Sūryasiddhānta # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_sUryasiddhAnta.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Michio Yano ## Contribution: Michio Yano ## Date of this version: 2020-07-31 ## Source: - B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand Sanskrit University, 1987. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sūryasiddhānta = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from surysidu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Suryasiddhanta Input by Michio Yano version 1.00 February 13,2002 Texts used in this e-version: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand Sanskrit University, 1987. Varitants for the part beginning with * are supplied in ( ) . ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text 1.01a: acintyāvyaktarūpāya nirguṇāya guṇātmane/ 1.01b: samastajagadādhāramūrtaye brahmaṇe namah// 1.02a: alpāvaśiṣṭe tu kṛte *mayo nāma mahāsurah/(b mayanāma) 1.02b: rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam// 1.03a: vedāṅgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam/ 1.03b: ārādhayan vivasvantaṃ tapas tepe suduścaram// 1.04a: toṣitas tapasā tena prītas tasmai varārthine/ 1.04b: grahāṇāṃ caritaṃ prādān mayāya savitā svayam// 1.05a: viditas te *mayā bhāvas toṣitas tapasā hy aham/ (ḍ mayābhāvas) 1.05b: dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ mahat// 1.06a: na me tejahsahah kaścid ākhyātuṃ nāsti me kṣaṇah/ 1.06b: madaṃśah puruṣo +ayaṃ te nihśeṣaṃ kathayiṣyati// 1.07a: ity uktvāntardadhe devah samādiśyāṃśam ātmanah/ 1.07b: sa pumān mayam āhedaṃ praṇataṃ prāñjalisthitam// 1.08a: śṛṇuṣvaikamanāh pūrvaṃ yad uktaṃ jñānam uttamam/ 1.08b: yuge yuge maharṣīṇāṃ svayam eva vivasvatā// 1.09a: śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskarah/ 1.09b: yugānāṃ parivartena kālabhedo +atra *kevalah//(b kevalam) 1.10a: lokānām antakṛt kālah kālo +anyah kalanātmakah/ 1.10b: sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate// 1.11a: prāṇādih kathito mūrtas truṭyādyo +amūrtasaṃjñakah/ 1.11b: ṣaḍbhih prāṇair vināḍī syāt tatṣaṣṭyā nāḍikā smṛtā// 1.12a: nāḍīṣaṣṭyā tu nākṣatram ahorātraṃ prakīrtitam/ 1.12b: tattriṃśatā bhaven māsah sāvano +arkodayais tathā// 1.13a: aindavas tithibhis tadvat saṃkrāntyā saura ucyate/ 1.13b: māsair dvādaśabhir varṣaṃ divyaṃ tad aha ucyate// 1.14a: surāsurāṇām anyonyam ahorātraṃ viparyayāt/ 1.14b: tatṣaṣṭih ṣaḍguṇā divyaṃ varṣam āsuram eva ca// 1.15a: taddvādaśasahasrāṇi caturyugam udāhṛtam/ 1.15b: sūryābdasaṃkhyayā dvitrisāgarair ayutāhataih// 1.16a: sandhyāsandhyāṃśasahitaṃ vijñeyaṃ taccaturyugam/ 1.16b: kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā// 1.17a: yugasya daśamo bhāgaś catustridvyekasaṅguṇah/ 1.17b: kramāt kṛtayugādīnāṃ ṣaṣṭhāṃśah sandhyayoh svakah// 1.18a: yugānāṃ saptatih saikā manvantaram ihocyate/ 1.18b: *kṛtābdasaṃkhyās tasyānte sandhih prokto jalaplavah//(b ṛtābdasaṃkhyā) 1.19a: sasandhayas te manavah kalpe jñeyās caturdaśa/ 1.19b: kṛtapramāṇah kalpādau sandhih pañcadaśah smṛtah// 1.20a: ittham yugasahasreṇa bhūtasaṃhārakārakah/ 1.20b: kalpo brāhmam ahah proktaṃ śarvarī tasya tāvatī// 1.21a: paramāyuh śataṃ tasya tayāhorātrasaṃkhyayā/ 1.21b: āyuṣo +ardhamitaṃ tasya śeṣakalpo +ayam ādimah// 1.22a: kalpād asmāc ca manavah ṣaḍ vyatītāh sasandhayah/ 1.22b: vaivasvatasya ca *manor yugānāṃ trighano gatah//(b manoyugānāṃ) 1.23a: aṣṭāviṃśād yugād asmād yātam etat kṛtaṃ yugam/ 1.23b: atah kālaṃ prasaṃkhyāya saṃkhyām ekatra piṇḍayet// 1.24a: graharkṣadevadaityādi sṛjato +asya carācaram/ 1.24b: kṛtādrivedā divyābdāh śataghnā vedhaso gatāh// 1.25a: paścād vrajanto +atijavān nakṣatraih satataṃ grahāh/ 1.25b: jīyamānās tu lambante tulyam eva svamārgagāh// 1.26a: prāggatitvam atas teṣāṃ bhagaṇaih pratyahaṃ gatih/ 1.26b: pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate// 1.27a: śīghragas tāny athālpena kālena mahatālpagah/ 1.27b: teṣāṃ tu parivartena pauṣṇānte bhagaṇah smṛtah// 1.28a: vikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate/ 1.28b: tattriṃśatā bhaved rāśir bhagaṇo dvādaśaiva te// 1.29a: yuge sūryajñaśukrāṇām khacatuṣkaradārṇavāh/ 1.29b: kujārkiguruśīghrāṇāṃ bhagaṇāh pūrvayāyinām// 1.30a: indo rasāgnitritrīṣusaptabhūdharamārgaṇāh/(57753336) 1.30b: dasratryaṣṭarasāṅkākṣilocanāni kujasya tu//(2296832) checked 1.31a: budhaśīghrasya śūnyartukhādritryaṅkanagendavah/(17937060) 1.31b: bṛhaspateh khadasrākṣivedaṣaḍvahnayas tathā//(364220) 1.32a: sitaśīghrasya ṣaṭsaptatriyamāśvikhabhūdharāh/(7022376) 1.32b: śaner bhujaṅgaṣaṭpañcarasavedaniśākarāh//(146568) 1.33a: candroccasyāgniśūnyāśvivasusarpārṇavā yuge/(488203) 1.33b: vāmaṃ pātasya vasvagniyamāśviśikhidasrakāh//(232238) 1.34a: bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavah/(1582237828) 1.34b: bhodayā bhagaṇaih svaih svair ūnāh svasvodayā yuge// 1.35a: bhavanti śaśino māsāh sūryendubhagaṇāntaram/ 1.35b: ravimāsonitās te tu śeṣāh syur adhimāsakāh// 1.36a: sāvahāhāni cāndrebhyo dyubhyah projjhya tithikṣayāh/ 1.36b: udayād udayaṃ bhānor bhūmisāvanavāsarah// 1.37a: vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge/(1577917828) 1.37b: cāndrāh khāṣṭakhakhavyomakhāgnikhartuniśākarāh//(1603000080) 1.38a: ṣaḍvahnitrihutāśāṅkatithayaś cādhimāsakāh/(1593336) 1.38b: tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinah//(25082252) 1.39a: khacatuṣkasamudrāṣṭakupañca ravimāsakāh/(51840000) 1.39b: bhavanti bhodayā bhānubhagaṇair ūnitāh kvahāh// 1.40a: adhimāsonarātryārkṣacāndrasāvanavāsarāh/ 1.40b: ete sahasraguṇitāh kalpe syur bhagaṇādayah// 1.41a: prāggateh sūryamandasya kalpe saptāṣṭavahnayah/(387) 1.41b: kaujasya vedakhayamā baudhasyāṣṭartuvahnayah//(204, 368) 1.42a: khakharandhrāṇi jaivasya śaukrasyārthaguṇeṣavah/(900, 535) 1.42b: go +agnayah śanimandasya pātānām atha vāmatah//(39) 1.43a: manudasrās tu kaujasya baudhasyāṣṭāṣṭasāgarāh/ (214, 488) 1.43b: kṛtādricandrā jaivasya trikhāṅkāś ca tathā bhṛgos //(ḍ bhṛgos tathā)(174, 903) 1.44a: śanipātasya bhagaṇāh kalpe yamarasartavah/(662) 1.44b: bhagaṇāh pūrvam evātra proktāś candroccapātayoh// 1.45a: ṣaṇmanūnāṃ tu sampīḍya kālaṃ tatsandhibhih saha/ 1.45b: kalpādisandhinā sārdhaṃ vaivasvatamanos tathā// 1.46a: yugānām trighanaṃ yātaṃ tathā kṛtayugaṃ tv idam/ 1.46b: projjhya sṛṣṭes tatah kālaṃ pūrvoktaṃ divyasaṃkhyayā// 1.47a: sūryābdasaṃkhyayā jñeyāh kṛtasyānte gatā amī/ 1.47b: khacatuṣkayamādryagniśararandhraniśākarāh//(1953720000) 1.48a: ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā/ 1.48b: māsīkṛtā yutā māsair madhuśuklādibhir gataih// 1.49a: pṛthakṣthās te +adhimāsaghnāh sūryamāsavibhājitāh/ 1.49b: labdhādhimāsakair yuktā dinīkṛtya dinānvitāh// 1.50a: dviṣṭhās tithikṣayābhyastāś cāndravāsarabhājitāh/ 1.50b: labdhonarātrirahitā laṅkāyām ārdharātrikah// 1.51a: sāvano dyugaṇah sūryād dinamāsābdapās tatah/ 1.51b: saptabhih kṣayitah śeṣah sūryādyo vāsareśvarah// 1.52a: māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam/ 1.52b: saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau// 1.53a: yathā svabhaganābhyasto dinarāśih kuvāsaraih/ 1.53b: vibhājito madhyagatyā bhagaṇādir graho bhavet// 1.54a: evaṃ svaśīghramandoccā ye proktāh pūrvayāyinah/ 1.54b: vilomagatayah pātās tadvac cakrād viśodhitāh// 1.55a: dvādaśaghnā guror yātā bhagaṇā vartamānakaih/ 1.55b: rāśibhih sahitāh śuddhāh ṣaṣṭyā syur vijayādayah// 1.56a: vistareṇaitad uditaṃ saṃkṣepād vyāvahārikam/ 1.56b: madhyamānayanaṃ kāryaṃ grahāṇām