Samādhirājasūtra, transliteration 1-11, 13, 15-22 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_samAdhirAjasUtratransliteration-1-111315-22.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Kazuhiro Shimizu ## Contribution: Kazuhiro Shimizu ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Samādhirājasūtra, transliteration 1-11, 13, 15-22 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from srajsgiu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Samadhirajasutra (transliteration of Gilgit ms.) Chapters 1-11, 13, 15-22 Input by Kazuhiro Shimizu netfam@netfam.co.jp http://www.netfam.co.jp/sfc/ Version: 0.100(trial) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text virama * punch hole % double circle with rosette %% leaf broken off here /// dameged aksara [ ] a part of an illegible aksara . illegible aksara .. lost aksara + single danda | double danda || triple danda ||| samadhirajastura/gilgit manuscript chapter 1 2461-1 /// + + + [mā]sakaṃpāsikābhiś ca | .. tkṛto gurukṛto mānitaḥ pūjitaḥ ś ca ta 2461-2 /// + + sya vandanīyaḥ pūjanīyo namaskaraṇīya | tatra khalu bhagavān a 2461-3 /// % rṣada parivṛta puraskṛto dharmo deśayati sma | ādau kalyāṇaṃ madhye 2461-4 /// svārthaṃ suvyaṃjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakā 2461-5 /// ḥ samayena tasminn eva parṣatsannipāte candraprabho nāma kumārabhūtaḥ 2462-1 /// .. jinakṛtādhikāro varupitakuśalamūlo jātismaraḥ labdhapratibhāno mahāyānasaṃ 2462-2 /// tha khalu candraprabhakumārabhūtaḥ utthāyāsanād ekāṃsam uttarāsaṃgaṃ prāvṛtva dakṣiṇaṃ jānu 2462-3 /// % na bhagavāṃs teṇāṃjaliṃ praṇamya bhagavantam etad avacat* pṛccheyam ahaṃ bha 2462-4 /// + + [b]uddhaṃ kaṃcid eva pradeśaṃ sacen me bhagavann avakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇā 2462-5 /// + + + .ārabhūtam āmaṃtrayati sma | g.ccha tvaṃ kumāra tathāgatam arhantaṃ samya 2463-1 /// + + + .. tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittam ārādhayiṣyāmi | sarvajño smi 2463-2 /// + + .[y]. ksaṃbuddha sarvadharmavalavaiśāra[d]ya .[ṛṣ]abhitām anuprāp[t]aḥ anāvaraṇavimokṣa 2463-3 /// % māra tathāgatasya sarvadharme svajñātaṃ vā adṛṣṭaṃ vā aśrutaṃ vā aciditaṃ vā 2463-4 /// [b]uddhaṃ va anantānaryantesu lokadhātuṣu nityakṛtas te kumārāvakāśo bhavatu ta 2463-5 /// .. | ahan te tasya tasyaiva [p]raśnasya pnaṣṭavyākaraṇena cittam ārādhayiṣyāmi | a 2464-1 /// ṣṭa udagra āttamanā pramudita prītisaumanasya jātaḥ stasyāṃ velāyāṃ bhagavantaṃ 2464-2 /// saṃbuddha lokanātha prabhaṃkaraḥ labhate cintiyaṃ jñānaṃ vyākuruṣva hitaṃkaraḥ || katha ca 2464-3 /// % naradevapūjanīya | atuliya varu labdham agrayānaṃ girivara priṣṭu vi 2464-4 /// + + .ch. mi śāṭhyaṃ mama na vidyate | sākṣī na kaścid anyo me anyatra puruṣottamāt* || 2464-5 /// + + + .. jānasi mahya śākyasinhaḥ na ca ahu vacanavittako bhaviṣye laghupra 2465-1 /// + + + [r]. kā dharmā buddhayāne bahūkarāḥ vyākurusva mahāvīra sarvadharmāṇa pāra 2465-2 /// + + .ā ya naru niṣevata bhoti tīkṣṇaprajñaḥ || apagatabhayabhairavo atrasto na ca 2465-3 /// % vyapagatamadarāgadoṣamohaś carati ca cārika sarvaśāntadoṣaḥ || kathaṃ na tya 2465-4 /// + kathaṃ niṣevate raṇyaṃ kathaṃ prajñāya vardhate ||| katha daśavalaśāsane udāre abhirati 2465-5 /// [bh]. vati acchidru śīlaskandha katha ca tuleti svabhāvu saṃskṛtasya || kathaṃ kāyena vānā 2466-1 /// ṣṭaś ca cittena buddhajñānaṃ niṣevtate ||| katha bhavati viśuddhakāyakarmā katha ca vivarji 2466-2 /// [s]aṃkiliṣṭacitta puruṣavarā mama pṛṣṭu vyakurusvaḥ || atha khalu bhagavāṃś candrapra 2466-3 /// % kadharmeṇa kumāra samanvāgato bodhisatvo mahāsatva etān* guṇān* pra 2466-4 /// + .. m abhisaṃbudhyate | katamenaikadharmeṇa | iha kumāra bodhisatvo mahāsatvaḥ sa 2466-5 /// + + + apratihatacittaḥ aviṣamacittaḥ anena kumāraikadharmeṇa samanvāga 2467-1 /// + + .. n[*] pratilabhate kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate | atha bhaga 2467-2 /// + + .. dhyabhāṣataḥ || ekadharmaṃ samādāya bodhisatvo mahāsatva ya vartate | etān gu 2467-3 /// % te ||| na ca k[va] ci pratihanyate sya cittaṃ apratihatacittu ya bhoti bodhisatvaḥ || na ca khi 2467-4 /// % yathāparikīrtitān viśesān* samaṃ cittaṃ niṣevitvā vipāko darśetaḥ samaḥ sama 2467-5 /// .. raḥ samaviṣamacittu bhāvayitvā apagatadoṣakhilaḥ prahīṇakāṃkṣaḥ caraṇavara 2467-6 /// .āsvaraśuddhadarśanīyāḥ daśadiśita viroci bodhisatvaḥ spharati śirīya | prabhāya 2468-1 /// .[i] tada aha satva sthapepi buddhajñāne ||| tatra kumāra sarvasatveṣu samacitto bodhisatvo hita 2468-2 /// sarvadharmasvabhāvasamatāvipaṃcitaṃ nāma samādhiṃ pratilabhate | katamaś [c]a kumāra sarva 2468-3 /// % samādhiḥ yaduta kāyasaṃvaro vāksaṃvaro manaḥsaṃvaraḥ karmapāriśuddhiḥ āraṃvaṇasa 2468-4 /// % tā | āyatanā[p]akarṣaḥ tṛṣṇāprabhāṇaṃ | anutpādasākṣātkṛyāvatāraḥ hetudīpa 2468-5 /// + + [m]ārgabhāvanā | tathāgatasamavadhānaṃ | tīkṣṇaprajñatā | satyānupraveśajñānaṃ | dharma 2468-6 /// + + .. [bh]ed.jñānaṃ | vastūnāṃ samatik[r]. maḥ ghoṣaparijñā dhātusamatā | prāmodyaprati 2469-1 /// + + + + [ | ] mārdavatā | rijukatā | akuṭilatā | vyapagatabhrukutimukhatā | sūratatā | 2469-2 /// + + + .. pitā | priyavāditā | ehīti svāgatavāditā | anālasyaṃ gurugauravatā | guru 2469-3 /// % kladharmātṛptatā ājīvaviśuddhiḥ araṇyavāsānutsargaḥ bhūmivyavasthānajñānaṃ | smite 2469-4 /// % kauśalyaṃ | māyatanakauśalyaṃ | abhijñāsākṣātkṛyāvatāraḥ kleśānām apakarṣaṇaṃ | 2469-5 /// + .[i]tā | bhāvanāniṣyandaḥ āpattivyutthānakauśalyam* paryutthānaviṣkaṃbhaṇaṃ | anuśayapra 2469-6 /// smaraṇatā | niṣkāṃkṣata karmavipāke | dharmacittanā śrutaparyeṣṭiḥ jñānatīkṣṇatā jñāna 2470-1 /// [ | ] śailopamacittatā | akaṃpyatā | acalanatā avinivartanīyabhūmivyavasthānaṃ | kuśadhadha 2470-2 /// [a]samudācār[ā]ḥ kleśanāṃ | śikṣāyā aparityāgaḥ samādhivyavasthānaṃ | āśayajñānaṃ satve 2470-3 /// naṃ | vacanapratisandhijñānaṃ | gṛhāvāsaparityāga | traidhātuke anabhirati | anavalīnatā ci 2470-4 /// % rigrahaḥ dharmagupti | karmavipākapratyayanatā | vinayakauśalyaṃ | adhikaraṇavyu 2470-5 /// + + + .[ā]dānaṃ | gatisamatā | dharmapravicayakauśalyaṃ | prabrajyācittaṃ | dharmaviniścayakau 2470-6 /// + + + .. lyaṃ | arthānarthasaṃbhedapadanirhārakauśyalyaṃ jñānaṃ | pūrvānte jñānaṃ | aparānte jñānaṃ | 2471-1 /// + + .. ṇḍalapariśuddhijñānaṃ | kāyāvasthānajñānaṇācittāvasthānajñānaṃ | īryāpatharakṣaṇaṃ | ī 2471-2 /// + + .. ryāpathaprāsādikatā | arthānarthakauśalyajñānaṃ | yuktabhānitā | lokajñatā | muktatyāgi 2471-3 /// % citta[t]ā | hrīvyavatrāpitā | akuśalacittajugupṣanatā | dhutaguṇ[ā]nutsargaḥ cāritra 2471-4 /// % gurūṇāṃ pratyutthāyāsanapradānavā | mānanigraha | cittasya saṃpragraha | cittasamu 2471-5 /// rth.prativedhajñānaṃ | jñānaprativedhajñānaṃ | jñānubodhaḥ ajñānavigamaḥ cittapraveśajñānaṃ | citta 2471-6 /// rakauśalyajñānaṃ | sarvarutajñānaṃ | niruktivyavasthānajñānaṃ | arthaviniścayajñānaṃ | anarthavi 2472-1 /// ṣasamavadhānaṃ | satpuruṣasaṃsevanatā | kāpuru[ṣ]avivarjanaṃ | dhyānānāṃ ni[ṣ]pādanaṃ | tatra cān[ā] 2472-2 /// ketaprajñaptisvabhāvāvatārajñānaṃ | prajñaptisamudghātaḥ saṃskāreṣu nirveda | saṃskāreṣv ana 2472-3 /// + anarthikatā | alābhenavalīnatā | yaśasya nabhilāṣaḥ ayaśasya pratighaḥ praśaṃ 2472-4 /// % daḥ sukhe anabhiṣvaṃgaḥ duḥkhe avaimukhyaṃ | saṃskārāṇāṃ manādānatā | bhūteva 2472-5 /// + + .. tā | gṛhasthā prabrajiter asaṃstavaḥ agocaravivarjanaṃ | gocarapracāraḥ ācāra 2472-6 /// + + ..m adūṣaṇatā | [śās]anasyārakṣaṇatā | alpabhāṣyatā | mārdava [.ā] | prativa 2473-1 /// + + + ..tikramaṇatā | pṛthagjaneṣv ariśvāsaḥ duḥkhitānām aparibhavanatā | te[bh]yaś ca 2473-2 /// + + + .[ā]ḥ duḥśīleṣv anukaṃpā | hitavastutā | kṛpābuddhitā | dharmeṇānugraha | āmiṣa 2473-3 /// % śīlapraśaṃsanā dauḥśīlyakutsanā | śīlavatā | maśāṭṭhyasevanā | sarvasva 2473-4 /// % traṇatā | yathoktaritā | abhīkṣṇaprayogitā | satkṛtya prītyanubhavanatā | 2473-5 /// + ly[a]m* kuśalamūlapūrvaṃgamatā upāyakauśalyaṃ | nimittaprahāṇam* upāyakau 2473-6 /// .. vartaḥ vastūnāṃ parijñāḥ mūtrāntābhinirhāra vinayakauśalyaṃ | satyaviniścaya | vimukti 2474-1 /// ..pravyāhāratā | yathāvasthānadarśinānutsarjanaṃ | niṣkāṃkṣavacanatā | śunyatāyā āse 2474-2 /// + ṇihitasvabhāvopalakṣanatā | vaiśāradyapratilaṃbhaḥ jñānenāvabhāsaḥ śīladṛḍhatā | 2474-3 /// % ekārāmatā | alpajñātratā | saṃtuṣṭiḥ vittasyānavilatā | dṛṣṭikṛtavivarja 2474-4 /// % sthānāvasthānapratipantiḥ hetuḥ yuktiḥ nayaḥ dvāraṃ | kāraṇaṃ | mārgaḥ bhūma 2474-5 /// + + [nu] śāsanī | caryā anulomikī kṣānti | kṣāntibhūmiḥ akṣāntivigamaḥ jñānabhūmiḥ 2474-6 /// + + + ..rabhūmi | bodhisatvagocaraḥ satpuruṣasevanā | asatpuruṣavivarjanā | 2475-1 /// + + + + tathāgatenākhyātā buddhabhūmiḥ paṇḍitair amoditā | bālaiḥ pratikṣiptāḥ duvijñaiyā 2475-2 /// + + + ..s tīrthikānāṃ | bodhisatvai parigṛhītā | daśabalair anubuddhāḥ devaiḥ pūjanīyāḥ bra 2475-3 /// % nīyāḥ nāgair namaskaraṇīyāḥ yakṣair anumodanīyāḥ kinnarai stotavyāḥ mahora 2475-4 /// % vanīyāḥ paṇḍitai paryavāptavyāḥ dhanam anuttaraṃ | dānaṃ nirāmiṣaṃ | bhaiṣajyaṃ glā 2475-5 /// ..tibhānasya | nayaḥ sūtrāntānāṃ | vigamaḥ kośasya | viṣayaḥ śūrāṇāṃ | parijñā traidhātu 2475-6 /// ghamadhyagatānāṃ | kīrtir yaśaskāmānāṃ | varṇo buddhānāṃ praśaṃsā tathāgatānāṃ | stavo da 2476-1 /// ..[k]ṣā kāruṇikānāṃ | maitrī doṣaṃ śamayitukāmānāṃ | muditā praśāntacāriṇāṃ | āśvāso 2476-2 /// .ādināṇā mārgo buddhajñānasya | mokṣaḥ sarvasatvānāṃ | mudrā sarvadharmāṇāṃ | āhārikā sarvajña 2476-3 /// % naṃ mārasenāyāḥ vidyā kṣemagāminī | artha siddhārthānāṃ | trāṇam amitramadhyaga 2476-4 /// % ha | satyākaro vaiśārardyānāṃ | bhūteparyeṣṭir valānāṃ | pūrvanimittam āveṇikānāṃ 2476-5 /// + + + niṣyandaś caryāyāḥ ābharaṇaṃ buddhaputrāṇāṃ | ratimokṣakāmānāṃ | prītir jyeṣṭhaputrāṇāṃ | 2476-6 /// + + + + vakapratyekabuddhānāṃ | viśuddhiś cittasya | paripūriḥ kāyasya | pariniṣpattir vimo 2477-1 /// + + + + ..gamo rāgasya | vigamo doṣasya | abhūmir mohasya | āgamo jñānasya | utpādo vi 2477-2 /// + + + + .ārāṇāṃ | tṛṣṭiḥ samādhisārāṇāṃ | tuṣṭisamādhisārāṇāṃ | cakṣur draṣṭukāmānāṃ | abhi 2477-3 /// % rhartukāmānāṃ | dhāraṇī śrutār thikānāṃ | smṛtera saṃpramoṣaḥ adhiṣṭhānaṃ buddhānāṃ | 2477-4 /// % sūkṣmaṃ duvijñeyaṃ ājñeyam ayuktaiḥ vivatokṣarāṇaṃ | artha prativedhajñānaṃ | ajñāh. 2477-5 /// + [j]ñānaṃ | durvijñeyo ghoṣeṇa | ājñātaṃ vijñaiḥ jñātaṃ sūrataiḥ pravividdham alpecchaiḥ udgṛhītam āra 2477-6 /// ..duḥkhasya | anutpādaḥ sarvadharmāṇāṃ | eka nirdeśa sarvabhavagatyupapatyāyatanānāṃ ||| 2478-1 /// bhāvasamatāvipaṃcito nāma samādhiḥ || %% || asmin khalu punar dharmaparyāye bhagavatā 2478-2 /// .ānuṣikāyā prajñāyā pūrvaparikarmakṛtāyā anutpatti[k]eṣu dharmeṣu kṣāntipratilaṃbho bhū 2478-3 /// % mikāyāḥ kṣānte pratilaṃbho bhūt* tṛnavater nayutānāṃ ghoṣānugāyā kṣante pratilaṃ 2478-4 /// % srasyānupādāyāsravesyaś cittāni vimuktāni | ṣaṣṭeś ca prāṇisahasrāṇā devamā 2478-5 /// + + dh. r[m]eṣu dharmacakṣur viśuddhe | aśīteś ca bhikṣuṇāsahasrāṇām anupādāyāsravebhya 2478-6 /// + + .. r anāgāmiphalaṃ prāptam* ṣaṣṭyā copāsikāśatai sakṛdāgāśāmiphalaṃ prāptaṃ | 2479-1 /// + + + [k]. dhātuḥ ṣatvikāraṃ kaṃpitaḥ prakaṃpitaḥ saṃprakaṃpitaḥ calitaḥ pravalitaḥ ..+ 2479-2 /// + + + kṣabhitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ raṇitaḥ praraṇitaḥ saṃpraraṇitaḥ garjitaḥ [p]r. .. 2479-3 /// % namati paścimā dig unnamati | paścimā dig avanamati | pūrvā dig unnamati | utta 2479-4 /// % namati | dakṣiṇā dig unnamati | uttarā dig avanamati | antād avanamati | ma 2479-5 /// + [t]. | antād unnamati | aprameyasya cāvabhāsasya loke prādurbhāvo bhūt* yā api tā loka 2479-6 /// .. kāratamisrā yāsv imo candramasūryāv evaṃ mahānubhāvauv evaṃ ma[he]śākhyā ābhayānyābhāṃ 2480-1 /// .[u]n[e]nāpi darśanamābhāṃ nānubhavantau | tās[v]api tasmin sa samaye mahato vabhāsasya prādu 2480-2 /// .ās te py anyonyaṃ saṃjānaṃti sma | samadhirajastura/gilgit manuscript chapter 2 2480-2 atha 2480-3 /// % abhāṣataḥ || smarami daśabalāna ṣaṣṭikoṭyo purimabhe nivasiṃsu gṛddhukū 2480-4 /// % m ima varaśāntasamādhi deśayiṃsu ||| teṣāṃ paścimako āsilokanāthaḥ pra 2480-5 /// + paripṛcchitaḥ ahaṃ ca kṣatṛyo āsīd rājaśreṣṭho mahīpariḥ mama co śataputrā 2480-6 /// riṇātasya buddhasya kāritā candrasya viśiṣṭasya ke cid ratnā mayā libhūt* .. + + 2481-1 /// + + .. abhūṣi rājāḥ akārṣi buddhasya viśiṣṭapūjām aṣṭādaśo varṣasahasrakoṭyaḥ || ji 2481-2 /// + + ..sya vināyakasya | ṣaṭsaptativarṣasahasrakoṭiyo āyus tadā āsi aninditasya 2481-3 /// % traividyaṣaḍabhijñājitendriyāṇāṃ | kṣīṇāsravāṇāntimadehadhāriṇāṃ saṃghas tadā ā 2481-4 /// % tasya pūjā kṛtā jinasya dvipadottamasya arthāya lokasya sadevakasya imaṃ samādhiṃ 2481-5 /// + m. prabrajitvā sālendrarājasya jinasya antike | caturdaśā varṣasahasrakoṭiyo ayaṃ sa 2481-6 /// śīti gāthā nayutā sahasrāḥ anye ca koṭīśatā viṃṣarāṇāṇaṃ tasyodgṛhītāsya gatasya me 2482-1 /// .. stā śirā bhārya tathaiva putrā ratanaṃ prabhūtaṃ tatha khādyabhojyaṃ | na kiṃ ci dravyaṃ mi na tyaktapūrvam imaṃ sa 2482-2 /// + [d]dhāna sahasrakoṭiyo tatottare yāttika gaṃgavālihā | yehi sthihitvā iha gṛddhṛkūṭe 2482-3 /// + rve ca śākyarṣabhanāmadeyā sarveṣu co rāhulanāmaputrāḥ ānandanāmā paricārakāś [c]a ka 2482-4 /// % agre yugaṃ koṭītaśāriputra samanāma sarve ca abhūṣi tāyinaḥ saha 2482-5 /// + + ..kaṣāyakāle ||| sarve mayā matkṛta te narendrā imāṃ carantena mi bodhicārikām* 2482-6 /// + + + tu samādhim eṣatā ||| pratipattiyā eṣa samādhi labhyate bahuprakārā prati 2483-1 /// + .. rlabhas tasya samādhir eṣaḥ || raseṣṭugṛddhusya alolupasya kuleṣv asantasya anirṣyukasya | 2483-2 /// + .. mādhir eṣāḥ || satkāralābheṣu anarthikasya ājīvaśuddhasya akiṃcanasya | viśuddhaśīla 2483-3 /// % dhir eṣaḥ || ārabdhavīryasya ataṃtṛtasya raṇyādhiyādhimuktasya duteṣthitasya | nairātmakśāntī 2483-4 /// % dhir eṣaḥ || sudāntacittasya anuddhatasya īryāya caryāya pratiṣṭhitasya | tyāgādhimukta 2483-5 /// sya samādhir eṣaḥ || anuvyaṃjanā lakṣaṇa buddhadharmā ye ṣṭādaśo kīrtita nāyakena | valā 2483-6 /// śāntam imaṃ samādhiṇaḥ || buddhena ye cakṣuṣa dṛṣṭva satvās ta ekakālasmi bhaveya buddhāḥ teṣaika 2484-1 /// .. hasraṭiyaḥ teṣaikam ekasya śirā bhaveyu sarvvasamudreṣu yathaiva vāṭikāḥ yāvaṃti co sarvaśirā 2484-2 /// + āḥ te tasya sarve bhaṇi ānuśa~sānyo gāthadhāreyya itaḥ samādhitaḥ na kiṃ ci mātraṃ parikīrtitaṃ bha 2484-3 /// % n samādāya guṇāṃś ca vartate spṛhenti devāsurayakṣaguhyaḥ rājāna bhonti anuyā 2484-4 /// % śam* || parigṛhīto bhavati jinebhidevāś ca nāgā sada ānuyātrāḥ pratyarthikāsya 2484-5 /// + + + durdṛśam* || anantu tasya pratibhānu bhoti | anantasūtrāntasahasra bhāṣaṃte na tasya viṣṭhā 2484-6 /// + + + m* || drakṣyaṃti buddhaṃ amitābhu nāyakaṃ sukhāvatiṃ cāpy atha lokadhātum* ye paścime kā 2485-1 /// + + + + y.yuḥ || prakāśayitvā ima ānuśaṃsī adhyeṣate śāstu svayaṃ svayaṃbhūḥ parinirvṛ 2485-2 /// + + .. viśuddham* || ye ke ci buddhā daśasuddhiśāsu atītakāyemi ca pratyutpannāḥ sarve jinā a 2485-3 /// % lā acintiyām* || %% || samadhirajastura/gilgit manuscript chapter 3 2485-3 tasmāt tarhi kumāra yo bodhisatvo mahāsatva ākāṃkṣati tathāga 2485-4 /// % ṇavarṇaṃ saṃprakāśayituṃ no vārthato vā vyaṃjanato vā paryādānaṃ gaṃtuṃ | sarva ca me vacanaṃ 2485-5 /// .. kumāra bodhisatvena mahāsatvena satvānām arthāyeyaṃ samādhir udgrahītavyo dhārayitavyo .. 2485-6 /// ś c. saṃprakāśayitavyaḥ katame ca kumāra tathāgatasya bhūtā buddhaguṇāḥ iha kumāra bodhi 2486-1 /// kṣ. mūlagat. vā abhyavakāśagato vārahogataḥ pratisaṃlīno vā evan* saṃ.r.taśīkṣate | i 2486-2 /// ..ksaṃbuddho vidyācaraṇasaṃpannasugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca ma 2486-3 /// % gataḥ puṇyānāṃ | avipraṇāśakuśalamūlānā alaṅkṛtaḥ kṣāntyāḥ āgamaḥ puṇyāni 2486-4 /// % lakṣaṇaiḥ pratirūpo gocaroṇaḥ apratikūlo darśanena | abhiratiḥ śraddhādhimuktā 2486-5 /// + + + yo balaiḥ śāstā sarvasatvānāṃ | pitā bodhisatvānāṃ | rājā āryapudgalānāṃ | sārthavāha 2486-6 /// + + + + p[.].tibhānena | viśuddhasvareṇa | āsvādanīyo goṣena | ase[c]anako rūpeṇa | apra 2487-1 /// + + + + palipto rūpaiḥ asaṃsṛṣṭaḥ ārūpyaiḥ vimukto duḥkhebhyaḥ vipramuktaḥ skandhebhyaḥ visaṃyu 2487-2 /// + + + .th.ḥ vimuktaḥ paridāhaiḥ parimuktas tṛṣṇayāḥ agāduttīrṇaparipūrṇo jñānena | pratiṣṭhito 2487-3 /// % gavatāṃ jñāne | apratiṣṭhito nirvāne | sthito bhūtakoṭyām* || ime te kura tathāgatasya bhū 2487-4 /// + .o % dhisatvo mahāsatva imaṃ samādhim āgamyānāschedyena pratibhānena tathāgatasyārha 2487-5 /// .. ṇavarṇaṃ saṃprakāśayan no cārthato vyaṃjanataś ca puryādānaṃ gacchati | sarvaṃ cāsya vacanaṃ buddhapari 2487-6 /// tha bhagavāṃs tasyāṃ velāyās imā gāthā abhāṣataḥ || na sukarajinavarṇasarvivaktuṃ bahum a 2488-1 /// .. guṇa samudānituṃ jinebhī ima varśāntasamādhimeṣamāṇaiḥ || paramasu abhirūpadarśanīyā 2488-2 /// [kā] nyaktamaya adīnamānasenā imavaraśāntasamādhim eṣatā me || tatha api dhanadhānyadāsidāsaṃ 2488-3 /// + + maya anamānasenā imavarśāntasamādhim eṣatā me ||| maṇiratanavicitramuktahāvā rucira 2488-4 /// % yapurāvināyakeṣū imavaraśāntasamādhim eṣatā me || aparimita anantaka 2488-5 /// + + + .. kṣiptamahajinānacetiy eṣūparamaniruttarucintu saṃjanitvāḥ || tatha maya riva dattu dha 2488-6 /// + + + + ca mama samupannujātucittaṃ siya mama jñātru daditva dharmadānaṃ || dhutaguṇa 2489-1 /// bdāḥ kṛpabahulu bhavāmi nityakālaṃ sada mama cittu labheya buddhajñānaṃ ||| sakhilama 2489-2 /// + + + + dhāri smigdhagoṣaḥ sumadhuravacanaḥ priyo bahūnāṃ jana mama sarvi atṛptu darśanena ||| 2489-3 /// % vaniyuteṣu na jātu īrṣyamāsīt* sada ahu paritiṣṭu piṇḍapātesakalanimaṃtraṇa 2489-4 /// % dhāri ye bhavaṃtī gātha ito dharaye catuṣpadāṃ pi | te maya sada satkṛtā abhūvat para 2489-5 /// .. n. ca mama iti āgraho abhūṣīpriyatarudatvana ātmanena boktum* || dadati ahuprabhūtade 2489-6 /// .. buddhajñānaṃ ||| bahu vividham anantu dānu dattaṃ tatha ri va rakṣitu śīla dīrgarātram* pūja bahukṛtā vi 2490-1 /// dhim eṣatā me || pṛthuvividham anantalokadhātūtmaṇiratanai paripūryad ānu dadyān* itu dharapi sa 2490-2 /// .. viṣiṣyate udāram* || yavata pṛthu ke cid asti puṣpā tatharivagandha manoramā udārāḥ tehijinu 2490-3 /// + + lpa ananta aprameyān* || yāvat apṛthu ke cid asti vādyā tatha bahubhojana annapānavastrāḥ te 2490-4 /// % pi kalpa ananta aprameyān* yaś ca naru jaritva bodhicittaṃ ahu jinubheṣyasvayaṃ 2490-5 /// + + + .ām imu tatu puṇyuviśiṣyate udāram* || yāvat apṛthu gaṃgavālikāsyus tāvana kalpa bha 2490-6 /// + + + .. rtanāye bahutaru puṇyu samādhidārayitvāḥ || %%: || tasmāt tahi kumāra bodhisatve 2491-1 /// + + + .. vy[o] dhārayitavyo vacayitavyaḥ paryavāptavyā | udgṛhya dhārayitvā vācayitvā paryavāpya 2491-2 /// + + + .. ḥ bhāvanāyogam anuyuktena ca bhavitavyaṃ | tad bhavisyati bahujanahitāya bahuja 2491-3 /// % to janakoyasyārthāya hitāya sukhāya devānāṃ ca manusyāṇāṃ ca | atha khalu bha 2491-4 /// % thā abhāṣataḥ || tasmac chruṇitvaivabuddhānāṃ ānuśaṃsāt subhadrakān* kṣipram uddiśa 2491-5 /// + .. trisaptati buddhakoṭyapūrvajātiṣu satkṛtā sarvehi tehi buddhehi idaṃ sūtraṃ prakāśitam* || ma 2491-6 /// .. ruvyate bāhuśrutyasmi śikṣitvā buddhadharmā na durlabhāḥ || bheṣyaṃti paścime kāle nirvṛte loka 2492-1 /// .. huśrutye anarthikā || śīlasya varṇaṃ vakṣyanti śīlena ca anarthikāḥ samādhivarṇaṃ vakṣyaṃti samā 2492-2 /// .. nte prajñāya ca anarthikāḥ vimuktvā varṇu bhāṣante vimuktvā ca anarthakāḥ || candanasya yathā ka .. [dbh]. 2492-3 /// ṃ % nāma gandhajātaṃ manorasaṃ || athānyaḥ puruṣa kaś cid eṣāṃ pṛccheta taṃ naraṃ gṛhītaṃ ca[nd]. 2492-4 /// hīnaḥ % pratibruyād gandhavarṇaṃ bravīmy ahaṃ jīvikā yena kalpemi taṃ ca gandhaṃ na vedvy ahān* e[va]ṃ 2492-5 /// + + + .. ścime bheṣyate kāleśīlaṃ caiṣāṃ na bhaiṣyati ||| evaṃ yoge py ayuktānāṃ prajñāvaṇena jīvi 2492-6 /// + + + + .y. ti || evaṃ ayuktayogānāṃ vimuktivarṇena jīvikāṃ bheṣyaṃti paścime kāle vimu[k]ti 2493-1 /// + + + + paribhūtur bhaven bhahājanasya | sa ca labhti nidhānu paśca kāle dhanapati jñātva jano nu satkareyyāḥ eva .. 2493-2 /// + + + + .. ḥ marumanujakabhāṇḍaguhyakānāṃ yatha sa puruṣu daridru artha hīnaḥ yatha punar iya labdhabhoti bhūmi a 2493-3 /// % spṛhāṃ janenti tatra sa ca dhanudetiniruttaraṃ prajānāṃ ||| tasma ima śruṇitva anuśaṃsīn* paramapraṇī 2493-4 /// % bhasaukhyaṃ ima varam uddiśathā samādhi śāntām* || ye ke ci buddhā diśatāsu nirvṛtā anāgatā ye 2493-5 /// + .[ā] % dhau vibuddhabodhī atulām acintyām* candraprabhumāru hṛṣṭacittaḥ puratu sthihitva jinasya vācu bhā 2493-6 /// + sarakāli idaṃ dhareṣyi sūtram* || kāyum ahu tyajitva jīvitaṃ ca tatha pi ca saukhya ya kecid asti loke | tatra bahu ma 2493-7 /// .[ā]dhi dhārayiṣye || mahakaruṇa jaritva kāye sudukhitasatva anāthaprāptaḥ dṛṣṭvā tesv aham apasaṃhari 2494-1 /// .. || paṃca śata anūna tasmi kāle ya uttahita tatra samādhidhārakāṇā pūrvaṃ gamu kumāra teṣām āsīd iha varasūtrapa samadhirajastura/gilgit manuscript chapter 4 2494-2 /// .. kumārabhūto bhagavantam etad avocat* samadhiḥ samādhir iti bhagavaṃn ucyate | katasyaitamasyaitad dharmasyādhivacanaṃ samā 2494-3 /// + bhūtam etad a[v]o[c]at* samādhi samādhir iti kumāra ucyate yaduta cittanidhyaptiḥ anupatti | apratisandhiḥ pratisandhi 2494-4 /// + v[ṛ] % ṣabhitā | rāgacikitsā | doṣavyupaśamaḥ mohasya prahāṇaṃ | yuktayogitā | ayukta .i .. r[j]. natā | ku 2494-5 /// + + .. % pratipattiḥ jāgarikāyā āsevanaṃ | prahāṇasyānutsargaḥ ārakṣā śukladharmāṇāṃ | upapattiṣv a 2494-6 /// + + + + [ya]tanānām amanasikāraḥ bāhyānām āyatanānām asamudācāraḥ ātmano nutkarṣaṇaṃ | .. reṣāṃ paṃsanā | 2494-7 /// + + + + syāniṣyanda[ḥ] du[r]āsatā | mahaujasktā | ātmajñānaṃ | acapalatā | īryāpathasaṃpat* avasthānaṃ | [a] .[y]ā 2494-8 /// + + + + .. ṇām anurakṣaṇā | guhyamaṃtrāṇām ārakṣaṇā | avihisā śīlavatām anutpīḍanā | ślakṣaṇava 2495-1 /// + + + + .. [n]yatānulomikīkṣānti | sarvajñājñāne tīvracchandatā ||| %% || samādhi samādhir iti ucyate | yā etes. evaṃ 2495-2 /// + + + + .. mādhir iti [||| ] .. tha khalu bhagavāṃs tasyāṃ velāyām imāgāthā abhāṣataḥ || apāvṛtaṃ me amṛtasya [d]v[ā]r[a]mā 2495-3 /// + + + [.t]. yādṛśī prakāśitā nirvṛti sānuśaṃsāḥ || vivarjanīyā sada pāpayitrār kalyāṇamitrā[ś] ca niṣevitavyāḥ vane 2495-4 /// + .. % nīyaṃ ||| śuddhaṃ ca śīlaṃ sada rakṣaṇīyaṃ dhuteṣu tuṣṭiḥ sada cintitavyāḥ tyāgaś ca prajñā ca niṣevitavyā na du 2495-5 /// .. [m]a % śāntabhūmiṃ yasyām abhūmiḥ prithu śrāvakāṇāṃ | pratyakṣabhūtā sugatasya dharme prati[la]psyathā buddhaguṇā 2495-6 /// [.t]. .b[o]dhicittasmi sa[m]ādapethaḥ anuttare jñāni pratiṣṭhapitvā na durlabho eṣa samādhi[r]ājaḥ || yasyārthi īrṣyāpuna saṃ 2495-7 /// paryeṣṭhitaś co paribhogataś ca na durlabho eṣa samādhi bheṣyathaḥ || samādhirājā yadi taiṣa śanyato vimāṇaṃ | śu 2495-8 /// .. rma sadā samāhitā bālā na jānanti ayuktayogāḥ || yeṣām ayaṃ śānta samādhir iṣṭo na teṣājātū na 2496-1 /// ttamaṃ imaṃ niṣevitva praśāntabhūmiṃ ||| ākārato ya [sm]ara[t]e tathāgatān sa bh[o]nti śānte[ndr]iyu śāntamānasa | abhrānta cittaḥ sa 2496-2 /// .. ḥ || asmin samādhau h[i] pratiṣṭhihitvā yaś caṃkrame caṃkrami bodhisatvaḥ [s]a paśyatī buddhasahasrakoṭiyas taduttare yātika 2496-3 /// + .. dharmāṇa pramāṇu gṛhṇiyāt* naivāpramāṇasya pramāṇum asti a[c]intiyā sarvaguṇehi nāyakā | na so sti sa[tv]o daśa 2496-4 /// + + ṇ[i] % sarvajñaguṇ[e]r ūpe[t]ām ākaṃkṣathālapsyatha buddhajñānaṃ ||| svavarṇavarṇena samucchrayeṇa sama[n]ta[p]rāsā[d]iku lonā 2496-5 /// + + + % cyati bodhisatvaḥ || asaṃskṛtaṃ saṃskṛtu jñāt[v]a vijño nimittasaṃjñāya vibhāvitāya | sa ānimitte bhavatiḥ prati 2496-6 /// + + + tiḥ pratiṣṭhito abhāvu jānati sa sarvadharmān* abhāvasajñāya vibhāvitāya na rūpakāyena jinendra paśyavi ||| ā 2496-7 /// + + + .. naraḥ tathā tathābhavati tanimnacittas tehī vitakehi taniḥśṛtehi || evaṃ mudīndraṃ smarato narasya ākārato j[ñ]āna[t]u 2496-8 /// + + + + bh. vati taprāṇaṃ | sa caṃkramaṃ sthānaniṣa[ḍh]yam āśṛtonakāṃkṣate puruṣavarasya jñānam* || ākāṃkṣarmāṇaḥ praṇidh[e]ti 2497-1 /// + + + + + .uddha paśyate buddhāna co dharmata pratyavekṣate | iho samādhismi pratiṣṭhihitvā namar[t]yate buddha mahānubhāvan* || kāye 2497-2 /// + + + + + .ṇ. m* tathā hi so bhāvita[c]ittasaṃtatī rātṛn divaṃpaśyati lokanāthān* yadāpi so bhoti gilāna ātura pravartate vedana 2497-3 /// + + + + + .[ā]bhir manu saṃharīyati | tathā hi tena vicinitva jñāne anāgatā āgata dharma śunyatā | so tādṛśe dharmanaye pratiṣṭhi 2497-4 /// + + .. % tvā ima ānuśaṃsān* janethacchandaṃ atulāyabodhaye | mā paśca kāle paritāpa bheṣyatī sudurlabhaṃ suga 2497-5 /// + .. dha % rmāt yūyaṃ ca śrutvāna samācarethā | bhaiṣajyaprastāṃ va gṛhītva āturo apaneti vyādhi na prabhoti ātmanaḥ || tasmā 2497-6 /// + .. māṇaṃ | śīlaṃ śrutaṃ tyāgu niṣevitavyaṃ na durlabho eṣa samādhi bheṣyati ||| %% || samadhirajastura/gilgit manuscript chapter 5 2497-6 /// tatra bhagavāṃś candraprabham āma 2497-7 /// + khyeye kalpe asaṃkhyeyatane | vipule apramāṇe acintye aprimāṇe yad āsitena kālena tena samayena bhagavān ghoṣa 2497-8 /// ka udabodhividyā caraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasānathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* 2498-1 /// [y]ena tasya bhagavato ghoṣadattasya tathāgatasyārhātaḥ samyaksaṃbuddhasyāśītiḥ prāṇakoṭyaḥ prathamasannipāto bhūt sarve 2498-2 /// aptskpīyorhatām abhūt* tṛtīyaḥ sannipātaḥ ṣa .i[ś]rāvakakoṭyo rhatābhū .. na khalu puna kumāra kāla[v]atena sama 2498-3 /// + + [s]yārhaṃtaḥ samyaksaṃbuddhasya catvāirṃśad varṣasahasrāṇy āyuspramāṇam abhūt* dayaṃ ca jaṃpūdvīpo ṛddhaś cābhūt* s. ī 2498-4 /// + .. % manu[ṣ]yāś [cā]bhūt[*] tena khalu puna kumāra kālena tena samaye .āsmiṃś ca jaṃpū .v[ī] .. .. .. jān[o] babhūva 2498-5 /// + + % .. traiko rājā ardhaṃ jaṃbūdvī[p]aṃ paribhuṃkte dvitīyo .. ṃ[pa]ribhuṃkte | ṛddhasya s.ī[t]. .. .. bh. kṣ. sya bahujanā 2498-6 /// + + + yena ..jño ma .ābalasya vijite bhagavān ghoṣadatto n[ā]ma tathāgato rhan samyaksaṃbuddho utpanno bhūt* diti 2498-7 /// + + + .. s tathāgato rhan samyaksaṃbuddha paripūrṇaṃ varṣasahasraṃ nimaṃtṛto bhūt* sār.. ṃ bo .isatvabhikṣ. saṃghena | 2499-1 /// + + + + yyāsanaglānapratyayabhaiṣajyapariṣkāreṇa | tena ca kumāra kālena tena samayena tasya bhagavato ghoṣadatt 2499-2 /// + + + [gh]asyot[p]ado lābha[sa] .āraśloko bhūcchrāvakāś ca brāhmaṇagṛhapatayo bhagavato ghoṣadattasya .athāgatasyārhataḥ sa 2499-3 /// + + + .lokamakār[ṣ]vaḥ te ca śrāddhā brāhmaṇagṛhapatayo ghoṣadattasya [t]athāgatasyārhataḥ sa[m]yaksaṃbuddhasya tkārāyodyu aktā a 2499-4 /// + .. % hābhalasya .uśikṣamāṇarūp[ā]dānaparamā abhūvaddrūrībhūtā paripattyāḥ yaduta śīla[s]amādānādu[p]avā 2499-5 /// + .. % .. [bh]ikṣ[u]bhāv[a]ś ca .. thāgatopasaṃkram .. ccanaryupāsanaś ca .. .. .. .ch. nataś ca | pari .. śnakara .. .. ś ca | gaṃbhī 2499-6 /// [bh]. gavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitad abhavat parihīyante vateme satvaḥ śīlapoṣadhasa .. 2499-7 /// brajyopasaṃpano bhikṣubhāvāc ca | tathāgatopasaṃkramaṇāc ca | pary[up]āsanāc ca [p]aripṛcchanataś ca | paripra .. .. .. .. 2499-8 /// nāc ca | tathāru .. [ypu]khopadhānāt parihīm* tadattarasukhopadhānapariśuddhāḥ [y]aduta[l]okāmiś. .. .. .āḥ te a .. 2500-1 /// sya hetoḥ stathāni sukham idaṃ yaduta lokāmiṣapūjayā | ta ete satvā dṛṣṭadharma g. rukāś ca | saṃparāgurukāś ca | ya + 2500-2 /// .. [śa]lamūlāya | tatreyaṃ dṛṣṭadharmagurukatā | yadutacakāmaguṇābhiprāyatā | tatra katamā sāṃparāyikaguru +/// 2500-3 /// + k. tamā atyantaniṣṭhākuśalamūlagurukatā | yadutātyantaviśuddhiḥ atyantaivim[u]kte | ratyantayogakṣematā | atya +/// 2500-4 /// % niṣṭhā | atyantaparinityāṇaṃ | yatvahameteṣāṃ satvānāṃ tathā tathādharmaṃ deśayeya | yadamīsatvānacā 2500-5 /// % jayā dharmapratipattyātathāgataṃ pūjayeyuḥ atha khalu kumāra sa gho[ṣ]adattas tathāgato rha[n] syaksaṃ 2500-6 /// + + + + [ṇa]gṛhapatīnāṃ saṃvejanābhiprāya iha gāthā abhāṣataḥ || dānapradānena anyonya sevanāteṣānyama 2500-7 /// + + + + + ddhā vidūyeṣaprahīṇavāsanā || te tādṛśā bhonti narāsusevitā ye dharmudeśenti hitāyaprāṇinā[m]* 2501-1 /// + + + + + kyubhimditum* || lokāmiṣeṇo nara sevatāṃ tṛṇaṃ sateṣa sāṃdriṣṭiku bhoti arthaḥ nirāmiṣaṃdharmu niṣevatāṃ hi 2501-2 /// + + + + + pasthahitvāḥ nirāmiṣaṃdharmu prakaśayitvā .. rāmiṣaṃ yeṣa bhaveta prema te tādṛśāḥ kṣiprūbhavaṃti bu 2501-3 /// + + + ṣujahitva tṛṣmām* || gṛhaṃ ca sevaṃtujugupsanīyaḥ manuttaraṃ prāpsyati so grabodhim* ye kāmavarjenti yathā 2501-4 /// % gehādabhiniṣkramanti na durlabhāteṣviyamagrabodhim* || na kaści buddhata purimeṇa āsid anāguttobheṣyati 2501-5 /// + .y. prāptā iyaṃ uttamamagrabodhim* || prahāyarājyaṃ yatha kheṭapiṇḍaṃ vaset ara .y. ṣuvivekakāmakleśān prahāya vi 2501-6 /// .. [tā]m* || yo buddhavīrān yathagaṃgapālikā upasthaya[ḥ] ba[nā] kalpakoṭiyaḥ yaś cod gṛhītaḥ parikhinnamānaso bhini 2501-7 /// [h]. panehi va civarehi vā puṣpehi gandhehi cilepanehivā | nopaasthitā bhonti narottamājinā yatha prabrajitvā ca 2502-1 /// .. m* satvārtha tirviṇṇakusaṃskṛtāto | raṇyamulho saptapadāni prakrame ayaṃ tato puṇyuviśiṣṭ[y]a bhoti || aśrau 2502-2 /// + gavatāghoṣadantena tathāgatenārhatā samyaksaṃbuddhenemā evaṃ rūpāpravarti tānāiṣkrasya prati[s]aṃyuktāgāthā śru 2502-3 /// + + .. rtham ājāpāmi | na bhagavat dānapāramitāṃ varṇayati | anyattaniṣvāṃ bhagavan saṃvarṇayati | atyantaviśuddhim atya 2502-4 /// + + % ryācāsa | satyanta paryavasāna | satyantaparinirvāṇaṃ bhagavān varṇayati | tasyaitad abhūn* nedaṃ sukara 2502-5 /// + + + .. .. yitum arthatovān[u]prāptuṃ parihīṇo smṛ nuttarāyā dharmapratipantitaḥ yanm ahaṃ keśaśmaśrūṇy acatārya 2502-6 /// + + + + + .ādanagārikāṃ prabhajeyam iti hi kumāra rājñā mahābalaḥ sārdham aśītyā brāṇaśatasahasraiḥ pa 2502-7 /// + + + + + + gato rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya bhagavataḥ pādau śirasā bhivandya bhagavantaṃ 2503-1 /// + + + + + .. mahābala imaṃ samādhiṃ śrutvā tuṣṭa udagra āttmaṇā pra[m]uditaḥ prītisaumanasya jātakeśaśma 2503-2 /// + + + + śraddhayā agārādanagārikāṃ prabrajito bhūt* sa tathāprabrajitaeva sannimaṃ samādhim udgṛhī 2503-3 /// + + + .. % tvā bhāvayitvā bhāvanāyogam anuyukto vyāhārṣīt* sa tenaiva kuśalamālena daśakatpako 2503-4 /// + + ś[a] % tiś ca buddhakotīr ārāgayānāsa | daśānāṃ caklpakoṭīnāmtya yena sarveṣāṃ teṣāṃ tathā 2503-5 /// + + [ś]āṃ ca tathāgatānām anyayād imaṃ samādhimaśrauṣīcchrutvāpi tebhyo buddhebhyaḥ anenodgṛhītaḥ paryavā 2503-6 /// + m anuyukto vyāhārṣīt* sa tataḥ .. .āt paripūrṇena kalpasahasreṇānuttar[ā]ṃ [s]amyaksaṃbodhim abhisaṃbuddho 2503-7 /// .. t samyaksaṃbuddho t so pra .e .. ṇāṃ satvānām arthaṃ k. tvā paścād buddhaparinirvāṇena parinirvṛ[n]aḥ .. ś. [k]. māra 2504-1 /// .. tvānāṃ mahāsatvānāṃ manuttararāyā samyakusaṃbodhe īharaṇatāyaimaṃ vartate | tatra kumāra yāni tāty aśīti prāṇisahasrā 2504-2 /// [th]. gatam upasaṃkrāntāni | tepi sarve imaṃ samādhiṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditā prātisaumanasya jātāḥ keśa 2504-3 /// + [ri]dhāya śraddhayā agārādanagārikāṃ prabrajitā abhūvan* te pi tathā prabrajitā imaṃ samādhiṃ mudgṛhyāparyavāpya dāra 2504-4 /// + .ā vi % hṛtya tenaiva kuśalamūlena viṃśatikalpakeṭyo na jātu durgativinipātam agaman* sarvatra ca kalpe kalpe 2504-5 || + .. [ṣ]āṃ % ca tathāgatānām antike imaṃ samādhim udgṛhya paryapya dhārayitvā vācayitvā bhāranāyogam anuyuktvā 2504-6 /// + + + + .āt paripūrṇair daśabhiḥ kalpaśatasahasrair anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyadṛḍhaśūranāmānas tathāga 2504-7 /// + + + + + .. prameyān āsaṃkhyeyān satvān paripācyaneṣaṃ cārthaṃ kṛtvā buddhaparinirvṛtā abhūvan* tad anenāpi te kumāra 2505-1 /// + + + + + .. tāyaṃ samādhir bodhisatvānāṃ mahāsatvānāṃ | manuttarasya buddhajñānasyāharaṇatāya saṃvartate | artha bhaga 2505-2 /// + + + + + haṃ pūrvam atītamadhivani | acintiye kalpi narāṇa uttamaḥ utpannu lokārthakaro maharṣirnāmena socyati ghoṣa 2505-3 /// + + .. % ṇo āsi ya śrāvakāṇām* dvitīyu cāsīt paripūrṇaṣaptatistṛtīya co ṣaṣdyarahantakoṭiyaḥ || sarve 2505-4 /// + .. ra % miṃgatā | varṣaḥ sahasrāduviviṃśa cāyukṣetraṃ ca asīt pariśuddhaśobharaṃ ||| iha jaṃbudvīpasmi abhū 2505-5 /// + + .. % rājasya tadekubhuṃ jate dvitīyucārdhasya abhūṣi rājā || mahābalasyo vijitasmi buddho utpannuso devamanu 2505-6 /// + [d]dh[ā]mupasthahīvarṣasahasrapūrṇam* tasyānuśikṣībahu anyisatvāḥ kurvaṃti satkāru tathāgatasya lokāmiṣeṇo na hi dha 2505-7 /// utsadaḥ || abhūṣi cittaṃ puruṣottamasya deśeṣyidharmaṃ ima dharmakāmāḥ ya nūna sarvave prajahitva kāmān iha prabraje 2506-1 /// .. narāṇa[m]uttamasaṃlekhadharmaṃ sugatānas[i]kṣ[ān*] gṛhavāsadoṣāś ca anattaduḥkhā pratipatti dharmeṣv ayadharmapūjāḥ || 2506-2 /// + .[t]eti rahogato nṛpaḥ na śakyu gehasmi sthihitva sarvā pratipadyituṃ uttamadharmapūjāḥ sa rā[j]u .yaktvā yatha khe[ṭ]. piṇ. aṃ pr[ā] 2506-3 /// + + + [m]ī tasya jinasya antikevanditva pādau purataḥ athito bhūt* teṣāṃ jino āśayu jānamāno deśetimāṃ samādhi durdṛ 2506-4 /// + + .. % dagrāstadaprabrajiṃsuḥ te prabrajitvāna imaṃ samādhiṃ dhāritva vācitva paryāpuṇitvāḥ na jātu gacchīvini 2506-5 /// + + + .. te tena sarve kuśalena karmaṇā adrākṣu buddhāna sahasrakoṭiyo | sarveṣu co teṣa jināna śāsane te pra 2506-6 /// + + + + + bhūṣibuddhā dṛḍhaśūranāmena anantaviryāḥ kṛtvā ca arthaṃ bahuprāṇakoṭināṃ te paścakāsmi śikhī 2506-7 /// + + + + + śūr[o] abhubuddhu loke | tadā hubahuprāṇasahasrakoṭiya sthapetva bodhāya sa paśca nivṛtaḥ || 2507-1 /// + + + + [bu]ddhavarṇitaṃ | dhāritvimaṃ īdṛśa dharmakośaṃ bhavisyase buddhunarāṇam uttamāḥ || %% || samadhirajastura/gilgit manuscript chapter 6 2507-1 /// tasmāt tahi kumāra bodhisa 2507-2 /// + + + + .. parikarmaḥ karaṇīyaṃ | tatra kataraḥ samādhiparikarmaḥ iha kumāra bodhisatvo mahāsatvo mahā 2507-3 /// + + .. [t]ānāṃ parinirvṛtānāṃ vā pūjākarmaṇe udyukto bhavati | yaduta cīvarapiṇḍapātaśayanāsanaglāna pratyayabhai 2507-4 /// + + pa % nacūrṇacīvaracchatradhvajapatākābhiḥ stūryatāḍāvacarai tac ca kuśalamūlaṃ samādhipratilaṃbhāya pari 2507-5 /// .. .