Ruyyaka: Alaṃkārasarvasva with Vidyācakravarti's commentary Saṃjīvanī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ruyyaka-alaMkArasarvasva.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - S.S. Janaki: Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Alaṃkārasarvasva = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ruyalscu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ruyyaka: Alamkarasarvasva (Sutras only!) with Vidyacakravartin's commentary "Samjivani", [The text seems to be based on the ed. by S.S. Janaki Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965] Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! REFERENCE SYSTEM (added): RuAss_ = Ruyyaka's Alamkarasarvasva (Sutras!) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīmadvidyācakravartiviracitā sañjīvanyākhyā vyākhyā viśvaṃ prakāśayati yā jātiguṇādyātmakaiḥ nijaiḥ prasaraiḥ / saṃskāraguṇasamṛddhā vāṇī māmavatu saralasandarbhī // rucakācāryopajñe seyamalaṅkārasarvasve / sañjīvanīti ṭīkā śrīvidyācakravartinā kriyate // udāharaṇaśeṣo 'tra dhvanau granthakṛtākṛtaḥ / tadīyanyāyasampanaiḥ svapadyaiḥ pūrayāmi tam // dhvanidarśanānuraktāḥ sūkṣmekṣikayā nirīkṣya ṭīkāṃ me / kavayaḥsacetanā api vitanuta sāhityasāmrājyam // kiṃ vistareṇa bahunā ṭīkāṃ sañjīvanīmimāṃ kaścit / yadyabhyasūyati jaḍaḥ svameva pāṇḍityamabhyasūyati saḥ // tatra tāvadadhikṛteṣṭadevatānamaskāra puraskāreṇa prakaraṇapratipādyamarthaṃ pratijānīte namaskṛtya paramiti / sarvaiva khalviyaṃ vāk parā paśyantī madhyamā vaikharīti caturbhiḥ padaiḥ parimīyate / yacchutiḥ - "catvāri vākparimitā padāni"ityādikā / tatra parā nāma nirupadhikaṃ rūpam / paśyantyādīni trīṇi punaraupādhikāni sthūlatvāt vigrahasthānīyāni / yathā cāgamaḥ- svarūpa jyotirevāntaḥ parā vāganapāyinī / yasyāṃ dṛṣṭasvarūpāyām tradhikāro nivartate // avibhāgena varṇānāṃ sarvakataḥsaṃhṛtakramā / prāṇāśrayā tu paśyantī mayūrāṇḍarasopamā // madhyamā buddhyupādānā kṛtavarṇaparigrahā / antaḥsañjalpa rūpā sā na śrotramupasarpati // tālvoṣṭha vyāpṛtti vyaṅgyā parabodhaprakāśinī / bhanuṣyamātrasulabhā bāhyā vāgvaikharī matā // iti // tatra paśyantyādya paravāktrayāpekṣayā jyeṣṭhatvādādya parā / dvitīyā viśvābhimukhībhāvātpaśyantī / tṛtīyā nābhyantarī na ca bāhyeti kṛtvā madhyamā / turīyā tuparāvabodhārthaṃ pravṛtteti vaikharī / yadvā "khaṃ sukhaṃ duḥkhaṃ ca; tadviśiṣya rāti dadātīti vikharo dehendriyasaṅghātaḥ tatra bhavā vaikharīti" jñeyam / tadevābhisandhāyoktam-vācaṃ trividhavigrahāmiti / caturvidhāmapi / kīdṛśīṃ devīm? parādibhiścaturbhiḥ padaiḥ krīḍantīṃ nāmapūrvakatvāt sarvasyaiva rūpasya jagadetadvijigīṣamāṇāṃ samastavyavahārātmikāṃ svarūpāvabodhakṣamatayā dyutimayīmanyastutaustotavyatāyāṃ ca prabhavantīmavimarśāndhatamasa dhvaṃsanāt kāntimayīmapratihataprasaratvāt gatyātmikāñcetyarthaḥ / tāmimāṃ namaskṛtya / namaskāro hi nāma pṛthagahaṅkāraparityāgena namaskartavyamahimodghāṭanaṃ sāmarasyamiti yāvat / tathāhi-yeyaṃ parā sā śaktatvam / yā paśyantī sodyuktatā / yā tu madhyamā sā pravṛttatā / yā punarvaikharī sā nirvāhakateti / śaktimato vaktureva svarūpaṃ parādiśaktayaḥ / itthamimāṃ vācaṃ namaskṛtya nijānāṃ svenaiva praṇītānām alaṅkārasūtrāṇāṃ tātparyamucyate / hṛdayamudghāṭyate / kena prakāreṇa? vṛttyā vṛtti svarūpeṇa sandarbheṇa / atha dhvanidarśanānusāreṇa prakāraṇaṃ praṇinīṣuḥ bhāmahodbhaṭādīnāṃ darśanasthitiṃ pūrvapakṣatveno panyasyati-iha hi tāvadbhāmahodbhaṭetyādinā / atreyaṃ darśanasthiti dik / kāvyaṃ hi nāma viśiṣṭaśabdārthātmakam / tatrārtho vācyaḥ, pratīyamānaśca / yathā- bhama dhaṃmia vīsattho so suṇāo ajja mārio deṇa / golāṇai kaccha kuḍaṅga vāsiṇā daria sīheṇa // atra svairiṇyuktau śvabhayanivṛttyā dhārmikabhramaṇāvidhirvācyatvena sthitaḥ, sākṣātsaṅketitatvenā vyavadhāna pratītikatvāt; godāvarītīre siṃhopalabdhyā bhramaṇaniṣedhastu pratīyamānaḥ, vākyārthasamanvayasamanantaramasaṅketitatvena pratīteḥ / itthaṃ vācyavilakṣiṇaḥ pratīyamāno yor'thaḥ sa yathāyogaṃ rasavastvalaṅkārasvarūpeṇa triskandhaḥ san sacamatkāratvāt kavisaṃrambha gocaratvāt sahṛdayapratīti viśrāntiviṣayatvāñca kāvyātmā / tasya mādhuryādayo guṇāḥ śauryādivatsamavāyavṛttyā upakurvate / upamādayaḥ punaḥ kaṭakāditsaṃyogatavṛttyeti dhvanyācāryāḥ / trividho 'pi pratīyamāno vācyopaskārakatvādalaṅkārakakṣyaivetyanye / atha granthamavayavaśo vyākurmaḥ / iha kāvyamārge / alaṅkārapakṣa nikṣiptaṃ manyante, tattvaṃ punaranyatheti yāvat / yanmanyante tatsaviśeṣaṃ darśiyitumāha-tathāhītyādinā / paryāyoktamaprastutapraśaṃsā samāsokti rākṣepaḥ vyājastutirupameyopamā ananvayaḥ ityādiṣu vastumātrameva pratīyate na tu rasālaṅkārau / vyañjanāvyāpārasyeha lakṣaghaṇāmūlatvāt / lakṣaṇāmūlatve rasālaṅkārayorvyaṅgyatvāsambhavāt / tatra pratīyamānalasyārthasya prakārāntareṇābhidhānaṃ paryāyoktam / yadvakṣyati "gamyasyāpi bhaṅgyantareṇābhidhānaṃ paryāyoktam" iti / yathā- spṛṣṭāstā nandane śacyāḥ keśasaṃbhogalālitāḥ / sāvaghajñaṃ pārijātasya mañjaryo yasya sainikaiḥ // atra hayagrīvasya svargavijayaḥ sainikasāvaghajñapārijātamañjarī sparśalakṣaṇena kāryeṇa pratyāyyate / sāmānyaviśeṣabhāvādīnāṃ sambandhena yadaprastutātprastutapratītiḥ seyamaprastutapraśaṃsā / yadvakṣyati - "aprastutātsāmānyaviśeṣabhāve kāryakāraṇabhāve sārūpye ca prastutapratītāvaprastutapraśaṃsā" iti / yathā- taṇṇātthiṃ kiṃpi pahaṇo pakappiyaṃ jaṃ ṇa ṇiai gharaṇīe / aṇāvaraagamaṇasīlaḥsa kālapahiaḥsa pāhijjaṃ // [kannāsti kimapi patyuḥ prakalpitaṃ yanna niyatigṛhiṇyā / anavaratagamanaśīlasya kālapathikasya pātheyam // iti cchrāyā] / atra anavaratagamanaśīlasya patyurnijagṛhiṇyā pātheyatvena yanna kalpitaṃ tadyathā nāsti, tathā kālapathikasya pāthematvena yadakalpitaṃ tannāstītyatra kālaḥsava grasatīti sāmānyarūpādaprastutāt prastuto viśeṣātmā prahastavadhaḥ pratyāyyate / viśeṣaṇāsāmyādaprastutor'tho yadavagamyate sā samāsoktiḥ / yadvakṣyati-"viśeṣaṇasāmyādaprastutasya gamyatve samāsoktiḥ" iti / yathā- upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham / yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣyitam // atropoḍharāgatvādinā viśeṣaṇasāmyenāprastuto nāyakavṛttāntaḥ pratīyate / uktasya vakṣyamāṇasya vā prākāraṇikasya viśeṣapratītyartham ābhāsato niṣedhanamākṣepaḥ / yadvakṣyati uktavakṣyamāṇayoḥ prākaraṇikayorviśeṣapratītyarthaṃ niṣedhābhāsa ākṣepaḥ iti / yathā - bālagra!ṇāhaṃ dūri tīe piosit ti ṇāmhavāvāro / sā marai tujbhpha ayaso eaṃ dhaṃmakkharaṃ bhaṇimo // ['bālaka!nāhaṃ dūti tasyāḥ priyo 'sīti nāsmadvyāpāraḥ / sā mriyate tavāyaśa etaddharmākṣaraṃ bhaṇāmaḥ // iti cchrāyā '] atra 'nāhaṃ dītiti' dītitvaniṣedho viśiṣṭāsmi dūtītyavagamayati / stutinindayoḥ nindāstutigamakatve vyājastutiḥ / yadvakṣyati-"stutinindābhyāṃ nindāstutyorgamyatve vyājastutiḥ" iti / yathā - he helājitabodhisattva vacasāṃ kiṃ vistaraistoyadhe! nāsti tvatsadṛśaḥ paraḥ parahitādhāne gṛhītavrataḥ / tṛṣyatpānthajanopakāraghaṭanāvaimukhyalabdhāyaśo bhāraprodvahane karoṣi kṛpayā sāhāyakaṃ yanmaroḥ // atra marorupakāraṃ karoṣīti stutirnindāmavagamayati / upamānopameyayoḥ paryāyeṇa tathātvaṃ cedupameyopamā / yadvakṣyati- "dvayoḥ paryāyeṇa tasminnupameyopamā" iti / yathā-'khamiva jalaṃ jalamiva khaṃ haṃsaśvandra iva haṃsa iva candraḥ' / atropamānopameyabhāvavinimayaḥ tṛtīya sabrahmacāriṇāṃ nivartayati / ekasyaivopamānopameya bhāvakatve 'nanvayaḥ / yadvakṣyati-"ekasyaivopamānopameyatve 'nanvaya" iti / yathā -'yuddhe 'rjunor'juna iva prathitaprabhāvaḥ'-iti / atra dvitīyasabrahmacārinivṛttiḥ / ādi śabdāllāṭānuprāsādi parigrahaḥ / eṣu paryāyoktāduṣu yadetadvastumātraṃ pratīyate svargavijayādikaṃ rasālaṅkāraparihāreṇa tadidaṃ sarvairapi pramāṇairātmatvenā vabhāsamānameva sadgaja nimīlikayā vācyāpaskārakatvena tairudbhaṭādibhiḥ pratipāditam / nyagbhāvitavācyasya vācyakakṣyātilaṅghinaḥ kathamastu vācyopaskārakatvamiti bhāvaḥ / kena prakāreṇa pratipāditam? "svasiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam" iti dvividhayā bhaṅgyā / bhaṅgi prakāraḥ / atrāyamāśayaḥ / lakṣaṇamūlo 'yaṃ paryāyoktādiṣu pratīyamānor'thaḥ / lakṣaṇā ca dvirūpā-ajahatsvārthaikā "kuntāḥ praviśanti" ityādau / parā tu jahatsvārthā "gaṅgāyāṃ ghoṣaḥ" ityādau / tatrājahastvārthāyāṃ kuntānāṃ svataḥ praveśāsaṃbhave kauntikān ākṣipya praveśasaṃbhavaḥ / ataḥsva siddhaye parānākṣipatīti tatra lakṣaṇā / svakīya praveśādeḥsiddhaye parasya kauntikasyākṣepa iti / jahatsvārthāyāṃ tu gaṅgādermukhyārthasyātyantamanupapattireva / ataḥ parārthaṃ svasamarpaṇamiti lakṣaṇam / parārthaṃ taṭāderghoṣādyadhikaraṇārthaṃ svasamarpaṇaṃ svasvarūpaparityāga iti / itthaṃ ca satispṛṣṭāstā nandana' iti paryāyoktodāharaṇe sainikānāṃ sāvajñapārijātamañjarīsparśaḥ svargavijayamanākṣipya na saṃbhavatīti kuntādinayena svasiddhaye parākṣepaḥ / evam "upoḍharāgeṇa" iti samāsoktyudāharaṇe 'pi jñeyam / nāyakatvākṣepe sati niśādeḥ timirāṃśukādiyogasaṃbhavāt ajahatsvārthatvam / atha "taṃ ṇātthī" ti aprastutapraśaṃsodāharaṇe mukhyārthasyāprastutatvāt; "bāḷagraṇāham"ityākṣepodāharaṇe dūtītvaniṣedhasyābhāsarūpatvāt "he helājite" ti vyājastutyudāharaṇe khajalayordvayorapi caikasyānekattvalābhābhāvāt mukhyārthasya atyantamanupapattireva / ataḥ parārthaṃ svasamarpaṇāmiti lakṣaṇam / tamimaṃ viṣayavibhāgam abhisandhāyoktam-yathāyogaṃ dvividhayeti / yogo yogyatā tāmanatikramyetyarthaḥ / itthaṃ vastudhvanau vimatirbhāmahādiṣu darśitā / atha rudraṭe rasālaṅkāradhvanyorvimatimupanyasyati-rudraṭenāpītyādinā / bhāvālaṅkāraḥ preyo 'laṅkāraḥ sa dvidhaivoktaḥ / tathā hi- yasya vikāraḥ prabhavannapratibandhena hetunā yena / gamayati tadabhiprāyaṃ tatprati bandhaṃ ca bhāvo 'sau // iti // bhāvasthitibhāvaśāntirūpeṇa rudraṭo bhāvālaṅkāraṃ dvidhaivoktavān / tadidam utprekṣāvat kṛtyamiti bhāvaḥ / yato bhāvāsaṅkārasya sandhiśabalatādi lakṣaṇā api bhedāḥ saṃbhavanti / vakṣyati hi - bhāvodaya sandhiśabalatāśca pṛthagalaṅkārā iti / rūpakādiṣvapi uttānadarśitāmudghāṭayati-rūpakadīpaketyādi / rūpakaṃ dīpakam apahnutistulyayogitā / ādiśabdānnidarśanādikaṃ ca lakṣayiṣyate / tatropamālaṅkāraḥ pratīyamāno vācyaśobhāhetutvādupasarjanatvena noktaḥ / tadapyasāramiti bhāvaḥ / upamālaṅkārasya vācyaśobhā hetutvādupanyagbhāvanena utthāpitasya prādhanyena teṣvavasthānāt / atha rasabhāvayoḥ ayathādṛśamudghāṭayati-rasavatpreyaūrjasvītyādi / raso guṇībhūto rasavānalaṅkāro, bhāvastu preyān, rasābhāsa ūrjasvī, bhāvābhāsaḥsamāhitam / evaṃ rasabhāvādiḥ vācyaśobhā hetutvenoktaḥ / tadapi mandamiti bhāvaḥ / yato rasāderalaṅkāratvaṃ sadātanaṃ na bhavati, prādhānyadaśāyāmalaṅkāryatvāt / utprekṣātviti / prātīyamānā svayameva kathitā pratīyamānāpyalaṅkāryatvena kathitetyarthaḥ / tadapya gaṃbhīramiti yāvat / pratīyamānadaśāyāṃ sarvasyaiva alaṅkārasyālaṅkāryakatvaṃ siddhāntitaṃ yataḥ / trivindhaṃ vastvalaṅkārarasarūpamalaṅkāryatayā khyāpitameva / kāvyajīvitatvenālaṅkāryameva sattathā na cetitamiti yāvat / itthaṃ kāvyajīvitāṃśavicāravimukhānām alaṅkāramātrarasikatvāt uttānadṛśāṃ matam upanyasya, kāvyajīvitakāṃśaparāṇāṃ, matāni yathāvadupanyasyati-vāmanena tvityādinā / sādṛśyanibandhanāyā iti vadatā sādṛśyaṃ saṃbandha-nibandhanā śabdavṛttirgauṇīti vadanto dūṣyatvena kaṭākṣitāḥ / dhvanyācāryāṇāṃ gauṇyā vṛttyā lakṣaṇāntarbhāvo noṣṭaḥ / sādṛśyanibandhanā lakṣaṇā vakroktyalaṅkāra "iti prathayatā kaścit dhvanibhedo lakṣaṇāmūlo 'tyantatiraskṛtavācya nāmālaṅkāratvenoktaḥ kāvyātmabhūtaḥsannalaṅkāryatvena nāvadhārita itiyāvat / yasttvaṃśo 'laṅkāryo na bhavati so 'pyalaṅkāryatvena kathita ityāha-kevalaṃ guṇaviśiṣṭeti / kevalagrahaṇādrasālakāranairapekṣyaṃ kaṭākṣitam / rasālaṅkāra nirapekṣairmādhuryādi bhirguṇairviśiṣṭā yeyaṃ saṃghaṭanādharmabhūtā vaidarbhyādi rūpiṇī rītiḥ saiva kāvyātmetyuktā / tathā ca sūtritaṃ tena - "rītiḥ ātmā kāvyasya"iti / prakhyāpitaṃ ca - aviditaguṇāpi satkavibhaṇitiḥ karṇoṣu vamati madhudhārām / anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā / iti // idamapyayuktamiti bhāvaḥ / tathāhi-kāvyasya śarīrasthānīyau (śabdārthau) kaṭakamukuṭādikalpā anuprāsopamādayaḥ / vyaṅgyārthastu ātmabhūta iti sthite, śabdālaṅkārebhyoṣa'pi yo bāhyo varṇālaṅkāro 'nuprāsastatsamakakṣyakā etā rītayaḥ / yato dvayorapi varṇadharmatā / etadabhisandhāya vṛttyanuprāsavarṇālaṅkāraprastāve vaidarbhyādayo rītayo vivecitāḥ kāvyaprakāśa kṛdādibhiḥ / granthakāro 'pi tatra vivecayiṣyati / vyañjakāsvetāsu vyaṅgyarasasannikarṣādātmatva bhramaḥ uttāna dhiyām / tadanuprāsādāvapi samānamiti mandametadrītimātrapakṣapātitvam / vastutastu vyaṅgyārtha eva ātmā kāvyasya / athodbhaṭādibhiḥ guṇālaṅkārayorbhedo 'pi nāvadhārita ityāha-udbhaṭādibhistviti / sāmyaṃ sajātīyatvamityartha- / tatra hetuḥ - "viṣayamātreṇa bhedapratipādanāditi" / mātragrahaṇātsvarūpabhedābhāvaḥ kaṭākṣyate / kāvyaśobhāhetutvalakṣaṇaṃ tu svarūpamekavidhameveti teṣāmāśayaḥ / viṣāmāśayaḥ / viṣayabhedaṃ darśayati-'saṅghaṭanetyādi' / "saṅghaṭanādharmāguṇā, alaṅkārāstu śabdārthadharmāḥ" iti / tadidamapyagambhīramiti bhāvaḥ / guṇālaṅkārayośca svarūpata evātivibhinnatvāt / tathāhi-aṅgino rasasya dharmā guṇāḥ aṅgayoḥ śabdārthayostvalaṅkārāḥ / guṇāstuniyamenotkarṣahetavaḥ alaṅkārāstvaniyamena / guṇāḥsamavāyena vartante, alaṅkārāstu saṃyogena / yadāha- "ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ / utkarṣahetavaste syuḥ acalasthitayo guṇāḥ // upakurvanti taṃ santaṃ ye 'ṅgadvāreṇa jātucit / hārādivadalaṅkārāste 'nuprāsopamādayaḥ " // iti // itthaṃ ca sati alaṅkārāpekṣayā guṇeṣveva prakṛṣṭaḥ kāvyopaskāraḥ yadvadasphuṭaṭālaṅkāratve 'pi kāvyatvābhyupagamaḥ, na hi tadvat asphuṭaguṇatve / yadāha-'analaṅkṛtī punaḥ kvāpīti' / yadetadevaṃvidhaṃ guṇānāmalaṅkārāṇāṃ ca prādhānyaṃ , tatrāpi purātanānāṃ dṛṣṭirasamīcīnetyāha-'tadevaṃ alaṅkārā eveti' / atha vakroktijīvitakārabhaṭṭanāyaka yoḥsaṃ [dṛṣṭī] sannikṛṣṭe dhvanidarśanasyetyabhiprāyeṇāha-'vakroktijīvitakāraḥ punarityādinā / vaidagdhyabhaṅgībhaṇitisvabhāvāṃ vaidagdhyaprakāropetabhaṇitisvarūpāmityarthaḥ / jīvitamuktavānityalaṅkāramātradurāgrahābhāvo dyotitaḥ / anyo 'pi sārabhūtaḥ sūkṣmoṃ'śaḥ tena avadhārita ityabhiprāyeṇāha-vyāpāraprādhānyaṃ ceti / vyāpāro rasapratyāyanātmā / tasya prādhānyaṃ pratipede / na punaḥ aprādhānasya alaṅkāramātrasyeti yāvat / alaṅkārāḥ punarvācyakakṣyaivāsya saṃmatetyāha-abhidhāprakāretyādi / yaśca vastvalaṅkārarasarūpaḥ trividhaḥ pratīyamānor'thaḥ yatra vidyamāno 'pi tatpratyāyanalakṣaṇasya' vyāpārasyaiva prādhānyamasya matamityāha-satyapi cetyādi / upacāro lakṣaṇāśrayaṇāṃ tadvakrateti avivakṣitavācyādi samastadhvaniḥ kaṭākṣitaḥ / itthaṃ ca sati dhvanidarśanā detad darśanasyālpakobheda ityāha-'kevalamuktivaicitryeti' / atha bhaṭṭanāyakamatam-bhaṭṭanāyakenatvityādi / prauḍhoktyābhyupagatasyeti / bhoga itisvakapola kalpito vyavahāraḥ prauḍhoktistayāṅgīkṛtasyetyartharḥ / idṛśasya vyañjanavyāpārasya kāvyātmatvaṃ kathayatā nyagbhāvitaśabdārtha svarūpo 'yaṃ vyāpārastasyaiva prādhānyamuktam / sa ca vyāpāro laukiko na bhavatītyāha-tatrāpyabhidhābhāvaka tvetyādi / tatra teṣu vyāpāreṣu madhyādabhidhābhāvakatve iti / sākṣātsaṅketārtha viṣayā śaktirabhidhā / asādhāraṇyena pratīteṣvartheṣu sādhāraṇīkaraṇarūpā śaktirbhāvikatvam / etadvyāpāradvaradvayot tīrṇaḥ sādhāraṇīkṛteṣu vibhāvādiṣu rasacarvaṇātmāṃ bhogāparanāmadheyo vyāpāro viśrāntisthānatayā prādhanyenāṅgīkṛtaḥ / atra darśane bhogādivyāvahārasya svakapolakalpitavyāpāraprādhānyami[tyaṃśo] dhvanikāradarśanavilakṣaṇāḥ / atha siddhantaḥ-dhvanikāraḥ punarityādi / dhvanikārastu vyaṅgyātmano vākyārthasyaiva kāvyātmatvaṃ siddhāntitavān / tatrahedatuḥ -vyañjanavyāpārasyāvaśyābhyupagamyatvāditi / kīdṛśasya ? abhidhālakṣaṇātātparyākhya vyāpāratrayottīrṇasya / tātparya nāma padārthādhigamasamanantarabhāvinī samanvayaśaktiḥ / etattrayottīrṇasyeti caturthakakṣyāvasthāpiyoktā / dhvananadyotaneti / dhvananaṃ dyotanaṃ pratyāyanaṃ vyañjanamityādiprasiddhaparyāyasahatastrasyāvaśyābhyupagamyatvāt tadanabhyupagame vyaṅgyārthapratītau na gatyantaraṃ yataḥ, ataḥ vyaṅgyor'tha evātmetyarthaḥ / nanu vyañjanāvyāpāraḥ pradhānaṃ kiṃ na bhavati, ityata āha-vyāpārasya ca vākyārthatvābhāvāditi / apratyakṣatvena niruktyanarhatvādvākyārthatvābhāvaḥ / sarvā eva khalu padārthaśaktayaḥ kāryādipratītyanyathānupapattyā abhyūhyanta eva / ato vyāpāro na prādhānam / yaśca hetuḥ prādhānye so 'pi vyaṅgya evopapadyate, na tu vyañjanavyāpāra ityāha-vākyārthasyaiveti / guṇālaṅkāropaskarttavyatvaṃ viśrāntisthānatvaṃ ca prādhānye hetuḥ / ato vyaṅgyārtha eva kāvyātmeti siddhāntitavan / atha bhūyastarā yuktīrabhyuccinoti-vyāpārasya viṣayamukhenetyādi / vyañjanādegi vyāpārasya vyaṅyyārthamukhenaiva svarūpasiddhiḥ / ato na vākyārthatva saṃbhavaḥ / yathāsvarūpopalambho viṣayamukhena tathā prādhānyaṃ vicārakṣamatvamapi tanmukhenaivetyāha-tatprādhānyena prādhānyāt / svarūpeṇa vicāryattvābhāvāditi ca / viṣaya eva tu puṣkalaṃ vākyārthaṃ bhāvamarhatītyāha-viṣayasyaiveti / sākṣātsvarūpa pratilaṃbhaḥ svataḥ prādhānyaṃ svalarūpeṇa vicāryatvaṃ cetyādi samagre bharaḥ / tatsahiṣṇutvaṃ hi vyāṅgyārthalakṣaṇasya viśaṣayasyaiva / ato viṣayasyaivātmatvaṃ yuktamityāha-tasmādviṣaya eveti / samagrabhara sahiṣṇutvāt sa niravaśeṣavaibhavamarhatītyata āha-yasya guṇālaṅkāretyādi / nanu rasādayo rasavadādyālaṅkārā eva prācāṃ matāḥ / kathameṣāmalaṅkāryatvamityata āha - rasādayastviti / tatra hetuḥ - alaṅkārāṇāmupaskārakatvāt rasādīnāṃ ca prādhānyenopaskāryatvācca iti / rasādīnāṃ hi yadā guṇībhāvaḥ tadālaṅkāratvaṃ , yadā tu prādhānyaṃ tadālaṅkāryatvameva / yata itthaṃ vyavasthā , atoḥ vyaṅgyārtha eva kāvyātmeti nigamayati - tasmād vyaṅgya evetyādi / vākyārthībhūta iti prādhānyadaśāṃ kaṭākṣayati, aprādhānaya daśāyāmanātmatvāt / tadidaṃ dhvanikṛto darśanām / etadanusāritvamātmano darśayutumāha -eṣa eva pakṣa ityādi / evakāreṇapakṣāntareṣvanupapattirāviśaṣkriyate / āvarjakaḥ balādātmābhimukhīkārakaḥ / tatra hetuḥ - vyañjanavyāpārasyetyādi / ya icchranti vyaṅgyārthasya kāvyātmatāṃ, ye ca necchanti , sarvaireva khalvebhiḥ na śakyate hi vyañjanavyāpāro 'pahnotum / yadi nāpahnutaḥ kiṃ tata ityata āha-tadāśrayaṇe cetyādi / pakṣāntarasyāpratiṣṭhānaṃ darśaitacarībhiryuktibhiḥ siddham / yattu tatra vyaktivivekakāraḥ pratyavasthaitaḥ tadupanyasyati - yattu vyaktivivekakāraḥ ityādinā / liṅgatayā gamakatayā / tādātmyatadutpattyabhāvāditi / dharmadharmiṇorliṅgaliṅgibhāve tādātmyaṃ nāma niyataḥsambandhaḥ / kāryakāraṇāyostu tadabhāve tadutpattirnāmāstīti / anayorniyatasambandhayoḥ yadyanyataro na syāt tadā vyabhicārānna saṃbhavati liṅgaliṅgibhāva iti yāvat / yata itthametat atastadavicāritābhidhānaṃ , tadetadvyaktivivekakṛto darśanaṃ vāyasavāśitakalpamiti yāvat / evaṃ dhvanidarśanasamarthane yadyāvadasti yuktijātaṃ tadatigahanam / dhvaniguṇībhūtavyaṅgyayoreva kāvyayormīmāṃsāyāmupayujyate; citrakāvyamīmāṃsāyāṃ tu nātyupayujyate ityāśayena nigamayiti-tadetat kuśāgrīyetyādi / iha citrakāvye / na pratanyate, yathopayogamanūdyata eveti yāvat / atha yāvānupayogaścitraprastāve dhvanestāvanmātramanuvadati-asti tāvadityādinā / yadyasti kiṃ tata ityata āha-tatra vyaṅgyasyetyādi / prādhānye dhvanirnamottamaḥ kāvyabhedaḥ / aprādhānye tu guṇībhūtavyaṅgya nāmā madhyamaḥ / citrasya viṣayamāha-tatrottamo dhvanirityādinā / sa cābhidhāmūlatayā lakṣaṇāmūlatayā ca prathate ityāha-tasya lakṣaṇābhidhāmūlatveneti / lakṣaṇāmūlatve sati avivakṣita vācyākhyaḥ mukhyārthabādhaśālinyāṃ lakṣaṇāyāṃ vācyāṃśasyāvivakṣitatvāt / abhidhāmūlatve tu vivakṣitānyaparavācyākhyaḥ , abhidhāyāṃ vācye bādhābhāvād vivakṣitatvaṃ, vyaṅgyāṅgatvena vivakṣaṇāt anyaparatā ceti vivakṣitānyaparatvam abhidhāmūlasya / itthaṃ lakṣaṇāmūlo 'bhidhāmūlaśceti sāmānyato dhvanirdvirāśikaḥ / tatra lakṣaṇāmūlasyāvāntarabhedamāha-ādyor'thantara iti / ādyo lakṣaṇā mūlaḥsor'thāntarasaṅkramitavācyo atyantatiraskṛtavācyaśceti dvidhā / ajahatsvārthatayā svasiddhaye parākṣepe sati arthāntarasaṅkramitavācyaḥ / yathā - prārambhe śrutisundaraṃ pariṇātau pathyaṃ janaiḥsugrahaṃ / nānāśāstrarasaiḥ prasannamadhuraiḥ pratyakṣaraṃ kṣālitam / āhlādāya na kasya nāma viduṣāṃ vaktrāmbujādudgataṃ cittāntarvikasadviveka mukulāmodānubiddhaṃ vacaḥ // atraivaṃvidhavaca upadeśālakṣaṇe arthāntare saṅkrāmati / vacomātrasyaivaṃ vaiśiṣṭyāsaṃbhavāt / atha yadā jahatsvārthatayā parārthaṃ svasamarpaṇaṃ tadātyantatiraskṛtavācyākhyaḥ / yathā - eke mūkavadāsate jaḍadhiyo jihneti tatsannidhā vanye durviciktsitaṃ vidadhate tebhyo 'pi bībhatsate / asthāne bahudhā stuvanti katicittairulkayā dahyate vidyā viklavate kayā na vidhayā prāpyāntikaṃ duṣprabhoḥ // atra vidyāyāṃ hlībībhatsādiḥ gaṅgādau ghoṣādhikaraṇatādīva sarvathā svasaṃyogino svārthaṃ parityajya na saṃbhavatītyatyanta tiraskṛtavācyatā / itthama vivakṣitavācyasyārthāntarasaṃkramita vācyo 'tyantatiraskṛtavācyaśceti dvau bhedau / athābhidhāmūla prabhedadik / dvitīyo 'pīti / dvitīyo 'bhidhāmūlo vivakṣitānyaparavācyākhyaḥ / tatra kvicid vyaṅgya kramo na saṃlakṣyate / kvacitsaṃlakṣyate / tasmādvivakṣitānyaparavācyo 'pi asaṃlakṣyakramavyaṅgyaḥ saṃlakṣyakramavyaṅgyaśceti dvividhaḥ / athānayoḥ sakṣaṇābhidhāmūladhvanyorvastvalaṅkāra rasarūpatā viṣayaviśeṣaṃ vyavasthāpayitumāha-lakṣaṇāmūla ityādinā / yo hi lakṣaṇāmūlaḥ sa niyameva śabdaśaktimūlo vasturūpaśca bhavati / yadvi yāvadasti jātiguṇākriyādyātmākaṃ padārthajātaṃ sarvamevaitadvastu kathyate / tadeva kavikalpitavicchitti sadhrīcīnamalaṅkāraḥ / rasāstu vibhāvānubhāvavyabhicāribhivyājyamānā ratyādayaḥ sahṛdayapratītiviśeṣāḥ / atha vivakṣitānyaparavācyo yo 'yaṃ asaṃlakṣyakramavyaṅgyaḥ sa niyamenārthaśaktimūla ubhayaśaktimūlaśca bhavati / niyamena vasturūpo 'laṅkārarūpaśca bhavati / tatra yadā rasabhāvarasābhāsa bhāvābhāsabhāvodayabhāvaśānti bhāvasandhibhāvaśabalatā vyajyante, tadā kramo na saṃlakṣyata