iṣṭato yugāt// 1.57a: asmin kṛtayugasyānte sarve madhyagatā grahāh/ 1.57b: *vinā tu pātamandoccān meṣādau tulyatām itāh (ḍ vinendu)// 1.58a: makarādau śaśāṅkoccaṃ tatpātas tu tulādigah/ 1.58b: niraṃśatvam gatāś cānye noktās te mandacāriṇah// 1.59a: yojanāni śatāny aṣṭau bhūkarṇo dviguṇāni tu/ 1.59b: tadvargato daśaguṇāt padaṃ bhūparidhir bhavet// 1.60a: lambajyāghnas trijīvāptah sphuṭo bhūparidhih svakah/ 1.60b: tena deśāntarābhyastā grahabhuktir vibhājitā// 1.61a: kalādi tat phalaṃ prācyāṃ grahebhyah pariśodhayet/ 1.61b: rekhāpratīcīsaṃsthāne prakṣipet syuh svadeśajā// 1.62a: rākṣasālayadevaukahśailayor madhyasūtragāh/ 1.62b: rohītakam avantī ca yathā sannihitaṃ sarah// 1.63a: atītyonmīlanād indoh paścāt tadgaṇitāgatāt/(c atītyonmīlanād indor dṛkṣiddhir gaṇitāgatāt/) 1.63b: yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet// 1.64a: aprāpya ca bhavet paścād evaṃ vāpi nimīlanāt/ 1.64b: tayor antaranāḍībhir hanyād bhūparidhiṃ sphuṭam// 1.65a: ṣaṣṭyā vibhajya labdhais tu yojanaih prāg athāparaih/ 1.65b: svadeśah paridhau jñeyah kuryād deśāntaraṃ hi taih// 1.66a: vārapravṛttih prāgdeśe kṣapārdhe +abhyadhike bhavet/ 1.66b: taddeśāntaranāḍībhih paścād ūne vinirdiśet// 1.67a: iṣṭanāḍīguṇā bhuktih ṣaṣṭyā bhaktā kalādikam/ 1.67b: gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet// 1.68a: bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram/ 1.68b: vikṣipyate svapātena svakrāntyantād anuṣṇaguh// 1.69a: tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujah/ 1.69b: budhaśukrārkajāh pātair vikṣipyante caturguṇam// 1.70a: evam trighanarandhrārkarasārkārkā daśāhatāh/ 1.70b: candrādīnāṃ kramād uktā madhyavikeṣepaliptikāh// [spaṣṭādhikārah] 2.01a: adṛśyarūpāh kālasya mūrtayo bhagaṇāśritāh/ 2.01b: śīghramandoccapātākhyā grahāṇāṃ gatihetavah// 2.02a: tadvātaraśmibhir *baddhās tais savyetarapāṇibhih/ (c naddhās) 2.02b: prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham// 2.03a: pravahākhyo marut tāṃs tu svoccābhimukham īrayet/ 2.03b: pūrvāparākṛṣṭās te *gatiṃ yānti pṛthagvidhāh//(c gatīr, pṛthagvidhām) 2.04a: grahāt prāgbhagaṇārdhasthah prāṅmukhaṃ karṣati graham/ 2.04b: uccasaṃjño +aparārdhasthas tadvat paścānmukhaṃ graham// 2.05a: svoccāpakṛṣṭā *bhagaṇaih prāṅmukhaṃ yānti yad grahāh/ (c bhagaṇāt) 2.05b: tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu *ca// (tu) 2.06a: *dakṣiṇottarato +apy evaṃ pāto *rāhuh svaraṃhasā/(c dakṣiṇottarayor, rāhuś ca raṃhasā) 2.06b: vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt// 2.07a: uttarābhimukhaṃ pāto vikṣipaty aparārdhagah/ 2.07b: grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati// 2.08a: budhabhārgavayoh śīghrāt tadvat pāto *yadā sthitah/ (c yathāsthitah) 2.08b: tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat// 2.09a: mahatvān maṇḍalasyārkah svalpam evāpakṛṣyate/ 2.09b: maṇḍalālpatayā candras tato bahv apakṛṣyate/ 2.10a: bhaumādayo +alpamūrtitvāc chīghramandoccasañjñakaih/ (c saṃjñitaih) 2.10b: daivatair apakṛṣyante sudūram ativegitāh// 2.11a: ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet/ 2.11b: ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāh// 2.12a: *vakrātivakrā vikalā mandā mandatarā samā/ (c vakrānuvakrā) 2.12b: tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatih// 2.13a: tatrātiśīghrā śīghrākhyā mandā mandatarā samā/ 2.13b: ṛjvīti pañcadhā jñeyā *yā vakrā sātivakragā//(c +anyā vakrādikā matā) 2.14a: tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāh/ 2.14b: prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt// 2.15a: rāśiliptāṣṭamo bhāgah prathamaṃ jyārdham ucyate/ 2.15b: tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam// 2.16a: ādyenaivaṃ kramāt piṇḍān bhaktvā *labdhonasaṃyutāh/(c labdhonitair yutaih) 2.16b: *khaṇḍakāh syuś caturviṃśajyārdhapiṇḍāh kramād amī//(c khaṇḍakais) 2.17a: tattvāśvino +aṅkābdhikṛtā rūpabhūmidharartavah/(224, 449, 691) 2.17b: khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavah//(890, 1105, 1315) 2.18a: śūnyalocanapañcaikāś chidrarūpamunīndavah/(1520, 1719) 2.18b: viyaccandrātidhṛtayo guṇarandhrāmbarāśvinah//(1910, 2093) 2.19a: muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāh/(2267, 2431) 2.19b: pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinah//(2585, 2728) 2.20a: randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā/(2859, 2978) 2.20b: kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayah//(3084, 3179) 2.21a: ṣaṭpañcalocanaguṇāś candranetrāgnivahnayah/(3256, 3321) 2.21b: yamādrivahnijvalanā randhraśūnyārnavāgnayah//(3372), 3401) 2.22a: rūpāgnisāgaraguṇā vasvagnikṛtavahnayah/(3431, 3438) 2.22b: projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāh// 2.23a: munayo randhrayamalā rasaṣaṭkā munīśvarāh/(7, 29, 66, 117) 2.23b: dvyaṣṭaikā rūpaṣaḍdasrāh sāgarārthahutāśanāh/(182, 261, 354) 2.24a: khartuvedā navādryarthā diṅnāgās tryarthakuñjarāh/(460, 710, 853) 2.24b: nagāmbaraviyaccandrā rūpabhūdharaśaṅkarāh//(1007, 1171) 2.25a: śarārṇavahutāśaikā bhujaṅgākṣiśarendavah/(1345, 1528) 2.25b: navarūpamahīdhraikā gajaikāṅkaniśākarāh//1719, 1918) 2.26a: guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinah/(2123, 2333) 2.26b: vasvarṇavārthayamalās turaṅgartunagāśvinah//(2548, 2767) 2.27a: navāṣṭanavanetrāṇi pāvakaikayamāgnayah/(2989, 3293) 2.27b: gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāh//(3438) 2.28a: paramāpakramajyā tu saptarandhraguṇendavah/(1397) 2.28b: tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate//(c iṣyate) 2.29a: grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca/ 2.29b: śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca//(c kendraṃ padaṃ) 2.30a: gatād bhujajyā viṣame gamyāt koṭih pade bhavet/ 2.30b: *yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet//(c same) 2.31a: liptās tattvayamair bhaktā *labdhaṃ jyāpiṇḍikaṃ gatām/(c labdhā jyāpiṇḍikā gatāh) 2.31b: gatagamyāntarābhyastaṃ vibhajet tattvalocanaih//(225) 2.32a: tadavāptaphalaṃ yojyaṃ jyāpiṇḍe *gatasaṃjñake/(c gatasaṃjñite) 2.32b: syāt kramajyāvidhir ayaṃ utkramajyāsv api smṛtah// 2.33a: jyāṃ *projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam/(c projjhyānyattattvayamair hatvā)(225) 2.33b: saṃkhyātattvāśvisaṃvarge *saṃyojya dhanur ucyate//(c saṃyojyaṃ) (225) 2.34a: raver mandaparidhyaṃśā manavah śītago radāh/ (14, 32) 3.34b: yugmānte viṣamānte tu nakhaliptonitās tayoh// 2.35a: yugmānte +arthādrayah *khāgnisurāh sūryā navārṇavāh/(c khāgnih surās)(75, 30, 33, 12, 49) 2.35b: oje dvyagā vasuyamā radā rudrā gajābdayah// 2.36a: kujādīnāṃ *atah śīghrā yugmānte +arthāgnidasrakāh/(c tataś śaighryā)(235) 2.36b: guṇāgnicandrāh *khanagā dvirasākṣīṇi go+agnayah//(c khāgāś ca)(133, 70, 262, 39) 2.37a: ojānte *dvitriyamalā dviviśve yamaparvatāh/(c dvitrikayamāh)(132, 72) 2.37b: khartudasrā viyadvedāh śīghrakarmaṇi kīrtitāh//(260,40) 2.38a: ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā/ 2.38b: *yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam// (c yugmavṛtte) 2.39a: tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite/ 2.39b: tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam// 2.40a: *śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam/(c śaighre) 2.40b: saṃśodhyaṃ tu *trijīvāyāṃ karkyādau koṭijaṃ phalam//(c trijīvātah) 2.41a: tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhah/ 2.41b: trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam// 2.42a: labdhasya cāpaṃ liptādiphalaṃ *śaighryam idaṃ smṛtam/ (c śaighram) 2.42b: etad ādye kujādīnāṃ caturthe caiva karmaṇi// 2.43a: māndaṃ karmaikam arkendor bhaumādīnām athocyate/ 2.43b: *śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt//(c śaighraṃ) 2.44a: madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā/ 2.44b: madhyagrahe *mandaphalaṃ sakalaṃ śaighryam eva ca//(c punar māndaṃ) 2.45a: ajādikendre sarveṣāṃ *śaighrye mānde ca karmaṇi/(c mānde śaighre) 2.45b: dhanaṃ grahāṇāṃ liptādi tulādāv rṇam eva ca// 2.46a: arkabāhuphalābhyastā grahabhuktir vibhājitā/ 2.46b: bhacakrakalikābhis tu liptāh karyā grahe +arkavat// 2.47a: svamandabhuktisaṃśuddhā madhyabhuktir niśāpateh/ 2.47b: dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet// 2.48a: grahabhukteh phalaṃ kāryaṃ grahavan mandakarmaṇi/ 2.48b: dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punah// (225) 2.49a: svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāh/] 2.49b: karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam// 2.50a: mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitah/ 2.50b: taccheśaṃ vivareṇātha hanyāt trijyāntyakarṇayoh// 2.51a: calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam/ 2.51b: ṛṇam ūne +adhike projjhya śeṣaṃ vakragatir bhavet// 2.52a: dūrasthitah svaśīghroccād grahah śithilaraśmibhih/ 2.52b: savyetarākṛṣtatanur bhavet vakragatis tadā// 2.53a: kṛtartucandrair vedendraih śūnyatryekair guṇāṣṭabhih/(164, 144, 130, 83) 2.53b: śararudraiś caturtheṣu kendrāṃśair bhūsutādayah//(115) 2.54a: bhavanti vakriṇas tais tu svaih svaiś cakrād viśodhitaih/ 2.54b: avaśiṣṭāṃśatulyaih svaih kendrair ujjhanti vakratām// 2.55a: mahattvāc chīghraparidheh saptame bhṛgubhūsutau/ 2.55b: aṣṭame jīvaśaśaijau navame tu śanaiścarah// 2.56a: kujārkigurupātānāṃ grahavac chīghrajaṃ phalam/ 2.56b: vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoh phalam// 2.57a: svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoh/ 2.57b: vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoh// 2.58a: vikṣepāpakramaikatve krāntir vikṣepasaṃyutā/ 2.58b: digbhede viyutā spaṣṭā bhāskarasya yathāgatā// 2.59a: grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatih/ 2.59b: cakrāsavo labdhayutā svāhorātrāsavah smṛtāh// 2.60a: krānteh kramotkrammajye dve kṛtvā tatrotkramajyayā/ 2.60b: hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram// 2.61a: krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā/ 2.61b: trijyāguṇāhorātrārdhakarṇāptā carajāsavah// 2.62a: tatkārmukam udakkrāntau *dhanaśanī pṛthakṣthite/(c dhanahānī) 2.62b: svāhorātracaturbhāge dinarātridale smṛte// 2.63a: yāmyakrāntau viparyaste dviguṇe tu dinakṣape/ 2.63b: vikṣepayuktonitayā krāntyā bhānām api svake// 2.64a: bhabhogo +aṣṭaśatīliptāh khāśviśailās tathā titheh/ 2.64b: grahaliptābhabhogāptā bhāni bhuktyā dinādikam// 2.65a: ravīnduyogaliptābhyo yogā bhabhogabhājitāh/ 2.65b: gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāh// 2.66a: arkonacandraliptābhyas tithayo bhogabhājitāh/ 2.66b: gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāh// 2.67a: dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam/ 2.67b: kiṃstughnaṃ tu caturdaśyāh kṛṣṇāyāś cāparārdhatah// 2.68a: bavādīni tatah sapta carākhyakaraṇāni ca/ 2.68b: māse +aṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate// 2.69a: tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet/ 2.69b: eṣā sphutagatih proktā sūryādīnāṃ khacāriṇām// 3.01a: śilātale +ambusaṃśuddhe vajralepe +api vā same/ 3.01b: tatra śaṅkvaṅgulair iṣṭaih samaṃ maṇḍalam ālikhet// 3.02a: tanmadhye sthāpayec chaṅkuṃ kalpanādvādaśāṅgulam/ 3.02b: tacchāyāgraṃ spṛśed yatra vṛtte pūrvāparārdhayoh// 3.03a: tatra bindū vidhāyobhau vṛtte pūrvāparābhidhau/ 3.03b: tanmadhye timinā rekhā kartavyā dakṣiṇottarā// 3.04a: yāmyottaradiśor madhye timinā pūrvapaścimā/ 3.04b: diṅmadhyamatsyaih saṃsādhyā vidiśas tadvad eva hi// 3.05a: caturasraṃ bahih kuryāt sūtrair madhyād vinirgataih/ 3.05b: bhujasūtrāṅgulais tatra dattair iṣṭaprabhā smṛtā// 3.06a: prākpaścimāśritā rekhā procyate samamaṇḍale/ 3.06b: unaṇḍale ca viṣuvanmaṇḍale parikīrtyate// 3.07a: rekhā prācyaparā sādhyā viṣuvadbhāgragā tathā/ 3.07b: iṣṭacchāyāviṣuvator madhyam agrābhidhīyate// 3.08a: śaṅkucchāyākṛtiyuter mūlaṃ karṇo +asya vargatah/ 3.08b: projjhya śaṅkukṛtiṃ mūlaṃ chāyā śaṅkur viparyayāt// 3.09a: triṃśatkṛtyo yuge bhānāṃ cakraṃ prāk parilambate/ 3.09b: tadguṇād bhūdinair bhaktād dyugaṇād yad avāpyate// 3.10a: taddos trighnā daśāptāṃśā vijñeyā ayanābhidhāh/ 3.10b: tatsaṃskṛtād grahāt krānticchāyācaradalādikam// 3.11a: sphuṭaṃ dṛktulyatāṃ gacched ayane viṣuvadvaye/ 3.11b: prāk cakraṃ calitaṃ hīne chāyārkāt karaṇāgate// 3.12a: antarāṃśair athāvṛtya paścāc cheṣais tathādhike/ 3.12b: evaṃ viṣuvatī chāyā svadeśe yā dinārdhajā// 3.13a: dakṣiṇottararekhāyāṃ sā tatra viṣuvatprabhā// 3.13b: śaṅkucchāyāhate trijye viṣuvatkarṇabhājite/ 3.14a: lambākṣajye tayoś cāpe lambākṣau dakṣiṇau sadā/ 3.14b: madhyacchāyā bhujas tena guṇitā tribhamaurvikā// 3.15a: svakarṇāptā dhanurliptā natās tā dakṣiṇe bhuje/ 3.15b: uttarāś cottare yāmyās tāh sūryakrāntiliptikāh// 3.16a: digbhede miśritāh sāmye viśliṣṭāś cākṣaliptikāh/ 3.16b: tābhyo +akṣajyā ca tadvargaṃ projjhya trijyākṛteh padam// 3.17a: lambajyārkaguṇākṣajyā viṣuvadbhātha lambayā/ 3.17b: svākṣārkanatabhāgānāṃ dikṣāmye +antaram anyathā// 3.18a: digbhede +apakramah śeṣas tasya jyā trijyayā hatā/ 3.18b: paramāpakramajyāptā cāpaṃ meṣādigo ravih// 3.19a: karkyādau projjhya cakrārdhāt tulādau bhārdhasaṃyutāt/ 3.19b: mṛgādau projjhya bhagaṇān madhyāhne +arkah sphuṭo bhavet// 3.20a: tanmāndam asakṛd vāmaṃ phalaṃ madhyo divākarah/ 3.20b: svākṣārkāpakramayutir dikṣāmye +antaram anyathā// 3.21a: śeṣaṃ natāṃśāh sūryasya tadbāhujyā ca koṭijyā/ 3.21b: śaṅkumānāṅgulābhyaste bhujatrijye yathākramam// 3.22a: koṭijyayā vibhajyāpte chāyākarṇāv ahardale/ 3.22b: krāntijyā viṣuvatkarṇaguṇāptā śaṅkujīvayā// 3.23a: arkāgrā sveṣṭakarṇaghnī madhyakarṇoddhṛtā svakā/ 3.23b: viṣuvadbhāyutārkāgrā yāmye syād uttaro bhujah// 3.24a: viṣuvatyām viśodhyodaggole syād bāhur uttarah/ 3.24b: viparyayād bhujo yāmyo bhavet prācyaparāntare// 3.25a: mādhyāhniko bhujo nityaṃ chāyā mādhyāhnikī smṛtā/ 3.25b: lambākṣajīve viṣuvacchāyādvādaśasaṅguṇe// 3.26a: krāntijyāpte tu tau karṇau samamaṇḍalage ravau/ 3.26b: saumyākṣonā yadā kāntih syāt tadā dyudalaśravah// 3.27a: viṣuvacchāyayābhyastah karṇo madhyāgrayoddhṛtah/ 3.27b: svakrāntijyā trijīvāghnī lambajyāptāgramaurvikā// 3.28a: sveṣṭakarṇahatā bhaktā trijyayāgrāṅgulādikā/ 3.28b: trijyāvargārdhato +agrajyāvargonād dvādaśāhatāt// 3.29a: punar dvādaśanighnāc ca labhyate yat phalaṃ budhaih/ 3.29b: śaṅkuvargārdhasaṃyuktaviṣuvadvargabhājitāt// 3.30a: tadeva karaṇī nāma tāṃ pṛthak sthāpayed budhah/ 3.30b: arkaghnī viṣuvacchāyāgrajyayā guṇitā tathā// 3.31a: bhaktā phalākhyaṃ tadvargasaṃyuktakaraṇīpadam/ 3.31b: phalena hīnasaṃyuktaṃ dakṣiṇottaragolayoh// 3.32a: yāmyayor vidiśoh śaṅkur evaṃ yāmyottare ravau/ 3.32b: paribhramati śaṅkos tu śaṅkur uttarayos tu sah// 3.33a: tattrijyāvargaviśleṣān mūlaṃ dṛgjyābhidhīyate/ 3.33b: svaśaṅkunā vibhajyāpte dṛktrijye dvādaśāhate// 3.34a: chāyākarṇau tu koṇeṣu yathāsvaṃ deśakālayoh/ 3.34b: trijyodakcarajāyuktā yāmyāyāṃ tadvivarjitā// 3.35a: antyā natotkramajyonā svahorātrārdhasaṅguṇā/ 3.35b: trijyābhaktā bhavec chedo lambajyāghno +atha bhājitah// 3.36a: tribhajyayā bhavec chaṅkus tadvargaṃ pariśodhayet/ 3.36b: trijyāvargāt padaṃ dṛgjyā chāyākarṇau tu pūrvavat// 3.37a: abhīṣṭacchāyayābhyastā trijyā tatkarṇabhājitā/ 3.37b: dṛgjyā tadvargasaṃśuddhāt trijyāvargāc ca yat padam/ 3.38a: śaṅkuh sa tribhajīvāghnah svalambajyāvibhājitah/ 3.38b: chedah sa trijyayābhyastah svāhorātrārdhabhājitah// 3.39a: unnatajyā tayā hīnā svāntyā śeṣasya kārmukam/ 3.39b: utkramajyābhir evaṃ syuh prākpaścārdhanatāsavah// 3.40a: iṣṭāgrāghnī tu lambajyā svakarṇāṅgulabhājitā/ 3.40b: krāntijyā sā trijīvāghnī paramāpakramoddhṛtā// 3.41a: taccāpaṃ bhādikaṃ kṣetraṃ padais tatra bhavo ravih/ 3.41b: iṣṭe +ahni madhye prākpaścād dhṛte bāhutrayāntare// 3.42a: matsyadvayāntarayutes trispṛkṣūtreṇa bhābhramah/ 3.42b: tribhadyukarṇārdhaguṇāh svāhorātrārdhabhājitāh// 3.43a: kramād ekadvitribhajyās taccāpāni pṛthak pṛthak/ 3.43b: svādho +adhah pariśodhyātha meṣāl laṅkodayāsavah// 3.44a: khāgāṣṭayo +arthago +agaikāh śaratryaṅkahimāṃśavah/ 3.44b: svadeśacarakhaṇḍonā bhavantīṣṭodayāsavah// 3.45a: vyastā vyastair yutāh svaih svaih karkaṭādyās tatas trayah/ 3.45b: utkrameṇa ṣaḍevaite bhavantīṣṭās tulādayah// 3.46a: gatabhogyāsavah kāryā bhāskarād iṣṭakālikāt/ 3.46b: svodayāsuhatā bhuktabhogyā bhaktāh khavahnibhih// 3.47a: abhīṣṭaghaṭikāsubhyo bhogyāsūn praviśodhayet/ 3.47b: tadvat tadeṣyalagnāsūn evaṃ yātāt tathotkramāt// 3.48a: śeṣaṃ cet triṃśatābhyastam aśuddhena vibhājitam/ 3.48b: bhāgair yuktaṃ ca hīnaṃ ca tallagnaṃ kṣitije tadā// (c bhāgahīnaṃ ca yuktaṃ ca) 3.49a: prākpaścān natanāḍībhis tasmāl laṅkodayāsubhih/ 3.49b: bhānau kṣayadhane kṛtvā madhyalagnaṃ tadā bhavet// 3.50a: bhogyāsūn ūnakasyātha bhuktāsūn adhikasya ca/ 3.50b: sampīṇḍyāntaralagnāsūn evaṃ syāt kālasādhanam// 3.51a: sūryād ūne niśāśeṣe lagne +arkād adhike divā/ 3.51b: bhacakrārdhayutād bhānor adhikke +astamayāt param// [candragrahaṇa] 4.01a: sārdhāni ṣaṭsahasrāṇi yojanāni vivasvatah/ 4.01b: viṣkambho maṇḍalasyendoh sahāśītyā catuśśatam// 4.02a: sphuṭasvabhuktyā guṇitau madhyabhuktyoddhṛtau sphuṭau/ 4.02b: raveh svabhagaṇābhyastah śaśāṅkabhagaṇoddhṛtah// 4.03a: śaśāṅkakakṣāguṇito bhājito vā +arkakakṣayā/ 4.03b: viṣkambhaś candrakakṣāyāṃ tithyāptā mānaliptikā// 4.04a: sphuṭendubhuktir bhūvyāsaguṇitā madhyayoddhṛtā/ 4.04b: labdhaṃ sūcī mahīvyāsasphuṭārkaśravaṇāntaram// 4.05a: madhyenduvyāsaguṇitaṃ madhyārkavyāsabhājitam/ 4.05b: viśodhya labdhaṃ sūcyāṃ tu tamo liptās tu pūrvavat// 4.06a: bhānor bhārdhe mahīcchāyā tattulye +arkasame +api/ 4.06b: śaśāṅkapāte grahaṇaṃ kiyadbhāgādhikonake// 4.07a: tulyau rāśyādibhih syātām amāvāsyāntakālikau/ 4.07b: sūryendū paurṇamāsyante bhārdhe bhāgādikau samau// 4.08a: gataiṣyaparvanāḍīnāṃ svaphalenonasaṃyutau/ 4.08b: samaliptau bhavetāṃ tau pātas tātkāliko +anyathā// 4.09a: chādako bhāskarasyendur adhahstho ghanavad bhavet/ 4.09b: bhūcchāyāṃ prāṅmukhaś candro viśaty asya bhaved asau// 4.10a: tātkālikenduvikṣepaṃ chādyacchādakamānayoh/ 4.10b: yogārdhāt projjhya yaccheṣaṃ tāvac channaṃ tad ucyate// 4.11a: yad grāhyam adhike tasmin sakalaṃ nyūnam anyathā/ 4.11b: yogārdhād adhike na syād vikṣepe grāsasambhavah// 4.12a: grāhyagrāhakasaṃyogaviyogau dalitau pṛthak/ 4.12b: vikṣepavargahīnābhyāṃ tadvargābhyām ubhe pade// 4.13a: ṣaṣṭhyā saṃguṇya sūryendvor bhuktyantaravibhājite/ 4.13b: syātāṃ sthitivimardārdhe nāḍikādiphale tayoh// 4.14a: sthityardhanāḍikābhyastā gatayah ṣaṣṭhibhājitāh/ 4.14b: liptādi pragrahe śodhyaṃ mokṣe deyaṃ punah punah// 4.15a: tadvikṣepaih sthitidalaṃ vimardārdhe tathā +asakṛt/ 4.15b: saṃsādhyam anyathā pāte talliptādiphalaṃ svakam// 4.16a: sphuṭatithyavasāne tu madhyagrahaṇam ādiśet/ 4.16b: sthityardhanāḍikāhīne grāso mokṣas tu saṃyute// 4.17a: tadvad eva vimardārdhanāḍikāhīnasaṃyute/ 4.17b: nimīlanonmīlanākhye bhavetāṃ sakalagrahe// 4.18a: iṣṭanāḍīvihīnena sthityardhenārkacandrayoh/ 4.18b: bhuktyantaraṃ samāhanyāt ṣaṣṭyāptāh koṭiliptikāh// 4.19a: bhānor grahe koṭiliptā madhyasthityardhasaṃguṇāh/ 4.19b: sphuṭasthityardhasaṃbhaktāh sphuṭāh koṭikalāh smṛtā// 4.20a: kṣepo bhujas tayor vargayuter mūlaṃ śravas tu tat/ 4.20b: mānayogārdhatah projjhya grāsas tātkāliko bhavet// 4.21a: madhyagrahaṇataś cordhvam iṣṭanāḍīr viśodhayet/ 4.21b: sthityardhān maukṣikāc cheṣaṃ prāgvac ccheṣaṃ tu maukṣike// 4.22a: grāhyagrāhakayogārdhāc chodhyāh svacchannaliptikāh/ 4.22b: tādvargāt projjhya tatkālavikṣepasya kṛtiṃ padam// 4.23a: koṭiliptā raveh spaṣṭasthityardhenāhatā hṛtāh/ 4.23b: madhyena liptās tannāḍyah sthitivad grāsanāḍikāh// 4.24a: natajyā +akṣajyayābhyastā trijyāptā tasya kārmukam/ 4.24b: valanāṃśā saumyayāmyāh pūrvāparakapālayoh// 4.25a: rāśitrayayutād grāhyāt krāntyaṃśair dikṣamair yutāh/ 4.25b: bhede +antarāj jyā valanā saptatyaṅgulabhājitā// 4.26a: sonnataṃ dinamadhyārdhaṃ dinārdhāptaṃ phalena tu/ 4.26b: chindyād vikṣepamānāni tāny eṣām aṅgulāni tu// [sūryagrahaṇa] 5.01a: madhyalagnasame bhānau harijasya na sambhavah/ 5.01b: akṣodaṅmadhyabhakrāntisāmye nāvanater api// 5.02a: deśakālaviśeṣeṇa yathāvanatisambhavah/ 5.02b: lambanasyāpi pūrvānyadigvaśāc ca tathocyate// 5.03a: lagnaṃ parvāntanāḍīnāṃ kuryāt svair udayāsubhih/ 5.03b: tajjyāntyāpakramajyāghnī lambajyāptodayābhidhā// 5.04a: tadā laṅkodayair lagnaṃ madhyasaṃjñaṃ yathoditam/ 5.04b: tatkrāntyakṣāṃśasaṃyogo dikṣāmye +antaram anyathā// 5.05a: śeṣaṃ natāṃśās tanmaurvī madhyajyā sābhidhīyate/ 5.05b: madhyodayajyayābhyastā trijyāptā vargitaṃ phalam// 5.06a: madhyajyāvargaviśliṣṭaṃ dṛkkṣepah śeṣatah padam/ 5.06b: tattrijyāvargaviśleṣān mūlaṃ śaṅkuh sa dṛggatih// 5.07a: natāṃśabāhukoṭijye +asphuṭe dṛkkṣepadṛggatī/ 5.07b: ekajyārdhagataś chedo labdhaṃ dṛggatijīvayā// 5.08a: madhyalagnārkaviśleṣajyā chedena vibhājitā/ 5.08b: ravīndvor lambanaṃ jñeyaṃ prākpaścād ghaṭikādikam// 5.09a: madhyalagnādhike bhānau tithyantāt praviśodhayet/ 5.09b: dhanam ūne +asakṛt karma yāvat sarvaṃ sthirībhavet// 5.10a: dṛkkṣepah śītatigmāṃśvor madhyabhuktyantarāhatah/ 5.10b: tithighnatrijyayā bhakto labdhaṃ sāvanatir bhavet// 5.11a: dṛkkṣepāt saptatihṛtād bhaved vāvanatih phalam/ 5.11b: athavā trijyayā bhaktāt saptasaptakasaṅguṇāt// 5.12a: madhyajyādigvaśāt sā ca vijñeyā dakṣiṇottarā/ 5.12b: senduvikṣepadikṣāmye yuktā viśleṣitānyathā// 5.13a: tayā sthitivimardārdhagrāsādyaṃ tu yathoditam/ 5.13b: pramāṇaṃ valanābhīṣṭagrāsādi himaraśmivat// 5.14a: sthityardhonādhikāt prāgvat tithyā(?)ntalāl lambanaṃ punah/ 5.14b: grāsamokṣodbhavaṃ sādhyaṃ tanmadhyaharijāntaram// 5.15a: prākkapāle +adhikaṃ madhyād bhavet prāgrahaṇaṃ yadi/ 5.15b: maukṣikaṃ lambanaṃ hīnaṃ paścārdhe tu viparyayah// 5.16a: tadā mokṣasthitidale deyaṃ pragrahaṇe tathā/ 5.16b: harijāntarakaṃ śodhyaṃ yatraitat syād viparyayah// 5.17a: etad uktaṃ kapālaikye tadbhede lambanaikatā/ 5.17b: sve sve sthitidale yojyā vimardārdhe +api coktavat// [chedyaka] 6.01a: na chedyakam ṛte yasmād bhedā grahaṇayoh sphuṭāh/ 6.01b: jñāyante tat pravakṣyāmi chedyakajñānam uttamam// 6.02a: susādhitāyām avanau binduṃ kṛtvā tato likhet/ 6.02b: saptavargāṅgulenādau maṇḍalaṃ valanāśritam// 6.03a: grāhyagrāhakayogārdhasammitena dvitīyakam/ 6.03b: maṇḍalaṃ tat samāsākhyaṃ grāhyārdhena tṛtīyakam// 6.04a: yāmyottarāprācyaparāsādhanaṃ pūrvavad diśām/ 6.04b: prāg indor grahaṇaṃ paścān mokṣo +arkasya viparyayāt// 6.05a: yathādiśaṃ prāgrahaṇaṃ valanaṃ himadīdhiteh/ 6.05b: maukṣikaṃ tu viparyastaṃ viparītam idaṃ raveh// 6.06a: valanāgrān nayen madhyaṃ sūtraṃ yady atra saṃspṛśet/ 6.06b: tatsamāse tato deyau vikṣepau grāsamaukṣikau// 6.07a: vikṣepāgrāt punah sūtraṃ madhyabinduṃ praveśayet/ 6.07b: tadgrāhyabindusaṃsparśād grāsamokṣau vinirdiśet// 6.08a: nityaśo +arkasya vikṣepāh parilekhe yathādiśam/ 6.08b: viparītāh śaśāṅkasya tadvaśād atha madhyamam// 6.09a: valanaṃ prāṅmukhaṃ deyaṃ tadvikṣepaikatā yadi/ 6.09b: bhede paścān mukhaṃ deyam indor bhānor viparyayāt// 6.10a: valanāgrāt punah sūtraṃ madhyabinduṃ praveśayet/ 6.10b: madhyasūtreṇa vikṣepaṃ valanābhimukhaṃ nayet// 6.11a: vikṣepāgrāl likhed vṛttaṃ grāhakārdhena tena yat/ 6.11b: grāhyavṛttaṃ samākrāntaṃ tadgrastaṃ tamasā bhavet// 6.12a: chedyakaṃ likhatā bhūmau phalake vā vipaścitā/ 6.12b: viparyayo diśāṃ kāryah pūrvāparakapālayoh// 6.13a: svacchatvād dvādaśāṃśo +api grastaś candrasya dṛśyate/ 6.13b: liptātrayam api grastaṃ tīkṣṇatvān na vivasvatah// 6.14a: svasaṃjñitās trayah kāryā vikṣepāgreṣu bindavah/ 6.14b: tatra prāṅmadhyayor madhye tathā maukṣikamadhyayoh// 6.15a: likhen matsyau tayor madhyān mukhapucchavinihsṛtam/ 6.15b: prasārya sūtradvitayaṃ tayor yatra yutir bhavet// 6.16a: tatra sūtreṇa vilikhec cāpaṃ bindutrayaspṛśā/ 6.16b: sa panthā grāhakasyoktā yenāsau samprayāsyati// 6.17a: grāhyagrāhakayogārdhāt projjhyeṣṭagrāsam āgatam/ 6.17b: avaśiṣṭāṅgulasamāṃ śalākāṃ madhyabindutah// 6.18a: tayor mārgonmukhīṃ dadyād grāsatah prāggrahāśritām/ 6.18b: vimuñcato mokṣadiśi grāhakādhvānam eva sā// 6.19a: spṛśed yatra tato vṛttaṃ grāhakārdhena saṃlikhet/ 6.19b: tena grāhyaṃ yadākrāntaṃ tat tamograstam ādiśet// 6.20a: mānāntarārdhena mitāṃ śalākāṃ grāsadiṅmukhīm/ 6.20b: nimīlanākhyāṃ dadyāt sā tanmārge yatra saṃspṛśet// 6.21a: tato grāhakakhaṇḍena prāgvan maṇḍalam ālikhet/ 6.21b: tadgrāhyamaṇḍalayutir yatra tatra nimīlanam// 6.22a: evam unmīlane mokṣadiṅmukhīṃ samprasārayet/ 6.22b: vilikhen maṇḍalaṃ prāgvad unmīlanam athoktavat// 6.23a: ardhād ūne sadhūṃraṃ syāt kṛṣṇam ardhādhikaṃ bhavet/ 6.23b: vimuñcatah kṛṣṇatāṃraṃ kapilaṃ sakalagrahe// 6.24a: rahasyam etad devānāṃ na deyaṃ yasya kasyacit/ 6.24b: suparīkṣitaśiṣyāya deyaṃ vatsaravāsine// [grahayuti] 7.01a: tārāgrahāṇām anyonyaṃ syātāṃ yuddhasamāgamau/ 7.01b: samāgamah śaśāṅkena sūryeṇāstamanaṃ saha// 7.02a: śīghre mandādhike +atītah saṃyogo bhavitānyathā/ 7.02b: dvayoh prāgyāyinor evaṃ vakriṇos tu viparyayāt// 7.03a: prāgyāyiny adhike +atīto vakriṇy eṣyah samāgamah/ 7.03b: grahāntarakalāh svasvabhuktiliptāh samāhatāh// 7.04a: bhuktyantareṇa vibhajed anulomavilomayoh/ 7.04b: dvayor vakriṇy athaikasmin bhuktiyogena bhājayet// 7.05a: labdhaṃ liptādikaṃ śodhyaṃ gate deyaṃ bhaviṣyati/ 7.05b: viparyayād vakragatyor ekasmiṃs tu dhanavyayau// 7.06a: samāliptau bhavetāṃ tau grahau bhagaṇasaṃsthitau/ 7.06b: vivaraṃ tadvad uddhṛtya dinādiphalam iṣyate// 7.07a: kṛtvā dinakṣapāmānaṃ tathā vikṣepaliptikāh/ 7.07b: natonnataṃ sādhayitvā svakāl lagnavaśāt tayoh// 7.08a: viṣuvacchāyayāmyas tadvikṣepād dvādaśoddhṛtāt/ 7.08b: phalaṃ svanatanāḍīghnaṃ svadinārdhavibhājitam// 7.09a: labdhaṃ prācyām ṛṇaṃ saumyād vikṣepāt paścime dhanam/ 7.09b: dakṣiṇe prākkapāle svaṃ paścime tu tathā kṣamah// 7.10a: satribhagrahajakrāntibhāgaghnāh kṣepaliptikāh/ 7.10b: vikalāh svam ṛṇaṃ krāntikṣepayor bhinnatulyayoh// 7.11a: nakṣatragrahayogeṣu grahāstodayasādhane/ 7.11b: śṛṅgonnatau tu candrasya dṛkkarmādāv idaṃ smṛtam// 7.12a: tātkālikau punah kāryau vikṣepau ca tayos tatah/ 7.12b: diktulye tv antaraṃ bhede yogah śiṣṭaṃ grahāntaram// 7.13a: kujārkijñāmarejyānāṃ triṃśadardhārdhavardhitāh/ 7.13b: viṣkambhāś candrakakṣāyāṃ bhṛgoh ṣaṣṭir udāhṛtā// 7.14a: tricatuh karṇayutyāptās te dvighnās trijyayā hatāh/ 7.14b: sphuṭāh svakarṇās tithyāptā bhaveyur mānaliptikāh// 7.15a: chāyābhūmau viparyaste svacchāyāgre tu darśayet/ 7.15b: grahah svadarpaṇāntahsthah śaṅkvagre sampradiśyate// 7.16a: pañcahastocchritau śaṅkū yathādig bhramasaṃsthitau/ 7.16b: grahāntreṇa vikṣiptāv adho hastanikhātagau// 7.17a: chāyākarṇau tato dadyāc chāyāgrāc chaṅkumūrdhagau/ 7.17b: chāyākarṇāgrasaṃyoge saṃsthitasya pradarśayet// 7.18a: svaśaṅkumūrdhagau vyomni grahau dṛktulyatām itau/ 7.18b: ullekhaṃ tārakāsparśād bhede bhedah prakīrtyate// 7.19a: yuddham aṃśuvimardākhyam aṃśuyoge parasparam/ 7.19b: aṃśād ūne +apasavyākhyaṃ yuddham eko +atra ced aṇuh// 7.20a: samāgamo +aṃśād adhike bhavataś ced valānvitau/ 7.20b: apasavye jito yuddhe pihito +aṇur adīptitān// 7.21a: rūkṣo vivarṇo vidhvasto vijito dakṣiṇāśritah/ 7.21b: udakṣtho dīptimān sthūlo jayī yāmye +api yo balī// 7.22a: āsannāv apy ubhau dīptau bhavataś cet samāgamah/ 7.22b: svalpau dvāv api vidhvastau bhavetāṃ kūṭavigrahau// 7.23a: udakṣtho dakṣiṇastho vā bhārgavah prāyaśo jayī/ 7.23b: śaśāṅkenaivam eteṣāṃ kuryāt saṃyogasādhanam// 7.24a: bhāvābhāvāya lokānāṃ kalpaneyaṃ pradarśitā/ 7.24b: svamārgagāh prayānty ete dūram anyonyam āśritāh// [nakṣatragrahayuti] 8.01a: procyante liptikā bhānāṃ svabhogo +atha daśāhatah/ 8.01b: bhavanty atītadhiṣṇyānāṃ bhogaliptāyutā dhruvāh// 8.02a: aṣṭārṇavāh śūnyakṛtāh pañcaṣaṣṭir nageṣavah/ 8.02b: aṣṭārthā abdhayo +aṣṭāgā aṅgāgā manavas tathā// 8.03a: kṛteṣavo yugarasāh śūnyavāṇā viyadrasāh/ 8.03b: khavedāh sāgaranagā gajāgāh sāgarartavah// 8.04a: manavo +atha rasā vedā vaiśvam āpyārdhabhogagam/ 8.04b: āpyasyaivābhijit prānte vaiśvānte śravaṇasthitih/ 8.05a: tricatuh pādayoh sandhau śraviṣṭhā śravaṇasya tu/ 8.05b: svabhogato viyan nāgāh ṣaṭkṛtir yamalāśvinah// 8.06a: randhrādrayah kramād eṣāṃ vikṣepāh svād apakramāt/ 8.06b: diṅmāsaviṣayāh saumye yāmye pañca diśo nava// 8.07a: saumye rasāh khaṃ yāmye +agāh saumye khārkās trayodaśa/ 8.07b: dakṣiṇe rudrayamalāh saptatriṃśad athottare// 8.08a: yāmya +adhyardhatrikakṛtā nava sārdhaśareṣavah/ 8.08b: uttarasyāṃ tathā ṣaṣṭis triṃśat ṣaṭtriṃśad eva hi// 8.09a: dakṣiṇe tv ardhabhāgas tu caturviṃśatir uttare/ 8.09b: bhāgāh ṣaḍviṃśatih khaṃ ca dāsrādīnāṃ yathākramam// 8.10a: aśītibhāgair yāmyāyām agastyo mithunāntagah/ 8.10b: viṃśe ca mithunasyāṃśe mṛgavyādho vyavasthitah// 8.11a: vikṣepo dakṣiṇe bhāgaih khārṇavaih svād apakramāt/ 8.11b: hutabhugbrahmahṛdayau vṛṣe dvāviṃśabhāgagau// 8.12a: aṣṭābhis triṃśatā caiva vikṣiptāv uttareṇa tau/ 8.12b: golaṃ labdhvā parīkṣeta vikṣepaṃ dhruvakaṃ sphuṭam// 8.13a: vṛṣe saptadaśe bhāge yasya yāmyo +aṃśakadvayāt/ 8.13b: vikṣepo +abhyadhiko bhindyād rohiṇyāh śakataṃ tu sah// 8.14a: grahavad dyuniśe bhānāṃ kuryād dṛkkarma pūrvavat/ 8.14b: grahamelakavac cheṣaṃ grahabhuktyā dināni ca// 8.15a: eṣyo hīne gṛhe yogo dhruvakād adhike tatah/ 8.15b: viparyayād vakragate grahe jñeyah samāgamah// 8.16a: phālgunyor bhādrapadayos tathaivāṣāḍhayor dvayoh/ 8.16b: viśākhāśvinisaumyānāṃ yogatārottarā smṛtā// 8.17a: paścimottaratārāyā dvitīyā paścime sthitā/ 8.17b: hastasya yogatārā sā śraviṣṭhāyāś ca paścimā// 8.18a: jyeṣṭhāśravaṇamaitrāṇāṃ bārhaspatyasya madhyamā/ 8.18b: bharaṇyāgneyapitryāṇāṃ revatyāś caiva dakṣiṇā// 8.19a: rohiṇyādityamūlānāṃ prācī sārpasya caiva hi/ 8.19b: yathā pratyavaśeṣāṇāṃ sthūlā syād yogatārakā// 8.20a: pūrvasyāṃ brahmahṛdayād aṃśakaih pañcabhih sthitah/ 8.20b: prajāpatir vṛṣānte +asau saumye +aṣṭatriṃśadaṃśakaih// 8.21a: apāṃvatsas tu citrāyā uttare +aṃśais tu pañcabhih/ 8.21b: bṛhat kiñcid ato bhāgair āpah ṣaḍbhis tathottare// [udayāsta] 9.01a: athodayastamayayoh parijñānaṃ prakīrtyate/ 9.01b: divākarakarākrāntamūrtinām aplatejasām// 9.02a: sūryād abhyadhikāh paścād astaṃ jīvakujārjajāh/ 9.02b: ūnāh prāgudayaṃ yānti śukrajñau vakriṇau tathā// 9.03a: ūnā vivasvatah prācyām astaṃ candrajñabhārgavāh/ 9.03b: vrajanty abhyadhikāh pascād udayaṃ śīghrayāyinah// 9.04a: sūryāstakālikau paścāt prācyām