[t]. [th]āgataṃ pūjuyati | na rūpaṃ na kāmān na bhogān na svargaṃ na parivāra | na sarvatraidhātuke vyavacāraniḥ sṛtaḥ api tu kha 2507-6 /// .. rmakāyato pi tathāgataṃ na manupaśyati | nopalabhate | kim aṃgapunar anyaṃ dharmakāyata upalasyate | tasmāt tarhi ku 2507-7 /// [y]aduta tathāgatasyādarśanamānaś cānupalabdhiḥ karmavipākasya cāpratikāṃkṣaṇatā | anayā tṛmaṇḍalapariśu 2508-1 /// + samādhiṃ pratilabhate | so nena[tṛ]maṇḍalapariśuddhena pariṇāmenakiyaparī .tanāpi puṣumamālyaga[n]dhavilepanena ta[th]ā 2508-2 /// .. riṇamayati | tasya tat kuśalamūlam acintyaṃ bhavatyaci .yavipākaṃ | imaṃ ca samādhiṃ pratilabhate | kṣipraṃ .. .. [rā]ṃ samyak[s]aṃ[bodh]i 2508-3 /// + + .. mā gāthā abhāṣataḥ || anantajñānisyadadi[t]vā ga .dhā ana[n]tu gandho bhavatī navāṇām* | kalpānakpṭīya brajanti durga .. .. .. 2508-4 /// + + [ri]kāṃ % pūjitva[b]uddhāna sahasrakoṭyaḥ te jñātva gandhena samudgatena bhavaṃti buddhā .. ra .īlagandhikāḥ || sa[c]e[t p]una .. .. 2508-5 /// + + + % tena cintena cadātigandham eṣāsya kṣāntirmṛdukānulomikīḥ || tasyaita kṣāntī adhimātru sevataḥ [s]a .e .. 2508-6 /// + + + .. na tasya cittaṃ bhavatīvivartiyaṃ ||| kiṃ kāraṇaṃ vuccati kṣānti nāma kathaṃ puno vuccati ānulomi .ī | [a] .. .. .. [ko] .. 2508-7 /// + + + + + [sm]i ddharme prakṛtīnirā .ma[k]e nairātmyasaṃjñisya kileśunāsti | khaṃ yādṛśaṃ jānati sa[r]vadharm[ā]ṃs tasmādihā 2509-1 /// + + + + + kṣat. na cāsya dharmaṃ caratevicakṣaṇaḥ .. .. ddhadhar[m]. ṣujaneti saṃśayān iyāṃ sa kṣāntī bhavatānulomakā | evaṃ ca 2509-2 /// + + + + + .. sudurlabhābodhivarāhi śrāvako na gṛhṇatīvākyuna co jvartate | bodheti satvān viṣamātu dṛṣṭito na eṣa mā 2509-3 /// + + .. % peti | taṃ kāraṇaṃ ucyati bodhisatvaḥ || kṣamisya nūloma pathe sthitasya nairātmyasaṃjñāya vibodhitasya | svakṣāntare py a 2509-4 /// + .v.ḥ || % sacimārakoṭyo yathagaṃgabālukās te buddharūpeṇa upāgamitvāḥ bhaneyur abhayantarakāyijīv[o] te 2509-5 /// .. jānāmy ahu skandhaśunyatā jñātvā ca kleśehi na saṃvasimi | vyavahāramātreṇa ca vyoharāmi parinirvṛto lomaṃ carāmi ||| 2509-6 /// [t]. mināmā ayam eva nāmaḥ nāmaṃ [n]a tasya diṣatā sulabhyate tathāsya nāmaṃ na kutaścid āgataṃ | tathaiva nāmaṃ kṛ 2509-7 /// su labhyate | paryeṣamāṇo ayu bodhisatvo jānāti yo eva sa bodhisatvaḥ samudramadhye pi jyaleta agni 2510-1 /// tosya bodhāyaupannucittamatrāntare tasya na jīvadṛṣṭiḥ .. hy atra jāto na mṛto va kaś cid uta[p]anna satvo manujo naro vā | māyopa 2510-2 /// .tīrthikehi ||| na cāpi āhāradhimūrcchit* hi lubdhehi gṛddhehi capātracīvare | na coddhatehī na pi connaḍehi [ś]akyā iyaṃ jāni 2510-3 /// + īdai stabdhehi mānīhi anotramehi | teṣāna buddhasmi prasādu asti na śakya tehī varaḥ bodhijānitum* || na bhinna 2510-4 /// + .. sā % du astiḥ sabrahmacārīṣu ca nāsti goravaṃ na śakya tehī iya bhodhi budhyitum* || abhinna .ṛttā hiri 2510-5 /// + + .. ḥ % sabrahmacārīṣu ca tīvragauravaṃ prāpuṇaṃtī varabodhim uttamāṃ || smṛter upasthāni ha yeṣa gocaraḥ 2510-6 /// + + + + .. ru samādhi paniyaṃ budhyaṃti te hī vara bodhim uttamān* || nairātmyasaṃjñā ca [d]ivāhāro anusmatīcaṃ 2510-7 /// + + + + .. mā te yujyamānā varabodhi prāp[u]ṇī | yā bodhisatvānā carī cidrūnāṃ mabhūmir atyasya janasya ta 2511-1 /// + + + + + + cchandaḥ || sacen mamā āśuyu bhaveta etakaṃ kalpāna koṭyo yatha gaṃga bālikā | ekasya romasya bhaṇe ya varṇaṃ baudhe 2511-2 /// + + + + + .. nābhibhūtenaj inena deśitām* imaṃ samādhiṃ laghu uddiśeyā na durlabhābheṣyati agrabodhiḥ || %% || samadhirajastura/gilgit manuscript chapter 7 2511-2 tasmāt tarhi ku 2511-3 /// + + + + .ā[m]āna tṛkṣānti kuśalena bhavitavyaṃ | tena prathamākṣāntiḥ prajñātavyāḥ dvitīyākṣātiḥ prajñātavyāḥ tṛtīyākṣāntiḥ prajñā 2511-4 /// + + .. jñā % nakuśalena ca bhavitavyam* tat kasya hetoḥ tathāhi kumāra yadā bodhisatvo mahāsatvaḥ kṣāntiviśeṣakuśalo bha 2511-5 /// + ayaṃ ku % māra bodhisatvo mahāsatva kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate | tasmāt tarhi kumāra bodhi[sa]tvena mahāsa 2511-6 /// + + [m]. [n]āyaṃ tṛkṣāntyavatāro dharmaparyāya udgrahītavyaḥ udgṛhya ca parebhyo vistareṇa saṃprakāśayitavyaḥ tat bhaviṣyati bahujanahi 2511-7 /// + yair mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | atha khalu bhagavāṃś candra[p]rabhasya kumārabhū 2511-8 /// [g]āthābhigītena saṃprakāṣuyati sma ||| na kena cit sādhu .aroti vigrahaṃ na bhāṣate camanarthasaṃhitaṃ arthaṃ ca dharmaṃ ca sa 2512-1 /// śīyati || māyopaṃājānati sarvadharmān na cāpi so bhoti nimittagocara | na hīyate jñāna vivṛddhibhūya prathamāya kṣāntīya 2512-2 /// [v]ida subhāṣiminn adhimukta paṇḍitaḥ anantajñānī sugatāna jñāne prathamā kṣāntīya ime viśeṣāḥ || yaṃ kaṃ cid dharama śṛ 2512-3 /// + + ti | adhimucyate sarvajināna dharmatāṃ prathamāya kṣāntīya ime viseṣāḥ || nītārthasūtrāntaviśeṣa jānatī yathopa 2512-4 /// + .. a % nyusatvo neyārthatāṃ jānati sarvadharmān* || ye asmi lpke pṛthu anyatīrthyā na tasya teṣu pratihanyate manaḥ 2512-5 /// + + .. % ime viśeṣāḥ || ābhāsam āgacchati tasya dhāraṇī tasmiṃś ca ābhāṣi na jātu kāṃkṣati | satyānuparivarti 2512-6 /// + + + .. ḥ || catūrṇa dhātūna siyā nyathātvaṃ vāyvaṃvutejaḥpṛthivīya cāpi | na co vivarteta sa buddhabodhe prathamāya kṣā 2512-7 /// + + + + .e sarveṣu co śikṣitu bodhisatvaḥ na cātmano uttavi kaṃ ci paśyati prathamāya kṣāntīya ime viśeṣāḥ || akaṃpi 2513-1 /// + + + + .. ya na kṣobhitaṃ bhorti sarvasatvai dvitiyāya kṣāntīya sa nirdiśīyati ||| samāhitas tiṣṭhati bhāṣateca samā 2513-2 /// + + + + gato vidū dviyāya kṣāntīya ime viśeṣā || samāhato labhavati abhijña paṃca | kṣetraḥ śatāgacchati dharmace 2513-3 /// + + + yāya kṣāntīya ime viśeṣāḥ || sa tādṛśaṃ śaṃśāntasamādhim eṣate samāhitasya na sa asti satvaḥ yas tasya 2513-4 /// + + .tī % ya ime viśeṣāḥ || ye lokadhātūṣv iha ke ci satvās te buddhajñānena bhaṇeyudharbān* udgṛhṇatī sarvu 2513-5 /// + + ime viśeṣāḥ || purimottarādakṣiṇapaścimāyaheṣṭhe tathordhvevidiśāsu caiva | sarvatra so paśyati lokanāthāṃs tṛ 2513-6 /// .. varṇavarṇena samucchrayeṇa acintiyānirmita nirmiṇitvāḥ deśeti dharmaṃ bahusatvakoṭināṃs tṛtīyayā kṣāntī 2513-7 /// .. ha buddhakṣetre sarvatra so dṛśyati bodhisatvaḥ jñātaś ca botī sasurāsure jage tṛtiyāya kṣāntīya ime viśeṣā || 2514-1 /// .ādṛśutāyakānāṃ | sarvatra so śikṣitu bhotipaṇḍitas tritiyāya kṣāntīya ime viśeṣā || ye lokadhātuṣv iha ke ci satvās te 2514-2 /// + .. nīyate mano na śikṣicyacibuddhajñāne ||| ye lokadhātuṣv iha ke ci satvās te bodhisatvasya bhaṇe avarṇaṃ | sace syateṣu pratiha 2514-3 /// .. r[th]ena labdhena na bbhoti sūmano | na cāpy anarthena sa bhoti durmanā | śailopame citti sadāpratiṣṭhito ayaṃ viśeṣastritiyāya 2514-4 /// + .ā cittā % mayi bhāvana ānulomikī | śrutaṃ mayāsā anupantikā yā śikṣā ca atrāpy ayu bodhimārgaḥ || tisro 2514-5 /// + + [bh]avaṃ % ti labdhāḥ dṛṣṭvā tatas taṃ sugatā narottamā viyākarontī virajāya bodhaye ||| tano pya taṃ vyākaraṇaṃ śruṇi 2514-6 /// + + + .. .. ttu varāgrabodhaye vayaṃ pi syāmojina āryacetikā || tato syataṃ vyākaraṇaṃ śruṇitvā prakaṃpitā medini 2514-7 /// + + + + .[pā]ṇa co varṣatipuṣpavarṣaṃ || kṣāntyāya dātisra yadā niruttarāṃ saṃbodhisatvena bhavanti labdhāḥ na cā 2515-1 /// + + + + + .. te || yadā imāṃ kṣānti trayo niruttarā te bodhisatvena bhavanti labdhāḥ na paśyatejāyatuyaś ca mrīyate | sthita dhārmatā 2515-2 /// + + + + + māyopamājñānasvabhāvaśunyatā | naśunyatājāyati no ca mrīyate svabhāvaśunyā ime sarvadharmāḥ || yadā py asausatkṛtu bho 2515-3 /// + + + .m. .n. nunīyate mano jānāti so dharmasvabhāvaśuyatā ||| ākruṣṭu satvehi prahāratarjito na teṣakrodhaṃ kurute na mānaṃ | maitraṃ ca te 2515-4 /// + + + ya || % loṣṭehi daṇḍehi ca tānyamānaḥ pratighātu teṣū na karoti paṇḍitaḥ naorātmyakṣāntīya pratiṣṭhitasya na vidyate kro 2515-5 /// + + tā māyopamāḥ dharma svabhāvaśunyatāḥ sa tādṛśe dharmanaye pratiṣṭhitasusatkṛto ti | sadevaloke | yadā pi satvā pragṛhīta 2515-6 /// + na tasya teṣu pratihanyate mano na cāmaitrīkarṇātuhīyate | evaṃ caso tatra janeti cittaṃ cchidyaṃti tehī pṛthu aṃgam aṃge | 2515-7 /// .. va na sthāpeṣya agrabodhye | etādṛśe kṣāntibale nirttare nairātmyakṣāntī samatāvihāriṇāmaṃ saṃbodhisatvāna mahā[y]. 2516-1 /// [t]. to ntare yātika gaṃgavālikā na tāva bodhī bhavatī spaśitā | ye buddhajñāne na karo[n]ti kāryaṃ kiṃ vāpuna jñānutathāgatānām* 2516-2 /// + lpaśatāny acintiyāḥ anantakīrtīnam ahāyaśānāṃ nairātmyakṣāntīya praṣṭhitānāṃ tasmād dhi yo icchati bodhi buddhyituṃ | taṃ jñā 2516-3 /// .. nena varṇitaṃ na durlabhā bodhivarābhaviṣyati || %% || samadhirajastura/gilgit manuscript chapter 8 2516-3 tatra khalu bhagavān punar eva candraprabhaṃ kumārabhūtam āmantrayate ama | bh[ū]ta 2516-4 /// .. saṃkhye % yatare vipule aprameye aparimāṇe yadāsītena kālena tena samayena ava 2516-5 /// + .. d.o lo % ka udapādi vidyācaraṇasaṃpannaḥ sugato lokaividanuttara[p]uruṣada[m]y[a]sārathiśāstā de[r]a. a ..[ṣ]yāṇāṃ buddho bha 2516-6 /// + + + + gava bhārasamudgata ityucyate | sa khalu kumāra .. thāgato jātamātra evopraryantarīkṣe sa[p]tatāla[m]ātrama 2516-7 /// + + + + + .ācā[m]abhāṣataḥ abhāvasamudgatāḥ sarvadharmāḥ abhāvasamudgatāsrvadharmā iti | tena ca śabdena tṛsā 2517-1 /// + + + + + bhūt* tatra bh.mādevānupādāy. .. .. d br[a]hmalokaṃ parayā śabdam u[dā]rayāmāsughoṣamanuśrācayāmāsuḥ i 2517-2 /// + + + + + thāgato bhavisyati | yo jātamātra evoparyattarīkṣe saptatālamātramabhyudgamya sapta padāni prakramya abhāvaśa 2517-3 /// + + + % vasamudgata iti nāmadheyam udahādi | tasya ca bhagavato bodhiprāpt. .y. sarvavṛkṣapatrebhyaḥ sarvatṛmāgulope 2517-4 /// + .. rvate % bhyaḥ abhāvasamudgataśabdo niścarati | yāvatīcatatra lokadhātau śabdaprajñaptiḥ sarvataḥ abhāvasamudga 2517-5 /// .[ā]lena tena samayena tasya bhagavataḥ abhāsamudgatasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane mahākaruṇāci 2517-6 /// sādiko darśanīyaḥ paramaśubhavarṇapuṣkaparayāsasatvāgataḥ atha khalu kumāra sa mahākaruṇācintī rājakumāro 2517-7 /// thāgatorhan* samyaksaṃbuddhas tenopasaṃkrāmadupasaṃkramya [va]sya bhagavataḥ pādau śirasābhicaṃdya bhagavantaṃ tṛṣpyadakṣiṇīkṛ 2518-1 /// .. va samudgataḥstathāgatorhat samyaksaṃbuddho mahākaruṇācintino vājakumārasyādhyāśayaṃ viditvā imaṃ sarvadharmasvabhāvasamatā 2518-2 /// + + kāśayati sma | atha khalu kumāra sa mahākaruṇācintī vājakumāra imaṃ samādhiṃ śrutvā tuṣṭa udagra āttamanā pramuditaḥ 2518-3 /// + + dhiṃ śrutvā pramīdate sma | prasannacittaś cakeśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇi paridhāya śraddhayā agāvādanagārikāṃ pra 2518-4 /// + + + prabraji % taḥ sannimaṃ samādhim udgṛhṇāti | dhārayati | vācayati | paryavāphoti | bhāvanāyogamanuyuttaś ca viharati | 2518-5 /// + + + + .. tena % kuśalamūlena viṃśatikalpānnakadācidurgativinipātaṃ gatvān* viṃśatīnāṃ kalpānāmanyayenānuttarāṃ 2518-6 /// + + + + + + .āgatorhan* samyaksaṃbuddho loka udapādi | sarveṣu ca teṣu kalpeṣu viṃśati buddhokoṭyaḥ ārāgitavān* paśya kumāra 2518-7 /// + + + + + + .. tvānāṃ manuttarasya buddhajñānasya paripūraṇāya saṃvartate | atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā 2519-1 /// + + + + + ye kalpinarāṇām uttamaṃ | utpannulokārthakaromaharṣirnāmnā hy āso bhāvasamugaś ca | sa jātamātrogagane sthi 2519-2 /// + + + + + madheyaṃ śabdena sarvaṃ tṛsahasravijñahī ||| devāh isarve pramumoca śabdaṃ abhāva nāmnoti jino bhaviṣyati | yo jāna 2519-3 /// + + .[p]. vīti nāyakoḥ buddho yadā bheṣyati dharmarājāsarvasya dharmasya prakāśako muniḥ tṛṇagulmauṣadhiśailaparvatā abhāvu 2519-4 /// + + hi lo % kadhātau ṣarve abhāvā na hi kaści bhāvāḥ tasmiṃś ca kālena bhurājaputrokaruṇā acintī sada nāmadheya || 2519-5 /// + + gamī tasya jinasya antike | vanditva pādau manipuṃgavasya pradakṣiṇītva ca gauraveṇaḥ || praśāntacinto niṣsāditatra śravaṇā 2519-6 /// + yu jñātva dhīro prakāśayāmāsa samādhim etat* || śrutvā ca sa imu virajaṃ samādhim* laghu prabrajī jinavaraśāsana smi 2519-7 /// .. tva vācitvaparyāpuṇitvā || kalpānakoṭyaḥ paripūrṇa viṃśaṃti na jātu jagmur vinipātabhūmiṃ | sa tena caiva kuśalena karmala 2520-1 /// va sarveṣu jinānamattike ayaṃ varaḥ śāttasamādhibhāvayī | sa paśca kāle abhu buddhuloke sucintitārtho sada nāmadhe 2520-2 /// + ś ca uttārayituṃ bhavārṇavāt* dhāretamūtraṃ imu buddhavarṇituṃ nadurlabhābheṣyati sotrabodhim* || %% || samadhirajastura/gilgit manuscript chapter 9 2520-2 tasmāt tasrhi kumāra bodhisatve 2520-3 /// + na bhavitavyam* kathaṃ ca kumāra bodhisatvo mahāsatvo gaṃbhīrabharmakṣānti kuśalo bhavati | iha kumāra bodhisatvena mahāsatve 2520-4 /// + .[y].vekṣi % tavyāḥ svapnopamā maricyupamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ dagatropamāḥ ākāśopamāḥ sa 2520-5 /// + + bodhisatvena mahāsatvena māyopamāsarvadharmā yathābhūtaṃ pratyavekṣitābhavaṃti | parijñātā bhavaṃti | svapnopamāḥ marī 2520-6 /// + + + + .. vandropamāḥ ākāśopamāḥ sarvadharmāḥ yathā bhūtaṃ pratyavekṣitā bhavaṃti | parijñātā bhavaṃti | yathābhūtataḥ cadā 2520-7 /// + + + + + .ākṣāntyā .amatvāgatoraṃ janīyeṣu dharmeṣu na rajyate | doṣaṇīyeṣu na duṣyate | mohanīyeṣu na 2521-1 /// + + + + + + .. nupaśya .i taṃ dharmaṃ nopalabhate | yo rajyeta | yatra vārajyeta | yena vā rajyeta | yena vārajyeta | yo duṣyeya | yatra vā duṣyeta | ye 2521-2 /// + + + + + + n. vā muhyeta | taṃ dharmaṃ na samanupaśyati | taṃ dharmaṃ nopalabhate | taṃ dharmaṃ na samanupaśyatyan upalabhamānaḥ araktaḥ 2521-3 /// + + + ḥ . ta i % ty ucyate | niṣprapaṃca ity ucyate | tīrṇahāragata ity ucyate | sthalagata ity ucyate | kṣemahyāpta ity ucyate | abha 2521-4 /// + + [t]. | jñāna % vān ity ucyate | prajñavān ity ucyate | puṇyavān ity ucyate | ṛddhimānn iny ucyate | matimānn ity ucyate | gatimānn ity ucya 2521-5 /// + .. te | cāritravānn ity ucyate | dhutaguṇasaṃlekhavāṃn iucyate | anaṃgaṇa ity ucyate | niṣkiṃcana ity ucyate | arhānn ity ucyate | kṣīṇā 2521-6 /// .. [s]uvimuktavittaḥ suvimuktaprajñaḥ ājāneyo mahānāgaḥ kṛtakṛtaḥ kṛtakaraṇīyaḥ apahṛtabhāraḥ anuprāptasvakārthaḥ 2521-7 /// jñānavimuktaḥ sarvacetovaśīparamahāramiprāptaḥ śravaṇa ity ucyate | brāhmaṇa ity ucyate | snāka ity ucyate | pāra 2522-1 /// ity ucyate | buddhaputra ity ucyate | śākyaptra ity ucyate | marditakaṇṭaka ity ucyate | ukṣiptaparikha ity ucvate | tīrṇaparikha ity ucyate ādrī 2522-2 /// + + rṇadaśa ity ucyate | niṣ[pa]ridāha ity ucyate | nirj[v]ara ity ucyate | bhikṣur ity ucyate | a[pa]ryavadhāna ity ucyate | puruṣa ity ucyate | satpuruṣa i 2522-3 /// + .. ity ucyate | puruṣasiṃha ity ucyate | puruṣadātt. i .. .. .[ya]te | puruṣanāga i .. c.. te | puruṣājāneya ity ucyate | puruṣadhauveya i 2522-4 /// + ity ucyate | % puruṣapuṣpa ity ucyate | puruṣapadma ity ucyate | puruṣa puṇdarīka ity ucyate | puruṣadamaka ity ucyate | puruṣa 2522-5 /// + + .. .. [ṣa] ity ucyate | paruṣānupalīpta ity ucyate | atha khalu abhagavāṃs tasyā velāyām imā gthā ābhāṣataḥ || yada lokadhā 2522-6 /// + + + + + .aiva taṃ pūrva tataiva paścāt tathopamāṃ jānataḥ sarvadhāḥ || idaṃ jagad yāvata kiṃciv[a]rtate adhastametī ayumāpaskandhaḥ ya 2522-7 /// + + + + + + n* || yathā ttarīkṣasmi na kiṃcid abhraṃ k .. [ṇe]na co dṛśyati abhramaṇḍalaṃ | pūrvān tujāne yakutaḥprabhūtaṃ tathopamā jā 2523-1 /// + + + + + + .ī karontapratibiṃpaśyati | yathaiva taṃ pūrvu[t]athaiva paścān tathopamāṃ janathasarvadharmān* || yathaiva henasya mahā[n]tu 2523-2 /// + + + + + .. nasāranadaśī pathopamāṃ jānatha sarvadharmān* || deva yathā varṣati sthūlavinduke pṛthak pṛthabudbhudasaṃbhavaṃti | ut[p]anna 2523-3 /// + + .. [sa]rvadharmān* || yathāpigrāmāntari lekhadarśanākṛyāprakurvaṃti pṛthak śubhāśubhaṃḥ na lekhasaṇkrānti girāya [v]idyate ta 2523-4 /// + [ra]ḥ māna % madenamahito bhramantasaṃjānatisāṃ vasundharāṃ na co mahīye calitaṃ na kaṃpitaṃ tathopamāṃ jānatha sarva 2523-5 /// .. nirkṣate nāri alaṃ kṛtaṃ mukhaṃ | sā tatra rāgaṃ janayitva bālā pradhāri[tā] kāma gaveṣamāṇā || mukhasya sṃkrānti yadā 2523-6 /// .y. te | yathā sa mūḍhā janayeta rāgaṃ tathopamā jānatha sarvadharmān* || y. thaiva candrasvanabhe viśuddhe hrade viśuddhe prati 2523-7 /// .. le na vinavidyate | tal lakṣaṇāṃ jānatha sarvadharman* || yathā naraḥ śailavanāntare sthitaḥ bhaṇeyya gāyeyya haseya 2524-1 /// [t]. tathopaṇāṃ jānatha sarvadharmān* || gīte[c]a[v]ad[y]e tatathaivarodate pratiśrūkājāyatitaṃ pratītyaḥ gīrāya yoṣo na kadāci vidyate [t]a 2524-2 /// .. mā[t] supinānti seviyaḥ pratibuddhusattaḥ puruṣo na paśyati | sa bālu kāmeṣvati kāmalābhī tathopamāṃ jāna .i sarvadhar[m]ān* 2524-3 /// + rānaśvarathān vicitrān* na cātra kaścid yatha tatra dṛśyate tathopamāṃ janatha sarvadharmān* || yathā kumārī supināttarasmiṃ sā pu 2524-4 /// + .. ta durma % nesthitā tathopamājānathasarvadharmān* || yathova rotrau jala candru dṛśyate acchasmi vārismi anāvi[l]asmi | 2524-5 /// + + [jā]natha % sarvadharmān* || yathāpi grīṣmāṇa madhyāhnakāle tṛṣābhitaotaptaḥ puruṣo vrajetaḥ mari[n]. .āṃ paśya[t]i [c]o 2524-6 /// + + + + .. cikāyāmudakaṃ na vidyate sa mūḍha satvapivituṃ tad icchati | abhūtavariṃ pivituṃ na śukhaṃ tathopamāṃ jānatha .. 2524-7 /// + + + + + + .. kapuruṣu vipāṭayetaḥ bohirdha adhyātma na sāramasti tathopamāṃ jānatha sarvadharmān* || na cakṣ[uḥ p]rā 2525-1 /// [n]t. | pramāṇu yadyeti bhaveyurindriyā kasyāryamārgeṇa bhaveta kāryaṃ ||| yasmād ime indriya apramāṇā jaḍā svabhā 2525-2 /// + + + + ka sa āryamārgeṇa karotu .āryam* || pūrvānti kāyasya avekṣyamāṇe naivātrā kāyo napi kāyasaṃjñīḥ na yatra kā 2525-3 /// + .. d. pra % vuccati ||| nirvṛntidharmaṇa na asti dharmā yeneti nāsti nna te jātu asti | astīti nāstīti ca [k]alpanāvatām e 2525-4 /// [ti] nāstī % ti ubheti antā śddhīti ime pi antiḥ tamād ubhe anta vivarjayitvā madhye pi sthānaṃ na karoti paṇḍitaḥ || 2525-5 /// + [d]dhī aśudhīti ayaṃ vivādaḥ vivā[d]a[p]rāptāna d[u]ḥkhaṃ na śāmyate avivādaprāptāna duḥkhaṃnirudhyate ||| smṛtī upasthāna kathāṃ kathe 2525-6 /// na kāyasākṣisya ca ast[i] nyanā prahīṇa [t]asyo pṛtha sarvamanyanā || catu[r]su kathāṃ kathetvā [v]a[d]aṃti bālāvay. .y. [n]agocavāḥ nakle 2525-7 /// [t]v[a] jñānena madāḥ prahīyate ||| caturṣu [s]. .yeṣu kathāṃ kathetvā vadaṃti vālā vaya satyadarśinaḥ na tyadarśisya ca kāci manya 2526-1 /// .. sīlaṃ na ca tena manyeśruṇeyyadharmaṃ na ca tena manye | yenaiva so manyati alpaprajño tan mūlakaṃ duḥkha vivardhate sya ||| duḥkhasya mūlaṃ ma 2526-2 /// kena | madena mattāna duḥkhaṃ vivardhate amanyamānāna dukhaṃ nirudhyate || kiyadbahūd dharma paryāpuṇeya śīlaṃ narakṣetaśrutena ma[t]taḥ 2526-3 /// .[ī]li yena brajamāna durgatim* || sa cet punaḥ śīlam adena matto na bāhuśrutyasmi karoti yogam* akṣapetva so sīlahalaṃaśe 2526-4 /// + .āveyya % samādhi loke na co vibhāveyya sa ātmasaṃjñām* punaḥ prakupyaṃti kileśatasya yatho drakasyehasamādhibhā 2526-5 /// + + .. tya % vekṣyayadi bhāvayete | ma hetu nirvāṇahalasya prāptaye ya a nyahetū na sa bhoti śāntaye || yathā nara 2526-6 /// + + + + .ārthikaḥ na tasya pādā prabhavaṃti gacchituṃ gṛhītvohi satatra han[y]ate ||| evaṃ ranaḥ śīlavihīna mūḍha balāyituṃ 2526-7 /// + + + + + + tuṃ javāya vyādhī maraṇena hanyate ||| yathaiva corāṇa bahū saha[s]rā nānāmukehi prakaronti .[ā]paṃ | [ev]aṃ kile 2527-1 /// + + + + + yentu sunidhyapta nirātmaskandh[ā] ākruṣṭuparibhāṣṭu na maṃkubhoti | sa kleśamānasya vaśaṃnagacchate yaḥ śunyatāṃ ja 2527-2 /// + + + + .. nyatāṃ na ca brajānāti yathā nirātmakāḥ te aprajānanta pareṇa codicā krodhābhibhūtā paruṣaṃ vadaṃti || yathānaro ātu 2527-3 /// + + [uc]yate % sa dīrghagailātya dukhena pīḍitaparyeṣate vaidyu cikitcanārthikaḥ || punaḥ punas tena gaveṣatā ca āsādito vai 2527-4 /// + + .th. petvā % prayuktu bhaiṣajyam idaṃ niṣevatāṃ || gṛhītva bhaiṣajya pṛthūtva rātvarānupanāmay evaidyutadāturasya | na seva 2527-5 /// +.āhitasmikāle na vaidyadoṣo na bhaiṣajāṇāṃ tasyaiva doṣo bhavi āturasya ||| evaṃ iho śāmaniprabrajitvā paryāpinitvā va 2527-6 /// bhiyukta bhūnti ayuktayogīna kuto sthi nirvṛti | svabhāvaśunyā sata sarvadharmā vastu vibhātenti jināna putrāḥ sarveṇa sa 2527-7 /// + [t]. [t]īrthīkānāṃ ||| na vijña bālehi karonti vigrahaṃ satkṛtya hālā paritarjayaṃti ke eti praduṣṛcittā na bāla 2528-1 /// + .. .. .. t. s. va .āṃ viditva bālāna svabhāvasaṃtatim* .iyaciraṃ bā .. s[u]ṣevitā pi purato hi te bhonti amitrasannibhāḥ | [ | ] na .ijña vā 2528-2 /// + vadharmatām* svabhācabhinnāḥ prak[ṛ] .īyabālānācāsti mitraṃ hi [p]ṛthagjanānām* || sahadharmi .eṇo vacanena uktāḥ krodjaṃ ca doṣaṃ 2528-3 /// + .. dharmā imam arthu vijñāya na viśvasaṃti || bālā na bālābale bhisamaṃsameti yathā amedhyena amedhy[u] sardham* vijñā .punar vi 2528-4 /// + + + ṇḍe || % saṃṣāradoṣāṇa apranyavekṣam* : ka[r]māṇavipākumanottaḥ ttābuddhāna co vāk[y]amaśraddhānās .e cchedyabhodyasmi 2528-5 /// + + + + śi % lpasthānesu bhavaṃti kovidaḥ daridubhūtāna dhanaṃ .. [vid]ya[t]e ājīvamānās adaprabrajanti || te prabrajitvā iha 2528-6 /// + + + + .. .āpamitrehi parigṛhī .[ā].thā nādarante sugatāna śikṣām* || ta ātmanaḥ śīlamapaśyama .. .[c]. ttasyavyavasthāṃ na 2528-7 /// + + + + + + .upasaṃti .a pāpakarmaḥ || kāyena cintena asaṃyavānāṃ na kiṃ civācāya ajalpitavyaṃ | sadā gaveṣanti parasya do 2529-1 /// + + + + + + + [t]apāla bhonti na cāsti mātrajñatabhojanasamim* buddhasya puṇyehilabhitva bhojanaṃ tasyaiva vālā akṛjña bhonti || te 2529-2 /// + + + + + yuktayogāḥ teṣāṃ āhāru vadhāyabhoti yatha nāsti potāna visā adhautakāḥ kiṃcāpi vidhāt satimāt vicakṣaṇo bhuṃ 2529-3 /// + + .. .y. sita tatra bho[n]ti agṛddhū so bhūṃjati tatra yogī | kiṃ cāpi vidvāt satimān vicakṣaṇo ābhāṣate bāla kute hi svāgatam* 2529-4 /// + + .. ruhya % tāṃ tatra epasthapeti | yo bhoti vālānahitānukaṃpītasyaiva cālāvyaṣanena tuṣṭāḥ etena doṣeṇa 2529-5 /// + [r]. daraṇye | mama īdṛśān doṣa viditva paṇḍito na jātu pālehi karoti saṃ .[t]. .. ṃ nihīnaprajñānupasevato me svargāti hā 2529-6 /// .. bhavaṃti paṇḍitā karuṇāvihārī muditāvihārī | upekṣakaḥ sarvabhaveṣu nityaṃ samādhi bhāvetva spṛśaṃti bodhim* || te bodhi 2529-7 /// + .. + + .. .. .[i] .ī .i .. .. ṃ kāruṇyatāṃ tatra upasthapetvākathaṃ kathentīparamārtha yuktāṃ || ye tāṃ vijānanti jināna dha 2530-1 /// + + + + + + + + + + [rūp]ālapsyati ariyaṃnirāmiṣām* || %% || samadhirajastura/gilgit manuscript chapter 10 2530-1 /// tasmāt tarhi kumāra pattisāro bhaviṣyāmīty evaṃ dvayā kumā 2530-2 /// hi kumāra bhodhisatvasya mahāsatvasya na durlabhā bhavaty anuttā samyaksaṃbodhiḥ kiṃ punar ayaṃ samādhiḥ atha khalu candraprabhakumāra 2530-3 /// [v]an yāvat subhāṣitā ceyaṃ bhagavtā bodhisatvānāṃ mahāsatvānāṃ mavavādānuśanī | sarvabodhisatvaśikṣādeśitā | svākhyātā | 2530-4 /// + bhūmi sa % rvaśrāvakapratyekabuddhānām* kaḥ punar vādonyatīrthikānāṃ pratipattisāvāś ta vayaṃ bhagavan bhaviṣyāmo nape 2530-5 /// + .[i]kṣiṣyāmahe | arthikā vayaṃ bhagavann anuttrāyā samyaksaṃbodhyāḥ dharṣayitukāmāś ca vayaṃ bhagavat māraṃ pāpīyāṃsaṃ | mocayi 2530-6 /// + + + .. sarvaduḥkhebhyaḥ adhivāsayatu me bhagavāṃ cchvacchetanayā bhaktena sārdhaṃ bhikṣusaṃghena bodhisatvagaṇena cānukaṃpāmu 2530-7 /// + + + + + .y. kumārabhūtasya tūṣṇībhāvena śvaśvetanayā bhaktaṃ bhoktuṃ | sārdhaṃ bhikṣusaṃghenānukaṃpāmupādāya | atha 2531-1 /// + + + + + .ādhivāsanāṃ viritvā utthāyāsanādaṃkāṃsamutt[a]rās[a]ṃ[g]. [k]ṛtv[ā] bhagavata pādau śirasābhivandya bhagavantaṃ tṛṣpradakṣi 2531-2 /// + + + + .. ndraprabha kumārabhūto yena rājagṛhaṃ mahānagaraṃ yena svakaṃ niveśanaṃ tenopasaṃkrānn upasaṃkramya candraprabhaḥ 2531-3 /// + .. .. taṃ khādanīyaṃ bhojanīyaṃ | svādanīyam abhisaṃskārayati | śatarasaṃ ca bhojanaṃ saṃpādya eva rātryā anya yena rājagṛ 2531-4 /// + kusumā % bhikīrṇaṃ | gandhaghaṭikānirdhūpitaṃ | mucchritacchatradhvajapatākaṃ | dhūpanadhūpitaṃ | pitānacitataṃ | sarvacatvacaśṛ 2531-5 /// .. nyapanīśatarkaraka % llāni | candanacūrṇāni | ratnacūrṇavicitritāni | puṣpābhikīrṇāni | puṣpavicitrāṇi gavākṣaniryuhapaṃ 2531-6 /// .. laṃkāravyūhair nagaravyūhāvyūhāpitā abhūvan* sarvāntaṃ ca nagaram utpalapadamakumudpuṇḍarīkābhyavakṭrṇamakārṣīt* sva 2531-7 /// .. rvālaṃkāravyūhitam akārṣīt* atha khalu candraprabhakumārabhūta imān evaṃrūpān nagaravyūhān gṛhavyūhān bhojanavyūhāṃ 2532-1 /// yenāśītibodhisatvanayutaiḥ sārdhaṃ kecit tatraikajātipratibaddhā bodhisatv[ā] mahāsatvā avalokiteśvaram ahāsthāmaprāpta 2532-2 /// juśrīkumārabhūtavīvasena svāhuratnakusumāmoghadaśimaitreyaprabhṛtayaḥ etat* purvaṃ gamena cānyena mahatā 2532-3 /// [t]o rājagṛhā mahānagarān niṣkramya yena gṛddhrakūṭaparvato yena bhagavāṃs tenopasaṃkrāmad upasaṃkramya bhagavantaṃ tṛṣprada 2532-4 /// + prabhaḥ % kumārabhūto bhagavataḥ kālamārocayāmāsuḥ kālobhagavankālo sugataḥ siddhaṃ bhakraṃ yasyedānī kā 2532-5 /// + + nivāsyapātra cīvaramādāya mahatā bhikṣusaṃyena sārdhaṃ paripūrṇena bhikṣuśatasahasreṇa saṃbahulaiś ca bodhisa 2532-6 /// + + + + ś ca devanāgayakṣagandharvāsuragarṣakimmaramahoragamanuṣyāmanuṣyaśatasahasraiḥ pūjyamāno bhiṣṭūya 2532-7 /// + + + + hatabuddhaprātihāryeṇa hatābuddheryāpathena | raś. ikoṭīniyutaśatasahasrair niścaradbhitūryaśatasaha 2533-1 /// + + nacūrṇacīvarai pravarṣadbhir yena rājagṛhaṃ mahāgaraṃ tenopasaṃkrāmanti sma | candraprabhasya kumārabhūtasya niveśa 2533-2 /// + .. .ṇaś cakraratvasamalaṃkṛtaḥ aparimitakuśalasaṃcitapādaratna indrakīle | atha tāvad eva tasmin mahānagare ane 2533-3 /// + .. | iyam atra dharmatā | tatredam ucyate ||| puravaru praviśaṃtu nāyakasmiṃś caraṇavara sthapitaś ca indrakīle | calati 2533-4 /// % masmisatvāḥ || ye na rakṣudhitā pipāsitā vā na bhavati teṣa jighitsa tasmi kāle | apagata bhavatīkṣudhā 2533-5 /// .. tatha puna nara ye bhavaṃti apdhā śrotravihīna anātha alpapuṇyaḥ sarvi pratilabhaṃti cakṣu śrotraṃ yada jinu nikṣipa 2533-6 /// .. pretāḥ sudukhita kheṭaśighāṇabhojanāśāḥ sarvi sukhita bhonti ābhaspṛṣṭā yada jinu nikṣipatīdrakīlī pādam*/// 2533-7 /// .[ā]lakarṇirāḥ sarvi abhinamaṃti y[e]na buddho yada jinu nikṣipatīdrakīli pādam* || sanagaranigamā samāgarāntā 2534-1 /// +[i]viheṭha kasya cīha yada jinu nikṣipatīndrakīli pādam* || marumanulakubhāṇḍurākṣasāś ca nabhasthita tuṣṭa u 2534-2 /// .. prīṇita janeta bodhicchandam* || śrūyati ca manojña vādyaś cabdoturyasahasra aghaṭitā raṇaṃti | pramudita tada bhonti 2534-3 /// kṣaśatasahasra onadattī sarvi prapuṣpita bhonti tasmi kāle | devaśatamahāsra attarīkṣe pūja karonti amānuṣī jina 2534-4 /// .[a] % dhipatī pravṛddhakāyāḥ mṛgapataya nadaṃti siṃhanānaṃ yada jinu nikṣipatīndrakīli pādam* || mahipa 2534-5 /// % gatā bhavaṃti | dharaṇītalipataṃti hṛṣṭacittādṛṣṭva jinasta śirīmim evarūpā || anyi abhistavaṃti lo 2534-6 /// .. ri daśanakhāṃjaliṃ karitvā aho jinu kāruṇiko bhaṇaṃti vācaṃ || keci vara kṣipaṃti muktihārān bahudha ābharaṇāṃ ja 2534-7 /// + .. [s] agra janitva bodhicittam* || keci vara kṣipaṃti hemamālā apari punar mukhaphullakān kṣipanti | keci vara kṣi 2535-1 /// + + + + .. | tatha punarananiṣṭha vītarāgā upagata sarvi narendradarśanāya | bṛhatphalasudṛśāś ca dṛṣṭasatvāśata 2535-2 /// + + + + .. yathā prabhāsamāno upagata tatranarendradarśanāya ||| tatha śubhamarutātra aprameyā apariparitta 2535-3 /// + + + [ś] ca aprameyā upagata paśyinu nāyakaṃ maharṣiṃ | aparimita tathāpramāṇa ābhā tatha puna deva paritta ābha 2535-4 /// + + tra upaga % ta paśyitu te pi lokanātham* bahava śatasahasra pāriṣadyās tatha puna brahmapurohitā prasannāḥ ba 2535-5 /// + + gata nāyakadarśanāya sarve ||| tatha puna paranirmitāpi devās tatha nirmāṇaratī ca śuddhasatvāḥ pramudita tuṣitātha 2535-6 /// + syamāna buddham* || tṛdaśu api ca śakru devarāja | absarakoṭiśatai sahāgato traḥ kusumavarsa saṃpravarṣamāṇo upagata 2535-7 /// .. tudiśāsa lokapālā vaiśravaṇo dhṛtarāṣṭru nāgarājā viruḍhaku virupākṣu hṛṣṭacittā upagata sarvi narendru te stuvantā ||| i puna sadamatta māladhā 2536-1 /// yakṣaśatehi premajātaḥ gaganatali sthihitva hṛṣṭacittā kṣipati aneka vicitra puṣpavarṣāḥ || api puna sadamatta māladhā 2536-2 /// + [n]* sarva saparivāra hṛṣṭacittā paruṣavarasya karonti tatra pūjam* || baha śata karoḍa pāda yakṣā api ca abhūṣi yeteṣaya 2536-3 /// + + dyaisturyaśate hi karonti buddhapūjām* || laḍitamadhuraśītavāditasminsukuśalaisahakinnarīsahasraiḥ druma upagatu gaddha 2536-4 /// + + jā | śaṃvara % vaḍi vemacitra rāhū dānavakanya sahasrapārivārāḥ asuragaṇa mahardhikāś ca anye upagata te ratanā 2536-5 /// + .. nāṃ rākṣasaroṭirupair upāsyamānāḥ pṛthu vicidha vicitra mukrapuṣpān muruṣavarasya nbipaṃti śauraveṇaḥ || tatha ahi ca a 2536-6 /// + + + + + .āga kanyāḥ turyaśatasahasravādayaṃtyo upagatapūjanatatralokanātham* || paṃcata anopatapta putrā vi 2536-7 /// + + + + + .. tā udaśra bhūtvā upagata pūjayituṃ svayaṃ svayaṃbhuṃ | tatha pi ca apalā anāgarājāpurusavara 2537-1 /// + + + + .āgapuṣpā sthita gagane munirāju satkarontaḥ || tatha pi ca mucil indunāgarājā prītamanā parituṣṭu harṣa 2537-2 /// + + + + m. nāyakamokiratta tatraḥ || so pi parama sauktikaṃ janitvā anusmaramāṇa guṇāṃs tathāgatasya | svajanapari 2537-3 /// + .. [v]. rṇanāyakasya ||| nandu [t]athupanandu nāgarājā tatha puna takṣaku kṛṣṇagautamaś ca | upagatu jinu ne namasya mā 2537-4 /// + yorhiḥ || u % pagatu elapatru nāgarājā parivṛtu nāgaśatehi rodamānaḥ munivaru jinu kāśyapaṃ smaranto 2537-5 /// + mu || aho ahu puri āsi kāṃkṣaprāpto yama puri cchinnu marittam elapatram* so ahu upapannu akṣaṇasmiṃ na sukaru 2537-6 /// .. hu janitva nāgayoniṃ parama jugupṣitametu jaṃtukāya | dharmum ahu vijāni śītibhāvaṃ puruṣavareṇaya jñātu bodhimū 2537-7 /// rtī parivṛtu nāgatṛprā[ṇi]koṭisaṃghaiḥ varuṇu tatha manasvi muktahārair upagati te bhavanta pūjanāya | virddhaśilajina 2538-1 /// ta tasmi kāle | rājagṛhi sa kiṃpilo yakṣaḥ puratu sthitaḥ sugatasya gauraveṇa | aṭakavati samaśra rājadhāniṃgunya abhū 2538-2 /// .. tva anyamanyā upagata paśyitu sarvi lokanātham* || tathapi va kharakarṇu sūciromo āṭavakavas tatha yakṣabhaiṣakaś ca | hemava 2538-3 /// + bhako jinaṃ svayaṃbhūm* || vikṛta vahu dusaṃsthicātmabhāvavigaḍita abhavaṇā anekurūpāḥ bahuca śatasahasra tasmi kā 2538-4 /// + .. || jalani % dhi nivasaṃti ye supaṇī upagata prāhmaveṣa nir[m]iṇitvāḥ mukuṭadharma vicitradarśanīya gaganasthitā 2538-5 /// + + .eci jaṃbu % dvīpe vanavivareṣu ya tatra devatāś ca | sarvanagaradevatāsamaśrā upagata pūja karonta rāyakasya ||| 2538-6 /// + + + + śai[l]adevatāś ca | tathapi ca nadidevatā samaśrā upagata pūja karonta nāyasya ||| aṭavimarūṣu devatāśatānī gi 2538-7 /// + + + + + .. devatāś ca upagata sāgaradevatāś ca buddham* || deva asuranāgayakṣasaṃghā garuḍamahoragakinnarā ku 2539-1 /// + + + + + varasmi karonti citrikāram* || te hi ca jinavare kavitva pūjā nagavaraṃ praviśatta nāyakasmin* || deva asura nāga yakṣā rā 2539-2 /// + + + + .. purima bhaveṣu lokanātha purima jineṣu akārṣi pūja śreṣvām* puṇyaḥ phala vipāka evarūpo na ca janu nṛpta na[r]endra pa 2539-3 /// + + .. .. himavagiris tatha gandhamādanaś ca | āvaraṇana te inasya bhottī ābha yadā jinu muṃci buddhakṣetre ||| ye ca iha samudra 2539-4 /// + .. dā bhavaṃti | % sarvam isu samanta buddhakṣetraṃ samu bhavatī kusumehi saṃprakīrṇaṃ ||| raśmi śata sahasra aprameyā ava 2539-5 /// + [r]. [i] niraya śītalā bhavantī duḥkha apanīta ṣukhaṃ ca vedayaṃti ||| dharmu daśabala prabhāṣi tatro marumanuja viśu[d]dha bhoti cakṣuḥ || 2539-6 /// [ma]yā niyata bhavaṃti ca sarvi buddhajñāne || bahu imi sugatasya prāhāryā na sukaku vaktu ta kalpakoṭiyehipuravaru pravi 2539-7 /// t[a] sarva jagajjinapraveśe ||| imi guṇa sugatasya aprameyā naravṛṣabhasya gulāgrapā[r]agatasya ||| sarvaguṇaviśe 2540-1 /// .. syatha buddhapukṣetram* || %% || samadhirajastura/gilgit manuscript chapter 11 2540-1 /// atha khalu bhagavāṃś candraprabhasya kumārabhūtasya niveśanarathyām avagāhamānaś candraprabhasya k[u]māra 2540-2 /// viśya ca nyaṣīdatprajūpta evāsane | atha khalu candraprabhakumārabhūto bhagavantam* bodhisatvasaṃghaṃ sa bhikṣusaṃghaṃ niṣṇṇaṃ viditvā sva 2540-3 /// + .. ṇītena prabhūtena khādanīyena bhojanena lehyena coṣyeṇa pānīyena | bhagavaṃtaṃ satarhya saṃpravārya bhagavantaṃ bhuktvantam apa 2540-4 /// + .. va[t]ikoṭi % śatasahasram ulyena duṣyayugena bhagavantam abhicchādayāmāsa | teṣāṃ ca bodhisatvānāṃ bhikṣusaṃgha 2540-5 /// + + .[ā]t* || atha khalu candraprabhakumārabhūta ekāṃ samuttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ ṣṛthivyāṃpratiṣṭhāpya bhagavantaḥ 2540-6 /// + + + + + .. liṃ praṇamya bhagavantaṃ gāthābhigītena praśnaṃ paripṛcchati ||| kathaṃ caranto vidu bodhisatvo svabhāvu dharmāṇa sadā prajā 2540-7 /// + + + + + + [y]amotvāru vadāhināyakaḥ kathaṃ jātismaru bhoti nāya kānacāpi garbhe upapadyate kathaṃ | kathaṃ parīvāru 2541-1 /// + + + + kaṃ | sarve sasatvāna cariṃ prajānase sarveṣu dharmeṣu tijñānu vartate | anābhibhūtā dvipadānamuttamā pṛcchāmi praśnaṃ 2541-2 /// + + + .āvu jānase anābhilapyāṃ śirasaṃprabhāṣase | siṃhena vādharṣita sarvakroṣṭakās tathaiva buddheniha anyatīrthikāḥ || sarve 2541-3 /// + [m]. ṣutijñānuvarte | asaṃgajñānīpariśuddhagocarātaṃ cyākarohī mama dharmasvāmī || atītu jānāsi tathā anāgataṃ yaṃ 2541-4 /// .. jñānaṃti a % saṃguvartate tenāhu pṛcchām iha śākhasiṃha ||| tṛyadhvayuktāna jināra dharmatāṃtā dharmatāṃ jānasi dharma 2541-5 /// + bhotenāhu pṛcchām iha jñānasāgaraṃ ||| yat kiṃ ci dharmaṃ skhalitaṃ natesti tato ti cittaṃ nikhilaṃ prahīṇaṃ | prahīṇagranthākhilamoha 2541-6 /// .. ḥ || yal akṣaṇā dharmajinena buddhāsta lakṣaṇān dharma mama prakāśayaḥ tal lakṣaṇā dharma ahaṃ viditvā tal lakṣaṇāṃ bodhi cariṣyi cā 2541-7 /// m anantā kathaṃ carantaś carimottaraṃti | carīpraveśaṃ mama deśaya svayaṃ śrutva satvāna cariṃ prajāniyāṃ || vilakṣaṇaṃ dharmasva 2542-1 /// .[ī]viviktam* pranyakṣabhontī katha bodhisatvā prakāśayasvamama buddhanetrīṃ || sarveṣu dharmeṣv ināpāramiṃ gacāsarveṣu nirdeśapa 2542-2 /// + .. kāṃkṣacchedaka prakāśayāhī mama buddhabodhim* || atha khalu bhagavāṃś candraprabhasya kumārabhūtasya cetaśaiva cetaḥ parivitarka 2542-3 /// + + ntra yete sma | ekadharmeṇa kumāra samatvāgato bodhisatva etān guṇā[n p]ratilabhate | kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃ 2542-4 /// + + māra bodhisa % tvo mahāsatva sarvadharmāṇaṃ svabhāvaṃ yathā bhūtaṃ prajānāti | kathaṃ ca kumāra bodhisatvo mahāsatva sarva 2542-5 /// + + .. bodhisatvo mahāsatva sarvadharmānnanām akānāmāpagatāṃ prajānāti | ghoṣāpagatā vākpathāpagatān akṣavāpa 2542-6 /// + + + + .. cilakṣaṇān* pratyayavilakṣaṇāt vipākalakṣaṇānāraṃ baṇalakṣaṇātvivekalaṇān ekalakṣaṇān yadutāla 2542-7 /// + + + + + + [m]. no pagatān sarvadharmān yathā bhūtaṃ prajānātiḥ || atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā a 2543-1 /// + + + + + .ā alakṣaṇā deśitā varaprajñena yathā bhūtaṃ prajānatā ||| ya etaṃ dharmanirdeśaṃ bodhisatva prajānati | na tasya bhoti 2543-2 /// + + + + .. y. kebhir bhūtakoṭiṃ prajānati | prajānāti ca tāṃ koṭiṃ na cātro kiṃ vibhāṣitaṃ ||| ekena sarvaṃ jānati sarvam ekena paśyati | kiya 2543-3 /// + + + tathāsya cittaṃ nidhyaptaṃ sarvadharmā anamakāḥ śikṣito nāmanirdeśe bhūtāṃ vācāṃ prabhāṣate || śṛṇoti ghoṣaṃ yaṃ kaṃcit pūr[v]āntaṃ ta 2543-4 /// + + ghoṣeṇa % hriyate na saḥ || yathā yoṣasya pūrvānta evaṃ dharmāṇalakṣaṇaṃ evaṃ dharmān* prajānanto na garbheṣūpapa 2543-5 /// + .. nutpantiṃ prajānati | prajānaṃ jātinirdeśaṃ bhavejāti sma rasadāḥ || yadā jātismaro bhoti tadā varate kṛyāṃ kriyāmottara 2543-6 /// + [ya] evaṃ śunyakān dharman bodhisatva .r. jā .ati | na tasya kiṃcid ajñātameṣākoṭirakiṃcanā ||| akiṃcanā yāṃ koṭyāhiṃ kiṃcid va 2543-7 /// [k]. [ṭ]īyo saṃsaraṃte punaḥ punaḥ || sacet te kalpa jānīyur yathā jānāt[i] nāyakaḥ na teṣ. ṃ duḥkhajāyeta nāpi ga 2544-1 /// .ā sarve ajānanta imaṃ nayaṃ kṣipaṃti īdṣśād dharmān yatra duḥkhaṃ nirudhyate ||| ababdhi sarvadharmāṇāṃ dharmasaṃjñāya vartate | sā 2544-2 /// + jānathaḥ vijānakācasaṃjñā ca[rv]ālairetad vikalpitaṃ | akalpiteṣu dhar[m]eṣu nātra muhyanti paṇḍitā ||| paṇḍitānām iyaṃ bhūmir vā 2544-3 /// + dhrmāṇāṃ śunyatā dharmā anāvilāḥ || bodhisatvānām iyaṃ bhūmir buddhaputracari iyaṃ buddharmāṇalaṃkāro deśitā śānta śu 2544-4 /// + .[ī]nā bhoti % vāsanā na te hriyaṃti rūpeṇa buddhagotrasmi te sthitā ||| asthānaṃ sarvadharmāṇāṃ sthānam eṣā na vidyate 2544-5 /// + + durlabhāḥ || dānaṃ śīlaṃ śrutaṃ kṣāntiṃ sevitvāmitrabhadrakān* imāṃ kriyāṃ vijānaṃto kṣipraṃ bodhiṃ sabudhyate ||| devātha nāgā 2544-6 /// + + + .. horagāḥ sarve ca rājāna suparṇi ki .n. .. [n]iśācarāś cāsya karoti pūjām* || yaśo sya bhāṣaṃ ca buddhakoṭiyo bahu 2544-7 /// + + + + .. ntiyo bhoti varṇo na śakyu paryantu kṣametu tasya ||| yaḥ śunyatāṃ jānati bodhisatva karoti sarthaṃ bahuprāṇako 2545-1 /// + + + + .. sya presaṃjanayaṃti gauravaṃ ||| jñānaṃ ca teṣāṃ vipiulaṃ pravartate tena hahapaśyaṃti narottamāṃ jinaṃ | kṣetre ca paśyaṃti viyū 2545-2 /// + + + || māyopamāṃ jānatha sarvadharmān ya .[ā] .. .īkṣaṃ pratikṛtīya śunyaṃ pratikṛtiṃ pi so jānati teṣa yādṛśīm evaṃ caraṃto 2545-3 /// + .. roti mo rthaṃ % lake caranto vara bodhicārikāṃ || jñānena tevīkṣiya sarvadharmān* preṣenti te nirmita anyakṣetrān* buddhakṛtyaṃ 2545-4 /// + gacchaṃti ya % thaiva dharmatā || yathābhiprayāṃ calabhaṃti arthaṃ ye bodhivinta[s]mi narāpratiṣṭhitā | sa bhoti [bu]ddhānaṣa 2545-5 /// + [ya] yujyate | virocamānena samucchuyeṇa dvātṛṃśa kāye sya bhavaṃti lakṣaṇā anyānanantān bahu ānuśaṃsān bodhiṃ ca so ca 2545-6 /// .. sadāprakaṃpiyo rājāna .. syo na saṃti tejaḥ prāsādiko boti ma[h]ābhiṣaṭkaḥ puṇyena tejena śirīya codga .. [ḥ] devāpi no ta 2545-7 /// ṣu careyya paṇḍitaḥ || mitra sa bhotī sada sarvaprāṇināṃ yo bodhicittas midṛḍhaṃ pratiṣṭhitaḥ na cāndhakāra sya kadāci bhoti 2546-1 ///| | apagatagiravākṣathā anabhilapyāṭhapathagaganaṃ tathatā svabhācadharnāḥ imagati paramāṃ vijānamāno tatu bha 2546-2 /// [ś]atasahasrabhāṣamāṇaḥ sūkṣmaprajāna .. [p]ūrvi[k]āṃ sakotim* sada vidu bhavatī asaṃgavākyaḥ susukhuma dharmasvabhāvu 2546-3 /// .. .yu bhotī vahuvidhaghoṣanirukti kovidaś ca | karmahalavibhoktiś citāś co konti viśiṣṛ viśeṣa evarūpāḥ || avikalava 2546-4 /// .. ṇḍito ta % hātmāḥ sada smṛti pariguddha tasya bhotī susukhuma dharmasvabhāvu jānamānaḥ || na śruṇati amarojña jā 2546-5 /// + .. śadhā % m* sada bhavati manojña tasya vāvāsusukhumadharmascabhāvu jānamānaḥ || smṛtimatigatiprajñavaṃtu 2546-6 /// + + .. tra śata prabhāṣate anekār susukhuma dharmasvabhāvu jānamānaḥ || akṣarapadaprabhekovidaś co ruta bahu jānati nai 2546-7 /// + + + + .. guṇa dharmasvabhāvu jānamānaḥ || devamanujan[ā]garākṣasānām asuramahoragakinnarāṇa nityam* teṣa sa 2547-1 /// + + + + + .v. bhāvu jānamānaḥ || bhūtaga[ṇ]apiśācarākṣasāś co parama sudāruṇa ye ca māṃsabhakṣāḥ teṣa bhayu na yuna jātu saṃja 2547-2 /// + + + + ḥ || vipula katha śruṇitva paṇḍitānāṃ vipulu prajāyati r. maharṣu teṣām* || vipulu tada janenti buddhapresaṃ vipulu acintiyu 2547-3 /// + + .. vaktuṃ vahu % napikalpa sahasrabhāṣamāṇai || apavimita anatta aparameyā imu sugatāna dharetva dharmagaṃjaṃ || 2547-4 /// + .. vimitāya % anāgatāś ca buddhāḥ daśasu diśasu ye sthitāś ca buddhā ima vara śātta samādhi deśayitvāḥ || yatha 2547-5 /// + + .. lakāru kānupasthaheyyaḥ aparimita anantakalpakoṭīr aparimitaṃ ca janetva premuteṣuḥ || dvitiyunaru bhaveta puṇyā 2547-6 /// + gātha ekān* dhariya carima kālivartamā .e .. .[ī]maku puṇya kalāṃ na bhoti tasya ||| parama iya viśiṣṭa buddhapūjā carima 2547-7 /// .. tu[p]adamitaśātha ekaśrutvā dhāra[y]. pūjita tena sarvabuddhāḥ || parama sada sula[b]dha t[eh]i lābhā parama su[bh]uktu 2548-1 /// [ba]lasya jyeṣvaputrā bahu jina pūjita tehi dīrgharātram* || aham api iha dṛṣṭṛ gṛddhrakūṭe tatha maya yākṛta te pi bu 2548-2 /// .[a]ka syā punar api vyākaraṇā yatasmi kāle ||| tatha punar apitāyu teṣa tatra bhāṣati buddha aneka ānuśaṃsān* sarva ime 2548-3 /// + .. kṣabhyu paśyi buddham* || kalpaśatasahasra aprameyāna ca vinipāta bhayaṃ kadāci bhoti | ima vara caramāṇu bodhicaryāṃm a 2548-4 /// .. tasma i % [m]a viśiṣṭa evarūpā ya ima prakāśita śreṣṭha ānuśaṃsāḥ pratipadam anuśikṣamāṇu mahyaṃ pa 2548-5 /// + .. || samadhirajastura/gilgit manuscript chapter 13 2552-2 /// .. buddho mahāguṇasaṃgī iha śikṣitvā kuśalo [t]aśabaladhārī bhavati buddhaḥ || tatra khalu bhagavān punar eva candraprabhaṃ 2552-3 /// .. smāt . ahi kumāra bodhisatvena mahāsatvena samādhikuśalena bhavita. yam* tatra kumāra katamaḥ samādhinitesaḥ yā 2552-4 /// + samatā | % akalpanā | avikalpanā | aviḍhapanā | asamutthānatā | a .. .pādatā | anirodhatā | .. 2552-5 /// + mucchetaḥ cittāraṃbaṇasyām amanasikaraḥ vijñaptisamucchedaḥ vitarkavikalpasamucchedaḥ rāgadoṣamohasamu 2552-6 /// + + + nasikārasmucchedaḥ skandhadhātvāyatanasvabhāvajñānaṃ | sm[ṛ]timatiśati[.k]rī[dh]v[ā] .[i]cāritrācāragocarapra[t]i 2552-7 /// + + + .. naṃ | araṇābhūmiḥ śāntabhūmiḥ sarvaprapaṃcasamucche[d]aḥ sarvabodhisatvaśikṣāḥ sarvatathāgatago 2553-1 /// + + + + .. .y. te kuṃāra samādhinirdeśaḥ yatra samādhinirdeśe pratiṣṭhito bodhisatvo mahāsatvaḥ avirahitoḥ bhavati sa 2553-2 /// + + + + k. ruṇāsamanvāgataḥ aprameyāṇāṃ ca sarvānām arthaṃ karoti | atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā 2553-3 /// + [bh]. m[i]ḥ śānta % sūkṣmā sudurdṛśāḥ sarvasaṃjñāsanudghāta samādhis tenocyate ||| akalpaś cāvikalpaś cāśrāhyatvamanida 2553-4 /// + + s tenocya % te ||| samāhito yadā bhoti sarvadharmā na manyate | amanyanā yathābhūtaṃ samādhir iti śa .ditaḥ || a 2553-5 /// + [na]vidyate anopalabdhidharmāṇāṃ samādhis tenocyate ||| cittasyānupalabdhiś ca vikalpo pyeṣa cocyate avikalpit[a] te dharmāḥ samā 2553-6 /// + to arthaḥ sa ca śabdo avastukaḥ pratiśrūtkopamaḥ śabdo antarīkṣaṃ yathā nabhaḥ asthitā hi ime dharmā sthitiś caiṣāṃ na labhya 2553-7 /// vena na labhyate | cyavate .. [cch]atītyevaṃ gatiś cāsau na vidyate agatir gatiśabdena samādhir gatitaḥ || asamāhito 2554-1 /// to eṣa dvitīya manyanā | amanyanā vicaraṃti bodhaye amanyamānā spuśati bodhim uttamāṇā || sama aviṣama eṣa śā 2554-2 /// .. nimittam esāḥ seviya imu śānta buddhagotraṃ sa iha prayuktu samādhibhāvanāyām* na ca punar iyam akṣarehi śakyaṃ pra 2554-3 /// + [s]arva ruta jahitva bhāṣyayogaṃ bhavati samāhitu no ca manyanāsya ||| yaś ca ima samādhi bodhisatvo yathā upadiṣṭa 2554-4 /// + v[i]kalpadāhu % kṣetre girivarm adhyagataṃ na taṃ na he gniḥ || yatha gaganu na jātu dagdha pūrvaṃ bahu na pi kalpaśanehi da 2554-5 /// + .. dharmāṃs tena na hy ati jātu so gnomadhye || sa ci puna jvalamānu buddhakṣetre praṇidhi karoti samādhiye thehitvāḥ jvālanu a 2554-6 /// + + + .. .. cāsiyānyathātvaṃ || ṛddhi balu anuntu tasya bhotī khagapathi gacchati so asajjamānaḥ ima guṇa anu 2554-7 /// + + + + .. ye sthihitvāḥ || jānate cyavate cāpi [n]a ca jāti na catyuiḥ yasyo vijānanā eṣā samādhyasya na durlabhāḥ || 2555-1 /// + + + + .ā lokanā .. ṃ vi[d]itvaivaṃ samādhiṃ tena .. .. tha .. anopalopto lokadharme .. + + + + + + + + + 2555-2 /// + + .. .. ṣu paśyatī nityaṃ saṃbuddhāṃ lokanāyakān* dharma ca śruṇute tatra buddhaiḥ kṣetreṣu bhāṣitaṃ ||| na tasy[a] .. tu ajñā 2555-3 /// + .. satato dha % rme dharmadhātunayo hi saḥ || bhāṣataḥ kalpakoṭyo hi pratibhānaṃ na kṣayate | nirmiṇoti .. [h]ūna[t]yā 2555-4 /// + . ru gacchanti bo % dhisatvena nirmitā sahasrapatrapadmeṣu paryaṃ kena niṣaṇṇakāḥ || buddhabodhiṃ prakā .enti dhāraṇī 2555-5 /// .. .o .īyo samādhiṃ śāntu bhāviyaḥ || avivartikatve sthāpenti bahū satvānacintiyān* pratibhā[k]aṃ kṣayaṃ .ai .. .odhiṃ pra 2555-6 /// .. cchanti | ratanehi vicitritaiḥ okiraṃti ca puṣpehi gandhavadbhir vināyakaṃ || okiṃrati ca cūrṇeri gandhav. .. .. nāyakaṃ 2555-7 /// t. bodhikāraṇāt* || aprameyā guṇā ete bodhisatvāna tāyināṃ niṣkileśā [y]adā bho[n]ti tadā ṛddhiṃ labhaṃ 2556-1 /// .. cchā guddhā prabhāsvarā asaṃskṛtā akopyā ca bodhisatvāna gocaraḥ praśāntā upaśāttā ca riṣkileśā anaṃgaṇā[su] pra 2556-2 /// .. [c]ikr[a]maḥ || apracāro akṣarāṇāṃ sarvadharmāṇa lakṣaṇaṃ durvijñe yaś ca ghoṣeṇa samādhis tena cocyate ||| akṣayā upa 2556-3 /// + .. c. raḥ sarvabuddhānāṃ bhūtakoṭiranāvirāḥ || sarvabuddhānāṃ niyāṃ śikṣā sarvadharmadvabhāvatā i .. [ś]. [kṣ]. [t]v. saṃbu .dhāḥ 2556-4 /// + .. pāraṃ vā % pūrvānto na vikalpitaḥ tena te sarva sarvabuddhā guṇānāṃ pāramiṃ gatā ||| anāgatāna 2556-5 /// + .. ḥ niṣpra % paṃcānanābhogās tatraite pāramiṃ gatā || %% || samadhirajastura/gilgit manuscript chapter 15 2568-4 darśase ||| [a] .. + + + + + .. syāṃ velātā % maitreyaṃ bodhisatvaṃ mahāsatvam ābhiḥ sārūpyābhi[r] gāthābhi pratyabhāṣataḥ || candraprabho eṣa kumārabhū 2568-5 /// + + + + + + + + + + + + + bhāṣitva buddhāna viśiṣvarṇaṃ sanīya sada kālibheṣyati ||| ihaiva co rājogṛhasmi pūrvaṃ dṛṣṭvaiva buddhāna sahasrakoṭyaḥ sa 2568-6 /// + + + + + + + + + + + + + + .. ntasamādhi pṛcchitaḥ sarvatra cā eṣā mamāsi putro imānt[o] varabodhicārikām* sarvatra cāsīt pratibhānavanta sa 2568-7 /// + + + + + + + + + + + + + + + .. kāli sahābhayāna t[va]m eva sākṣī ajitā ma .. traḥ sthihitva buddhe tada [b]ratmācarye vaisterikaṃ eṣa samā 2569-1 /// + + + + + + + + + .. ṇītam etena mā .eṇa sa mādhi [m]apa[s]yate | parigṛ[hī]ta vahu buddhakoṭibhiḥ pūjā varāṃ kāhiti nāyakānāṃ || 2569-2 /// + + + + + + + + .. prabhasyācaritaṃ viśiṣṭaṃ | na paśca kāle sya bha[v]e ntarāyo na brahmacaryasya .. jīvita[s]ya || [pā]ste yathā āma .. kā 2569-3 /// + + + + + + + .. koṭyaḥ tadu % ttare yāttaka gaṃgavālikā anāgatā yeṣvayu pūjakā hiti || devāna nāgāna aśītikoṭiyo 2569-4 /// + + + + + + ptati | autsu % kyameṣaṃtir yapaśca kāle pūjā karontā dvipa[v]ottamānām* || idaṃ svakaṃ vyākaraṇaṃ śruṇi[tv]anā prī 2569-5 /// + + + .. + [bh]ru[t]. ḥ candraprabho udgatu sapta tāla udānudāneti nabhe sthihitvāḥ aho janā uttamadharmadeśakā vimuktijñānādhipatīva 2569-6 /// + [n]. ścite uttama jñāni [t]a[v]yase anābhibhūto si parapravādibhiḥ || vivarjitā saṃga vimukti s[p]aśitā vibhāvitaṃ vastu bhave na saj[j]asi | pra 2569-7 /// .. kalā na saṃti te a .. gajñāṃnī tṛbhave tiva .. te ||| [ca] .. prapaṃce[bh]iranopaliptā dṛṣṭiḥ prapaṃcā saka[lo]ḥ [p]r. ṇīṇā || subhā .iti mārgu 2570-1 /// .unābhibhūtā aviruddha kenacit* || niketu traidhātuki [nā]sti tubhyam oghāś ca śra .thāś ca prahīṇa sarve | tṛṣṇālatāvandhana sarvi cchinnā bhava 2570-2 /// + .. + svabhāvu dharmāṇa sadā prajānase anābhilabyāṃ gira sarvi budhyase | siṃhena vā kroṣṭuka tīrtha yanāśitā ye te paryāsa sthitā avidvasūḥ 2570-3 /// + + + + + + .. dharmaṃ nidhānaṃ suga[t]ena deśice | prahīṇa sarvā vinipātadurgatī kāṃkṣā na mehīs[t]i bhaviṣyanāyakaḥ || mūrdhasmi bāṇiṃ prati 2570-4 /// + + + + + + + .. prabhāsvaraṃ | % abhiṣiṃ[c]i bodhāya narṣabhastaṃ sadevakaṃ loku ṣthapetva sākṣiṇaṃ || samadhirajastura/gilgit manuscript chapter 16 2570-4 smarāmi pūrva caramāṇu [r]āri 2570-5 /// + + + + + + + + [s]ane | abhūṣi bhikṣur vidu dharmabhāṇako nāmena so uv[ya]vi brahmadantaḥ ahaṃ tadā sīt mati rājaputro āvādhiko vā 2570-6 /// + + + + + + + + .. cariyo abhūṣi yo brahmadantas tada dharmabhāṇakaḥ || paṃco mahāvaidyaśatā anūna[k]ā [c]yādhiṃ vikitsaṃti udyuktamāna 2570-7 /// + + + + + + + + + + rve ma sa jñātika [ā]si duḥkhitā || śrutvā ca gai[lābhū] sa mahya bhikṣur gilāna pṛccho mama antikāga 2571-1 + + + + + + + + + + + + + + .[ā]dhiṃ varu ta[t]ra deśayī || tasyopamā etu samādhiśrutvā utpanna prītī ariyā nirāmiṣāḥ || svabhāvu dharmā 2571-2 + + + + + + + + + + + + + [t]. smi kālai ||| dīpaṃkara caramāhu cārikāmabhūṣi bhikṣur vidya dharmabhāṇakaḥ || ahaṃ ca āsīn matirājaputra samādhi 2571-3 + + + + + + + + + + + + .[ā]rā tuhu paśca kāle nusmaranto ima pārihāṇim* sahesi vālāna durukta vākyaṃ dhārentu vāceṃtu imaṃ samādhim* || 2571-4 bhaṣyaṃti bhikṣū .. + + + + + [lu]pdhāś ca du āŭ ṣṭāś ca asaṃyatāś ca | pāpeccha adhyosita pātracīvare pratikṣipiṣyaṃti imaṃ samādhim* || ī 2571-5 rṣyālukā uddhataprā .. + .. .. k.. leṣu cādhyasitalābhakānāḥ prayogite saṃstavi nitya saṃśṛtā pratikṣipiṣyaṃti imaṃ samādhim* || hastāṃś ca pādāṃś ca ta 2571-6 vidhyamānā hāsye ca lāsye va .. .. prayuktāḥ parasmaraṃ kaṇḍite śliṣyamā[lī] śrāmeṣu ceryāpathu anyu bheṣyati ||| .. yuktayogānimi bhonti lakṣaṇā 2571-7 paraḥ kumārīṣu ca nitya dhyositā | r[ū]pe hamattā śrathitā bhavaṃti aṇyaṃti śrāmānnigamāś ca rāṣṭrān* || te khādyapeyyasmi sadā prayuktā nāṭye 2572-1 gīte ca tathaiva vādite | krayavikraye co sada bhonti utmukā bāne hi cādhyosita naṣṛlajjāḥ || lekhānna yiṣyaṃ.. ayukrayogā śīlaṃ tather yā .. + 2572-2 thā cchorayitvā | maryādabhit ditvagṛhīṇisārdham* te bhinnavṛttāvitathapratiṣṭhitā ||| ye karma buddhehi sadā vivarjitātula māna kūṭe ca sadā prayukta + 2572-3 tān karma kṛtvāna kiliṣ. .. pakān ap[ā]yayāsyaṃti nihīnakarmāḥ || prabhūtavittaṃ maṇi hema śaṃkhaṃ gṛhaṃ v[a] jñātīṃś ca vihāyaprabrajī | te pra .r. 2572-4 jitvān iha b[u]ddh. [.ś]. + + + .. ni karmāṇi āŭ sadā caraṃti || dhane ca dhānye ca te sārasaṃjñiro dhetūś ca gāvaḥ śakaṭ[i]ni sajjayī | kiṃ artha ce 2572-5 + + + + + + + + + + + + yeṣāṃ pratipatti nāsti ||| mayā va pūrve cariyāṃ caritvā suduṣkaraṃ kalpasahasracīrṇam* iyaṃ ca me śānta sa 2572-6 + + + + + + + + + + + + + .. syu bheṣyati ||| ciraṃ mṛṣācādi abrahmacāriṇo apāyanim nāsadālābhakāmāḥ te brahmacāriṇa dhvajaṃ 2572-7 + + + + + + + + + + + + + + rmaḥ || bhedāya sthāsyaṃti ca te paraṃ ayuktibhir lābha gaveṣamāṇāḥ avarṇa bhāṣi .. ta anya 2573-1 + + + + + + + + + + + + .. || śataḥ sahasreṣu sudurlabhās te kṣāntī valaṃ teṣa tādā bhaviṣyati | ato .. hū .. kalaha[s]mi utsukāḥ 2573-2 + + + + + + + + + + + .. kbyaṃti vācā vaya bodhisatvā śabdo pi veṣāṃ brajideśaḥ abhū[t]aśabdena madena mattā vipannaśīlānu kuto smi bo 2573-3 + + + + + + + + + + [ṣ]ṛmaryāśayo gasya viśuddhunāsti | imeṣu dharmeṣu cā nāsti sarvapsya te bodhi kṣipitva dharmāḥ || bhītāś ca trastāś ca 2573-4 .. .. .y. j. ti[t]. .. + .. .āḍhatarā bhavaṃ āŭ ti | viśeṣagāmi vilayaṃ brajīti kṣipitva yānaṃ puruṣottamānām* || ājīvikāye bahu 2573-5 prabrajitvānarthikāḥ sarvaśuddhabodhayo | te ātmadṛṣṭīya sthihitva vālā u .rasta bheṣyaṃti śraṇitva śunyatā[ṃ] || vivāda kṛtvā[n]a ta [a]nyam anyaṃ vyāpā 2573-6 dadoṣāṃś ca khilaṃ janetvāḥ aṣyākhya datvā ca paraspareṇa lapsyanti prāmodyukaritva pāpakam* || yaḥ śīlavaṃ[t]o guṇavaṃ[tu] bhesyatī maitrāvihārī .. 2573-7 da kṣāntiko vidaḥ susaṃvuto mārdavusūrataś ca paribhūtu so bheṣyati tasmi kāle || yo kho punar bhrṣyati duṣṛcit.. ḥ sudāruṇo .r. dra ni hīnakamā + 2574-1 adharmacārī kaladeraraś ca sapūjito bhrṣyati tasmi kāle ||| āroca[yā].[īpr]ativedayāmi sa ce kumārā mama śraddha gaccha[si] imāṃ sma[ri]tvā .. gatānuśā + 2574-2 nīmā jātu viśvastu bhavesi te .. || te tīvrarāgā[s t]a .. [cra]doṣās te tīcramohā mada mānamattāḥ || adā .