iti asaṃlakṣyakramatvam / tatra raseṣu śṛṅgāraḥsaṃbhogātmā yathā- puṣpodbhedamavāpya keliśayanāddarasthayā cumbane kāntena sphuritādhareṇa nibhṛtaṃ bhrūsaṃjñayā yācite / ācchādya smitapūrṇā gaṇḍaphalakaṃ celāñcalenānanaṃ mandāndolitakuṇḍalastabakayā tanvyā vidhūtaṃ śiraḥ // atra nāyikānāyakavṛttāntalakṣaṇo yo vācyor'thaḥ yā ca sahṛdayapratīteḥ vedyāntaravigalanena varṇyavastutanmayībhāvalakṣaṇā rasasaṃvit, na khalu tayoḥ kramaḥsaṃlakṣyate / vidyamāno 'pi padma patraśatavyatibhedanayena avidyamānavadupalakṣyate / vipralambhaśṛṅgāro yathā - nāntaḥ praveśamaruṇādvimukhī na cāsī dācaṣṭaroṣa paruṣāṇi na cākṣarāṇi / sā kevalaṃ saralapakṣmabhirakṣipātaiḥ kāntaṃ vilokitavatī jananirviśeṣam // evamādiṣvakramatvaṃ prāgvadanusandheyam / hāsyo yathā - paimaraṇāmaṇḍaṇājjalavesā pāsaṃga esu taruṇesu / ṇiddhasaraṃ parugrantī savibbhamaṃ haṇā i thaṇāvaṭṭham // atra patimaraṇāmaṇḍanojjvalaveṣāyāḥ taruṇeṣu pārśvamupagateṣu satsu sadyaḥ snigdhasvaraṃprarudatyāḥ savibhramaṃ yadetatstanavṛttahananaṃ tat pracchannānurāgasyānaucityena pravṛtterhāsyamabhivyanakti / karuṇasya yathā - sāhityalakṣaṇakale samupaiṣi navya vaidhavyamadya virate guruviṣṇudeve / karṇāntikapraṇāyana praṇāyotsavāya tālīdalārpaṇamitaḥ paramakṣamaṃ te // raudranya yathā - dṛpyatsūkara kālakaṇṭha śakalavyākīrṇa dhārāntarā krodhottālalulāyakaṇṭhanalakacchedārdhavaktrānanāḥ / śrīballāla vidhāya keli mṛgayāmāvartamānasya te śārdūlendravasābhiṣekasamaye jīyāsurugrāḥśarāḥ // vīrasya yathā - ādhāturbhuvanaṃ tadetadakhilaṃ cakṣuṣmadākīṭakā-d divyaṃ cakṣurananyalabhya mubhayatrāste paraṃ duḥsaham / phāle bhūtapatermanobhavamukha kṣudra kṣayojjāgaraṃ bāṇe ca pratirājadarpadalanaṃ ballāla pṛthvīpateḥ // bhayānakasya yathā - girikuñjeṣu gūḍhānāṃ tavāri varayoṣitām / asūryaṃpaśyatāmātraṃ bhūticihneṣvaśiṣyata // bībhatsasya yathā - svātmānandaṃ kimapi paramaṃ sādhu saṃbhuñjate ye teṣāmasyāṃ viṣayavitatau jāyate heyabuddhiḥ / anyeṣāṃ tu prasaratitarāṃ pratyutāsvādanecchā chardiklinne kaphakaluṣite makṣikāṇāmivānne // adbhutasya yathā - ākarṇitottamaguṇānuguṇeti kṛtvā yāmullilekha sucireṇa mano madīyam / tāmākṛtiṃ visadṛśīmatimātramasyā dāsye 'pi nāsmi viniveśayituṃ vidagdhaḥ // atra sucira madṛṣṭacaranāyikārūpasyānuguṇa śravaṇānurāgiṇo nāyakasya nāyikāprathamadarśane ākarṇitottama guṇānuguṇatayā manasā samullikhitacarī yā nāyikāmūrtiḥ, sā samprati sāśrātkṛtanāyikāmūrteratimātraṃ visadṛśī satī dāsītvenāpi niveśayituṃ na śakyata ityuktirābhirūpyanibandhanasya parāṃ kāṣṭhāmāviṣkaroti / śāntasya yathā - mā bhaiṣīḥ kula mā vyathasva vinaya kleśo 'stu mā te śruta pradhvaṃsāya yatasva mā khalu mate māhātmya mā mā tyaja / yuṣmadrauravasāradāraṇāparānmatvā tṛṇāya prabhūn bhikṣāparyaṭanārjitena kalaye piṇḍena piṇḍasthitim // itthaṃ rasadhvanirdiṅmātreṇodāhṛtaḥ / atha bhāvadhvaniḥ-bhāvo hi nāma nāyikāvyatirikte devatāgurunṛpaputrādau vyajyamānā ratirvākyārthatvena vyajyamānā nirvedādayo vyabhicāriṇāśca / yathā- adya svapnamupāgatena yamunātīre mayāvasthitaṃ dṛṣṭastatra ca veṇuvādanipuṇo bālo gavāṃ pālakaḥ / taṃ dṛṣṭvā karaṇairananyaviṣayairantarvilīno 'bhavaṃ yāvattāvadahaṃ cirādupacitaiḥ pāpaiḥ prabodhaṃ gataḥ // yathā ca - saṃsārārtyā vidhuravidhuro brahma yatnādvicinvan nānārūpaṃ jagadidamahaṃ dṛṣṭavāneva pūrvam / haste nyaste sati tava guro sāṃprataṃ mastake 'smim brahmaivaitatsakalamabhavanno jagannāpi cāham // yathā ca - kāṣṭhāprātpiriyaṃ parā khalu parīpākasya bhāgyonnateḥ śrī ballāla nṛpāla!yadvayamiṃmau pādau tavopāsmahe / yastiṣṭhetpratihāra sīmni bhavato ruddhapraveśaściraṃ kiṃ nāsāvapi colapāṇḍyapṛthvīpālaiḥsamaṃ gaṇyate // itthaṃ putrādiviṣayo vyabhicārirūpaśca bhāvaḥ svayamūhyaḥ / rasābhāso yathā - sphuranmukhāmodavivṛddha gandhaṃ, jighranmuhurmīlitaraktanetraḥ / pūrvaṃ priyācañcupuṭopayuktaṃ cūtāṅkuraṃ cumbati cañcarīkaḥ // ityādi // atra tiryagviṣayatvādrarasasyābhāsatā / dhīrodāttatvādyabhāvāt / yadāha- "uttamaprakṛtirujjvalaveṣaḥ śṛṅgāraḥ" iti / bhāvābhāso yathā - kvaṇādūdvirephāvalinīlaṅkaṇāṃ prasāryaṃ śākhābhujamāmra vallarī / kṛtopagūhā kalakaṇṭhakūjitaiḥ anāmayaṃ pṛcchati dakṣiṇānilam // atra sauhārdasyāropitatvāt bhāva ābhāsī bhavati / bhāvodayo yathā - kelitalpagatamaṅghriyāvakaṃ, sūcayatyuṣasi cakṣuṣā priye / bhū[bhrū] tribhāgamupakalpya bhaṅguraṃ, gūḍha hāsa madhuraṃ cukopa sā // atra lajjāharṣayorudayaḥ / bhāvasandhiryathā - netre jihyakharāruṇe kṣaṇāmatha vyāmīlyamānekṣaṇāṃ hastaṃ vyagragamāganaṃ kṣaṇāmatho dante śayānaṃ kṣaṇam / sañcāraṃ viṣamākulaṃ kṣaṇamatha prakrāntalīlaṃ kṣaṇaṃ dhatte totriṣu ṣaṭpadeṣu ca samaṃ dattāvadhāno gajaḥ // atra gajasya madākulasya yadetatkṣaṇamātraṃ netrayoḥ jihyākharā ruṇāyoḥ dharaṇāṃ samanantarameva yaccaitadūvyāmīlanaṃ, tathā haste ca yatkṣaṇāmatraṃ vyagro gamāgamaḥ yacca samanantarameva dante śayanaṃ, sañcāre ca kṣāṇāmātraṃ yeyaṃ viṣamākulatā, samantarameva yaścāyaṃ līlāprakramaḥ, tadetat vividhaṃ vilakṣaṇaṃ viceṣṭitadvayaṃ udbhavābhibhavadharmitayā kṣaṇaṃ kṣaṇāmāvirbhavat totriviṣayaṃ roṣaṃ ṣaṭpadaśabdalakṣitaṣaṭpadagītaviṣayaṃ harṣa ca parasparasyādattā vasaratayāsamutkṣubhitam abhivyanakti / dvandva vṛttiṣu ca triṣvapi vākyeṣu pratisvaṃ kṣaṇaṃ kṣaṇamityupādānādyathā yathā samutkṣubhitābdhikallolakatpa [la]tayo totriṇāmuparyupari vinipāta janmāno roṣāveśamahāvegāḥ tathā tathā tadabhibhavakṣamāṇāṃ ṣaṭpadagītākarṇānasukhābhiniveśavikāsānāṃ madhye prādurbhāva iti pratyāyyante / dhatta iti vartamānanirdeśena prārabdhāparisamātpabhāvādekatarasyāṃ koṭāvaniṣṭheti dyotyate / tathā jihvākharāruṇatvavyagragamāgamatvaviṣamākulatvalakṣaṇādharmayogādvyālayamānatvadanteśayanatvaprakāntalīlatvalakṣaṇādharmayogāccānukṣaṇāmākulībhāvamāpādyamānairnaitrahastasañcārairliṅgairyadetadvodhyate, totriṣuṣaṭpadeṣu ca tulitamavadhānadānaṃ tadapyeka tarasyāṃ koṭā vaniṣṭāmeva vyanakti / ato roṣaharṣa bhāvayorayaṃ sandhiḥ / bhāvaśabalatā yathā - madhyesakhījanamupahvaravṛttajātaṃ vācā prakāśayati mayyupadeśavṛttyā / sāsūyasapraṇāyasatrapa saprasādaiḥ sā māṃ vilokitavatī caṭulaiḥ kaṭākṣaiḥ // atrāsūyādīnāṃ kaṭākṣeṣu samāropādvācyatā na mantavyā / ato hṛdyevaṃ bhāvaśabalatā vyajyate / bhāvaśāntiryathā tau saṃmukhapracalitau savidhe guruṇāṃ mārgapradānarabhasaskhalitāvadhānau / pārśvāpasarpaṇāmubhāvapi bhinnadikkaṃ kṛttvā muhurmuhurapāsaratāṃ salajjau // atra mativibodha yorupaśamaḥ / eṣu rasādidhvaniṣu prapañco 'nyato jñeyaḥ / citrakāvyaprapañcanapareṇa granthakṛtauvātisaṅkocitatvāt asmābhirdiṅmātramudāharaṇaiḥ pradarśitam / atha saṃlakṣyakrame śabdaśaktimūlo 'laṅkārarūpo vasturūpaśca niyamena bhavati / tatrālaṅkārarūpo yathā - prāpyādharadvayadhurāṃ paricumbatīva līlottaraṃ vilikhatīva nakhatvametya / tasyāḥ kaṭākṣavalanaṃ gurusannidhau māmāśrliṣyatīva samavāpya ca bāhubhāvam // atrotprekṣālaṅkāreṇa cumbanādikāraṇā bhāve 'pi saṃbhogasukhā vātpilakṣaṇākāryotpattirūpā vibhāvanā vyajyate / vastudhvaniryathā - dṛṣṭiḥ kātaratāmupaiti sahasā tasminpuro 'vasthite, narmālāpini tatra na prativaco jihvāgramārohati / saṃsparśaṃ ca na tasya vetyupacitastambhaṃ mamaitadvapuḥ saṃvṛttaḥsakhi saṅgamo 'pi virahaprāyo vidhātāsmi kim // atra vastuni avastutvabhramāt maugdhyalakṣaṇaṃ vastu pratyāyyate / athārthaśaktimūlovyañjakor'thaḥ svataḥ saṃbhavī kaviprauḍhoktiniṣpāditaḥ kavirnibaddhavaktṛprauḍhoktiniṣpāditaśceti trirūpaḥ / sa cālaṅkārarūpo vasturūpaśceti pratyekaṃ dvaividhye ṣoḍhā / ṣaḍvidhasya ca vyaṅgyor'tho vasturūpo 'laṅkārarūpaśceti dvādaśaṃbhedo 'yam / tathā hi - svataḥsaṃbhavinā vastunā vastu svataḥsaṃbhavinā vastunā alaṅkāraḥ / svataḥsaṃbhavinālaṅkāroṇa vastu, tena alaṅkāra iti caturdhā / tathā kaviprauḍhoktiniṣpāditena vastunā vastu, tenālaṅkāraḥ kaviprauḍhoktiniṣpāditena alaṅkāreṇa vastu tena alaṅkāraḥ ityapi caturdhā / itthaṅkavinibaddhavaktṝprauḍhoktiniṣpādite 'pi viṣayecāturvidhyamanusandheyam / atra prapañcaḥ saṃpradāyaprakāśinyāṃ kāvyaprakāśaṭokāyāṃ asmābhiḥ vitatyopa darśita iti tato 'vadhāryaḥ / iha tu granthagauravabhayāt prastāvānupayogācca na pratanyate / diṅmātrantūdāhliyate- tatra svataḥsaṃbhavinā vastunā vastu yathā - adyāpi loke na kavirna so 'sti prācāṃ tulāṃ yaḥ prabalo 'dhiroḍhum / purātano nāyamitīya deva tathāpi nindā yadi kiṃ karotu // atra svataḥsaṃbhavinā vastunā aham evaṃvidha iti vaktuḥ svamāhātmyaprakhyāpanalakṣaghaṇaṃ vastu pratyāyyate // kavinibaddhenālaṅkāreṇa vastu yathā - dṛṣṭirniṣṭhura baddhasārakhadirāṅgāra sphuliṅgopamā jihve sajjanatarjanolbaṇābalatkālāṅgulīcañcale / dantāścāntakakelikānanaviṣāṃ (?)kūrānukāraḥsakhe jaṅghe dve yadi tebhujaṅgabhuvanaṃ valmīkaśeṣaṃ bhavet // atra kaviprauḍhoktiniṣpāditena aprastutapraśaṃsālaṅkāreṇa vidhivihitamanāryāṇāṃ kvicidaṃśe daurbalyaṃ viśvamabhirakṣatīti vastu / kavinibaddhavaktṛprauḍhoktiniṣpādito 'laṅkāreṇālaṅkāro yathā - aṇivāraovagūhaṇa saṃchrandālāvasoa vavasajaṇā / bandhavamaraṇāmahūsava diahe diahe samo arasu // chāyā-anivāritopagūhanasvacchrandālāpaśokavivaśajanaḥ / bāndhavamaraṇamahotsavaḥ divase divase samavataratu // iti // kavinibaddhāyāḥ svairiṇyāḥ prauḍhoktiniṣpāditena rūpakālaṅkāreṇa upagūhanādinivāraṇāśālibhyo 'sya bāndhavamaraṇamahotsavasya atiśayapratyāyanātmā vyatirekālaṅkāraḥ pratyāyyate / itthamanyadapyūhyam / atha guṇībhūtavyaṅgyasvarūpadik / guṇībhūtavyaṅgyaṃ vācyāṅgetyādi / vācyāṅgatvamagūḍhatvamaparāṅgatvamasphuṭatvam, sandigdhaprādhānyaṃ tulyaprādhānyaṃ kākkākṣitpa masundaratvam iti vācyāṅgatvādayo bhedāḥ / samāsoktyādau pradarśitamiti / dhvanikārādibhiriti śeṣaḥ / tatra vācyāṅgatvaṃ yathā - śūnye tvadripurājadhāmni sudṛśāṃ citrārpitā nāṃ karaṃ saṃllāpaspṛhayā patannapi muhuḥ kīraḥsamārohati / śrīballālanṛpāla! śiñjitarasānmañjīrarekhāmukhaṃ cañcvagreṇa ca hanta haṃsapṛthukaḥsañcālayankrandati // atra śūnyīkṛtaripurājaveśmā nāyakaprabhāvātiśayaḥ pratīyamāno 'pi śukahaṃsavṛttāntopapādakatvena sthita iti vācyāṅgatvam / itthamagūḍhatvādayo 'pi bhedā jñeyāḥ / itthaṃ dhvaniguṇībhūtavyaṅgyayoḥ kāvyayoḥsvarūpamupodgadhātatvena yathāyogamupanyasya prakaraṇā pratipipādayiṣitaṃ citrākhyaṃ kāvyamadhikīrṣurāha-citraṃ tviti / dhvaniguṇībhūtavyaṅgyāpekṣayā bhedabāhulyaṃ tarabarthaḥ / athādisūtramavatārayitumāha-tathāhīti-atha sūtram / ihārthapaunaruktyaṃ śabdapaunaruktyaṃ śabdārthapaunaruktyaṃ ceti trayaḥ paunaruktyaprakārāḥ // ruass_1 // nanu citramityupakramya paunaruktyaprakārakathane kā saṅgatiḥ ityata āha ādau paunakuktyetyādi / paunaruktyaprakārāṇām eṣāṃ yadetadādau vacanantinnirūpayiṣyamāṇānāṃ śabdārthobhayāśrayatayā kakṣyāvibhāgaṃ ghaṭayituṃ kakṣyāvibhāgasyaiva ca sphuṭīkārāya pratyekaṃ paunaruktyagrahaṇam / ato 'nuprāsayamakādayaḥ śabdālaṅkārāḥ / upamārūpakādayor'thālaṅkārāḥ / lāṭānuprāsādayastūbhayālaṅkārāḥ iti kakṣyāvibhāgo 'nusandheyaḥ / nanu śabdapratītipūrvakatvādarthapratīteḥ prathamaṃ arthapaunaruktyanirdeśo na yujyata ityata āha-arthāpekṣayetyādi / antaraṅgatvaṃ prāthamikatvaṃ, arthagatanirdeśaḥ arthaviṣayaka paunaruktya nirdeśa ityarthaḥ / cirantanaprasiddhyā bhāmahodbhaṭādipūrvācāryaprasiddhyanusāreṇa / te hi punaruktavadābhāsākhyamarthālaṅkārameva pūrvaṃ lakṣitavantaḥ / nirdiṣṭasya ca paunaruktyatrayasya sampabratipannatāmabhisandhāyāha-śābde prasthāna ityādi / itiśabdaṃ yogyer'the vyavasthāpayati -itiśabdaḥ prakāra iti / nanu traya evetisamāptyarthatā kiṃ neṣyata ityata āha-triśabdādevetyādi / atrāyamāśayaḥ / vibhāgenaiva tritvamavagatam / triśabdāttu parisamātpiḥsiddhā, 'siddhe satyārambho niyamāya' iti nyāyāt / ata itiśabdaḥ prakāre vivakṣyate / na ca mantavyaṃ sati prakāraśabde paunaruktyaṃ prasajediti / prakāraśabdo hi paunaruktyaprakāramābaha-sa ca paunaruktyaprakāraḥ kena prakāreṇa triprakāra iti jijñāsāyām itiśabdaḥ tatprakāra vacana iti sarvamavadātam / vibhāvādhigagataṃ tritvaṃ triśabdena samāpyate / triprakāratva vacanaḥ iti śabdastato mataḥ // iti // athaiṣu paunaruktyeṣu heyāṃśaṃ vibhaktuṃ sūtram- tatrārthapaunaruktyaṃ prarūḍhandoṣaḥ // ruass_2 // praruḍhagrahaṇasya vyāvartyamudghāṭayati-praruḍhāpraruḍhatveneti / upādeye viśrāntyarthamiti / upādeye pratiyegyantare prasṛtāyāḥ pratipattṝ pratīteḥ avyākṣepāya ityarthaḥ / heyāṃśairhi vivicya tyaktake svarasā bhavatyupādeyamīmāṃsā / trayanirdhāraṇa iti / bhāvānayane dravyānayanamiha anusartavyaṃ nirdhārite paunaruktyatraya ityarthaḥ / nanu praruḍhaṃ doṣa ityucyate / ko 'yaṃ praroha ityata āha-yathāvabhāsanamityādi / yacchravaṇasamanantaraṃ yathāvadavabhātaṃ tattathaiva cetpratītiḥviśrāntyantaṃ nirbādham avatiṣṭheta sa praroha ityarthaḥ / yathoddeśaṃ paunaruktyamadhikṛtya sūtram- āmukhāva bhāsanaṃ punaruktavadābhāsam // ruass_3 // āmukham ārambhaḥ / paryavasānānyathātva ityanena heyāt vaidharmyaṃ darśitam / nanu lakṣyapade punaruktavadābhāsa iti svarūpaprādhānyena nirdeśo nyāyyaḥ, na tu punaruktavadābhāsamiti kāvyaparatantratayā ityata āha-lakṣyanirdeśa ityādinā / nāpuṃsakaḥ saṃskāraḥ punaruktavadābhāso yatreti bahubrīhisamāsāśrayaṇenālaṅkāryapāratantryadhvananārthaḥ iti laukikālaṅkāravanna kāvyālaṅkārāṇāṃ alaṅkāryapṛthagbhāvenāpyavasthānasaṃbhavaḥ / api tu niyamena kāvyapāratantryameveti / atigambhīreṃ'śe vṛthāprāthanabhīrutāmāviśrikīrṣurāha-prabhedāstviti / avāntarabhedāḥ prabhedāḥ / maṅkhīye maṅkhākhyakavikartṛke / ahīneti / inaḥsvāmī ahīnām ino bhujaṅgānāmadhīśaśceti / valayaṃ kaṅkaṇāñceti āmukhe paunaruktyā vabhāsanaṃ, paryavasāneṣu ahīnasya mahato bhujaṅgādhīśasya vapurvalayaṃ kaṅkaṇamasyetyanyathātvam / itthaṃ śilāderapatyaṃ śailādiḥ śailādeḥ nandina iva caritamasyeti, śailādiṃ nandayati caritamasyeti ca / tayā kṣataḥ kandarpo darpaśceti, kṣataḥ kandarpadarpo yeneti ca / tathā vṛṣaḥ puṃrūpo gauśceti, vṛṣaḥśreṣṭha iti ca / tathā śikhī pāvakaśca locane yasyeti ca śikhipāvakalocana iti ca / tathā sarvamaṅgalāsahitaḥ pārvatīśa iti ca sarvairmaṅgalaismahitaśteti paunaruktyaṃ cāmukhābhāsanaṃ, paryavasānānyathātvaṃ ca anusandheyam / atha vyastatayā samāsāntarāyaśrayatayā ca darśiyitumudāharaṇāntaraṃ-dāruṇa iti / paunaruktyāpekṣayā dāruṇā iti pañcamyantam / paryavasāne tu prathamāntam / itthaṃ bhasma ca bhūtiśceti bhasmavano 'bhivṛddiriti ca / tathā raktaṃ ca śoṇāṃ ceti ca rudhiravacchreṇamiti cāvagantavyamṣa / itthaṃ subantāpekṣayā dvidhodāhṛtam / atha tiṅantāpokṣayā-bhujaṅgeti / kuṇḍalī sarpo bhujaṅgaśca kuṇḍalī ceti bhujaṅgakuṇḍalavāniti ca / śaśī śubhrāśuḥ, śītaguśceti / śaṃ śivaḥ śubhraiḥ aṃśubhiḥ śītaṃ cakṣurindriyamiti ca / haraḥśiva iti ceto hara iti ca yojanīyam / śaśiśubhrāṃśuśīta guriti truṣu paunaruktyaṃ darśitam / pāyādavyācceti tu tiṅantāpekṣayā ita ityapāyaviśeṣaṇatvena paryavasāne pañcamyantatayā pāyādavyādityanyathātvam / punaruktavadābhāso yatretyevaṃ hi saṃskriyā / alaṅkāryaikanidhnatvavyaktye samupāśritā // atha śabdapaunaruktyaprastāvāya sūtram- śabdapaunaruktyaṃ vyañjanamātrapaunaruktyaṃ svaravyañjanasamudāyapaunaruktyaṃ ca / atrādyaṃ padamuddeśyaṃ caramaṃ tu dvayaṃ vidheyam / śabdapaunaruktayaṃ vyañjanamātraniṣṭatayā, svaravyañjanasamudāyaniṣṭhatayā ca dviprakāramityarthaḥ / nanu kevalasvarapaunaruktyasya kiṃ vṛttamityata āha-alaṅkāraprastāva ityādi / alaṅkāro hi vicchrittiḥ, tatprastāve kevalasvarapaunaruktyama cārutvāt na gaṇanāmarhatīti bhāvaḥ / tatra vyañjanamātramadhikṛtya sūtram- saṅkhyāniyame pūrvaṃ chekānuprāsaḥ // ruass_4 // ko 'yaṃ saṅkhyāniyama ityata āha-dvayorvyañjanetyādi / yugmaśo 'vasthitānāṃ vyañjanasamudāyānāṃ parasparamanekadhāsādṛśyam iha saṅkhyāniyamaḥ / kinnāmeti / darduro bhekaḥ / kāyaṃ nipīḍya vapurāyāsya / sitacchradāḥ haṃsāḥ / atra darduraduradhyavasāya ityādau saṅkhyāniyamaḥ / nanu sāyaṃ kāyamityatra ko 'laṅkāra ityata āha-atra sāyaṃ śabdetyādi / yakāramātrasādṛśyāpekṣayā hi sāya sāyeticchrekānuprāsaḥ / sāyaṃ kāyamiti tusānusvāra yakāramātrāpekṣayā vṛttyanuprāsaḥ / itthaṃ ca sati sāyaṃ śabde dvayorekābhidhānalakṣaṇāḥsaṅkaraḥ abhidhatta ityabhidhānaṃ vācaka śabdaḥ ekavācakānupraveśalakṣaṇā ityarthaḥ / lakṣyapadaṃ nirvivakṣurāha-chrekā vidagdhāḥ iti / chekopalālitatvācchekānuprāsa ityarthaḥ / athānuprāsāntarāya sūtram- anyathā tu vṛttyanuprāsaḥ // ruass_5 // anayathātvaṃ tridhā saṃbhavatītyāha-kevalavyañjanetyādi / kevalavyañjanasādṛśyaṃ samudāyatvābhāvādanyathātvam / ekadhā samudāyasādṛśyaṃ tvanekadhātvavirahāt / tryādīnāṃ punaḥsamudāyānāṃ dvayātiriktatvādanyathātvam anusandheyam / lakṣyapadaṃ nirvakti-vṛttistviti / śṛṅgārādirasaviṣayo yo 'yaṃ pratiniyamabhājāṃ varṇānāṃ vyañjanavyāpāraḥ sa vṛttirucyate / so 'yaṃ varṇavyāpāro 'smin varṇāracanātmake kavivyāpāre 'stītyupacāreṇa varṇaracanāvṛttirityāha-tadvatī punarityādi / tasyāstraividhyaṃ darśayati - sā ca paruṣetyādi / śrutipratikūlatā varṇānāṃ paruṣatvam / yā paruṣavarṇārabdhā sā gauḍīyī rītiḥ / yā tu komalavarṇārabdhā sāvaidarbhī / madhyamavarṇārabdhā tu pāñcālī / etā rītayo vāmanādibhiḥ kāvyātmatvena siddhintatāḥ / upapattiparyālocanāyāṃ tu kāvyātmakathā tāvadāstām / yāvatā śabdālaṅkāreṣvapi yo bahiraṅgo vṛttyanuprāsātmā varṇālaṅkāraḥ taddharmatvāt tacchreṣabhūtā etā ityalamaprāsaṅgikavaidaddhya pravacanena / sahyā iti / viṣadravamuca iti / kiraṇāpekṣayā duḥsahatvam / vāyvapekṣayā tu garalakalpajalakaṇāyogaḥ / saralā anarālapātinyaḥ / sitāsitaruceḥ uttaralatārakatvāt anavasthitavarṇasanniveśāḥ sācīkṛtāḥ apāṅgānnirgantum ivehamānāḥsālasā rasānuśayaṃ nivartamānāḥ / yaduktaṃ bhāvaprakāśe-"ālasyaṃ tadabhīṣṭārthāt vrīḍāderyannivartanam" iti / sākūtā bhavatu paśyāma itīva vyāharantyaḥ sarasāḥ / raso rāge viṣe vīrye tiktādau pārade drave / roṣāruṇimnā viṣayaṃ viṃliṃpantyaḥ mānānuvidvāḥ dṛṣṭaśrutādyaparādhajanmā roṣomānastena saṃmūrcchitāḥ jvalatkalpā ityarthaḥ / atra kevalavyañjanapaunaruktyalakṣaṇāmanyathātvam / vṛttistu roṣavarṇanātparuṣā / āṭopeneti / yadyapi kavervāṇī prabalena śabdāḍambareṇa khelantī prārambhe prathate, tathāpi satāṃ mānorañjanaṃ na kurute amandaiḥ sundaraiśca guṇālaṅkāraiḥ mukharīkṛtaḥ saniṣpandaṃ vilasadrasāyana rasā sārānusārī śṛṅgārādiko raso yāvanna syādityatra kevalavarṇā sāmyañcaturṣvapi pādeṣvalaṅkāraḥ / bhphaṅkāritetyādāvekadhā samudāyasādṛśyaṃ rasāyana rasetyatra tu raseti samudāyatrayasya parasparasādṛśyamityanusandheyam / tathā ca "āṭope" tyādau gauḍīyā "amandasundare" tyādau vaidarbhī, "guṇālaṅkāre"tyādau pāñcālīyā ca tattadarthānusāreṇa draṣṭavyā / prakṛṣṭo varṇavinyāso rasādyanugato hi yaḥ / so 'nuprāsaḥsa ca cheka vṛttyu pādhiva śādrūdvidhā // samudāyadvayaṃ yatra vividhaṃ sāmyamṛcchati / sacchekalālanātprauḍhaiḥ chrekānuprāsar iritaḥ // vyañjanavyāpṛtirvṛttiḥ varṇānāṃ rasagocarā / tatsaṃyogadiyaṃ varṇaracanā vṛttiriṣyate // sā vaidarbhyādibhedena tridhā pūrvairnirūpitā / tayopalakṣitattvāttu vṛttyanuprāsa iṣyate // itthaṃ varṇālaṅkāro dvidhā darśitaḥ // atha śabdālaṅkāraprastāvaḥ / tatra yamakalakṣaṇāya sūtram / svaravyañjanasamudāyapaunaruktyaṃ yamakam // ruass_6 // svaravyañjanātmakasya śabdasamudāyasya yattenaiva rūpeṇa punarvacanaṃ tadyamanādyamakam / tasya pādāvṛttyardhāvṛttādayo bhedāścirantanaireva bahudhā prapañcitāḥ / te kāvyagaḍubhūtā iti nehapratanyante / kintu sarveṣāmevaiṣāṃ bhedānāmetadvaicitryatrayam āvahatīti abhiprāyeṇāha-atra kacidbhinnārthetyādi / yamyamānayoḥ samudāyayordvayorapi kacidbhinnārthatā, kvacidanarthakatakā, kvacidekasasyārtha vattvamaparasya anarthakatvamiti kroḍīkṛtasakalaviśeṣametadbhedatrayam / yo ya iti / rucire ramye vanajāyate padmadalavat dīrghe tasyāḥ netre yo yaḥ paśyayati, tasya tasyānyanetreṣu abhiratireva na jāyate / idaṃ dvayoḥsārthakatve anarthakatve dvairūpye yathā- tvaṃ rāvaṇa! jagatpuṇyairlaṅkālaṅkārabhūrabhūḥ / vālmīkeryena vavṛdhe sāraḥsārasvataḥsvataḥ // atra "rabhūrabhūri" ti anarthakatā / "laṅkālaṅkāre"tyādaudvairūpyam / itthamarthapaunaruktye punaruktavadābhāsaṃ śabdapaunaruktye tu anuprāsayamakālaṅkārau ca vivecitau / ayobhayapaunaruktye heyāṃśaṃ vibhaktuṃ sūtram / śabdārthapaunaruktyaṃ praruḍhaṃ doṣaḥ // ruass_7 // praruḍhagrahaṇasya prayojanamāha-praruḍhagrahaṇamityādi // apraruḍhapaunaruktyaṃ vakṣyamāṇo bhedaḥ / tasya praruḍhādvailakṣaṇyamadoṣātmakakatvam / tadevādoṣātmakatvamabhiyuktasaṃvādena draḍhayati-yadāhurityādi / śabdasyārthasya ca punarvacanamanuvādādatirikte viṣaye doṣaḥ ityarthaḥ / athopādeyāṃśamadhikṛtya sūtram / tātparyabhedavattu lāṭānuprāsaḥ // ruass_8 // yatra paunaruktye śabdārthau tāveva, tātparyamātraṃ tvanyat / so 'yaṃ lāṭopalālanāt lāṭānuprāsaḥ / tasmādasārvajanīnatvāt grāmyānuprāsa iti kecit / tālā jāgrantīti / tadā jāyante guṇāḥ yadā te sahṛdayairgṛhyante / ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni // atra dvitīyayorguṇa kamalaśabdayoḥ ślāghādyā śrayatvaṃ tātparyabhedaḥ / nanu yatra prakṛtimatraṃ tadarthaśca punarucyate, na pratyayatadarthau, atra ko 'laṅkāra ityata āha-atrābja patretyādi / vibhaktyāderiti / ādyohi nayanaśabdo bahuvrīhivartitvāt anyapadārthaliṅga vacanavibhaktikaḥ / dvitīyastu svaliṅgavacanavibhaktikaḥ / ato neha vibhaktyādeḥ punaruktiḥ / nāpi lāṭānuprāsatvahāniḥ / kuta ityata āha-bahutaraśabdārthapaunaruktyāditi / itthaṃ ca sati padanubandhanatayā prātipadika mātranibandhanatayā ca lāṭānuprāso dvidhā mantavyaḥ / ananvayādviśeṣamasya darśayati-kāśāḥ kāśā ivetyādi / ananvaye hyekasyaivopamānopameyatvam / tatra yadyapi arthapaunaruktyaṃ lakṣaṇam, athāpi śabdapaunaruktyaṃ doṣabhayādaṅgīkriyata eva / "yathoddeśastathaiva pratinirdeśa" iti nyāyollaṅghane paryāyaprakramabhedadoṣaprasaṅgāt / lāṭānuprāse tu śabdapaunaruktyamapi lakṣaṇamiti viśeṣaḥ / tadetadāha-anyonyāpekṣetyādi / parasparavyapekṣiṇoḥ śabdārthayoḥ paunaruktyaṃ lāṭānuprāsaḥ / ananvaye tvarthamātrapaunaruktyamityarthaḥ / atrārthe saṅgrahaślokaḥ - ananvaye tu ityādi / aucityāduddeśapratinirdeśayoḥ aikarūpyasamāśrayaṇalakṣaṇāt // yatra