udayakālikau/ 9.04b: divā cārkagrahau kuryād dṛkkarmātha grahasya tu// 9.05a: tato lagnāntaraprāṇāḥ kālāṃśāh ṣaṣṭibhājitāh/ 9.05b: pratīcyāṃ ṣaḍbhayutayos tadval lagnāntarāsavah// 9.06a: ekādaśāmarejyasya tithisaṅkhyārkajasya ca/ 9.06b: astāṃśā bhūmiputrasya daśa saptādhikās tatah// 9.07a: paścād astamayo +aṣṭābhir udayah prāṅmahattayā/ 9.07b: prāg astam udayah paścād alpatvād daśabhir bhṛgoh// 9.08a: evaṃ budho dvādaśabhiś caturdaśabhir aṃśakaih/ 9.08b: vakrī śīghragatiś cārkāt karoty astmayodayau// 9.09a: ebhyo +adhikaih kālabhāgair dṛśyā nyūnair adarśanāh/ 9.09b: bhavanti loke khacarā bhānubhāgrastamūrtayah// 9.10a: tatkālāṃśāntarakalā bhuktyantaravibhājitāh/ 9.10b: dinādi tatphalaṃ labdhaṃ bhuktiyogena vakriṇah// 9.11a: tallagnāsuhate bhuktī aṣṭādaśaśatoddhṛte/ 9.11b: syātāṃ kālagatī tābhyāṃ dinādi gatagamyayoh// 9.12a: svātyagastyamṛgavyādhacitrājyeṣṭhāh punarvasuh/ 9.12b: abhijid brahmahṛdayaṃ trayodaśabhir aṃśakaih// 9.13a: hastaśravaṇaphālgunyah śraviṣṭā rohiṇīmaghāh/ 9.13b: caturdaśāṃśakair dṛśyā viśākhāśvinidaivatam// 9.14a: kṛttikāmaitramūlāni sārpaṃ raudrarkṣam eva ca/ 9.14b: dṛśyante pañcadaśabhir āṣāḍhād dvitayaṃ tathā// 9.15a: bharaṇītiṣyasaumyāni saukṣmyāt trihsaptakāṃśakaih/ 9.15b: śeṣāṇi saptadaśabhir dṛśyādṛśyāni bhāni tu// 9.16a: aṣṭādaśaśatābhyastā dṛśyāṃśāh svodayāsubhih/ 9.16b: vibhajya labdhāh kṣetrāṃśās tair dṛśyādṛśyatāthavā// 9.17a: prāg eṣām udayah paścād asto dṛkkarma pūrvavat/ 9.17b: gataiṣyadivasaprāptir bhānubhuktyā sadaiva hi// 9.18a: abhijid brahmahṛdayaṃ svātīvaiṣṇavavāsavāh/ 9.18b: ahirbudhnyam udakṣthatvān na lupyante +arkaraśmibhih// [candraśṛṅgonna] 10.01a: udayāstavidhih prāgvat kartavyah śītagor api/ 10.01b: bhāgair dvādaśabhih paścād dṛśyah prāg yāty adṛśyatām// 10.02a: ravīndvoh ṣaḍbhayutayoh prāgval lagnāntarāsavah/ 10.02b: ekarāśau ravīndvoś ca kāryā vivaraliptikāh// 10.03a: tannāḍikāhate bhuktī ravīndvoh ṣaṣṭibhājite/ 10.03b: tatphalānvitayor bhūyah kartavyā vivarāsavah// 10.04a: evaṃ yāvat sthirībhūtā ravīndvor antarāsavah/ 10.04b: taih prāṇair astametīnduh śukle +arkāstamayāt param// 10.05a: bhagaṇārdhaṃ raver dattvā kāryās tadvivarāsavah/ 10.05b: taih prāṇaih kṛṣṇapakṣe tu śītāṃśur udayaṃ vrajet// 10.06a: arkendvoh krāntiviśleṣo dikṣāmye yutir anyathā/ 10.06b: tajjyendur arkād yatrāsau vijñeyā dakṣiṇottarā// 10.07a: madhyāhnenduprabhākarṇasaṅguṇā yadi sottarā/ 10.07b: tadārkaghnākṣajīvāyāṃ śodhyā yojyā ca dakṣiṇā// 10.08a: śeṣaṃ lambajyayā bhaktaṃ labdho bāhuh svadiṅmukhah/ 10.08b: koṭih śaṅkus tayor vargayuter mūlaṃ śrutir bhavet// 10.09a: sūryonaśītagor liptāh śuklaṃ navaśatoddhṛtāh/ 10.09b: candrabimbāṅgulābhyastaṃ hṛtaṃ dvādaśabhih sphuṭam// 10.10a: dattvārkasaṃjñitaṃ binduṃ tato bāhuṃ svadiṅmukham/ 10.10b: tatah paścān mukhī koṭiṃ karṇaṃ koṭyagramadhyagam// 10.11a: koṭikarṇayutād bindor bimbaṃ tātkālikaṃ likhet/ 10.11b: karṇasūtreṇa dikṣiddhiṃ prathamaṃ parikalpayet// 10.12a: śuklaṃ karṇena tadbimbayogād antarmukhaṃ nayet/ 10.12b: śuklāgrayāmyottarayor madhye matsyau prasādhayet// 10.13a: tanmadkhyasūtrasaṃyogād bindutrispṛg likhed dhanuh// 10.13b: prāgbimbaṃ yādṛg eva syāt tādṛk tatra dine śaśī// 10.14a: koṭyā dik sādhanāt tiryakṣūtrānte śṛṅgam unnatam/ 10.14b: darśayed unnatāṃ koṭiṃ kṛtvā candrasya sākṛtih// 10.15a: kṛṣṇe ṣaḍbhayutaṃ sūryaṃ viśodhyendos tathāsitam/ 10.15b: dadyād vāmaṃ bhujaṃ tatra paścimaṃ maṇḍalaṃ vidhoh// [pāta] 11.01a: ekāyanagatau syātāṃ sūryacandramasau yadā/ 11.01b: tadyutau maṇḍale krāntyos tulyatve vaidhṛtābhidhah// 11.02a: viparītāyanagatau candrārkau krāntiliptikā/ 11.02b: samās tadā vyatīpāto bhagaṇārdhe tayor yutau// 11.03a: tulyāṃśujālasamparkāt tayos tu pravahāhatah/ 11.03b: taddṛkkrodhabhavo vahnir lokābhāvāya jāyate// 11.04a: vināśayati pāto +asmin lokānām asakṛd yatah/ 11.04b: vyatīpātah prasiddho +ayaṃ sañjñābhedena vaidhṛtah// 11.05a: sa kṛṣṇo dāruṇavapur lohitākṣo mahodarah/ 11.05b: sarvāniṣṭakaro raudro bhūyo bhūyah prajāyate// 11.06a: bhāskarendvor bhacakrāntaś cakrārdhāvadhisaṃsthayoh/ 11.06b: dṛktulyasādhitāṃśādiyuktayoh svāv apakramau// 11.07a: athaujapadagasyendoh krāntir vikṣepasaṃskṛtā/ 11.07b: yadi syād adhikā bhānoh krānteh pāto gatas tadā// 11.08a: ūnā cet syāt tadā bhāvī vāmaṃ yugmapadasya ca/ 11.08b: padānyatvaṃ vidhoh krāntivikṣepāc ced viśudhyati// 11.09a: krāntyor jye trijyayābhyaste parakrāntijyayoddhṛte/ 11.09b: taccāpāntaram ardhaṃ vā yojyaṃ bhāvini śītagau// 11.10a: śodhyaṃ candrād gate pāte tatsūryagatitāḍitam/ 11.10b: candrabhuktyā hṛtaṃ bhānau liptādi śaśivat phalam// 11.11a: tadvacchaśāṅkapātasya phalaṃ deyaṃ viparyayāt/ 11.11b: karmaitad asakṛt tāvad yāvad krāntī same tayoh// 11.12a: krāntyoh samatve pāto +atha prakṣiptāṃśonite vidhau/ 11.12b: hīne +ardharātrikād yāto bhāvī tātkālike +adhike// 11.13a: sthirīkṛtārdharātrendvor dvayor vivaraliptikāh/ 11.13b: ṣaṣṭighnyaś candrabhuktyāptāh pātakālasya nāḍikāh// 11.14a: ravīndumānayogārdhaṃ ṣaṣṭyā saṅguṇya bhājayet/ 11.14b: tayor bhuktyantareṇāptaṃ sthityardhaṃ nāḍikādi tat// 11.15a: pātakālah sphuṭo madhyah so +api sthityardhavarjitah/ 11.15b: tasya sambhavakālah syāt tat saṃyukto +antyasāṃjñitah// 11.16a: ādyantakālayor madhyah kālo jñeyo +atidāruṇah/ 11.16b: prajvalaj jvalanākārah sarvakarmasu garhitah// 11.17a: ekāyanagataṃ yāvad arkendvor maṇḍalāntaram/ 11.17b: sambhavas tāvad evāsya sarvakarmavināśakṛt// 11.18a: snānadānajapaśrāddhavratahomādikarmabhih/ 11.18b: prāpyata sumahacchreyas tatkālajñānatas tathā// 11.19a: ravīndvos tulyatā krāntyor viṣuvatsannidhau yadā/ 11.19b: dvir bhaved dhi tadā pātah syād abhāvo viparyayāt// 11.20a: śasāṅkārkayuter liptā bhabhogena vibhājitāh/ 11.20b: labdhaṃ saptadaśānto +anyo vyatīpātas tṛtīyakah// 11.21a: sārpendrapauṣṇyadhiṣṇyānām antyāh pādā bhasandhayah/ 11.21b: tadagrabheṣv ādyapādo gaṇḍāntaṃ nāma kīrtyate// 11.22a: vyatīpātatrayaṃ ghoraṃ gaṇḍāntatritayaṃ tathā/ 11.22b: etad bhasandhitritayaṃ sarvakarmasu varjayet// 11.23a: ity etat paramaṃ puṇyaṃ jyotiṣāṃ caritaṃ hitam/ 11.23b: rhasyaṃ mahad ākhyātaṃ kim anyacchrotum icchasi// [bhūgola] 12.01a: athārkāṃśasamudbhūtaṃ praṇipatya kṛtāñjalih/ 12.01b: bhaktyā paramayābhyarcya papracchedaṃ mayāsurah// 12.02a: bhagavan kimpramāṇā bhūh kim ākārā kim āśrayā/ 12.02b: kiṃvibhāgā kathaṃ cātra saptapātālabhūmayah// 12.03a: ahorātravyavasthāṃ ca vidadhāti kathaṃ ravih/ 12.03b: kathaṃ paryeti vasudhāṃ bhuvanāni vibhāvayan// 12.04a: devāsurāṇām anyonyam ahorātraṃ viparyayāt/ 12.04b: kim atha tat kathaṃ vā syād bhānor bhagaṇapūraṇāt// 12.05a: pitryaṃ māsena bhavati nāḍīṣaṣṭyā tu mānuṣam/ 12.05b: tad eva kila sarvatra na bhavet kena hetunā// 12.06a: dinābdamāsahorāṇām adhipā na samāh kutah/ 12.06b: kathaṃ paryeti bhagaṇah sagraho +ayaṃ kim āśrayah// 12.07a: bhūmer uparyuparyūrdhvāh kim utsedhāh kim antarāh/ 12.07b: graharkṣakakṣāh kiṃmātrāh sthitāh kena krameṇa tāh// 12.08a: grīṣme tīvrakaro bhānur na hemante tathāvidhah/ 12.08b: kiyatī tatkaraprāptir mānāni kati kiṃ ca taih// 12.09a: evaṃ me saṃśayaṃ chindhi bhagavan bhūtabhāvana/ 12.09b: anyo na tvām ṛte chettā vidyate sarvadarśivān// 12.10a: iti bhaktyoditaṃ śrutvā mayoktaṃ vākyam asya hi/ 12.10b: rahasyaṃ param adhyāyaṃ tatah prāha punah sa tam// 12.11a: śṛṇuṣvaikamanā bhūtvā guhyam adhyātma saṃjñitam/ 12.11b: pravakṣyāmy atibhaktānāṃ nādeyaṃ vidyate mama// 12.12a: vāsudevah paraṃ brahma tanmūrtih puruṣah parah/ 12.12b: avyakto nirguṇah śāntah pañcaviṃśāt paro +avyayah// 12.13a: prakṛtyantargato devo bahir antaś ca sarvagah/ 12.13b: saṅkarṣaṇo +apah sṛṣṭvādau tāsu vīryam avāsṛjat// 12.14a: tadaṇḍam abhavad dhaimaṃ sarvatra tamasāvṛtam/ 12.14b: tatrāniruddhah prathamaṃ vyaktībhūtah sanātanah// 12.15a: hiraṇyagarbho bhagavān eṣa chandasi paṭhyate/ 12.15b: ādityo hy ādibhūtatvāt prasūtyā sūrya ucyate// 12.16a: paraṃ jyotis tamah pāre sūryo +ayaṃ saviteti ca/ 12.16b: paryeti bhuvanān eṣa bhāvayan bhūtabhāvanah// 12.17a: prakāśātmā tamohantā mahān ity eṣa viśrutah/ 12.17b: ṛco +asya maṇḍalaṃ sāmānyustrāmūrtir yajūṃṣi ca// 12.18a: trayīmaho +ayaṃ bhagavāṇ kālātmā kālakṛd vibhuh/ 12.18b: sarvātmā sarvagah sūkṣmah sarvam asmin pratiṣṭhitam// 12.19a: rathe viśvamaye cakraṃ kṛtvā saṃvatsarātmakam/ 12.19b: chandāṃsy aśvāh sapta yuktāh paryaṭaty eṣa sarvadā// 12.20a: tripādam amṛtaṃ guhyaṃ pādo +ayaṃ prakaṭo +abhavat/ 12.20b: so +ahaṅkāraṃ jagatsṛṣṭyai brahmāṇam asṛjat prabhuh// 12.21a: tasmai vedān varān dattvā sarvalokapitāmaham/ 12.21b: pratiṣṭhāpyāṇḍamadhye +atha svayaṃ paryeti bhāvayan// 12.22a: atha sṛṣṭyāṃ manaś cakre brahmāhaṅkāramūrtibhṛt/ 12.22b: manasaś candramā jajñe sūryo +akṣṇos tejasāṃ nidhih// 12.23a: manasah khaṃ tato vāyur agnir āpo dharā kramāt/ 12.23b: guṇaikavṛddhyā pañcaiva mahābhūtāni jajñire// 12.24a: agnīṣomau bhānucandrau tatas tv aṅgārakādayah/ 12.24b: tejobhūkhāmbuvātebhyah kramaśah pañca jajñire// 12.25a: punar dvādaśadhātmānaṃ vyabhajad rāśisañjñakam/ 12.25b: nakṣatrarūpiṇaṃ bhūyah saptaviṃśātmakaṃ vaśī// 12.26a: tataś carācaraṃ viśvaṃ nirmame devapūrvakam/ 12.26b: ūrdhvamadhyādharebhyo +atha srotobhyah prakṛtīh sṛjan// 12.27a: guṇakarmavibhāgena sṛṣṭvā prāgvad anukramāt/ 12.27b: vibhāgaṃ kalpayāmāsa yathāsvaṃ vedadarśanāt// 12.28a: grahanakṣatratārānāṃ bhūmer viśvasya vā vibhuh/ 12.28b: devāsuramanuṣyāṇāṃ siddhānāṃ ca yathākramam// 12.29a: brahmāṇḍam etat suṣiraṃ tatredaṃ bhūrbhuvādikam/ 12.29b: kaṭāhadvitayasyeva sampuṭaṃ golakākṛti// 12.30a: brahmāṇḍamadhye paridhir vyomakakṣābhidhīyate/ 12.30b: tanmadhye bhramaṇaṃ bhānām adho +adhah kramaśas tathā// 12.31a: mandāmarejyabhūputrasūryaśukrendujendavah/ 12.31b: paribhramanty adho+adhahsthāh siddhhavidyādharā ghanāh// 12.32a: madhye samantād aṇḍasya bhūgolo vyomni tiṣṭhati/ 12.32b: bibhrānah paramāṃ śaktiṃ brahmaṇo dhāraṇātmakām// 12.33a: tadantarapuṭāh sapta nāgāsurasamāśrayāh/ 12.33b: divyauṣadhirasopetā ramyāh pātālabhūmayah// 12.34a: anekaratnanicayo jāmbūnadamayo girih/ 12.34b: bhūgolamadhyago merur ubhayatra vinirgatah// 12.35a: upariṣṭāt sthitās tasya sendrā devā maharṣayah/ 12.35b: adhastād asurās tadvad dviṣanto +anyonyam āśritāh// 12.36a: tatah samantāt paridhih krameṇāyaṃ mahārṇavah/ 12.36b: mekhaleva sthito dhātryā devāsuravibhāgakṛt// 12.37a: samantān merumadhyāt tu tulyabhāgeṣu toyadheh/ 12.37b: dvīpiṣu dikṣu pūrvādinagaryo devanirmitāh// 12.38a: bhūvṛttapāde pūrvasyāṃ yamakoṭīti viśrutā/ 12.38b: bhadrāśvavarṣe nagarī svarṇaprākāratoraṇā// 12.39a: yāmyāyāṃ bhārate varṣe laṅkā tadvan mahāpurī/ 12.39b: paścime ketumālākhye romakākhyā prakīrtitā// 12.40a: udak siddhapurī nāma kuruvarṣe prakīrtitā/ 12.40b: tasyāṃ siddhā mahātmāno nivasanti gatavyathāh// 12.41a: bhūvṛttapādavivarās tāś cānyonyaṃ pratiṣṭhitāh/ 12.41b: tābhyaś cottarago merus tāvān eva surāśrayah// 12.42a: tāsām uparigo yāti viṣuvastho divākarah/ 12.42b: na tāsu viṣuvacchāyā nākṣasyonnatir iṣyate// 12.43a: meror ubhayato madhye dhruvatāre nabhah sthite/ 12.43b: nirakṣadeśasaṃsthānām ubhaye kṣitijāśraye// 12.44a: ato nākṣatrocchrayas tāsu dhruvayoh kṣitijasthayoh/ 12.44b: navatir lambakāṃśās tu merāvakṣāṃśakās tathā/ 12.45a: meṣādau devabhāgasthe devānāṃ yāti darśanam/ 12.45b: asurāṇāṃ tulādau tu sūryas tadbhāgasañcarah// 12.46a: atyāsannatayā tena grīṣme tīvrakarā raveh/ 12.46b: devabhāge surāṇāṃ tu hemante mandatānyathā// 12.47a: devāsurā viṣuvati kṣitijasthaṃ divākaram/ 12.47b: paśyanty anyonyam eteṣāṃ vāmasavye dinakṣape// 12.48a: meṣādāv uditah sūryas trīn rāśīn udaguttaram/ 12.48b: sañcaran prāgaharmadhyaṃ pūrayen meruvāsinām// 12.49a: *karkyādīn sañcaraṃś tadvad ahnah paścārdham eva sah/(c karkādīn) 12.49b: tulādīṃs trīn mṛgādīṃś ca tadvad eva suradviṣām// 12.50a: ato dinakṣape teṣām anyonyaṃ hi viparyayāt/ 12.50b: ahorātrapramāṇaṃ ca bhānor bhagaṇapūraṇāt// 12.51a: dinakṣapārdham eteṣām ayanānte viparyayāt/ 12.51b: uparyātmānam anyonyaṃ kalpayanti surāsurāh// 12.52a: anye +api samasūtrasthā manyante +adhah parasparam/ 12.52b: bhadrāśvaketumālasthā laṅkāsiddhapurāśritāh// 12.53a: sarvatraiva mahīgole svasthānam upari sthitam/ 12.53b: manyante khe yato golas tasya kvordhavaṃ kva vādhah// 12.54a: alpakāyatayā lokāh svasthānāt sarvato mukham/ 12.54b: paśyanti vṛttām apy etāṃ cakrākārāṃ vasundharām// 12.55a: savyaṃ bhramati devānām apasavyaṃ suradviṣām/ 12.55b: upariṣṭād bhagolo +ayaṃ vyakṣe paścān mukhah sadā// 12.56a: atas tatra dinaṃ triṃśannāḍikaṃ śarvadī tathā/ 12.56b: hānivṛddhī sadā vāmaṃ surāsuravibhāgayoh// 12.57a: meṣādau tu sadā vṛddhir udaguttarato +adhikā/ 12.57b: devāṃśe ca kṣapāhānir viparītaṃ tathāsure// 12.58a: tulādau dyuniśor vāmaṃ kṣayavṛddhī tayor ubhe/ 12.58b: deśakrāntivaśān nityaṃ tadvijñānaṃ puroditam// 12.59a: bhūvṛttaṃ krāntibhāgaghnaṃ bhagaṇāṃśavibhājitam/ 12.59b: avāptayojanair arko vyakṣād yāty uparisthitah// 12.60a: paramāpakramād evaṃ yojanāni viśodhayet/ 12.60b: bhūvṛttapādāc cheṣāṇi yāni syur yojanāni taih// 12.61a: ayanānte vilomena devāsuravibhāgayoh/ 12.61b: nāḍīṣaṣṭyā sakṛd aharniśāpy asmin sakṛt tathā// 12.62a: tadantare +api ṣaṣṭyante kṣayavṛddhī aharniśoh/ 12.62b: parato viparīto +ayaṃ bhagolah parivartate// 12.63a: ūne bhūvṛttapāde tu dvijyāpakramayojanaih/ 12.63b: dhanur mṛgasthah savitā devabhāge na dṛśyate// 12.64a: tathā cāsurabhāge tu mithune karkaṭe sthitah/ 12.64b: naṣṭacchāyā mahīvṛttapāde darśanam ādiśet// 12.65a: ekajyāpakramānītair yojanaih parivarjite/ 12.65b: bhūmikakṣācaturthāṃśe vyakṣāc cheṣais tu yojanaih// 12.66a: dhanur mṛgālikumbheṣu saṃsthito +arko na dṛśyate/ 12.66b: devabhāge +asurāṇāṃ tu vṛṣādye bhacatuṣṭaye// 12.67a: merau *meṣādicakrārdhe devāh paśyanti bhāskaram/(ḍ -cakārdhe) 12.67b: sakṛd evoditaṃ tadvad asurāś ca tulādigam// 12.68a: bhūmaṇḍalāt pañcadaśe bhāge deve +atha vāsure/ 12.68b: upariṣṭād vrajaty arkah saumyayāmyāyanāntagah// 12.69a: tadantarālayoś cchāyā yāmyodak sambhavaty api/ 12.69b: meror abhimukhaṃ yāti paratah svavibhāgayoh// 12.70a: bhadrāśvoparigah kuryād bhārate tūdayaṃ ravih/ 12.70b: rātryardhaṃ ketumāle tu kurāv astamayaṃ tadā// 12.71a: bhāratādiṣu varṣeṣu tadvad eva paribhraman/ 12.71b: madhyodayārdharātryastakālān kuryāt pradakṣiṇam// 12.72a: dhruvonnatir bhacakrasya natir meruṃ prayāsyatah/ 12.72b: nirakṣābhimukhaṃ yātur viparīte natonnate// 12.73a: bhacakraṃ dhruvayor baddham ākṣiptaṃ pravahānilaih/ 12.73b: paryety ajasraṃ tannaddhā grahakakṣā yathākramam// 12.74a: sakṛd udgatam abdārdhaṃ paśyanty arkaṃ surāsurāh/ 12.74b: pitarah śaśigāh pakṣaṃ svadinaṃ ca narā bhuvi// 12.75a: *upariṣṭasya mahatī kakṣālpādhahsthitasya ca/(c upariṣṭhasya) 12.75b: mahatyā kakṣayā bhāgā mahānto +alpās tathālpayā// 12.76a: kālenālpena bhagaṇaṃ bhuṅkte +alpabhramaṇāśritah/ 12.76b: grahah kālena mahatā maṇḍale mahati bhraman// 12.77a: svalpayāto bahūn bhuṅkte bhagaṇān śītadīdhitih/ 12.77b: mahatyā kakṣayā gacchan tatah svalpaṃ śanaiścarah// 12.78a: mandād adhah krameṇa syuś caturthā divasādhipāh/ 12.78b: varṣādhipatayas tadvat tṛtīyāś ca prakīrtitāh// 12.79a: ūrdhvakrameṇa śaśino *māsānām adhipāh smṛtāh/(ḍ masānām) 12.79b: horeśāh sūryatanayād adho+adhah kramaśas tathā// 12.80a: bhaved bhakakṣā tīkṣṇāṃśor bhramaṇaṃ ṣaṣṭitāḍitam/ 12.80b: sarvopariṣṭād bhramati yojanais tair bhamaṇḍalam// 12.81a: kalpoktacandrabhagaṇā guṇitāh śaśikakṣayā/ 12.81b: ākāśakakṣā sā jñeyā karavyāptis tathā raveh// 12.82a: saiva yatkalpabhagaṇair bhaktā tadbhramaṇaṃ bhavet/ 12.82b: kuvāsarair vibhajyāhnah sarveṣāṃ prāggatih smṛtā// 12.83a: bhuktiyojanajā saṅkhyā sendor bhramaṇasaṅguṇā/ 12.83b: svakakṣāptā tu sā tasya tithyāptā gatiliptikā// 12.84a: kakṣā bhūkarṇaguṇitā mahīmaṇḍalabhājitā/ 12.84b: tatkarṇā bhūmikarṇonā grahoccyaṃ svaṃ dalīkṛtāh// 12.85a: khatrayābdhidvidahanāh kakṣā tu himadīdhiteh/(32430 12.85b: jñaśīghrasyāṅkakhadvitritkṛtaśūnyendavas tathā//(1043209) 12.86a: śukraśīghrasya saptāgnirasābdhirasaṣaḍyamāh/(2664637) 12.86b: tato +arkabudhaśukrāṇāṃ khakhārthaikasurārṇavāh//(4331500) 12.87a: kujasyāpy aṅkaśūnyāṅkaṣaḍvedaikabhujaṅgamāh/(8146909) 12.87b: candroccasya kṛtāṣṭābdhivasudvitryaṣṭavahnayah//(38328484) 12.88a: kṛtartumunipañcādriguṇenduviṣayā guroh/(51375764) 12.88b: svarbhānor vedatarkāṣṭadviśailārthakhakuñjarāh//(80572864) 12.89a: pañcavāṇākṣināgarturasādryarkāh śanes tatah/(127668255) 12.89b: bhānāṃ ravikhaśūnyāṅkavasurandhraśarāśvinah//(25980012) 12.90a: khavyomakhatrayakhasāgraṣaṭkanāgavyomāṣṭaśūnyayamarūpanagāṣṭacandrāh/(18712080864000000) 12.90b: brahmāṇḍasampuṭaparibhramaṇaṃ samantād abhyantare dinakarasya karaprasārah// [jyotiṣopaniṣad] 13.01a: atha gupte śucau deśe snātah śucir alaṅkṛtah/ 13.01b: sampūjya bhāskaraṃ bhaktyā grahān bhāny atha guhyakān// 13.02a: pāramparyopadeśena yathājñānaṃ guror mukhāt/ 13.02b: ācāryah śiṣyabodhārthaṃ sarvaṃ pratyakṣadarśivān// 13.03a: bhūbhagolasya racanāṃ kuryād āścaryakāriṇīm/ 13.03b: abhīṣṭaṃ pṛthivīgolaṃ kārayitvā tu dāravam// 13.04a: daṇḍaṃ tanmadhyagaṃ meror ubhayatra vinirgatam/ 13.04b: ādhārakakṣādvitayaṃ kakṣā vaiṣuvatī tathā// 13.05a: bhagaṇāṃśāṅgulaih kāryā dalitais tisra eva tāh/ 13.05b: svāhorātrārdhakarṇaiś ca tatpramāṇānumānatah// 13.06a: krāntivikṣepabhāgaiś ca dalitair dakṣiṇottaraih/ 13.06b: svaih svair apakramais tisro meṣādīnām apakramāt// 13.07a: kakṣāh prakalpayet tāś ca karkyādīnāṃ viparyayāt/ 13.07b: tadvat tisras tulādīnāṃ mṛgādīnāṃ vilomatah// 13.08a: yāmyagolāśritāh kāryāh kakṣādhārād dvayor api/ 13.08b: yāmyodaggolasaṃsthānāṃ bhānām abhijitas tathā// 13.09a: saptarṣīṇām agastyasya brahmādīnāṃ ca kalpayet/ 13.09b: madhye vaiṣuvatī kakṣā sarveṣām eva saṃsthitā// 13.10a: tadādhārayuter ūrdhvam ayane viṣuvadvayam/ 13.10b: viṣuvatsthānato bhāgaih sphuṭair bhagaṇasañcarāt// 13.11a: kṣetrāṇy evam ajādīnāṃ tiryagjyābhih prakalpayet/ 13.11b: ayanād ayanaṃ caiva kakṣā tiryak tathāparā// 13.12a: krāntisañjñā tayā sūryah sadā paryeti bhāsayan/ 13.12b: candrādyāś ca svakaih pātair apamaṇḍalam āśritaih// 13.13a: tato +apakṛṣṭā dṛśyante vikṣepānteṣv apakramāt/ 13.13b: udayakṣitije lagnam astaṃ gacchac ca tadvaśāt// 13.14a: laṅkodayair yathāsiddhaṃ khamadhyopari madhyamam/ 13.14b: madhyakṣitijayor madhye yā jyā sāntyābhidhīyate// 13.15a: jñeyā caradalajyā ca viṣuvat kṣitijāntaram/ 13.15b: kṛtvopari svakaṃ sthānaṃ madhye kṣitijamaṇḍalam// 13.16a: vastracchannaṃ bahis cāpi lokālokena veṣṭitam/ 13.16b: amṛtasrāvayogena kālabhramaṇasādhanam// 13.17a: tuṅgabījasamāyuktaṃ golayantraṃ prasādhayet/ 13.17b: gopyam etat prakāśoktaṃ sarvagamyaṃ bhaved iha// 13.18a: tasmād gurūpadeśena racayed golam uttamam/ 13.18b: yuge yuge samucchinnā racaneyaṃ vivasvatah// 13.19a: prasādāt kasyacid bhūyah prādur bhavati kāmatah/ 13.19b: kālasaṃsādhanārthāya tathā yantrāṇi sādhayet// 13.20a: ekākī yojayed bījaṃ yantre vismayakāriṇi/ 13.20b: śaṅkuyaṣṭidhanuścakraiś chāyāyantrair anekadhā// 13.21a: gurūpadeśād vijñeyaṃ kālajñānam atandritaih/ 13.21b: toyayantrakapālādyair mayūranaravānaraih// 13.21c: sasūtrareṇugarbhaiś ca samyak kālaṃ prasādhayet// 13.22a: pāradārāmbusūtrāṇi śulvatailajalāni ca/ 13.22b: bījāni pāṃsavas teṣu prayogās te +api durlabhāh// 13.23a: tāṃrapātram adhaśchidraṃ nyastaṃ kuṇḍe +amalāmbhasi/ 13.23b: ṣaṣṭir majjaty ahorātre sphuṭaṃ yantraṃ kapālakam// 13.24a: narayantraṃ tathā sādhu divā ca vimale ravau/ 13.24b: chāyāsaṃsādhanaih proktaṃ kālasādhanam uttamam// 13.25a: grahanakṣatracaritaṃ jñātvā golaṃ ca tattvatah/ 13.25b: grahalokam avāpnoti paryāyeṇātmavān narah// [māna] 14.01a: brāhmaṃ divyaṃ tathā pitryaṃ prājāpatyaṃ guros tathā/ 14.01b: sauraṃ ca sāvanaṃ cāndram ārkṣaṃ mānāni vai nava// 14.02a: caturbhir vyavahāro +atra sauracāndrārkṣasāvanaih/ 14.02b: bārhaspatyena ṣaṣṭyabdaṃ jñeyaṃ nānyais tu nityaśah// 14.03a: saureṇa dyuniśor mānaṃ ṣaḍaśītimukhāni ca/ 14.03b: ayanaṃ viṣuvaccaiva saṃkrānteh puṇyakālatā// 14.04a: tulādi ṣaḍaśītyahnāṃ ṣaḍaśītimukhaṃ kramāt/ 14.04b: taccatuṣṭayam eva syād dvisvabhāveṣu rāśiṣu// 14.05a: ṣaḍviṃśe dhanuṣo bhāge dvāviṃśe nimiṣasya ca/ 14.05b: mithunāṣṭādaśe bhāge kanyāyās tu caturdaśa// 14.06a: tatah śeṣāṇi kanyāyā yāny ahāni tu ṣoḍaśa/ 14.06b: kratubhis tāni tulyāni pitṝṇāṃ dattam akṣayam// 14.07a: bhacakranābhau viṣuvaddvitayaṃ samasūtragam/ 14.07b: ayanadvitayaṃ caiva catasrah prathitās tu tāh// 14.08a: tadantareṣu saṃkrāntidvitayaṃ dvitayaṃ punah/ 14.08b: nairantaryāt tu saṃkrānter jñeyaṃ viṣṇupadīdvayam// 14.09a: bhānor makarasaṅkrānteh ṣaṇmāsā uttarāyaṇam/ 14.09b: karkyādes tu tathaiva syāt ṣaṇmāsā dakṣiṇāyanam// 14.10a: dvirāśinātha ṛtavas tato +api śiśirādayah/ 14.10b: meṣādayo dvādaśaite māsās tair eva vatsarah// 14.11a: arkamānakalāh ṣaṣṭyā guṇitā bhuktibhājitāh/ 14.11b: tadardhanāḍyah saṅkrānter arvāk puṇyaṃ tathā pare// 14.12a: arkād vinihsṛtah prācīṃ yad yāty aharahah śaśī/ 14.12b: tac cāndramānam aṃśais tu jñeyā dvādaśabhis tithih// 14.13a: tithih karaṇam udvāhah kṣauraṃ sarvakriyās tathā/ 14.13b: vratopavāsayātrāṇāṃ kriyā cāndreṇa gṛhyate// 14.14a: triṃśatā tithibhir māsaś cāndrah pitryam ahah smṛtam/ 14.14b: niśā ca māsapakṣāntau tayor madhye vibhāgatah// 14.15a: bhacakrabhramaṇaṃ nityaṃ nākṣatraṃ dinam ucyate/ 14.15b: nakṣatranāmnā māsās tu jñeyāh parvāntayogatah// 14.16a: kārtikyādiṣu saṃyoge kṛttikādi dvayaṃ dvayam/ 14.16b: antyopāntyau pañcamaś ca tridhā māsatrayaṃ smṛtam// 14.17a: vaiśākhādiṣu kṛṣṇe ca yogah pañcadaśe tithau/ 14.17b: kārttikādīni varṣāṇi guror astodayāt tathā// 14.18a: udayād udayaṃ bhānoh sāvanaṃ tat prakīrtitam/ 14.18b: sāvanāni syur *etena yajñakālavidhis tu taih//(ḍ etana) 14.19a: sūtakādiparicchedo dinamāsābdapās tathā/ 14.19b: madhyamā grahabhuktis tu sāvanenaiva gṛhyate// 14.20a: surāsurāṇām anyonyam ahorātraṃ viparyayāt/ 14.20b: yatproktaṃ tad bhaved divyaṃ bhānor bhagaṇapūraṇāt// 14.21a: manvantaravyavasthā ca prājāpatyam udāhṛtam/ 14.21b: na tatra dyuniśor bhedo brāhmaṃ kalpah prakīrtitam// 14.22a: etat te paramākhyātaṃ rahasyaṃ paramādbhutam/ 14.22b: brahmaitat paramaṃ puṇyaṃ sarvapāpapraṇāśanam// 14.23a: divyaṃ cārkṣaṃ grahāṇāṃ ca darśitaṃ jñānam uttamam/ 14.23b: vijñāyārkādilokeṣu sthānaṃ prāpnoti śāsvatam// 14.24a: ity uktvā mayam āmantrya samyak tenābhipūjitah/ 14.24b: divam ācakrame +arkāṃśah praviveśa svamaṇḍalam// 14.25a: mayo +atha divyaṃ tajñānaṃ jñātvā sākṣād vivasvatah/ 14.25b: kṛtakṛtyam ivātmānaṃ mene nirdhūtakalmaṣam// 14.26a: jñātvā tam ṛṣayaś cātha sūryalabdhavaraṃ mayam/ 14.26b: paribabrur upetyātho jñānaṃ papracchur ādarāt// 14.27a: sa tebhyah pradadau prīto grahāṇāṃ caritaṃ mahat/ 14.27b: atyadbhutatamaṃ loke rahasyaṃ brahmasammitam//