[t]akā .. .. .. [d]ā .. cit. ā .. .. .. vācāś caḥ + 2574-3 pāyānimnāḥ || ahaṃ ca bhāṣeyya guṇānavarṇaco gu[ṇā] .. kṣasamā[vari]yyāḥ || na ghosamātreṇa ca bodhi lasyate pratipa[n]tisārāṇa bodhi durlabhāḥ || %% samadhirajastura/gilgit manuscript chapter 17 2574-4 .. .. [kh]. [lu] bh. g. vāṃ .. + + .ī sāgaropamāṃ % parṣadāṃ dhā .y. kathayā satdarśya samuttejya saṃprahar[v]yasamādā[p].. [u]t[y]āyāsanā[t] prak[r]āmad yena ca 2574-5 /// + + + + + + + + + + + .. pasaṃkramya prajñapta evāmane tyasīdat bhikṣusaṃghaparivṛtaḥ deranāgayakṣagandharvā suragāruḍakin.aramahoraga 2574-6 /// + + + + + + + + + + + + .. rmandeśayati sma | atha [kha]lu candraprabhakumārabhūto bhagava .[t]aṃ nirgataṃ viditvā aśītyā prāṇakoṭīśatai sārdhaṃ 2574-7 /// + + + + + + + + + + + + + + .aṃbahulair [b]odhisatvamahāsatva[n]a[ya] .aiḥ .. .. ṃ .. .. dhūpagatdharmā[l]ya .. lapanaṃ gṛhītvā bhūryaśatair vā 2575-1 /// + + + + + + + + + + + + + + .t. r mahāmālyābhinir hāramādāya bhagavataḥ pūjākarmaṇe ye gṛddhrakūtaparvatā e yena ca gṛddhrakūṭa parvato yena 2575-2 /// + + + + + + + + + + + + + gavataḥ bādau śibhiva .y. bhagavantaṃ tṛṣpradakṣiṇīkṛtya tai puṣ[y]adhūpagandhamālyavilepanais tūryatāṇāva [car]ai pravādya 2575-3 /// + + + + + + + + + + + + .t. nyaṣīdat sagauravaḥ sapratīśaḥ dharmaparipṛcchāyai | atha khalu candraprabhaḥ kumārabhūto bhagavantaṃm etad avocat* pṛccheya 2575-4 /// + + + .. v. t. [nt]. + + + .. [rha]ntaṃ samyaksaṃ % buddhaṃ kacid eśaṃ sacen me bhagavān avakāśaṃ kuryāt pṛṣṛpraśnavyākaraṇāya | e .. m ukte bhagavāṃ 2575-5 ś ca[n]draprabhaṃ kumārabhūtam etad avocat* pṛccha tvaṃ kumāra tathāgatam arhantaṃ samyaksaṃbuddhaṃ yad yadevākākṣāsi | nityakṛtaste tathāgatenāvakāśaḥ eva .. 2575-6 kte candraprabhaḥ kumārabhūto bhagavantam etad avocat* katibhir bhagan dharmai samatvāgato bodhisatva imaṃ sarvadharmasvabhāvasama .avipaṃcitasamādhiṃ pra .. + 2575-7 bhate | evam ukte bhagavāṃś candraprabhaṃm ārabhūtam etad avocat* caturbhi kumāra dharmaiḥ samatvāgato bodhisatva imaṃ sarvadharmasvabhāvasamatāvi + + 2576-1 /// + taṃ samādhiṃ pratilabhate | katamaiś turbhiḥ riha kumāra bodhisatvo mahāsatva sūrato bhavati | sukhasaṃvāsadānto dāntabhūmimanuprāpta sa parairākruṣṭo vā 2576-2 ribhāṣito cā kurāgatanāṃ dubhāpitānāṃ racanapathānāṃ kṣamo bhavanyadhivāsanajātīya | karmadarśīḥ nihatamānaḥ dharmakāmaḥ anena kumāra prathamena dharme 2576-3 samatvā gato bodhisatvo mahāsatva imaṃ samādhiṃ pratilabhate || punar aparaṃ kumāra bodhisatvo mahāsatvaḥ śīlavān bhavati | pariśuddhaśīlaḥ akhaṇḍaśtlaḥ acch[i] 2576-4 rthaśīlaḥ aśavala .. + + .. .. lpāṣaśīlaḥ % acyutaśīlaḥ nāvilaśīlaḥ agarhitaśīlaḥ abhyadgataśīlaḥ .. niḥśṛtaśīlaḥ aparāmṛṣṛ 2576-5 /// + + + + + + + + + + + + + + + [mt]aśīlaḥ vi % jñapraśastaśīlaḥ anena kumāra dvitīyena dharmeṇa samatvāgato bodhisatvo mahāsatva imaṃ samādhiṃ pra 2576-6 /// + + + + + + + + + + + + + + + + .. hāstvas [t]aidhātuke utrastacitto bhavati | saṃtrastacittaḥ nirviṇṇacittaḥ niḥsaraṇacittaḥ anarthiko nabhirataḥ ana 2576-7 /// + + + + + + + + + + + + + + + + + ..dvignamānasaḥ anyatra traidhākān sarvāniḥ duḥkhitāni mocayiṣyāmī .i cyāyamate | samudāgacchatyanuttarā 2577-1 /// + + + + + + + + ḥ || ghoṣeśvarasyarasyoparat[in]. [n]u .dho ghoṣānan. nā .. [j]. ..[ā]bhūsiḥ ghoṣānanasy. .v. .. ttamasya daśavarṣakoṭya 2577-2 /// + + + + + .. ratana buddhoś candrānano nāma jino abhūṣiḥ candrānanasya dvipadottamasya rātṛndivaṃ eka abhūṣi āyuḥ || candrā[n]. 2577-3 /// + + + + .. ma jino a % bhūṣiḥ sūryānanasya dvipadottamasya aṣṭādaśo narṣasahasra āyuḥ || sūryānanasyoparatena bu 2577-4 /// + .. na abhūṣi | brahmāna % nasya dvipadottamāsya dvātṛṃśatiṃ varṣasahasra āyuḥ || brahmananasyoparatena buddhoḥ brahmayya 2577-5 /// .. ṣiḥ brahmayyaśasya dviparottamayya aṣṭādaśo varṣasahasra āyuḥ || ekatra kalpasmi ime utpanno duve śate lokavināyakā .. 2577-6 /// + kīrtaśaṣye anābhibhūtāna tathāgatānām* || anattaghoṣaś ca viśiṣṛghoṣo viyuṣṛtejaś ca vigha .. + + s[t]. rā .i + + + + 2577-7 /// .. raś ca svarāṃgaśuddhaḥ jñānaḥ b. lo jñānaviśrṣagaś ca jñānābhibhūjñānasamud[ś]. taś.. jñā .. + + + + + + + + + + + + + + + 2578-1 /// [h]mābpalo brahmatasuḥ subrahma bra[h]madevastathā brahmayoṣaḥ brahmaś carabrahmanarendranetra brahmaṃ + + + + + + + + + + + + + + 2578-2 /// raḥ stejasamadgataś ca tejovibhūs tejatejatiniścitaś ca | tejasvarendraḥ suvighuṣṛtejāḥ || bhīsmaḥ balo bhismamati .. bh. .[m]. bhīṣn. .. + + + 2578-3 /// .. [d]ibhīmottaru bhīsmaghoṣo ete jinā lokavināyakābhūt* || gaṃbhīraghoṣaḥ śirivāraṇaś ca viśuddhaghoṣo śvaru śuddhaghoṣaḥ ana 2578-4 /// + + .o [h]. raḥ balaghoṣa % vitrāsanaś ca ||| s. re .. śuddhānara netraśuddho viśuddhanetraś ca ana .. retraḥ samantanetraś ca viśiṣṛ 2578-5 /// + + + + .. b.. ḥ || dāttottaro dānta sudāntavittaḥ sudāntaśāntedreyu śāntamānasaḥ śāntottaraḥ śāttaśirī praśāttāḥ śāktīyapāraṃga 2578-6 /// + + + + + .. dāttavittaḥ sudāttaśāntendriyu śāttamānasaḥ śāntontaraḥ śāntaśriyā jvalantaḥ śāntaraśāntiśūraḥ || [ś]. 2578-7 /// + + + + + + + .ibhūrgaṇivara śuddhajñānī mahāga .endra .. [g]. ṇen[dr]. śūro anyopanoṃ ga[jā] + .. pramocakaḥ || dharmadhuj. 2579-1 .c. .. [th]. .. maka + + + + + + + + + .. dgataḥ dharmabbalaś ca[v]. [su]dh. rm. śuraḥ svabhāvadharmottaraniścitaś ca ||| svabhāvadharmottaranścitasya aśītikoṭyḥ ṣa 2579-2 ha nāmadhe .. + + + + + + + + + [r]pannanāyākā ete mayā pūjita bodhikāraṇāt* || svabhāvadharmottaraniścatasya yo nāmadheyaṃ śruṇute jinasya | śrutv. 2579-3 ca dhāreti vi[p]. + + + + + + .. mataṃ labhate samādhim* || eteṣa buddhāna pareṇa anyo avintiye aparimitasmi kalpe | abhūṣi buddho naradevapūjit[a] 2579-4 sa nāma dheye .. .. + .[r]. + + ḥ || narendrayoṣasya % tathāgatasya ṣaṭsaptati varṣamahasya āyuḥ || trayaś ca koṭīśata śrāvakāṇāṃ yaḥ sannipātaḥ prathamo 2579-5 abhūṣi ṣaḍabhija [vai]divya jitendriyālaṃ mahānu % bhāvana mahardhikānām* || kṣīṇāsravāṇāntimadehadhāvilaṃ saṃghas tadā āsi prabhākarasya ||| aśīti 2579-6 koṭīnayutā sahasrā yo bodhisatvāna gaṇo abhūṣiḥ gaṃbhīrabuddhīnaṃ viśāradānāṃ sahānubhāvāna maha[dha]kānāṃ ||| abhijyaptāḥ pratibhānavaṃto ga .iṃ 2579-7 gatā | sarvita śu .. .āyāḥ ṭāddhiya gacchanti te kṣetrakoṭiyo tatottare yāntika gaṃgavālikāḥ | pṛcchitva praśnaṃ dvi[p]adānam uttamād punenti nasya va jinasya [ā] 2580-1 ntike | statrāntaci[hā]raniruktikovida ālakabhūtā vicaṃrata medinīm* || sarvānam arthāya caraṃti cārikāṃ mahānubhāvā sugatasya ptrāḥ na kāmaheto prakaronti b. 2580-2 paṃ devāpi teṣāṃ spṛha saṃjanenti ||| anarthikā bhavagatiṣūnaniḥśṛtāḥ samāhitā dhyānavihāragocarāḥ viniścitārthāś ca viśāradāś ca nirāmagandhā ṣada brahma 2580-3 cāriṇaḥ || acchedyavākyā pratibhānavaṃtoḥ niruktinirdeśapadārthikovidāḥ sarvatra ṣandarśakabuddhabutrā parigṛhītā kuśalena karmaṇāḥ || anattakalpāś civiyā 2580-4 ya udgatā stutā praśas.ā sadā nāyakehi | vi % mokṣatatvārthapadāna deśakā asaṃkiliṣṭā suviśuddhiśīlā || anopaliptā padumaṃ va cāvi[ṇā] vimu 2580-5 ktatraidhātuka .o + + + + + .. liptāṣṭhi lo % kadharmair viśuddhakāyā parisuddhakarmāḥ || alpecchasaṃtuṣṛ mahānubhāvā agṛddhra te buddhaśuṇaḥ pratiṣṭhi 2580-6 cāḥ sarvesa sa + + + + + + + .. na ghoṣamātrāḥ pratipattisārā || yatra sthitāstaṃ ca pareṣadeśayu sarvehi buddhehi parigṛhātā vaiiśvāsikāḥ kośadhā 2580-7 .ā jinānāṃ te sa + + + + + + + + + .ā || praśāntacittā sa .. .. [ṇ]. gotārā adhiṣṭhitā lokavināyakebhi || bhāṣaṃti sūtrānta sahasrakoṭiyo yaṃ cai 2581-1 /// + + saṃti ta bu .. + + + + + + + + .. padebhi laukikāḥ śunyādhimuktāḥ parasārdhadeśakāḥ ānanta[c]a[h]oḥ gu[ṇa]sāgar[o]pamāḥ bahuśrutāḥ paṇḍitavi 2581-2 .[ñ]. [v]. ntaḥ sa cet. [r]. .. + + + + + + .. .. .[y]. ṣṭhihaṃtaḥ pravadeya varṇaṃ | sa alpakaṃ tat prikīrtitaṃ bhaved yathā samudrādudavindrarekaḥ || tasmiṃś ca kāle sa narendragho 2581-3 ṣo deśeti tāṃ .. + + + + .. .. ś. m* mahāvṛsāhasriya lokadhātū devehi nāgehi sphuṭi abhūṣi | tasye imaṃ śāntasahadhibhāṣicaḥ prakaṃpitā medini ṣa 2581-4 tvikāram* || dev. .. .. ṣyāy. .. tha gaṃgavālikā a % vivartikāye sthita buddhajñāne ||| tatrāsi rājā manujāna īścaraḥ śirībalo nāma mahānubhāvaḥ putrāṇa 2581-5 tasya śata paṃca āsannabhirūpaprāsādikadarśanī % yāḥ || aśītikoṭīśata isnriyāṇā antaḥpuraṃ tasya abhūṣi rājāḥ caturdaśā koṭisahasrapuṇo 2581-6 yādhītaro taṣya abhūṣi rājñaḥ sa kārtikāyāṃ tada pūrṇamāsyāṃm aṣṭāṃśikaṃ boṣadhamādaditvāḥ aśītikoṭīnayutehi sān[u]m upāgamaṃ lokaviduṣya santike || 2581-7 vandi ..a pādau dvipadottaamasya tyaṣīdi rājā purato jinasya ||| adhyāśayaṃ tasya viditva rājño ima samādhiṃ dvipadendra deyi || sa pāthaca śrutva samādhim etam utsrijya 2581-8 rājyaṃ yatha kheṭapiṇḍam* parityajītvā priyajñātivāndhavā | sa prabrajī tasya jinasya śāsane || butrāṇa paṃcaḥ śa .. prabrajiṃsu antaḥpuraṃ caiva .. .. dhī[ta]ro + 2582-1 anye ca tatra p[tr]a[thu]jñātivāndhacā ṣaṭsaptatirnayucatrayaś ca koṭyaḥ || sa prabrajitveha saputradāra sthapetva āhārani[r]hārabhūmiṃ ||| atiṣvi[t]aścaṃ kran.i amṛ .. .. ns. .. 2582-2 krame vastirhatu kāla kārṣīt* || sa kā a kṛtvā tada rājakaṃjaro adyāpisotiṣṭhatilokanāthoḥ tatraiṣa so rājakule upannopapādiko garbhamalaiḥ raliptaḥ || dṛḍhabbhalo nām. 2582-3 pitāsya .[ū]ṣi mahāmatī nāma janetri āsīt* sa jātamātro avacī kumāro kacinnu so tiṣṭhati lokanātho || jānāti me āśayu lokānātho yeno mamaḥ śāttasamādhi deśi 2582-4 taḥ apratyayā apagatatratyayā ca yo eka nirdeśu % bhave gatīnām* || yā sarvadharmaṇa svabhāvamudrā yaḥ sūtrak[o]ṭīnayutāna āgamaḥ ya bodhisatvāna dhanaṃ ni 2582-5 ruttaraṃ [k]. .c. j jino [bhās]ati taṃ samādhim* kāyasya śa % ddhītatha cācaśuddhī cittasya śuddhī tatha dṛśṭiśuddhiḥ āraṃvaṃānā samabhikramo ya kacchiḥ jino bhāṣatitaṃ samā 2582-6 dhim* [t]. .. .. pra .. + + + + + + .. .. ṃ luṣṭāṃgikaṃ mārgavarasya bhāvanā | tathāgatai saṃgamu tīkṣṇaprajñatā satyapraveśa sada dharmajñānaṃ skandhaparijñā samatā .. dhātu 2582-7 .. .. baka .. ṇā .. + + + + + + + .. nupāda .ākṣātkṛyayāvatāra katcij jino bhāṣati taṃ samādhiṃ || [br]atisaṃvidāṃ śāntavatādajñānaṃ sarvākṣarāṇāṃ cāpra .enajñānaṃ | 2582-8 /// + + .. .. .. sa .. + + + + + + + + + .. ti taṃ samādhim* || ghoṣa parijñātha prāmodyalābhaḥ pratiś ca bhotī muśatasya carṇaṃ | āryāganīmā .. vatā va ca ujjukā 2583-1 .. [kh]. ji[īv]o bhāvati + + + + + + + + ryād [bh]ṛkuṭiṃ sasū .. ḥ sākhilyamādhuryasmitaṃ mukhaś ca dṛṣṭvā ca satvā prathamālabati kaccij jino bhāṣati .aṃ samādhim* || a 2583-2 nalasy. .. + .au + + + + + + + .. saṇā candana tremadarśanaṃ | upapantisaṃtuṣṭita śuklatā ca ka .cij jinā bhāṣaci taṃ samādhim* || ājīvaśuddhis tada raṇyavāso 2583-3 dhute ra + + + + + + + + + .. śalyam athāpi dhātuṣu katci jino bhāṣati taṃ samādhim* || āyatanakauśalyam abhijñānaṃ kileśa apakarṣaṇa dāntabhūmi pṛthu sarva 2583-4 ... [.t]r. + masācucchedaḥ kacij jino bhāsati taṃ samā % dhim* || samatikramaḥ sarvabhavaggatīnāṃ jātismṛtir dharmaniṣkāṃkṣatā ca | dharme va cittaṃ śruta eṣaṇā ca kaccij jino 2583-5 bhā[ṣ]. .. taṃ samādhim* || viśeṣagāmī sada bhāva % nāratī āpantu kauśalyatu niḥsṛtau sthitaḥ yatra ṣthito anuśayatāṃ jahāti kaccij jino bhāṣati taṃ samādhim* || 2583-6 tīkṣṇasya jñānasya varāgamo ya[c]o acāliyo śailasamo akaṃpiyaḥ avivartyatālakṣaṇa dhāraṇīm ukhaṃ kaccij jino bhāṣati vaṃ samādhim* || śuklāna dharmāṇa sadā ga 2583-7 veṣaṇā pāpāna dharmanā madā vivajinā | saṃkleśapakṣasya sadāpradāru gho katciṃ jino bhāṣati taṃ samādhim* || sarvamu śikṣāsu gatiṃgato vidū samādhyavasthānagatiṃgataś ca | 2583-8 .. .āna co āśa .u jñāna codako deśeti dharmaṃ varabuddhabodhau | viśeṣajñānaṃ upapantijñānaṃ anantajñānaṃ susamāptajñānaṃ | sarvaggatīnāṃ prati[ṣ]andhijñānaṃ [k]accij ji .o bhāṣati ..ṃ 2584-1 sa[m]ādhim* .. [ś].. .. .. .. mutsṛjya prabrajya cintaṃ traidhātuke anabhiratī anugrahaḥ ci .tasya saṃpragrahu .. .. harṣaṇā deśeti dharmaṃ tvipadānam uttamaḥ || dharmeṣu co anabhini .. 2584-2 śutāyi na .. .. + .. rm. .. .. rai [s]adāca kar[m]. ..i .o[k.]e ca dṛḍhādhirmaṃ nvipadānam uttamaḥ || cinayasmi kauśalyu vipākajñānaṃ kalaha vṭihadāna tathopaśāttiḥ avigra .. ṃ cāpyavivāda 2584-3 bhūmi .[e] .. + .. .. .v. [hā] .. .. [a]ttam. ḥ || [k]ṣāntīsamādānamakrodhasthānaṃ viniścaye dharmi madā ca kauśalaṃ padaprabhedeśu ca jñānadarśanaṃ deśeti dharmaṃ karuṇāṃ janetvā | pū[v]ātta ñānaṃ 2584-4 apa .. + + + + yadhvasamatā sugatāna śāsane | % pariccheda uktaḥ sa tṛmaṇḍalasya evaṃ jino deśayi dharmasvāmī || vintaḥ vyavasthāna ekāgratā ca kāyavyava 2584-5 sthāna[m]. + + + + .. ḥ īryāpathasya sada kāli rakṣa % ṇā deśeti dharmaṃ ruṣarṣabho muniḥ || hariṃ ca otrāpyu prāsādikaṃ ca yuktāṃ girāṃ bhāṣati lokajñā .. ṃ .. pravṛtta 2584-6 dharmaṃ .. + + + + + + + + + + .. .. bodhimagryām* || anugrahaṃ ca hirimaṃ tatāṃ ca cittasya co akuśalatājugupsapā | dhutasyanutsargata piṇḍacaryāṃ deśeti dharmaṃ dvipa 2584-7 dāna[mu] .. .. + + + + + + + + + + + darūṇa bhīvāranapranyutthānaṃ | mānasya co nigrahu āditaiva evaṃ jino deśayi dharmasvāmī .. .. .t. [s]. mutthā .. .. [c]. ttakalyatā 2584-8 jñānapratīvedhu ta .. + + + + + + + + + hu[bh]ud. taiva evaṃ jino deśayi dharmas vāmī ||| cittasamutthānatā .. ttakalyatā jñānapratīvedhu tathānubodhim* ajñānapa 2585-1 kṣāsya sadā viva .. + + + + + + + + + .. dhila .. [ci] .[t]. praveśaṃ ca rutasya jñānaṃ nirukranyarasthānaviniścitārtha .. ṃ sarveṣanarthāna sadā vivarjinaṃ evaṃ jino deśayidha 2585-2 rmasvām[ā] || sam[s]. + + + + + + + + .. .[i]carjanā kāpuruṣāṇa taiva | jine prasādaṃ sada prematāṃ ca | evaṃ jino deśayi dharmaśreṣṭha .[*] || saṃketap[ra] .. ptityopāratāṃ 2585-3 ca saṃta .. .. .. ḥ kh. + + + + + + + .. lābhi lābhe va amaṃkubhāvam evaṃ jino deśayi dharmam uttamam* || satkāru lapdhā ca na vismayeyyā asatkṛtaś ci pi bhaved upekṣa 2585-4 kah bhū .. [p]. valaṃ n. k. dāci .. [t]iye iye deśanā % lokahitasya īdṛśīḥ || ākrośanāṃ paṃsana sarvaśo ṣahedaṣaṃstavaḥ sarvagṛhīhi sārdhaṃ | saṃ .. rgatā 2585-5 prabraj. tai na kuryād evaṃ jino deśayi dharmasrāmī || % buddhāna vo gocari sapratiṣṭito agocaraṃ savva vivarjayitvāḥ ācārasaṃpannu sudāntacinto iya dharmanetrī 2585-6 su[g]. tena deśitā || ye vāladharmān [s]ana tāt vevarjayet kuladūṣaṇāṃ sarva vivarjayetaḥ ārakṣitavyaṃ sada vuddhasānaṃ evaṃ jino deśayi dharmasyāmī || alpaṃ ca bhā 2585-7 sye ṣa .ur. suyaktaṃ kalyāṇatāṃ mvaduvacanaṃ pareṣāṃ ||| pranyarthikānāṃ sahadharma nigraho iyaṃ jine īdṛśa ānusanī ||| pratikramet kāli .a co akāle na 2585-8 viśvaset sarvapṛthag janeṣu | duḥkhena spṛṣṭo na bhaveta durmano iyaṃ jine ī .. śa ā + + + .. .. dudṛṣṭvā sadhanān kareyyā duḥśīla dvaṣṭ.ā a[ra] .. ṃpitavyā 2586-1 hitavastutāyāṃ sada vadeta iyaṃ jine īdṛśa ānuśāsanī || dharmeṇa satvā anu .. .. .y. lokāmiṣatyāgu sa cā .ācakāryo | na saṃcayaṃ so .icāyaṃ va ku .y. 2586-2 d iyaṃ jine īdṛśaānu śāsanī śīpraśaṃsā ca kuśilakutsanā aśāṭy. tā śīlavatā niṣevaṇaṃ sarvastakātvāśi dhane py aniḥśṛto iyaṃ jine īdṛśa ānuś. sa 2586-3 nī ||| adhyāśayeno guruṇā nisaṃtraṇā yathā ca bhāṣe tatha ṣarvu kuruyām* abhīkṣṇa seveyya va dharmabhānākaṃ iyaṃ jine īdṛśānuśāsanī ||| ṣagoravaḥ prītamanā 2586-4 ṣadā bhavet somyāya dṛṣṭīya sadā sthito bhavet* pūrvāsu caryāsu suniścitaḥ sadā iyaṃ jine īdṛśa ānuśānī || pūrvaṃgamaḥ kuśalacarīṣu nityam upāyakaiśalya 2586-5 nimittavarjane | saṃjñāvivarte tatha vastulakṣaṇe iyaṃ % jine īdṛśa ānuśāsanī || sūtrāntanirhārapadeṣu kauśalaṃ vimuktijñānasya ca ṣīkṣukāritā | iyaṃ jine 2586-6 īdṛśa ānuśāṣ. .ī .. .. .. [b]. dharmā sade sevitavyā viśāradaḥ śīlavale pratiṣṭhitaḥ samādhisthānena samottareyyā iyaṃ jine īdṛṣa ānuśāsanī || na jñātralā 2586-7 bhaṃ pi kadāci de .. + + + + + + + + .[ā]nāṃ na kuryāṇā || dṛṣṭhīkṛtāṃ sarva vivarjayec ca iyaṃ jine īdṛśa ānuśāsanī ||| bratibhānuśreṣṭhaṃ varadhāraṇīye jñānasya 2586-8 cobhāsu anantapā + + + + + + + .. .ībhānayuktir iyaṃ jine ī[d]ṛśa ānuśāsanī ||| na yasya dvāraṃ ci sa mārgavanā pratipa[tt]i ovādanayaś ca bhadrako 2587-1 anuśāsanīḥ + + + + + + + .. ṃ jine īdṛśa anuśāsa .ī .. anulomikī kṣānti ya buddhavarṇitā kṣāntisthito doṣa vivarjayeta | ajñenu varjeyya sthihi 2587-2 tva jñāne iyaṃ ji + + + + + + .. nī || jnnānapratiṣṭhā tatha ghoṣabhūsī yogaś carī bodhayi prasthitānāṃ niṣevaṇā satpuruṣāṇa nityaṃ jine ī .. śa a[nu]ś. 2587-3 sanī || ayuktayo + + + .. .. rjanā tathāgatair bhāṣita buddhabhūmī | anusoditā savitapaṇḍitehi iyaṃ jine īdṛśa ānuśāsanī || pālai pratikṣa .ta ajñāna 2587-4 kehi abhūmiratra pṛthuśrā .. kāṇām* parigṛ % hītā [s]a[n]a [b]odhisatvair iyaṃ ji[n]na īdṛśa ānuśāsanī ||| tathāgatehi anubuddham etdaṃ devehi to satkṛtu pū 2587-5 jitaṃ ca | anumoditaṃ brahmasahasrakoṭibhiḥ kanci % j jino bhāṣati taṃ samādhim* || nāgaḥ sahasrehi sadā susankṛtaṃ suparṇayakṣehi nnarehi ca | yā bhā 2587-6 ṣitā bodhivarā jinebhi kāccij jino bhāṣati taṃ samādhim* || paryāpta yā nitya supaṇḍitehi dhanaṃ ca śreṣṭhaṃ pravaraṃ sulabdhaṃ | nirāmisaṃ jñānacikitsa uttamā kaccij jino bhāṣa 2587-7 ni taṃ samādhim* || jñānasya kośaḥ pratibhānamakṣayaṃ sūtrāntakoṭī .a prateśa eṣaḥ parijña traidhātuki bhūtajñānaṃ kaccij jino bhāṣati taṃ samādhim* || kolo a .. .eśi 2587-8 tu pāragāmināṃ nāvāpi co oghagacāna eṣā | kītiryaśo cardhati carṇamālā yeṣām ayaṃ śānta samādhi deśitaḥ || prasaṃ .a eṣā .. tathāgatā .. ṃ sta .adh [c]a e 2588-1 ṣo puruṣarmaṇām* guṇaṃ bodhisatvā[p]a nayaś ca [a] .. .. yehī ayaṃ śātta samādhi deśi[t]aḥ || maitrī iyaṃ doṣaśāme trakāśicā [u]penniyaṃ kā .. .. .