇiṃ badhvā ratnavarṣa [pravarṣitā] // 22 // sarvāṅgulyupastobhā tu catuḥśo varṣate dhanaṃ / mahāvajramaṇiṃ badhvā nṛtyannuṣṇīṣamadhyataḥ // 23 // saṃpūjya vidhivatsarvai sarvaratnaiḥ saṃpūjyate / [sarvārthasiddhi] mudrāṃ tu kaṇṭhadeśe pariṣvajet // 24 // maṇibandheti vikhyātā rakṣā kavacinī smṛtā / sā eva sarvasiddhayarthā yakṣayogā mukhasthitā // 25 // maṇidaṃṣṭreti [vikhyā]tā bhayātsarvārthahāriṇī / vajrabandhaṃ dṛḍhīkṛtya kuñcitāgryā suyantritā // 26 // saṃgṛhyāṅguṣṭhayoḥ samyag maṇimuṣṭistu siddhidā / pūjāgrasamayānāṃ tu vajradhātuprayogataḥ // 27 // yathāvanmaṇiyogena samayāgryo 'tra kalpitāḥ / madhyamā maṇiyogena tā eva tu vikalpitāḥ // 28 // ekāṅkuśyādiyogena sarvakarmaprasādhikā // iti // atha mahāmaṇikuladharmamudrājñānaṃ bhavanti, traḥ, graḥ, triḥ, hrīḥ, śrīḥ, iḥ, raḥ haḥ, dhrīḥ dhīḥ, kṛ, vā, ro, ḍhaḥ, ya, aḥ / ratnamuṣṭiṃ dvidhīkṛtya karmamudrāstu sādhayed // iti // sarvatathāgatakarmasamayān mahākalparājāt sarvārthasiddhimahāmaṇḍalavidhivistaraḥ samāptaḥ / chapter 20 ratna-guhya-mudra-mandala-vidhi-vistara atha bhagavān punarapi sarvatathāgatābhiṣekadhāraṇīsamayasaṃbhavaratnādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svamudrāmabhāṣat oṃ vajraratnastūpe hūṃ // atha vajrapāṇirmahābodhisatva imāṃ svakulasaṃbhavāṃ mudrāmabhāṣat oṃ vajrābhiṣekamāle abhiṣiñca samaye hūṃ // atha vajragarbho bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ vajraratnābhiṣeke hūṃ // atha vajranetro bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ vajradharmābhiṣiñca māṃ // atha vajraviśvo bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ sarvābhiṣekapūjāsamaye hūṃ // delineation of the mandala atha bhagavānāryākāśagarbho bodhisatvo mahāsatva idaṃ svakulasamayamudrāmaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mudrāmaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ ratnaguhyamiti smṛtaṃ // 1 // mahāmaṇḍalayogana sūtrayetsarvamaṇḍalaṃ / tasya madhye yathānyāyaṃ buddhamudrāṃ samālikhet // 2 // paryaṅkasthaṃ maṇiṃ pūrva vajradhātoḥ puro likhet / maṇimālāṃ maṇīṃ padme maṇiṃ maṇiparīvṛttaṃ // tatrāsāṃ mudrā bhavanti / oṃ traḥ // oṃ maṇisamaye hūṃ // oṃ maṇiratnābhiṣekamāle hūṃ // oṃ maṇiratnapadmi hūṃ // oṃ maṇiratnavṛṣṭisamaye hūṃ // vajravegena niṣkramya sarvasiddhestu maṇḍale / vajraratnasya madhye tu mahāratnamaṇiṃ likhet // 1 // tasya pārśvaṣu sarveṣu svamudrāmaṇisaṃyutā / yathāvadanupūrveṇa ratnācāryaḥ samālikhet // 2 // tatrāsāṃ mudrā bhavanti / oṃ sarvārthasiddhiprade mahāvajraratnasamaya maṇi sarvārthān me sādhaya dhāraṇī hū // oṃ maṇiratnākarṣe hūṃ // oṃ maṇiratnasamayāṅkuśyākarṣaya maṇikulaṃ jaḥ // oṃ maṇirāgasamaye hūṃ // oṃ maṇisārthi hūṃ // vajravegena cākramya dvitīyaṃ maṇḍalaṃ tathā / tatra madhye maṇiṃ lekhyaṃ netradvikasamandhitan // 1 // tasyāstu sarvapārśveṣu yathāvadanapūrvaśaḥ / maṇicinhasamopetāḥ svamudrāstu samālikhet // 2 // tatrāsāṃ mudrā bhavanti // oṃ vajramaṇiratnanetrānaya vaśīkuru sarvārthasaṃpadaḥ śīghraṃ dṛṣṭyāṅkuśī hūṃ // oṃ vajramaṇiratnamāle 'bhiṣiñca hūṃ // oṃ maṇiratnasūrye jvālaya sarva mahātejini hūṃ // oṃ maṇicandradhvajāgri hūṃ // oṃ maṇihāse hasa hūṃ // vajravegena cākramya maṇipadmaṃ samālikhet / tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ // 1 // tatrāsāṃ mudrāṃ bhavanti / oṃ maṇisamādhipadmini hūṃ // oṃ maṇiratnatyāgasamaye hūṃ // oṃ maṇisamayakośe hūṃ // oṃ maṇisamayacakre hūṃ // oṃ maṇibhāṣāgri hūṃ // vajravegena cākramya caturthaṃ maṇḍalottamaṃ / tatrasthaṃ ratnavṛṣṭyā tu vajraṃ ratnasamandhitaṃ // 1 // saṃlikheta yathāvattu karmamudrāparivṛtaṃ / maṇicinhaprayogaistu yathāvadanupūrvaśaḥ // 2 // athāsāṃ mudrā bhavanti / oṃ ratnavṛṣṭi sādhaya mahāmaṇi hūṃ // oṃ mahāpūjāsamaye nṛtya aḥ // oṃ maṇiratnasamayarakṣe haṃ // oṃ vajramaṇiratna draṃṣṭrākarāle hara hara hūṃ // oṃ maṇisamayamuṣṭi hūṃ // initiation into the mandala athātra maṇiguhyamaṇḍale yathāvatkarma kṛtvā, śiṣyāṃ praveya, brūyāt / "na tvayā kasyacidayaṃ nayo vaktavyaḥ / mā te mahādāri dyamakālakriyā narakapatanaṃ syād" , ityuktvā svamaṇisamayajñānānyutpādayet / mudra vajraratnaṃ nabhe likhya vajraratnasamādhinā / ātmanastu lalāṭe vai sthāpya rājā bhaveddhruvaṃ // 1 // vajraratnaṃ samālikhya samayāgrīntu bandhayet / sthāpyābhiṣekasthāneṣu rājyatvaṃ bhavate dhruvaṃ // 2 // vajraratnaṃ samālikhya vajraratnasamādhinā / tajjñānaratnaṃ saṃsthāpya bhavedrājā svayaṃkṛtaḥ // 3 // vajraratnaṃ nabhe likhya karmamudrāṃ tu bandhayet / svasthāne tatpratiṣṭhāpya bhavedrājā svayaṃ kṛta // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / mahāvajraratnābhiṣiñca māṃ // samayaratnābhiṣiñca māṃ // dharmaratnābhiṣiñca māṃ // karmaratnābhiṣiñca mām // vajraratnaṃ tu hṛdaye mahāmudrāṃ tu bhāvayet / bhāvayannabhiṣekaṃ tu prāpnoti paramādbhutaṃ // 1 // vajraratnaṃ lalāṭe tu bhāvayaṃ susamāhitaḥ / badhvā vai ratnavajrāntu bhavedrājā tu sarvataḥ // 2 // vajraratnaṃ tu jivhāyāṃ vajraratnasamādhinā / bhāvayannabhiṣekaṃ prāpnuyāddharmarājyatāṃ // 3 // vajraratnaṃ svamuṣṇīṣe bhāvayaṃ susamāhitaḥ / badhvā vai karmamudrāṃ tu bhavedrājā sukarmakṛd // iti // 4 // athāsāṃ hṛdayāni bhavanti / oṃ vajraratnahṛdayābhiṣiñca hoḥ // oṃ vajraratnābhiṣeka traḥ // oṃ vajraratnajñānābhiṣiñca vaṃ // oṃ vajraratnoṣṇīṣādhītiṣṭhasva māṃ // paṭādiṣu samālikhya vajraratnaṃ svamātmanā / bhāvayaṃstu mahāmudrāṃ mahārājā bhavetsa tu // 1 // paṭādiṣu samālikhya [vajraratna] manuttaraṃ / bhāvayetsatvavajrāṃ tu samayānāṃ bhavetpatiḥ // 2 // paṭādiṣu samālikhya vajraratnaṃ svamātmanā / bhāvayaṃ dhyānamudrāṃ tu bhave[ddharmapatirdhruvaṃ] // 3 // paṭādiṣu samālikhya vajraratnamanuttaraṃ / bhāvayetkarmamudrāṃ tu bhavetkarmādhipaḥ svayam // iti // // 4 // tatraiṣāṃ hṛdayāni bhavanti / vajraratna[bimbādhitiṣṭha] // vajraratnabimba pratiṣṭha // vajraratnabimbāviśa // vajraratnabimba kuru // sauvarṇa vātha raupyaṃ vajraratnaṃ tu bhāvayet / anyaratnamayaṃ vāpi hṛdi bhāvyābhiṣicyate // 1 // sauvarṇamanyaratnaṃ vā vajraratnaṃ tvanuttaraṃ / sthāpya bhūyo lalāṭe tu bhavedrājā mahādhanaḥ // 2 // sauvarṇamanyaratnaṃ vā vajraratnantu bhāvayet / svamukhe caiva prakṣipya bhavedvācāṃ patistu saḥ // 3 // sauvarṇamanyaratnaṃ vā vajraratnantu bhāvayet / uṣṇīṣe bhāvayaṃ bhūyo sarvakarmapatirbhaved // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ vajraratnahṛdayābharaṇa hūṃ // oṃ vajraratnābhiṣeka mahārthaprada // oṃ vajraratnavācaspate // oṃ vajraratnamahākarmapate // tato maṇikulasamayamudrārahasyajñānaṃ śikṣayet / mahāvajramaṇiṃ badhvā tanmaṇiṃ strībhage tathā / praveśya tu mahāmudrāṃ bhāvayan siddhimāpnute // 1 // samayāgryā maṇiṃ badhvā strībhage samayagryayā / bandhayā tu bhavetsiddhirabhiṣekeṣu sarvataḥ // 2 // mahāvajramaṇiṃ badhvā dharmamudrāṃ tu bhāvayan / tanmaṇiṃ strībhage vidhvā bhavetsiddhiranuttarā // 3 // karmamudrāmaṇiṃ vidhvā strībhage karmamudrayā / bandhayā tu bhavetsiddhiḥ sarvakarmasvanuttaram // iti // 4 // tatrāsāṃ hṛdayāni bhavanti / oṃ mahāsiddhiḥ // oṃ samayābhiṣekasiddhiḥ // oṃ dharmasiddhiḥ // oṃ karmasiddhiḥ // athātra maṇḍale mahāmudrābandho bhavati / ratnavajrāṅkurāṃ badhvā madhyānāmāntimāṅgulī / prasāritāstu saṃdhāya mūrdhni sthāpyāgrasiddhidā // 1 // vajrabandhaṃ samādhāya granthitāgryā yuyorṇagā / dvayaṅguṣṭhānāmikā vajrā parivartyābhiṣekadā // 2 // vajraratnaprayogeṇa sā eva parivartitā / tarjanyagramukhā saṅgādabhiṣekandadāti sā // 3 // sā evāṅguṣṭhajyeṣṭhābhyāṃ dharmavajraprayogataḥ / badhvā lalāṭagā caiva mahādharmābhiṣekadā // 4 // karmavajrāṃ samādhāya lalāṭe parivartya vai / sarvābhiṣekamālāṃ tu sthāpayannabhiṣiñcati // 5 // ratnasaṃbhavamudrāṃ tu samayāṃ vajradhātujāṃ / badhvā ratnapratiṣṭhāṃ tu lalāṭe tvabhiṣicyate // 6 // aṅguṣṭhā bandhaparyaṅkā tarjanīdvayasandhitā / maṇimukhāgryayoḥ kuryānmahāvajramaṇiṃ labhet // 7 // vajrabandhaṃ samādhāya maṇimuṣṭiṃ prasārayet / maṇistu madhyamābhyāṃ tu maṇimālābhiṣekadā // 8 // vajrabandhaṃ samādhāya madhyamā maṇiyojitā / dvyagrānāmavikāsā tu padmaṅkṛtvā tuṃ sidhyati // 9 // madhyamābhyāṃ maṇiṃ badhvā sarvāṅgulyaḥ samucchitāḥ / bhāvayaṃstu maṇīneva bhavet suparivāravān // 10 // vajraratnaṃ samādhāya [madhyamāṅ]guṣṭhayogataḥ / samānāmakaniṣṭhā tu jivhā mukhe maṇipradā // 11 // sā eva tarjanī vajrā tatsthā eva tathāṅku śī / tarjanyā tarjanī karṣā [tābhyantuṣṭipradāyi]kā // 12 // madhyamābhyāṃ maṇiṃ badhvā dryagrasaṃkocasaṃsthitā / badhvānāmāṅgulimukhānaṅguṣṭhadvayacchāditā // 13 // sā eva sūryāvartā tu mūrdhni bāhuprasāritā / maṇiṃ dhvajāgrakeyūrā hāsayogena yojitā // 14 // vajrabandhaṃ samādhāya jyeṣṭhānāmamukhocchitā / tābhiḥ padmaṃ tu saṃbhāvya madhyamāmyāṃ maṇīkṛtā // 15 // // sā evāntyapradānā tu vajrakośaprayojitā / vajracakraprayogā tu sā eva mukhatoddhṛtā // 16 // vajraratnāṅku rāṃ badhvā sarvāṅgulyaḥ prasārayet / tāṃ tu mūrdhni pratiṣṭhāpya ratnavṛṣṭistu varṣayet // 17 // sā eva cakrayogā tu hṛdi ratnadvidhīkṛtā / maṇigrahāgradaṃṣṭrā tu muṣṭirmadhyamasandhite // ti // 18 // tataḥ samayamudrājñānaṃ śikṣayet / etā eva mahāmudrāḥ saṃpuṭīkṛtya bandhayet / guhyaguhyāḥ samāsena siddhindadyuścaturguṇam // iti // yathāvad vajraguhye tu sarvakālaṃ na bandhayet / ataḥ paraṃ pravakṣyāmi dharbhamudrāḥ samāsata // iti // traiḥ graiḥ haiḥ saiḥ gryaḥ kha dvyaiḥ haiḥ dhraiḥ dhyaiḥ kraiḥ vaiḥ krayaiḥ rai yyaḥ maiḥ / guhyaguhyāgramuṣṭistu dvidhīkṛtya sarvakarmikā // iti // sarvatathāgatakarmasamayāt mahākalparājād ratnaguhyamudrāmaṇḍalavidhivistaraḥ samāptaḥ // chapter 21 jnana-mandala-vidhi-vistara emanation of deiteis from samadhi atha bhagavān punarapi sarvatathāgatābhiṣekajñānasamayasaṃbhavādhiṣṭhānannāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatābhiṣekajñānottama hūṃ // atha vajrapāṇirmahābodhisatva imaṃ svavidyottamamabhāṣat oṃ vajrajñānābhiṣekasamaya hūṃ // atha vajragarbho bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ maṇiratnābhiṣekajñāna hūṃ // atha vajranetro bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ dharmābhiṣekajñānaṃ hūṃ // atha vajraviśvo bodhisattvo mahāsatvaḥ imaṃ svavidyottamamabhāṣat oṃ sarvābhiṣekajñāna hūṃ // delineation of the mandala athākāśagarbho bodhisatvo mahāsatvaḥ idaṃ svakulajñānamaṇḍalamamabhāṣat / athātaḥ saṃpravakṣyāmi jñānamaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ ratnajñānamitismṛtaṃ // 1 // mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ / hṛdi cinhāstu saṃlekhyā dharmamaṇḍalayogata // iti // 2 // athātra mahāmaṇḍale jñānahṛdayāni bhavanti / oṃ sarvārthasiddhijñāna hūṃ // 1 // oṃ maṇijñāna hūṃ // 2 //oṃ maṇijñānāṅkuśa // 3 //oṃ maṇijñānarāga // 4 //oṃ maṇijñānatuṣṭi // 5 //oṃ jñānadṛṣṭimaṇi hūṃ // 6 //oṃ jñānābhiṣeka // 7 //oṃ maṇijñānasūrya // 8 //oṃ maṇijñānadhvaja // 9 //oṃ maṇijñānāṭṭahāsa // 10 //oṃ maṇijñāna padma hūṃ // 11 //oṃ jñānamaṇityāga // 12 //oṃ jñānamaṇikośa // 13 //oṃ jñānamaṇicakra // 14 //oṃ jñānamaṇibhāṣa // 15 //oṃ jñānamaṇiratnavarṣa // 16 //oṃ maṇijñānanṛtyapūjāsamaya hūṃ // 17 //oṃ maṇijñānarakṣa // 18 //oṃ maṇijñānayakṣa // 19 //oṃ maṇijñānamuṣṭi // 20 // initiation into the mandala athātra maṇḍale yathāvad vidhivistaraṃ kṛtvā, śiṣyānevaṃ brūyāt / "na tvayā adṛṣṭadharmamaṇḍalasya vaktavyaṃ / mā te maraṇakālaḥ śīghramevāsiddhasya syād" , ityuktvā, maṇikuladharmajñānānyutpādayet / vajragarbha samālikhya paṭādiṣu samādhinā / bhāvayan yācayedarthāndehi ratna iti brūvan // 1 // varjagarbhaṃ samālikhya paṭādiṣu samādhinā / bhāvayan yācayedratnāṃ dehīti vāg brūvan // 2 // vajragarbhaṃ samālikhya paṭādiṣu vibhāvayan / samāpattyā tu saddharbhaṃ dehi jñāneti yācayan // 3 // vajragarbhaṃ samālikhya paṭādiṣu vibhāvayan / samāpattyā tu satkarma dehīti yācayediti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ dehi sarvārthān bhagavan vajragarbha // oṃ dehi sarvaratnān bhagavan vajragarbha // oṃ dehi saddharma bhagavan vajragarbha satsatva // oṃ dehi satkarma bhagavan vajragarbha // ākāśe vānyadeśe vābhāvayaṃ susamāhitaḥ / ākāśagarbhaṃ satsatvaṃ yācayedarthasaṃpadaḥ // 1 // ākāśe vānyadeśe vā bhāvayaṃ susamāhitaḥ / ākāśagarbhaṃ satsatvaṃ yācayan ratnasaṃcayaṃ // 2 // ākāśe vānyadeśe vā bhāvayaṃ susamāhitaḥ / ākāśagarbhaṃ satsatvaṃ yācayed dharmasaṃpadaḥ // 3 // ākāśe vānyadeśe vā bhāvayaṃ susamāhitaḥ / ākāśagarbhaṃ satsatvaṃ yācayetkarmasaṃcayam // iti // 4 // athaiṣāṃ hṛdayāni bhavanti / oṃ jñānagarbha dehi sarvārthān / oṃ jñānagarbha dehi sarvaratnāna // oṃ jñānagarbha dehi sarvadharmān oṃ jñānagarbha dehi sarvakarmān // vajragarbha hṛdi likhyaṃ bhāvayaṃ susamāhitaḥ / yadā tu hṛdayaṃ kaṃpet tataḥ siddho dhanaṃ dadet // 1 // vajragarbhaṃ lalāṭe tu samālikhya vibhāvayet / yadā tu kaṃpate śīrṣamabhiṣekaṃ sa lapsyati // 2 // vajragarbhaṃ mukhe vidhvā bhāvayet tatra eva hi / yadā tu sphuṭate tattu tadā vāgasya sidhyati // 3 // vajragarbhaṃ svamūrdhe tu pratiṣṭhāpya vibhāvayet / yadā tu jvālate tattu tadaivordhvagamo bhaved // iti // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ hṛdaya garbha dehi dhanaṃ // oṃ ratnābhiṣekagarbhābhiṣiñca // oṃ vāggarbha sidhya / oṃ ratnagarbhoṣṇīṣākāśaṃ gaccha // vajragarbhamahāmudrāṃ bhāvayaṃ susamāhitaḥ / yācayed dehi siddhiṃ me iti-ratneti sidhyati // 1 // ākāśagarbha samayīmbadhvā tu susamāhitaḥ / yācayedabhiṣekāṇi mili-ratneti lapsyati // 2 // vajragarbhasamādhintu bhāvayaṃ susamāhitaḥ / yācayed dehi me dharma cili-ratneti lapsyati // 3 // ākāśagarbhakarmāgrīṃ badhvā tu susamāhitaḥ / yāce[tsarvara]tnāni kili-ratneti lapsyatīti // 4 // athaiṣāṃ hṛdayāni bhavanti / oṃ ili // oṃ mili // oṃ cili // oṃ kili // mudra tato maṇijñānarahasyamudrājñānaṃ[śikṣayet //] dvayendriyasamāpattyā vajragarbhaṃ tu bhāvayet / ākāśe vānyadeśe vā parāṃ siddhimavāpnute // 1 // dvayendriyasamāpattyā vajragarbhaṃ tu bhāvayan / ālekhya citralikhitaṃ prāpnuyādabhiṣecanaṃ // 2 // dvayendriyasamāpattyā vajragarbhaṃ tu bhāvayan / taṃ priyaṃ yasya ramayetsarvalokaṃ sa rāgayet // 3 // dvayendriyasamāpattyā vajragarbha tu bhāvayan / sarvākāśarajoviśvaiḥ sarvasiddhirbhavedradhruvam // iti // 4 // tatrāsāṃ hṛdayāni bhavanti / ākāśaguhyajñāna sādhaya hūṃ // citraguhyajñānābhiṣiñca hūṃ // priyānusmṛtijñānaguhya sarvalokaṃ rāmaya hūṃ // sarvaguhyajñāna sarvasiddhiṃ me prayaccha hūṃ // tato mahāmudrāṃ yathāvad badhnīyāt / tādṛśā eva siddhiḥ / tato vajramaṇiṃ vajrajñānamaṇḍalayogena sthāpayet // atha dharmamudrā bhavanti / saḥ, rāḥ, rā, sāḥ, rāḥ, teḥ, keḥ, hāḥ, dhaṃ, tīḥ, he, bhā, ka, ra, yaḥ, saḥ / karmamudrā samāsena yathā sthāneṣu saṃsthayed // iti // sarvatathāgatakarmasamayāt mahākalparājājjñānamaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 22 karma-mandala-vidhi-vistara emanation of deities from samadhi atha bhagavān punarapi sarvatathāgatābhiṣekakarmasamayasaṃbhavādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ sarvatathāgatakarmābhiṣeke hūṃ // atha vajrāpāṇirmahābodhisatva imāṃ svakarmasaṃbhavāṃ vidyottamāmabhāṣat oṃ vajrahuṃkārābhiṣeke // atha vajragarbho bodhisatva imāṃ svavidyottamāmabhāṣāt oṃ sarvākāśasamatābhiṣeke hūṃ // atha vajranetro bodhisatva imāṃ svavidyottamāmabhāṣat oṃ saddharmābhiṣekaratne // atha vajraviśvo bodhisatva imāṃ svavidyottamāmabhāṣat oṃ viśvābhiṣeke // delineation of the mandala athākāśagarbho bodhisatvo mahāsatva idaṃ svakulakarmamaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi karmamaṇḍalamuttamaṃ / vajradhātupratīkāśaṃ ratnakarmamiti smṛtaṃ // 1 // mahāmaṇḍalayogena sūtrayetsarvaṃ maṇḍalaṃ / tasya madhye yathānyāyaṃ buddhabimbanniveśayet // 2 // mahāsatvaprayogeṇa ratnasatvyaḥ samālikhed // iti // // 3 // tatrāsāṃ mudrā bhavanti / oṃ maṇiratnapūjāgrya // 1 // oṃ sarvārthasiddhivajraratnābhiṣeke hūṃ // 2 //oṃ vajramaṇidhāriṇisamaye hūṃ // 3 //oṃ maṇiratnākarṣe karmasamaye hūṃ // 4 //oṃ maṇiratnarāgarati karmapūje pravarta // 5 //oṃ maṇiratnasādhukārapūjāsamaye // 6 //oṃ mahāmaṇiratnadṛṣṭyākarṣe // 7 //oṃ maṇiratnamālāpūje // 8 //oṃ maṇiratnasūryālokapūje // 9 //oṃ maṇiratnadhvajapatākāpūje // 10 // //oṃ maṇiratnāṭṭahāsapūje // 11 //oṃ padmamaṇisamādhisamaye hūṃ // 12 //oṃ sarvatyāgānusmṛtisamādhikarmakāri hūṃ // 13 //oṃ maṇiratnatīkṣṇasamaye cchinda hūṃ // 14 //oṃ maṇiratnacakrasamaye hūṃ // 15 //oṃ maṇiratnabhāṣe vada vada hūṃ // 16 //oṃ maṇiratnavṛṣṭikarmasamaye hūṃ // 17 //oṃ maṇiratnakarmaṇi hūṃ // 18 //oṃ maṇiratnakavace rakṣa hūṃ // 19 //oṃ maṇiratnadaṃṣṭrī khāda khāda hūṃ // 20 //oṃ maṇiratnakarmamuṣṭi hūṃ // 21 //oṃ maṇiratnalāsye pūjaya hoḥ // 22 //oṃ maṇiratnamālābhiṣeke pūjaya // 23 //oṃ maṇiratnagīte pūjaya // 24 //oṃ maṇiratnanṛtye pūjaya // 25 //oṃ maṇiratnadhūpe pūjaya // 26 //oṃ maṇiratnapuṣpe pūjaya // 27 //oṃ maṇiratnadīpe pūjaya // 28 //oṃ maṇiratnagandhe pūjaya // 29 //oṃ maṇiratnāṅkuśyākarṣe jjaḥ // 30 //oṃ maṇiratnapāśe hūṃ // 31 //oṃ maṇiratnasphoṭe vaṃ // 32 //oṃ maṇiratnāveśe aḥ // 33 // initiation into the mandala athātra karmamaṇḍale yathāvadvidhivistaraṃ kṛtvā praveśyaivaṃ vadet / "na tvayā kasyacidayaṃ vaktavyaḥ / mā te karmāvaraṇadhiṣṭhitasyaiva maraṇaṃ bhaved" iti, uktvā, maṇikarmajñānāni śikṣayet / mudra vajragarbhamahāmudrāṃ badhvā tu samāhitaḥ / pūjayaṃ sarvapūjābhiḥ sarvabuddhān vaśannayet // 1 // badhvā caikatarāmmudrāṃ samayagrīṃ samādhinā / pūjayaṃ sarvabuddhāṃ hi svabhiṣekāṃ sa lapsyati // 2 // vajragarbhasamādhiṃ tu bhāvayaṃ susamāhitaḥ / pūjayaṃ sarvabuddhāṃstu nāśayejjagaduttamaṃ // 3 // badhvā karmamayīṃ mudrāṃ vajragarbhasamādhinā / pūjayaṃ sarvabuddhāṃstu savārthāṃ labhate kṣaṇād // iti // // 4 // tatraiṣāṃ hṛdayāni bhavanti / oṃ ratnapūjā vaśīkuru // oṃ ratnapūjāsamayābhiṣiñca // oṃ ratnapūjādharma nāśaya patiṃ // oṃ ratnapūjākarma sarvārthān me dada // atha rahasyamudrākarmajñānaṃ bhavati / dvayendriyasamāpattyā vajragarbhasamādhinā / pūjayaṃ sarvabuddhāṃstu sarvalokaṃ sa rāgayed // iti // tato yathāvanmahāmudrājñānenottamasiddhaya // iti // atha samayamudrājñānaṃ śikṣayet / vajraratnaṃ samādhāyasthāneṣu saṃsthayet / vajrakāryaprayogeṇa yathāvadanupūrvaśaḥ // atha dharmamudrājñānaṃ bhavati / tvaḥ, jaḥ, gaḥ, dhruḥ, tnaḥ, jāḥ, tuḥ, saḥ, mīḥ, kṣṇaḥ, nuḥ, ṣaḥ, rmaḥ, kṣaḥ, kṣaḥ, dhīḥ / vajraratnāṃ dvidhīkṛtya karmamudrāḥ samādhayed // iti // sarvatathāgatakarmasamayān mahākalparājāt karmamaṇḍalavidhivistaraḥ parisamāptaḥ // chapter 22b epilogue of the sarva-tathagata-karma-samaya nama maha-kalpa-raja mandala iv.5 emanation of deities from samadhi atha bhagavān ratnamudrān nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ vajraratne trāṃ // atha vajrapāṇirbodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ vajramāle hūṃ // atha vajragarbho bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ maṇiratne // atha vajranetro bodhisatvo mahāsatva imāṃ [svamu]drāmabhāṣat oṃ dharmaratne // atha vajraviśvo bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ viśvadṛṣṭi // delineation of the mandala athāryākāśa[garbho bodhi]satva idaṃ maṇikulacaturmudrāmaṇḍalamabhāṣat / athātaḥ saṃpravakṣyāmi mudrāmaṇḍalamuttamaṃ / caturmudrāprayogeṇa maṇḍalaṃ parikalpayet // tato yathāvat praveśya śikṣayet "na tvayā kasyacid vaktavyam" iti // jnana tato jñānānyutpādayet / vajraratnaṃ samādhāya vajraratnasamādhinā / lalāṭe tu pratiṣṭhāpya sarvasiddhimavāpnuyād // iti // athātra hṛdayaṃ bhavati / oṃ vajraratna sarvābhiṣeka sarvasiddhayo me prayaccha rala rala hūṃ traḥ // mudra tato rahasyamudrāṃ darśayet / patiṃ vāpi priyāṃ vāpi striyaṃ vā puruṣo 'pi vā / lalāṭadvayasandhānāccumbaṃ dvāvapi sidhyataḥ // tatrāsyāḥ sādhanahṛdayaṃ bhavati oṃ vajraratnasakhi vidyādhara tvaṃ prayaccha śīghramabhiṣiñcāhi ha ha ha ha traḥ // tato yathāvaccaturmudrābandhaṃ caturvidhaṃ śikṣayet / tathaiva siddhaya iti // catumudrāmaṇḍalaṃ // iv. 6 ekamudra-mandala of sarvarthasiddhi athākāśagarbho bodhisatvo mahāsatva idaṃ sarvārthasiddhiṃ nāma maṇḍalamabhāṣat oṃ vajramaṇidhara sarvārthasiddhiṃ me prayaccha ho bhagavan vajraratna hūṃ // delineation of the mandala athātra maṇḍalaṃ bhavati / athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamaṃ / yathāvattu samālekhyaṃ sarvasiddhestu maṇḍalam // iti // mudra athātra jñānarahasyamudrājñānaṃ śikṣayet / rūpādīnāṃ tu kāmānāmaviraktaḥ sukhāni tu / niryātayaṃstu buddhebhyaḥ kalpasiddhimavāpnuta // iti // tataścaturvidhaṃ mudrājñānaṃ śikṣayet // evaṃ paṭādiṣu satvaṃ mudrāṃ vā maṇḍaleṣu likhya sādhayediti // atha sarvatathāgatāḥ punaḥ samājamāgamyākāśagarbhaṃ mahābodhisatvamanena sādhukāradānenācchāditavantaḥ / sādhu te vajrasatvāya vajraratnāya sādhu te / sādhu te vajradharmāya sādhu te vajrakarmaṇe // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ / sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham // iti // sarvatathāgatatatvasaṃgrahātsarvatathāgatakarmasamayo nāma mahākalparājaḥ parisamāptaḥ // chapter 23 sarva-kalpopaya-siddhi-vidhi-vistara-tantra atha vajrapāṇirmahābrodhisatva idaṃ sarvatathāgatamahātatvavidhivistaratantramudājahāra / tatra prathamaṃ tāvat mahāmudrottamasiddhitantraṃ bhavati / tathāgatamahāmudrāṃ badhvā sarvakhadhātuṣu / buddhabimbānadhiṣṭhāya svahṛdistu praveśayet // 1 // ihaiva janmani varaṃ yadīccheduttamaṃ śivaṃ / buddhatvaṃ tena kāmedaṃ na cet siddhiryathopari // 2 // mahāmudrāṃ samādhāya mahātatvamudāharan / padaśaḥ sarvamevāhaṃ bhāvayetsatvayogataḥ // 1 // ihaiva janmani padaṃ yadīcchet sauritvaṃ śubhaṃ / ātmanastena kāmedaṃ na cetsiddhiryathopari // 2 // atha samayamudrottamasiddhitantraṃ bhavati / yathā vajradharaḥ siddhastathāhamiti bhāvayan / buddhasauritvamāpnoti na cetsiddhiryathoparī- // ti // atha dharmamudrottamasiddhitantraṃ bhavati / svabhāvaśuddhyā vācā vai sarvadharmā iti brūvan / buddhasauritvamāpnoti na cetsiddhiryathoparī- // ti // atha karmamudrottamasiddhitantraṃ bhavati / sarvasya sarvaśuddhitvātsarvakarmāṇi śodhayan / buddhasauritvamāpnoti na cetsiddhiryathoparī- // ti // tathāgatakulottamasiddhayaḥ // atha vajrapāṇiḥ svakulottamasiddhitantramudājahāra / buddhājñāṃ sarvasatvārthāt sarvasiddhiprayogataḥ / sādhayaṃstu mahāmudrāṃ buddhatvamiha janmanī- // ti // atha samayottamasiddhitantraṃ bhavati / yathā vajradharaḥ siddhistathāhamiti bhāvayan / mahāmudrāprayogeṇa kṣaṇātsauritvamāpnuta // iti // atha dharmamudrottamasiddhitantraṃ bhavati / anakṣareṣu dharmeṣu prapañco na hi vidyate / imaṃ vadaṃstu dharmāgrīṃ bhāvayan sauritāṃ brajed // iti // atha karmamudrottamasiddhitantraṃ bhavati / yatkaroti hi karma vai śubhaṃ vā yadi vāśubhaṃ / niryātayaṃ jineṣvastu kṣaṇātsauritāṃ vrajed // iti // atha vajrapāṇirmahābodhisatvaḥ padmakulottamasiddhitantramudājahāra / tatra prathamantāvanmahāmudrottamasiddhitantraṃ bhavati / rāgaḥ śuddhaḥ svabhāvena tīrthikairavasanyate / tasyāvirāgo dharmo 'smiṃ mahāyāne tu sidhyatī- // ti // atha samayamudrottamasiddhitantraṃ bhavati / abhyasaṃstu mahāmaitrīn samādhidṛḍhayogataḥ / spharedvidhivadyogāt kṣaṇātsauritvamāpnuyād // iti // atha dharmamudrottamasiddhitantraṃ bhavati / svabhāvaśuddhaḥ saṃrāga iti brūyādimaṃ nayaṃ / rāgapāramitāprāpte kṣaṇātsauritvamāpnuyād // iti // atha karmamudrottamasiddhitantraṃ bhavati / darśanasparśanābhyāṃ tu śravaṇasmaraṇena vā / syāmahaṃ sarvasatvānāṃ sarvaduḥkhāntakasthitir // iti // atha vajrapāṇirmahābodhisatvo maṇikulottamasiddhitantramudājahāra / tatra mahāmudrottamasiddhitantraṃ bhavati / sarvabuddhābhiṣeko 'haṃ bhaveyaṃ vajragarbhavat / bhāvayaṃ vibhāvayan vai kṣaṇātsauritvamāpnuta // iti // atha samayamudrottamasiddhitantraṃ bhavati / bhaveyaṃ sarvasatvānāṃ sarvāśāparipūrakaḥ / ākāśagarbhasadṛśaḥ kṣaṇātsauritvamāpnuta // iti // atha dharmamudrottamasiddhitantraṃ bhavati / ātmanastu samutsṛjya dhanadānān suharṣitaḥ / vadan dharmamayīṃ mudrāmiha sauritvamāpnuta // iti // atha karmamudrottamasiddhitantraṃ bhavati / dāridrāṇāṃ hitārthāya dhanotpādane tatparaḥ / udyogātsauritāṃ yāti na cetsiddhiryathoparī- // ti // sarvakulamudrāṇāṃ buddhabodhisatvottamasiddhyavāptividhivistaraḥ // atha vajrapāṇirmahābodhisatvaḥ punarapi sarvatathāgata[samayasi]ddhitantramudājahāra / tatrāyaṃ sarvatathāgatasamayasiddhitantraṃ bhavati / yasya rāgasamāpattistasya rāgeṇa śodhayet / iti buddhanmahāmudrā jñānasya samayaḥ smṛtaḥ // atha tathāgatakulasamayasiddhitantraṃ bhavati / kāmānāmavirāgastu samayaḥ sumahānayaṃ / tathāgatakulaśuddho 'nātikramyo jinairapi // atha vajrakulasamayasiddhitantraṃ bhavati / akrodhasyāpi satvārthānmahākrodhapradarśanaṃ / mahāvajrakule tveṣa samayo duratikramaḥ // atha padmakulasamayasiddhitantraṃ bhavati / svabhāvaśuddhijñānena tasya kāryaṃ sa karoti / mahāpadmakule tveṣa samayo duratikramaḥ // atha ratnakulasamayasiddhitantraṃ bhavati / alpatve vā bahutve vā yathābhirucitaṃ punaḥ / avaśyo divasaḥ kāryo dānena samayo hyayam // iti // sarvakulasamayavidhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmamudrājñānasiddhitantramudājahāra / tatreyaṃ sarvatathāgatadharmasiddhitantra bhavati / buddho dharma iti khyāta ityuktvā dharmatākṣaraṃ / buddhadharmamahāmudrājñānasya paramanayaṃ // tatredaṃ tathāgatakuladharmasiddhitantraṃ / rāgācchraddhatarannāsti dharmaḥ sarvasukhapradaḥ / tathāgatakulepyeṣa dharmaḥ siddhikaraḥ paraḥ // tatredaṃ vajrakuladharmasiddhitantraṃ / buddhājñācchodhanārthādvā satvatrāṇārthatastathā / akrodho 'pi hi saṃduṣṭānmārayaṃcchuddhimāpnute // tatredaṃ padmakuladharmasiddhitantraṃ / aliptaṃ salilaiḥ padmaṃ tathā rāgo na duṣyati / iti brūvannakāryāṇi kurvaṃ pāpairna lipyate // tatredaṃ maṇikulasiddhitantraṃ / dānātsamo na dharmo 'sti pratipattyā bravīti hi / mahāmaṇikule dharmaḥ na cetsiddhiryathoparī- // ti // sarvakuladharmasiddhividhivistaratantram // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulakarmasiddhitantramudājahāra / tatredaṃ tathāgatakarmasiddhitantraṃ bhavati / buddhatvaṃ sarvasatvānāṃ bodhisatvatvameva ca / yathāvadvinayaṃ caiva karmamudrāgrasiddhidā // tatredaṃ tathāgatakulakarmasiddhitantraṃ bhavati / caturvidhābhiḥ pūjābhiḥ sadā yogāccaturvidhaṃ / catuḥkālayogena kurvan karmāṇi sādhayet // tatredaṃ vajrakulakarmasiddhitantram / duṣṭasatvopaghātāya yadyatkārya karoti saḥ / karmavajrakule 'pyeṣa sarvasiddhipradāyakaḥ // tatredaṃ padmakulakarmasiddhitantraṃ / bhayātmanāmabhayado yathāvadvinayastathā / etatpadmakule karma buddhasiddhipradāyakaṃ // atha maṇikulakarmasiddhitantraṃ / abhiṣekastathā dānaṃ sarvāśāparipūrayaḥ / buddhānāṃ dehināṃ caiva karma sarvārthasādhakam // iti // sarvakulakarmasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakuladharmatāmudrājñānatantramudājahāra / tatredaṃ tathāgatadharmatājñānasiddhitantraṃ bhavati / vajrasatvasamādhistu buddhānāṃ dharmatā smṛtā / etadbuddhasya buddhatvaṃ na buddho bhavate 'nyataḥ // tatredaṃ tathāgatakuladharmatājñānasiddhitantraṃ / bhāvayaṃstu mahāmudrāṃ sādhayetsarvasiddhayaḥ / tathāgatakule 'pyeṣa dharmatottamasiddhidā // tatredaṃ vajrakuladharmatājñānasiddhitantraṃ // baddhābhiḥ samayāgryābhiḥ sarvakarmāṇi sādhayet / mahāmudrāprayogeṇa vajrasiddhimavāpnuyāt // tatredaṃ padmakuladharmatājñānasiddhitantraṃ / dharmamudrāprayogeṇa dharmamudrāḥ pravartayet / anayā sādhayaṃ dharmān dharmatāvajradharmiṇaḥ // tatredaṃ maṇikuladharmatājñānasiddhitantraṃ / karmamudrāprayogeṇa karmavajraṃ hṛdi sthitaṃ / bhāvayaṃ dharmatāmetāvāpnoti svakarmatām // iti // sarvakuladharmatājñānasiddhitantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulajñānasiddhitantramudājahāra / tatredaṃ tathāgatajñānasiddhitantraṃ bhavati / vajrasatvasamādhisthaḥ candravajraprayogataḥ / yathā varṇau tu tau vetti tathā lokaṃ tu vetti saḥ // 1 // śuddhe śuddhamiti jñeyaṃ pāṇḍare tu prabhāsvaraṃ / rakte raktaṃtare kruddhaṃ yādṛgvarṇa tadātmakaṃ // 2 // tatredaṃ tathāgatakulajñānasiddhitantraṃ / mahāmudrāṃ samādhāya candramaṇḍalasaprabhāṃ / svayaṃ kāyaṃ yathā vetti tathā vedyaṃ jaganmanaḥ // tatredaṃ vajrakulajñānasiddhitantraṃ / ākāśe vānyadeśe kruddhaḥ sanmaṇḍalāni tu / yādṛśāni tu paśyedvai vijñeyantādṛśanmanaḥ // tatredaṃ padmakulajñānasiddhitantraṃ / sūkṣmamakṣarapaṅiktarvā paśyannākāśabhūmiṣu / yādṛgvarṇa samāsena vetti cittaṃ sa tādṛśaṃ // tatredaṃ maṇikulajñānasiddhitantraṃ / sarvalokaṃ nirīkṣan vai pratibhāso hi yādṛśaḥ / paśyate tādṛśaṃ caiva jagaccittaṃ tu lakṣayed // iti // etameva samāpattyo gamanāgamanāni tu / kurvantyaśca bhramantyo vā yathā paśyettathāgamaḥ // 1 // yasya yasya ca satvasya samāpattyā tu cintayet / tasya tasya tathā caiva sarvacittāni budhyatī- // 2 // tyāha bhagavān vajradharaḥ // sarvakulajñānavidhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulasiddhijñānatantramudājahāra / tatredaṃ tathāgatasiddhijñānatantraṃ / satvādhiṣṭhānayogena buddhabimbātmabhāvanā / anena jñānayogena buddhasiddhimavāpnuyāt // tatredaṃ tathāgatakulasiddhijñānatantraṃ / ākāśe vā 'nyadeśe vā śvetapītābhamaṇḍalān / svamudrāsatvamātmānaṃ sākṣādiva sa paśyati // tatredaṃ vajrakulasiddhijñānatantraṃ / tādṛśeṣveva bimbeṣu madhye śyāmaṃ niryacchati / siddhirvajrakulasyāgrā bhavecchīghraṃ yadicchati // tatredaṃ padmakulasiddhijñānatantraṃ / tānyevākāśanīlāni padmākārāṇi paśyati / mahāpadmakule vidyāsiddhaya saṃbhavanti hi // tatredaṃ maṇikulasiddhijñānatantraṃ / ākāśe vānyadeśe vā ta evākāśanirmalāḥ / sphuranto raśmimaṇḍāni paśyat si[ddhimavāpnuyā]d // iti // vajrasatvādayaḥ satvācaścandramaṇḍalasaprabhāḥ / prāg darśayanti cātmānaṃ siddhikāle svarūpataḥ // sarvakula[siddhijñānavi]dhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulābhijñāsiddhijñānamudrātantramudājahāra / tatredaṃ tathāgatā[bhijñāsiddhijñāna] tantraṃ / vajrasatvasamādhisthaḥ sarvakāye tathāgatān / bhāvayan bodhisatvāṃśca darśayetkāyatastathā // tatredaṃ tathāgatakulābhijñāsiddhi[tantraṃ] / vajrasatvamahāmudrāṃ badhvā tu susamāhitaḥ / pañcābhijñāmavāpnoti vidhinānena sādhakaḥ // tatredaṃ divyacakṣujñānaṃ bhavati / mahāmudrāṃ samādhāya cakṣurvijñānamāvahet / tena yaccintayet kiṃcit sudūrāpi paśyatī- // tyāha bhagavān vajrasatvaḥ // mahāmudrāṃ samādhāya śrotravijñānamāvahet / tena yaccintayetkāryaṃ sudūrasthaṃ śṛṇoti hī- // tyāha bhagavān vajradharaḥ // mahāmudrāṃ samādhāya manovijñānamāvahet / tena ya satvamudvīkṣet cittaṃ jānāti tasya saḥ // 1 // mahāmudrāṃ samādhāya ātmano vā parasya vā / manasā paśyate rūpaṃ yato janma sa āvahed // 2 // ityāha bhagavān vajrapāṇiḥ // atha ṛddhividhijñānasiddhirbhavati / mahāmudrāṃ samādhāya yāṃ yāṃ ṛddhimabhīṣyati / yatra vā tatra vā tadvai saṃdarśayetsamādhine- // tyāha bhagavān mahābodhicittaḥ // tatredaṃ vajrakulābhijñāsiddhitantraṃ // trilokavijayāgrīṃ vai badhvā tu susamāhitaḥ / pañcābhijñānavāpnoti vidhinānena sādhakaḥ // 1 // kruddhaḥ saḥ sarvakāryāṇi yathāvadanupūrvaśaḥ / divyacakṣvādiyogena sarvābhijño bhavet kṣaṇād // 2 // ityāha bhagavān vajrasatvaḥ // tatredaṃ padmakulābhijñāsiddhitantraṃ / jagadvinayamudrāgrīṃ sandhāya susamāhitaḥ / pañcābhijñāmavāpnoti vidhinānena sādhakaḥ // 1 // rāgasaktastu vidhivadyathānukramatastathā / divyacakṣvādiyogena sarvābhijño bhaviṣyati- // 2 // tyāha bhagavān lokeśvaraḥ // tatredaṃ maṇikulābhijñāsiddhitantraṃ / sarvārthasiddhisanmudrāṃ badhvā tu susamāhitaḥ / pañcābhijñāmavāpnoti vidhinānena sādhakaḥ // 1 // buddhapūjāṃ prakurvanvai yathānukramatastathā / divyacakṣvādiyogena pañcābhijñāṃ sa paśyatī- // tyāha bhagavānākāśagabhaḥ // sarvakulābhijñājñānavidhivistaratantraḥ // atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulasatyasiddhitantramudājahāra / tatra tathāgatasatyasiddhitantraṃ bhavati / satyānuparivartinyā vācā tu śapathakriyā / pālayaṃstu mahāsatyaṃ laghu buddhatvamāpnuyād // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulasatyasiddhitantraṃ / samaye śapathā kāryā tathāgatakulodgatā / pālayan vajrasatyaṃ tu siddhimagryāmavāpnuta // ityāha bhagavān vajradharaḥ / tatredaṃ vajrakulasatyasiddhitantraṃ / vajradhāryāsu śapathāṃ kṛtvā tu duratikramān / pālayetsatyametaddhi yadicchet siddhimuttamām // ityāha bhagavān vajradharaḥ / tatredaṃ padmakulasatyasiddhitantraṃ / saddharme śapathāṅkṛtvā mahāpadmakulottamaṃ / pālayetsatyasamayaṃ yadicchet siddhimuttamām // ityāha bhagavān [vajradha]rmaḥ // tatredaṃ maṇikulasatyasiddhitantraṃ / buddhapūjāsu śapathāṃ kṛtvā tu duratikramān / pālayeduttamaṃ satyamabhiṣekaṃ sa lapsyatī // [tyāha bhagavān] buddhapūjaḥ // sarvakulaśapathasiddhitantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayatatvasiddhitantramudājahāra / tatredaṃ sarvatathāgatasamayatatvasiddhitantraṃ bhavati / samayastvamiti prokte sarvamudrān kuleṣvapi / svayaṃ badhvā dṛḍhaṃ yānti tataḥ paścādasādhitā // ityāha bhagavān mahāsamayasatvaḥ // tatredaṃ tathāgatakulasamayatatvasiddhitantraṃ / suratastvamiti prokte sarvamudrā asādhitāḥ / svayaṃ badhvā tu sidhyante tatvacodān mahātmana // ityāha bhagavān mahāsamayasatvaḥ // tatredaṃ vajrakulasamayatatvasiddhitantraṃ / ekahuṃkāramātreṇa sarvamudrāḥ samāsataḥ / svayaṃ bandhed vandhayedvāpi svayaṃ vāpi parasya ve- // ti // tatredaṃ padmakulasamayatatvasiddhitantraṃ / sarvaśuddha iti prokte svato vāpi parasya vā / strīsaṅgādyāstu saṃyogā na mokṣaṃ yānti sarvaśa // iti // tatredaṃ maṇikulasamayatatvasiddhitantraṃ // oṃkāreṇaiva sidhyante sarvamudrāḥ samāsataḥ // sarvalokeṣu caivāgryāḥ pūjāścaiva svayaṃbhuvām // iti // sarvakulasamayatatvasiddhimudrāvidhivistaratantraṃ // atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatasiddhimudrātantramudājahāra / tatra sarvatathāgatasiddhitantraṃ bhavati / buddhamudrāṃ tu saṃdhāya tathāgatamanusmaran / sādhayan sidhyate śīghraṃ buddhabodhirapi sthirā // tatredaṃ tathāgatakulasiddhitantraṃ / vajrasatvamahāmudrāṃ badhvā tu paribhāvayan / purato vajrasatvaṃ ca siddhiḥ śīghratarā bhavet // tatredaṃ vajrakulasiddhitantraṃ / badhvā tu samayāgrīṃ vai vajrasatvasamādhinā / bhāvayan vajrasatvaṃ ca siddhistu dviguṇā bhavet // tatredaṃ padmakulasiddhitantraṃ / badhvā dharmamayīṃ mudrāṃ lokeśvarasamādhinā / bhāvayan lokanāthaṃ ca siddhistu dviguṇā bhavet // tatredaṃ maṇikulasiddhitantraṃ / karmamudrāṃ samādhāya vajragarbhasamādhinā / bhāvayan vajragarbhaṃ ca siddhistu dviguṇā bhavet // sarvakulasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvasiddhisādhanatantramudājahāra / tatredaṃ sarvatathāgatasiddhisādhanatantraṃ / ātmano vātha parato buddhānusmṛtisādhakaḥ / badhvā vai sarvamudrāstu tataḥ sidhyanti tatkṣaṇād // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulādisarvasiddhisādhanatantraṃ / sādhayetsarvamudrāstu kāmo 'hamiti bhāvayan / vajrajāpaprayogeṇa sarvasiddhyagrasādhanam // ityāha bhagavān vajrasatvaḥ // tatredaṃvajrakulasarvasiddhisādhanatantraṃ / vajrabimbaṃ svamātmānaṃ bhāvayan [susamāhitaḥ] / badhnīyātsarvamudrāstu siddhiṃ yānti hi tatkṣaṇād // ityāha bhagavān sarvatathāgatavajraḥ // tatredaṃ padmakulasarvasiddhisādhanatantraṃ / padmabimbaṃ sva[mātmānaṃ] bhāvayan svayamātmanā / sarvajñānamayī siddhirmahāpadmakule smṛte- // tyāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulasarvasiddhisādhanatantraṃ / bhāvayetsvayamātmānaṃ maṇiratnaṃkaro jvālaṃ / sarvapūjāmayī siddhirmahāmaṇikule smṛte- // tyāha bhagavānākāśagarbhaḥ // sarvakulottamasiddhividhivistaratantraḥ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatādhiṣṭhānamudrāsiddhitantramudājahāra / tatredantathāgatādhiṣṭhānasiddhitantraṃ / vajradhātvīśvarīṃ mudrāṃ badhvā tu susamāhitaḥ / hṛdyūrṇāyāṃ gale mūrdhni sthāpya buddhairadhiṣṭhyat // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulādhiṣṭhānasiddhitantraṃ bhavati / satvavajrīn dṛḍhīkṛtya vajrasatvasamādhinā / hadyūrṇāyāṃ tathā kaṇṭhe mūrdhni sthāpyādhitiṣṭhyate / ityāha bhagavān vajrasatvaḥ // tatredaṃ vajrakulādhiṣṭhānasiddhitantraṃ / vajrahūṃkāramudrāṃ vai badhvā tu susamāhitaḥ / hṛdyūrṇākaṇṭhamūrdhasthā samādhiṣṭhāni tatkṣaṇād // ityāha bhagavān vajranāthaḥ // tatredaṃ padmakulādhiṣṭhānasiddhitantraṃ / vajrapadmāṃ dṛḍhīkṛtya lokeśvarasamādhinā / hṛdyūrṇākaṇṭhamūrdhasthā svadhiṣṭhāpaya kalpata // ityāha bhagavānavalokiteśvaraḥ / tatredaṃ maṇikulādhiṣṭhānasiddhitantraṃ / mahāvajramaṇiṃ badhvā vajragarbhasamādhinā / hṛdyūrṇākaṇṭhamūrdhasthā svadhiṣṭhānāya kalpayed // ityāha bhagavān vajragarbhaḥ // sarvakulādhiṣṭhānavidhivistaratantraḥ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatābhiṣekamudrāsiddhitantramudājahāra / tatredaṃ tathāgatābhiṣekasiddhitantraṃ / sajraratnāṃ samādhāya lalāṭe tu pratiṣṭhitāṃ / kṛtvā tu vajraratnebhyāmabhiṣikto jinerbhaved // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulābhiṣekasiddhitantraṃ / vajradhātvīśvaryādyābhirbuddhamudrābhiragrataḥ / samārabhya catuḥpārśvamālayā tvabhiṣicyatī- // ti // tatredaṃ vajrakulābhiṣekasiddhitantraṃ / vajrābhiṣekamālāṃ tu sandhāya ca lalāṭagān / tayā mālābhiṣekeṇa vajriṇā so 'bhiṣicyatī- // ti // tatredaṃ padmakulābhiṣekasiddhitantraṃ / dharmavajrīṃ samādhāya puraḥ śīrṣe pratiṣṭhitāṃ / tayābhiṣikto buddhaistu lokeśvarye 'bhiṣicyatī- // tyāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulābhiṣekasiddhitantraṃ / vajraratnāṅkurāṃ badhvā lalāṭe tu pratiṣṭhitāṃ / tayābhiṣikto buddhaistu pūjaiśvarye 'bhiṣicyatī- // tyāha bhagavānākāśagarbhaḥ // sarvakulābhiṣekasiddhitantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamādhisiddhitantramudājahāra / tatredaṃ sarvatathāgatasamādhisiddhitantraṃ / āhārataḥ sarvabuddhānāṃ mudrāṃ badhvā samāhitaḥ / japan vai mantravidyāstu śīghraṃ siddhimavāpnute- // tyāha bhagavān buddhaḥ // tatredaṃ tathāgatakulasamādhisiddhitantraṃ / samādhirvajradharmeṇa satvādhiṣṭhānayogataḥ / hṛnmudrāmandravidyāstu śīghraṃ sidhyanti jāpata // ityāha bhagavān buddhasamādhiḥ // tatredaṃ vajrakulasamādhisiddhitantraṃ / rāgāttvamasi saṃbhūtaḥ krodho 'hamiti bhāvayan / hṛnmudrāmantravidyānāmāśusiddhikaraṃ bhaved // i[tyāha bhagavā]n vajradharaḥ // tatredaṃ padmakulasamādhisiddhitantraṃ / maitrīspharaṇatāyogaḥ sādhayeddhṛdayādayaḥ / lokeśvarakule jāpaḥ siddhiṃ śīghraṃ[tu dadāti- // tyā]ha bhagavānāryāvalokiteśvaraḥ // tatredaṃ maṇikulasamādhisiddhitantraṃ / sarvākāśasamādhistu bhāvayan susamāhitaḥ / hṛnmudrāmantravidyāsu sādhayan sarvago bhaved // ityāha bhagavānākāśagarbhaḥ // sarvakulasamādhisiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatapūjāmudrāsiddhitantramudājahāra / tatredaṃ tathāgatapūjāsiddhitantraṃ / pūrvaṃ dhūpādibhiḥ pūjāṃ kṛtvā tu susamāhitaḥ / tatastu siddhikāmo vai sādhayan siddhimāpnuyād // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulapūjāsiddhitantraṃ / guhyapūjācatuṣṭhena pūjāguhyamudāharan / ātmaniryātanādyaivāṃ pūjāṃ kurvastu sidhyatī- // tyāha bhagavān vajrasatvaḥ // tatredaṃ vajrakulapūjāsiddhitantraṃ / krodhavajramahāpūjāṃ krodhaguhyamudāharan / krodhamuṣṭi prakurvan vai śīghraṃ sidhyet kulaṃ mame- // tyāha bhagavān vajradharaḥ // tatredaṃ padmakulapūjāsiddhitantraṃ / gaṃbhīrodārasūtrāntaprayogasamudāhṛtāḥ / niryātayanmanovāgbhiḥ śīghraṃ siddhimavāpnuyād // ityāha bhagavānāryāvalokiteśvara / tatredaṃ maṇikulapūjāsiddhitantraṃ / cchatradhvajapatākābhiḥ rājapūjābhirarcayan / sidhyate maṇikulaṃ sarvadadan dānāni vā sidhyatī- // tyāha bhagavān vajragarbhaḥ // svādhiṣṭhānādisaṃyukto vajrasatvasamo bhavet / caturbhiḥ prātihāryastu vajraviśvaṃ samādhayet // sarvasiddhaya ityāha bhagavān vajrasatvaḥ // sarvakulādhiṣṭhānābhiṣekasamādhipūjāsiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatā[bhijñājñā]nasiddhitantramudājahāra / tatredaṃ tathāgatābhijñājñānasiddhitantraṃ bhavati / kāye buddhasamādhistu svabhijñā saugatī tviyaṃ / tasyāḥ suprati[veditya]bauddhīṃ siddhimavāpnuyād // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulābhijñājñānasiddhitantraṃ / divyacakṣvādayo 'bhijñā bhāvayan susamāhitaḥ / pañcābhijñaḥ svayaṃbhūtvā vajrasatvatvamāpnuyād // ityāha bhagavān vajrasatvaḥ // tatredaṃ vajrakulābhijñājñānasiddhitantraṃ / krodhābhijñāṃ samutpādya sādhayan susamāhitaḥ / pañcābhijñaḥ svayaṃbhūtvā parāṃ siddhimavāpnuyād // ityāha bhagavān vajradharaḥ // tatredaṃ padmakulābhijñājñānasiddhitantraṃ / rāgābhijñāṃ samutpādya bhāvayan susamāhitaḥ / pañcābhijñaḥ svayaṃbhūtvā śuddhāṃ siddhimavāpnuyād // ityāha bhagavān vajranetraḥ // tatredaṃ maṇikulābhijñājñānasiddhitantraṃ / pūjābhijñāṃ samutpādya bhāvayan susamāhitaḥ / pañcābhijñaḥ svayaṃbhūtvā sarvasiddhirvarā bhaved // ityāha bhagavān vajradharaḥ // sarvakulābhijñājñānasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatabodhijñānasiddhitantramudājahāra / tatredaṃ tathāgatabodhijñānasiddhitantraṃ / vajrasatvasamādhistho buddhānusmṛtimān svayaṃ / buddhabodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulāmahābodhijñānasiddhitantraṃ / vajrasatvasamādhistho mahāmudrāṃ tu bhāvayan / mahābodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād // ityāha bhagavān mahābodhisatvaḥ // tatrāyaṃ vajrakulamahābodhijñānasiddhitantraḥ / krodharājasamādhisthaḥ samayāgryā karagrahaḥ / mahābodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād // ityāha bhagavān vajradharaḥ // tatredaṃ padmakulamahābodhijñānasiddhitantraṃ / lokeśvarasamādhistho dharmamudrāṃ japaṃstathā / mahābodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād // ityāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulamahābodhijñānasiddhitantraṃ / vajragarbhasamādhisthaḥ karmamudrā sukarmakṛt / mahābodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād // ityāha bhagavānākāśagarbhaḥ // sarvakulamahābodhijñānasiddhividhivistaratantraḥ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatānurāgaṇasiddhitantramudājahāra / tatredaṃ tathāgatānurāgaṇasiddhitantraṃ / satvārthaṃ ca prakurvan vai buddhabodhyarthikaḥ svayaṃ / buddhānusmṛtimāṃ bhūtvā sarvabuddhānurāgaṇam // ityāha bhagavān vajrarāgaḥ // tatredaṃ tathāgatakulānurāgaṇasiddhitantraṃ / yathā viṣayavāṃ bhūtvā vajrasatva[stu] sādhayet / tatvacodanayā śīghramanuraktaḥ sa sidhyatī- // tyāha bhagavān vajrasatvaḥ // tatredaṃ vajrakulānurāgaṇasiddhitantraṃ / buddhājñākāritārthaṃ hi duṣṭānāmabhicārukaiḥ / krodhān satvaviśuddhyarthamidaṃ vajrānurāgaṇam // ityāha bhagavāṃstrilokavijayaḥ // tatredaṃ padmakulānurāgaṇasiddhitantraṃ / rāgāvalokanaṃ maitrīkāruṇya dharmavāditā / sarvābhayapradānaṃ ca sarvabuddhānurāgaṇamṃ // ityāha bhagavān vajranetraḥ // tatredaṃ maṇikulānurāgaṇasiddhitantraṃ / abhiṣekapradānaṃ ca pradānaṃ dhanasaṃcayaṃ / tacca buddhārthato yojyamidaṃ buddhānurāgaṇam // ityāha bhagavānāryākāśagarbhaḥ / sarvakulānurāgaṇasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatavaśīkaraṇasiddhitantramudājahāra / tatredaṃ tathāgata vaśīkaraṇasiddhitantraṃ // rāgo vai nāvamantaryo viśuddhaḥ sukhadastathā / savasatvārthato yoga idaṃ buddhavaśaṅkaram // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulavaśīkaraṇasiddhitantraṃ / kāmaṃ sevya sukhātmā tu suratastvamiti kurvan / sādhayed vajrasatvaṃ tu tatvacodavaśīkṛtam // ityāha bhagavān samantabhadraḥ // tatredaṃ vajrakulavaśīkaraṇasiddhitantraṃ / buddhājñān satvaśuddhyarthamabhayārthaṃ ca dehināṃ / buddhaśāsanarakṣārthaṃ mārayaṃ vaśamānayed // ityāha bhagavān vajrahuṃkāra // tatredaṃ padmakulavaśīkaraṇasiddhitantraṃ / rāgaśuddhiṃ parīkṣat vai padmapatravikāsataḥ / rañjedvā rāgayeccaiva vinayārthaṃ vaśaṃkaram // ityāha āryāvalokiteśvaraḥ // tatredaṃ maṇikulavaśīkaraṇasiddhitantraṃ / sarvabuddhābhiṣekārthaṃ vajraratnaṃ dinedine / śīrṣe sthāpyābhiṣicyatāṃ sarvabuddhān vaśaṃ nayed // ityāha bhagavānākāśagarbhaḥ // sarvakulavaśīkaraṇasiddhitantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamāraṇasiddhitantramudājahāra / tatredaṃ tathāgatamāraṇasiddhitantraṃ / apaśyaṃ sarvasatvārtha buddhatatvā na śodhayan / manasā karmavāgbhyāṃ vā māraṇasiddhimāptayād // ityāha bhagavāṃstathāgataḥ // tatredaṃ tathāgatakulamāraṇasiddhitantraṃ / alābhātsarvasiddhīnāmanudyogātkulasya ca / āsphoṭamahāvajrasya mārayan laghu sidhyata // ityāha bhagavān vajrapāṇiḥ // tatredaṃ vajrakulamāraṇasiddhitantraṃ / aduṣṭadamanātkrodhādasatvavineyāt tathā / ātmano duḥkhadānācca huṃkāreṇa tu mārayed // ityāha bhagavān vajradharaḥ // tatredaṃ padmakulamāraṇasiddhitantraṃ // akāruṇyādamaitryāttu duḥsatvānāmaśodhanāt / ātmanaśca visaṃvādāna mārayan siddhimāpnuyād // ityāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulamāraṇasiddhitantraṃ / atyāgādātmano 'narthāt arthakārādanarthataḥ / dāridryāccaiva satvānāṃ mārayan siddhimāpnuyād // ityāha bhagavān sarvāśāparipūrakaḥ // kecidaprāptiyogena buddhānāṃ māraṇātmakāḥ / teṣāmuddharaṇārthāya laghu siddhipradā vayam // ityāha bhagavānāryasamantabhadraḥ // sarvakulamāraṇasiddhividhivistaratantraṃ // atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatarakṣāmudrāsiddhitantramudājahāra / tatredaṃ tathāgatarakṣāsiddhitantraṃ / sarvasatvāparityāgo buddhapūjātmatā sadā / nityaṃ buddhamanaskāro rakṣeyaṃ paramādbhuta- // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakularakṣāsiddhitantraṃ / vajrasatve sakṛdvārāṃ nāmamātraparigrahaḥ / iyaṃ rakṣā tu mahatī śāśvatī siddhidā kṣaṇād // ityāha bhagavān vajradharaḥ / tatredaṃ vajrakularakṣāsiddhitantraṃ / vidyātantreṣu saṃtoṣaḥ trilokavijayātmatā / bhaktirvai vajrahuṃkāre rakṣeyaṃ svaparasya ve- // tyāha bhagavān vajrahuṃkāraḥ // tatredaṃ padmakularakṣāsiddhitantraṃ / rāgaśuddhirmahāmaitrī satveṣu abhayadānatā / lokeśanāmajāpaśya rakṣeyaṃ paramādbhute- // tyāha bhagavān vajradharmaḥ / tatredaṃ maṇikularakṣāsiddhitantraṃ / abandhyo divasaḥ kāryo yathā śaktyā prayogataḥ / tyāgena buddhasatvābhyāṃ rakṣeyaṃ paramādbhūte- // tyāha bhagavān vajrarakṣaḥ // sarvakularakṣāsiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvo bhagavantametadavocat / "pratigṛhāṇa bhagavannidaṃ sarvatathāgatakulatantraṃ / yena sarvasatvāḥ sarvakalpaiśvaryatayādhigamaṃ kṛtvā, śīghramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyanta" iti // atha bhagavān vajrapāṇaye bodhisatvāya mahāsatvāya sādhukāramadāt / "sādhu sādhu vajrapāṇe subhāṣitaṃ, pratigṛhīto 'smābhiradhiṣṭhitaśce-" ti // atha sarvatathāgatāḥ punaḥ samājamāgamya, vajrapāṇaye mahābodhisatvāya sādhukārāṇyadadan / "sādhu te vajrasatvāya vajraratnāya sādhu te / vajradharmāya te sādhu sādhu te vajrakarmaṇe // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ / sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham // " iti // sarvatathāgatatatvasaṃgrahāt sarvakalpopāyasiddhividhivistaratantraḥ parisamāptaḥ // chapter 24 sarva-kula-kalpa-guhya-vidhi-vistara-tantra atha vajrapāṇirmahābodhisatvaḥ sarvatathāgataguhyasiddhitantramudājahāra / tatrādita eva sarvatathāgatottamasiddhiguhyatantraṃ / buddhabodhisamādhintu bhāvayan susamāhitaḥ / sukhena labhyate bodhiriti cintyāvabudhyatī- // tyāha bhagavān sarvatathāgataḥ // tatredaṃ tathāgatakulottamasiddhiguhyatantraṃ / satvavajrāṃ hṛdi badhvā bhāryā me tvamiti priyā / dṛḍhībhava iti prokte sarvamudrāstu sādhayet // 1 // anena vidhiyogena asiddhāpi svakarmabhiḥ / guhyabhāryāmiti proktvā sutarāṃ siddhimāpnuyād // ityāha bhagavān satvavajraḥ // tatredaṃ vajrakulottamasiddhiguhyatantraṃ / yathā tathā hi kupito vajra-huṃ-kāramudrayā / mārayan sarvabuddhāṃstu bhayāt siddhi[ndadaṅkared // ityāha] bhagavān sarvatathāgatahuṅkāraḥ // tatredaṃ padmakulottamasiddhiguhyatantraṃ / samādhimudrāṃ sandhāya nirīkṣan vajradṛṣṭinā / svadāraṃ paradāraṃ vā priyāṃ siddhimavāpnuyate- // tyāha bhagavān padmarāgaḥ // tatredaṃ maṇikulottamasiddhiguhyatantraṃ / dvayendriyasamāpattyā sukhamagramiti brūvan / svendriyaṃ sarvabuddhānāṃ niryātya laghu sidhyatī- // tyāha bhagavān maṇirāgaḥ // sarvakulottamasiddhiguhyatantraḥ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayasiddhiguhyatantramudājahāra / tatredaṃ tathāgatasamayasiddhiguhyatantraṃ / samayastvamiti proktvā rāgayetsarvayoṣitaḥ / ma virāgaya satvārthaṃ dhruvaṃ buddhāṃ sa rāgayed // ityāha bhagavān mahāvairocanaḥ // tatredaṃ tathāgatakulasamayasiddhiguhyatantraṃ / rāgo hi nāvamantavyo rāgayetsarvayoṣitaḥ / vajriṇo guhyasamayamidaṃ rakṣaṃstu sidhyatī- // tyāha bhagavān vairocanaḥ // tatredaṃ vajrakulasamayasiddhiguhyatantraṃ / mārayanmārayellokaṃ kāyavākkarmasatkriyaiḥ / hūṃ-kāraistu viśuddhyarthaṃ samayo hyarthasiddhida // ityāha bhagavān trilokavijayaḥ / tatredaṃ padmakulasamayasiddhiguhyatantraṃ / rāgaḥ śuddhātmanāṃ śuddho hyaśuddhastīrthyayogināṃ / śuddhātmanāṃ tu samayaṃ pālayan siddhimāpnuyād // ityāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulasamayasiddhiguhyatantraṃ / badhvā vajramaṇiṃ pūrvaṃ vajragarbhasamādhinā / duṣṭānāṃ tu harannarthān samayaḥ siddhido bhaved // i]tyāha bhagavān vajraratnaḥ // sarvakulasamayasiddhiguhyavidhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmasiddhiguhyatantramudājahāra / tatredaṃ tathāgatadharmasiddhiguhyatantraṃ / svabhāvaśuddhiṃ dharmāṇāṃ bhāvayan susamāhitaḥ / sarvakāryāṇi kurvan vai bodhīṃ siddhimavāpnute- // tyāha bhagavān vajradhātuḥ // tatredaṃ tathāgatakuladharmasiddhiguhyatantraṃ / sarvasatvānurāgaśca viṣayeṣvavirāgitā / rāmārāmaṇaśuddhistu guhyadharmaḥ susiddhida // ityāha bhagavān vajraguhyaḥ // tatredaṃ vajrakuladharmasiddhiguhyatantraṃ / nāsāhuṃkārayogena sarvaduṣṭāṃstu mārayan / sūkṣmavajrasamādhisthaḥ parāṃ siddhimavāpnuyād // ityāha bhagavān dharmahuṃkāraḥ // tatredaṃ padmakuladharmasiddhiguhyatantraṃ / sūkṣmavajraprayogeṇa rāmayetsarvayoṣitaḥ / dharmasiddhimavāpnoti vajradharmasamādhine- // tyāha bhagavānavalokiteśvaraḥ / tatredaṃ maṇikuladharmasiddhiguhyatantraṃ / dvayendriyasamāpattyā sarvāśā paripūrayan / yoṣitāṃ vā priyāṇāṃ vā siddhimāpnotyanuttarām / ityāha bhagavān vajraratnaḥ // sarvakuladharmasiddhiguhyavidhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmasiddhiguhyatantramudājahāra / tatredaṃ tathāgatakarmasiddhiguhyatantraṃ / vajrasatvasamādhistho buddhānusmṛtibhāvakaḥ / strīkāyaṃ praviśanyonyā vaśīkuryāttu yoṣita // ityāha bhagavān vairocanaḥ // tatredaṃ tathāgatakulakarmasiddhiguhyatantraṃ / vajrasatvasamādhistho bhagena praviśaṃstathā / striyā kāye spharetsamyag niśceṣṭāmapi rāgayed // ityāha bhagavān vajrarāgaḥ // tatredaṃ vajrakulakarmasiddhiguhyatantraṃ / vajrahuṃkāramudrāṃ vai badhvā tu susamāhitaḥ / praviśaṃstu bhage kruddhaḥ manasā sa tu pātayed // ityāha bhagavān vajrasamayaḥ // tatredaṃ padmakulakarmasiddhiguhyatantraṃ / dharmakarmamayīmudrāṃ badhvā padmasamādhinā / bhagena praviśan rakṣedapi sarvāstu yoṣita // ityāha bhagavān vajrapadmaḥ / tatredaṃ maṇikulakarmasiddhiguhyatantraṃ / karmavajramaṇiṃ badhvā vajraratnasamādhinā / bhagena praviśan strīṇāṃ kṣaṇādāviśya nartatī- // tyāha bhagavān vajraratnaḥ // sarvakulakarmasiddhiguhyavidhivistaratantraṃ // athavajrapāṇirmahābodhisatvaḥ sarvatathāgatamaṇḍalaśuddhisiddhiguhyatantramudājahāra / tatredaṃ sarvatathāgatacakraśuddhisiddhiguhyatantraṃ bhavati / dharmacakrasamākāraṃ kuryādvā guhyamaṇḍalaṃ / mudrā bhāryā parivṛtaṃ tatra buddhanniveśayet // 1 // praviṣṭvaiva hi tadguhyaṃ brūyādbuddhasya tatkṣaṇāt / "bhāryā hyetāstava vibho dadasva mama sarvada" // 2 // evaṃ brūvaṃstu sarveṣu kulamudrā nayeṣu ca / guhyasiddhimavāpnoti buddhānāmasamatviṣām // 3 // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulasarvamaṇḍalasiddhiguhyatantraṃ / vajradhātupratīkāśaṃ maṇḍalaṃ tu samālikhet / tathāgatakulānāṃ tu sarveṣāṃ paramannayaṃ // [siddhikāmastvāśu] brūyātpravi[ṣṭaiva tanmaṇḍalaṃ] / surate samayastvaṃhoḥ, vajrasatvādya sidhya māṃ // 2 // idaṃ japaṃstu hṛdayaṃ sādhayet sarvasiddhayaḥ / [tatvacodanayoge]na tuṣṭaḥ sa tvāśu sidhyatī- // tyāha bhagavān vajrasatvaḥ // tatredaṃ vajrakulasarvamaṇḍalasiddhiguhyatantraṃ / trilokavijayākāraṃ sarvavajrakulasya hi / sarvamaṇḍalayogaṃ tu saṃlikheta vicakṣaṇaḥ // 1 // taṃ praviṣṭvaiva śīghraṃ vai brūyātsiddhiṃ tu yācayan / "rāgāttvamasi saṃbhūta" , evaṃ sarveṣu sidhyatī- // 2 // tyāha bhagavān vajrahuṃkāraḥ // tatredaṃ padmakulamaṇḍalasiddhiguhyatantraṃ / jagadvinayayogena sarvapadmakuleṣu vai / maṇḍalāni likhetprajñastaṃ praviṣṭvaiva vāgvadet // 1 // "rāgadharma mahāpadma prasidhya laghu me vibho" / evamuktvā tu sarveṣu maṇḍaleṣu sa sidhyatī- // 2 // tyāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulamaṇḍalasiddhiguhyatantraṃ / sarvārthasiddhiyogena maṇḍalāni samālikhet / mahāmaṇikulānāṃ tu taṃ praviṣṭvaiva vāgvadet // 1 // "sarvābhiprāyasiddhīnāṃ rāgāśāsiddhiruttamā / sidhya sidhya mahāsatva bhagavan sarvasiddhaye" // 2 // evaṃ brūvaṃstu sarveṣu maṇḍaleṣu praveśataḥ / mahāsiddhimavāpnoti pūjāguhyamanuttaraṃ // 3 // tataḥ prabhṛti siddhātmā sādhayan siddhayaḥ sadā / yadā na laghu siddhiḥ syāt sidhyante tatvacodanair // 4 // ityāha bha[gavān vajrasatvaḥ //] sarvakulamaṇḍalasiddhiguhyavidhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvamudrāguhyasiddhitantramudājahāra / tatredaṃ tathāgatamudrāguhyasiddhitantraṃ / tathāgatamahādevyaḥ priyāḥ sarvasukhapradāḥ / satyānuparivartinyā vāssatyaiḥ sāpi tā yanna sidhyata // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulamahāmudrāguhyasiddhitantraṃ / mahāmudrāṃ tu vai badhvā yathāvadanupūrvaśaḥ / idaṃ tatvaṃ rahasyaṃ ca vajravācā vadetvayaṃ // 1 // vajrasatvaḥ svayamahaṃ tvamme bhāryā hṛdi sthitā / sarvakāyaṃ pariṣvajya vajragarve samutkṣipa // 2 // vajragarvā mahādevī tatvacodānurāgitā / sarvakāye dṛḍhībhūtvā yathāvatsidhyate laghur // 3 // ityāha bhagavān vajragarvāpatiḥ // tatredaṃ vajrakulasamayamudrāguhyasiddhitantraṃ / "sidhya sidhyādya samaye samayo 'haṃ tvaṃ priyā mama" / iti codanayā śīghramanuraktā prasidhyatī- // tyāha bhagavān vajrasatvaḥ // tatredaṃ padmakuladharmamudrāguhyasiddhitantraṃ / "budhya budhya mahāsatvi bhāryā me tvamatipriyā" / iti codanayā śīghramanuraktā tu sidhyatī- // tyāha bhagavān vajradharmaḥ // tatredaṃ maṇikulakarmamudrāguhyasiddhitantraṃ / "sarvakarmakarī bhāryā tvaṃ me sidhyādya vajriṇi" / iti codanayā śīghramanuraktā tu sidhyatī- // tyāha bhagavānākāśagarbhaḥ // sarvakulasarvamudrā[guhyasi]ddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayaguhyasiddhitantramudājahāra / tatredaṃ tathāga[tasamayagu]hyasiddhitantraṃ / tīrthikānāṃ hitārthāya buddhabhāryā pragopitā / lekhyā mudrā prayogeṇa iti vijñeya sidhyatī- // tyāha bhagavān sarvatathāgata[samayaḥ //] tatredaṃ tathāgatakulasamayaguhyasiddhitantraṃ / sarvasatvamanovyāpī sarvasatvasukhapradaḥ / sarvasatvapitā caiva kāmo 'graḥ samayāgriṇām // ityāhurbhagavantaḥ sarvatathāgatāḥ // idaṃ tatsarvabuddhānāṃ rahasyaṃ paramādbhutaṃ / vijñeya śraddadhacchddho duḥsādhyo 'pi hi sidhyatī- // tyāha bhagavān vajradharaḥ // tatredaṃ vajrakulasamayaguhyasiddhitantraṃ / rāgaśuddhyai viraktānāṃ tīrthyadṛṣṭikṛtātmanāṃ / māraṇaṃ samayaṃ tvagramidaṃ vijñeyaṃ sidhyatī- // tyāha bhagavān vajradharaḥ // tatredaṃ padmakulasamayaguhyasiddhitantraṃ / mahābhūtodbhavaṃ sarvaṃ, kathaṃ tvaśucirucyate? / tīrthikānāṃ vināśāya dhruvaṃ siddhimavāpnuyād // ityāha bhagavān vajranetraḥ // tatredaṃ maṇikulasamayaguhyasiddhitantraṃ / strīprasaṅgāttu ratnānāṃ saṃcayaḥ kriyate yadā / striyo hyanuttaraṃ ratnamiti cintyate sidhyatī- // tyāha bhagavānājñākaraḥ // sarvakalasamayaguhyasiddhividhivistaratantraḥ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatapūjāguhyasiddhitantramudājahāra / tatrāyaṃ tathāgatapūjāguhyasiddhitantraḥ / strībhiḥ parivṛto bhūtvā parihāsakriyā sukhaṃ / niryātya buddhapūjāyāṃ pūjāsiddhimavāpnuyād // ityāha bhagavān buddhaḥ / tatredaṃ tathāgatakulapūjāguhyasiddhitantraṃ / surataśramakhinnastu tatsaukhyaṃ suratodbhavaṃ / catuḥpraṇāme pūjāyāṃ niryātya laghu sidhyatī- // tyāha bhagavān vajradharaḥ // tatredaṃ vajrakulapūjāguhyasiddhitantraṃ / huṃkārasamayāṃ badhvā pariṣvajya striyaṃ janaṃ / tatpariṣvaṅgasaukhyaṃ tu niryātya hi sa sidhyatī- // tyāha bhagavān vajrahuṃkāraḥ // tatredaṃ padmakulapūjāguhyasiddhitantraṃ / lokeśvaramahaṃ bhāvya priyāvaktraṃ nirīkṣanvai / tannirīkṣaṇasauravyaṃ tu niryātya hi sa sidhyatī- / tyāha bhagavān padmanetraḥ // tatredaṃ maṇikulapūjāguhyasiddhitantraṃ / karmamudrādharo bhūtvā sarvābharaṇabhūṣitaḥ / striyaṃ pariṣvajya pūjāyāṃ vibhūtiṃ niryātya sidhyatī- // tyāha bhagavān vajraratnaḥ // sarvakulapūjāguhyasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgataguhyapūjāsiddhitantramudājahāra / tatredaṃ tathāgataguhyapūjāsiddhitantraṃ / ramayan paradārāṇi yathā[ka]ścinna vedayet / bhāvayan buddhamātmānaṃ pūjayā siddhimāpnuyād // ityāha bhagavān buddhaḥ // tatredaṃ tathāgata[kula]guhyapūjāsiddhitantraṃ / vajralāsyāṃ samādhāya vajramālāṃ tu bandha[yet] / vajragītāṃ tato badhvā pūjayed vajranṛtyayā // kā[maratyābhiṣekā]gryā nṛtyagītasukhātsukhaṃ / nānyadasti hi teneyaṃ guhyapūjā niruttarā // tatredaṃ vajrakulaguhyapūjāsiddhitantraṃ // yathāvad vidhiyogena pūja[yed] guhyapūjayā / trilokavijayaṃ bhāvya pūjāsiddhima vāpnuyād // ityāha bhagavān vajraguhyaḥ / tatredaṃ padmakulaguhyapūjāsiddhitantraṃ / ya[thāvad gu]hyayogena dharmamudrā supūjayan / jagadvinayamudrāsthaḥ pūjāsiddhimavāpnute- // tyāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulaguhyapūjāsiddhitantraṃ / yathāvad guhyayogena karmamudrā susādhayan / sarvārthasiddhiyogena pūjāsiddhimavāpnute- // tyāha bhagavān vajragarbhaḥ // sarvakulaguhyapūjāvidhivistaratantraṃ // atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulodghāṭanaguhyasiddhitantramudājahāra / tatredaṃ tathāgatatatvotpattisiddhiguhyatantraṃ / samādhijñānasaṃbhūtaṃ buddhatvaṃ hi samāsataḥ / satvarāgaṇayogena śīghramāpnotyanuttaram // ityāha bhagavāṃstathāgataḥ / tatredaṃ tathāgatakulamahātattvodghāṭanasiddhiguhyatantraṃ / anādinidhanaḥ satvaḥ ākāśotpattilakṣaṇaḥ / samantabhadraḥ sarvātmā kāmaḥ sarvajagatpatiḥ // 1 // yaccittaṃ sarvasatvānāṃ dṛḍhatvāt satvanucyate / samādhānād vajrasamo niścayairyāti vajratāṃ // 2 // satvādhiṣṭhānayogena vajrasatvaḥ punarbhavet / sa eva bhagavān satvo vajrakāyastathāgataḥ // 3 // svacittaprativedhādibuddhabodhiryathāvidhi / sa eva bhagavān sarvatathāgatakulaṃ bhaved // ityāha bhagavānanādinidhanasatvaḥ // tathāgatakulaṃ saiva saiva vajrakulaṃ smṛtaṃ / saiva padmakulaṃ śuddhaṃ saivoktaṃ maṇisatkulam // ityāha bhagavān sarvatathāgatacakraḥ // sarvakulotpādanaguhyasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrācinhābhidhānasiddhiguhyatantramudājahāra / tatredaṃ tathāgatacinhābhidhānasiddhiguhyatantraṃ bhavati / sa eva bhagavān satvo vajrasatvo hṛdi sthitaḥ / samādhānātsamādhistu buddhabodhiprasādhaka // ityāha bhagavān buddhaḥ // tatredaṃ tathākulacinhābhidhānasiddhiguhyatantraṃ / vajraṃ suprativedhatvādaṅkuśaṃ grahamocakaḥ / sūkṣmavedhitayā vāṇaṃ sādhukārastu tuṣṭitaḥ // 1 // ratnastu racanāduktaḥ sūryastejo vidhānataḥ / ketuḥ samucchrayaḥ proktaḥ smito hāsastu kīrtitaḥ // 2 // rāgaśuddhitayā padmaṃ kośaḥ kleśāricchedanāt / cakro maṇḍalayogāttu vāglāpājjapanucyate // 3 // sarvavajraṃ tu viśvatvād varmadurbhedyayogataḥ / daṃṣṭrā bhīṣaṇayogāttu bandho mudrāprayogataḥ // 4 // yathā hi bhagavān śāśvo vajrasatvastu sarvagaḥ / tathā vajrāṃ tu cihnādi bhāvayanniti sidhyatī- // tyāha bhagavān sarvatathāgatacinhaḥ / sarvakulacihnābhidhānasiddhiguhyatantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrābandhotpattisiddhiguhyatantramudājahāra / tatredaṃ tathāgatamudrābandhotpattisiddhiguhyatantraṃ / badhvā vai vajraparyaṅkaṅkarābhyāṃ vajrabandhataḥ / vajrasatvasamādhisthaḥ śīghraṃ buddhatvamāpnuyād // ityāha bhagavān buddhaḥ // [tatre]daṃ tathāgatakulamudrābandhotpattisiddhiguhyatantraṃ / yathā rājñāṃ svamudrābhiḥ mudryate rājaśāsanaṃ / mahātmanāṃ svamudrābhirāmudryante tathā janāḥ // 1 // kāyavākcittavajrāṇāṃ pratibimbaprayogataḥ / mahātmanāṃ mahāmudrā iti vijñāya sidhyatī- // 2 // tyāha bhagavān mahāmudraḥ // tatredaṃ vajrakulamudrābandhotpattisiddhiguhyatantraṃ / yathāhi samayaistīvraiḥ kaścidbandho bhavejjanaḥ / anatikramaṇīyaistu tathā sarvatathāgatāḥ // 1 // baddhā hi vajrabandhāgryamudrāsamayabandhanaiḥ / nātikramantyāmaraṇāditi vijñāya sidhyatī- // tyāha bhagavān vajrasamayaḥ // tatredaṃ dharmakulamudrābandhotpattisiddhiguhyatantraṃ / anatikramaṇīyā hi vajravāssarvaśo jinaiḥ / ayaṃ bandha iti jñātvā dharmamasya prasidhyatī- // tyāha bhagavān vajradharmaḥ // tatredaṃ karmakulamudrābandhotpattisiddhiguhyatantraṃ / anatikramaṇīyā hi vajrājñā karmabhūri ca / ājñāvatastu tatkarma vijñāya laghu sidhyatī- // tyāha bhagavān vajraḥ // sarvakulamudrābandhotpattisiddhividhivistaraguhyatantraṃ // atha khalu bhagavān vajrapāṇiṃ mahābodhisatvamevamāha / "idamapi mayā bhagavan parigṛhītamadhiṣṭhitaṃ ce-" ti // atha sarvatathāgatāḥ punaḥ samājamāgamya vajrapāṇaye sarvatathāgatadhipataye sādhukārāṇyadaduḥ // sādhu te vajrasatvāya vajraratnāya sādhu te / vajradharmāya te sādhu sādhu te vajrakarmaṇe // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ / sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham // iti // sarvatathāgatatatvasaṃgrahātsarvakulakalpaguhyavidhivistaratantraṃ samāptaṃ // chapter 25 sarva-kalpa-guhyottara-tantra-vidhi-vistara atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmottamasiddhitantramudājahāra / tatredaṃ tathāgatadharmottamasiddhitantraṃ buddhadharmasamādhiṃ tu bhāvayan susamāhitaḥ / buddhānusmṛtiyogena siddhimāpnotyuttamām // ityāha bhagavāṃstathāgataḥ / tatredaṃ tathāgatakuladharmottamasiddhitantraṃ / sarvasatvasamādhisthaḥ bhāvayan susamāhitaḥ / rāgānusmṛtiyogena prāpnuyāt siddhimuttamām // ityāha bhagavān sarvatathāgatasamādhiḥ // tatredaṃ vajrakuladharmottamasiddhitantraṃ / trilokavijayākāraṃ bhāvayan puratastathā / vajrapāṇibalo bhūtvā trilokavijayī bhaved // ityāha bhagavān vajrasatvaḥ // tatredaṃ padmakuladharmottamasiddhitantraṃ / jagadvinayadharmaṃ tu bhāvayan puratasta[thā /] sarvākāravaropetaṃ vinayaṃ prakaroti sa // ityāha bhagavān vajradharmaḥ // tatredaṃ maṇikuladharmottamasiddhitantraṃ / sarvārthasiddhirā[kāraṃ bhāvayan puratastathā / sarvākāravaropetamarthasaṃpatsa lapsyate- // tyāha bhagavān vajrapāṇiḥ // sarvakuladharmottamasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmasamayasiddhitantramudājahāra / tatredaṃ tathāgatadharmasamayasiddhitantraṃ / buddhā[nusmṛ]timāṃ bhūtvā vajra vajra iti brūvan / sūkṣmavajraprayogeṇa buddhasiddhimavāpnute- // tyāha bhagavān buddhaḥ // tatredaṃ tathāgatakuladharmasamayasiddhitantraṃ / vajrasatvasamādhintu bhāvayan sūkṣmavajrataḥ / vajrasatvatvamāpnoti vajrasatvamudāharanna // ityāha bhagavān vajrasatvaḥ // tatredaṃ vajrakuladharmasamayasiddhitantraṃ / trilokavijayākāran saṃsmaran puratastathā / huṃ huṃ huṃ humiti procya siddhimāpnotyanuttarām // ityāha bhagavān vajrahuṃkāraḥ / tatredaṃ padmakuladharmasamayasiddhitantraṃ / jagadvinayarūpaṃ tu bhāvayan sūkṣmavajrataḥ / śudhya śudhya iti procya uttamāṃ siddhimāpnute- // tyāha bhagavān vajradharmaḥ / tatredaṃ maṇikuladharmasamayasiddhitantraṃ / sarvārthasiddhirūpaṃ tu bhāvayan sūkṣmavajrataḥ / sidhya sidhya iti procya arthasiddhiḥ parā bhaved // ityāha bhagavān maṇidharmaḥ // sarvakuladharmasamayasiddhividhivistaratantraṃ // atha vajrāpāṇirmahābodhisatvaḥ sarvatathāgatasaddharmajñānasiddhitantramudājahāra / tatredaṃ sarvatathāgatasaddharmajñānasiddhitantra / anakṣaraṃ tu saddharmaṃ samādhijñānasaṃbhavaṃ / akārastena dharmāṇāmanutpāda iti smṛtaḥ // 1 // anena mudrāprayogeṇa bhāvayan prajñayā tataḥ / sarvākṣaramayaṃ jñānaṃ sidhyate saugataṃ kṣaṇād // 2 // ityāha bhagavān āryamañjuśrīsarvatathāgataḥ // tatredaṃ tathāgatakulasaddharmajñānasiddhitantraṃ / sarvatathāgataṃ tatvamidaṃ sūtraṃ tu śraddadhan / dhārayan vācayan śrāddhaḥ siddhimāpnotyanuttarām // ityāha bhagavān vajrasatvaḥ / tatredaṃ vajrakulasaddharmajñānasiddhitantraṃ / pāpasatvahitārthāya buddhājñākaraṇāya ca / duṣṭānāṃ vinayārthāya māraṇena tu sidhyatī- // tyāha bhagavān vajrakulaḥ // tatredaṃ padmakulasaddharmajñānasiddhitantraṃ / svabhāvaśuddhimāgamya paramārthamiti smṛtaṃ / bhāvayannidamādyaṃ tu dharmeṇāśu prasidhyatī- // tyāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulasaddharmajñānasiddhitantraṃ / sarvasatvārthadānaṃ ca sarvāśāparipūraye / imaṃ maṇikule dharma bhāvayannāśu sidhyatī- // tyāha bhagavān dharmaratnaḥ // sarvakulasaddharmajñānasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamādhikarmasiddhitantramudājahāra / tatredaṃ tathāgatasamādhikarmasiddhitantraṃ / samādhikarma buddhānāṃ buddhabodhiprasādhakaṃ / idaṃ bhāvayamānastu parāṃ siddhimavāpnuyād // ityāha bhagavān buddhaḥ // tatredaṃ [tathāgata] kulasamādhikarmasiddhitantraṃ // vajrasatvasamādhīnāmuttamaṃ karmabhūri ca / sarvasatvakaraṃ viśvamiti bhāvena sidhyatī- // tyāha bhagavān vajraḥ // tatredaṃ vajrakulasamādhikarmasiddhitantraṃ / pāpaśuddhinimittaṃ hi sarvapāpapradāmakaṃ / māraṇaṃ sarvasatvānāṃ śraddadhānāttu sidhyatī- // tyāha bhagavān vajrī // tatredaṃ padmakulasamādhikarmasiddhitantraṃ / sarvapāpaviśuddhātmā sarvaśuddhyā karoti saḥ / sarvakāryāṇi karmeyamiti bhāvena sidhyati // ityāha bhagavān padmaḥ // tatredaṃ maṇikulasamādhikarmasiddhitantraḥ / sarvāśināṃ daridrāṇāṃ sarvāśāḥ paripūrayan / sarvārthasiddhiḥ sarvātmā sidhyate nātra saṃśaya // ityāha bhagavān ratnadhvajaḥ // sarvakulasamādhikarmasiddhividhivistaratantraḥ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasūkṣmajñānasiddhitantramudājahāra / tatredaṃ tathāgatasūkṣmajñānasiddhitantraṃ bhavati / sūkṣmavajravidhiṃ śāśvat yojayaṃ sarvabhāvataḥ / sarvākāravaropetāṃ pañcābhijñāmavāpnuyād // ityāha bhagavān buddhaḥ // tatredaṃ sarvatathāgatakulasūkṣmajñānasiddhitantraṃ / nānācāryasya nānyasya nāśiṣyasyāsutasya vā / purataḥ prakāśayenmudrāḥ siddhirāsāṃ suguhyata // ityāha bhagavān vajradharaḥ / tatredaṃ vajrakulasūkṣmajñānasiddhitantraṃ / sūkṣmavajraprayogeṇa nāsā huṃ-kārayogataḥ / vajrakrodhasamādhisthaḥ sarvakāryāṇi sādhayed // ityāha bhagavān vajraḥ // tatredaṃ padmakulasūkṣmajñānasiddhitantraṃ / vajradṛṣṭiṃ samādhāya sūkṣmavajraprayogataḥ / mahāpadmasamādhisthaḥ rāgasiddhimavāpnuyād // ityāha bhagavān padmarāgaḥ // tatredaṃ maṇikulasūkṣmajñānasiddhitantraṃ / dīptadṛṣṭiḥ susūkṣmā tu vajraratnasamādhinā / sūkṣmavajraprayogeṇa sarvārthākarṣo bhaved // ityāha bhagavān vajrapāṇiḥ / sarvakulasūkṣmajñānasiddhitantraṃ // atha vajrapāṇīrmahābodhisatvaḥ sarvatathāgatacakṣurjñānasiddhitantramudājahāra / tatredaṃ tathāgatacakṣurjñānasiddhitantraṃ / yadā mudrā samādhirvā sādhanāyopayujyati / tadā khe dhātavaḥ śubhrāstārakākārāḥ sa paśyati // 1 // tadā jānīta matimāṃ buddhacakṣuridaṃ mama / tataḥ prabhṛti buddhānāṃ sarvakalpāni sādhayed // 2 // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulacakṣurjñānasiddhitantraṃ / yāvanto bhāvā vidyante sthāvarā jaṃgamāstathā / teṣāṃ pratibimbāni paśyati khe pradhāvataḥ // 1 // āgacchaṃ gacchato vai vajracakṣurviśuddhitāṃ / jānanvai pūjayā siddhimāpnotyanuttarām // 2 // ityāha bhagavān vajrasatvaḥ // tatredaṃ vajrakulacakṣurjñānasiddhitantraṃ / savyāpasavyavartibhyo khe taḥ paśyati cakṣuṣā / ākāśadhātavaḥ śīghraṃ bhramanto aṃbhrasannibhāḥ // 1 // tāṃ dṛṣṭvā na hi bibhyeta mudrāstā vajrasaṃbhavāḥ / teṣāṃ grahaṇato mudrāḥ sidhyante mudracakṣuṣā // 2 // ityāha bhagavān vajraḥ // tatredaṃ padmakula cakṣurjñānasiddhitantraṃ / śvetāṃ raktāṃ sitāṃ pitāṃ yadā paśyanti maṇḍalān / tadābhi[prāyaṃ vai] yānti sidhyante vajracakṣuṣā // 2 // ityāha bhagavānavalokiteśvaraḥ / tatredaṃ maṇikulacakṣurjñānasiddhitantraṃ / ākāśe ratnasaṃkāśā hiraṇyādiṣu sādṛśāḥ / yadā tu paśyate khe tu khacakṣuḥ sidhyate sade- / tyāha bhagavān vajragarbhaḥ / sarvakulacakṣurjñānasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmottamasiddhitantramudājahāra / tatredaṃ tathāgatakarmottamasiddhitantraṃ / karmamaṇḍalayogena pūjayaṃ sarvanāyakān / rāgasaukhyavipākārthaṃ buddhasiddhimavāpnuyād // ityāha bhagavān buddhaḥ // tatredaṃ tathāgatakulakarmottamasiddhitantraṃ / guhyapūjāṃ prakurvāṇo rāgo 'hamiti bhāvayan / prāpnuyāduttamāṃ siddhiṃ vajrarāgasamadyutim // ityāha bhagavān kāmaḥ // tatredaṃ vajrakulakarmottamasiddhitantraṃ / guhyapūjāṃ prakurvāṇo krodho 'hamiti bhāvayan / prāpnuyāduttamāṃ siddhiṃ trilokavijayopamām // ityāha bhagavān vajrapāṇiḥ // tatredaṃ padmakulakarmottamasiddhitantraṃ / antargatena manasā kāmaśuddhiṃ tu bhāvayan / svare 'to bindubhirbuddhāṃ pūjayaṃ siddhimāpnuyād // ityāha bhagavānavalokiteśvaraḥ // tatredaṃ maṇikulakarmottamasiddhitantraṃ / vajragarvā samādhāya namedāśayakampitaiḥ / praṇāmaparamo nityamabhiṣekāṃ samāpnuyād // ityāha bhagavān vajrābhiṣekaratnaḥ // sarvakulakarmottamasiddhividhividhivistaratantraḥ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmasamayaguhyasiddhitantramudājahāra / tatrāyaṃ tathāgatakarmasamayaguhyasiddhitantraḥ / kāmādyāḥ sarvasaukhyā me sadaiva hṛdaye sthitāḥ / aho satvārthānāmavirāgo yatra deśyate // 1 // ayaṃ hi karmasamayastathāgatasamādhinā / bhāvayaṃ pūjayed buddhāmuttamāṃ siddhimāpnuyād // 2 // ityāha bhagavān buddhaḥ // tatrāyaṃ tathāgatakulakarmasamayaguhyasiddhitantraḥ / samantabhadraḥ kāmo 'haṃ sarvasatvasukhapradaḥ / vajrasatvasamādhisthaḥ pūjayaṃ siddhimāpnuyād // ityāha bhagavān kāmaḥ // tatrāyaṃ vajrakulakarmasamayaguhyasiddhitantraḥ / samantabhadraḥ krodho 'haṃ sarvasatvahitaṃkaraḥ / vajrahuṃkārayogena pūjayaṃ siddhimāpnuyād // ityāha bhagavān vajrapāṇiḥ // tatrāyaṃ padmakulakarmasamayaguhyasiddhitantraḥ / samantabhadro rāgo 'haṃ sarvasaukhyapradaḥ svayaṃ / jagadvinayarūpasthaḥ pūjayaṃ siddhimāpnuyād // ityāha bhagavān padmarāgaḥ // tatrāyaṃ maṇikulakarmasamayaguhyasiddhitantraḥ / samantabhadro rājāhaṃ sarvasatva[mahārthadaḥ / sarvārthasiddhirūpeṇa] pūjayaṃ siddhimāpnuyād // ityāha bhagavān sarvārthasiddhiḥ // sarvakulakarmasamayaguhyasiddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmadharmatottamasiddhitantramudājahāra / tatrāyaṃ tathāgatakarmadharmatottamasiddhitantraḥ / dakṣiṇāgryābhimukhataḥ kavacaṃ svasamādhinā / nibadhyoṣṇīṣasaṃsthā tu rakṣātyantaṃ bhaviṣyatī- // tyāha bhagavān buddhaḥ // tatrāyaṃ tathāgatakulakarmadharmottamasiddhitantraḥ / saṃlikhya tu bhagākāraṃ kuḍye meḍhraṃ samucchritaṃ / yāṃ striyaṃ cintayan mṛduṃ kuryātsāsya vaśībhaved // ityāha bhagavānāryavajrapāṇiḥ // tatrāyaṃ vajrakulakarmadharmottamasiddhitantraḥ / bhūmau yakṣamukhaṃ likhya tasyāgryāṅgu lito nakhaṃ / nihatya cakṣurdeśe tu samākarṣetstriyo varāḥ // ityāha bhagavān vajrasatvaḥ // tatrāyaṃ padmakulakarmadharmottamasiddhitantraḥ / padmaṃ gṛhya karābhyāṃ tu nirīkṣya rāgaśuddhitāṃ / vajradṛṣṭyā tu sa strīṇāṃ rāgayedabhitastathe- // tyāha bhagavān vajradharaḥ // tatrāyaṃ maṇikulakarmadharmottamasiddhitantraḥ / vajraratnasamādhistho maṇiṃ gṛhya [dvi]pāṇinā / ratnahuṃkārayogena mārayetsarvayoṣitaḥ // ityāha bhagavān vajrahuṃkāraḥ // sarvakulakarmadharmottamasiddhividhivistaratnatraḥ // // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmakāryasiddhitantramudājahāra / tatrāyaṃ tathāgatakarmakāryasiddhitantraḥ / pūjākarmavidhiṃ yojya yadyat kāryaṃ tu cintayet / tattad vijñāpya mudrāṃ tu sādhayeta vicakṣaṇaḥ // ityāha bhagavān vajradhātuḥ // tatrāyaṃ tathāgatakulakarmakāryasiddhitantraḥ / guhyapūjāvidhiṃ yojya vajrasatvasamādhinā / yatkāryaṃ vadate tattu śīghraṃ siddhimavāpnuyād // ityāha bhagavān vajradharaḥ // tatrāyaṃ vajrakulakarmakāryasiddhitantraḥ / kulaguhyamahāpūjāṃ kṛtvā krodhasamādhinā / yatkiñciccintayetprājñaḥ sa śīghraṃ siddhimeṣyatī- // tyāha bhagavān vajrakrodhaḥ / tatrāya padmakulakarmakāryasiddhitantraḥ / kṛtvā tu manasīṃ pūjāṃ lokeśvarasamādhinā / yatkāryaṃ cintayetprājñaḥ tatsarvaṃ śīghramāpnuyād // ityāha bhagavān padmadharaḥ // tatrāyaṃ maṇikulakarmakāryasiddhitantraḥ / kṛtvā dhūpādibhiḥ pūjāṃ vajragarbhasamādhinā / yatkāryaṃ cintayetprājñaḥ tatsarvaṃ sidhyati kṣaṇād // ityāha bhagavān vajragarbhaḥ // sarvakula[karmakārya]siddhividhivistaratantraṃ // atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrābhāvanā[dhiṣṭhānayogasiddhitantramudājahāra /] tatrāyaṃ tathāgatādhiṣṭhānayogasiddhitantro bhavati / sūkṣmavajraprayogeṇa buddhayogasamāhitaḥ / uttamāsi[ddhimāpnuyād] buddhamudrāprasādhaka // ityāha bhagavān vajrapāṇistathāgataḥ // tatrāyaṃ tathāgatakulasatvādhiṣṭhānayogasiddhitantraḥ / satvo hi [sarvātmabhāvaḥ kāye ']pyātmani saṃsthitaḥ / ityadhiṣṭhāya satvo 'hamahaṃkāreṇa bhāvayan // sidhyatītyāha bhagavān sarvatathāgatamahāyānābhisamaya[vajrasatvaḥ // tatrāyaṃ va]jrakulavajrādhiṣṭhāna[yogasiddhitantraḥ /] yathā satvastathā mudrā yathā mudrāstathā hyahaṃ / anena bhāvayogena sarvamudrāḥ su[sādhayed // ityāha bhagavān vajradharaḥ // tatrāyaṃ padmakuladharmā]dhiṣṭhānayogasiddhitantraḥ / dharmamudrāprayogeṇa sūkṣmavajreṇa bhāvanā / vāṅmudrāṇāṃ [tu tatsarvaṃ mahāsatvasya samādhi // ityāha bhagavānāryāvalokiteśvaraḥ //] tatrāyaṃ maṇikulakarmādhiṣṭhānayogasiddhitantraḥ / sarvabuddhābhiṣekāṇi [pajāsamayasiddhayaḥ / bhagavāniti bhāvayan vajrakarmāṇi sādhayed // ityāha bhagavān] vajrakarma // sarvakulamudrābhāva[nāsiddhitantraṃ // atha] bhagavan[sarvatathāgatāḥ] punaḥ samājamāgamya, bhagavate sarvatathāgatacakravartine vajrapāṇaye mahābodhisatvāya sādhukārāṇyadaduḥ / sādhu te vajrasatvāya [vajraratnā]ya sādhu te / [vajradharmāya te sādhu sādhu te] vajrakarmaṇe // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ / sarvatathāgataṃ guhyaṃ mahāyānābhisaṃ[graham // iti //] sarvatathāgatatatvasaṃgrahāt sarvakalpaguhyottaratantravidhivistaraḥ parisamāptaḥ // chapter 26a sarva-kalpanuttara-tantra atha vajrapāṇirmahābodhisatva imā[mudānamudānayāmāsa /] durdṛṣṭīnāṃ viraktānāmidaṃ guhyanna yujyate / sarvasatvahitārthāya vakṣyāmi vidhayastathe- // ti // athavajrapāṇirmahābodhisatvaḥ [sarvatathāgata] kulopacāravidhivistaramabhāṣat / tatredaṃ sarvatathāgatakulopacāravidhivistaratantraṃ / tatrāyaṃ hṛdayopacāravidhi[vistaratantro bhavati] / mahāmaṇḍalaṃ dṛṣṭvā dhūpapuṣpadīpagandhapūjāmudrābhir kṛtvā, tato vajra[vācā jāpamārabhyati /] tatrāyaṃ jāpavidhirbhavati / yathā sthānasthitaścaturmāsaṃ catuḥsandhyaṃ dhūpādibhiryathāvatpūjāṃ kṛtvā, sarvatathāgatamahāyānābhisamayanāmāṣṭaśatena sarvatathāgatānabhiṣṭutya, caturmudrāpraṇāmayogena praṇamannātmaniryātanapūjā kāryanena mantracatuṣṭayena / oṃ sarvatathāgatapūjopasthānāyātmānaṃ niryātayāmi sarvatathāgatavajrasatvādhitiṣṭhasva māṃ // oṃ sarvatathāgatapūjābhiṣekāyātmānaṃ niryātayāmi sarvatathāgatavajraratnābhiṣiñca māṃ // oṃ sarvatathāgatapūjāpravartanāyātmānaṃ niryātayāmi sarvatathāgatavajradharma pravartaya māṃ // oṃ sarvatathāgatapūjākarmaṇe ātmānaṃ niryātayāmi sarvatathāgatavajrakarma kuru māṃ // "tato 'viraktaḥ sarvakāmaguṇeṣu sarvāhāraḥ sarvakāmopabhogīhṛdayārthaḥ svamātmānaṃ buddhabimbaṃ purato vāṅmātreṇāpi bhāvayan yathākāmakaraṇīyatayā, aṣṭaśataṃ vajravācā japannāśu prasidhyatī-" tyāha bhagavān vajrasatvaḥ // "athottamasiddhimicchettataḥ paṭe bhagavantaṃ tathāgataṃ madhye lekhayet / tasya caturmahāsatvamaṇḍalayogena yathābhirucitavarṇābharaṇā mahāsatvāścandramaṇḍalapratiṣṭhitā lekhyāḥ koṇabhāgeṣu kuladevya iti / tataḥ paṭasyodārāṃ pūjāṃ kṛtvā yathāvajjapayogena tāvajjapet yāvanmāsacatuṣṭayaṃ, tataḥ sakalāṃ rātriṃ japet / tataḥ prabhāte sarvatathāgatatatvādīnuttamasiddhīnavāpnotī-" tyāha bhagavān vajradharaḥ / "athamudrāsādhanamicchettena sarvatathāgatasatvavajrimudrāṃ badhvā paṭasyāgrato vajravācāṃ śatasahasraṃ yathākāmakaraṇīyatayā yathāvad bandhan muñcaṃśca japet / tato 'nte sakalāṃ rātriṃ, aviśramato kiñcitkālaṃ muñcan, yathāvacca bandhan japet / tato mudrā jvalatyāviśatyuttiṣṭhati vācaṃ muñcatīti / tato mudrābandhanenotpatati kāmarūpī bhavati antardhāti sarvakarmāṇi ca karoti / sarvamudrāśca bandhamātrā yathāvatsarvakarmāṇi kurvantī-"tyāha bhagavān vajradharaḥ // "atha samādhayo iṣyet tena sūkṣmavajrādārabdhavya samādhimabhirocet taṃ hṛdayayogato 'bhyaset, tāvadyāvac caturmāsaṃ / tato 'nte sakalāṃ [rātriṃ paryaṅkāvikṣaptasamāpannena tiṣṭhet / tataḥ prabhāte sarvatathāgatādyāḥ] sarvasiddhaya āmukhībhavanti / tato yādṛśī abhirucistādṛ[śīmavāpnotī-"tyāha bhagavān vajrasatvaḥ //] atha karmasādhanaṃ bhavati / tathaiva japanmāsamekaṃ sādhayet / tato 'nte sakalāṃ rātriṃ ja[pet / tataḥ sarvakarmāṇi sidhyantī-"tyāha bhagavān vajradha]raḥ // "atha karmāṇi bhavanti / sakṛduccāritenātmaparagrāmanagararakṣa bhavati // kavacaba[ndhādināveśamapi kṛtvā candanagandhena grahāgraha]spṛṣṭavajrāṅku śaśarahastaratnasūryadhvajadantapaṅktipadmakhaḍgacakrajivhāsarvavajrakavacadaṃṣṭrāmuṣṭimudrādinisarvabhāvānāviśayati sakṛjjaptena // māyākarma ca mayūrapatrapiñcchake vajraṃ cidhvā bandhayet / tatastaṃ mayūrāṅgapiñcchakaṃ satvavajri mudra[yā badhyāt tā]vajjapedyāvat sarvatathāgatamudrā āviśati / tataśca piñcchakān nānādyāni rūpāṇi paśyati / tataḥ prabhṛti tena piñcchakena sarvarūpāṇi vidhivad darśayati / tenaiva piñcchakena sakṛjjapte bhrāmitenātmanaḥ sarvarūpāṇi darśayati / tenaiva piñcchakena laukikāni māyākarmāṇi darśayati / buddhabodhisatvabimbānyapi darśayati / daśasu dikṣu sarvabuddhakṣetreṣu tathāgatāḥ saparṣanmaṇḍalāḥ samārasenādharṣaṇādibuddharddhivikurvitāni kurvanto darśayati / yāvatsarvākāravaropetaṃ buddharūpamātmānaṃ bhavatī-"ti // "vaśīkaraṇaṃ kartukāmaḥ sarvatathāgatasatvamudrāṃ badhvā tāvajjaped yāvatsā mudrāṃ jvalati / tataḥ prabhṛti mudrābandhena sarvatathāgatānabhyārāgayati vaśīkaroti / kiṃ punaranyāṃ satvān? // "atha laukikottamasiddhayaḥ sādhayitukāmena tenādita eva tathaiva japatā māsamekamaṣṭasāhasrikeṇa japtavyaḥ / tato 'nte mudrāṃ badhvā tathaiva sakalāṃ rātriṃ japet, yāvanmudrā jvalati / tataḥ prabhṛti mudrābandhena laukikasiddhividyādharasiddhīnāmekataro bhavatī-"tyāha bhagavāṃ vajradharaḥ // tathāgatakulopacāravidhivistaraḥ parisamāptaḥ // atha vajrakulopacāravidhivistaro bhavati / "tatrādita eva pūrvamevaṃ kuryāt / tathaiva yathākāmakaraṇīyatayā, akṣaralakṣaṃ japet / asya sakalāṃ rātriṃ japet / tataḥ prabhṛti sarvasatvanigrahānugrahakṣamo bhavatī-"tyāha bhagavāṃ vajradharaḥ // atha sādhayitumicchet tena yathāvatpaṭaṃ citrāpayitavyaḥ / tatastathaiva pūjāṃ kṛtvā māsamekaṃ sarvakāmabhojī yathākāmakaraṇīyatayā, aṣṭasāhasrikeṇa jāpena catuḥsandhya vajravācā japet, tāvadyāvanmāsānte paṭasyodārāṃ pūjāṃ kṛtvā vajra-huṃkāramahāmudrāṃ badhvā tāvajjapedyāvattasmāt mudrāṃ bandhāt, huṃkāraśabdo viniḥsṛtaḥ / tataḥ prabhāte maheśvarādayo devādhipatayaḥ sagaṇaparivārāḥ puraḥsthitvājñāṃ mārgayanti / tato vidyādhareṇaivaṃ vaktavyaṃ "yadāhaṃ brūyāmāgacchatedaṃ kuruta tadā bhavadbhirāgatya mamājñā kārye-"ti / tataḥ prabhṛti sakalatrilokādhipatirbhavati / yathecchayā ca muhūrtamātreṇa sakalaṃ tribhuvanamājñāpayan bhramati / punarapyeti ca, nigrahānugrahaṃ kurvaṃ, divyāni ca trilokabhogāni copabhuñjan yathākāmakaraṇīyatayā, sarvasurādhipatiyoṣitādyāḥ sarvayoṣitā ārāgayitvopabhuñjati / na ca tasya kaścit kiṃcicchaknoti kartuṃ, huṃkāreṇa ca sarvaduṣṭade[vādīn pramarditvā tatastāvatkalpaśatasahasrān jīvatī-"tyāha bhagavān vajradharaḥ // "atha mudrāsādhanamicched] yathāvajjapaṃ kṛtvā māsānte vajra-huṃ-kārasamayamudrāṃ badhvā sakalāṃ rātriṃ japet / tataḥ prabhāte mudrāḥ siddhā bhavanti / tato yathāvan mudrābandhena huṃkāraprayuktena ākāśagamanaviśvasaṃdarśanāntardhānamāyāsandarśanasarvāveśanākarṣaṇavaśīkaraṇasarvatuṣṭisaṃjananasarvaratnābhiharaṇamahātejojvālāsandarśanaratnavṛṣṭisandarśanamahāṭṭahāsapramuñcanasarvasatvasaṃśodhanacchindanabhindanaṛtucakraparivartanayathāvattatvollāpanasarvakarmapravartanarakṣajaṃbhanastaṃbhanatrāsanamāraṇasarvasatvamudraṇakāmaratikriyāpravartanābhiṣekasarvabhāvagāyāpananṛtyāpanāhvāyanapraveśanasphoṭanāveśanādīni sarvakarmāṇi karotī-"tyāha bhagavān vajradharaḥ // "atha sūkṣmajñānasādhanamicchet tena vajra-huṃ-kārasamādhimabhyasatā tathaiva jāpayogena māsaṃ sādhayitavyaṃ / tato 'nte 'nenaiva samādhinā sakalāṃ rātriṃ japet / tāvad yāvat prabhāte pañcābhijñā bhūtvā sarvasatvānugrahanigrahakṣamo bhavatī-"tyāha bhagavān vajradharaḥ // "atha karmasādhanamicchet tena tathaiva japatā māsamekaṃ sādhayitavyaṃ / tato 'nte sakalāṃ rātriṃ japet / tataḥ sarvakarmāṇi sidhyantī"tyāha bhagavān vajradharaḥ // tataḥ karmāṇi bhavanti sakṛduccāritena manīṣitayā rakṣādīni sarvakarmāṇi karoti // vajrakulopacārasiddhividhivistaraḥ [parisamā]ptaḥ // atha padmakulopacāravidhivistaro bhavati / "tatrādita eva tāvacchatasahasraṃ japet, pūrvamevākṛtā bha[vati]tataḥ sādhanaṃ bhavati / paṭe bhagavān sarvajagadvinayādyāḥ kartavyāstasya sarvapārśveṣu caturmaṇḍalayogena mahāsatvacatuṣṭayaḥ kāryaḥ ante ca devyaḥ / tataḥ sa eva jāpavidhivistaro māsānte sakalāṃ rātriṃ japet / tataḥ sarvajagadvinayo bhagavānāgacchati, yathākālaṃ vareṇābhipracārayatī-"ti āha bhagavān vajradharaḥ // "atha mudrāsādhanamicchet tena tathaiva padmavajrimudrābandhaṃ kṛtvā yathāvan mucyāṣṭasāhasrikeṇa jāpena catuḥsandhyaṃ japet / tataḥ sakalāṃ rātriṃ mudrābandhena japet / prabhāte siddhirbhavati / tato mudrābandhena yathāvat sarvajagadvinayaṃ karotī-"tyāha bhagavānavalokiteśvaraḥ // "atha samādhinayasādhanamamicchet tena tathaiva māsānte sakalāṃ rātriṃ yathābhirucitena samādhinā jāpo dātavyaḥ / tataḥ prabhāte sarvasamādhaya āmukhībhavantī-"tyāha bhagavān vajradharmaḥ // atha karmasādhanamicchet tathaiva japanmāsānte sakalāṃ rātriṃ japet / tataḥ sarvakarmakṣayo bhavatī-"tyāha bhagavāṃ vajradharaḥ // padmakulopacāravidhivistaraḥ parisamāptaḥ // atha maṇikulopacāravidhivistaro bhavati // "tatrādita eva sarvatathāgatapraṇāmacatuṣṭayaṃ kṛtvā śatasahasraṃ japet / tatastathaiva paṭe bhagavāṃ sarvārthasiddhiṃ caturmudrāmaṇḍalayogena likhet / tatastathaiva pūjāṃ kṛtvā tathaiva sādhayet / māsānte sakalāṃ rātriṃ japet / tataḥ prabhāte bhagavāṃ sarvatathāgatābhiṣekaratnaḥ ākāśagarbho bodhisatva āgatyābhiṣekaṃ dadāti / tenābhiṣekeṇa trisāhasramahāsāhasre lokadhātau vidyādharacakravartī bhavatī-"tyāha bhagavān vajradharaḥ / "atha mudrāsādhanamicchet tena tathaiva dharmavajriprayogeṇa vajraratnamudrā yathāvatsādhyā sarvāśākarmakarī bhavatī // "atha maṇijñānamicchet sādhayituṃ tena tathaiva vajraratnodbhavasamādhiryathānukramato bhāvayitavyaḥ / niḥsvabhāvādākāśātkathaṃ ratnasaṃbhava iti, ratnācca kathaṃ bodhisatvakāyasaṃbhava iti / imaṃ samādhiṃ catuḥsaṃdhyaṃ bhāvya japed, yathopari tato māsānte tenaiva samādhinā [sakalāṃ rā]triṃ japet / tataḥ prabhāte sarvatathāgatairāgatya yathābhirucito 'bhiṣicyata"ityāha bhagavanākāśagarbhaḥ // "atha kāmasādhana[micchet] tathaiva japatā māsānte sakalāṃ rātriṃ japet / tataḥ prabhāte bhagavānākāśagarbhaḥ sarvārthasādhako bhavatīti / tataḥ sarvakarmāṇi kuryād" ityāha bhagavānāryavajradharaḥ // maṇikulopacāravidhivistaraḥ parisamāptaḥ // atha sarvakulopacārasādhāraṇavidhivistaro bhavati // tatrādita eva ca sarvahṛdayopacāravistaraḥ / "hṛdayamanīṣitāni sarvatathāgatānāṃ sidhyantām" ityuccārya hṛdayaṃ yathābhirucito japya sādhanavidhiḥ kartavya iti // tatrāyaṃ mudropacāravidhiḥ / "sarvamudrā me bhogyā bhavantī-" tyuktvā samayamudrāṃ badhvā yathābhirucito yathāśaktyā japet / tato yathāvatsiddhiriti // tatrāyaṃ sarvamantropacāravidhiḥ / "niḥprapañcā vāksiddhirbhavatu, sarvatathāgatasamādhayo me ājāyantām" ityuktvā mantraṃ yathābhirucito japet, eṣā siddhiriti // tatrāyaṃ vidyopacāravidhiḥ / "avidyāndhā ca te me satvāḥ sarvatathāgatāśca vidyādhigamasaṃvarabhūtā" ityuktvā vidyāṃ yathābhirucito japya sādhanamāvahed" ityāha bhagavānāryavajradharaḥ // "atha sarvahṛdayamudrāmantravidyānāṃ yathākāmakaraṇīyatayā vajrajāpavidhivistaro bhavati / yasya satvasya hṛnmudrāṃ mantraṃ vidyāṃ tu sādhayet / jāpārthatastamātmānaṃ satvaṃ vā sādhya sidhyatī-" tyāha bhagavān vajrasatvaḥ // sarvakulasādhāraṇajāpavidhivistaraḥ parisamāptaḥ // atha sarvakulasādhāraṇasiddhividhivistaro bhavati // tatrādita eva tathāgatakulasiddhayaḥ / tadyathārthaniṣpattisiddhiḥ ṛddhisiddhirvidyādharatvaṃ mahāsiddhiśceti // "tatrārthaniṣpattirbhavati / yatrā nidhiśaṅkā bhavet tatra mudrāṃ badhvā svasamādhinā tannidhisthānaṃ vajradṛṣṭyā nirīkṣayet / yadi vajrākāramuttiṣṭhatvaṃ paśyati tathā jñātavyaṃ nidhiratrāstīti / tato vajrasphoṭasamayamudrāṃ badhvotkhanya yathākāmakaraṇīyatayā gṛṇhīyādacirāt prāpnotī-" tyāha bhagavān vajrasatvaḥ // "tatra ṛddhisiddhiniṣpattirbhavati / yāṃ mudrāṃ sādhayed "vajrasiddhir / "ityuktvā ṛddhisiddhiścaturvidhā bhava[nti tadyathā] jalasyoparicaṃkramaṇaniṣīdatādikaṃ tathāgatādisarvarūpasaṃdarśanaṃ yāvadabhirucistāvad adreṣyatvaṃ / ākāśagāmī ca yojanasahasramūrdhvamutpatyadhastācca gacchati / sarvādiśaśca yojanasahasrād yathābhirucitavegaḥ paribhramyāgacchati / yojanasahasrādarśena sarvasatvamanīṣitāni jñānāti / sarvabhāvāni ca cakṣuṣā paśyati śrotreṇa śṛṇoti / sarvadikṣu sa yojanasahasrādarśena mano 'bhirucitāḥ sarvastriyo 'ṅge samutkṣipyānayati / sarvahiraṇyasuvarṇamaṇimuktādayaśca sarvārthānapaharati, na cāsya kaścit kiṃcit chaknoti kartuṃ / yad vajreṇāpyadṛśyo bhavati / kiṃ punaranyaiḥ? / daśapuruṣasahasrabalī nityārogyavān nityaṃ sarvakāmopabhojī sadāyauvano divyarūpī sarvatathāgatān savajrasatvāṃ paśyan pūjayaṃścānuttaravajrasiddhiścatvārivarṣasahasrāṇi jīvatī-" tyāha bhagavān sarvatathāgatavajraṛddhiḥ // tatrāyaṃ vajravidyādharasiddhiniṣpattirbhavati / mudrān sādhayaṃ "vajravidyādhara" iti kuryāt, siddhayā vajravidyādharacakravartī bhavati / sarvakāmopabhogī sahasrabuddhakṣetramekakṣaṇena paribhramyāgacchati / sarvasukhāni paribhuṃkte / dviraṣṭavarṣavayuḥ ākuñcitakuṇḍalakeśadhārī mahāvajravidyādharaḥ sarvatathāgatān savajrasatvān paśyan mahākalpasthāyī bhavatī-" tyāha bhagavān sarvatathāgatavidyādharaḥ // tatra mahāsiddhiniṣpattirbhavati / svamudrāṃ hṛdayārthataḥ sādhayan / svamudrā satvarūpī bhavatya, ekakṣaṇena daśasu dikṣu sarvalokadhātuṣu viśvarūpī viśvakriyāpravartakaḥ, sarvatathāgatān savajrasatvāṃ dṛṣṭvā sarvākāravaropetābhiḥ sarvatathāgatapūjābhiḥ saṃpūjyāśeṣānavaśeṣasatvārthaṃ ca kṛtvā punarapyāyāti / sarvalokadhātusarvakāmasarvasukhasaumanasyāni sarvākāravaropetānyupabhuñjan, vajrasatvasamo mahābodhisatvaḥ aśeṣānavaśeṣamahākalpāyurbhavatī-" tyāha bhagavān sarvatathāgatasiddhiḥ / tatraitā vajrakulasiddhayaḥ / tadyathā trilokavijayasiddhiḥ sarvābhiṣekasiddhiḥ sarvasukhasaumanasyasiddhiḥ uttamasiddhiriti // "tatra trilokavijayasiddhirbhavati / trilokavijayamudrāṃ badhvā maheśvaraṃ [vāmapa]denākramya sādhayet / tataḥ sā pratimā nādaṃ muñcati / tato huṃkāraḥ prayoktavyaḥ / huṃkāre prayuktemātre maheśvarādayaḥ sarvatrailokyādhipatayaḥ saparivārā; sādhakasya purata āgatvā ājñāvaśyavidheyā bhavanti / tataḥ prabhṛti sarvatrilokādhipatirvajradharo bhavati / ākāśena gacchati sakalatrilokacakraṃ parikramyāgacchati, duṣṭadevādayaśca sarvasatvān huṃkāreṇa damayati / sarvatathāgatavajrahuṃkārarūpī sakalatrilokamājñayā vartayan sarvatathāgatān savajrasatvān paśyannārāgayaṃśca varṣahasrān jīvatī-" tyāha bhagavān vajrahuṃkāraḥ // "tatrāyaṃ sarvābhiṣekasiddhimudrāṃ sādhayan / sarvatathāgatābhiṣekaratnamudrayā pūrvamātmānamabhiṣicya sādhayet / tatastasya siddhasya caturvidhamabhiṣeko bhavati / vajrābhiṣeko ratnābhiṣeko dharmābhiṣekaḥ karmābhiṣekaśceti / tatra vajrābhiṣeke labdhe sarvatathāgatānāṃ vajradharo bhavati / ratnābhiṣeke sarvaratnādhipatirbhavati / dharmābhiṣeke dharmarājā bhavati / karmābhiṣeke laukikarokottarasarvakarmasiddhimavāpnotī-" tyāha bhagavāṃ sarvatathāgatābhiṣekaḥ // "tatreyaṃ sarvasukhasaumanasyasiddhir, yaduta guhyapūjābhirnityaṃ sarvatathāgatapūjāṃ kurvan, sarvatathāgatasarvasukhasaumanasyasiddhimavāpnotī-" tyāha bhagavāṃ sarvatathāgatasarvasukhasaumanasyaḥ // "tatreyamuttamasiddhiḥ, yaduta vajradharasamo 'ham" ityāha bhagavāṃ vajradharaḥ // tatraitāḥ padmakulasiddhayaḥ / tadyathānurāgaṇavaśīkaraṇarakṣapadmasidviśceti // "tatrānurāgaṇasiddhirbhavati, yathāvatpadmarāgabhāvanayā sarvatathāgatādisarvasatvānurāgaṇakṣamo bhavati / svalokeśvarānusmṛtyā tathaiva sarvasatvavaśīkaraṇasamartho bhavati / maitryaspharaṇasamādhinā sarvajagadrakṣāvaraṇaguptakṣamo bhavati / svaṃ padmasamādhinā padmaṃ hastena gṛhya sādhayaṃ lokeśvararūpī sarvākāravaropetaścaturvarṣahasraṃ jīvatī-" tyāha bhagavān sarvatathāgatapadmaḥ // tatraitā maṇikulasiddhayaḥ / tadyathā sarvakulābhiṣekasiddhiḥ, mahātejastvaṃ, sarvāśāprapūraṇaṃ, ratnasiddhiśceti // "tatra sarvatathāgatābhiṣekasiddhiḥ / yaduta svābhiṣekaniryātanā pradīpadānaṃ dānapāramitāpāripūriḥ, yathāśakyaratnasādhanaṃ catvābhiḥ siddhibhiḥ sarvatathāgatāṃ pūjayannacirāt sidhyatī-" tyāha bhagavāṃ sarvatathāgataratnaḥ // sarvakulasādhāraṇasiddhividhivistaraḥ [parisamā]ptaḥ // "atha sarvakalpopāyasiddhitantramanuvyākhyāsyāmī-" tyāha bhagavānanādinidhanasatvaḥ // [tatrādita eva hṛdayopāyasiddhitantraṃ /] yathā vinayo loko hi tādṛśī siddhiriṣyate / upāyastatra mudrā hi sarvasiddhipradaṃ mahat // tatrāyaṃ mudropāyasiddhitantraṃ / virāgavinayo loko mudrāsiddhistu rāgajā / upāyo bhāvanā tatra sarvasiddhikarī varā // tatredaṃ mantropāyasiddhitantraṃ / loko 'yaṃ satyavibhraṣṭo mantrasiddhirna iṣyate / upāyo niḥprapañcastu sarvasiddhikaraḥ paraḥ // tatredaṃ vidyopāyasiddhitantraṃ / avidyābhiniviṣṭo 'yaṃ vidyāsiddhirna iṣyate / upāyastatra caudārāṃ sarvasiddhipradaṃ varam // iti // sarvakalpopāyasiddhitantraṃ // "atha sarvakalpapuṇyasiddhitantramanuvyākhyāsyāmī-" tyāha bhagavāṃ sarvatathāgataḥ // tatrādita eva svahṛdayapuṇyasiddhitantraṃ / kṛtvā caturvidhāṃ pūjāṃ mahāpuṇyamavāpnute / buddhapūjāgrapuṇyā hi sidhyate nātraṃ saṃśaya // iti // tatredaṃ mudrāpuṇyasiddhitantraṃ / rakṣaṃstu samayaṃ guhyaṃ mahāpuṇyamavāpnute / apuṇyo 'pi hi sidhyeya śīghraṃ samayarakṣaṇād // iti // tatredaṃ mantrapuṇyasiddhitantraṃ / buddhānāmādivacanairmahāpuṇyamavāpnuyāt / dharmadānādapuṇyo 'pi śīghraṃ siddhimavāpnute // tatredaṃ vidyāpuṇyasiddhitantraṃ / dānamagryaṃ hi puṇyānāṃ dadanpuṇyamavāpnute / dānapāramitā pūrṇaḥ śīghraṃ buddhatvamāpnute- // ti // sarvakalpapuṇyasiddhitantraṃ // "atha sarvakalpaprajñāsiddhitantramanuvyākhyāsyāmi // tatrādita eva hṛdayaprajñāsiddhitantraṃ / a-akṣarapraveśena sarvākṣaravijānanā / svavaktraparavaktraṃ tu bhāvayaṃ siddhimāpnuyād / ityāha bhagavān mañjuśrīrmahābodhisatvaḥ // tatredaṃ mudrāprajñāsiddhitantraṃ / prajñā nairvedhikī nāma samādhiriti kīrtitā / tayā tu mudrāḥ sidhyante bhāvayaṃ sidhyati kṣaṇād // ityāha bhagavān prajñāgryaḥ // tatredaṃ mantraprajñāsiddhitantraṃ // prajñāghoṣānugā nāma samādhitvātprapañcataḥ / taya bhāvitayā śīghraṃ mantrasiddhimavāpnuyād // ityāha bhagavān vajrabuddhiḥ // tatredaṃ vidyāprajñāsiddhitantraṃ / vidyāmantraviśeṣāṇāṃ viśeṣo nahi vidyate / prajñayā bhāvayannevamāśu siddhirdhruvā bhaved // ityāha bhagavān sarvatathāgataprajñājñānaḥ // sarvakalpaprajñāsiddhividhivistaratantraṃ // // "atha kalpasaṃbhārasiddhitantramanuvyākhyāsyāmī-" tyāha bhagavān vajrapāṇiḥ // tatrādita eva sarvahṛdasaṃbhārasiddhitantraṃ / sarvapūjāṃ prakurvāṇaḥ saṃ[bhāraṃ hi] vivardhate / kuśalānāṃ tu dharmāṇāṃ tataḥ sidhyati saṃbhṛtaḥ // tatredaṃ mudrāsaṃbhārasiddhitantraṃ / bahucakrapraveśācca bahumaṇḍala[kalpanāt] / [saṃbhāra]pūjāmudrāṇāṃ mahāsiddhiḥ pravartate // tatredaṃ mantrasaṃbhārasiddhitantraṃ / anumodanādiyogena saddharmapaṭhanāttathā / bahujāpapradānācca mantrasiddhirdhruvā bhaved // iti // tatredaṃ vidyāsaṃbhārasiddhitantraṃ / avidyāsuprahīṇatvāt dānapāramitānayāt / saṃbhāraparipūrṇastu śīghraṃ siddhimavāpnute- // ti // sarvakalpasaṃbhārasiddhitantraṃ // sarvakalpavidhivistaratantraṃ parisamāptaṃ // atha vajrapāṇirmahābodhisatvaḥ sarvakulacihnasaṃbhavajñānatantramudājahāra // tatra kathaṃ vajrasaṃbhavaḥ? / sa eva bhagavāṃ satvaḥ sarvacittaḥ svayaṃ prabhuḥ / kāyavākcittavajrastu dṛḍhaḥ satvaḥ svayaṃbhuvāṃ // satvānāmuttamaḥ satvo vajrabhāvanayā hṛdi / vajrasatva iti khyātastu tasmiṃ vajro pratiṣṭhitaḥ // sa eva jñānayogena buddhānāmasamatviṣāṃ / niḥkramya hṛdayādviśvo viśvarūpo bhavatyapi // sarvadhāturajaḥsaṃkhyāḥ sa eva tu jino bhavet / tebhyo vai vajrakāyebhyo vajrasatvastu saṃbhavet // tata evādisatvāstu sarvacihnasamudbhavaḥ / cihnebhyastu mahāsatvāstebhyaḥ sarvamidaṃ nayam // iti // ya idaṃ śṛṇuyātkaścicchddadhed dhārayed hṛdi / bhāvayecca sadā tuṣṭaḥ śīghraṃ siddhimavāpnuyād // ityāha bhagavān vajrasatvaḥ // sarvatathāgatatatvasaṃbhavajñānavidhivistaratantraṃ // // atha vajrapāṇirmahābodhisatvaḥ sarvakalpasaṃbhavajñānavidhivistaratantramabhāṣat // tatrādita eva tāvat sarvatathāgatakalpasaṃbhavajñānantantraṃ bhavati / buddhānāmavikalpaṃ tu jñānaṃ bhavati śāśvataṃ / avikalpāttato jñānātkalpanātkalpa ucyate // tatredaṃ tathāgatakulakalpasaṃbhavajñānatantraṃ / yatrāvikalpaḥ kalpātmā kalpyate kalpanodbhavaḥ / vajrasatvo mahāsatvaḥ tena kalpo nirucyate // tatredaṃ vajrakulakalpasaṃbhavajñānatantraṃ / yathā likhya hi kalpayante vidhayaḥ kalpasiddhidāḥ / tena kalpa iti prokto vikalparahitātmabhiḥ // tatredaṃ padmakulakalpasaṃbhavajñānatantraṃ / rāgo vikalpasaṃbhūtaḥ sa ca padme pratiṣṭhitaḥ / tatastu kalpasthāyinyaḥ siddhayaḥ saṃbhavanti hi // tatredaṃ maṇikulakalpasaṃbhavajñānatantraṃ / maṇayo hyavikalpāstu prabhāvaiḥ susamucchritāḥ / evaṃstu siddhayo divyāḥ saṃbhavantyavikalpitāḥ // ityāha bhagavān vajradharaḥ // sarvakulakalpasaṃbhavajñānatantraṃ // atha sarvakalpahṛdayasaṃbhavajñānatantraṃ // manīṣitavidhānaistu sidhyate tu manīṣitaṃ / samādhisādhano hṛdsthaḥ hṛdayastu tena cocyate // atha sarvamudrāsaṃbhavajñānatantraṃ // duratikramo yathābhedyo rājamudrāgraśāsanaḥ / mahātmacihnaviśvastu tathā mudreti kīrtitā // atha mantrasaṃbhavajñānatantraṃ // anatikrama[ṇo ca] hi durbhedyo guhya eva ca / mantryate guhyasiddhyatvaṃ mantrastena nirucyate // atha vidyāsaṃbhavajñānatantraṃ // avidyāvipraṇāśāya vāgvidyo[ttama]siddhaye / vidyate vedanāsiddhistena vidyā prakīrtite // tyāha bhagavān vajradharaḥ // sarvakalpahṛdayādisaṃbhavajñānatantraṃ // // atha sarvakalpajñānotpattitantraṃ // tatrādita eva hṛdayajñānotpattitantro bhavati // hṛdayaṃ japya vijñeyamātmano vā parasya vā / bhavyaṃ bhūtaṃ bhaviṣyaṃ ca yaḥ paśyati śṛṇoti ca // tatredaṃ mudrājñānotpattitantraṃ bhavati / mudrāmekatarāṃ badhvā yathāvadvidhinā manaḥ / kṛtvā nirīkṣellokaṃ tu sarvaṃ jñeyaṃ yathoparī- // ti // tatredaṃ mantrajñānotpattitantraṃ / sakṛduccārayanmantraṃ brūyājjihvāṃ svakīntu yaḥ / bhavyaṃ bhūtaṃ bhaviṣyaṃ ca tatsarvaṃ satyamāvahed // ityāha bhagavānavalokiteśvaraḥ // tatredaṃ vidyājñānotpattitantraṃ / sakṛduccārya vidyāṃ tu vedayenmanasā sa tu / bhavya bhūtaṃ bhaviṣyaṃ [ca vajravākśāsa]naṃ yathe- // ti // sarvakalpajñānotpattividhivistaratantraṃ parisamāptaṃ // // atha sarvakulasādhāraṇaguhyakāyavākcittavajramudrāsādhanatantraṃ bhavati // tatredaṃ tathāgatakulaguhyakāyamudrāsādhanaṃ bhavati / yathā tathā niṣaṇṇastu paryaṅkena tu sādhayet / yathā lekhyānusāreṇa mahāsatvaḥ prasidhyatī- // tyāha bhagavān vajrasatvaḥ // tatredaṃ vajrakulaguhyakāyamudrāsādhanaṃ bhavati / pratyālīḍhasusaṃsthānaṃ yathā lekhyānusārataḥ / sādhayeta susaṃkruddhaḥ sidhyate nātra saṃśaya // ityāha bhagavān vajrahuṃkāraḥ // tatredaṃ padmakulaguhyakāyamudrāsādhanaṃ bhavati / vajraparyaṅkasaṃsthaṃ tu vajrabandhaṃ karadvayaṃ / samādhikāyo bhūtvā tu sādhayetpadmasaṃbhavam // ityāha bhagavān padmasatvaḥ // tatredaṃ maṇikulaguhyakāyamudrāsādhanaṃ bhavati / utthito vā niṣaṇṇo vā caṅkraman vā yathā tathā / vajraratnābhiṣekeṇa sidhyate natra saṃśaya // ityāha bhagavān vajragarbhaḥ / tatredaṃ tathāgatakulaguhyavāṅmudrāsādhanatantraḥ / nātisyanditajihvāgradantoṣṭhadvayasaṃyutā / sādhayetsarvakalpāntu vajravāksvaravarjite- // tyāha bhagavān vajravācaḥ / tatredaṃ vajrakulaguhyavāṅmudrāsādhanatantraṃ / meghaghūllita-huṃ-kārakrodhagaṃbhīravāksthirā / krodhasphuṭā mahāvajraṃ vajrakrodhavāgsādhanam // ityāha bhagavān vajrahuṃkāraḥ // tatredaṃ padmakulaguhyavāṅmudrāsādhanatantraṃ / anucchvāsaṃ sūkṣma[śvāsaṃ sūkṣmavācāsusaṃ]sphuṭaṃ / sidhyate sarvajāpāni samādhijñānagarbhaye- // tyāha sarvatathāgatasamādhijñānagarbhaḥ // tatredaṃ maṇikulaguhyavāṅmudrā[sādhana]tantraṃ / suparisphuṭayā vācā praṇāmaparamaḥ sadā / japete vinayaiścāpi sarvamāśu prasidhyatī- // tyāha bhagavān sarvatathāgatapūjāvi[dhivista]rakarmā // tatredaṃ tathāgatakulaguhyacittamudrāsādhanatantraṃ / kāmo hi bhagavāṃcchaśvaḥ sarvasatvasukhapradaḥ / vajrasatvaḥ svayame[va i]ti bhāvyāśu sidhyatī- // tyāha bhagavān kāmaḥ / tatredaṃ vajrakulaguhyacittamudrāsādhanatantraṃ / sarvasatvahitārthāya duṣṭānāṃ [vinayārthāya] / buddhaśāsanarakṣārthaṃ krodhaḥ siddhikaraḥ para // ityāha bhagavān sarvatathāgatavajrahuṃkāraḥ / tatredaṃ padmakulaguhyacittamudrāsādhanatantaṃ / yathā padmamaliṣṭhaṃ tu vāsadoṣaiḥ surāgavān / tathā me rāgadoṣaistu bhavedrāgaḥ sa sidhyatī- // tyāha bhagavān padmarāgaḥ // tatredaṃ maṇikulaguhyacittamudrāsādhanatantraṃ / kadā nu sarvasatvānāṃ sarvakāryārthasiddhaye / ratnavarṣāṇi varṣeyaṃ siddhaḥ sarvāśu sidhyatī- / tyāha bhagavānāryākāśagarbhaḥ / tatredaṃ tathāgatakulaguhyavajramudrāsādhanatantraṃ / utthito vā niṣaṇṇo vā [caṅkramanvā] yathā tathā / vāmamudrāguhyakaraḥ sarvaṃ kurvaṃ sa sidhyatī- // tyāha bhagavāṃ sarvatathāgataguhyavajrapā[ṇiḥ // tatredaṃ vajrakulaguhyavajramudrāsādhanatantraṃ //] yathā tathā sthitaścaiva kurvan cāpi yathā tathā / vakrajrodhāṅguliṃ badhvā vastracchannāṃ tu sidhyatī- // tyāha bhagavā[n sarvatathāgatakrodharājaḥ // tatredaṃ padmakulagu]hyavajramudrāsādhanatantraṃ / padmamuṣṭiṃ tu vāmena kareṇācchāditena tu / badhvā yathā śīghraṃ padma[siddhimavāpnuyād // ityāha bhagavānavalokiteśva]raḥ // tatredaṃ maṇikulaguhyavajramudrāsādhanatantraṃ / ratnamuṣṭiṃ tu badhvā vai vāmācchāditasatka[raḥ / yathā tathā kriyate vai ratnasiddhimavāpnu] yād // ityāha bhagavānākāśagarbhaḥ / tatredaṃ sarvakulaguhyasādhāraṇamudrāsādhanatantraṃ / mahāmu[drāprayogeṇa svasatvasamādhinā hi /] vajravāgvajradṛṣṭibhyāmacirātsiddhiruttame- // tyāha bhagavān sarvatathāgatavajrasatvaḥ // sarvakulaguhya[kāyavākcittavajramudrāsādhanatantraṃ sa]māptaṃ // // atha bhagavān vajrapāṇiḥ sarvatathāgatanāhūyaivamāha / "pratipadyata bhagavantastathā[gatā idaṃ kalpamadhitiṣṭhanti prativedayanti /" atha sa]rvatathāgatāḥ punaḥ samājamāgamya, punarapi sādhukārāṇyadaduḥ / sādhu te vajrasatvāya vajraratnā[ya sādhu te / vajradharmāya te sādhu sādhu te] vajrakarmaṇe // subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ / sarvatathāgataguhyaṃ mahāyānābhisaṃgraham // i[ti // sarvatathāgatatatvasaṃgra]hāt sarvakalpānuttaratantraṃ parisamāptaṃ // chapter 26b epilogue of the sarva-tathagata-tattva-sangraha atha vajrapāṇirmahābodhisatvaḥ utthāyāsa[nād bhagavantamanena nāmāṣṭaśatenādhyeṣāmā]sa / vajradhātu mahāsatva sarvārtha paramārthaka / śākyarāja mahājñāna vajrātmaka namo 'stu te // 1 // [satvasaṃbhava tatvārtha satvahetu mahānaya /] mahāsatvārtha kāryārtha satvasatva namo 'stu te // 2 // buddhadharma mahādharma dharmacakrapravartaka / ma[hāvacana vidyāgrya mahāsatva namo 'stu te] // 3 // mahākarma mahārakṣa sarvakarma prasādhaka / mahātma satvacaryāgra satvaheto namo 'stu te // 4 // [sarvapāramitāprāpta sarvajñajñānavedaka / sarvasa]tva mahopāya mahāprajñā namo 'stu te // 5 // mahākāruṇikāgryāgrya kāruṇya karuṇātmaka / sarvadā[na mahāmaitrī sarvakāra namo 'stu te] // 6 // śākyasiṃha mahāśākya śākyaśākya mahāmune / vibho mahāvinaya neyārtha vinayāgra namo 'stu [te // 7 // dharmadhātu samaprāpta dharmadhātu tathāga]ta / vajranātha mahānātha satvarāśi namo 'stu te // 8 // mahāprabha mahāloka mahāvīrya mahābala / ma[hāvīra suvīrāgrya śambhu vīra namo 'stu te] // 9 // brahman svayaṃbhū bhagavan śākyavīra mahāmune / sarvātmaka mune śuddha dharmarāja namo 'stu te // 10 // ā[kāśakāya kāyāgrya trikāyākāyabhā]vaka / sarvakāya mahākāya vajrakāya namo 'stu te // 11 // avāca vāca [vācāgrya trivācāvācadarśaka / sarvavāca] sumahāvāca vajravāca namo 'stu te // 12 // acitta citta cittāgrya tricittācittadarśaka / sarvacitta mahācitta [vajracitta namo 'stu te // 13 // avajra vajra va]jrāgrya trivajrāvajraśodhaka / sarvavajra mahāvajra vajravajra namo 'stu te // 14 // sarvavyāpi bhavāgryāgrya su[gatādhipati jaya / traidhātukamahārāja] vairocana namo 'stu te // 15 // nāmāṣṭaśatakaṃśca tadyaḥ kaścicchṛṇuyā sakṛt / paṭhedvā bhāvayedvāpi [sarvo buddhatvamāpnuyāt // 16 // adhyeṣayā]mi tvānnātha sarvasatvahitārthataḥ / mahākāruṇyamutpādya dharmacakraṃ pravartaye- // 17 // ti // [atha bhagavān vairocanaḥ sarvatathāgatadhipatinā]jñāvacanamupaśrutya, sarvatathāgatānāhūyaivamāha / "pratipadyata bhagavantaḥ tathāgatāḥ samā[jamāpantum" iti // atha sarvatathāga]tāḥ samājamāpadya, imāṃ gāthāmabhāṣanta / sarvasatvahitārthāya sarvalokeṣu sarvataḥ / [yathā vinayato viśvaṃ dharmacakraṃ pravartyatām // iti //] athāsmin bhāṣitamātre sarvabuddhakṣetreṣu sarvalokadhātuṣu sarvasatvānāṃ purataḥ spharya yāvatsarva[paramāṇurajomaṇḍaleṣu bhagavān śākyamuni]stathāgato dharmacakraṃ pravartayāmāsa // atha vajrapāṇirmahābodhisatvaḥ punarapīmāṃ gāthamabhāṣa[t / sarvasatvahitārthāya sarvalokeṣu] sarvataḥ / yathā vinayato viśvaṃ vajracakraṃ pravartyatām // iti // athāsmin bhāṣitamātre tathaiva sarvabuddhakṣe[treṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bha]gavān vajradhātustathāgato vajradhātvādīn sarvavajracakrāṇi pravartayāmāsa // atha trilokavijayo [mahābodhisatva imāṃ] gāthāmabhāṣat / sarvasatvahitārthāya sarvalokeṣu sarvataḥ / yathā vinayato viśvaṃ krodhacakraṃ pravartyatām // [iti // athāsmin bhāṣitamātre tathaiva] sarvabuddhakṣetreṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bhagavāṃstrilokavijayī tathāgataḥ sarvatathāgatakro[dhacakraṃ pravartayāmāsa // athāryāva]lokiteśvaro bodhisatva imāṃ gāthāmabhāṣat / sarvasatvahitārthāya sarvalokeṣu sarvataḥ / yathā vi[nayato viśvaṃ padmacakraṃ pravartyatām // iti //] athāsmin bhāṣitamātre tathaiva sarvabuddhakṣetreṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bhagavāṃ dharmarājā tathāgataḥ padmacakraṃ pravartayāmāsa // athāryākāśagarbho bodhisatva imāṃ gāthāmabhāṣat / sarvasatvahitārthāya sarvalokeṣu sarvataḥ / yathā vinayato viśvaṃ maṇicakraṃ pravartyatām // iti // athāsmin[bhāṣitamātre sarvabuddhakṣetrāntargata]sarvasatvāḥ sūkṣmā vā sthūlā vā te sarve sarvatathāgataṃ sumerugirimūrdhni vajramaṇiratnaśikharakūṭāgāre sarvatathā[gatasiṃhāsane sthitvā vajradhātvādīn sarva]cakrāṇi pravartayantaṃ sarvato 'drākṣuriti // atha vajrapāṇirmahābodhisatvaḥ tasyāṃ velāyāmimāṃ gā[thāmabhāṣat / sarvasatvahitārthāya pra]tipadyasva kāryataḥ / mānuṣyamavatārāgryaṃ vajracakraṃ pravartyatām // iti // atha punarapi bhagavān sarvata[thāgatānāhūyaivamāha / "pratipadyata bha]gavantastathāgatāḥ punaḥ samājamāpantum" iti // atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamā[padya, vairocanasya hṛdaye praviṣṭā]iti // atha bhagavān vairocanastathāgataḥ sarvatathāgatakāyavākcittavajramātmānamavabudhya, va[jrapāṇimevamāha / "praviśakulapu]tra tvamapi mama hṛdaye; sarvatathāgatasarvavajrakulasarvamaṇḍalāḥ sarvatathāgatahṛdayeṣu samanupra[viṣṭāḥ" / atha vajrapāṇirmahābodhisatvaḥ] sarvatathāgatānujñāta imāṃ gāthāmabhāṣat / sarvasatvahitārthāya pratipadyāmi sarvataḥ / praveṣṭuṃ sarvabuddhānāṃ kā[yavākcittasya vajra // iti // athāsmin bhā]ṣitamātre yāvantastathāgatāḥ sarvalokadhātuparamāṇurajaḥsameṣu sarvalokadhātuṣu tiṣṭhanti te tathā[gatā ekaikena sarvaloka]dhātuparamāṇurajaḥsamāḥ spharaṇakāyāḥ bhagavato vairocanasya hṛdaye praviṣṭāḥ / atha vajrapāṇirmahābodhisa[tvaḥ sarvatathāgateṣu] bhagavataśca vairocanasya sarvakāyeṣu sarvavākpravartanasthāneṣu sarvacittasantatipravāheṣu sarvavajranayeṣu sarvā[ṅgapratyaṅgeṣu sarvasthāneṣu] sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvaromakūpeṣu sarvaparamāṇurajomaṇḍaleṣu ca hṛdayeṣu praviṣṭvā sthitā iti // [atha bhagavānacirābhi] saṃbuddhaḥ sarvatathāgatakāyavākcittavajraḥ sarvatathāgatakāyamātmānamavabudhya, tasmāt sumerugirimūrdhādyena [bodhimaṇḍaṃ tenopajagā]mopetya, bhagavato bodhivṛkṣasyādhastāt lokānuvartanatayā, punastṛṇāni gṛhyedamudānamudānayāmāsa / a[ho hyagrārtha ātmanaḥ sa]tvārthaḥ satvaśāsināṃ / yad vineyavaśāddhīrāstīrthadṛṣṭyā vihanti hi // avineyasya lokasya durdṛṣṭyāndhasya sarvataḥ / jñā[nābhayā śodhanārthaṃ buddhabo]dhimavāpnuyād // iti // atha kāmāvacarā devā bhagavatastatvamajānanto brūvan / "kiṃ bho śramaṇa evaṃ tīvrāṇyevaṃ raudrāṇi bo[dhyārthāya] duḥkhānyutsahasī-" ti / atha bhagavāṃstāni tṛṇānyāstaryopaviṣṭvā tāṃ devānevamāha / "pratipadyata mārṣā mama bodhiṃ [prāptum" iti / atha kāmāva]carā devā bhagavato bhāṣitasyārthamajānanto yena śakro devānāmindraḥ tenopajagāmopetya, śakraṃ devānāmindrami[daṃ vṛttāntamārocayā]māsa / atha śakro devānāmindraḥ sarvakāmāvacaradevasaṅghaparivāro rūpāvacarādhipatiṃ mahābrahmāṇamidaṃ [vṛttāntamārocayā]māsa / atha mahābrahmā sarvakāmāvacararūpāvacaradevasahitastrilokādhipatimīśvaraṃ taṃ vṛttāntamāroca[yāmāsa // atha mahe]śvarastrilokādhipatirnārāyaṇādīn sarvadevādhipatīnevamāha / "pratipadyata mārṣāstathāgato 'rhaṃ samyaksaṃbuddho [lokānuvartanatayā pu]naranuttarāṃ samyaksaṃbodhiṃ darśayiṣyati / māmantryā evaṃ vidyen na tathāgato mānuṣo bhavati, devā eva [tathāgatā bhavanti], manuṣe ghaṭayeyuḥ, na tathāgatatva iti / tatsādhu pratipadyata tatra pūjanāya gantu" miti / atha maheśva[rādidevādhipatayaḥ sthitvā] bodhimaṇḍe, yena ca bhagavān bodhimaṇḍaniṣaṇṇaḥ tenopajagāmopetya ca bhagavataḥ pādau śirasābhivandya, bhagavantamevamāhuḥ / ["pratipadya bha]gavannasmākamanukampāmupādāya, asmāt tṛṇasaṃstarādutthāya, divyeṣvāsaneṣu niṣadyānuttarāṃ samayaksaṃbodhimabhisaṃboddhu" // atha [bhagavān de]vādhipatīnevamāha / "pratipadyata mārṣā mamānuttarāṃ samayaksaṃbodhi dātu" miti / atha te evamāhur / "na vayaṃ bhagavaṃ samarthā bodhiṃ da[ātuṃ] / yadi vayaṃ samarthā bhavemastadātmanaivābhisaṃbodhimabhisaṃbudhyemahī-" ti // atha bhagavānidamevārthamuddīpayaṃ bhūyasyā mātrayā i[māṃ gāthā]mabhāṣat / na sā rūpi na cārūpi na satyaṃ na mṛṣāśuci / buddhabodhiridaṃ jñānamavabudhya jino bhaved // iti // atha te devādhipa[tiyo mu]hūrtaṃ tūṣṇīmbhāvena tasthuḥ // atha bhagavāṃstatastṛṇāsanādutthāya, tāṃ devānevamāha / "pratipadyata mārṣā īdṛśaṃ jñānamavaboddhuṃ /" [ta e]vamāhur / "na śaktamo bhagavan" // atha bhagavāṃstasminnevāsane niṣadyemāṃ gāthāmabhāṣat / manasaḥ prativedyena bodhicittaṃ dṛḍhīkuru / vajraṃ satve dṛḍhīkṛtvā buddhamātmānubhāvaya // atha ta evamāhur / "evamastv" iti kṛtvā sarve prakrāntāḥ // atha bhagavān rātrau prabhātāyāṃ [lokānu]vartanatayā mārāṃ jitvānuttarāṃ samyaksaṃbodhimabhisaṃbudhya, aśeṣānavaśeṣa[satvadhātuṣu sarvasatvahitārthāya, svahṛda]yāvasthitamāryavajrapāṇinamanena nāmāṣṭaśatenābhistauti / vajrasatva mahāsatva [mahāyāna mahātmaka / mahāprabha mahāśu]ddha mahānātha namo 'stu te // 1 // vajrarāja mahāvajra vajra sarvatathāgata / mahāsatva mahāvīrya mahopāya namo 'stu te // 2 // vajrarā[ga mahāśuddha sa]rvasaukhya mahāsukha / sukhāgryānādinidhana mahākāma namo 'stu te // 3 // vajrasādhu mahātuṣṭi sādhukāra praharṣaka / mahāharṣa mahāmo[dana] prāmodya namo 'stu te // 4 // vajraratna mahārāja svabhiṣeka mahāmate / sarvaratna mahāśobha vibhūṣaṇa namo 'stu te // 5 // vajrateja ma[hāteja] vajraprabha mahādyute / jinaprabha mahājvāla buddhaprabha namo 'stu te // 6 // vajraketu mahāketu mahādhvaja dhanaprada / ākāśaketo mahā[yaṣṭi tyā]gadhvaja namo 'stu te // 7 // vajrahāsa mahāhāsa mahāprīti pramodana / prītivega ratiprīte dharmaprīte namo 'stu te // 8 // vajradharma mahā[dharma sarva]rdharma suśodhaka / buddhadharma sudharmāgrya rāgadharma namo 'stu te // 9 // vajratīkṣṇa mahākośa prajñājñāna mahāmate / pāpaccheda ma[hākhaḍga bu]ddhaśastra namo 'stu te // 10 // vajrahetu mahācakra buddhacakra mahānidhi / sarvamaṇḍala dharmāgra dharmacakra namo 'stu te // 11 // vajrabhā[ṣa mahābhāṣa] niḥprapañca mahākṣara / anakṣara mahājāpa buddhavāca namo 'stu te // 12 // vajrakarma sukarmāgrya mahākarma sukarmakṛt / guhyapū[ja mahāpūja buddhapūja namo]stu te // 13 // vajrarakṣa mahāvarma kavacāgrya mahādṛḍha / mahārakṣa mahāsāra buddhavīrya namo 'stu te // 14 // vajrayakṣa mahākrodha sarvaduṣṭabhayānaka / sarvabuddhamahopāya agrayakṣa namo 'stu te // 15 // mahāsandhi mahāmudra mahāsamayabandhaka / mahāmuṣṭe samudrāgrya vajramuṣṭe namo 'stu te // 16 // vandyo mānyaśca pūjyaśca satkartavyastathāgataiḥ / yasmādanādinidhanaṃ bodhicittaṃ tvamucyase // 17 // tvāmāsādya jināḥ sarve bodhisatvāśca śauriṇaḥ / saṃbhūtā saṃbhaviṣyanti buddhabodhyagrahetavaḥ // 18 // namaste vajrasattvāya vajraratnāya ca te namaḥ / namaste vajradharmāya namaste vajrakarmaṇe // 19 // tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ / yatpuṇyaṃ tena sarvo hi buddhabodhimavāpnuyāt // 20 // yedamuccārayetsamyagnāmāṣṭaśatamuttamaṃ / sakṛdvāraṃ subhaktisthaḥ sarvabuddhatvamāpnuyād // ityāha bhagavān buddhaḥ // atha vajrapāṇiṃ mahābodhisatvaṃ te sarvatathāgatā [ekakaṣṭhe]na sādhukārāṇyanuprādān // sādhu te vajrasatvāya vajraratnāya sādhu te / vajradharmāya te sādhu sādhu te vajrakarmaṇe // subhāṣitami[daṃ sūtraṃ] vajrayānamanuttaraṃ / sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham //iti // idam [avocadbhagavānāttamanāḥ satathāratāryabodhisatvaśca sarvaḥ svahṛdaye praviśya bhagavataśca vajrasatvasya ca] bhāṣitamabhyanandanniti // [sarvatathāgatatatvasaṃgrahaṃ nāma mahāyānasū]traṃ samāptam // // oṃ namo buddhāya //