[ā]na bhūmi | [t]. .. 2588-2 sayaṃteṣa mahāyaśānāṃ yeṣāṃ kṛtenaiṣasamādhibhāṣitā || pratipantiyaṃ [d]eśita siṃhanāditāmitu buddhajñānasya varasya āgamaḥ marveṣa dharmāṇa svabhāvamu. rā [sa]mā 2588-3 dhyayaṃ deśitu nāyakehi || sarvajñā[na]sya ca āharitṛkā caryā iyaṃ bodhayi prasthitānāṃ | vitrasanaṃ māravas[ū] ya cāpi samādhiyaṃ śānta jinena deśitaḥ atu buddhajñānasya 2588-4 varasya āgamo sarvadharmāṇa svabhāvamudrāḥ lanu % pīdaśātvavāradharmamu[d]rā samādhyayaṃ deśita nāyakena || vidyā iyaṃ dharmatthitāna tāyeranāṃm amitramadhye pare 2588-5 mā ca rakṣā .. pratyarthikānāṃ samādhirma nigrahaḥ samā % dhiye śānta jinena deśitāḥ tratibhānabhūmī iya saṃprakāśitā balā vimokṣā tatha indriyāṇi ||| viśiṣṭa 2588-6 aṣṭādaśa buddhadharmā samā[dhi] .. ntaiṣa niṣevyamām* || daśāna paryeṣṭi ralāna bhūtā pūrvāṃ nimit[t]aṃ pi ca buddhajñāne | ye buddhadharmā puruṣottamena prakāśitā lokahitānu 2588-7 kaṃpitā || buddhāna pa .[e] + + + + .. .ito vimokṣakāmānayu mārgadeśitaḥ .rītiś ca tasmin mugatātmajānāṃ śruṇinvimaṃ śāntasamādhi dur[dṛ]śaṃ || yā buddhajñānasya ca pāripū 2588-8 rī .āmeṣate paṇḍi + + + + + + + .. ś c. .. .[i] .. .. [ṇ]o ima riṣereta samādhiśāntam* || pariśundhakāyo sya yathā jināṃ hāvimokṣajñānaṃ va vim. kti .. rś. naṃ | asaṃ 2589-1 kiliṣṭaḥ sadarā .. + + + + + + .. samādhi .. draka[m]* || abhūmiṃ doṣe vigataś ca mohe jñānasya co āgamu ṃktemam icchataḥ vidyāya utpādu avidyanāśanaṃ i 2589-2 maṃ nisevetasa[m]. + + + + + .. ktisārāṇiyā tṛpti bhāṣitā dhyāyīnayaṃ śānta samāṭideśitaḥ || cakṣuś ca [b]i[d]dhānamaninditānāṃm imaṃ niṣ[e]v[e]ta samādhiśā 2589-3 ntaṃ | abhijña eṣā .. .. .. .. ś[i]kā riddhiś ca buddhanām anattadarśikā | yā dhārarṇī sāpi tato na durlabhā niṣevamāṇasya samādhim etam* || śāntendriyasyo .. hasthā 2589-4 nu bodhaye idaṃ adhiṣṭhānam anattu darśitam* || sū % kbmaṃ ca jñānaṃ vipulaṃ viśuddhaṃ niṣevamāṇasya imaṃ samādhim* || subudhyano naiṣa ayuktayogai vivartanaṃ sarva 2589-5 śu akṣarāṇāṃ naś cakya yoṣeṇa vijānanāya yeno ayaṃ śāttasamādhi na śtutaṇā || jñātas tu vijñair ayu bodhisatvaur yathāva yaṃ deśitu dharmasvāminā | pratibudhaśā 2589-6 ttehi aninditehi imaṃ samādhipratiṣevamāṇaiḥ || ārabdhavīryehi samudgahītamupasthitaś cāpi sadā sudhāritaṃ | duḥkhakṣayo jātinirodhajñānam isaṃ samādhiṃ 2589-7 prataiṣevamāṇaiḥ sarvesa dharmāmām ajātibhāṣitā evaṃ ca sarvāsubhāvaggacīṣu | jñānāśru buddhāna mahāyaśānāṃ kāccijjino bhāṣati taṃ samādhim* || tasyo kumā 2589-8 rasṣyima gātha bhṣato a[ṣ]ṭāśītinayutaṣaha[s]rajñarṇāḥ ghoṣānugāṃ kṣānti lav.īṃsur datra avivartikāṃye sthita buddhajñāne || .[u]. .. bha[l]. staṃavvacī kumārama 2590-1 dvā so tihani lo[k]ā .[ā]thaḥ || b.. cchāmitvā .[ā]raka etaṃ arthaṃ kutaḥ sv.. yā eṣ. śrutaḥ saṃādhiḥ || kumāru rajaṃ avacī śṛṇohi dṛṣṭaṃmi koṭī .[i]yutaṃ jin.ān.ām* ekasmi 2590-2 kalpasmi te sarvi satkṛtā aya ca me śāntasamādhi pṛcchataḥ || catvāri kalpānavarti va anye kalpānakoṭīnayutā sahasrāḥ jātisamaro bhasyahu tatra tatra na cāpi garbhe upa 2590-3 pa .[y]ijātuḥ || naco mayā eṣa samādhi bhāvitaśuddhaṃ śrutastiṣa jināna bhāṣatām* śru ca uddhiṣṭujanetva cchandaṃ niṣṭāṃkṣa prāptena spṛśiṣya bodhim* || ye bhikṣu mahyāṃ paripṛccha 2590-4 envi paryāpuṇaṃ tasya imaṃ samādhim* upasthapemī % ahu tatra gauravaṃ yathaiva lokārthakaroṇa antike ||| yeṣām ayā antika eka gāthā uddiśa caryāṃ caratānulo 2590-5 mikī | matyāmi tānapy ahu śāsta ete upasthape % mi ahu ddhagauravaṃ ||| yaś ca pi māṃ pṛcchitu kaścideti paryāpuṇaṃtaṃ imu sarsamādhim* svapnāntare piha na .. sti 2590-6 kākṣā nāhaṃ bhaviṣye ji .. .o[k]. .. yakaḥ || vṛddheṣu madhyeṣu naveṣu bhikṣusū sagauravo bhomyaha sapratīśaḥ sagauravasyo mama vardhate yaśaḥ puṇyaṃ ca kīrtiś ca guṇās tathaiva || ka 2590-7 livirāceṣu na bho .i + + + + + + + .. kāle anyā gatir bhoti karinva pāpa anyā gati bhautikaritva bhadrakam* || ayuktayogaṃ na asaṃyatānāṃ samanojña teṣā vacanaṃ śru 2590-8 ṇītvāḥ kar[m]aṣṭa[k]o .. + + + + + + + + .. .. [s]ya karmasya na vipraṇāśaḥ || na hyatra kodhau bhavatī parāyaṇaṃ kṣāntī valaṃ gṛhṇyahu buddhavarṇitat* || kṣānti sacā varṇita 2591-1 nā[y]. kehi kṣān[t]i + + + + + + + + .. .. [ha] ca bhom[ī] .. .. śīlavanto anyāṃ śaca śīlasmi pratiṣṭhapemi | śīlasya varṇaṃ sadahaṃ bhaṇāmi varṇaṃ ca bhotī maṣu .. r[śa]bhā 2591-2 ṣitaḥ araṇyava .. + + + + + .[ī]lasmi co bhomi sadā pratiṣṭhitaḥ samādapemī ahu anya poṣathe tāṃś caiva bodhāya samādapemi [||] tān [b]rahmacarye pi samādapemi a 2591-3 rthasmi .. m[a]sm. pratiṣṭh. .. + + .. b. dhimy ahu boodhimārgaṃ [yā]sminn ime bhonti su .aṃtasaṃgā || smarāmy ahaṃ kalpam atītam adhivanī yadā jiro āsi svarāṃgaghoṣaḥ pratijña tasyo pura 2591-4 taḥ katā kṣāntīvalo bhosy ahu nityakālam* || tatra % pratijñāya pratiṣṭhihitvā varṣāṇa koṭīcaturo thaśītim* māremā[p]ā kutsitu paṃsitaś ca na caiva cittaṃ ṇama jā[tu] kṣubdhaṃ || 2591-5 vijñāsanāṃ tatra kavitvamāro jñātvāna mahyaṃd daḍhakṣānti % maitrīṇā prasannavittaścaramīni vandya me paṃvaḥśacā bodhivarāya prasthitā || amatsarī bhomyahu tas.i .[ā]laṃ tyā 2591-6 .. .. [y]. co varṇa sadā prabhāṣeḥ āḍhyaś ca bhomī dha[p]avāṃ [m]ahātmā dubhikṣakāle vahu bhomi dāyakaḥ || ye bhikṣu dhārenti imaṃ samādhiṃ ye ce pi vācenti yā uddiśanti | .. romi 2591-7 .eṣāṃ bahu pāricaryāṃ saṃrve ca bheṣyaṃti narāṇamuttamāḥ || sakarmaṇā tena nibhan[u]reṇa paśyāmi buddhān bahu lokanāthān* || [la]bhitva pratrājya jinānaśāsane bhavāmi nityaṃ vidu 2591-8 dh. .. .ā[ṇ]. [k]. ḥ || [dh]. cādhimuktiḥ ahu bhomi ni[t]ya .. .. [ṇ].. trāraṇya sadā tiṣevī naharaheto kuhanāṃ kuromi saṃtuṣṭu bhomī itar[e] || tata .e .. || a .. [śyu]kī bhoṣy ahu ni 2592-1 tya kālaṃ kāleṣu cāha na bhavāmi niḥśṛta kulwṣu saktasya hi īrṣya vardhate anīrṣyu .. stuṣṭivaneṣu vindami || maitrīvihārī ahu bhomi nityamākruṣ[ṭu] santo na [j]anemi krodhala maitrī 2592-2 vihāriṣyami sūratasya caturdiśaṃ vardhavi varṇamā .. ḥ alpecchu mattuṣṭu bhavāmi nityamāraṇyakaścaiva dhutādhiṣuktaḥ na cotsṛjāmī ahu piṇḍapātaṃ dṛḍhaṃ samādānu dhute 2592-3 ṣu vindami ||| śrāddhaś ca bhomī sanasaprado bahuprasādo sada buddhaśāsane [pra]sādabahu lasyimi ānuśaṃ prāsādiko bhomi ahīnaindriya || yaś caiva bhāsā 2592-4 syahu tatra tiṣṭhe pratipantisāro ahu nītyu bhosi pra % tipattisārasyimi devanāgā kurvanty upasthāna prasannacittāḥ śuṇā ime kīrtita yāvatā me ete da anye ca 2592-5 bahūṃ aneke lye śikṣitavyā sada paṇḍitena yo % icchati budhyitu buddhabodhim* || smarāsyato bahutaraduṣkarāṇī ye pūrvakalpe varitāmy aneke bahuṃpi dānī 2592-6 [bh]. ṇit. ṃ na śakyaṃ gacchāmi .ā .. .. g. tasya antikaṃ ||| satī[ty]ṇaprajño vidu bodhisatvo tasmin .. ṇe sparśayi paṃcabhijñā | ṛddhīya so gacchi jīnasya antike brahmiṇakoṭībhīra 2592-7 śīti.iḥ saha : dṛḍha + + + + + + .. gra ā .. ..ārdhaṃ[ti] . ākoṭiśa .i ṣaṣṭibhiḥ upasaṃkramī sū atathāgatasya vanditva hādau purato tyaṣīdan* | avyāś[ā] .aṃ tasya viditva 2592-8 [r]ājña .. maṃ [s]amādhiṃ + + + + + + + .. tvā ca .s. hārthivimaṃ samādhim ukit[.a]tvā rajya nirapekṣu prabrajī ṣa prabrajītvā na ime samādhi bhāveti vāceti prakāśa 2593-1 ya[t]i .. ṣa[ṣṭ]i + + + + + + + ś cā[cp]. dmontaro nā[m]a jino bhibhūṣiḥ || .aṣṭitaṃdā koṭiśatā anunak[ā] ye rājña sārdhaṃ upasaṃkram ajinala śrut.[e]va samā 2593-2 dhi .. taṃ tuṣṭā uda .r. + + + + + .. ḥ || te .. .. .. .. .. imaṃ samādhidhā .e[j]cata[c]. [j].. pra .[āś]. .[i]ṃ s[uḥ]ṣaṣṭina kalpānayutāna anyagāsta 2593-3 kakalpe ||| ananta .ū[n]. .. .. [b]. dheye abhūṣi buddhā naradevapūjitā | tadekamek[i] dvipadānam uttaso moceti satvānyatha gaṃgavālikā || śirība[l]o raja anāṃ 2593-4 ābhūṣi imāṃ santo varabodhicārikāṇā .. ma % hyaputrā śatapaṃca āsann imaseva ete anudharmapālāḥ || evaṃ mayā kālpasahasrakako .yo .. rabda 2593-5 vīryeṇa anantritena | samādhi naretva āk[ā]ṃ[k] ṣ.t. e % [t]u samādhim esitum* || a[r]abdhavīryo nirapekṣu jīvite | ṣamā kumārāḥ anuśikṣabhū .adāḥ || %% || samadhirajastura/gilgit manuscript chapter 18 2593-5 [t]atra bhagavāṃ 2593-6 ś candrapraṃbhakumārabhūtam āmaṃtrayate sma | tasmān vahi kumāra yo bodhisatvo mahāsatva ima samādhim udśrahīṣyati paryavāpsyati[ḥ] dhāra .[i]ṣyati | vācayiṣyati | pravartayi 2593-7 syany uddekṣyati | svādhyāsyati | parebhya .. [r]istareṇa saṃprakāśā[hiṣ]. ti | bhāvanāṃ yogam anuyuktena ca bhavitavyam tasye taṃ pratpadyamānasya catvār[o] guṇānuśaṃsāḥ prati .āṃkṣita 2593-8 cyāḥ tame ca .āvaḥ yadutāna .[i]bhūto bha .iṣyati .. [ṇ]y[a]ḥ a[c]ava[s]ar[v]a .. .. .. .. .. .. .. .. ḥ apram[e]y[o] bhabhatiṣyati jñānena | a .. .t. [dh]. .. .. [m]yati pra .. bhānena | yā hi ka 2594-1 ścin kumāra bodhisatvo mahāsatva imaṃ samādhi[m] udśrabī .. [ti] | parya .. .y. .[i] dhārayiṣya .i .. [r]. yiṣṭhati | pracartayiṣyany andekṣyati | svādhyāsyati | paresyaś ca ristare[nā] sāṃprakāśayi 2594-2 .. ri | ta .. e .etavāro guṇānuśaṃṣā pratikā .. tatvāḥ || atha khalu .. bavātaṃsyā velāyām imā gāthā abhāṣataḥ || anābhibhūtaḥ puṇyehi nityakālaṃ bhaviṣyati samādhiṃ śāntu bhāvi 2594-3 .. .. .. .. ddhona gocaraṇā .. puṇye .i rakṣita śūro ni .yakālaṃ bhaviṣyati caran sa paramāṃ śuddhāṃ viśiṣṭā bodhivānikām* || nāsya bratyarthikā jā .. .iheṭhāṃ kaścid kariṣyati parigṛhīto 2594-4 [b]u .dh. h. rityakālaṃ bhaviṣṭhati ||| aprameyaś ca jñānena ni % .. kālaṃ bhaviṣyati anantaḥ pratibhānena dhārettaḥ śāntimāgati satatamabhibhūt * puṇyaskandho bhaviṣyati śreṣṭhā .āraṃ tu podhi 2594-5 caryām* || na bhaviṣyati pratyarthikāna dhṛṣyo imat. naśā % nta samādhi deśayitvāḥ || jñāna vinu .. .. sya bhoti tīkṣṇaṃ tatha praṇidhānam ana .. .. .. ś[u]ddh. m* || bhaviṣyati sada tasya paṇḍi 2594-6 tasya ṣ.ṛti valam eva ca dhāraṇi .. ..ṃ ..[ḥ] parama pṛyu manābu paṇḍitānāṃ bhaviṣyati cārthapadaṃ prabhāṣāmāṇaḥ jñātu [b]ahujanasya prajñavaṃto ima vara śāntasamādhi bhāsamāṇaḥ || 2594-7 lābhi paramaśr. ṣṭhaci .. + + + + .. ..ṃtraṇakhyādyabhojanā .aṃ || taviṣyati .akumāru darśanīyo ima vana .[rā]nta sadhi dhārayanto [||] drakṣya vibahu buddha lokanāthān atuliya kā 2594-8 hiti pūja nāyakā .. + + + + + + + .. attarāyo ima [v]a[r]a śā[n]ta samādhim eṣato hi || sthaviṣyati .u[r]asthitva lokanā[th]āt surunira gāthaśate hi tuṣṛcintaḥ [t]a ca bha .i 2595-1 ṣyati tasya jātu .. + + + + + + + + + mādhi dhārayitvāḥ || sthāsyati puraco ṣṭha [l]okanātha suruciralakṣaṇa .. yuvyaṃjanetiḥ na ca bhaviṣyati tasya jñānahārī ima vara śānta 2595-2 samādhi dhārayitvā + + + + + .. .. [c]idī na cit[v]a sanana bhaviṣyati āḍhyu no [d]ar[i]draḥ na ca bhaviṣyati udgṛhītacitto ima vara śān.a samādhi dharayitvāḥ || na ca bhaviṣya .[i] vās[u] a 2595-3 kṣaṇeṣūṣahipati bhe[ṣy]. [t]. [bh]. .y. tirājacakrarartī | sada bhaviṣyati rājyu tasya kṣemaṃ ima varaśānta samādhidhārayitvāḥ || jñāna vipulanātra saṃśayosti kṣapayitu .. lpaśate 2595-4 hi bhāṣamāṇaiḥ śrutva ima samādhiśāntabhūmī % yatha upadiṣṭa tathā sthiheta vīro | apirimita anantakalpakojyā daśavala bhasya bhaṇeyu ānuśaṃsān* na ca pa 2595-5 rikīrtitā kalā bhaveyyā yatha jalavindu gṛhītvā % sāgarātoḥ || harṣitu sa kumāru tasmi kāle utthitu prāṃjaliko namasyamāna daśapalabhimukho sthito ... .[g]ro gi 2595-6 ra pravarāya udāradānayāti || acitviyā mahāvīrā lokanātha prabhākaraḥ yāvat ceme narendreṇa anuśamāprakāśitā || ā[kh]yāhi se mahātrīra hicaisī nanu[ka]pakaḥ 2595-7 ko nāma paścime kāle idaṃ sūtraṃ śruṇiṣyati ||| tamenamavadacchāstā kalavij[u]rutasvaraḥ aṣaṃgajñānī bhagavān imāṃ vācāṃ prabhāṣate || kumāra śṛṇu bhā[s]iṣya prati 2595-8 patti[m] anuttārāṃ yo dharmānanuśikṣanto idaṃ śūtraṃ śruṇiṣyati ||| pūjā kurvaṃ jinendrāṇāāṃ buddhajñānagaveṣakaḥ maitraṃ cintaṃ niṣecanto idaṃ sūtraṃ śruṇiṣyati ||| dhutāṃ guṇāṃ 2596-1 ś ya saṃlekhāṃ guṇāṃ [ś]reṣṭhāṃ niṣevato pratipattau sthihitvā da idaṃ sūtra śruṇisyati ||| na pāpakātilaṃ hastād idaṃ sūtraṃ śruṇiṣyati na yai virāśitaṃ śīlaṃ lokanāthānasāntike | brahmacā 2596-2 rīṇa [ś]ūrālaṃ yeṣāṃ cintamalolupaṃ adhiṣṭhitānāṃ buddhehi teṣāṃ hastācchru ṇiṣyati | ye hī purimakā buddhā lokanāthā upasthitā | teṣāṃ hastid idaṃ sūtraṃ paścāk kāle śruṇiṣyati ||| ye 2596-3 tu pūrvāsu jācīsu bhūvannatyatīrthikā tesvimaṃ śrutva sūtrāntaṃ somanasyaṃ na bheṣyati ||| mama ca prabrajitveha śāsane jīvikārthikāḥ lābhasakkārābhihatā anyam a[nya] pratikṣa[p]i a 2596-4 dhyosicā marastrīṣu bahūbhikṣū asayatā | lābhakāmā % ś ca duḥśīlā idaṃ śūtraṃ na śrandadhe || puṇyānyanuttvā buddheṣu dhyānaprāptyāpranarthikā niścitāś cātmasaṃjñāyām idaṃ sūtra na śra 2596-5 ndhe ||| laukya dhyānehalaḥ saṃjñī bheṣyate kāli paścime % arhat piṇḍaṃ ca ce bhukttvā buddhabodhiṃ pratikṣipī | yaś caiva jaṃbudvīpasmi bhindeyāt sarva cetiāy* yaś ca pratikṣapet* sū 2596-6 tram idaṃ pāpaṃ viśiṣyati ||| ya[ś] āḍhanto piteyyā yathā gaṃgāya vālikā yāś ca pratikṣipet sūtram idaṃ pāpaṃ viśiṣyate || ka utsahati yuṣmākaṃ paścime kāli dāruṇe .. ddharvi 2596-7 praṇape varatve | idaṃ sya .. + + āḥ || rodanto utthitas tapra kumāro jinamabravīt* siṃhanādaṃ nadanyevaṃ putro buddhasya aurasaḥ || anāṃ nirvṛti saṃbuddhe paścime kāli dā .. .[ā] sūtraṃ vai 2596-8 stārika karṣye tyajit[v]ā + + + + + + .. syem[a]tra pālānām abhūtāṃ paribhāsaṇāṃ ākṣośāṃ starjanāṃś caiva adhivāsyesya nāyakaḥ || kṣapepaṃ pāpakaṃ karma yanmayā purime 2597-1 kṛtam anyeṣu bodhi .. + + + + + + .. t. mayā || sthapetva pāṇi sūrdhanasmi buddhaḥ kāṃcanasaṃnibhaṃ śāstā candraprabhaṃ prāha maṃjughoṣas tathāgataḥ karomi te adhiṣṭhānaṃ kumā[rā]n.. 2597-2 li paścime na brahma[c]. ry[ā]nt. .. + + [v]. tasya ca bheṣyati ||| anye cāṣṭau śavānyatra utthitā dharmadhārakaḥ vayaṃ pi pāścime kāma [a]ṣya sūtrasya dhārakā || devanāgāna yakṣā .. 2597-3 maśītikoṭyu pasthitā anye ca nayucā ṣaṣṭi vadante lokanāyakam* || vayaṃ imeṣāṃ bhikṣūṇāṃā ya ime adya u[t]thitāḥ tesmi paścipa ke ile rakṣāṃ kāhāma nāyakaḥ || [a] .[m]. 2597-4 sūtre prabhāṃṣya te buddhakṣetrā prakaṃpitā | yathā vā % lika gaṃgāyā adhiṣṭhānena śāstunaḥ || ye ca prakaṃhitā kṣetrā sarveṣu buddhanirmitā | preṣitāl[okā]n[ārth]e 2597-5 na ye hi dharmā prakāśiā || ekaitaś ca kṣitrāta % satvakoṭyo acittiyāḥ evaṃ dharmaṃ tadā śratvā budhajñāne bratiṣṭitaḥ || itaś ca buddhakṣetrāto nava[r]tiderakoṭi 2597-6 ya bodhicittaṃ mutpādya buddhaṃ buṣpairavākiran* || te vyākṛtā narendreṇa kalpakoṭyairaśītibhiḥ sarve py ekatra kalpa smin bhaviṣyaṃti vināyakāḥ || bhikṣubhikṣuṇikāś caiva u[nā]sa 2597-7 kā upāsikāḥ ṣaṭ santati prāṇakoṭyo yehi sūtras icāṃ śrātaṃ te pi cyākṛta buddhena drakṣyante drakṣyante lokanāyaka yathā vālika gaṃgāyāś caraṃto bodhicā .[i] .. m | s[a]r[v]eṣāṃ 2597-8 pūja kāhenti buddhajñānagateṣakān* tatra tra śruṇiṣyaṃti idaṃ sūtraṃ niruttavā aśī .yā [k]alpakoṭībhir bheṣyaṃte lokanāya[k]ā .. sarve ekatra kalpa smi hitaiṣī a 2598-1 nukaṃpaka || maitreyasya ca buddhasya pūjāṃ kṛtvā niruttarāṃ | saddhadharmaśreṣṭhadhāritvā gamiṣyaṃti sukhāvatim* || yatrāsau virajo buddho amitāyus tathāgataḥ tasya pūjā kariṣyaṃ 2598-2 ti aśrabodhīya kāraṇāt* || tṛsaptatirasaṃkhyeyā kalpanāṃ yā anāgatā nadurgatiṃ gamiṣyaṃti śrutvedaṃ sūtram uttamaṃ || ye keci paściye kāle sroṣyaṃte sūtram uttamaṃ aśrupādaṃ 2598-3 kāhiṃdi sarvaistai satkṛto hy ahaṃ || śrocayāmi sarveṣāṃ yāvantaḥ puratasthitā paritdāmi imāṃ bodhiṃ yā me kṛcchreṇa smarśitā || %% || samadhirajastura/gilgit manuscript chapter 19 2598-3 tasmāt tahi kumāra bodhisatvena mahāsatveneṣaṃ samā 2598-4 dhim ākāṃkṣatā avintyabuddhadharmanirdeśakuśalena bhavitavya % vyam* avintyabuddhadharmaparipṛcchakajāti kena bhavitavyam* acintyabuddhadharmādhim uktikena bhavitavyam* acintyabuddhadharmapa 2598-5 ryeṣaṇakuślena bhavitavyaṃ ||| acintyān buddhadharmāṃ cchrutvā % notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyaṃ | evam ukte vandraprabhakumārabhūto bhagavantam etad avocat* ya 2598-6 thā kathaṃ punar bhagavan* bodhisatvo mahāsatva avintyabuddhadharmānirdeśakuśalo bhavati avintyabuddhadharmaparipṛcchākuśalaś ca | acintyāṃś ca buddhadharmābhiyuktaś ca | acintyabuddha .. .. .. 2598-7 ryeṣaṇakuśalaś ca bhavati | a .. ś ca buddhadharmāṃ cchrutvā notrasyati na saṃtrasyati na saṃtrāsamāpadyate ||| tena khalu punaḥ samayena paṃcaśikho nāma gaddharvaoutra paṃcabhis.. ry. 2598-8 śatai sārdhe bhagavataḥ + + + + + + .. [p]. s.ānaparicaryāyaiḥ atha khalu paṃcaśikhasya gandharvaputrsyaitad abhavad yanmahā yathaiva vevānāṃ trayasthiṃśātāṃ śakra[ṣ]. .. .. 2599-1 m indrasya sudharma[y]. + + + + + + .u .. sthānaparicaryāṃ karoti | saṃgīti saṃprayojayāmi | tathaivādya devātidevasyāpi tathāgasyārha[n].. ḥ samyak saṃbuddhasya pūjayai 2599-2 saṃgī .. [da]ṃprayottara[ta] .. | ath[a] khalu paṃcaśikho gandharvaoutraḥ staiḥ paṃcabhis tūryaśatais taiś ca pa[ṃ]camātrai gandharvaputrataiḥ sārdham ekasvarasaṃgī[t]isaṃprayuktābhiḥ stūryasaṃgītibhir vai 2599-3 [nd]raryataṇḍāṃ vīṇāmādāya bhagavavaḥ purato vādayāmāsaḥ atha khalu bhagavata etad abhū[d] yanmahaṃ tathārupaṃ ṛddhyabhi ṣaṃskārama .. saṃs[ku]ryāṃ yathārūpeṇardhyabhisaṃskāreṇā 2599-4 bhi .aṃskṛtena candraprabhaḥ kumārabhūto cintyabuddharma % nidhyaptikauśalyam adhigacchet* sarvadharmasvabhāvasamatāvipaṃcitāc ca samadhermalet paṃcaśikhasya taṃ 2599-5 trisvaragītasvarakauśalyam upadiśeyam* || atha khalu bhagavāṃs tathārūpas ṛddhy abhisaṃskāram abhisaṃskāroti sma ||| yan tesyaḥ paṃcabhyaḥ stūryaśatesyaḥ saṃprayukte 2599-6 bhyaḥ s[ṛ]cāditebhyaḥ yathānukaṃpopasaṃhṛtaś cabdo niścarati dharmapratisaṃyuktaḥ imāś ca cintyanuddhyadharmānidhyastigāthā niraṃti buddhānubhāvena ||| ekahi pālupathe bahubu 2599-7 ddhāḥ yāttika bālika gaṃganadīye kṣetra pi tāttaka teṣa jinānāṃ te ca vilakṣaṇa te visabhāgāḥ || paṃcagatīgata vālapathasmit naira[ye]kāpi ca tiryagatā ca te yamalau 2599-8 kika devamunuṣyā nopi sa saṃkaru no ca utsataḍākā ||| nāpi ca saṃkaru no ca upīḍā evam acintiyu dharmajinānāṃ | tatra padehi ca parvata nekā cakravāda api meru 2600-1 sumeruḥ ye sucihinda mahāmucihindā vindyatha gaddhrakaṭo himavāṃś ca ||| tatra pade nirayāś ca suyorāstapanapratāpana ānabhiramyāḥ tatra cā ye niraye upapannā vedana 2600-2 te pi dukhānubhoti ||| tatra [p]. [d]e pi ca tevavimānā dvādaśayojana te rasaṇīyāḥ teṣu vahū marutāna saṇasrā divyaratīsu sukhāny anubhonti ||| tatra pade ca buddhāna upādo śā 2600-3 sanu lokavidūna jvalāti taṃ na paśyati na vihīno yena ca śodhita caryā viśundhāḥ || tatra pacepi ca dharma niruddho nirvṛtu nāyaku śr[ū]yati śabtaḥ || tatra padepi ca keci śṛṇontī ti 2600-4 ṣvati nāyaku bhāṣati dharmam* || tatra padepi ca keṣaci % āyūvarṣa acintiya vartati saṃjñā ||| tatra padepi cā kālu karontī no cirutpannāpayupati śabdaḥ || tatra padepicake 2600-5 ṣaci saṃj[ñ]ā dṛṣṭ[va] tathāgatu pūjitu būddhoḥ toṣitamāna % sasaṃjñaśrahenā nopi ca pūjitu no ca upapannoḥ svasmi gṛhe ṣupineva manuṣyo kāmaguṇaṣu ratīvanubhūyaḥ 2600-6 sa pratibuddhu na paśyati kāmāṃ tac cā prajānati śo supinoti | tatha ddṛṣṭ[a]śrutaṃm atujñātaṃ sarvam idaṃ tathaṃ ṣupino vā | ya[m]. .. [bh]. [t]a samādhiya lābhī ṣo ima jānati dharmā 2600-7 svabhāvān* || sūṣukhitā [bh]. [v]. teṣ. .. .oke yema priyāpriyu nāsti ka[l]. [rit*] y. .. .. kandarake bhirasanto śrāmaṇakaṃ susukha annu .. ntiḥ || yesa mamāyi tu cāsti kahiṃcī 2600-8 yeṣa pariśrāhu + + + + + + + kh. ng. samā vicaraṃtimu loke te gagane pavarota brajanti ||| bhāvitu mārgu pravartinu jñānaṃ śunyakadharmanurātma[ta] marve || yena samadhirajastura/gilgit manuscript chapter 20 2601-1 ra bodhisatvena mahāsatcena sarvakuśalamūlaśn[p]āguṇadharmaniśitena bhavitavyaṃ | saṃsargabahulena cabhavitavyaṃ | pāpamitraparivarja[ka]na | kalyāṇamitrasa 2601-2 nniśritena | pa[r]ipṛccha[ṃ] kajātīyena dharmaparyeṣ[ky]āmatṛptena prāmodyabahulena dharmarthikenā dharmakāmena | dharmaratena | dharmapariśrāhakena | dharmanudharmapratipannena 2601-3 śāstṛsaṃjñā[t]ānena sarvabodhisatveṣūtpāda[dhāra]tavyāḥ yasya cāntikād imaṃ darmaparyāyaṃś caṇovi tena tasyānti ketīcraṃ goravaṃ śāstrisaṃjñā cotpādayitavyāḥ yaḥ kumā 2601-4 ra bodhisatvo mahāsatva imān dharmāt samādāya va % rtante sa kṣipramanācchedyapratibhānaniryāto bhavati | acintyabuddhadharmādhimuktaś ca bhavati gaṃbhīreṣu va dha 2601-5 rmeṣu nidhyaptiṃ gacchati | ālokabhūtaś ca bhavati sadekasya lokasya kāṃkṣāvimativicikit[s]āndhakāravidhamanatayā atha khalu bhagavāṃs tasyāṃ velāyā 2601-6 m imā gāṃprā abhāṣataḥ || abhyatīya vahukaṇpakoṭiy anuprameya atulā avittiyā | yada abhūṣi dupadān anuttamo indraketudh[vu]rāju 2601-7 nayakaḥ || so mā + + + + .. .. deśayi yatra nāsti naru jīva pudgalaḥ māya budbuda marīcividyu cā sarvadharma dagacandra sanpibhāḥ || haṣti 2602-1 rtta manujo va labhy. .. + .. .. tva paralokigacchi yoḥ no ca karmakṛtu vipraṇaśyate kṛṣṇa śukla halu deti tādṛśaṃ ||| eṣa yuktinayudvāra bhadrakaṃ 2602-2 sūk. sa dra .[ṛś]. jināna gotaraḥ yatra akṣarapadaṃ na abhyate buddhabodhi bhagavān* prajānati || dhāraṇī vipulajñānasaṃcayo sūtrakoṭinayu ..āna ā 2602-3 gaṃ[m]. .. ddhakoṭinayutāna gocaras ya samā % dhi bhagavān* prabhāṣate ||| āturāṇamaya vyādhimocako bodhisaṃtva samudānitaṃ dhanaṃ | sarvabuddha 2602-4 stuna saṃpraharṣito devakoṭinayutehi pū % jito | sarvavālajana bhūtacodanā tīrthikehi parivarjitaḥ sadā śreṣṭhaśīladhanu buddha .. ṇitaṃ | 2602-5 vidyutāva gagane na lipyate | yehi pūjita jināna koṭiyo dānaśīlavaritā cakṣaṇā || pāpamitra puri yehi vajitā tesa paitṛkadhanaṃ ni 2602-6 ruttaraṃ | tatra bhikṣu sthitu dharmabhāṇako brahmavāri mugatasya auraso | śrutvā dharmapimamānulom[i]kaṃ cintupādusi ya lokanāyakaḥ | indra 2603-1 ketudhvajarāju nāyako adhyabhāṣi amu dharmabhāṇakam* bhikṣuparamaṃ ti d[ra]ṣkaraṃ cintu pādu [v]a[ra a]śra bodhay[e] | śīlu rakṣa maṇiratnasannibhaṃ 2603-2 mitra meca ṣada ānulomikām* pāpamitra ma kadāci sevato buddhajñānumacireṇa lapsyase ||| samadhirajastura/gilgit manuscript chapter 21 2603-2 āsi pūrvam iha jaṃbusāhvaye apramatta duviśreṣya 2603-3 dārakau | prabrajitva sugatasya śāsane khangabhūta vanaṣaṇḍamāśṛtau | ṛddhimatta catudhyānalābhinau kāvyaśāstrakuśalausuśikṣitau | antarīkṣasadabhūmi 2603-4 kovidaute amaktagagane brajanti ca ||| te ṣa ta % tra vanaṣaṇaḍi śītale danapuṣpabharite manorame | nānapakṣidvijasaṃghasevite | anyamanya katha 2603-5 saṃprayojite ||| teśa rāja mṛgoyān aṭaṃtako śa[ptra] śrutva vanu taṃ upāgamī | dṛṣṭva pārthivata dharmabhāṇakau teṣa premaparamaṃ upasthapī tehi sarthu ka 2603-6 thamānulomiṃ kīkṛtva rāja putro niṣīdi soḥ tasya rājña valakāya ttako ṣaṣṭikoṭinayutāny upāśamī ||| teṣameku tatu dharmabhāṇako [vā]jamavra 2603-7 viścaṇohi kṣav. .. .. + + .[āca] puramaṃ sudurlabho apramantu sada bhohi rthivā ||| āyu gacchati sadā na vasthitaṃ girinadīya malilaṃ va śīgh[ra]g[ā]ṃ 2604-1 ga .. vyādhiśo .. [j]. .. .. .. [t]. sya va[nā]sti trāhu yatha karma bhadrakaṃ ||| dharmapālu bhava rājakuṃja rākṣimaṃ daśabalāna śāsanaṃ | kṣīṇa kāli parame 2604-2 s[u]dāruṇe dharmapakṣi sthiha rājakuṃjaraḥ || eva te bahuprakāra paṇḍitā ovadaṃti tada taṃ narādhipaṃ | sādhu ṣaṣṭinayutehi pārthivo bodhicittam udapā 2604-3 dayaṃtada || śrutva dharma tada rājakuṃjara sūtratānanakhilāna bhāṣato prītijāta sumanā udgṛko bandya pūda śirasāya prakramī ||| tasya rājña va 2604-4 havo nya bhikṣavo lābhakamā praviśaṃtu tat kulaṃ tesa dṛṣṭva cariyāṃ na tādṛśī teṣu rāja na tathā sagauravaḥ || tac ca śāsanamatītaśāstukaṃ paścimaṃ 2604-5 ca ta varṣu vartate | jaṃbudvīpisu paritta bhājanā prādurbhūta vahavo asaṃyatā utku laddha bahu tatra bhikṣivo lābhakāma upalaṃ bhadṛṣṭhikā vipranaṣṛ 2604-6 sugatasya śāsanād śrāhayaṃsu baḍātaṃ tatā tṛpaṃ || dhātayeti ubhi dharmabhāṇakau ye ucchedra pravadaṃti tīrthikāḥ dī .. [c]ārika samācapetdi tye nirvṛ 2604-7 tīya na ti kiṃvi darthikā || karma [v]arśyati vipāku naśyati skandha haṣtivi vataṃti kū[hi]kāḥ tāt k[ṣ]ipāhi viṣayātu pārthicā evam asu diru dhamu s[th]ā .y. ti ||| 2605-1 śrutva tesa tacana tadattare kāṃkṣa prāptu [ā] .. rā[vu]kuṃjavaraḥ ghātayiṣyi mumu [dhā]rmabhāṇakau mā upekṣa tu anarthu bheṣyati || tasya tājña anubaddha devatā p[ū] 2605-2 rvajāti sahacīrṇacārikāḥ dīrbarātru hitakāma paṇḍitā sā avaci muta rjapārthivaṃ ||| cittupādu ma janehi īdṛ[śa pā]pamitravacanena kṣatṛyāḥ 2605-3 mātva bhikṣu vidu dharmabhāṇakau pāpamitravacanena kaupāpamitra vacanena ghātaya || na tta kiṃci smirasī narādhipā yanti tehi vanaṣaṇaḍi bhāṣitaṃ ||| kṣīṇakāli param. sudāru 2605-4 ṇe dharm[a]pakṣi .thiha rājakuṃjaraḥ || rāja bhūtavacana % nena codita so na riṃcati jināna śāsanaṃ ||| tasya rājña tada bhrāta dāruṇa prātisīmiku s. tehi 2605-5 śrāhitaḥ ghātitavya ami dharmabhāṇakau ye uccheda pratipannapārthivā || dīrghacārikasamādapenti te nirvṛtīyanate kiṃci darthikāḥ || eṣa dev[i] tava bhrā 2605-6 .. pāpako jīvitena na tijā t[ū]natṛte | tasya bhikṣu durvi ghora vaidyekā te prajaṃti gagatena vidyayā || te sma śrutva [t]. va mūlamāgatā sarvi bhūt[va] tava bi 2605-7 [ṭ].. [rth]emathaḥ kṣibra .. + + + .. .o[r]. vai ..[a] kā mā ti paśca anubhāpu bheṣyati || sannahitva tada rājakuṃjaro pāpamitravacanena pras[th]itaḥ sarvasai 2606-1 .. para .. .. .. p[o] .. .y. bh. [kṣu] vani taṃ upāgatoḥ || jñātt[i] ghorama[t]i dāruṇaṃ tṛpaṃ .[ā] .. y. kṣa vani tatra ye sthiṇaḥ iṭṛ varṣa tada tatra au ti .. + /// 2606-2 ṇaṃ nṛpaṃ nāgayakṣa tani[ḥ] tra ye sthitāḥ iṭṛvarsatada tatra [au s]irītena rāja sada penayā hato[ḥ] || .. pamitrava[c]anena paśyamāṃ kālu kṛ .v. 2606-3 da rāja dāruṇaṃ | yena krodhu kṛtu dharmabhāṇake so avīti gatu ṣaṣṭijātiyo || te pi bhikṣu bahuvopalaṃbhikāḥ ye hi śrāhitu rāja .. [.a]t[ya]yoḥ 2606-4 jātikoṭiśata te py acittiyā [v]edayiṃsu % [n]a[r]akese vedanāṃ ||| devatā yaya sarāju coditoḥ yāya rakṣitata dharmabhāṇakau .[ra]ya [nu] 2606-5 ddha yatha gaṃgavālikā dṛṣṭva pūjita caraṃta cārikāṃ ||| ṣaṣṭikoṭinayutā attanakā yehi dharmu śrutu sārdhu rājinā | yehi bodhi caracittu 2606-6 paditaṃ buddha bhūmi pṛthu lokadhātuṣu | teṣam āyu nāṇukalpakoṭiyo teṣa jñānam atulaṃ acintyaṃ [.tā] pi sa[r]vamu [s]amādhibhadrakaṃ deś. .. .[ut]u 2606-7 pada[ndr]u nirv[ṛ]tā eta śrutva vaca[n]aṃ .ir. .[t]araṃ ś[āla]śrahmaguṇajñāna saṃca[ya]ṃ | apra .atta [t]. vatrā śataṃ[tṛ]tā buddhajñānam acireṇa [la]psyathaḥ || 2607-1 sarvalokaśaranaṃ parvāyaṇaṃ dharmava[ṣ]u jagi utsujisya .. [||] samadhirajastura/gilgit manuscript chapter 22 2607-1 [a]tha khalu bhagavāṃś candraprabhaṃ kumārabhūtam āmaṃtrayati sma ||| tasmāt tarhi kumāra bodhisatve 2607-2 na m[āh]āsatvena kāye nadhyavasitena jīvite nirapekṣeṇa bhavitavyaṃ | tat kasya he[t]oḥ kāyādhyavasānahe .o[he ku]ramāra akuśaladharm[ā]bh[i]saṃskāro va[t]i | [t]. .[.ā] 2607-3 t tarhi kumāra bodhisatvena mahāsatven[a] na rūpakāyatas tathāgataprajñātavyaḥ tat kasya hetoḥ dharmakāya hi buddhābhagavanto dharmakāyaprabhā[v]i .āś ca | 2607-4 na rūpakāyaprabhāvitā | tastāt tarhi kumāra bo % dhisatvena mahāsatvena tathāgatakā[y]. prāthayitukāmena | tathāgatakāyaṃ jñātukāme [n]. [y]. ṃ 2607-5 samādhir udgrahītavyaḥ paryavāptavyaḥ dhārayitavyo % vācayitavyaḥ pravartayitavya udd[e]ṣṭavyaḥ svādhyātavyaḥ bhāvayitavyaḥ bhāvanāyogam anuyuktena bha[v]i 2607-6 tavyaṃ | parebhyaś ca vista[r]eṇa saṃprakāśayitavyaḥ tatra kumāra tathāgatasya kāyaśatapuṇyanirjitayabudhyākārthanirdeśaḥ dharmanirjātaḥ ānimi .. [ḥ] 2607-7 .. .. [v]a .i [m]i ..[ā] .. .. t[ag]. ṃ bhīr[a]ḥ a .r. [m]āṇaḥ apramāṇadharmaḥ ā .. rma[tt]. [s]vabhāryaḥ sarvanimittacibhāvitaḥ ac[a]laḥ apratiṣṭhataḥ anyattākā .. + 2608-1 .. .. .. .. [su] dvayaḥ .. .. .y. cak. [u]spa.ra[ṣ]a[m]atikrānto dharmakāyaḥ prajñātavyaḥ acintyaḥś cittabhūmivigataḥ sukhaduḥkhāciprakaṃpyaḥ sa .. prapaṃcasamatikrā 2608-2 [nt]. anirdeśyaḥ anike .. ḥ buddhajñānaṃ prārthayitukāmānāṃ | ghoṣapathasamatikrānta | sārarāgasamatikrāntaḥ abhedyo doṣapathasamatikrā[n]taḥ dṛḍho moha[pā] th. 2608-3 samatikrāntaḥ nirdiṣṭaśunyatānideśena | ajāto jātisamatikrāntaḥ anāsravaḥ vipākasamatikrāntaḥ nityocyāhā[r]eṇa vyahāraś ca śunyaḥ nir[v]iśeṣo niv[o] 2608-4 ṇe[n]a | nirvṛtaḥ śabdenaḥ śāttoghoṣeṇa | sāmā % nyaḥ saṃketena saṃketaparamārthena | paramārthobhūtavacanena | śītaloniṣparidāhaḥ animittaḥ 2608-5 [a]manyitaḥ aniṃ jitaḥ aprapaṃcitaḥ alpaśabdo nirdeś[e]na | aparyttovarṇanirdeśena | mahābhijñāparikarmanirjātaḥ as[m]ṛtitaḥ abhidūre | mahā 2608-6 bhijñā .. .. karmanirdeśena | ayam ucyate [ku]māra tathāgatakāya iti ||| atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣataḥ || ya icche lo 2608-7 kanātha[sy]a .[ā] .. ṃ jānitum īdṛśaṃ imaṃ samādhiṃ bhāvitvā kāyaṃ buddhasya jñāsyati ||| puṇyanirjātu buddhasya kāyaśuddhaḥ prasvaraḥ sameti so tta 2609-1 rikṣeṇa nātvaṃ nānāsya labhyate | y[.]ādṛśā bodhibuddhasya lakṣaṇāni ca yādṛśāḥ yādṛśā lakṣaṇās tasya kāyas tasyāpi tādṛśaḥ || saṃbodhilakṣaṇakāyo buddhakṣe 2609-2 traṃ pi tādṛśaṃ | balā vimokṣā dhyānāni sarve te py ekalakṣaṇā eṣa saṃbhavu buddhānāṃ lokānāthāna īdṛśaḥ na jātu kenacic chakyaṃ paśyituṃ māṃsacakṣusāḥ bahū eve prava 2609-3 kṣayaṃti dṛṣṭo me lokanāya[ṃ]ka suvarṇavarṇaḥ kāyena sarvalokaṃ prabhāṣati ||| adhiṣṭhānena buddhānāṃm anubhāvād vikurvicai yenāsau dṛśyate kāyo lakṣaṇehi vicitrita 2609-4 ārohapariṇāhena kāyo buddhenādaśitaḥ na ca pra % māṇaṃ kāyasya labdhaṃ [t]ena acintiyaḥ yadi pramāṇaṃ labhyete ||| kāyo buddhasya e[t]tako nirviśeṣo bhavec chā 2609-5 stā devaiś [c]. ma[v]ajair api ||| samāhitasya cittasya vipaāko pi tallakṣaṇaḥ tallakṣaṇaṃ nāmarūpaṃ ca śuddhaṃ bhoti prabhāstaraṃ | na vaisa kainacijātu samādhiḥ śāntu [bhā] 2609-6 vita | t. .. h. lokanāthena kalpakoṭyo niṣevitā ||| bahubhiḥ śukladharmeś ca samādhir janito py ayaṃ samādher asya vaipulyāt kāyo mahyaṃ na dṛśyate || yasya co yā 2609-7 ..[ś]. ṃ .i .. nāma[rū]paṃ .i .[ā]d. śaṃ tiḥsvabhāvasya cittasya nāmarūpaṃ vilakṣaṇaṃ | yasya codārasaṃjñāhi nāmarūpasmi vartate visabhāgāya saṃjñā[y]a 2610-1 u .. .. .. .[ū]jā[yat]. [||] .. sya co mṛdukī saṃjñā nāmarūpapaṣmi vartate | agṛddhaṃ nāmarūpasmi cittaṃ bhoti prabhāsvaraṃ ||| smarāmi pūrvajā[t]īṣu asaṃkhyeyeṣu sa 2610-2 pta[su] .. [s].[o] me pāpikā sajñā naivotpannā kadācanaḥ || anāsravaṃ ca me cittaṃ kalpakoṭyo hy acintiyā karomi cārthaṃ satvānāṃ na ca me kāyu dṛśyate ||| yathā ca yasya bhāve 2610-3 hi .[i]muk[t]aṃ bhobhi mānasaṃ | na tasya tehi bhāvehi bhūyo bhoti samāgamaḥ vimuktaṃ mama vijñānaṃ sarvabhāvehi sarvaśaḥ svabhāvo jñātu vittasya bhūyo jñānaṃ pravartate | 2610-4 kṣetrakoṭīsahasrāṇi gacchanti mama nirmitāku % rvaṃti cārthaṃ satvānāṃ yatra kāyo na labhyate ||| alakṣaṇo nirnimitto yathaiva gaganaṃ tathā | kāye nirabhilapyo 2610-5 [m]e duvijñeyo nidarśana dharmakāyāmahāvīrādharmeṇo kāyunirjito | na jātu rūpakāyena śakyaṃ prajñapituṃ jino || kathā nirdeśu yasyaitaṃ śrutvā prīti [bha]vi[ṣ]ya 2610-6 ti na tasya māraḥ pāpīyān avatāraṃ labhī[ṣ]yati ||| śrutvā ca dharmaṃ gaṃbhīraṃ nāsya trāso bhaviṣyati | na cāsau jīvitārthāya buddhabodhiṃ pratikṣipet* || bhūtakoṭīsa 2610-7 hasrāṇāṃ bhūtaṃ nirdeśu jñāsyati ālokabhūto lokānāṃ yena [y]ena gamiṣyati ||| %% tatra kumāra tathāgatasya kāyaḥ ni[m]ittakarmaṇāpi na sukaraṃ jñā 2611-1 tum* nīlo vā nīlavarṇo vā | nīlani | darśano vā nīlani[bh]āso vā | pīto vā pītavarṇo vā | pītanidarśano vā | pītanirbhāso vā | lohito vā | lohitavarṇo vā | lohi 2611-2 tanidarśano vā | lohinirbhāso vā avadāto vā | avadātavarṇo vā | avadātanidarśano vā | avadātanirbhāso vā | māṃji[ṣ]yo vā | māṃjiṣyavarṇo vā | māṃjiṣyanida[r]śa 2611-3 no vā | māṃjiṣyanirbhāso vā | sphaṭiko vā | sphaṭikavarṇo vā | sphaṭikanidarśano vā | sphaṭikanirbhāso vā | ājñoyo vā aśnivarṇo vā aśninidarśano vā | agninirbhāso 2611-4 vā | sarpirmaṇḍopamo vā | sapivārṇo vā | sarpivarṇo % vā | sarpinidarśano vā | sarpinirbhāso vā | sauvarṇo vā suvarṇavarṇo vā | suvarṇanidarśano cā | suvarṇanibhā 2611-5 so vā | vaidūryo vā vaidūryavaṇo vā | vaidūryanidarśano % vā vaidūryanirbhāso vā | vidyur vā vidyurvarṇo vā | vidyunidarśano vā | vidyunirbhāso vā | brahmā vā brahavarṇo vā | 2611-6 brahmanidarśano vā | brahmanirbhāso vā | devo vā | devavaṇo vā | devanidarśano vā devanirbhāso vā | iti hi umāra tathāgatasya kāyaśuddhaḥ sarvanirmittair apy acintyaḥ 2611-7 aciṃtyanirdeśaḥ rūpakāyapariniṣpaṃttyā na sukaraṃ sadevakenāpi lokena kāyasya pramāṇam udgrahītum anyatra sarvakāraṇair acintyaḥ aprameyaḥ atha kha 2612-1 lu bhagavāṃs tasyāṃ velāyāmi gāthā abhāṣtāḥ yad rajo lokadhātūṣu pāṃsusaṃjñānidarśanaṃ | utsahradataḍāgeṣu samudreṣu ca yajjalaṃ ||| na teṣāṃ labhya 2612-2 [t]e [a]nto ettakā paramāṇavaḥ samudrā bālokoṭībhirmātuṃ śakyaṃ jalaṃ bhavet* || na tuyā lokanāthena upamā saṃprakāśitā jalaviṃdavo pramaiyās tathaiva para 2612-3 māṇavaḥ || paśyām ekasya satvāsya tato bahutarān ahaṃ adhimukticitta utpādānekakāle prajānitum* || ye mayā ātmabhāvasya bhūtāvarṇā nidarśitā sarva[s]. 2612-4 tvādhimuktyās tān ateṣām upamā kṣamāḥ || nimitta % karmaṇā naiva varṇanirbhāṣa īdṛśa śakyaṃ jānitu buddhasya viśeṣo hīdṛśo mamaḥ || nimitāpagatā bu 2612-5 ddhā dharmākāyaprabhrāvitā gaṃbhīrāś cāprameyāś ca tena buddhā acittiyāḥ || acintyasya buddhasya buddhakāyo py acintiya acintiyā hi te kāyā dharmakāya 2612-6 prabhāvitā || cittenāpi na buddhānāṃ kāyaś cintayituṃ kṣamaṃ | tathā hi tasya kāyasya pramāṇaṃ nopalabhyate || pramāṇāhi te dharma kalpakoṭyo niṣeviha teno [a] 2612-7 cintiyaḥ kāyo nirvṛtto me prabhāsvaraḥ || aśrāhya | sarvasatvehi na pramāṇehi gyahyate tathā hi kāyo buddhasya na pramāṇo hy acintiṃ yaḥ || apramāṇe .i 2613-1 dha[rm]ehi pramāṇaṃ tatra kalpitaṃ akalpitehi dhar.ehi buddho py evam akalpitaḥ || apramāṇaṃ kalpa ākhyāto apramāṇam akalpa akalpakalpā[p]agataḥs tena 2613-2 buddho acintiyaḥ || [a]pramāṇaṃ yathākāśaṃ mātuṃ śakyaṃ na kena cit* tathaiva kāyo buddha ākāśasamasādṛśaḥ || ye kāyam evaṃ jānaṃti buddhānāṃ te jinātmajā te pi 2613-3 buddhā bhaviṣyaṃti lokanāthā acintiyaḥ ||