tāveva śabdārthau tātparyaṃ tu vibhidyate / tatpaunaruktyamācāryairlāṭānuprāsa iṣyate // doṣāpattibhayādeva śabdaikyaṃ syādananvaye / asmiṃstu lāṭānuprāse sākṣādeva hi lakṣaṇam // atha paunaruktyanibandhanānāmalaṅkārāṇāṃ niyamanāya sūtram / tadevaṃ paunaruktye pañcālaṅkārāḥ // ruass_9 // yathaivaṃ paunaruktyaṃ vyapāśritya vargaśo 'vatiṣṭhante / tathopamādayo 'pi sādharmyādivyapāśrayeṇa vargaśo 'vasthāyina ityava bodhitaṃ mantavyam / tadidaṃ nyāyavidāmavagatamevetyabhiprāyeṇāha-nigadavyākhyātamiti / nigadaśabdoccāraṇaṃ tanmātreṇa pratītārthatvāt vyakhyātakalpamityarthaḥ / atha citrārthaṃ sūtram / varṇānāṃ khaṅgādyākṛtihetutve citram // ruass_10 // saṅgatimāha-paunaruktya - prastāva ityādi / sthānaviśeṣeṣu khaṅgādyavayavaviśeṣeṣu vinyāsakrameṇaśliṣṭānāṃ varṇānāṃ yatpāṭhe paunaruktyaṃ tadātmakasya khaṅgabandhādicitrasya kathanaṃ paunaruktyaprastāve saṅgacchrata ityarthaḥ / nanu kathamayaṃ śabdālaṅkāraḥ? lipisanniviṣṭānāṃvarṇānāṃ vācakatvābhāvāt ityata āha-yadyapītyadi / khaṅgādisanniveśo hi lipyakṣarāṇām eva na śrotrākāśa samavāyināmṣa / vācakatvaṃ tu śrotrākāśasamavāyināmeva na punarlipi sanniveśinām / itthaṃ ca sati khaṅgādibandhagatānāṃ yadyapi vācakaśabdālaṅkāratā nopapadyate, tathāpi laukikānāṃ lipyakṣareśaṣvapi vācakatvapratītevacikaśabdālaṅkāratvamupacaryata iti bhāvaḥ / ataḥ sthūlabuddhilālanīyatvāt vācakaśabdabahirbhāvācca nātra kavibhirādaraḥ kārya iti mantavyam / ādiśabdārthamāha-ādigrahaṇādityādi / yathāvyutpattisaṃbhavaṃ, yathā śabdaḥ pratyekamabhisaṃbadhnāti / ato yathāvyutpatti yathāsaṃbhavaṃ ca padmamuraja gomūtrikādibandhānāṃ parigraho 'bhyanujñāyata iti śeṣaḥ / bhāsata iti / pratibhayā sārabhūta sabhā te bhāsate / batetyāścarye / rasābhātāśṛṅgārādinā samantādupaśobhitā / hatāvibhā nirṇāśitavyāmohā / bhāvitātmātatsaṃskāraiḥ ātmānaṃ bhāvitavatī / śubhā vāde tattvabubhutsā(sayā?) tu (vā?) vijigīṣayā vā vādamātre vidagdhā / ata eva devābhāsudharmāsadṛśītyarthaḥ / atroddhāraprakāramupadidikṣu - eṣo 'ṣṭadala ityādi / dalāni dikṣu catvāri catvāri ca vigikṣu, prathamākṣaraṃ karṇikāyām / atha daleṣu dvayaṃ dvayamakṣarāṇāṃ prāgdalāt prādakṣiṇyena pāṭhaḥ / digdaleṣu praveśanirgamau / atrāyaṃ niṣkarṣaḥ- karṇikāyāṃ likhedekaṃ dvau dikṣu vivikṣu ca / praveśanirgamaudikṣu padmabandho bhavedayam // āropyalipivarṇānāṃ sāmyādvācakavarṇatām / khaṅgabandhādikaṃ citraṃ kāvyālaṅkāra iṣyate // iti // iti śrīvidyācakravartikṛtau alaṅkārasarvasvasañjīvanyāṃ śabdālaṅkāraprakaraṇam || arthārthālaṅkārāḥ || tatra sādṛśyavicchrattiviśeṣaiḥ nānālaṅkārabījabhūtāmupamāmādau lakṣayituṃ sūtram / upamānopayayoḥ sādharmye bhedābhedatulyatve upamā // ruass_11 // upamīyate sādharmyaṃ nayatītyupamānam aprākaraṇikor'thaḥ tacca niyamena adhikaguṇameva bhavati guṇādhāvṛtvāt / upamīyate sādharmyaṃ nīyate ityupameyaṃ prākaraṇikor'thaḥ tacca niyamenādheyaguṇatvāt nyūnaguṇāmevaṃ bhavati / tayoryastulita bhadābhedāṃśaḥ samānadharmābhisambandhaḥ , sa upamālaṅkāra iti sūtrārthaḥ / tadetad vyācikhyāsuḥ prakaraṇāvibhāgāyāha-arthālaṅkāreti / nanu sādharmyaṃ nāmaitadupamānopameyayoreva bhavati / na kāryakāraṇādikayoḥ / itthamaparyavasānasiddhayoranayoḥ kiṃ śabdopādānenetyata āha-upamānopameyayoritītyādi / suddhe satyārambho 'yaṃ, prasiddhayorevopamānopameyayoralaṅkāratvamiti niyamāya / ato merusarṣapādau vivakṣayā parikalpayituṃ śakyo 'pi upamānopameyabhāvo nālaṅkāraviṣayaḥ / apratītatvādityanusandheyam / bhedābhedetyasya vyāvartya darśayituṃ sādharmyaṃ prakārānvivinakti sādharmye yatra ityādi / vyakirekavaditi / "tatra tasyeveti"vatiḥ / vyatirekālaṅkāre yathetyarthaḥ / yathāsyāmiti / udāhariṣyata iti śeṣaḥ / bhegābhedatulyatva evopamā syāditi yaduktaṃ tatprāmāṇikasaṃvādena draḍhayitumāha-yadāhurityādi / bhāṣyakṛdādaya iti śeṣaḥ / sāmānyaṃ sādharmyam / viśeṣovaidharmyam / sadṛśatāyāḥ upamāyā; sādharmyavaidharmyayoḥ tulayā vṛttāvupamā syāditi yāvat / yadetadasyā uddeśe prāthamyaṃ tatra prayojanaṃ darśayati-upamaiva ceti / prakāravaicitryeṇeti / tathāhi-mukhaṃ candra ivetyupamā / mukhaṃ mukhamivetyananvayaḥ / mukhaṃ candra iva satadivetyupameyopamā / dṛṣṭvā mukhaṃ candramanusmarāmīti smaraṇam / mukhameva candra iti rūpakam / mukhacandreṇa tāpaḥ śāmyatīti pariṇāmaḥ / kiṃ candra āhosvinmukham iti sandehaḥ / mukhaṃ candra iticakorā nandantīti bhrāntimān / candra eva na mukham iti apahnutaḥ / nūnaṃ candra ivetyutprekṣā / candraṃ paśyetyatiśayoktiḥ / asyāṃ prāvṛṣi mukhaṃ candrabimbañca vicchrāyamityekā tulyayogitā / śaradi ramyamititvanyā / idaṃ ca tacca ramyamiti dīpakam / mukhameva ramyaṃ candra eva hṛdya iti prativastūpamā / bhuvimukhaṃ divi candra iti dṛṣṭāntaḥ / mukhadūṣaṇaṃ candramaso malinīkaraṇamiti nidarśanā / candrādadhikaṃ mukhaṃ, mukhādadhikaścandra iti vyatikekaḥ / candreṇa saha mukhamiti sahoktiḥ / na mukhena vinā candraḥ samīcīnā itivinīktiḥ / kalābhirāmaṃ mukhamiti samāsoktiḥ / kalābhirāmau mukhacandrāviti śleṣaḥ / namaste candra prasanno 'si ityaprastutapraśaṃsā / mukhe roṣo na doṣāya nahīndo rnindāyai kalaṅkarekhetyarthāntanyāsaḥ / itthaṃ svaprakāravaicitryeṇa sādṛśyavicchrittiviśeṣātmanā yato nānālaṅkāranidānabhūtā, ator'thālaṅkāreṣu prathamaṃ nirdiṣṭeti yāvat / sthūlaprabhedaprathanabhīrutā māviścikīrṣurāha-asyāśca pūrṇetyādi / pūrṇālutpātvetyatra bhāṣitapuṃskatvābhāvāt na puṃvadbhāvaḥ / saṃjñe hi khalūpamāyā ete pūrṇālutpāceti / tatropamānopameyasādhāraṇadharma upamāpratipādakānāṃ caturṇāmapi śabdo pādānepūrṇā / ekasya dvayostrayāṇāṃ vā lope lutpā / anayorbhedaprabhedavaicitryasahasramasmābhiḥ saṃpradāyaprakāśinyāṃ kāvyaprakāśabṛhaṭṭīkāyāṃ vitatya darśitam / laghuṭaukāyāṃ ca yathopayogamiti tato 'vadhāryam / ayaṃ punarācāryaḥ sarvasyaivopamāprapañcasya anyaiḥ anupapāditacara vaicitryatrayamupapādayiṣurāha-tatrāpi sādhāraṇādharmasyetyādi / anugāmitayā ubhayābhisaṃbandhārhatayā / mukhaṃ candra iva hṛdyamityekenaiva rūpeṇa hṛdya tvādeḥsādhāraṇadharmasya nirdeśaḥ kriyate ityekaṃ vaicitryam / atha vastuprativastubhāvena pṛthaṅnirdeśa iti dvitīyam / ekor'tho vastutvenopameyagataḥ prativastutvena nirdiśyata iti yāvat / yadaivaṃ pṛthaṅnirdeśaḥ, tadāvāntarabhedo 'stītyāha-pṛthaṅnirdeśecetyādinā / sambandhibhedamātramiti / "valitakandharamānanamāvṛttavṛntaśatapatranibham" ityādau hi yena saha saṃbadhnāti sādhāraṇo dharmaḥ sa sambandhī, kevalaṃ bhinnaḥ ekatra kandharā aparatra vṛntaṃ tadbhedopādhinā svayamabhinno 'pi abhedodharmobhedena nirdiṣṭaḥ / idamekaṃ vaicitryam / prativastūpāvaditi / yathā prativastūpamāyām / abhinna dharmasya bhedena nirdeśe nyāyoyaḥsa ihāpi saṃbhavatīti yāvat / yadā prativastūpamāyām / abhinnadharmasya bhedena nirdeśe nyāyoyaḥsa ihāpi saṃbhavatīti yāvat / yadā punaraṃsārpita hāro 'yaṃ sanirjharodgāra ivetyādau sādharmyaṃ dharmidvārakaṃ, tadā dvayoraikātmyabhāvāt na vastuprativastubhāvaḥ / api tu bimbapratibimbabhāvanaya ityāha-bimbapratibimbabhāvo veti / pratibimbaṃ pratimā / hāranirjharādau hi bimbapratibimbanayenasādharmyāvagatiḥ / atra naye dṛṣṭāntālaṅkāraṃ dṛṣṭāntayati-dṛṣṭāntavaditi / atraitadākūtam / yā yāvatī saṃbhavatyupamāpūrṇā lutpā ca saprabhedaprapañcā sā sarvaivāsmadupadarśitena vaicitryatrayeṇa tridhā prathata iti / prabhāmahatyeti / prabhāpekṣayā mahatīti kathanāt svāpekṣayā tanvīti vivakṣyate / tadetatprabhāmahattvaṃ dīpaśikhāpekṣayā devyāḥ sādhāraṇo dharmaḥ / ubhe hi khalu ete svāpekṣayā tanīyasyau prabhāpekṣayā tu mahatyau / evaṃ saṃskāravattvaṃ vāgapekṣayā / tatra vācisaṃskāro vyākṛtiḥ, devyāṃ tu nisargasiddhadivyānubhāvavāsanānuvṛttiḥ / trimārgayetyatra tu sādhāraṇadharmaḥ pratīyamānaḥ / na cātra prakramabhedaḥ śaṅkyaḥ / jagatpāvanatvādeḥsādhāraṇadharmasya ubhayatrāpi suprasiddhatamasya śabdopādānanirapekṣatvāt / itthaṃ ca satyanupāttasyāpi sādhāraṇadharmasyānu gāmitayaikarūpyeṇa nirdeśa udāhṛto mantavyaḥ / yadvā trimārgayetyetadeva tantreṇa nyāyena devīviśeṣaṇatayāpi saṅgacchrate / tathāhi-trivṛtkaraṇādivaidikaprakriyānusāreṇa vā, traipurāditāntrikaprakriyānusāreṇa vā devyāstrimārgatvaṃ prasiddhameva / himagirestu dīpatridivamārgamanīṣibhiḥsaha sādhāraṇo dharmaḥ pūtatvam / vibhūṣitatvaṃ yā ādyantavākyāpekṣayā pūrṇopamā / madhyamavākyāpekṣayā lutpasādhāraṇadharmā / tatrāpi sā pūrṇaiva vā / sā ca mālārūpeṇāvasthānānmālopametyādi vaicitryamanusandheyam / atha vastuprativastubhāvenodāharati-yāntyeti / mālatīvilāsasākṣātkārotkṣubhitamanmathasya mādhavasyeyamuktiḥ / yāntyā upavanātpuraṃ prati kareṇukayā gacchantyāsahacarīsaṃllāpādivyapadeśena vāraṃvāramapavṛttaśirodharā, ata eva āvṛttavṛntasya kalahaṃsakarṇakaṇḍūyanādinā vivalitabandhanasya kuśeśayasya sadṛśyam ānanam vahantyāḥ kaṭākṣo me hṛdaye nikhātaḥ / apāṅge nikṣitpā cakṣuḥprabhā sa kaṭākṣaḥ, saḥ kīlita iva / kena prakāreṇa? gāḍhaṃ paricālyāpi utkīlayituṃ na śakyate, yathā tatheti yāvat / kīṭṭakkaṭākṣaḥ? amṛtena digdhaḥ litpaḥ, yatastadā jīvāturabhūt / viṣeṇa ca digdhaḥ yataḥsaṃprati dahati / atraika eva dharmaḥsambandhibhedena valitāvṛttaśabdābhyāṃ vastuprativastubhāvena nirdiṣṭaḥ / vastuprativastubhāvo 'yaṃ dharmāpekṣa eva / bimbapratibimbabhāvastu dharmyapekṣa iti vyavasthārthamāha-dharmyaṃbhiprāyeṇetyādi / pāṇḍyo 'yamiti / hāranirjharādīnāṃ dharmitvādvimbapratibimbabhāvaḥ / bhedābhedatulāvṛttau sādharmyamupamocyate / dharmavicchittivaśataḥ traividhyamupayāti sā // ananvayaṃ sūtrayati- ekasyaivopamānopameyatve ananvayaḥ // ruass_12 // nanu upameyatvamupamānatvaṃ ca kathamekatraiva saṅgacchta ityāha-vācyābhiprāyeṇotyādi / pūrvaṃ rūpamupameyatvaṃ tadanugamo vācyābhiprāyeṇa yatpunarapūrvaṃ rūpamupamānatvaṃ tadanugamo vyaṅgyābhiprāyeṇeti yāvat / nanvekatra viruddhadharmopanibandhalabhyaḥ kor'tha ityata āha-ekasya tu viruddhetyādi / sabrahmacārī sadṛśaḥ / ekasyaivopamānopametatvakḷtpiḥ sadṛśāntarasambandhanivṛttyarthamityarthaḥ / yata itthaṃ sadṛśāntarasyānanvayaḥ ataḥsaṃjñeyamanvarthetyāha-ata evānanvaya ityādi / yogaḥ pravṛttinimittam / api śabdena sadṛśāntaranivṛttiḥsamuñcīyate / yaddher'juna iti / utprāsanamabhiprāyaparijñānam / atra prathamārjunabhīmaśabdau vācyaparau, caramau tu vyaṅgyaparau / viruddhadharmasaṃsargastulyāntaranivṛttaye / atastadanvayābhāvāt bhavedayamananvayaḥ // atha tṛtīyasabrahmacārinivṛttiphalīmupameyopamāṃ sūtrayati- dvayoḥ paryāyeṇa tasminnupameyopamā // ruass_13 // dvayorupamānopameyabhāvavinimaye satyupameyopamālaṅkāra ityarthaḥ / tadetadvyācaṣṭe-tacchabdenetyādi / tacchabdenopamānopameyatvapratyavamarśa iti vadatā sannihitānanvayapratyavamarśaśaṅkā nivāryate / ananvayādvaidharmyāntaraṃ darśayitumāha-paryāya ityādi / yaugapadyamihaikavākyānupraveśaḥ / tadabhāvādbhinnavākyatvamevetyāha-ataivatviti / atrāyamāśayaḥ / upameyamuddeśyam, upamānaṃ tu vidheyam / itthaṃ ca satyupamānopameyabhāvavyatyayo vākyaikavākyatāmantareṇa na saṃbhavati / ananvaye tu padaikavākyataiveti / atra bimbapratibimbabhāvo na saṃbhavati / bhinnavākyatvena tannibandhanavaicitryapratīteḥ / sādharmyanibandhanamanyat / vaicitryadvayaṃ saṃbhavatītyāha-iyaṃ tu dharmasyetyādi / sādhāraṇyamaikyarūpyeṇa nirdeśaḥ / vastuprativastubhāvastu pratītacaraḥ / khamiveti / atra pratīyamānasya nairmalyadharmasyānugāmitvena sādhāraṇyam / sacchrāyeti / chrāyā, śobhā atra sacchāyatvaṃ sambandhibhedādbhinnam / upamānopameyatvavyatyayo na kramaṃ vinā / upameyopamā tena vākyabhedaikagocarā // atha smaraṇaṃ sūtrayati- sadṛśānubhāvādvastvantarasmṛtiḥ smaraṇam // ruass_14 // sadṛśānubhavāt sadṛśāntarasmaraṇaṃ smraṇālaṅkāraḥ / vyācaṣṭe-vastvantaramiti / sadṛśaṃ samabhivyāhārādvastvantarasadṛśameveti bhāvaḥ / dviṣṭhasya dharmasya ekatra sthāsnoḥ pratiyogyapekṣāmantareṇa anuparamādanumānavairmyāyāha-avanābhāvetyādi / avinābhāvo vyātpiḥ / nahi gavādidarśane niyamena gavayādisadṛśāntarasmaraṇamasti / tādātmyavadutpattyoranyatarābhāvenāliṅgatvāt / atiśayiteti / iyaṃ yoddhukāmaṃ lavamālokya sakautukasya sūtasya candraketuṃ pratyuktiḥ / tadaiva tulyarūpamiti sadṛśānubhāvodgaghāṭanam / asādṛśyahetukā smṛtirnasmaraṇālaṅkāra ityāha-sādṛśyaṃ vinā tviti / pratyudāharati-atrānugodamiti / atra hi pūrvānubhūtārthadarśanādeva smṛtiḥ na tu sadṛśānubhavāt / prasaṅgāt gūḍhamabhavanmatayogadoṣamudghāṭayati-atra ca kartṛviśeṣaṇānāmityādi / mṛgayādaśābhāvikartṛviśeṣaṇānāṃ smarāmīti smaraṇakriyākartṛrdāśaratherviśeṣaṇānāṃ mṛgayanivṛttyādīnāṃ smartavyadaśābhāvitve 'nubhūtacaratvāt / smartavyamṛgayādaśabhāvitve yukte smartṛdaśābhāvitvaṃ mṛgayānivṛttiṃsmarāmīti smaraṇakālabhāvitvamasamīcīnam / nahi mṛgayānivṛttyapanītakhedatvādiviśiṣṭasmṛtiḥ / kintu mṛgayānivṛttyādikaṃ smartavyasutpiviśeṣaṇamata iṣṭārtho 'pi na bhavatītyabhavanmatayogākhyo 'yaṃ doṣaḥ / nanu yadi preyo 'laṅkāro ratibhāvātmakaḥ, na tadā smṛtiḥ / yadā tu vyabhicāribhāvātmakastadā smṛtirūpo 'pi kadācitsaṃbhavati / tato 'sya smaraṇālaṅkārasya kiṃ vaidharmyamityata āha-preyo 'saṅkārāsya tvityādi / udāhṛtya darśayati-aho kope 'pi kāntaṃ mukhamityādi / atrābhiniviṣṭasya nāyakasya priyānurāgasaṃskārāṇāṃ saskārāntarābhibhāva katayābhūyobhūyaḥsamuddhudhyamānānāṃ mahimnaiva smṛtiḥ, nahi sadṛśānubhāvāt / vaidharmyāntaramuddhāvayati-tatrāpi vibhāvetyādi / vibhāvānubhāvādibhiḥ yadā smṛtirvyajyate, tadaiva hi bhāvālaṅkāraḥ / yairdṛṣṭo 'sīti / prāsaprahāranetrayorasṛkstrutyanalajvālayoḥ parapātanakāladahanayoḥ nāyakasmararipvośca sādṛśyaṃ vivakṣyate / atra yo 'yaṃ sadṛśavastvantarānubhāvoyairdṛṣṭo 'sīti nirdiṣṭaḥ / nāsau smararipusmaraṇajananātsmaraṇālaṅkāraḥ kintvaśakyasmararipudarśanakautukāstamayarūpārthāntarakaraṇātmā viśeṣālaṅkāraḥ / etaddarśanena tadapi siddhamiti pratīteḥ / nanvaśakyavastvantarakaraṇaṃ viśeṣālaṅkārasya lakṣaṇaṃ, iha tu karaṇaṃ nopalabhāmaha ityata āha-karaṇāsyetyādi / kṛñbhvastyarthānāṃ sarvadhātvanuyāyitvāt kriyāyāḥsāmānyātmā karotyarthaḥ darśane 'pi saṃbhavata / yiduktamasmābhiḥ prayogadīpikāyām / "te 'styarthā dhātavojñeyā ya udāsīnakartṛkāḥ / vikurvāṇaprayuñjānakartṛkā bhūkṛñarthakāḥ " // iti // yeṣāṃ kartāraḥ udāsatete 'styarthāḥ / yeṣāṃ vikurvate te bhavatyarthāḥ / yeṣāṃ tu prayuñjate te karotyarthāḥ / atodṛśiḥ prayuñjānakartṛkatvāt karotyartha eveti siddham / nanu smararipudarśanakautukāstamaye prakṛtanāyakadarśanaṃ heturiti kāvyaliṅgaṃ kiṃ na syādityata āha-matāntara ityādi / asmaddarśane viśeṣālaṅkāraḥ, matāntare kāvyaliṅgaṃ, smaraṇaṃ tu sarvatra na bhavatīti bhāvaḥ / kāvyaliṅgatvābhāve aśakyakaraṇātmā vicchittiviśeṣahetuḥ / smṛtiḥsā smaryate yatra sadṛśātsadṛśāntaram / asādṛśyādavācyatvāditaḥ preyānvibhidyate // itthaṃ bhedābhedatulyatve 'laṅkārānvivicya abhedaprādhānyamadhicikīrṣurāha-tadete sādṛśyetyādi / tatrāpyāropamūlalaṅkārāṇāṃ bījabhūtaṃ rūpakamādau sūtrayati- abhedaprādhānya āropa āropaviṣayānapahnave rūpakam // ruass_15 // 'mukhameva candra' ityādau hi sādharmyamabhedaprādhānyam / candratvādyāropasya yo viṣayo mukhādiḥ tasyānapahnavaśca rūpakālaṅkāra iti sūtrārthaḥ / tadetadvyācaṣṭe-abhedasyetyādi / bhedasya vastutaḥsadbhāva ityātiśayoktito vaidharmyadarśitam / athāropa śabdārthaṃ vivṛṇvan vyudasanīyaviṣayavivecanapuraskāreṇa viṣayamasya vivecayati-āropo 'nyatrānyeti / anyatra hi mukhādau anyasya candrāderadhyavasānamāropaḥ / sa ca dviṣṭhatvāt viṣayiṇā viṣayeṇa cāvaṣṭabhyate / itthaṃ dvau śabdau siddhau / yadā candra eva na mukhamiti viṣayasyāpahnavaḥ tadāpahnutyalaṅkāraḥ / anapahnave tu rūpakamiti vibhāgaḥ / lakṣyapadaṃ nirvakti-viṣayiṇā viṣayasya rūpavataḥ karaṇāditi / viṣayī viṣayaṃ svena rūpeṇa rūpavantaṃ karotīti rūpakamityarthaḥ / upamātaḥ prabhṛti sādharmyādhikāram anusmārayati-sādhārmyaṃ tvityādi / tatrārthe saṃvādāyāha-upamaivetyādi / tirobhūtabhedā natvapahnutabhedā / āropamūlasyādhyavasāyamūlebhya utprekṣādibhyo nirdeśaprāthamyaṃnyāyato 'vasthāpayati-āropādabhedenetyādi / prakṛṣyate / atisādṛśyapratyāyanādrasasya pratyāsannopakārī bhavatītyarthaḥ / itirhetau / yata itthamabhedenādhyavasāyaḥ prakṛṣyate, atastanmūlālaṅkārāṇāṃ vibhajanaṃ paścātkariṣyata iti śeṣaḥ / atredamanusandheyam / iha yāvānalaṅkāravargo vivecayiṣyate, vivecitacaraśca, sa sarvaścaiva(tasya sarvasyaiva?) atra rasaṃ(prati?)pratyāsannopakāritā punarārādupakāritā / tatra yadyapi pratyāsannopakāriṇāṃ prādhānyaṃ, tathāpi teṣāṃ sūkṣmataratvāt sthūlālaṅkārapuraskāreṇa vyutpādanamiti / tadbhetānāha-idañca niravayavamityādi / paramparitaṃ paramparāyātam / prathamagrahaṇaṃ prabhedāntaraprathanopodghātaḥ / niravayavasya dvaividhyaṃ darśayati-ādyamityādi / kevalaṃ sahacararūpakāntararahitaṃ mālārūpakaṃ nānārūpakasāhacaryāvastham / sāvayavasya dvaividhyamāha-dvitīyaṃ samastetyādi / vastuśabdo 'tra padārthavacanaḥ / samastāni niravaśeṣāṇi viśeṣaṇa viśeṣyātmakāni vastūni viṣayo yasya tat samastavastuviṣayam / yatpunaḥ viśeṣaṇāṃśe kvacinna kriyate viśeṣaṇāṃśāntare viśeṣye ca kriyate tadekadeśa eva viśiṣya vartanādekadeśavivarti / paramparitaṃ tu caturdhetyāha-tṛtīyaṃ tu śliṣṭāśliṣṭetyādi / śliṣṭaśabdam aśliṣṭaśabdaṃ ceti dvairūpyamanuprapadya pratisvaṃ kevalaṃ mālārūpaṃ ceti pratama ityarthaḥ / bhedacarcāṃ nigamapati-tadevamaṣṭāviti / kevalaniravayavaṃ, mālāniravayavaṃ, samastavastuviṣayaṃ sāvayavam, ekadeśavivarti sāvayavaṃ, śliṣṭaśabda kevalaparamparitaṃ, śliṣṭaśabdamālāparamparitam, aśliṣṭaśabdakevalaparamparitam, aśliṣṭaśabdamālāparamparitañceti / yadā tu viśeṣaṇāṃśa rūpaṇabalādeva viśeṣye rūpakamarthādavagamyate, tadā samāsoktirūpakam / yadvā samāsenoktam / evamādibhedāḥ sthūlatayā na pratanyanta iti āha-anyetvityādi / dāsa iti / asmītyahamarthe nipātaḥ / atra pulakāṅkurāṇāṃ kaṇṭakatvena niravayavarūpaṇaṃ / tacca rūpakāntara-sāhacaryābhāvāt kevalam / pīyūṣaprasṛtiriti / dātraṃ lavitraṃ, lūnirlavanaṃ / vimanaskatvaṃ niśi viraheṇadvirbhāvo dvirudayaḥ etanmālāniravayavam / vistāraśālinīti / patrapātraṃ palāśoparacitamamatraṃ, bhānitārāḥ / bhaktam annaṃ, dhanaṃ śṛtam / atra grāmyajanoktau samastapadārthaviṣayatvāt samastavastuviṣayaṃ sāvayavaṃ rūpakam / ābhātīti / kṣitibhṛdrājā sa eva kṣitibhṛt śailaḥ / nistriṃśaḥ khaṅgaḥ sa eva tamālavanāntalekhā / atra kīrtīnāṃ haṭhahṛtamahilātvamarthāt pratīyata iti ekadeśa vivarti sāvayavam / kṣitibhṛta ityaṃśe tu saṃkaraḥ ityabhiprāyeṇāha-kṣitibhṛta ityatretyādi / kiṃ padmasyetyādi / atra na hanti kimityādau nāñā prathamato hananādināṣedhaḥ kimiti kākvā nirākriyate / ato hantyevetyādyarthaḥ sampadyate / atra vaktrenduriti rūpaṇam yasyenduniṣṭhasya pīyūṣasya hetuḥ tadadharāmṛtena saha śliṣṭam / itarathā tadapīhāstītyupanyāsaḥ kathaṃ saṅgacchrate / ata indurūpaṇadvārā bhātatvāt paraṃparitaṃ kevalaṃ ca / tadetaddarśayitumāha-atra vaktrendurūpaṇetyādi / vidvanmānasahaṃsa iti / viduṣāṃ mānasameva mānasaṃ tatra haṃsaḥ , vairiṇāṃ kamalāyāḥ lakṣmyāḥ saṅkoca eva kamalānāmasaṅkocaḥ / tatra dītpadyute gabhastimālin / durgāṇāṃ nadīśailādi parikṣepavatāmāvāsānāṃ mārgaṇamanveṣaṇam / tadabhāva eva durgāyāḥ kātyāyinyā mārgaṇaṃ tatra nīlalohitaḥ / samitaḥ saṃgrāmāḥ tā eva samidha edhāṃsi tatsvīkāre vaiśvānaraḥ / satye prītireva / satyāṃ dākṣāyiṇyām / aprītistadvidhāne / dakṣaḥ dakṣaprajāpatiḥ vijaye prāgbhāvo 'gresaratā sa eva vijayādarjunātprāgbhāvaḥ purojanma tatra bhīma!vatsaraśatamityantasaṃyoge dvitīyā / kriyāḥ kuru / atra viduṣāṃ mānasetvaṃ haṃsa iti pratītau kathamasya haṃsatvamiti vimarśo jāto, mānasapade śleṣamavagamayati / tathāvagamitena śleṣeṇa haṃsatvameva vyavatiṣṭhata iti śliṣṭaśabda paraṃparitamṣa / tacca mālārūpam / tadidamabhisandhāyāha-atra tvamevetyādi / samarthatvabhayāvahatvalakṣaṇayorarthayorābhāsanamātrameveti na virodhaḥ / yadvā tatra aṃśe śleṣa evāstu / dakṣabhīmapadayoḥ śleṣa eva pratītiviśrāntaḥ aṃśāntaramihodāharaṇamiti sarvamavadātam / yāmīti / taraṇḍaṃlpavaḥ / atra taraṇḍatvarūpaṇasiddhiḥ / janmajarāmaraṇānāṃ arṇavatvarūpaṇāyattetyaśliṣṭaśabdarūpaṇaṃ kevalaṃ paramparitam / paryaṅka iti / paryaṅko viṣṭaraḥ / vaṃśaḥ kulam, veṇuśca / styānaṃ ghanam / muralodeśaviśeṣaḥ / sauvidallaḥ kañcurī / idaṃ spaṣṭamevāśliṣṭaśabdamālāparamparitam / nanukṣmāsauvidalla ityatra bhūmeḥ mahiṣyādirūpaṇamaśābdamityata āha-atra kṣmetyādi / kimanenāṃśaviṣamodāharaṇena prayojanamityata āha-evamādayo 'pītyādi / tathāpi atra samāsoktyādibhedo nirudāharaṇaṃ sūcitam / ābhātikṣitibhṛta ityatra saṅkaraḥ / kṣmāsauvidallaityatra paraṃparitamapyekadeśavivartītyevamādayo bhedā iti yāvat / na kevalamidaṃ paraṃparitaṃ rūpakam anvayamukhenaiva yāvatā vyatirekamukhenāpi saṃbhavatītyāha-idaṃ cetyādi / saujanyeti / saujanyarūpasyāmbuno marusthalī atyantam asaṃbhavāt / sucarata rūpasya citrakarmaṇo gaganabhittiranadhiṣṭhānatvādityanusandheyam / durāśayā durabhiprāyā duṣṭayā lipsayā ca / nanu rūpake yasyāropastasya dharmitvādāviśaṣṭaliṅgasaṅkhyākatvaṃ yuktam / tatrāviṣṭaliṅgatvaṃ vyātpam āviṣṭasaṅkhyātvaṃ tu kvacidvyabhicarati / tatra kā gatirityata āha - atra cāropyamāṇasyetyādi / satyam, āviṣṭaliṅgasaṅkhyākatvaṃ dharmiṇo yuktaṃ, tatra liṅgānyathā karaṇo gatirasti kācit / saṅkhyānyathākārastu pratyekamāropādupapadyate / tadetadudāhṛtya hṛdayaṃ gamayati-yathākvacidityādi / dāvāgniṣu pratyekamāropāt / kapilamunāvasatyapi bahutvasaṅkhyopapatsyata iti yāvat // nipavakāśatvādvalī śleśaḥsarvālaṅkārabādha iti siddhāntayiṣyate / tena śleṣeṇarūpakabādha iti sodāharaṇamāha-bhramimaratimityādi / bhramiḥ śiroghūrṇi raratiranavasthā / ālasyam abhīṣṭatānivṛttiḥ / pralaya indriyoparatiḥ , mūrcchrā teṣāmāndhyaṃ tamo 'ntardhūmāyamānatā, śaraurasādaḥ aṅgānāmaprabhaviṣṇutā, maraṇaṃ pratītam / tairetaiḥ nimittairaṣṭabhiḥ viṣakāryaireva garalarūpor'thaṃ udbhāvyata iti neha viṣaśabdaśleṣo rūpakahetukaḥ / yathā vidvanmānasa ityādau / kintu śleṣe pūrvasiddhe rūpakahetuḥ iti / evaṃvidhe viṣaye śleṣa eva na tu rūpakamityāhuḥ / nyāyavida iti śeṣaḥ / yattvabhedapradhānaṃ syātsādharmyaṃ taddvidhā matam / āropādhyavasānābhyāmārope rūpakaṃ bhavet // vastuto bhedasadbhāvācchraṅkyā nātiśayoktitā / viṣayasyānā pahnutyā na caitatsyādapahnutiḥ // tato viṣayirūpeṇa rūpavān viṣaye mataḥ // āropaṇena kriyate tenaitadrūpakaṃ matam // bhedastṛtīyo yastatra paraṃparitasaṃjñakaḥ / sādhārmyeṇāpi tatsidvirvaidharmyeṇāpi dṛśyate // viṣayyāropyate yena pratisvaṃ viṣayeṣu tat / bhavedviṣayasaṅkhyātvaṃ saṅkhyābhede 'pi dharmiṇoḥ // rūpakaṃ pūrvasaṃsiddhaṃ śleṣamutthāpadyadi / tadā rūpakameva syādanyathā śleṣa iṣyate // atha rūpakātprakṛtopayogalakṣaṇavaidharmyaśāline pariṇāmālaṅkārāya sūtram- āropyamāṇāsya prakṛtopayogitve pariṇāmaḥ // ruass_16 // prakṛtopayogitvaṃ vivicya darśayitumāha-āropyamāṇaṃ rūpakam ityādi / āropyamāṇaṃ candratvādi / prakṛtopayogitvābhāvāditi / prakṛtaṃ mukhādi, tatropayogitvaṃ vākyārthānupraveśaparyantamāropaṇavivakṣāyāṃ syāt / tadvi rūpake nsti / "mukhameva candra'ityetāvataiva rūpakatvasiddhiḥ / tasmādāropyamāṇaṃ candratvādimukhādau prakṛtārthe tādrūpyapratītyādhānarūpeṇa uparañjakatvenaiva rūpakālaṅkāre 'nvayaṃ bhajate / pariṇāmetviti / pariṇāmālaṅkāre punaḥ āropyamāṇaṃ na kevalaṃ prakṛtoparañjakaṃ yāvatā prakṛtarūpamapahnuvānaṃ sattadātmatvenopayujyate / ata iha vākyānupraveśāntam āropavivakṣā / sā cāprakṛtasya prakṛtarūpāpattāvevopayujyate / na punaḥ rūpakavat prakṛtasya aprakṛtarūpāpattau / tadetadāha-prakṛtamāropyamāṇa rūpatvenetyādi / atraitadupahvaram / āropasya dviṣṭhatve 'pi prakṛtāprakṛtayornaikavidhā vṛttiḥ / viṣaya viṣayitvena vivakṣā niyamāt / viṣayaḥ khalu ādheyaguṇa eva bhavati / viṣayī punarguṇādhāttaiva bhavati / itthaṃ ca sati viṣayitvāropaṇaṃ viṣaye tādrūpyapratītimātraṃ cedvivakṣyate, tadā tādrūpyapratīti janakatva mātramu parañjakatvam itye tāvataiva āropaṇasya caritārthatā / atastādrūpyapratītimātra prasiddhyarthaṃ prakṛtam (a)prakṛta rūpāpānnaṃ bhavati rūpake / pariṇāme tu prakṛtopayogāntamāropavivakṣayeti / svarūpādapracyutasyaiva prakṛtasyāprakṛtarūpo pagrāhitvalakṣaṇāvasthāntarāpattireva / itarathā rūpakanyāyena prakṛtasya svarūpasthaganena prakṛtameva na pratīyeta / kā tatra prakṛtopayogitā? tadabhāve ca kā rūpakasya viviktaviṣayatā? prāyeṇātra prācāmācāryāṇām api vyāmohakalānuvṛttiriti rahasyamuddhāṭitam / rūpakapariṇāmaviṣayavivecanasyātra saṃṅgrahāyāvāntaraślokau- viṣayyākāramāropya viṣayasthaganaṃ yadā / rūpakatvaṃ tadā tatra rañjanena samanvayaḥ // yadā tu viṣayo rūpātsvasmādapracyuto bhajet / upayuktyai parākāraṃ pariṇāmastadā mataḥ // iti // nanvayaṃ lakṣaṇapariṇāmaḥ sāṅkhyairapyupavarṇitaḥ / tathāhi-dharmapariṇāmo lakṣaṇapariṇāmo 'vasthāpariṇāmaśceti tridhā pariṇāmaḥ saṅkhyātaḥ / tatra lakṣaṇapariṇāmatkimasya vaidharmyamityata āha-āgamānugametyādi / āptoktirāgamaḥ / anugamo vyātpiḥ / vyāvṛttirvigamaḥ / tadabhāvāttadvailakṣaṇyam / na khalvayaṃ kāvye lakṣaṇapariṇāmaḥ āgamarūpeṇa vā anumānarūpeṇa vā khyā (ta i)tyalaṃ prasaṃgena bahunā / tatrāpi sāṅkhyayogādiśāstraviṣayeṇa pratijñātaṃ khalvasmābhiḥ śrīguruprasādasamanantaraṃ śaiśava eva yathā - "śaivaṃ viṣṇunibaddhamaupaniṣadaṃ sāṅkhyaṃ sapātañjalaṃ / śāstraṃ svātmahitāya veda sakalaiḥsākaṃ purāṇādibhiḥ // bhūtānāṃ tu vinodanāya bharataṃ nīrti ca vātsyāyanaṃ / ṣaḍbhāṣākavitāṃ ca lakṣaṇavatīṃ śrīcakravartī kaviḥ " // iti // spardhayā sisādhayiṣu (ṣūn)dustārkikajaradgavān pratyāpahālaparasya mamāyamanyaḥ ślokaḥ- sāṅkhyaṃ veśmani veśmani śrutiśiraḥ kakṣyāsu kakṣyāsu ca dvāri dvāri śivāgamāḥ pathi pathi prācāṃ kavīnāṃ giraḥ / paṭhyante yadasūyibhirjaḍadaraprajñairjarattārkikaiḥ tatsarvaṃ khalu cakravartikaviturvidyāyaśoḍiṇḍimaḥ // iti // mahārāja vīraballālāsthānajuṣāṃ viduṣāṃ prasādāśiṣo hi mayyetāḥ prathante / kāstāḥ? saṃskṛtasārvabhaumaḥ , prākṛta pṛthvīśvaraḥ śaurasenī śiromaṇi magidhīmakaradhvajaḥ ṣaiśācīparameśvaro 'pabhraṃśarājahaṃso 'laṅkāracakravartī dhvaniprasthānaparamācāryaḥ sahajasarvajña(ḥ)paramayogīśvaraḥ śaivavaiṣṇavayogasāṅkhyapramukhasamastasvātmavidyātattvaniṣṇā(taḥ)śrutādhigatasamastavidyākalāpo 'dvaitavidyāvidveṣivanadāvānala(ḥ) kaliyugaskanda(ḥ)abhinavabhaṭṭācaryavaidikavidyāpratiṣṭhāpanaparamācārya(ḥ)kāvyamīmāṃsāprābhākaravādimṛgendra(ḥ) veśaṣyābhujaṅga ityādyā mahārājahosalarāja kuladvāri praśasti śilāśāsanaprabhṛtibhiḥ vayamupaśāntarabhasāḥ / atra tu granthe kāvyamīmāṃ(sā)nikaṣatāṃ mamopayāntu vatsalāḥsacetasaḥ / prakṛtamanusarāmaḥ / sā cāyaṃ pariṇāmālaṅkāro dvirūpa iti vyutpādayati-tasya sāmānādhikaraṇyetyādi / tīrtveti / dhunī sarit / ātmanā tṛtīya ityanena sītāsaumitrivyatiriktaparijanavisarjanaṃ pratyāyyate / ātarastaraṇapaṇyam / tasmai nāvikāya guhāya / vyāmaśabdena tatparimāṇāmucyate tadiha bāhudvayaṃ lakṣayati / tadgrāhyastanītvena tu kṛcchrānuyāne heturūpanyastaḥ / atrātarasyā prakṛtasyā na kevalaṃ maitrītādrūpyapratītimātraṃ vivakṣyate, api tu nadītaraṇapratyupakaraṇātmakaṃ prakṛtopayogitvamapi / ataḥ aprakṛtasya prakṛtarūpāpannasya prakṛtopayoga iti prakṛtasya svarūpādapracyuteḥ pariṇāmatvam / tadetaddarśayitumāha-atra saumitrimaitrītyādi / samānādhikaraṇagrahaṇaṃ prathamaprakāratvaprathanāya / prakṛtarūpāpannasya prakṛtopayoga iti pariṇāmabījabhūtaṃ upayogitvamuddhāṭayitumāha-bhrātasasya maitrītyādi / yata itthaṃ sāmānādhikaraṇyaprayoge pariṇāmālaṅkārasya viṣayavyavasthātasmāt samāsoktisādharmyamastīti vyutpipādayuṣurupakramate-tavatra yathetyādinā / viśeṣaṇāsāmyādaprastutasya gamyatve samāsoktirvakṣyate / upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā nasāmukham / yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣitam // atropoḍarāgatvavilolatārakatvādihetunā nāyikānāyakayoḥ dharmaviśeṣaḥ gṛhītaḥ / na lakṣita[mi]ti vākyānupreśāntaṃ vivakṣita iti prakṛtopayogī / sa cāropaviṣayabhūtasandhyārāganakṣatrādirūpeṇaivāste / anena prakṛtasya svarūpādapracyutirdarśitā / ato vyavahārāntamāropaḥ / na tu rūpakanyāyena rūpasamāropamātramityaṃśe pariṇāmasamāsoktyoḥ sādharmyamavagantavyamityata āha-evamihāpīti / tarhi kimanayormitho vailakṣaṇyamityāha-kevalaṃ tatretyādi / prayogaḥ śabdenopādānam / nanu yadi dvayoḥ prayogastarhi pariṇāmatvameva kathamityata āha-tādātmyāttviti / na khalu tādātmye sati "kṣīraṃ dadhīti" prayogamātrāt pariṇāmatvahāniḥ / vaidharmyeṇodāharati-atha paktrimatāmiti / pāko [viklittiḥ] / paktrimatā prayojanavat lakṣaṇaprācuryam / vakraḥ panthāḥ / tadiśritaistadavalambibhiḥ / tatparataḥ tadanantaram / atra lakṣaṇayojanāyāha-atra rājasaṅghaṭanetyādi / ucitagrahaṇena prakṛtattvaṃ dyotitam / āropyamāṇaḥ prakṛte yadāsāvupayujyate / pariṇāmastadā tena rūpakādasya bhinnatā // rūpamātrasamāropādrūpake rañjako hyasau / vyavahārasamāropādiha syāt prakṛtānvayaḥ // pariṇāmasamāsoktyor jñātavyo 'smādviparyayaḥ / upādānānupādānakṛto bhedastayormithaḥ // viṣayasya sandihyamānatve sandehaḥ // ruass_17 // saṅgatyarthamadhikāram anusmārayati-"abhedaprādhānya ityādi" / nanu viṣayatve nirjñāte 'kaḥsandeha ityāha-viṣaya(ḥ) prakṛta ityādi' / nirjñātameva ṇukhādilakṣaṇaṃ prakṛtamarthaṃ bhittī kṛtya candrādāvaprakṛter'thesandihyamāne sandehasya dviṣṭhatvāt prakṛtor'tho 'pi sandehaḍolāmadhirohati / itthaṃ prakṛtāprakṛtagatatvena ya utthāpyate pratibhayaiva sandehaḥ, sa sandeho 'laṅkāraḥ na tu sthāṇupuruṣādāviva svarasavāhī / tadviśeṣārthamāha-sa ca trividha ityādi / kiṃ tāruṇyeti / utkalikā utkaṇṭhā samayaḥ sampradāyaḥ upadeśayaṣṭirakṣaranirdeśadaṇḍaḥ / śṛṅgārī devī manmathaḥ / atra niścayānupādānāt sandehaḥ śuddhaḥ / niścayagarbhaṃ vivicya darśayati-niścaya iti / saṃśayānte kathanāt madhye niścayo niścayābhāso 'nusandheyaḥ // ayaṃ mārtaṇḍa iti / itaḥ prātpaḥ / sarvā diśo na prasaratīti ūrdhva jvalanaikasvabhāva rūpatvāt / tirastiryak / atrāsaṅkhya turagatvā dinā mārtaṇḍatvadisandehāpagama eva jāyate / tena punarnāyakasya śṛṅgrāhikayā rūpanirjñānamiti niścayābhāsā ete / ata eva punaḥsaṃśayot thānamiti niścayagarbhatā / tṛtīyaṃ vivecayati-niścayāntaḥ ityādi / induḥ kimiti / parato niścitamiti kathanāt dvitīyārdhānte itthaṃ sandihyetyadhyāhāryam / kvacitpunarviṣaye saṃśayitavye 'pira āropyamāṇānāṃ dharmāṇāṃ viṣayāntaratvamapi bhavatīti āha-kvacidityādi / rañjitā iti / rañjitā varṇāntaraṃ nītāḥ / saṃhṛtāḥsaṃkṣitpāḥ / atra bhinnāśratāṃ darśayati-atrāropetyādi // nanvatra sambhāvanāpi pratīyata iti kathaṃ sandehālaṅkāra ityata āha-kecidadhyavasāyetyādi // adhyavasāyaḥ utprekṣaṇam / utprekṣāśrayo 'yaṃ sandeha iti kecit / utprekṣaivetyanye / ubhayatra nuśabdasya sandehasaṃbhāvanādyotakatvameva hetuḥ / vastutastu neha saṃbhāvanāpratītiḥ / vitarkasyaikakoṭipakṣapātābhāvāt / ato ḍolāyamānānānākoṭiko 'yaṃ sandeha eveti bhāvaḥ // sandehaḥ prakṛtadvārāprakṛtaṃ saṃspṛśedyadi / pratibhotthāpitā seyaṃ sandehālaṅkṛtirmatā // atha bhrāntimataḥ sūtram / sādṛśyādvastvantarapratītirbhrāntimān // ruass_18 // sādṛśyahetuko viparyayo bhrānti mānityarthaḥ / saṅgatyarthamāha-asamyagjñānetyādi // lakṣyapadaṃ nirvakti-bhrāntiścittetyādi / cittadharma mātrasyālaṅkāratā mā bhūdityāśaṅkyāha-sādṛśyaprayuktetyādi / oṣṭhe bimbeti // śoṇo maṇirmāṇikyam / niṣpatya ālīya sādṛśyāditi yaduktaṃ tatra pratyudājihīrṣurāha-gāḍhamarmetyādi / dāmodareti / vakṣorūpamarmacūrṇanaṃ nabhasaḥ śatacandratvena hetuḥ / sādṛśyahetukāpi lokavilakṣaṇaiva bhrāntiralaṅkārabījamityāha-sādṛśyahetu kāpītyādi / vicchrittiralaukikī śobhā / śuktikārajatavat / śuktikārajate yathetyarthaḥ / alaukikatvanayo 'yaṃ sandehe 'pi samāna iti vyutpādayati-evaṃ sthāṇurityādi / "sādṛśyotthāpitā bhrāntiryatrāsaubhrāntimānmataḥ // " athollekhālaṅkārāya sūtram- ekasyāpi nimittavaśādanekadhā grahaṇamullekhaḥ // ruass_19 // ekasyāpi vastuno nānāvidhadharmayoga nimittavaśādanekadhāgrahe satyullekhālaṅkāraḥ / tacca anekadhātvaṃ gṛhītṛbhedādbhavati viṣayabhedādvā bhavati / tadetad vyācaṣṭe-yatraṅkaṃ vastvityādi / yatroktiprakāre / gṛhyate jñāyate / ullekhanaṃ nurdhāraṇam / nānāvidhadharmābhāve tvanekadhāgrahaṇamātreṇā nollekha ityāha-na cedamityādi / etatkriyate, ullekhanaṃ niṣpādyata ityarthaḥ / nanu nānāvidhadharmayogamātrānnonokadhāgrahaṇamanupaśyāmaḥ ityata āha-tatra ca rucyarthitvetyādi / rucirabhiratiḥ / arthitvaṃ lipsā / vyatpattiḥ śabdārthamaṅketajñānam / yathāyogamiti / yodo yogyatā / tāmanatikramya rucyādiṣu triṣu yathāyogamekaṃ dvayaṃ trayameva vā prayojakaṃ bhavatītiyāvat / tatra saṃvādāyāha-taduktam / yathārucītyādi / rurcyarthitvavyutpattyanusāreṇa ekasminnapyanusandhānena sādhite nirdhāriter'the ābhāsaḥ pratītirbhidyate / nānollekhātmikā jāyata ityarthaḥ / yastapovanamityādi / eka eva śrīkaṇṭhajanapadaḥ munyādibhistapovanatvādyākāreṇa gṛhyate / tathā cānekadhā grahaṇe tapovanatvādinānāvidhadharmayogo nimittam / janapade hi tapovanatvādi dharmā nisargata eva santi / itarathā nollekhaḥ / rūpakatvaprātpeḥ / lakṣaṇaṃ yojayati-atrahyeka evetyādi / samastā vyastā iti munyādīnāṃ tapovanā ditvenollekhe tathāvidhā rucyādayo hi samastatayā vyastatayā vā saṃbhavanti / viṣayapariśuddhyai codayati-nanvetanmadhye ityādi / vajrapañjaratvāderhi tapodityādi / na tāvadasya rūpakaviviktaviṣayatā nāsti / yatra tvaṃśe rūpakaṃ tatra yadyullekhātmikā vicchittirna saṃbhavati tadā nāstyeva vivādaḥ / atha saṃbhavati, tadā saṅkara eva nyāyyaḥ / na punarasya svarūpata evāpalāpaḥ śakyaḥ / bhrāntimato viviktaviṣayatāmasya darśayitum ākṣipati-evaṃ tarhītyādi / tatroti / yo rūpaviviktaḥ tatra viṣaya ityarthaḥ / bhrāntimattvaśaṅkāyā bījamuddhāṭayati-ata drūpateti / yadyapi janapade tapovanatvādayaḥ santyeva dharmāḥ / vastutastu na tadrūpo janapadaḥ / tasmādatadrūpasya tadrūpatāpratītinibandhanena bhrāntamānastviti yāvat / pariharati-naitat / anekadhetyādi / na hyanekadhāgrahaṇarūpaṃ vaicitryaṃ bhrāntimānapi svalakṣaṇopapanna ityata āha-saṅkarapravṛttistviti / atośayoktiviṣayato 'pyasya vibhaktaviṣayatāyai śaṅkate-yadyevamabhede bheda ityādi / vastuto hitapovanādyavayavāpekṣayā na jana padasyāvayavino bhedo 'sti / itthaṃ ca satyabhede bheda ityevaṃ rūpātiśayoktiratrāstu kiṃ manyakalpanenetyākṣepaniṣkarṣaḥ / pariharati - nauṣa doṣaḥ / grahītṛbheda ityādi / na hyatiśayoktau grahītṛbhedepayogaḥ / atra punarupayoga iti / nātiśayoktimātrametat / na ca grahītṛbhedasyāprayojakatvaṃśaṅkyamityāha-tasya cetyādi / yata itthamataḥ sarvathā nāsyāntarbhāvaḥ śakyakriyaḥ / rūpakāsaṅkīrṇatayodāharati-ṇārāaṇottīti / nārāyaṇa iti pariṇatavayobhiḥ śrīvallabha iti taruṇībhaiḥ / bālābhiḥ punaḥ kautukena evameva dṛṣṭaḥ / atra puraḥ praveśāvasare eka eva kṛṣṇo jaratībhiḥ sākṣānmokṣaprado nārāyaṇa itidṛṣṭaḥ / tāsāṃ rucyādestathāvidhatvāt / taruṇībhiḥ punaḥ lakṣmyāḥ prāṇavallabhagha iti / bālābhiḥ punaḥ kautukena evameva dṛṣṭaḥ / evameveti nipāto yatkiñcidityarthe vivakṣitaḥ / na cātra śaṅkanīyaṃ kautukeneti prayojakāntaropādānānneha rucyādayaḥ prayojakā iti / kautukasyāpi rucyā dikamantareṇāsaṃbhavāt / evaṃ grahītṛbhedādudāhṛtya viṣayabhedādudāharati-evaṃ gururvacasītyādi / vacasi viṣayabhūte guruḥ prāmāṇikatvāt anullaṅghyo vācaspatiśca / tathorasi pṛthuḥ prathīyān pṛthunāmā nṛpaśca / yaśasyarjuno 'vadāto dhanañjayaśca / ityādau hyeka eva upavarṇyo nāyako vacaḥ-pramukharviṣayabhedādgrahītṛbhedanairapekṣyeṇa rucyādivaśāt anekadhā gṛhyata ityullekhālaṅkāratvam / prakāradvayasyāvāntaravaidharmyāyāha-iyāṃstvityādi / atrollekhābhāvam āśaṅkate-nanvayamityādi / śleṣas sarvālaṅkārabādhakatvaṃ hi vakṣyate / ato lakṣaṇopapannam alaṅkārāntaraṃ sati śleṣe na syāditi nātrollekho yukta ityākṣepaḥ / pariharatisatyamityādi / satyam / uktanayena śleṣeṇollekho bādhyate / athāpi svarūpeṇa avidyamānasya bādhāsaṃbhavāt bādha evollekhasadbhāve liṅgam / anekadhā grahaṇārūpavicchittiviśeṣabalāt pratibhātyullekha iti yāvat / yata itthamato na tu sarvathā tadabhāva ityalaṅkārāntarameva / etadeva sādhayitum atraivodāharaṇe śleṣanairapekṣyaṃ darśayati-yadevaṃvidha ityādi / atra "anullaṅghyo vacasi, prathīyān urasi, nirmalo yaśasi" iti śleṣābhāve 'pi na ullekhābhāvaḥ / yasmāditthaṃ tasmādevamādau viṣaye ullekhālaṅkāra eva viśeṣavicchittika iti alaṅkārāntarāpekṣayā śreyān praśasyatara ityarthaḥ / itthaṃ rūpakātiśayoktiśleṣādivicchittyāśrayatvanyāyena alaṅkārāntaravicchittyāśrayoṇāpyayaṃ saṃbhavati / sa tu svayamanusandheyaḥ / nyāyasya vyutpāditatvāt ityabhiprāyeṇāha-evamalaṅkārāntaretyādi / nidarśanīyaḥ udāharaṇīyaḥ / kvacit kārakāntareti pāṭhaḥ / nānādharmabalādekaṃ yadi nāneva gṛhyate / nānārūpasamullekhātsa ullekha iti smṛtaḥ // yadekaṃ taddhi nāneti gṛhyate rūpabhedataḥ / rucyādivaśato loke nānātvaṃ cedakṛtrimam // atadrūpasya tādrūpyānnahyāsau bhrāntiriṣyate / na cāpyatiśayoktiḥsyādabhede bhedarūpiṇī // ādye nānekadhatvaṃ syājjñātṛbhedau na cāntime / viṣayajñātṛbhedābhyāṃ vinā nollekhasaṃbhavaḥ // yadyapi śleṣato bādho na tathāpyasya nihnavaḥ / anapekṣyāpi yacchraleṣaṃ tathaiva sthātumarhati // athāpahnutyai sūtram / viṣayāpahnave 'pahnutiḥ // ruass_20 // nanu mukhaṃ na bhavatīti viṣayāpahnavamātre satyapi nāpahnutirityato 'dhikāraṃ smārayati-vastvantarapratītirityeveti / ataḥ prakṛtaniṣedha puraskāreṇa aprakṛtasamarthanamapahnutirityarthaḥ / tathāhi kāvyaprakāśakṛt- "prakṛtaṃ yanniṣidhyānyat sādhyate sā tvapahnutiḥ / " nanu yadi sādṛśyādvastvantarapratītirihāpi ko viśeṣaḥ tarhyasya bhrāntimata ityata āha-prakāntānapahvavetyādi / prakrāntaṃ prakṛtam / tasya hyatrāpahnuvaḥ / bhrāntimatyanapahnava iti viśeṣaḥ / ullekhe tu na prakṛtānapahnavamātraṃ viśeṣaḥ kintu anekadhāgrahaṇamapi jñeyam / idamiti vacanaṃ kriyāviśeṣaṇam / yattvevamidamapahnutivacanaṃ tatprakrāntānapahnavavaidharmyeṇetyarthaḥ / lakṣaṇaṃ niṣkraṣṭumāha-āropaprastāvādityādi / āropaprastāvo rūpakātprabhṛtīti // tatprakāravaicitryāyāha-tasya trayītyādi / trayī triprakāretyarthaḥ / bandhacchāyāgratha navaicitryam / traividhyaṃ vivinakti-apahnavapūrvaka ityādi / chralādayaḥ chralachradmakaitavanibhādayaḥ / tairapi hi nañartha eva avasthāpyate / tarhi tṛtīyabhede ko vicchrittiviśeṣaḥ ityata āha-pūrvaka ityādi / yadetaditi / no māṃ prati tatheti prakṛtāpahnavaḥ uttarārdhe 'prakṛtasādhanamiti / yadyapi apahnutireṣā tathāpi doṣānuviddhatvāt udāharaṇābhāsa ityata āha-atraindavasyetyādi / śaśaka prativastviti / apahnotumiṣyasya śaśakasya yaḥ prativastubhūta ulkāpātakiṇaḥ tasyaivāropo nyāyyaḥ / na punastadvataḥ indoḥato nānvayaḥ saṃghaṭate / itthaṃ lakṣaṇopapanno 'pi alaṅkāro doṣānuviddhaḥsan ābhāsī bhavatīti vyutpādya samyagudājihīrṣurāha-tattu yatheti // pūrṇondoriti / dṛṣṭaśrutādyaparādhajanmā roṣo mānaḥ / tenonnaddhaḥ utsikto janaḥ śṛṅgārī lokaḥ tasyābhimānaḥsāntvāsahiṣṇutā / hevākaḥ svācchrandyam / atra na maṇḍalam api tu ātapatramevetyanvayo ghaṭate ayamapahnavapūrvaka āropaḥ // āropapūrvakamudāharati-vilasadamareti // saṃyamo manonigrahaḥ / tenādhaḥkṛtānyākrāntāni / atra netraṣaṇḍāni adhyāste / na tu mayūre vartata ityāropapūrvakatā / udbhrānteti / sārdhaṃ dhāvatāmityanena yaśasastatpradeśavyātpiḥ samakālameva sūcitā / muktāphalacchradmanā / ambhaḥ kaṇairbhaṣṭamityatra hi na muktāphalāni, api tu ambhaḥ kaṇā eveti pratītiḥ / itthamevāpahnutim utprekṣāṅgatvena pratipipādayuṣurupakṣipati-atra śūnyaṃ ityasya ityādi // "manye marāvi"tyādi pāṭhe hi manyeśabdamāhātmyādutprekṣā / chadmaśabdatastvapahnutiḥ sā cotprekṣāṅgaṃ bhaviṣyati / itthamutprekṣāṅgatvaṃ na kevalaṃ tṛtīyabhedasyaiva, yāvatā pūrvabhedadvayasyāpi saṃbhavatītyāha ahaṃ tvindumityādi // vākyabhedagrahaṇaṃ prāthamikabhedadvayaprathanāya / itthaṃ trirūpāpyapahnutirutprekṣāṅgatvena sūcitā / nanu cchralādiprayoge 'pyapahnavāropapaurvāparyaviparyayanibandhanaṃ vaicitryaṃ kiṃ nocyata ityata āha-etasminnapīti // atredamākūlam / yadyapahnavāropapaurvāparyaviparyayebhedadvayaṃ bhavatyeva, na tu camatkāraḥ kaścit / nahi bhedasaṃbhavo 'laṅkāraprathanaheturapi tu sacamatkārabhedasaṃbhavaḥ / sacamatkāratā ca sati vākyabhede syāt, ekavāsyatāyāṃ tu cchralādi śabdasya paurvāparyaviparyayaprasaṅge 'pi na pratītibhedaḥkaścit / kriyāviśeṣaṇatvena kriyāpekṣayā pratītau prāthamyaniyamāt atha śchrālādiprayoge dvidhā na gaṇitam / vaicitryābhāvameva sodāharaṇaṃ darśayitumāha-tatrāpahnavetyādi / samanantaramihoktapratiyogikam udbhrāntojbhphatetyatreti yāvt / jyotsnā bhasmeti / churaṇāmuddhūlanam / antardhānaṃ rātripakṣe tiraskṛtiḥ vilayaḥ, anyatra tvaddaśyatvasiddhiḥ / mudrā bhikṣāpiṇḍastadarthaṃ kapālaṃ mudrākapālam / parimala(ḥ)parimardastena tajjanitaṃ lakṣma lakṣyate / yathācchralādiprayogeṇa arthākṣepāt asatyatvaṃ, tathā prakārāntareṇāpi saṃbhavatītyāha-kvicitpunarityādi / vastvantaraṃ prakṛtāpahnavakṣamam / amuṣminniti / atra hi dhūmaśikhā romāvalivapuḥ pariṇamatītyuktau , na romāvalirapitu dhūmaśikheti pratīyate / anenaiṣā pratīyamānāpi darśitā mantavyā // prakṛtaṃ yanniṣidhyānyatsādhyate sā tvapahnutiḥ / nañācchralādiśabdaiśca sā śabdāntaratastridhā // syādbhedābhedatulayā vicchittirūpamādikaḥ / rūpakādstvabhedāṃśe mukhye tvāropasaṃśrayāt // tāmeva saṅgatiṃ viśadīkurvan utprekṣāprastāvāyāha-evamabhedaprādhānya ityādi / āropamūlā rūpakādayo apahnutyantāḥ / adhyavasāyagarbhāstu utprekṣādayaḥ / ata eva ṭīkā -tatreti / adhyavasāyagarbheṣu madhye ityarthaḥ / atha sūtram - adhyavasāye vyāpāraprādhānye utprekṣā // ruass_21 // adhyavasāyo niścayajñānam / sa ca loke dvirūpaḥ samyagātmā mithyārūpaśca / ubhayarūpo 'pyayaṃ nālaṅkāraḥ / nahi śuktiriti samyagadhyavasāye rajatamiti mithyādhyavasāye vā vicchittiḥ kācit / ubhaya visakṣaṇāstu jānato 'pyetasmin tadeveti yo 'dhyāsarūpasya ihālaṅkāratvena parigṛṅyate / tasyaiva alaukikasya vicchittirūpatvāt / tasya ca dvayī gatiḥ / kadācidadhyavasāyātmanaḥ svarūpasya prādhānyaṃ, kadācidadhyavasitasya viṣayasya / itthaṃ ca satyadhyavasāye viṣayabhūte yadā adhyavasānasya prādhānyaṃ tadotprekṣālaṅkāra iti sūtrārthaḥ / tadetadavayavaśo vyācaṣṭe-viṣayanigaraṇenetyādi / nigaraṇaṃ nigalanam / svarūpato 'palāpaityarthaḥ / viṣayaṃ nigīrṇavato viṣayiṇo viṣayitādātmyena pratītasya ihādhyavasāyo abhimata iti yāvat / anenālaukikasyaivādhyavasāyasya alaṅkārabījatvaṃ darśitam / vyāpāraprādhānyagrahaṇasya vyāvartyamuddhāṭayitumāha- sa ca dvividha ityādi / tatra sādhyasya svarūpamāha-sādhyo yatretyādi / sādhya - iti yadaikaṃ vākyamākṣiptena tacchabdenārthenābhisaṃbandhaḥ / uttaravākyagato 'pi yacchabdaḥ pūrvavākyācchabdopādānanirapekṣa eva tadarthena sambandhamīṣṭe / yatra viṣayiṇo 'satyatayā pratītiḥ sa sādhya ityarthaḥ / atredamanu sandheyam / mukhaṃ mukhatvena jānanneva yadā nūnaṃ candra iti saṃbhāvayati tadā viṣayī candro mukhatvenāsatyaḥ pratibhāti tadādhyavasāyaḥ sādhyaḥ / nanu sādhya evāstu adhyavasāyaḥ siddho vā, abhedapratītau kathamasatyatvaṃ ityata āha- asatyatvaṃ cetyādi / viṣayigatasya candrādigatasya mādhuryādeḥ dharmasya viṣaye, mukhādāvupanibandhe, nūnaṃ candra ityasyāṃ daśāyāṃ viṣayiṇyeva saṃbhavatyayaṃ viṣathayetu na saṃbhavatīti pratīyamānatvāt / viṣayaviṣayiṇorabhedasphuraṇe 'pi dharmasyāsatyatāpratītyā na prarohati / ato 'dhyavasānavyāpārasya sādhyatā / nanu ko dharmaḥ? kiṃpramāṇā cāsau? tadāśrayasya satyatvāsatyatva pratītirityata āha-dharmo guṇakriyārūpaḥ ityādinā / guṇakriyārūpa iti dharmasya sākalyakathanāt tadubhayamūlatayā utprekṣāsaṃbhavasmūcitaḥ / asya hi dharmasya saṃbhavo 'saṃbhavaśca viṣayyāśrayatayā saṃbhavaḥ asaṃbhavastu viṣayāśrayatayā / itthaṃ ca sati satyatvāsatvapratītirnāprāmāṇikā / kutaḥ? saṃbhavāśrayasya tatrāvasthāyāṃ paramārthabuddhyanudayāt asatyatvaṃ pratīyate / yatastaditarasya tu satyatvameva paramārthatvāt / carcitamarthaṃ niṣkarṣayati-yasyāsatyatvamityādi / ataśceti / yata itthamadhyavasāyaḥ sādhyaḥ ataḥ utprekṣāyāmadhyavasāyavyāpārasyaiva prādhānyamityarthaḥ / atha siddhaṃ vivecayati-siddho yatretyādi / siddha iti pūrvavadekaṃ vākyam / sa iti dyotitaḥ ko 'sāvityata āha - yatra viṣayiṇo vastuta ityādi / yadā tu mukhamuddaśya candro 'pamiti prayogaḥ tadā vastuto 'satyo 'pi viṣayī satyatayā pratīyate / satyatvapratīterhetumāha-satyatvaṃ cetyādi / saṃbhavāśrayasya aparamārthatvapratītirasatyatvasya nimittam / yata itthamataścādhyavasitasyārthasyaiva prādhānyaṃ, tadātiśayoktirvakṣyate / yadā sādhyatvapratītiḥ tadādhyavasāyasya paryāyān vyutpādayati - tatra sādhyatveti / carcitalakṣaṇāniṣkarṣaṇam-tadevamityādi / tasyāḥsāmānyatastāvaddvaividhyamāha-sā ca vācyetyādi / tatrāpi sāmānyāccāturvidhyaṃ darśayati-sā ca jātikriyetyādi / adhyavaseyatvena saṃbhavyatvena / nanvaprakṛtagrahaṇaṃ kim? prakṛte 'pyevaṃ saṃbhavādityata āha-prakṛtasyaitadityādi / prakṛtaṃ hi lau kikaṃ kavikḷtpa vicchrattividhuratayā na vaicitryāya / bhedacatuṣṭayamapi dvidhā darśayati-pratyekaṃ ca bhāvābhāvetyādi / bhāvarūpā saṃbhāvanā abhāvarūpā ceti / ayaṃ vyāpārabhedādbhedaḥ / pūrvaṃ vyāpāravadbhedāt vyāpāranimittabhedādāha-bhedāṣṭakasya cetyādi / bhedaṣoḍaśakamapi nimittopādānānupādānābhyāṃ dviguṇāyati-teṣāṃ cetyādi / atha saṃbhāvyasya hetvādi rūpatayā punastraividhyamāha-teṣu ca pratyekamityādi / vā(cyāṃ)nigamayati-eṣā gatirityādi / tatrāpohya aṃśāyāha- tatrāpi dvavyasyetyādi / pātanoyāḥ hāpanīyāḥ / pratīyanāmāṃ vibhaktumāha-pratīyamānāyāścetyādi / uddeśata etāvanta / lakṣaṇāparīkṣayostu kṛtayoḥ katicana hīyanta iti bhāvaḥ / ye hīyante tān prastautitathāpi nimittasyetyādi / tairiti (nimittā)nupādānanibandhanaiḥ / ayaṃ prakāra iti pratīyamānotprekṣāprakāraḥ ityarthaḥ / nimittānupādānaṃ na saṃbhavatīti yatpratijñātaṃ tatpramāṇo na draḍhayati-ivādyanupādāna ityādi / ivādyanupādānanimittakīrtanayoranyatarābhāve na kiñcitpramāṇāmutprekṣaṇe / anupāttanimittakā hi yā vācyotprekṣā tasyām ivādyupādānabalādevotprekṣaṇapratītiḥ / iha punarivādyanupādānavandhyāyāṃ pratīyamānāyāṃ nimittabalādeveti nimittopādānaniyamaḥ / svarūpotprekṣaṇamapi na saṃbhavatītyāha-prāyaścetyādi / prāyograhaṇāt paryāyoktanayena svarūpasya kvacitsaṃbhavadapyutprekṣaṇaṃ gamyasyāpibhaṅgyantarābhidhānānna nirāpaṇārhamiti dyotitam / pratīyamānāṃ nigamayatitadevamiti / yathāsaṃbhavaṃ saṃbhavamanatikramya / tathā hi pratīyamānotprekṣā tāvat vācyotprekṣāprakṛtikā / vācyotprekṣāṣaṇṇāvatidhoddiṣṭā / yathā jātiguṇakriyādravyāṇām utprekṣyatvena catasra utprekṣāḥ / jātayaḥ pratisvaṃ caturviśatidhā prathante / yathā jātyutprekṣā tāvat bhāvābhāvābhimānarūpatayā dvidhā / dvividhāpi guṇanimittikā, kriyānimittikā ca / itthaṃ caturdhā / sācopāttanimittānupāttanimittā cetyaṣṭadhā / aṣṭavidhāpi hetusvarūpaphalotprekṣārūpatayā trividhā iti caturviśatiprakārā / anenaiva nayenānyadapyutprekṣātrayaṃ pratyekaṃ caturviśatidhāmantavyam / tathā ca pratyekaṃ triskandhikā etā hetusvarūpaphalotprekṣaṇatayā skandhatrayamapi pratisvamaṣṭavidham / tathā hi upāttaguṇanimittā bhāvābhimānarūpiṇī hetujātyutprekṣā / saivānupāttaguṇanimittā / tathopāttakriyānimittā, saivānupāttakriyānimittā ceti bhāvābhimānarūpatayā caturdhā / evamabhāvābhimānarūpatayā caturdheti hetūtprekṣāskandho 'ṣṭavidhaḥ / anayaivarītyā svarūpotprekṣāskandhaḥ phalotprekṣāskandhaśca pratisvamaṣṭavidheti jātyutprekṣā triskandhatayā caturviśatidhā / evaṃ guṇakriyādvavyotprekṣāpi pratyekaṃ caturviśatidhā vijñeyā / tatra dvavyotprekṣāyāṃ hetuphalotprekṣāpāteṣoḍaśakahāniḥ / ataḥ sthūladṛśā tāvat aśītividhā vācyā / pratīyamānāyāṃ tu anupāttanimittāyā niravaśeṣaṃ pāte aṣṭacatvāriśaddhāniḥ / upāttanimittāyāṃ ca svarūpotprekṣāpāte ṣoḍaśakahāniḥ / ato dvartriṃśadbhedāḥ pratīyamānā mantavyāḥ / ubhayarūpāyāmapi asya vaicitryāntarāyāha-eṣā cetyādi / arthāśrayāpi arthālaṅkāro 'pītyarthaḥ / dharmoguṇakriyātmako viṣayo yasya saḥ / śliṣṭaśabdaḥ kaściddheturbhavatyasyāḥ / utprekṣā hyarthālaṅkāraḥ / śleṣaḥ punarubhayālaṅkāro 'laṅkārāntarabādhakaśca / tathāpi dharmaviṣayeśliṣṭaśabdahetukā saṃbhavatyeṣā na bādhyate, na cobhayālaṅkāraprātpiriti yāvat / yathetthaṃ śleṣamutprekṣāṅgaṃ tathopamāpi aṅgamasyāḥ bhavatītyāha-kvacitpadārthānvayetyādi / padārthasamanvayadaśāyām upamayopakramaḥ / tathopakrāntāpyupamāvākyārthatātparyaparyālocanamahimnā abhimantuḥsaṃbhāvayiturvyāpāro 'pārohakrameṇasaṃbhāvanavyāpārasya pratītiviśrāntyantaṃ uparyupari prasaraparipāṭyā utprekṣāyāṃ paryavasyati / atha apahnutiprastāvaḥ / utprekṣāṅgatvena yadapahnutiḥ pratijñāntā, tasyā ayamavasara ityabhiprāyeṇāha-kvacicchralādi ityādi / itthaṃye prakārāḥ uktāḥ, ye ca vakṣyante teṣāṃ vaicitryādasyā iyattaiva nāstītyāha-ataścoktavakṣyamāṇetyādi / nanu yadyānantyaṃ kathamudāharaṇato darśayiṣyate ityata āha-sāmpratantvityādi / diṅmātreṇetyādi / yathā diṅmātreṇodāhṛtā api nyāyataḥsākalyena jñātuṃ śakyate, tatheti yāvat / uddeśakramamāviścikīrṣurāha-tatra jātyutprekṣā yatheti / sa vaḥ pāyāditi / kuṭilatvalakṣaṇo guṇo nimittam / aṅkuraśabdo jātivacanaḥ / ata upāttaguṇanimittikā bhāvābhimānarūpiṇī jātyutprekṣeyam / tatra yadyapi svarūpamutprekṣyate na tu hetuphale, athāpyuddeśakramavirodhātsoṃ'śo nodājihīrṣitaḥ / evamudāharaṇeṣudāhartavyā viśeṣāṃśāḥ svayamanusandheyāḥ / kramasyāvivakṣaṇāt nāsmābhiḥ pratisvaṃ pratanyante / atra jātyutprekṣātvaṃ vivicya darśayati-atrāṅkuretyādi / atha kriyotprekṣā-limpatīvetyādi / kriyotprekṣātvaṃ vivecayati-atra lepanetyādi / na ca mantavyaṃ varṣaṇasya nabhaḥkartṛkatvāt na tamogatatvamiti / nabhaso 'pi tamasādhiṣṭhintasyaiva varṣaṇakartṛkatvasaṃbhavādanena paraṃparāyātāyā api sambhāvanāyā utprekṣātvaṃ dyotitam / nanūttarārdhānudāharaṇe ko heturityata āha-uttaretvityādi / upamaiva notprekṣeti / atraitadupahvaram-upamānāṃśaścellokataḥ siddhastadopamaiva dvayoḥsiddhatvādivaśabdaḥ sādharmyadyotakaḥ / yadā tu kavikalpitaḥ tadotprakṣaiva / upamānasya lokato 'saṃbhavādivaśabdaḥ saṃbhāvanāṃ dyotayati yataḥ / atrāvāntaraślokau- yadāyamupamānāṃśo lokataḥsiddhimṛcchrati / tadopamaiva yenevaśabdaḥ sādharmyasūcakaḥ // yadā punarayaṃ lokādasiddhaḥ kavikalpitaḥ / tadotprekṣaiva yenevaśabdaḥsaṃbhāvanāparaḥ // iti // atha guṇotprekṣā-saiṣāsthalīti / iyaṃ pratiṣṭhamānasya dāśaratheḥ sītāṃ pratyuktiḥ / guṇotprekṣātvaṃ darśayati-duḥkhaṃ guṇaṃ iti / atha dravyotprekṣā-pātālametaditi / dravyatvaṃ darśayati-candrasyetyādi / udāharaṇacatuṣke 'pi anugataṃ viśeṣam uddhāṭayati-etāni bhāvābhimāna ityādi / athābhāvābhimāne-kapolaphalakāviti / kaṣṭa kṛcchrāt / tathāvidhāviti / svanubhavaikasamadhigamyo ramaṇīyātiśayodyotyate / kṣāmatāgamanaṃ naisargikam / parasparadarśanābhāvo hetutvenotprekṣyate / ata evābhāvābhimānarūpanā / tadetaddarśayati-atrāpaśyantāvitītyādi / nyāyasya sujñānatvāt / sthālīpulākanyāyenodāharaṇamātramiti na vyutkramadoṣaḥ śaṅkanīyaḥ / kramāpekṣayā tu jātyādyutprekṣāpuraskāreṇodāhartavyam / tadetadabhisandhāyāha-evaṃ jātyādāvapyūhyamiti / itthaṃ jātyādi catuṣkam abhāvābhimānarūpatayodāhṛtam / atha bhedāṣṭakasya guṇakriyānimittatodāhartavyā / tatra guṇanimittakatvenodājihīrṣurāha-navabisalatetyādi / tadvivecitacaram / evaṃ guṇanimittakatvaṃ kriyādyutprekṣātraye sphuṭataratvādudāharaṇanirapekṣanityabhisandhāya kriyānimittakatvenodāharatir-idṛkṣamityādi / kṣāmatā gamanalakṣaṇakriyāhyadarśanotprekṣāyā nimittam / iyatā ṣoḍaśakamudāhṛtaṃ mantavyam / atha nimittopādānānupādānābhyāṃ ṣoḍaśakasya yaddvaividhyaṃ pratijñātaṃ tatra nimittopādānasya samanantarodāharaṇānyevodāharaṇatvena darśayati - ete nimittetyādi / kuṭikatva kṣāmatāgamanayorupādānādanupādānamapyudāhṛteṣveva darśayati-liṃpatīvetyādi / atra lepanāditvena saṃbhāvane vyāpanādi nimittaṃ nopāttam / iyatā dvātriṃśadbhedā udāhṛtāḥ / atha dvātriṃśaddhetuphalasvarūpātmakatayā tridhodāhartavyā / tatra heturūpatayodāharati-viśleṣaduḥkhādivetyādi / atra duḥkhaguṇo hetutvenotprekṣitaḥ / itthaṃ jātikriye hetutvenāvagantavye / dravyotprekṣāyāṃ tadabhāvāt tannibandhanam aṣṭakaṃ pātanīyam / atha svarūpatayodāharati-kuberajuṣṭāmityādi / juṣṭāṃ sevitām / kuberajuṣṭā digudīcī, sā pratināyikātvenānusandhīyate / samaya ekadartuviśeṣaḥ / anyadātvananyatra gamanalakṣaṇāḥ saṃketaḥ / dakṣiṇasyāṃ diśi nāyikātvamanusandhīyate / vyalīkam aparādhaḥ / atra niśvāsasya svarūpamevotprekṣyaṃ, na tu hetuḥ phalaṃ vā / itthaṃ guṇotprekṣāditraye svarūpātmakatvaṃ jñeyam / atha phalavotprekṣā-colasyetyādi / atra darśanakriyā vipāṭanaphalatvenotprekṣyate / itthaṃ jātiguṇayorapi phalatvamanusandheyam / dravyotprekṣāyāṃ hetuphalāsaṃbhavāt tannibandhanaṃ ṣoḍaśakaṃ pātanīyam / itthamaśītividhāpi vācyotprekṣā sākalyenodāhṛtakalpaiva / tadetannigamayannāha-evaṃ vācyotprekṣāyā ityādi / atha pratīyamānā paripāṭyodāhriyate-mahilāsahaḥsetyādinā / mahilāsahasrabharite tava hṛdayesubhaga! sā amāntī / divasamananyakarmā aṅgaṃ tanvapi tanayati // divasamityatyantasaṃyoge dvitīyā / pratīyamānāmutprekṣāmuddhāṭayati-amā(a)ntītyatretyādinā / nyāyasya sujñānatvāt vistarabhīrurāha-evaṃ bhedāntareṣviti / arthāśriyāpi dharmaviṣaye śliṣṭa śabdahetukā saṃbhavatīti yoddiṣṭā tāmudāharati-śliṣṭaśabdetyādi / ananyeti / prasiddhastyāgīti gānaprakāraḥ / mārgaṇāḥśārāḥ yācakāśca / lakṣyayojanāyāha-atra dharmaviṣaya iti / mārgaṇaviṣayībhāvo dharmaḥ saṃbhāvanāśaṃ eva pratītiviśrānteḥ śleṣo notprekṣābādhakaḥ / kastūrīti / rolambābhṛṅgāḥ / aṅkaḥ paryāntaḥ / sthāsakaścarcikā / upamopakramatāmupapādayati-atra yadyapītyādi / "sarvaprātipadikebhya upamānārthe kvip ityeke ācāryā" iti sūtrārthaḥ / atra kvipo māhātmyādupāpratītāpi saṃbhāvanāyāṃ paryavasyatīti / kaṇṭhatviṣāṃ tilakādirūpatvaniyamāsiddheḥ tilakādirūpatāpi kadācitsyādupamānāṃśe saṃbhāvanāprāṇatvameva natu vāstavatvam / ata utprekṣāyāṃ paryavasānam / tadidamabhisandhāyāha-tathāpyupamānasyetyādi / upamānasya tilakādeḥ prakṛte kaṇṭhatviṅruḍpe saṃbhavaicityāt saṃbhāvanamātrasyocitatvāt / saṃbhāvanasyotthāne utprekṣaṇasyodayāt / athopamārthakapratyayāntaraprayoge 'pi upamopakramatvaṃ darśayitumāha-yathā vetyādi / keyūrāyitamityatrāpi hi kyaṅgo māhātmyādupamā pratītiraṅgadādeḥ / keyūrādivadācaraṇe niyamābhāvāt tathātvasaṃbhāvanāyām utprekṣaiva paryavasyati / athopamānāṃśasya vastuto 'siddhasya kavikalpanāyātatve sarvaivopamā (pratipādaka)śabdamāhātmyādāmukhe pratītāpyutprekṣātvena paryavasyatītyabhisandhāyāha-eṣā cetyādi / aprapañcane hetumāha- iti tviti / gatāsu tīramiti / sasaṃbhramā gatiḥ phenollāsahetuḥ / atrevaśabdādaṭṭahāsasya saṃbhāvyatā / yattu vyaktivivekakṛdīddaśi viṣaye manyate-"ivādiśabdaireva prakṛtārthasyāsattvapratīteḥ chralādiśabdāḥ punaraktā" iti tat mandam / na khalvīddaśi viṣaye chalādiśabdāprayoge 'pi prakṛtārthasyāsatyāsatyatā gamyate / api tu utprekṣāṃ prati hetubhāva eva / yathā atraiva "phenaparaṃparābhi"riti pāṭhe / ataḥsāpahnavatvalakṣaṇamutprekṣāvaicitryaṃ chralādiprayogaikaśaraṇam / tadetadabhisandhāyāha-atrevaśabdetyādi / athotprekṣāyā eva prapañcanārthaṃ tattadalaṅkārabījabhūta tattatpadāvāpoddhārābhyām alaṅkāravaicitryamāvirbhavatīti vyutpādayati-apara ivetyādinā / aparaśabdāprayoge 'pi pākaśāsanaḥ siddhatayā pratīyata ityupamaiva / tatprayoge tu prakṛto rājaiva aparapāśāsanatvenādhyavasīyate / ivaśabdāñcādhyavasānasya sādhyatetyutprekṣaiva / iva śabdāpohe rūpakabhedaprādhānyapratīteḥ / itthaṃ nānāvaicitryanirbharāyāmasyāṃ kutracidaṃśe niyamena vācyatā, kutracittu kāmacāraḥ iti vyutpipādayiṣurhetūtprekṣāṃ tāvat vyutpādayati-tadevaṃprakāretyādinā / prakṛtasaṃbandhinaḥ upameyasaṃbandhinaḥ / yasya dharmasya heturutprekṣyate, sa dharmo 'dhyavasāyavaśāt abhedopacaraṇavaśāt abhinna utprekṣānimittamāśrīyate niyamena vācyo bhavati / asyopamānadharmeṇa sahābhedāśrayaṇaṃ vācyatvaṃ veti niyamadvayamanusandheyam / yadaivaṃ na syāt tadotprekṣamāṇo heturabhittikameva citraṃ syādityāha-anyathā kaṃ pratīti / tāmimāṃ vyavasthāmudāharaṇato hṛdayaṃ gamayati-yathā apaśyantāvityādinā / atra kapolau prakṛtau tatsaṃbandhī dharmaḥ kṣāmatā taddhetutvena darśanamutprekṣatam / tadutprekṣaṇe ca na kevalā kapolakṣāmatā nimittam, api tu loke parasparamadraṣṭroryā kṣāmatā tadabhinnatvenā dhyavasitā saivaṃ cotprekṣitā darśanalakṣaṇasya hetoḥ phalam / tadadamabhindhāyāha-atra kapolayorityādi / tacca bhinnamiti phaladaśāyām abhedenādhyavasīyata ityarthaḥ / adarśanaṃ pratya prakṛtaiva hi kṣāmatā phalaṃ, tatra nimittaṃ hetūtprekṣaṇe prayojakam / parasparamadraṣṭroryatkṣāmatāgamanaṃ tena sahābhedenādhyavasitamityarthaḥ / iyamabhāvābhimānarūpakriyālakṣaṇā hetūtprekṣā / evaṃ bhāvābhimānarūpalakṣaṇāhetūtprekṣāyāmapi nyāyaḥsamāna ityāha-evam dṛśyatetyādinā / atrāpi hi nūpuragatamaunitvasya hetutvena duḥkhamutprekṣitam / tadutprekṣaṇe ca laukikaduḥkhamaunatvābhedenādhyavasitaṃ nūpuramaunitvameva nimittaṃ duḥkotprekṣaṇaphalaṃ ca / iyaṃ prakriyā sarvatraiva hetūtprekṣāyāmekarūpetyāha-evaṃ sarvatreti / atha svarūpotprekṣāyāṃ kvaciddharmīṃ dharmyantaragatatvenādhyavasīyate / kvacittu dharma eva dharmyantaragatatvena / tatrobhayatrāpi nimittāṃśaḥ kadācidvācyo bhavati / kadācittu netivivecayutumārabhate - svarūpotprekṣāyāṃ yatra dharmītyādinā / sa vaḥ pāyādityādi / atrendukalākapālāṅkurayoḥ sādharmyasyāsiddhatvāt / kuṭilatvalakṣaṇasya śabdenopādānam, "veleva rāgasāgarasye"tyatra tu saṃkṣobhakāritāyāḥ prasiddhatvādanupādānam / atha dharmasya dharmigatatvenādhyavasāne nimittopādānānupādāne darśayati-yatra ca dharmaṃ evetyādi / prāpyābhiṣekamiti / dviṣāṃ bhūriti samanvayaḥ / atra dharmasaṃbhāvanaṃ, nimittopādānañca vivecayati-atra bhūgatatvanetyādi / lipmatīveti / nimittānupādānaṃ vivecayati-atra tamogatetyādi / nanu dharme dharmotprekṣaṇavaicitryāya vyāpane lepanamutprekṣyatāmityata āha-vyāpānādau tviti / nimittamanyadanveṣyaṃ syāditi / yathā lepanotprekṣaṇe vyāpanaṃ nimittatvena gamyate, na hi tathā vyāpanotprekṣaṇe nimittamanyadavagamyate / ato 'navagatasya kalpanamavagatasya parityāga iti doṣadvayamāpatediti bhāvaḥ / deṣāntaramapyudbhāvayati-na ca viṣayasyeti / yadi vyāpanameva utprekṣaṇaviṣayaḥ na hi tasyagamyamānatā yuktā / tatra hetuḥ - tasyotprekṣitādhāratveneti / utprekṣitam utprekṣiṇaṃ, tadādhāratvenābhidhātuṃ , prastutasyābhidhātumevocitātvāt / ato lepanamevotprekṣyamiti nigamayati-tasmādyathoktamerveti / atha phalotprekṣāyāṃ nimittānupādānam asaṃbhavamityārabhate-phalotprekṣāyāmityādi / tasya phalasya yadeva lokasthityā kāraṇaṃ , tadevotprekṣaṇanimittam / taccennopādīyeta, tadevotprekṣyamāṇaṃ phalaṃ kasya phalatayoktaṃ syāt / ataḥ phalotprekṣāyāṃ nimittopādānaniyama eva / tadidamudāhṛtya darśayati-rathasthitānāmiti / atrottaradiśasturagotpattibhūmitvāt tadgamanaṃ purātanaturaṅgaparivartane hetuḥ / tadevotprekṣaṇanimittam / tadanupādāne parivartamānaṃ utprekṣyamāṇaṃ kasya phalaṃ syāt / tadidamabhipretyāha-atra parivartanasyetyādi / anenāśīcilidhatvena dṛṣṭeṣu prabhedeṣu punaḥ keṣāñcit pātodarśitaḥ / tathāhi-upāttanimittā ye ṣoḍaṣabhedāsteṣāṃ pratisvaṃ hetusvarūpa phalotprekṣaṇarūpatve aṣṭacatvāriṃśat / dravye hetuphalotprekṣā pāte 'ṣṭa kahāniriti catvāriṃśat / anupāttanimittatve tu ṣoḍaśakehetuphalarūpatābhāvāt svarupotprekṣaikarūpataiveti ṣoḍaśaiva / ataḥ tatṣaṭpañcāśadeva prabhedāḥ / yaditthamiyamutprekṣā atisūkṣmekṣikayā prapañcitā / tatra-hetumāha-tadasāvityādi / kakṣyāvibhāgo jātiguṇādirūpatayā sthitaḥ / pracurasthito 'pi anākulanyāyatayā prabhūtavṛttirapi / lakṣye duḥravadhāratvāt uttānadhiyāṃ lakṣyayojanāntamaśakyādhigamatvāt(na)prapañcita ityarthaḥ / atha manyepramukhasya śabdasya saṃbhāvanādyotakatve 'pi tatprayogamātreṇotprekṣābhramo na kārya iti vyutpādayati-asyāścetyādi / utprekṣāsāmagrayabhāva iti / aprakṛtagataguṇakriyābhisambandhāt aprakṛtatvena prakṛtasaṃbhāvanamutprekṣāsāmagrī / tadabhāve vitarko nūnamityabhyūhamātram / tadidamanusmārayati-yathodāhṛtaṃ prāgityādi / atra saṃgrahaślokāḥ - guṇakriyābhisambandhātprakṛte 'prakṛtātmanā / saṃbhāvanaṃ syādutprekṣā vācyevādyaiḥ parānyathā // jātikriyāguṇadravyotprekṣaṇa sā caturvidhā / bhāvābhāvābhimānatve jātyādeḥsāṣṭadhā punaḥ // guṇakriyānimittatve jñeyā ṣoḍaśadhā tathā / dvātriṃśacca nimittasyopādānādanyathā sthiteḥ // hetau svarūpe cotprekṣye phale ṣaṇṇāvatiḥ punaḥ / dravyahetuphalātmatvāsaṃbhavāttadbhidācyutiḥ // tathā pratīyamānāyāṃ nimittasyānupagrahaḥ / nāpi svarūpaṃ tairbhedaiḥ tasmānnyūnā bhavediyam // kvacicchraleṣeṇa dharmāṃśa gaternaiṣā na bādhyate / upamopakramāpyeṣā bhavetsāpahnavāpi ca // athotprekṣāṃ nigamayan atiśayoktiṃ saṅgatipuraskāreṇa prastauti-evamadhyavasāyasyeti / siddhatva iti / adhyavasitasya viṣayiṇaḥ prādhānye adhyavasāyasya siddhatvam / atha sūtram- adhyavasitaprādhānye tvatiśayoktiḥ // ruass_22 // utprekṣātiśayoktyoḥ viṣayaṃ vibhaktumāha-adhyavasāye trayamityādi / svarūpamadhyavasānaṃ vyāpārātmakam / viṣayaḥ prakṛtor'thaḥ viṣayī tvaprakṛtaḥ / tatrādhyavasāyasvarūpam utprekṣāprastāve vivecitam / pratītivaiśadyāya smārayati-viṣayasya hītyādi / antarnītatve nigīrṇatve / tatrotprekṣāviṣayaṃ vibhajati-śādhyatve svarūpaprādhānyamiti / atiśayoktiviṣayaṃ vibhajati-siddhatve adhyavasitaprādhānyamiti / adhyavasito guṇīkṛtādhyavasāno viṣayī / viṣayastu prādhānyaṃ nārhatītyāha-viṣayaprādhānyamiti / naiva saṃbhavatīti viṣayasya / viṣayiṇānigīrṇasvarūpapratītireva tirodhīyate / prādhānayasaṃbhavaḥ kuta iti bhāvaḥ / atiśayoktilakṣaṇaṃ nigamayati-adhyavasitaprādhānye ceti / tadbhedānuddiśati-tasyāścetyādi / krameṇodāharaṇāni-kamalamanambhasīti / atra mukhanayanagātralakṣaṇānviṣayān nigīrya kamalakuvalayakanakalatālakṣaṇā viṣayiṇaḥ tadabhedenādhyavasitāḥ / bhede 'bhedaṃ vivṛṇoti - atra mukhādīnāmityādi / aṇṇaṃ saḍaheti / anyatsaundaryamanyāpi ca kāpi vartanacchrāyā / śyāmā sāmānyaprajāpate rekhaiva na bhavati // laḍahatvaṃ prauḍhatvam / abhede bhedaṃ darśayati-atra laḍahetyādi / atrābhede bhedo dharmaniṣṭha ekaviṣayo darśitaḥ / dharminiṣṭhatayā vibhinnaviṣayatayā ca darśayitumāha-yathāveti / ṇārāṇottīti / "nārāyaṇa iti pariṇatavayobhiḥ śrīvallabha iti taruṇībhiḥ / bālābhiḥ punaḥ kautukena evameva dṛṣṭaḥ" // ityatra pariṇātavayaskānāṃ śrīvallabhatvābhede 'pi nārāyaṇa iti (bhe)dena dṛṣṭastathaivābhiruceḥ / taruṇīnāṃ nārāyaṇatvābhede 'pi śrīvallabha ityeva, tathaivārthitvāt / bālānāṃ tu yatkiñciditi nūtanaṃ vastu draṣṭavyamityeva, tathā vyutpatteḥ / yadvā pratyekaṃ samastā rucyarthitvavyutpattayobhedadṛṣṭau nimittaṃ prapañcitam ullekhaprastāve / tadidamabhisandhāyāha-atrābhinnasyāpīti / abhinnasya dharmiṇā iti śeṣaḥ / viṣayavibhāgena / pariṇatavayaskādi(nā) / lāvaṇyetyatra sambandhe 'sambandha- / atraikanirmātṛniṣṭatayā dharmasambandhe 'sambandhaḥ / atha bhinnanirmātṛniṣṭhatayāpi darśayitumāha-yathā veti / asyāḥsargeti / śṛṅgāraikarasa iti pratyekamabhisaṃbadhyate / puṣpaṃ pravāleli / atra puṣpapravālādikayoḥ sākṣādasambandhe 'pi yadīti saṃbhāvanayā sambandhaḥ / puṣpakāle pravālatvāpagamāt / na ca mantavyaṃ saṃbhāvanāyāṃ vyāpāraprādhānyāt atrotprekṣaiveyamiti / tato 'nukuryāditi samanvayavākye adhyavasitaprādhānyāt / ata utprekṣānugṛhīteyamatiśayoktiḥ / taditamabhisandhāyāha-atra saṃbhāvanayā saṃbandha iti / athotprekṣāgrahaṇamantareṇāpi asaṃbandhe saṃbandhamudārahati-dāho 'mbhaḥ prasṛtimiti / atra dāhabāṣpaśvāsavapuṣāmambhaḥ prasṛtiṃ pacatvapraṇālocitatvadīpakalikāpreṅkholanapāṇḍimamajjaneṣu saṃbandhābhāve api siddhatvenoktiḥ / tadetadāha-atra dāhādīnāmityādi / kāryakāraṇapaurvāparyavidhvaṃse dvaividhyamāha-kāryakāraṇetyādi / viparyayaḥ kāryasya pūrvakālabhāvitā / hṛdayamiti / atra hṛdayasya dayaṭitādhiṣṭhānaṃ kusumacāpabāṇādhiṣṭhānasya kāraṇam / kāraṇañca niyatapūrvakālabhāvi / tadihānyathopanyastamiti paurvāparyaviparyayaḥ / aviraleti / nīpaḥ kadambaḥ / prāvṛḍayanaṃ pathikagehinīmṛtikāraṇam / atra tvāyāto mṛtā iti niṣṭhābhyāṃ tayoḥsamakālatā / nanu bhede 'bhedādikatha namasaṅgatam ityata āha-eṣu pañcasviti / lokātikrāntagocaraṃlokātiśā yitvalakṣaṇaṃ gocarayatītyarthaḥ / ato bhede 'bhedarūpo mukhyārtho na vivakṣita itiyāvat / nanu bhede 'bhedādhyavasāyo lakṣaṇamatiśayokteḥ / tadabhede bheda ityādāvavyāpakamityata āha-atra cātiśayākhyamityādinā / yadiha bhede 'bhedādirūpāyā atiśayoktinimittabhūtaṃ prayojakamatiśayākhyaṃ phalaṃ tatrābhedādhyavasāyo, na tu phalinoḥ / taditamupadarśayati-tathā hītyādi / vadanādīnāṃ yadvastuvṛttasiddhaṃ saundaryaṃ tatkavisamarpitena kamalādisaundaryeṇa sahābhedenādhyavasitaṃ sadbhede 'bhedādivacanasya nimittaṃ kamalamukhādikayorabhedādhyavasāyo yojayituṃ śakyaḥ / tathāsati avyātpidoṣaḥ syādityata āha-abhede bheda ityādi / ādiśabdāt sambandhe 'sambandhaparigrahaḥ / prakāreṣviti / bahuvacanaṃ tadavāntarabhedaparam / abhede vāstave yadā bhedakathanaṃ na hi tadā phalinorabhedādhyavasāyaḥ / phalaṃ tu tatrāpyabhedenaivādhyavasīyata ityata āha-aṇṇaṃ laḍahattaṇaaṃ ityādāviti / aṇṇaṃ laḍahattaṇaamityādau hi yat vastu tasmiddhaṃ laḍahatvaṃ yaccānyatvena kavisamarpitaṃ sātiśayaṃ, na khalu tayorbhedaḥ kaścit / kintu samānyaprajāpatinirmāṇakavisamarpitanirmāṇayoreva phalinorbhedaḥ / ayaṃ nyāyaḥsambandhe 'sambandhaḥ ityatrāpi sama ityāha-evamanyatreti / tatrāpi khalu "lāvaṇyadraviṇe"tyādau vedhaso lāvaṇyardraviṇasambandhe 'pyasaṃbandhaḥ kevalaṃ na punastanvyā naisargikalāvaṇyakavisamarpitavedhaḥsambandhi lāvaṇyayorasaṃbandhaḥ / eva "masyāḥ sargavidhā"vityatrāpi jñeyam / niyamato lakṣaṇabhūtamadhyavasitaprādhānyaṃ phalābhiprāyeṇaivetyāha-tadabhiprāyeṇaivetyādi / atha kāryakāraṇalakṣaṇaprakāre punarvivecayiṣyamāṇo paunaruktyaśaṅkāṃ śamayitumāha-prakārapañcaketyādi / kāryatāśrayatvāt tatrāpi saṅgatiḥ prapañcārthatvāt nānarthakyamiti sarvamavadātam / abhedādhyavasāyo hi phale 'tiśayanāmani / na punaḥ phalinostatrābhedo na sidhyati // athādhyavasāyamūlamalaṅkāradvayaṃ nigamayan dharmāntaramadhicikīrṣurāha-evamadhyavasāyāśrayeṇetyādi / gamyamānaupamyāśrayeṣvapi yannyāyātprādhānyamarhati taddvayamadhikaroti-tatrāpi padārthetyādinā / tatra tulyayogitārthaṃ sūtram / aupamyasya gamyatve padārthagatatvena prastutānāmaprastutānāṃ vā samānadharmābhisambandhe tulyayogitā // ruass_23 // aupamyasya gamyatve padārthagatatvenetyadhikāradvayam, anyattu lakṣaṇaṃ vyācaṣṭe-ivādyaprayoga ityādi / prākaraṇikānāmaprākaraṇikānāṃ veti viṣayadvayam / guṇakriyā ceti dharmadvayam / ata ścāturvidhyamanusandheyam / prākaraṇikeṣu guṇābhaisaṃbandhaḥ, kriyābhisambandhaśca / aprākaraṇikeṣu tatheti / samānaguṇa kriyāsaṃbandho hi tulyayogi(tā) / tāmimāṃ niruktimāviṣkaroti-anvitārtheti / anvitārthā anvarthā / sajjeti / tāmimāṃ niruktimāviṣkaroti-anvitārtheti / anvitārthā anvarthā / sajjeti / dināni sajjānāmātapatrāṇāṃ prakarairañcitāni / padmāni tu sajjātānāṃ sujātānāṃ patrāṇām / pāṭaletyekatka varṇāḥ, anvatra tu puṣpam / prākaraṇikārthaviṣayatāṃ kriyābhisaṃbandhaṃ ca darśayati-atra ṛtuvarṇanetyādi / ṛturgrīṣmaḥ / prākaraṇikeṣu guṇābhisandhāyāha-evaṃ guṇe 'pīti / yogapaṭṭa iti / atra tapaḥ prastāvādyogapaṭṭādīnāṃ prakṛtatvam / ucitatvaṃ guṇasvabhāvābhimānarūpatayābhisaṃbadhyate, yadyucitāni taducyatāmityākṣepāt / anena guṇakriyayorbhāvābhāvābhimānarūpaṃ vaicitryamapyāsūtritam / dhāvattvavaśveti / aśvapṛtanāyāḥsakāśāt gūrñjaranṛpasya bhagrasya mukhe patitaṃ rajaḥ / kayāpi sānukampayā tanvyā pramṛṣṭam / yaśastu tavāsilatayā / aprākaraṇikaviṣayaṃ kriyābhisaṃbadhaṃ darśayati-atra gūrjaraṃ pratītyādi / gūrjarāpekṣayāhikayāpīti nirdeśāt tanvyā aprākaraṇikatvam / asilatāyāstu varṇyanāyakaviṣayatayā / tvadaṅgeti / tvadaṅgamārdavaṃ paśyataḥ sarvasyaiva citte mālatyādīnāṃ kaṭhoratāvabhāsata ityarthaḥ / atra mālatyādiṣu aprākaraṇikeṣu kaṭhoratvaguṇābhisaṃbandhaḥ / tulyayogitāṃ nigamayati-evameṣeti / prakṛteṣvathavānyeṣu jñātavyā tulyayogitā / guṇakriyābhisambandhāt samānādanvitārthikā // atha saṅgatipuraskāreṇa dīpakaṃ prastauti-prastutāprastutayoḥ ityādi / atha sūtram- prastutāprastutānāṃ tu dīpakam // ruass_24 // samānadharmābhisaṃbandha ityanuṣajyate / adhikāramanusmārayan vyacaṣṭe - opamyasyetyādinā / iha prākaraṇikāḥ aprākaraṇikāścopādīyante / teṣvekataratropāttaḥsādhāraṇo dharmo 'nyatropakaroti / ato dīpanarūpādupakārāt dīpasadṛśo 'yamiti kṛtvā dīpakamidam / tadidamuktam-prākaraṇikāprākaraṇiketyādinā / aupamyasya gamyatvaṃ prāgvadevetyāha-tatrevādya prayogādityādi / yaścātropamānopameyabhāvaḥ sa tulyayogitāto vilakṣaṇa ityāha-sa cetyādi / vāstavaḥ prākaraṇikāprākaraṇikanimnatvāt / pūrvatra tulyayogitāyām / vaivakṣikaḥ vivakṣayā kḷtpaḥ / vaivakṣikatvehetuḥ - śuddhaprākaraṇiketyādi / śuddhaprākaraṇikatve hi upamānatvaṃ vāstavam / śuddhāprākaraṇikatve tūpameyatvam / tadidaṃ viśadīkaroti-prākaraṇikatvetyādinā / nanu pratisvaṃ kriyāsambandhe kathaṃ padārthagataṃ ityata āha-anekasyaikakriyetyādi / sambadhyamānadharmasyaikatvātpadārthatvopacaraṇamityarthaḥ / ato vākyārthagatatve vāstave traividhyamupapadyata ityāha-vastutastvityādi / rehai iti / rājate mihireṇa nabho rasena kāvyaṃḥ sareṇa yauvanam / amṛtena dhunīdhabastvayā naranātha bhuvanamidam // dhunī sariddhavaḥ patiḥ, sāgara ityarthaḥ / idaṃ kriyāyāḥ ādivākyagatatvādādādidīpakam / saṃcāreti / nilayo gṛham astamayaśca / pallavarāgo māṇikyaviśeṣaḥ yogāḍharāgaḥ(?) / idamapyādidīpakam / kriyāyāḥ prathama padatvam tantramiti dyotayitum-(yathā veti) / (visamaao)iti / etanmadhyadīpakam / (bole i)iti madhye vākye kriyāviniveśāt / kivaṇāṇeti / kṛpaṇānāṃ dhanaṃ nāgānāṃ phaṇāmaṇiḥ kesarāṇi siṃhānām / kulapālikānāṃ ca stanau kutaḥspṛśyante 'mṛtānām // jīvitānna (jīvitāṃ na?) spṛśyante ityarthaḥ / kriyādīpakatrayaṃ nigamayati-eva-meketi / anayaivanītyā kārakadīpakaṃ udāhartumāha-atra ca yathetyādi / sādhūnāmiti / kārakadīpakatvaṃ vikṛṇoti atropakaraṇāditi / mālādīpakaṃ tu prastāvāntare bhaviṣyatītyāha-chāyāntareṇa tviti / dīpakaṃ vāstavaupamyaṃ prakṛtāprakṛtāśrayam / ādimadhyāntavākyeṣu kriyākārakabhedataḥ // atha vākyārthagatatvena prativastūpamāṃ sūtrayati- vākyārthagatatvena sāmānyasya vākyadvaye pṛthaṅnirdeśa prativastūpamā // ruass_25 // saṅgatimāha-padārthārabveti / iha nānālaṅkāra śaṅkāmapanetuṃ viṣayaṃ vibhajati-tatra sāmānyadharmasyetyādi / ittā(ivā?)dikamupādāya sāmānyadharmasya sakṛnnirdeśa upamāyāmevodāhṛtaṃ 'prabhāmahatyāśikhayeva dīpa' iti / ivādikamupādāyavastuprativastubhāvenāsakṛnnirdeśe 'pi saiva 'yāntyā muhurvalitakandharamānanaṃ tadāvṛtta vṛntaśatapatranibha'miti / ivādikamanupādāya yathā sakṛnnirdeśastadā prastutāprastutānāṃ samastatve dīpakaṃ, tathaiva vyastatve tulyayogitā / tadubhayamapi samanantarameva darśitam / asakṛnnirdeśetu dvayī gatiḥ-śuddhasāmānyarūpatvaṃ, bimbapratibimbo vā / śuddhasāmānyatvaṃ nāma sambandhibhedamātrāddharmasya pṛthaṅnirdeśaḥ / tathā ivādyanupādāne prativastūpamā / prativastūpamāṃnirvakti-vastuśabdasyetyādi / vastuśabda iha vākyārthaparaḥ / upamā tu sāmyam / prativākyārthaṃ bhavatītyanvarthāśrayaṇā / nanu yadi dharmasyāsakṛnnirdeśarūpaṃ śuddhasāmānyarūpatvaṃ tadā kiṃ paryāyāntareṇetyata āha-kevalaṃ kāvyetyādi / uddeśapratinirdeśabhāvābhāve yadā tasyaiva punarupādānaṃ, tadā paryāyāntarābhāve anavīkṛtadoṣaḥ syāt / ataḥ paryāyāntareṇa pṛthaṅnirdeśeḥ iti kāvyasamayaḥ / so 'yaṃ prativastūpamāviṣayaḥ / atha dharmyapekṣo bimbapratibimbabhāvo yadā, tadā dṛṣṭānto vakṣyata ityāha-dvitīyaprakāretyādi / sādṛśyādhikāramanusmārayatitadevamaupamyetyādi / cakorya iti / āvantyaḥ avantīprabhavāḥ / dharmasya śuddhasāmānyarūpatāṃ paryāyāntaratvaṃ ca darśayati-atra caturatvamityādi / vicchittyantarāyāha-na kevalamityādi / lāghavāya prāgudāharaṇameva vaidharmyeṇa darśayati-vināvantīriti / asakṛddharmanirdeśādivāderanupagrahāt / prativastūpamājñeyāprativākyārthasāmyataḥ // atha dṛṣṭāntaṃ sūtrayati- tasyāpi bimbapratibimbatayā nirdeśe dṛṣṭāntaḥ // ruass_26 // vyācaṣṭe-tasyāpi na kevalamityādi / prativastūpamānyāyena dvaividhyamāha-ayamapīti / abdhirlaṅghita iti / gurukulākliṣṭaḥ nityopāsanena tadekaśaraṇībhūtaḥ / atra bahūnāṃ vānarabhaṭaiḥ manthācalena sahadharmyapekṣo bimbapratibimbabhāvaḥ / divyavāgupāsanasya abdhilaṅghanena gurukliṣṭatvasyā pātālanimagratvena ca dharmāpekṣaḥ / nanu jānāti jānīta iti jñānasya pṛthaṅnirdeśāt kathamidaṃ dṛṣṭāntodāharaṇamityata āha-atra yadyapītyādi / naitannibandhanamiti / na hi jñānanibandhanaṃ aupamyaṃ vivakṣitaṃ, jñānasyopacārāt / yatra tu vivakṣā tatra na kiñcinnyūnamityata āha-yannibandhanaṃ cetyādi / idaṃ sādharmye / kṛtañceti / tvayā manasi garvābhimukhe kṛte tatkṣaṇameva dviṣo nihatā ityarthaḥ / dvau cakārau kriyayoreka rūpakālatāmāhaturyataḥ / vaidharmyeṇa pratibimbanaṃ nidarśayati-atra nihitatvāderityādi / nihatatvaṃ garvābhimukhīkaraṇaṃ ca anvayamukhena uktam / tamaḥsthānaṃ udayādrimaulitvaṃ ca vyatirekamukhena / na yāvadityupanyāsāt / ato vaidharmyeṇa pratibimbanam / bimbānubimbanyāyena nirdeśe dharmadharmiṇoḥ / dṛṣṭāntālaṅkṛtirjñeyā bhinnavākyārthasaṃśrayā // nidarśanāṃ sūtrayati- saṃbhavatāsaṃbhavatā vā vastusambandhena gamyamānaṃ pratibimbakaraṇaṃnidarśanā // ruass_27 // saṅgatimāha-pratibimbeti / vyācaṣṭe-tatra kvacidityādi / vastusambandho vākyārthasambandhaḥ / itthamiyaṃ dvidhā-sambhavadvastusambandhā, asambhavadvastusambandhāceti-cūḍāmaṇīti / yo girirāgataṃ abhyāgataṃ raviṃ satāṃ ātitheyī atithisatkṛtiḥ kāryeti bodhayan dhatte / yojayati-atra bodhayandhatta iti / bo dhanasamarthasya ācārogirau prayiktaḥ tasyācetantve 'pi kārīṣo 'griradhyāpayatītivat giriḥ gṛhamedhino bodhanakriyāsamarthān karotīti tatsāmarthyācaraṇo ṇicaḥ prayogāt sambhavati vastusambandhaḥ / avyātsa iti / sa śivo 'vyādityarthaḥ / yasyenduḥ smaracāpalīlāṃ spṛśati / atrānyasambandhinyā līlāyā anyena sparśāsaṃbhavāt iyamasaṃbhavadvastusambandhā / nanu tarhi asaṅgatireva syādityata āha-laulāsadṛśīṃ līlāmityādi / lakṣaṇāśrayaṇādadūraviprakarṣam / vaicitryāntarāyāha-eṣāpītyādi / samanantaredāhṛtāyāmekakriyābhisambandhāt padārthavṛttitā / tvatpādeti / nakharatnānāṃ nisargaśoṇātvāt alakta(ka)mārjanameva pāṇḍurīkaraṇaṃ na bhavati yataḥ atra yeṣāṃ dṛṣṭāntadhīḥ te mandā ityāha-kecidityādi / vākyārthanairapekṣye dṛṣṭāntaḥ / sāpekṣatve tu nidarśanetyāha-yatra tu prakṛta ityādi / sāmānādhikaraṇye nādhyaropyata iti vākyaikatāśrayaṇena ekakriyānvayāt prakṛtāntaḥ pātitvaṃ nīyata ityarthaḥ / tatra vākye prakṛtāprakṛtavākyayoḥ sambandhānupapattimūlā nidarśanaivetyarthaḥ / yatrāpyanatisphuṭaṃ sāpekṣatvaṃ dṛṣṭāntadhīrmābhūditi udāharaṇena darśayati-evaṃ caśuddhāntetyādi / āśramavāsino janasya śuddhāntadurlabhaṃ vapuryadīti yacchrabda uttaravākye tarhidūrīkṛtā iti tacchrabda mutthāpayati iti vākyārthayoḥ sāpekṣatvānnidarśanaiva iyam / tadetadāha-uktanyāyeneti / atha vaicitryānyarāyāha-iyaṃ ca sāmānyainaivetyādi / sāmānyena vākyārthayopasaṃbandhāt pratipādanaṃ vaicitryānataropoddhātaḥ / vaicitryāntaraṃ vivecayati-upameyavṛttasyetyādi / śuddhāntadurlabhamityādau hi upameyavṛtte 'dhyāropitasya upamānavṛttasyāmbhavaḥ / athaitadviparyayo 'pi - viyoga iti / viyogena nimittena pāṇḍarībhūtānāṃ nārīṇāṃ gaṇḍataleyaḥ pāṇḍimāsakharjurī mañjarīgarbhareṇuṣvalakṣyatetyatra upameyavṛttasya gaṇḍapāṇḍimro mañjarīgarbhareṇurūpa upamānavṛtterlakṣyatvāsaṃbhavāt upamā pratīyate / tadetadāha-atra gaṇḍatalamityādi / asyaiva ca prakārasya vaicitryāntarāyāha-eṣa prakāra upameyavṛttasya upamānavṛtte 'nvayāsaṃbhavalakṣaṇām / muṇḍasireti / maṇḍaśirasi badaraphalaṃ badaropari badaraṃ sthirandhārayasi / dvigucchrāyase ātmā mūḍhaḥ chrekāśchralyante // chrekā vidagdhāḥ / chralyante chalaṃ nīyante / atra chrekachralanahetornaṣphaladuḥsaṅghaṭamūḍhakāryaparamparālakṣaṇasya pratīyamānasya upameyavṛttasya badaradharaṇādāvupamānavṛtte 'nvayāsaṃbhavaḥ / sa ca parasparasavyapekṣata(yā)paḍktyavasthānat śṛṅkhalānyāyena sthitaḥ / mitho 'napekṣapaḍktyavasthānalakṣaṇāyā mālārūpeṇāpi saṃbhavatītyāha-iyamapīti / apiśabdo bhinnakramaḥ / mālayāpi bhavantītyarthaḥ / araṇyeti araṇyaruditaṃ kṛtaṃ tādṛśoduḥkhātibhārasya duḥkhabhāgijanamantareṇa anubhūtatvāt / śavaśarīramudvartitaṃ agarucandanā dinānulitpam / tathāvidhasya saṃskārasya tasya vā svasya vā anyeṣāṃ vā bhogāyogāt / sthale 'bjamavaropitaṃ bhuvanalālanīyasya vastuno 'patvāt / suciramiti prativākyamanvīyate / ūṣare varṣitaṃ nairarthakyanaiṣphalyayorudvelatvāt / ścapucchramavanāmitaṃ cirasaṃskārādhāne 'pya nāhitaṃsaṃskāratvāt / badhirakarṇajāpaḥ kṛtaḥ / jāpaḥ upāṃśurahasyoktiḥ / apātramiti jñātvaiva durutkaṇṭhayā samārambhāt / andhamukhamaṇḍanā kṛtā tasya anupayogādanyeṣāṃ viḍambanāspadatvāt / abudho janaḥ sevito yaditi vākyārthena viśeṣito yacchabdaḥ pradhāna vākyārthabhūtā(m) kriyā (mu)pagṛhṇāti / yadabudhajanasevanaṃ tadaraṇyaruditādikaraṇāmityupameyavṛttasya upamānavṛtte 'dhyāropitasya anvayāsaṃbhavo mālayāvatiṣṭhate / atha śābdopādānāṃ vināpi arthākṣepādeva nidarśanāvaicitryaṃ bhavatītyāha-kvacitpunarityādi / niṣedho hi prātpipūrvaka eveti prātpimākṣipati / niṣedhākṣitpāyāḥ prāpteḥ samvandhānuvapapattirapi kvacinnidarśanābījamityarthaḥ / tadā(nī miya)mārthīti bhāvaḥ / utkopa iti / atra padbhyāṃ haṃsagatirmukteti tyāgarūpaniṣedhabalāt pādayorhasagatiprātpirākṣitpā / sā sākṣātsambaddhumaśaktā sādṛśyamavagamayati / tadetadāha-atra muktetītyādi / sambhavadvastusambandho 'sambhavadvāvabodhayet / pratibimbaṃ yadi tadā nirjñātavyā nidarśanā // bimbānubimbārthatayā vākyayoḥ prakṛtānvayoḥ / syānnairapekṣye dṛṣṭāntaḥ sāpekṣatve nidarśanā // itthamabhedaprādhānyādhikāranipātino 'laṅkārāḥ vivecitāḥ / atha bhedaprādhānyena vyatirekaṃ sūtrayati- bhedaprādhānye upamānādupameyasyādhikye viparyaye vā vyatirekaḥ // ruass_28 // bhedaprādhānye sādharmya ityanuṣajyate / bhedaprādhānyaṃ vyatirekasyoktacaramanusmārayan adhikaroti - adhunetyādi / bhedamasambhavavaicitryadvayaṃ prabhedabījatvena uṭghāṭayati-bhedo vailakṣaṇyamityādi / viparyayaśabdāt mithyājñānabhramo mā bhūdityāha-viparyayo nyūnaguṇatvamiti / diddakṣava iti / atra nīlotpalinī vikāsāpekṣayākṣisahasrapakṣmalatāyā adhikaguṇatvam / kṣīṇaḥ kṣīṇo 'pīti / atra anivartino yauvanasya kṣayiṇo 'pi bhūyo 'bhivardhitaśaśivyapekṣayā nyūnaguṇatvam / tadetadubhayaṃ yojayati-atra vikasvaretyādinā / bhedapradhāne sādharmye vyatireko vidhīyate / ādhikyādupameyasya nyūnatvādvopamānataḥ // sarhektiṃ sūtrayati- upamānopameyayorekasya prādhānyanirdeśe 'parasya sahārthasambandhe sahoktiḥ // ruass_29 // adhikāramanusmārayan sāmagrīmasyā vivinakti-bhedaprādhānya ityevetyādinā / nanu sahārtha tayā tulyakakṣyayoḥ kathaṃ bhedapradhānatetyata āha-guṇapradhānabhāvetyādi / satyam / sahārthasāmarthyāt sādharmyamevātra / bhedaprādhānyaṃ tu vyatirekanayena sādhārmyabhitti kamiha na bhavati api tu guṇā pradhānabhāvabhittikamiti yāvat / nanu samānayogatve guṇaprādhānabhāvo 'pi kīdṛgītyata āha-sahārthaprakteti / sahārtho hi tṛtīyāṃ taṃ guṇatvena prayojayati / nanu sahārthatve ka upamānopameyabhāva ityata āha-upamānopameyatvaṃ cetyādi / taddhi tṛtīyāntasya viśeṣaṇatvādupamānatvaṃ vivakṣyate / itarasya tu viśeṣyatvādupameyatvam / ato vaivakṣikameva na tu vāstavamiti bhāvaḥ / avāstatatve hetumāha-dvayorapītyādi / nanu dvayoḥ prākaraṇikatvamevāprākaraṇikatvameva vetikiṃ niyāmakamityata āha-sahārthasāmarthyāditi / nanu tarhi vaivakṣikatve katarat kena rūpeṇa vivakṣyatāmityata āha-tṛtīyāntasyetyādi / nanu pradhānamapi tṛtīyāntena nirdeśamarhatītyata āha-śābdaśceti / sahaśabdo hi niyamena tṛtīyāntasya śābdaguṇatvaṃ kalpayati / itarasya tu prādhānyam / tarhi arthāpekṣayā kā sthitirityata āha-vastutastviti / guṇasyāpi prādhānyaṃ, pradhānasyāpi guṇatvaṃ viparyayaḥ / apiśabdādanavasthitirapi / evaṃ nyāyakrame sthite 'pi viśeṣo 'nyo 'syāḥ prayojaka ityāha-tatrāpītyādi / atiśayoktirapi na sākalyena asyā mūlamityata āha-sā cetyādi / kāryakāraṇapratiniyamaviparyayo 'tra tulyakālatā na tu kāryasya pūrvakālatā sahārthatvāt / abhedādhyavasāyastu dvidhā bhavatītyāha-abhedādhyavasāyaścetyādi / teneyaṃ trividhopakṣitpā / vaicitryāntaramupakṣipati-sāhityaṃ cātryetyādi / kartṛkarmādi sāhityanibandhanenāpi prābhedena prathata iti yāvat / krameṇodāharaṇāni / bhavadaparādhairiti- atrāparādhānāṃ tṛtīyāntatvādguṇatā / santāpasya prathamāntatvātpradhānatā / ato guṇapradhānabhāva nibandhanaivātra bhedapradhānatā, na punarvṛddhikriyānibandhanā / sa ca guṇapradhānabhāvaḥ sahārthaprayuktaḥ / dvayośca prākaraṇikatvādupamānopameyabhāvo vaivakṣikaḥ / aparādhānāṃ ca tṛtīyāntatvāt viśeṣaṇānāmupamānatvaṃ niyatamaparādhā yathā vardhanta iti / santāpasya tu pradhānatvādupameyatvaṃ santāpastathā vardhata iti / sa cāyaṃ guṇapradhānabhāvaḥ śābdaḥ / arthaṃ vyapekṣya tu santāpa eva (iva)aparādhā vardhanta ityapi prāpteḥ / nyāya kramo 'yaṃ udāharaṇāntareṣvapi yojanīyaḥ / atra kāryakāraṇasamakālatvalakṣaṇātiśayoktirmulamiti darśayati-atrāparādhānāmityādi / astaṃ bhāsvāniti-saṃhriyantāṃ viprakīrṇāni ekīkriyantāmityarthaḥ atra śleṣābhittikābhedādhyavasāyarūpā mūlamiti darśayati-atrāstaṅgamanamityādi / astam ekadā giriḥ anyadātvavasāda ityubhayārthatvam / kumudadalairiti-atra punaḥ aśleṣabhittikābhedādhyavasāyarūpamūlamiti darśayati-atra vighaṭanamityādi / evamatiśayoktimūlatvādilakṣaṇo yo viśeṣaḥ tadabhāve sahoktimātraṃ nālaṅkāra iti vyutpādayati-etadviśeṣeti / pratyudāharati-anena sārdhamiti / kartṛsāhityalakṣaṇaṃ vaicitryamapyeṣveva darśitamityāha-etānyeveti / eṣu hi santāpāparādhādi kartṛsāhityam-dyujana iti / dyujanā devāḥ / dyujanasya mṛtyunā saha manorathāvātpiḥ daityabalakṣayaḥ / atra karmasāhityaṃ darśayati-atra karotikriyetyādi / dyujanamṛtyoḥ ātpikriyāpekṣayā kartṛtve 'pi tasyopasarjanatvāt neha kartṛsāhityam / yā tu (cakra iti)pradhānabhūtā karotikriyā tadapekṣayā karmatvātkarmasāhityametaditi yāvat / evaṃ karaṇādisāhityavaicitryamunneyam / atha punarvaicitryāyāha-iyaṃ ceti / utprekṣitpamiti / dhanuṣa utkṣepaḥ jyāvandhasaṅghaṭṭanam / āsphālanamākarṣaḥ / śilīmukhamokṣa ityādi kramikāṇi dhānuṣkakarmāṇi / tatrā karṣaṇamātrāntaṃ paripaṇānāttāvantyevopavarṇitāni / tatrātivatsalasya kauśikasya pulakānāṃ dhanurutkṣepasama samayamutkṣepaḥ, matsaragrastatvāt utkṣepamātrā paritoṣitānāṃ bhūpānāṃ dhanurnati(sama)samayaṃ mukhanatiḥ / paripaṇatākarṣaṇasya janakasya natyantaṃ saṃśayānuvṛtteḥ / jyāsphālanasamasamayaṃ saṃśayabuddhyāsphānam / vaidehyāḥ punaḥ paripaṇanasiddhyantamanākṛṣṭamanaḥsamākarṣasamasama(yaṃ)ma(naḥ)samākarṣaḥ / bhārgavāhaṅkṛtikandalasya tu dhanurbhaṅgāntamabhagrasya bhaṅgasamasamayaṃ bhaṅgaḥśrīmatā rāmacandreṇākārīti samanvayāt karmasāhityamiha mālātvenāvatiṣṭhate / evamanyadapi mālātvena jñeyam / guṇaprādhānabhāvo yaḥ śābdastena bhidotkaṭā / saṃśritātiśayoktiṃ ca sahoktiḥsamayormatā // atha vinoktyau saṅgatimāha-sahoktipratibhaṭetyādi-pratibhaṭabhūtāṃ pratiyogibhūtām / tatra sūtram- vinā kañcidanyasya sadasattvābhāvo vinoktiḥ // ruass_30 // vyācaṣṭesattvasyetyā(di) / (vyatyayenābhāvaśabdārthau)pratyekamabhisambadhyete / śobhanatvābhāvo 'śobhanatvaṃ tattvābhāvaḥ śobhanatvamiti / kañcidarthaṃ vinā yatra śobhanatvaṃ nāsti saikā vinoktaḥ / yatra tvaśobhanatvaṃ nāsti sānyeti dvirūpeyamityarthaḥ / nanu kasmiṃścit tattvāsatve ityetāvataiva paryātpau (kiṃ?)niṣedhadvayāśrayaṇagauraveṇotyata āha-atra cetyādi / anyanivṛttiprayukteti / anyanivṛttiścet sadasattvanivṛttiṃ na prayojayati / tadā na vinoktyalaṅkāraḥ / na hyasmin sati tattvamasattvaṃvetyuktau vicchittiḥ kācit / ato 'nyanivṛttiprayuktā sadasattvanivṛttireva vinoktyalaṅkāraḥ iti bhāvaḥ / asminsati sattvamasattvaṃ ceti vastuvidhiḥ , sattvalaṅkāraphalatvena prātpe prakāśyata ityāha-evaṃ cānyanivṛttāvapi ityādi / dvirūpāyā api paripāṭyodāharaṇaṃ - vinayeti / atra vinayaśaśisatkatvanivṛttyā śrīniśāvidagdhā (dhatā)ni vṛttiriti sattvābhāvodāharaṇam / vinayādiṣu ca satsu śrīprabhṛtisadbhāvaḥ phalatvena prakāśyate / tadidamabhisandhāyāha-atra vinayādītyādi / vinādi śabdābhāve tadarthaṃ sadbhāve vinoktireveti vyutpādayitumāha-atra vinā śabda ityādi / yathā sahoktāviti / sahoktāvapyayaṃ nyāya iti yāvat / atrodāharati-nirarthakaṃ janmeti / atra tuhināśudarśanaṃ vinā nalinījanma na śobhanamiti pratīyate / ato vinoktiḥ iyam / vināśabdānupādāne tvārthīti viśeṣaḥ / tadidamabhisandhāyāha-ityādau vinoktirevetyādi / atra ca hetuhetumadbhāvavyaktayo vinoktereva vicchittiviśeṣādhāyakaḥ na punaralaṅkārāntaramityāha-iyaṃ ca parasparetyādi / udāhṛtaviṣaya iti / nirarthakaṃ janmetyayamudāhṛto viṣayaḥ / mṛgalocanayeti / loke hi mṛgalocanāṃ vinā vicitravyavahārapratibhāprāgalbhyaṃ nāsti suhṛdā vinā ca sundarāśayatvam / asya tu narendrasūnorna tayeti ślokārthaḥ / asattvā bhāvaṃ darśayati-atrāśobhanatvābhāvādityādi / pratibhāprāgalbhyaṃ sundarāśayatvaṃ ca śobhanapadārthau / nigamayati-saiṣā dvidheti / sadasattvanivṛttiścennivṛttyānyasya varṇyate / tadā dvidhā vinoktiḥspādvidhiratra phalaṃ bhavet // atha viśeṣaṇavicchittimūlau samāsoktiparikarau prastauti - adhunā viśeṣaṇeti / viśeṣaṇa vicchittiśca dvirūpā sābhyaṃ sābhiprāyatā ca / sāmye samāsoktimadhikaroti-tatrādāvityādi / tatra sūtram / viśeṣeṇasāmyādaprastutasya gamyatve samāsoktiḥ // ruass_31 // yatra viśeṣyāṃśe prakṛtamātraparatā viśeṣaṇasāmyāt punaraprakṛto 'vagamyate sā samāsena saṃkṣepeṇā abhidhānāt samāsoktiḥ / tadetadvyācikhyāsurviṣayavibhāgāyāha-iha prastutetyādi / kvacidvācyatvam / ubhayeṣāmiti śeṣaḥ / kvacidgamyatvaṃ, ekatareṣāmita śeṣaḥ / śleṣanirdeṣabhgyeti / viśeṣaṇaviśeṣyāṃśayoḥ śleṣoranibandhane netyarthaḥ / pṛthagupādānena viti / viśeṣaṇāṃśe pṛthak śabdopādānenetyarthaḥ / etaddvibhedamapi vācyatvaṃ śleṣālaṅkārasya viṣayaḥ / yadā purgamyatvaṃ prastutaviṣayaṃ viśeṣaṇasāmyāt tadānīma prastutapraśaṃsā, yadā tvaprastutaviṣayaṃ tadā samāsoktiriti vivekaḥ / aprastutasya gamyatve yadi viśeṣyasyāpi sāmyaṃ tadā kiṃ syādityata āha-viśeṣyasyāpi sāmye śleṣaprāpteriti / śleṣamūladhvaniprātperiti yāvat / nanu śleṣālaṅkāraḥ śabdaśaktimūladhvaniśceti triṣu viṣayeṣvapyasti śliṣṭapadāpanibandhaḥ / tatra yadā śleṣaḥ tadārthadvayasya niyamena vācyatā / vācyatvaṃ caivaṃ saṃbhavati-yadārthau dvāvapi prākaraṇikau staḥ aprākaraṇikau vā tadā viṣeṣaṇaviṣyāṃśayordvayorapi śliṣṭapadopanibandhāt śleṣālaṅkāraḥ / abhidhāyā aniyantraṇāt dvāvapyarthau vācyau / atha yadaikasya prākaraṇikatvamitarasya aprākaraṇikatvaṃ tadā viśeṣyāṃśe pṛthak śabdopādānabalādeva śleṣālaṅkāraḥ / yadi viśeṣyāṃśe 'pi śliṣṭapadopanibandhaḥ tadā prakaraṇaniyantritāyā abhidhāyāḥ prākaraṇikārthaḥ evopakṣayāda prākaraṇikarthāvagatirvyañjanasyaiva viṣayaḥsyāt / yadasamāsoktistadā / viśeṣaṇāṃśe arthadvayapratipādakaśabdopanibandhaḥ viśeṣyāṃśe tu prākaraṇikārthamātraparatā / tadā viśeṣaṇasāmyādaprastutasya gamyatvāduktalakṣaṇā samāsoktiḥ / yadā punaḥ prākaraṇikāprākaraṇikayoḥ viśeṣaṇaviśeṣyāṃśe 'pi śliṣṭatā tadā tāvanna samāsoktiḥ viśeṣaṇamātrasāmyalakṣaṇā yataḥ śleṣālaṅkāratvaprātpirapi / katham? tatrārthadvayasya vācyataiva lakṣaṇaṃ yataḥ, na hyatra dvayorvācyatopapattiḥ prakaraṇapakṣapātinyā abhidhāyā aprākaraṇiker'the sparśābhāvāt aprākaraṇikasya samanvayasamanantara pratītikatvāt śabdaśaktimūlasya dhvaneḥ śleṣeṇa viṣayagrāsaprasaṅgācca / vivikto 'yaṃ ghaṇṭāpathaḥ dhvaninidarśanarahasyavidāmityalam / atha samāsoktirūpakayoḥ vaidharmyaṃ vivecayati-viśeṣaṇasāmyavaśādityādinā / hirhetau / yato viśeṣaṇasāmyādaprastutor'thaḥ pratīyate, ato viśeṣyāṃśe saṃsparśābhāvādviśeṣyaṃ prakṛtārthaṃ na svena rūpeṇa rūpavantaṃ kartumīṣṭe kindu viśeṣaṇāṃśapratītaṃ svavyavahāraṃ viśeṣaṇāṃśapratīte prakṛtārthavyavahāre 'vacchredakatvena samāropayati / tadidamāha-prastutā vacchredakatvena pratīyata iti / avacchekatvāccetyādi / vyavahārasamāropaḥ na turūpakādvaidharmyamityāha-avacchedakatvāccetyādi / vyavahārasamāropaḥ na tu rūpasamāropaḥ / nanu yadā rūpasamāropaḥ tadā kiṃ syādityata āha-rūpasamāropetyādi / avacchrāditatvena kroḍīkṛtvena / prakṛtarūparūpitatvāt aprakṛtarūpeṇa uparañjitatvāt rūpakameva / vivecitaṃ caitadyathāyogaṃ pariṇāmālaṅkṛtau / atrāvāntaraślokāḥ - aprastutaṃ pratītaṃ cedbhedakāṃśaikasāmyataḥ / vyavahāraṃ samāropya prastute nyagbhavatyathā // tenāprastutavṛttāntāropeṇa prastutaṃ svayam / saṃkṣepeṇocyate tasmātsamāsoktiriyaṃ matā // syādviśeṣyāṃśasāmyaṃ cetprastutākārarūpitam / bhavedaprastutaṃ bhedyaṃ rūpakālaṅkṛtistadā // iti // asyā viśeṣaprapañcanārthamāha-tacca viśeṣaṇasāmyamityādi / sādhāraṇyamubhayatra pravṛttinimittasaṃbhavaḥ / aupamyagarbhatvaṃ tadgarbhasamāsāśrayaṇāt / itthaṃ tadviśeṣaṇasāmyaṃ tridhā bhavatītyarthaḥ / ataḥsamāsoktiraṃpi tridhā / krameṇodāharaṇāni-upoḍharāgeṇoti / rāgaḥ sandhyāruṇimā kāmaśca / tāraketyato nakṣatradṛgantarmaṇḍalayoḥ pratipattiḥ / mukhaṃ prārabhbho vaktraṃ ca / timiramaṃśukamiva timirasadṛśamaṃśukaṃ ca / lakṣaṇaṃ yojayitumāha-atra niśāśaśinorityādi / nāyakaścanāyikā ca nāyakau / "puṃmāṃstriye"tyekaśeṣaḥ / upoḍharāgatvādiśliṣṭa viśeṣaṇamahinmā khalvatra niśāśaśinau nāyakavyavahāra viśiṣṭau pratīyete / nanu katham atra nirjñāyate vyavahārasamāropo na rūpasamāropa ityata āha-aparityaktetyādi / yadi rūpasamāropastadā prakṛtau rūpakanyāyena svaṃ svaṃ rūpamavacchrāditatvena parityajya yadavacchrādakamupamānarūpaṃ tādrūpyamupagṛhṇāti / iha punarviśeṣyāṃśe niṣpratiyogikatayā jñātayorata evāparityakta sva rūpayoḥ niśāśaśinorviśeṣaṇasāmyāvagamitena nāyakatvadharmeṇa viśiṣṭatayā pratīteḥ / ato vyavahārasamāropa eva / tanvīti / puṣpam ārttavaṃ rajaḥ, prasūnaṃ ca / iha tanutvādīnāṃ viśeṣaṇānāmubhayatraikārthatāsāmyaṃ na tu śliṣṭatā / tadetadāha-atra tanutvetyādi / nanu tanutvādidharmasāmyāt kathaṃ latāvyavahārapratītirityata āha-tatra ca lataiketyādi / vikāso hi latāyā eva tatsamāropo lolākṣyā latāvyavahārapratīteḥ kāraṇam / nanu vikāsasya lataikagāmitvātkathaṃ sādhāraṇyamityata āha-vikāsastvityādi / yathaivaṃ viśeṣaṇasādhāraṇyaṃ dharmasamāropaśca vyavahārasamāropasya kāraṇaṃ tathā kāryasamāropo 'pīti vyutpādayutumāha-evaṃ ca kāryetyādi / kāryasamāropanibandhano hi bheda iha dharmasamāropanītyā sujñānaḥ upari ca śuddhatvena pṛthagrāśīkariṣyati / ata iha nodāhṛtaḥ / evamādau dharmakāryayoranyatarāropamantareṇa aprakṛtārtho nāvagamyate / prakaraṇaniyantritāyā abhidhāyāḥ prākaraṇikārtha evopakṣayāt / ato dharmakāryayoranyatarāropa eva vyañjanavyāpārotthā panenāprakṛtārthāvagatihetuḥ / ito viśeṣaṇasādhāraṇyanibandhanāsamāsoktirnyāyavidāmeva vibhaktaviṣayā / asphuṭatvāttadidamabhisandhāyāha-iyañcetyādi / pūrvāpekṣayā śliṣṭaviśeṣaṇanibandhanā samāsoktiḥ pūrvā tadapekṣayetyarthaḥ / dantaprabhā puṣpaciteti / atrānapekṣitākhyāne vākye śravaṇa samanantarameva dantaprabhāpuṣpacitatvādinā hetunā hariṇekṣaṇāyāḥ suveṣatā pratīyate / atastadā suveṣatvalakṣaṇakāryavaśādviśeṣaṇānāṃ dantaprabhāḥ puṣpāṇīvetyupamāsamāsaparatvam / atha dantaprabhāsadṛśaiḥ puṣpairiti madhyamapadalopi samāsāntarapratyāyitaiḥ puṣpapallavādibhiḥ viśeṣaṇāsāmyadaśāyāṃ latāvyavahārapratītiḥ / tadetadavabodhayati-atra dantaprabhā ityādinā / latāvyavahārapratītiriti vadatā rūpakasamāsasyāprātpirāsūcitā / vyavahārasamārope samāsoktiḥ / rūpasamārope tu rūpakamiti pratipāditam yataḥ ataḥ pratīto 'pi rūpakasamāsa iha nyāyato na prāpnoti / nanvevamādau prāgupamāsamāsāsasamāśrayaṇanimittaṃ yadi suveṣatvādinā nopāttaṃ tadā kiṃ syādityata āha-atraiva parītetyādinā / parītā keśapāśālivṛndena parigatā / iha dantaprabhāpuṣpāṇīvetyādinā kimupamāsamāsaḥ, uta dantaprabhā eva puṣpāṇītyādiko rūpakasamāsa iti sandehaḥ, upamārūpakayoḥ sādhakabādhakābhāvāt / ataḥ sandeharūpasaṅkarasamāśrayeṇa pūrvaṃ yojanā / na ca mantavyaṃ samāsaḥ sandeho papanna iti, sandehasya kavipratibhotthā pitasya vicchrittirūpatvāt / ataḥsaṅkarasamāśrayeṇādau yojanā / atha sandehopaśamakāle dantaprabhāsadṛśaiḥ puṣpairityādi pūrvavadeva madhyamapadalopasamāsaḥ latāvyavahārapratītau samāsoktāveva viśrantiḥ / itthaṃ ca sati upamā samāsagarbhatayā saṅkarasamāsagarbhatayā ca samāsoktibhedo 'yaṃ dvidhā darśito mantavyaḥ / nanu kevalarūpakasamāsāśrayeṇāpi samāsoktibhedo 'yaṃ kiṃ neṣyata ityata āha-rūpakagarbhatvena tviti / prāk rūpakasamāse atha tadgarbhatayopamāsamāsāśraye yadyapi viśeṣaṇasāmyaṃ bhavatyeva, tathāpi na tat samāsokteḥ prayojakam / kutaḥ? ekadeśavivartimukhenaiva latāvyavahārapratītau samāsokteḥ vaiyarthyāt / nanu upamāsamāse saṅkarasamāse ca samāsoktivaiparthyaṃ kiṃ na syādityāha-na ca prāṅnidarśitetyādi / eṣa nyāyaḥ samāsoktivaiparthyāpattilakṣaṇaḥ / tatra hemumāha-upamāsaṅkarayorekadeśavivartinorabhāvāt / na hyupamālaṅkāraḥ saṅkarāṅkāraśca ekadeśavivartitvena kenacidanuśiṣṭau / ataḥ svatantrālaṅkāratvasaṃśayānnānyabādhakṣamau / rūpakaṃ tu ekadeśavivartitayānuśiṣṭamanyabādhakṣamameva / ata evaṃvidhe viṣaye rūpakaprātpau samāsokte prātpiriti sodāharaṇaṃ darśayitumāha-taccaikadeśavivartītyādi / nīrakṣya vidyunnayanairiti / payodo vidyunnayanairniśāyāmabhisārikāyāḥ mukhaṃ nirīkṣya dhārānipātaiḥ saha candro mayā vānta iti dhiyevārtataraṃ rarāsetyarthaḥ / atrāśliṣṭam ekadeśavivartirūpakaṃ samāsokternāvakāśaṃ dadātīti darśayati-atra nirīkṣaṇetyādi / nirīkṣaṇaṃ hi puruṣadharmo na payodadharmaḥ / ataḥ puruṣānusāreṇa yojane vidyuta eva nayanānīti rūpakameva na punarupamā saṅkaro vā / ataḥ payode draṣṭṛpuruṣarūpaṇamarthāditi ekadeṣavivartitā / taccedamārtataraṃ rarāseti pratīyamānotprekṣāyā eva nimittaṃ samāsokte raprātpireveti bhāvaḥ / maganaṇaneti-patrāṇi dalāni tānyeva patrāṇi tāladalāni / lipayorītayaḥ tā eva lipayo 'kṣara sanniveśāḥ / kāyastho dehī gaṇakaḥ / eṣu rūpaṇasāmarthyānmadano mahārājatayā madhuśca śrīkaraṇāgraṇītvena rūpitaḥ pratīyate / tadetadupadarśayati-atra hi patralipītyādi / nanu patrāṇīvetyādirupamā kiṃ na syādityata āha-dvirephamaṣītyādi / maṣīyogo hi madhāvasaṃbhavannupamā samāsaṃbādhitvā gaṇakavṛtteḥ saṃbhavastadanusāreṇa rūpakasamāsaṃ sādhayatīti yāvat / nanu samāsoktiprastāve kiṃ sodāharaṇaṃ rūpakabhedapradarśanenetyata āha-asya ca pracura ityādi / asya ekadeśavivartirūpakasya / atrāvāntaraślokau- syādaupamyasamāsena samāsoktirviniścaye / syātsaṅkarasamāsena samāsasya tu saṃśaye // na rūpakasamāsasya prātpāvasyāḥ pravartanam / rūpakādarthasaṃsiddherekadeśavivartinaḥ // ataḥ prabhedāntaraprathanāya uktabhedān saṃcaṣṭe-tadevamityādi / iyaṃ khalu śliṣṭātsādhāraṇādaupamyagarbhācyeti viśeṣaṇavaicitryāt tridhoddiṣṭā / tatra śliṣṭādviśeṣaṇādekavidhā / sādhāraṇātpunardharmasamāropakāryasamāropābhyāṃ dvidhā / aupamyagarbhādapi upamāsamāsena saṅkarasamāsena ceti dvidhā / śliṣṭāśliṣṭatayā tu rūpakasamāsadvayamasyā na viṣayaḥ / ataḥ pañca prakārāḥ / itthaṃ viśeṣaṇasāmyātpañcaprakāratvasiddhā vavāntaraṃ viśeṣasahitāmimāṃ punastrirāśikatayā saṃcaṣṭe-itthaṃ śuddhakāryetyādinā / kāryasya śuddhatvaṃ nāma nirūpita viśeṣaṇasāmyā saṃkīrṇatā / prathamaṃ viśeṣaṇasāmyanibandhanabhedodayāvarvāgityarthaḥ / atraitadākūtam-viśeṣaṇa sāmyādaprastutasya gamyatve hi samāsoktiḥ / tacca viśeṣaṇasāmyaṃ śuddhakāryasamārope satyupacaritaṃ, yathā vilikhatītyādāvudāhariṣyamāṇepadye sa eko rāśiḥ , yadā punaridamanupacaritaṃ tadā pañcadhodāhṛtam prāk sa dvitīyaḥ / ubhayamayatve tu tṛtīyo rāṣiḥ / anupacaritaviśeṣaṇasāmyanibandhanasya nyāyanirbharatvena prāk pradarśanaṃ pañcavidhatvena kṛtamiti / atha tadeva prāk pradarśanamanusmārayati-viśeṣaṇāsāmyaṃ ceti / nanu śuddhakāryasamārope viśeṣaṇasānyamupacaritam , anyadātvanupacaritaṃ anugatamekarūpaṃ tu prayojanaṃ nānupaśyāma ityata āha-sarvatra cātretyādi / evakāreṇa tadekaprāṇatāṃ samāsokterabhaipraiti / tasya cāturvidhyaṃ darśayati-sa ca laukika ityādi / vastujātiguṇādi / anena ca vyavahārasamāropacāturvidhyena rāśitrayamapi pratyekaṃ caturdhā prathate / ataḥsamāsoktiḥ prapañcacavatītyāha-tadevaṃ bahuprapañceti / tatrādyaṃ rāśimudājihīrṣarāha-tatra śaddhakāryeti / vilikhatīti / uccairvilekha(na)(?)gāḍhaṃ kacagrahaḥ patrāvalyāmasāmañjasyamaṃśukavikarṣaśceceti haṭhakā (mu)kakāryam / haṭhāditi vikarṣathaṇa kriyāviśeṣaṇam / atropacaritatvādaprastutāvagatau viśeṣaṇasāmyaṃ nātibaddhabharam api tu śuddhakāryasamāropa eva ityāha-atra patrāvalītyādi / khadire 'tyasaṃbhavāt patrāvalīgrahaḥ / vyutkramoktānāṃ kramasvārasyāyānusmārayativiśeṣaṇasamyeneti / viśeṣaṇasāmyaṃ hi yadā śliṣṭatā tadobhayārthatā / yadā sādhāraṇyaṃ tadobhayatra pravṛttinimittasaṃbhavaḥ / yadaupamyagarbhaviśeṣaṇatā tadā samāsabheda iti / viśeṣamasāmyavaśādeva aprastutāvagatiriti jñeyam / athobhayamayatvenodāharatilirlūnānīti / nīrasaiḥ śuṣkai rahṛdayaiśca / kaṇṭakibhiḥ kṣudraśaṅkumadbhiḥ ghātakajanayogibhiśca / ubhayamayatāṃ yojayati-atra kaṇṭakibhiriti / eṣitriṣu rāśiṣu vyavahārasamāropa vaicitryanibandhanāt bhedānupadarśayitukāma āha-vyavahārasamāropetyādi / dyāmāliliṅgeti / ambaraṃ nabho vāsaśca / nimagracarapuṣpa śaratvaṃ dāhena / taruṇaḥ prabalo yuvā ca / atra ambarakarataruṇeṣu viśeṣaṇa sāmyam / anyatra kāryasamāropaḥ / atra laukikavastuni laukikavyavahārasamāropaḥ / pradarśitodāharaṇeṣu ca / tatra laukikaṃ vastu vividhamityāha-laukikaṃ ceti / yairiti / ekarūpamavikṛtaṃ / vṛttiṣu jāgaritādiṣu / avyayaṃ sauṣu(ptyā)diṣu sthagitam / ata evāsaṅkhyatayā pravṛttam / jāgare viśvaḥ prathamaḥ , svapne taijaso dvitīyaḥ, sauṣupte prājñastṛtīya iti / saṅkhyayā vastuto rahitaṃ turīyasya sarvānusyūtatvāt / uktaṃ hi śrīmadgauḍapādauḥ-"māyā saṅkhyā turīyami"ti / yairīdṛśaṃ tvāṃpaśyadbhiḥ paratvajuṣo vibhakterlopaḥ kṛtaḥ / asmātparamastīti vibhāgo lutpaḥ / taistava sakṣaṇaṃ kṛtaṃ (manye)parameśvarasya hi sarvavṛttiṣvakatvaṃ rūpamavyayatvaṃ asaṃkhyatā na kutaścidapideśakālāderbheda iti idameva lakṣaṇam / idamāgamaśāstraprasiddhaṃ vastu / atha sarvāsu kārikādivṛttiṣvekatvādisaṃkhyārahitamavyaye hi syāditi pratiyogyekatvaṃ nāsti kiṃ tvabhedaikatvamevar / idṛśamavyayaṃ paśyadbhiḥ paratvajuṣaḥ prakṛteḥ paratvalakṣaṇāyāḥ vibhakteḥ prathamāderlopaḥ kṛtaḥ / idamavyayalakṣaṇaṃ"sadṛśaṃ triṣu liṅgeṣvi"tyādinā pratipāditam / idaṃ vyākaraṇāprasiddhaṃ vastu / atra viśeṣaṇāsāmyameva / sīmānamiti / atra nayanasīmālaṅghanena pratyakṣapramāṇasyāviṣayatā / anyenāsaṅgatyā niyatasambandhābhāvāt anumānasya, vacaḥsparśābhāvācchabdasya laukikasya adṛṣṭo pamānatayopamānasya, arthādanāpātādarthāpatterna ca na yaditi pramāṇānuktāvapi vastutar idṛśi lāvaṇye mīmāṃsādisiddhādṛṣṭādivastusamāropaḥ / codanaikalakṣaṇasya pramāṇāntarāsannikarṣādatra viśeṣaṇāsādhāraṇyam / śāstrīyavastuno vaividhyaṃ pradarśayati-evaṃ tarke tyādi / svapakṣeti / pakṣo garut sādhyadharmaviśiṣṭo dharmī ca / hetisāyudhaṃ heturliṅgaṃ ca / viśeṣo 'tiśayaḥ padārthaviśeṣaśca / mānāroṣaḥ pramāṇaṃ ca / mandamagnimiti / atra mandāgriśvayathutimiradoṣāvirbhāvaḥ oṣadhipaterbhiṣajo 'sannidhāviti / atra viśeṣyāṃśe 'pi sāmyamityudāharaṇāntaraṃ mṛgyam / yadvā candramasa iti viśeṣyādhyāhārādoṣadhipaterityetat viśeṣaṇātayā vivakṣiṇīyam / prasarpattātparyairiti / ye tātparyavidaḥ ye cānumānarasikāḥ tairapi (avi)jñeyaścāsau pārimityaṃ jahāti na vaktuṃ śakyaḥ na ca lakṣayituṃ kintu guruvaraḥ !tava sahṛdayastho guṇagaṇo budhairapūrvavyāpāraguṇagaṇāntaravyāpārātiśāyi vyāpāra ityavasitaḥ / atra guṇagaṇe śṛṅgārādirasavyavahāraḥ samāropita ityāha-atra bharatetyādi / rasaṃ hi bharatopajñam āmananti / vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattirityāmnānāt / tadvyavahāramupapādayati-tathā hyatretyādinā / na tātparyaśaktijñeya iti / tātparyaṃ hi nāma abhihitānvayamate samanvayaśaktiḥ abhidhottīrṇā samanvayamātra viśrāntayānayā samanvayasamanantara pratītiko raso na jñāyate / vibhāvānubhāvavyabhicāribhāḥsaha niyatasambandhābhāvādanumānasyāpi na viṣayaḥ / sākṣātsaṅketā viṣayatvāt na vācyaḥ / mukhyārthabādhādyabhāvannāpi lakṣyaḥ api tu vedyāntaravigalanādaparimitaḥsan abhidhālakṣaṇātātparyottīrṇena vyañjanākhyena kāvyaikagāminā śāstrāntarāpūrveṇa vyāpāreṇa viṣayīkriyamāṇo laukikatvāt anukāryamabhinayaprayāsanighnatvāt anukartāraṃ ca parihṛtya sahṛdayaikagata iti budhairavasīyate / diṅmātramidaṃ, rasamīsāṃsāyāṃ vistaraḥ / prakṛtānupayogīti na kriyate / saṃpradāyaprakāśinyāṃ kāvyaprakāśaṭīkāyāṃ vitatya kṛta iti tata evāvadhārya ityalam / jyotiḥśāstrādivastusamāropo 'nayā rītyā jñeya ityāha-evamanyaditi / paśyantīti / atraidupahvaram-vāgdevatā hi parā paśyantī madhyamāvaikharī ceti catuṣpadaparimitā / tatra nāmarūpātmakaṃ prapañcaṃ svātmanyupasaṃhṛtya svarūpajyotīrūpiṇī jāgaritādidhāmatrayollaṅghinī parā / nāmarūpaprapañcollāsanāya prāthamikaprāṇaparispantābhimāninī kandamandirā maṇipūrakāvadhiprasarantī bījabhāvāpannanirvibhāgavarṇamayīviśvābhimukhī bhavantī sauṣutpavṛttiḥ paśyantī / pārāyāḥ sakāśāduditā maṇipūrakāt anāhatāvadhi prāṇaparispandotkṣubhitabuddhivṛttyabhimāninī varṇapadādiparigrahāntaḥsaṃjalapātmikā paśyantīprabhāvā svapnavṛttirmadhyamā / anāhatānmukhakarandarāvadhi prasṛtābahiḥsaṃjalpātmikā sthūlā madhyamodbhavājāgaritavṛttirvaikharī / āsāṃ nāma niruktyādiviśeṣaḥ prathamaślokavivaraṇe prapañcitaḥ / atha saṃhārāvasare jāgaritalayapuraskāreṇa vaikharī madhyamāyāṃ līyate / madhyamāyayāṃ līyate / madhyamā svapnalayapuraskāreṇa paśyantyām, sā ca sauṣutpalayapuraskāreṇa parāyām, parā turīyaparvātmikā samādhivṛttirucyate / itthaṃ ca sati śaktimānātmā parāyāṃ turīyāṃ , paśyantyāṃ prājñāḥ, madhyamāyāṃ taijasaḥ, vaikharyāṃ viśva ityāgamārthadik / atha śabdasaṅgatyā vyākurmaḥ / prabho!vaśyendriyatayā prabhavanaśīla! tava parayā devyā saha krīḍādṛḍhāliṅgane aprayāsena tādṛśī samādhisāmarasye pravṛtte bāhyā vāk kathaṃ cāṭūccāraṇācāpalaṃ sphuṭatālvoṣṭhapuṭavyāpāramakhatatāṃ kathaṃ nāma vitanutāṃ cāpalakathaiva nāstītyarthaḥ / kuto nāstītyata āha-ābhyantarī paśyantī trapayevātmānaṃ yatra tirayati, madhyamāpekṣayābhyantaratamā svātmānaṃ na prakāśayatumīṣṭe / turīyaparvaṇi prāṇānudayādyatra madhyamāpi madhuradhvanyujjihāsārasāt truṭyati / antaḥsañjalparūpaṃ madhuramapi dhvaniṃ nonmūlayatītyarthaḥ / yatra parā samādhau paśāyantīmadhyamayoranudayaḥ / tatra vaikharī kathaṃ nāma pravartatām iti tātparyārthaḥ / atrāgamasiddhe vastuni laukikavastuvyavahāraḥ śṛṅgārātmakaḥsamāropitaḥ / yathā parayodevyā paṭṭamahiṣyā saha tava kriḍādṛḍhāliṅgane pravartamāne anyā kācidābhyantarī ābhyantaratvādeva yuvayorāliṅganaṃ paśyantī trapayevātmānaṃ yatra tirayati gopayati / madhyamāpi nābhyantarī na ca bāhyā / madhyamāvṛttirmadhuradhvaniḥ yathā bhavati tathā ujjihāsārasāt truṭyatiṣa / udgātukāmā kautukāduparamati / tatra bāhyā parigrahaveśyā cāṭūccāraṇacāpalaṃ kathaṃ vitanutāmiti / atra lakṣaṇayojanāyāha-atrāgameti / laukikavastuni kāvyopayogivaividhyaṃ uktacaraṃm anusmārayati-laukikavastviti / nanu viśeṣasāmyaṃ samāsoktilakṣaṇamuktam / śuddhakāryasamārope tu tadavyāpakamityata āha-tatra śuddhakāryetyādi / śuddhakāryasamārope hi vilikhati kucāvityādau yat kucavilekhanādi ha(ṭha)kā(mu)kakāryaṃ tasya yadyapi na mukhyatayā yat khadirādiviśeṣaṇatvaṃ, athāpyupacāreṇa viśeṣaṇīkaraṇaṃ , tat (tatra?)yathākathañcillakṣaṇayojanā kāryā / nanu kiṃ upacārāśrayaṇenetyata āha-pūrvaśāstrānusāreṇetyādi / atha yatra samāsokterasāmañjasyaṃ tatra nyāyasañcāreṇa samañcāreṇa samañjasīkartumāha-iha tvityādinā / aindraṃ dhanuriti / ārdranakhakṣatābham aindraṃ dhanuḥ pāṇḍupayodhareṇa dadhānā sakalaṅkaminduṃ prasādayantī śaradravestāpabhabhyadhikaṃ cakāra / payodharo medhaḥ kucaśca / prasādāti śayekalaṅkoddhurībhāvāt sakalaṅkatvoktiḥ jāratvāviṣkaraṇāya / pravṛḍapekṣayā śaradiraveḥ tāpādhikyam / atra carcā-astitāvadityādi / nāyakatvapratītirastīti pratijñaghāyā tadākṣipati-na cetreti / sākukastyā nāyakatvapratītirastīti pratijñāya tadākṣipati-na cātreti / sākutastyā nāyakatvapratītau nāstiheturityarthaḥ / hetusadbhāvamāśaṅkya nirācaṣṭe-prasādayantītyādi / sakalaṅkaprasādalakṣaṇaviśeṣaṇasāmyāt śaradastāvadisti nāyikātvapratītiḥ, tajanuduṇatvenendurarayornāyakatvapratītiriti cet manyase, naitaddhayate / kutaḥ ārdranakhakṣatābhaṃ aindraṃ dhanuriti viśeṣaṇasyāsāmyāt / aindraṃ dhanuḥ śarada evaviśeṣaṇaṃ na nāyikāyāḥ / nanvārdranakhakṣatābhamiti viśeṣaṇaupamyādekadeśavivartinyupamā śaradi tatsāmarthyādinduravyoḥ nāyakatvapratītirastvityata āha-na caikadeśeti / yadyekadeśavartinyupamā kenaciduktā tadā tatsāmarthyādanayornāyakatvapratītiḥ syāt / na ceyamuktā kenacit / ata statsāmarthāt kathamanayornāyakatvavyavasthitiḥ / atra samādhitsurāha-ucyata iti / ekadeśavivartinītyādi / yadyapi sākṣānnoktā athāpi nāsyāḥ pratiṣedho 'sti / nanūktipratiṣedhayordvayorapyabhāve kathaṃ saṃbhava ityata āha-samānyalakṣaṇeti / nanu yadyekadeśavivartinyupamāyā iha saṃbhavaḥ tadaryupamālaṅkārasyaiva prātpirma samāsokterityata āha-athātretyādi / athetyadhikāre / yadyupamānatvena nāyako 'dhikārī kaścitpratīyate, bhavetprātpirupamālaṅkārasya / nahi pratīyate nāyako 'tra kaścidadhikārī / api tu raviśaśinoreva nāyakatvavyavahāre pratītiḥ , tayorevāsyāṃ śaradi nāyakatvopacārāt / itthaṃ samāsoktiprātpau, tadanusāreṇa śabdanyāso nyāyya ityata āha-tadatretyādi / ārdranakhakṣate śrutyāsthitamapyupamānatvamindradhanuṣisaṃcāraṇīyam / kutaḥ? vastuparyālocanayā / tāmeva vastuparyālocanāṃ sphuṭayati-indracā(pābhaṃ)ityādi / pratītiḥ padārthāntarasamabhivyavahārādittham eva yataḥ / anyaniṣṭhasya dharmasyānyatra saṃcāraṇaṃ kutra dṛṣṭamityata āha-yathā dadhnetyādi / dadhnā juhotītyatra hi havanagatatvena vidhiḥ pratītaḥ sa tvagnihotraṃ juhotītya(ta)eva siddha iti / vastuparyālocanayā yathādadhni saṃcāyete tathehāpyanusandheyamiti yāvat / ataḥ samāsoktireveyamiti nigamayati-evamupamānuprāṇiteti / aindradhanuṣa upameyasyopamānatvaṅkḷpteḥ vaivakṣikopamānuprāṇitatvam / atha yatra nyāyataḥ samāsoktimapohya ekadeśavivartinyupamaiva prathate taṃ viṣayaṃ darśayitumāha-iha punariti / netrairiveti / atra saraḥśriyāṃ nāyikātvapratītau nimittaṃ vivacayati-saraḥ śriyamiti / viśeṣaṇasāmyānnāyikātvapratītirna samāsoktyā / ata eva vyavahārasamāropo 'pi na bhavatītyāha-tasmānnāyiketi / nāyikāpyatra saraḥ śriyāmupamānatayā, na tu vyavahārasasāropeṇa saraḥśrīdharmatayā ata evaṃvidhe viṣaye gatyantarābhāvādekadeśavivartinī upamaivopāsyā / anuktā kathamupāsyetyata āha-yaistviti / asmābhistāvadupapattibhiruktā / yaistu noktā tairapi gatyantarābhāvādupasaṃkhyātavyaivetyarthaḥ / nanu pūrvamekadeśavivartinyupamā nirākṛtā, samprati sādhiteti vyāghāta ityata āha-yatra tu keśapāśetyādi / dantaprabhāḥ puṣpāṇīvetyādi samāsenoktāyāmupamāyāṃ satyāmapi dantaprabhāsadṛśaiḥ puṣpairivetyādi samāsāntaramahimnā viśeṣaṇasāmyamupapadyate / tatraupamyagarbhaviśeṣaṇotthāpitā samāsoktireva yuktā / samprati tu netrairivetyatra gatyantarābhāvādekadeśavivartinyupamaiva vyavasthāpiteti vyaghātābhāvāt sarvamavadātam / athārthāntaranyāsa prabhāvitāyāmasyāṃ vaicitryāntaraṃ astītyāha - sā cetyādi / samarthyaḥ prakṛtor'thaḥ samarthakastvaprakṛtaḥ / athopagūḍha iti / upagūḍhe āliṅgite / yayau apagatā / atra samarthyagatā / asamāpteti / atra tu samarthakagatā / ubhayatra yojanāyāha-atropagūḍhatvenetyādi / upagūḍhatvaṃ śāntataṭitkaṭākṣatvaṃ ca viśeṣaṇasāmyaṃ tadutthāpitayā samāsoktyā nāyakavyavahārapratītiḥ / tathā sati samāsoktyāliṅgito yo 'yaṃ viśeṣātmā sa sāmānyātmanā arthāntaranyāsena samarthyate / sāmānyarūpasya ca samarthakasyotthānam / paribhraṣṭapayodharāṇāmiti śleṣavaśādupagūḍha iti viśeṣaṇaṃ sādhāraṇatayā sphuṭam / śāntataṭidityetattu prāgupamāgarbham / taṭitaḥ kaṭākṣā ivāsyā(va yasyā?) iti / atha taṭitsadṛśa kaṭākṣeti samānyarūpasamarthor'thaḥ strīliṅgapulliṅganirdeśagarbheṇa bhajanarūpeṇa kāryeṇotthāpitayā samāsoktyā samāropitanāyakavyavahāreṇa viśeṣātmanā ravisandhyāvṛttāntena samarthyate / utprekṣāvaśāt vaicitryāyāha-ākṛṣṭivegeti / veṣṭanā veṣṭanaṃ yasya mandaragireḥ, pādaḥ paryantaparvataḥ caraṇaśca / atra samāsokterutprekṣāyāśca samakālatāṃ darśayitumāha-atra nirmoketyādi / nirmokapaṭṭapariveṣṭanayā mandākinīti kathanāttadapahnavena mandākinīsamāropaḥ, tasyāśca yatprāntaparvataveṣṭanaṃ taccaraṇamūlaveṣṭanameveti, pādaśabdaśleṣotthayā bhede 'bhedaḥ ityevaṃrūpayā atiśayoktyādhyavasīyate / tathādhyavasitaṃ ca manthavyathetyādi phalotprekṣāmutthāpayati / sā ca amburaśimdākinyorbhartṛpatnīvyavahārasamāśrayāṃ samāsokti svasamakālamutthāpayatīti anayorekakālatā / itthamanyatrāpi darśayati-evaṃ nakhakṣateti / utprekṣāntaramanupraviṣṭeti samakālatā sūcitā / itthaṃ vaicitryam anusandheyamiti nigamayati-evamiyamityādi / viśeṣaṇāṃśasāmyenāprastutārthasya gamyatā / samāsoktirmatā yena saṃkṣipyārtho 'bhidhīyate // śuddhakāryasamārope sāmyaṃ syādaupacārikam / vyavahārasamāropaḥ sākṣādasyāṃ prayojakaḥ // syādviśeṣaṇasāmyaṃ cet samāsāntarasaṃkṣayāt / upamā bādhate naināmekadeśavivartinī // dṛśyater'thāntaranyāse samarthye ca samarthake / utprekṣāyoginī caiṣā kvacitsyādekakālagā // parikaraṃ lakṣayati- viśeṣaṇasābhiprāyatvaṃ parikaraḥ // ruass_32 // saṅgatimāha-viśeṣaṇavaicitryeti / vyācaṣṭe-viśeṣaṇanāmityādi / prasannagaṃbhīratvaṃ nāma padānāṃ vyāṅgyārthagarbhīkāra eva na tu vyaṅgyasya vācyātiśāyitā / nirvaktumāha-evaṃ ceti / vācyonmukhatvaṃ vācyāṅgatā // rājñaḥ iti / rājño na tu yādṛśatādṛśasya / tatrāpi mānadhanasya na tvavamānasahasya / kārmukabhṛto na nirāyudhasya / duryodhanasya na tu śakyayodhanasya / agrato na tvasamakṣyam / kurubāndhavasya miṣataḥ karṇasya śalyasya ca na niḥsahāyasya / sarvaiveya-"manādare ṣaṣṭhī" / itthaṃ miṣato duryodhanakarṇaśalyānanādṛtyetyarthaḥ / duḥśāsanasyetyanuktvātasya pāṇḍavavadhūkeśāmbarākarṣiṇa ityuktiḥ hantavyatvaprasiddhyai / jīvatā eva na tu mūrcchitasya mṛtasya vā / tīkṣṇākarajakṣuṇṇāda sṛgvakṣasaḥ na tvāyudhavidāritāt / koṣṇaṃ na tuparyuṣitam / mayādya pītamiti bhīmasenoktiḥ / sābhiprāyatāṃ darśayati-atretyādi / vākye 'pi darśayati-evamaṅgarājetyādi / viśeṣaṇānāṃ vyaṅgyārthagarbhīkaraṇalakṣaṇā / sotprāsatā parikaro vyaṅgyaḥ parikaro yataḥ // śleṣaṃ lakṣayati- viśeṣyasyāpi sāmye dvayorvopādāne śleṣaḥ // ruass_33 // arthadvayasya yadā prākaraṇikatvamaprākaraṇikatvameva vā tadā viśeṣaṇaviśeṣyayoḥ śabdasāmye śleṣaḥ / yadā tūbhayamayatvaṃ arthadvayasya tadā viśeṣyāṃśe pṛthagupādāne śleṣa iti sūtrārthaḥ / saṅgatimāha-kevalaviśeṣaṇeti / idamiti vacanaviśeṣaṇam / vyācaṣṭe-tatra dvayorityādi / viśeṣaṇaviśeṣyasāmya eveti / ubhayatra śabdasāmye satyevetyarthaḥ / viśeṣyāṃśe 'pi śabdasāmyaṃ tadā arthaprakaraṇādinā abhidhāniyāsyāt na tu śleṣasya / anekārtho hi śabdaḥ prakaraṇādinā prākaraṇika evārthe niyamyate / ādye tu prakāradvaye niyamahetvabhāvāt dvāvapi vācyau / itthaṃ sati vikalpo vyavatiṣṭhata ityāha-ata eveti / śliṣṭaprakāradvayeti / ādyaṃ prakāradvayaṃ śliṣṭaṃ viśeṣyāṃśe 'pi śleṣārthatvāt / yena dhvasteti / anaḥśākaṭam / abhavena asaṃsāreṇa balidaityajitkāyaḥ purāmṛtasaṃvibhāgakāle strīkṛtaḥ strībhāvaṃ nītaḥ / yaśca udvṛttakāliyādibhujaṅgaghātīti / aravalayavān aravalayaṃ cakram / agaṃ govardhanaṃ gāṃ mahīṃ ca yaḥ kṛṣṇaḥ varāhāvatāre adhārayat / yasya ca stutyaṃ nāma amaraḥ śaśimacchirohara ityāhuḥ / śaśimadrāhuḥ śaśinaṃ mathnātīti / andhakānāṃ vṛṣṇisarahacarāṇāṃ kṣayakṛt āvāsakaraḥ / sa mādhavastvāṃ sarvadā pāyāt / atha yena dhvastamanobhavena nāśitamanmathena balijitkāyaḥ viṣṇorvapuḥ purāṇāṃ saṃharaṇe astrīkṛtaḥ / yaścedvṛndrakalāvat stutyaṃ ca nāma hara ityāhuḥ / andhakāsurakṣayakaraḥ umādhavo gaurīpatiḥsarvadā tvāṃ pāyāt / atra hariharayordvayorapi prākaraṇikatā / nītānāmiti / lubdhairmadhulaṃpaṭaiḥ vyādhaiśca bhūriti kriyāviśeṣaṇam ekadā śilīmukhairbhramaraiḥ anyadā bhūribāṇaiḥ / vanaṃ jalaṃ vipinaṃ ca / kamalānāṃ padmānāṃ mṛgāṇāṃ ca / atra padmamṛgayoraprākaraṇikatā / sveccheti / viṣayo deśakośādistryādiśca / dehīti vitareti dehavāniti ca / mārgaṇaśatairyācakasārthaiḥ / vaktuṃ na yātītyekadā mārgaṇaśataiḥ prayogabhedān (t)śatasaṅkhyairbāṇaiḥ duḥkhaṃ dadātītyanyadā / jīvitaṃ jīvikā jīvaścar / iśvaraḥ durvidagdhaḥ / prabhuratra prākaraṇikataḥ, aprākaraṇiko manobhavaḥṣa atra viśeṣyayordvayorupādānam / udāharaṇatraye 'pi yojanāyāha-atra hariharetyādi / punastraividhyāyāha-eṣa ca śabdārtheti / udāttādīti / laukikaśabdeṣvapi svarabhedādevārthāvagatiḥ / tālvoṣṭhādivyāpāraḥ prayatnaḥ ayaṃ śabdānyatve hetuḥ / śabdaśleṣe liṅgāntaramāha-yatra prāyeṇeti / arthaśleṣastu anyathetyāha-ata eveti / ubhayaśleṣamāha-saṅkalanayeti / ubhayaśleṣamudāharati-raktacchadatvamiti / chadodalaṃvāsāśca / vikacāḥ vikasvarāḥ, kacarahitāśca / jalaiḥsaṅgataṃ nālamādadhānāḥ jaḍajanaiḥsakhyamalaṃ nādadhānāḥ / puṣpeṣu kusumānatareṣu ruciṃ śobhāṃ puṣpabāṇapriyatāṃ ca / ubhayaśleṣatāṃ darśayati-atraraktetyādi / pṛthaganudāharaṇe hetumāha-granthagauraveti / athāsya sāvakāśaniravakāśādicarcām ārabhate-eṣa cetyādinā / alaṅkārāntareṣvaprāpteṣu anārabhyamāṇo 'yaṃ niravakāśatvāt balīyāniti bādhitvā tatpratibhāmātra mutpādayatīti kecit / yena dhvasteti / anye punaḥ "yena dhvastamanobhavene"ti alaṅkārāntaravivikto 'sya viṣayaḥ iti sāvakāśatvānnānyabādhakaḥ / ato 'nyasampāte saṅkaraḥ nyāyato vā daurbalye bādhyatvamityāhuḥ / tatra svamataniravakāśatvamāviścikīrṣurāha-tatra pūrveṣāmityādi / anekārthagojaratveneti pratyekamabhisambandhaḥ / ādyaṃ prakāradvayaṃ prākaraṇikānekārthagocaratvaṃ aprākaraṇikānekārthagocaratvaṃ ca / tadubhayamapi hi tulyayogitāyā viṣayaḥ / tasyāḥ prastutānāṃ vā samānadharmābhisambandho lakṣaṇam / yatrobhayarūpānekārthagocaratvaṃ tṛtīyaḥ prakāraḥ tatra tu dīpakaṃ prabhavati / tasya prastutāprastutānāṃ samānadharmābhisambandho lakṣaṇaṃ yataḥ / ataḥ śleṣaviṣathayo 'nenālaṅkāradvayena vyātpaḥ / alaṅkārāntareṇāpi vyāpyata ityata āha-tatpṛṣṭheceti / yata itthaṃ nāsya viviktaviṣayatā ato 'laṅkārāntarāṇi śleṣabādhitāni pratibhāmātrāvaśeṣāṇi bhavanti / itthaṃ sati vivakto yaḥśāṅkito viṣayaḥ so 'pi avivikta evetyāha-yena dhvastetyādi / itthaṃ vivikto yaḥśāṅkito viṣayaḥ so 'pi avivikta evetyāha-yena dhvastetyādi / itthaṃ niravakarāśatvādanyabādhakatvamupapādya śabdārtho bhayaviṣayatāmasya upasthāpayitumāha-alaṅkāryetyādi / alaṅkāryalaṅkaraṇabhāvo hi āśrayāśrayibhāvenopapanno loke karṇāśritaḥ karṇālaṅkāra iti / ato raktacchradetyādāvarthāśrayaṇādarthālaṅkāro 'yaṃ , nālamityādau tu sphuṭaḥśabdabheda iti śabdālaṅkāraḥ / nanu arthabhede śabdabhedo 'pi bhinna eveti raktacchradamityādāvapi na śabdaikyamityada āha-yadyapītyādi / aupapattikatvāditi / pratyarthaṃ śabdabheda ityupapattyā hi śabdabhedopapādanam / pratītau punaraikyamevāvasīyate / ataḥ sāhityasaraṇeḥ pratītyaikasāratvāt śabdaikyapratipādakadarśanāvaṣṭāmbhācca nāsti śabdabhedaḥ / nālamityādau tu śabdabhedaḥ pratītyanurodhī / ato raktacchadamityādau śabdaikyādekavṛntagataphaladvayanyāyena arthayoḥ śliṣṭatā, nālamityādau tu jatukāṣṭhanyāyena śabdayoreva / raktacchadamityādau punaḥśabdālalaṅkāratāmāśaṅkate - pūrvātrānvayeti / pariharati-na / āśrayetyādi / alaṅkāratvaṃ hi lokeśaṅkate-pūrvātrānvayeti / pariharati-na / āśrayetyādi / alaṅkāratvaṃ hi lokenānvayavyatirekābhyāṃ vyavatiṣṭhate, api tvāśrayāśrayibhāvenaiva, ihāpi tadvadityarthaḥ / eva mubhayālaṅkāratāṃ prasādhyabādhyabādhakabhāvavivecanamupakramate-evaṃ ca sakaletyādi / itthaṃ niravakāśatvobhayālaṅkāratvasiddhau sakalakalamityādau śleṣa eva nopamā / tatrahetuḥ - guṇakriyāsāmyavat śabdasāmyaṃ nopamāprayojakamiti / sudhāṃṣubimbaṃ kalābhirupetaṃ parantu kalakalasahitamiti śabdasāmyameveha / ata upamāpratibhotpattihetuḥ śleṣa evāvasīyate / nanu niravakāśatvācchraleṣaścedvādhakaḥ, tarhi rūpakasamāsoktyoḥ kuto ca bādha ityata āha-śleṣagarbhetvityādi / rūpakaṃ hi siddhaśleṣamutthāpya svasvarūpa eva viśrāmyatīti śleṣabādhakaḥ / tatrāpi yadi śleṣaḥ pūrvasiddho rūpakamutthāpya yadi svarūpe viśrāmyati, tadā rūpakaṃ bādhyameva, yathā bhramimaratimityādau / carcitaṃ caitat rūpakaprastāve / rūpakaṃ pūrvasaṃsiddhaṃ śleṣamutthāpayedyapi / tadā rūpakameva syādanyathā śleṣa iṣyate // iti // śliṣṭaviśeṣaṇoti / samāsoktau tu śliṣṭaviśeṣaṇanibandhanāyāṃ viśeṣyāṃśasya gamyatvāt samāsoktireva bādhikā / śleṣe hi vācyatvameva lakṣaṇam / ato lakṣaṇavikalatvāt viśeṣaṇoṣvābhāto 'pi bādhya eva / viśeṣaṇāntare 'pi śleṣasya bādhakatāṃ darśayitumāha-iha tvityādi / jagatsu trayīmayatvena prathito 'pi vivasvān vāruṇīṃ prati yadagamat / vāruṇī pratīcī dik surā ca / ata evāstaśailā(tpatitaḥ) / pātityaṃ adhaḥ pradeśasaṃyogaḥ upahatiśca patitatvādeva śuddhyaibaḍavāgnimadhyaṃ viveśetyarthaḥ / vyācaṣṭe-vivasvato vastuvṛttetyādi / loketrayīmayasya sato vāruṇī sparśato yau pati tatvāgrapraveśau, tābhyāṃ śleṣamūlayātiśayoktyā dve api vivasvatkriye 'dhyasite / so 'yaṃ tatkriyā(ekakriyā)yogo nāma atiśayaḥ / yadyapyekaiva kriyā kartṛbhedabhinnā satyabhedenādhyavasitā sa tu tatkriyā(ekakriyā)yogaḥ , taddhetukātiśayoktihetukā / atra (utpre)kṣāyām / ata eveti sarvanāmnā parāmṛṣṭo yo virodhālaṅkāraḥ viruddhacaraṇābhāsarūpaḥ tenālaṅkṛtor'thaḥ pātityarūpa hetutvenotprekṣyate / śuddhyai iti ca phalatvena / ato hetūtprekṣā phalotprekṣā ca / virodhālaṅkāro 'pi sampannalakṣaṇa ityāha-virodhālaṅkārasya ceti / ato virodhotprekṣālaṅkāyostulyakālatā ekavṛttantaḥ pā(ti)tā, uttarakālaṃ tu virodhopaśama iti pratītikramaḥ / itthañca sati śleṣaḥ sarvabādhakaḥsan virodhālaṅkāraṃ bādhitvā pratibhāmātreṇāvasthāpayati / virodhabādhe ca taddhetukotprekṣābādhaḥ siddha evetyāśayaḥ / ataḥ śleṣa evāyam / yatra tu nāṭakādau bhāvyarthopakṣepātmakaṃ bījanyāsalakṣaṇaṃ sūcakatvaṃ tatra mīmāṃsārthamāha-yatra tvityādi / prastutābhidheyaparatve 'pi vartamānārthaniṣṭhatve 'pi / upakṣepāparābhaidhānamiti / upakṣepa iti tasya saṃjñā / yadāha-"bījanyāsaḥ upakṣepa"iti / arthadvayasyeti / tatrārthadvayamabhaidhāgocaratvenānvitaṃ vaktuṃ neṣyate / kiṃ tarhi? ekor'tho 'bhidheyaḥ prastutaḥ / vakṣyamāṇastu sūcyaḥ / ato na śleṣaḥ / śleṣe dvayorabhidheyatvaniyamāt nāpi dhvaniḥ / kutaḥ ? upakṣepyasya bhāvyarthasya asambandhenaupamyā vivakṣaṇāt / śleṣadhvanivyatirekiṇī gatirapi nāsti, tatra kiṃ kartavyamityākṣepaḥ / samādhatte-ucyata ityādi / śleṣastu dvayorvācyatvābhāvāt sarvathā na pravartata iti dhvaneḥ eva viṣayo 'yam / etadupapādayati-tathāhīti / śabdaśaktimūle hi dhvanau vācyapratīyamānayoḥ sambandhābhāvāt sambandhāyaupamyaklṝtpiḥ / sa(ca)sambandhaḥ aupamyānapekṣayā prakārāntareṇa yadi sūpapādaḥ tarhi upamādhvanau ko 'bhiniveśaḥ? na kārya eva, yato vastudhvanirapi tatra viṣaye sambagandhāntareṇopapannaḥ / ata eva dhvanikṛtā śabdaśaktimūlo dhvaniḥ alaṅkārarūpo vasturūpaśceti dvidhā nyāyata uktaḥ- alaṅkāro 'tha vastveva śabdādyatrāvabhāsate / pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā // iti // itthaṃ ca sati prakṛte 'pi sūcakatvasambandhāt śabdaśaktimūlo vastudhvaniravaseyaḥ / atra udāharaṇam-sadyaḥ kauśiketi / hariścandracarite nāṭake / kauśaikadik ulūkadiśā harṣātmikā te hi prabhāte harṣeṇa kūjanti / yadvā kauśika indraḥ , tasya dik prācī tadvijṛmbhaṇavaśāt / prabhāte hi prācī pratāyate / ākāśaṃ rāṣṭrasamaṃ icchyā tyaktvā valkalasadṛśadhūsarakāntidharaścandraḥ astaśailaṃ yau / atha tatkāntāpi niśā samullāsibhiralikulaiḥ krandhantaṃ sutamiva kumudākaraṃ sāntvayantī tena saha kṣipraṃ pratasthe / sūcanīye tvarthe viśvāmitrakrodhavaśāt icchyā rāṣṭraṃ tyaktvā vārāṇasīṃ prasthitaḥ / tatkāntāpyauśīnarī krandantaṃ rohitāśvaṃ sutaṃ santvayantī tenaiva saha prasthiteti / iha vastudhvanireveti darśayitumāha-atra prabhātetyādi / nanu dhūsarakāntivalakaleti sutamiveti ca aupamyasambandhasadbhāvāt kathamayaṃ vastudhvanirityata āha-valkalasūtābhyāṃ tviti / sūcanīyārthanairapekṣyeṇa sādṛśyaṃ hi saṃbhavati / prakṛtārthaviṣayatvena tāvanmātreṇa viśramaṇīyaṃ sūcanīyer'the anupayogāt / ataḥ prakṛtena saha sūcanīyasya sūcanasambandhācca śabdaśaktimūlo vastudhvanireva / itthaṃ sarvatra nāṭakādau jñeyam / atha yatra na tulyayogitā nāpi dīpakaṃ tatrāpi nāstyalaṅkārāntaravivikto 'sya viṣaya iti darśayituṃ āha-iheti / atra viśeṣaṇānāṃ alakākarṣavaktrāsañjanādīnāṃ vallabhaparatayā prathamaṃ pratītiḥ / atha itthaṃ vadantyāste lajjā pralīneti sakhīvyavahāke nahi nahīti vallabhasya nihnāvapuraḥsaraṃ kūrpāsakavalyapadeśaḥ kriyate / atra hi na tulyayogitā dīpakaṃ vā ato vivikto 'yaṃ śleṣaviṣaya iti na śaṅkanīyam / tatra hetuḥ- apahnavutervidyamānatvaditi / codayati-vastuta iti / apahnavo hi vastutaḥsādṛśyārthaṃ pravarttate iha tu sādṛśyaṃ apahnavāya pravṛttimiti nāyamapahnava iti codyam / pariharati-na ubhayathāpīti / bhūtārthasya prakṛtārthasya / prakṛtāpahnavohyapahnutilakṣaṇam / sa cobhayathāpi saṃbhavatīti apahnutiḥ / atra saṃgrahaślokamāha-sādṛśyavyakta iti / ādyāsādṛśyaparyavasāyyapahnavaru(pā)svaprastāve apahnutiprastāve / dvitīyāpahnavaparyavasāyisādṛśyātmikā / nigamayati-tenālaṅkārāntareti / śabdasāmyaṃ bhavecchraleṣo viśeṣaṇaviśeṣyayoḥ / yadyeko 'prakṛtārthaścet bhedyāṃśe bhinnaśabdatā // śabdārthobhayaniṣṭho 'yaṃ sarvālaṅkārabādhakaḥ / pūrvasiddhasya cedaṅgaṃ tadā nyāyena bādhyate // itthaṃ nyāyanirbhagharatayā anena prapañcito 'pi kāvyaprakāśakṛtā pratipadaṃ khaṇḍito 'yaṃ śleṣo 'laṃṅkāraḥ / khaṇḍanayuktayastu anaucityānneha likhyante / saṃpradāyaprakāśinyāṃ tu kāvyaprakāśaṭīkāyāṃ vitatya darśitā iti tat evāvadhāryāḥ / aprastutapraśaṃsāṃ lilakṣayiṣuḥ viśeṣaṇavicchrittisaṅgatisamāpteḥ saṅgatyantaraṃ darśayati-prastutādaprastutetyādi / tatra sūtram- aprastutāt sā mānyaviśeṣabhāve kāryakāraṇabhāve sārūpye ca prastutapratītā vaprastutapraśaṃsā // ruass_34 // sāmānyaviśeṣabhāvādi saṃbandhāvalambenāprastutāt prastutāvagatau aprastutapraśaṃsā / vyācaṣṭe-ihāprastutasyeti / nahyaprastutaṃ prastutaparakatvābhāve varṇanīyam, aprastutatvāt / prastutapratyāyakaṃ ca saṃbandhaḥ / tridhaiva sāmānyaviśeṣyabhāvaḥ kāryakāraṇabhāvaḥ sārūpyaṃ ceti / tatra sāmānyādviśeṣasya viśeṣādvā sāmānyaviśeṣyabhāvaḥ kāryakāraṇabhāvaḥ sārūpyaṃ ceti / tatra sāmānyadviśesaṣasya viśeṣādvā sāmānyasya pratītiriti dvaividhyam / evaṃ kāryakāraṇabhāve 'pi / sārūpye tu yadyapi naivam, ataḥ pañcaprakāraḥ / tathāpi sādharmyavaidharmyābhyāṃ dvaividhyaṃ bhedāntaravatsārūpye 'pi / athasarvaiveyaṃ vācyasya saṃbhavena ubhayarūpatayā ceti tridhā / śliṣṭaśabdaprayoge tu śleṣeṇa na bādhyate prastutasyāvācyatvāt / taṇṇātthītyādi / tannāstikimapi(patyuḥ pra)kalpitaṃ(yannaniyati)gṛhiṇyā / anavaratamanaśīlasya kālapathikasya pātheyam // vyakhyātaṃ prāk / sāmānyādviśeṣapratītiṃ darśayati-atra prahastetyādi / etattasyeti / tasya mukhāt etat kiyat / vakṣyamāṇasya jāḍyāpekṣayā jāḍyamasya alpakamityarthaḥ / etadityuktam / kiṃ tat? kamalinīpatre pāthasaḥ kaṇaṃ muktāmaṇirityāmaṃsteti yat / evaṃ mantā nātijaḍa ityarthaḥ / sa evātijaḍaḥ yastu muktāmaṇidhiyā'dīyamāne tatra pāthaḥkaṇe aṅgulyagrakriyāpravilayini satimama maṇiruḍaḍīya gata iti antaḥśucā na nidrāti / atra viśeṣātsāmānyapratītiṃ darśayati-atra jaḍānāmiti / paśyāma iti-suhṛdā saha nāyikāvṛttāntopavarṇanarūpā nāyakoktiriyam / kimiyaṃ prapadyata iti paśyāma iti dhiyā saṃlāpaparihārādirūpaṃ sthairyaṃ mayālambitam / tayā tu "ayaṃ khalu śaṭhaḥ māṃ na kimapyālapatīti"kopa āśritaḥ / ityanyonyavailakṣaṇyena darśanacature tasminnavasthāntare mayā vyājena hasitaṃ, tayāpi dhairyataharo bāṣpo muktaḥ / udvāṣpāyāṃ tasyāṃ dhairyameva muktamityarthaḥ / atra kāraṇātkāryapratītiṃ darśayati-atra tathā dhārādhiruḍheti / mānanivṛttikārye prastute bāṣpamabhihitam aprastutatvena vivakṣaṇīyam / indiriti-indurañjanena litpa ivetyanena mukhasya saundaryaṃ, mṛgīṇāṃ dṛṣṭīrjaḍitaiveti dṛkvāñcalyaṃ, vidrumadalaṃ pramlānāruṇimeveti adharaprabhā, kokilavadhūkaṇṭheṣu kāryaśyaṃ prastutameveti snigdhakaṇṭhatā, barhāḥsagarhā iveti ca keśabhāravaipulyaṃ pratīyate / kāryātkāraṇapratīti darśayati-atra saṃbhāvyamānairityādi / saṃbhāvyamānairutprekṣyamāṇaiḥ / atrātivyātpimāśāṅkate-nanu kāryādityādi / yena lambālaka iti-atra lambālakatvādinā kāryeṇa gajāsuravadharūpakāraṇapratītiḥ / cakrābhighāteti-atra ratasyāliṅganavandhyatvacumbanamātraśeṣatvarūpakāryabhedādrāhuśiraśchedaḥ kāraṇam / atrātivyātpiṃ darśayati-atra hītyādi / pariharatinaiṣa doṣa iti / dvayorapi prastutatve kāraṇāpekṣayā kāryopavarṇanasya sacamatkāratve taddvārā kāraṇapratyāyanaṃ paryāyoktaviṣayaḥ / kāryasyā prastutatve tvaprastutapraśaṃsāyā iti vibhāgaḥ / vibhaktaviṣayatayā nigamayati-evaṃ yatretyādi / tādṛśamevaṃ, prakṛtameva / āgūrayati sāmarthyādānayati / itthaṃ ca sati prakṛtasyaca sataur'thasya svopaskārāya prakṛtānatarāgūraṇe paryāyoktameveci prathanāya punarāha-tataśca anayetyādi / rājanniti / kubjā śukabhojananiyuktā / kumāreti saṃbodhanam / tatsacivāḥsajagdhyādhikāriṇaḥ / rājaśukaḥ śreṣṭhaśukaḥ / atra rājaśukavṛttasyāpi nāyakapratāpāṅgatayā prakṛtatvāt paryāyoktameva boddhavyam / anyeṣāṃ hṛdayamāha-anye tviti / kāraṇarūpasya aripalāyanalakṣaghaṇasyar / idṛśi viṣaye anyeṣāmaprastutapraśaṃsāsātve buddhāvapi na virodhaḥ kaścit / dvayoḥ prastutatve paryāyoktam / kāryasyāprastutatve tu aprastutapraśaṃseti vibhāgasyānā kūlatvāt ityabhiprāyeṇāha-sarvatheti / atha etāni sādharmyodāharaṇatvena vijñeyānītyāha-etāni sādharmya iti / vaidharmye tu unneyāni / sārūpyahetukaṃ tu bhedam anayā nītyā sādharmyeṇa sujñānatvātāṃ vaidharmyaṇodāharati-dhanyā iti / vaidharmyaṃ darśayati- atra vātā iti / vācyasaṃbhave pṛthaṅnodāhartavyānītyāha-vācyeti / kastvaṃ bho iti / kastvamiti pṛṣṭa śākoṭakatarurvaktibhoḥ kathayāmītyādi / tatra punaḥ praśraḥ-vairāgyādiva vakṣīti / tatrottaraṃ-sādhu viditamiti / atha kasmādidamiti praśne 'vaśiṣṭam uttaram / asaṃbhavaṃ darśayati-atrācetaneneti / nanvevamasaṃbhavatvaṃ prātpamityata āha-prastutaṃ pratīti / pramukha eva śākoṭakavṛttasya āropitatva pratīteryujyata evāsambhavaḥ vācyasya jahatsvārthalakṣaṇāmūlatvena atyantatiraskārāt / antaśchridrāṇīti-chridrāṇi randhrāṇi anarthadvārāṇi ca / kaṇṭakāḥ pulakāḥ vidhātakāśca / atra vācyer'the chridrāṇi guṇabhaṅgurībhāve heturityubhayarūpatā / prastutatātparyeṇa pratīteḥ tadadhyāropāt saṅga(ta)meva / tadidamāha-atra vācya ityādi / śleṣagarbhatve caitadeva draṣṭavyam chridrakaṇṭakaguṇānāṃ śliṣṭatvādityāha-etadeva ceti / asyārthāntaranyāsadṛṣṭāntābhyāṃ viṣayavivekaṃ darśayati-tadatreti / arthāntaranyāse hi sāmānyaviśeṣyayoḥ kāryakāraṇayośca vācyatvaṃ(dṛṣṭānte tu)sarūpayoḥ vācyatvam / sarvatraiva prastutasya gamyatve aprastutābhidhānādaprastutapraśaṃsaiva / aprastutapraśaṃsā tu prastutāvagamo 'nyataḥ / sā sāmānyaviśeṣādivicchrityā pañcadhā matā // bhavetsādharmyavaidharmyayogataḥsā punardvidhā / saṃbhane 'saṃbhavedvaidhe vācyasyātha punastridhā // prastutasyāvagampatvātparyāyoktādvibhidyate / iyamarthāntaranyāsād dṛṣṭāntālaṅkṛterapi // arthāntaranyāsārthaṃ saṅgatimāha-uktanayeneti / sāmānyaviseṣādisambandhayogata ukto nayaḥ / tatra sūtram- sāmānyaviśeṣakāryakāraṇābhāvābhyāṃ nirdiṣṭaprakṛtasamarthanamarthāntaranyāsaḥ // ruass_35 // ābhyāṃ sambandhābhyāṃ samarthyatvena nirdiṣṭasya prakṛtasya samarthanamarthāntaranyāsa ityarthaḥ / vyācaṣṭe-nirdiṣṭasyetyādi / samarthanārhasya na tu samarthananirvyapekṣasya / samarthakātpūrvaṃ paścādveti pūrvapaścādbhāve kāmacāra uktaḥ / na tvapūrvatveneti / nirdiṣṭatvenaiva pratītirnatvapūrvatvena / apūrvatve ko doṣaḥ ityata āha-anumānarūpeti / tathā pratītāvanumānarūpatvameva prasajedityarthaḥ / bhedān saṃcaṣṭe - tatra sāmānyamityādi / saṃbhavato 'pi vaicitryavirahiṇo bhedānapohati-hiśabdetyādi / uṭṭaṅkitaṃ niṣṭaṅkitam / anantaratneti-sannipāto bahūnāṃ saṅghātaḥ / atra guṇasannipāte doṣanimajjanalakṣaṇaṃ sāmānyaṃ sādharmyeṇa viśeṣasamarthakam / lokottaramiti / puṃsāṃ lokottaraṃ caritameva pratiṣṭhām arpayati audāryaṃ pratiṣṭhāpayatītyarthaḥ / na tu kulamiha nimittam / vātāpitāpano 'gastyaḥ / kalaśaḥ kulasthānīyastasya samudrapāne ko 'dhikāraḥ / līlāyitaṃ caritasthānīyam / atra agastyavṛttalakṣaṇo viśeṣaḥ sādharmyeṇa sāmānyasamarthakaḥ / sahaseti-kriyā dhyavasāyaḥ sahasāvidhānarūpo hyāvivekaḥ āpadāṃ padam anenāpatpadatvarūpaṃ kāryaṃ sahasā vidhānābhāvarūpasya kāraṇasya vaidharmyeṇa samarthakam / vimṛśyakāriṇāṃ sampado (vṛṇata)iti / sahasāvidhānābhāvātmano vimṛśyakāritvasya kāraṇasya sampadvaraṇaṃ kāryaṃ sādharmyeṇa / atra sādharmyasya prāthamikatvāt uttarārdhārthapuraskāreṇa yojayati-atra sahasāvidhānetyādi / vimṛśyakāritvarūpasya kāraṇasyeti śeṣaḥ / tasyaiva kāraṇasyetyarthaḥ / pṛthvīti-dvitayaṃ pṛthvī bhujaṅgarūpaṃ tat tritaye kūrmarāja yuktadvitayātmani / didhīrṣā dhārayitumicchā / atrātatajyīkaraṇaṃ kāraṇaṃ sthirībhāvādikārye sādharmyeṇa samarthakam / tadidaṃ yojayati- atra harakārmuketi / aho hīti-āyuṣā bahvaparāddhaṃ hi suhyadaḥ parābhavaṃ dṛṣṭvā ridṛśamapriyaṃ vaktavyatvenāpatitaṃ yataḥ / ta evara hidhanyā, suhṛtparābhavamaṭṭaṣṭvā ye kṣayaṃ gatāḥ / atra sāmānyasya vaidharmyeṇa samarthakatvam / yojayati-atrāyuḥ kartṛketi / āyuḥ kartṛkeṇa hi aparādhenādhanyatvaṃ ākṣitpam / āyurviruddhakṣayagamanaprayuktaṃ yaddhanyatvaṃ tadvaidharmyeṇa samarthakaṃ sāmānyamuktam / anusmārayati-kāryatakāraṇātāyāmiti / apoḍheṣvaudāsīnyamāviṣkaroti - hiśabdetyādi / samarthyatve na nirdiṣṭaḥ prakṛto yaḥ samarthyate / so 'yamarthāntaranyāsaḥ sāmānyādibhiraṣṭadhā // paryāyoktārthasaṅgatiṃ śodhayati-evaṃ aprastuteti / gamyaprastuveti / pratīyamānārthaprastāvo hi vartate / tatra sūtram- gamyasyāpi bhaṅgyantareṇābhidhānaṃ paryāyoktam // ruass_36 // pratīyamānasyāpi kāryādimukhena prakārānyacareṇābhidhānaṃ paryāyoktam / vyācaṣṭe-yadevetyādi / gamyasya sato 'bhidhānamākṣipyopapādayati-gamyasyaiveti / bhaṅgyantareṇetyetadvivṛṇoti-na hītyādi / nanu kāryādyabhidhāne gamyasya kathamabhidhānamityata āhakāryāderapīti / aprastutapraśaṃsāto bhedaṃ nirūpitacaramanusmārayati-etacceti / spṛṣṭāstā iti / vyākhyātaṃ prāk / yojayati-atra hayagrīvasyeti / kāryaṃ mañjarīsparśaḥ / paryāyoktaṃ tu kāryādidvārā gamyasya varṇanam / aprastutapraśaṃsāto vācyasya prastutebhidā // vyājastuteḥsaṅgatimāha-gamyatveti / sūtram- stutinindābhyāṃ nindāstutyorgamyatve vyājastutiḥ // ruass_37 // stutyā nindāyā gamyatve ekā nindayā stutestvanyā / ato vyājarūpāstutiḥ vyājena stutiriti ca vigrahaḥ / vyācaṣṭe-yatra stutirityādi / pramāṇāntarāt ābhāsīkaraṇakṣamāt / anugamena arthānvayena dvitīyā tu nindāvyājena stutiriti āha-yatrāpīti / ato yogavibhāgāt vyājastudidvayam / nanu stutinindayorgamyāṃśasya prastutatvāda prastutapraśaṃsātaḥ ko bheda ityata āha-stutinindeti / he heleti / bodhisattvo jīmūtavāhanaḥ / sa hi kadācideva parasya hitamādhāt tvaṃ tu ye yāvantastṛṣyanti, tebhyaḥsarvebhya eva vaimukhyalabdhānāmayaśobhārāṇaṃ prodvahane maroḥsāhāyarkaṃ karoṣi / ato helājitabodhisattve tvayi stutivacovistaro(na)paryāpnotītyarthaḥ / stuternindāgamakatvaṃ darśayati - atra viparīteti / indorlakṣmeti / urvīvalayatilaka indulakṣmādiṣu śyāmaleṣu satsu tvadyaśobhirnakiñciddhavalitaṃ iti stutirgamyate / tadetadāha-atra dhavalatveti / anavakḷtpiḥ aparyātpiḥ / yatra tu gamyāṃśasya nyagbhāvastatra nāsyāḥsāmañjasyamiti darśayitumāha-kiṃ vṛttāntairiti / atra vallabhā bhramati hantetyuktyā nindāyāḥsutiparyavasāyitvaṃ na sphuṭībhāvati, anaucityāditi kliṣṭatā / tadetadāha-atra prakrāntāpīti / vyājena vyājarūpā vā stutirvyājastutidvayam / aprastutapraśaṃsātaḥ stutinindātmikā bhidā // ākṣepārthaṃ saṅgatimāha-gamyatvameveti / viśeṣo 'tiśayaḥ / viśeṣapratipattigabhyaviṣayetyarthaḥ / tatra sūtram- uktavakṣyamāṇayoḥ prākaraṇikayoḥ viśeṣapratītyarthaṃ niṣedhābhāsa ākṣepaḥ // ruass_38 // uktasya vakṣyamāṇasya vā prākaraṇikasya viśeṣapratītyarthaṃ ābhāsato niṣedhanam ākṣepaḥ / vijātīyamidam ākṣepadvayaṃ jñeyam / vyācaṣṭe - iha prākaraṇika ityādi / tathāvidhasya vivakṣitasya / ata eva vidheyasya sa kṛtaḥ aviṣaye pravartita ityarthaḥ / ata eva bādhitasvarūpaḥ ābhāsībhavati / nanu kimetena prayāsenetyata āha-tasyaitastayeti / anyatheti / viśeṣapratipattyarthatābhāve punarvidhiparyavasānāt gajasnānatulyatā syāt / gajo hi snāta eva san sadyo dhūlidhūsaro bhavati / tasya dvairūpyāyāha-sa ceti / āsūtritābhidhānatvena abhidhātumupakrāntatayetyirthaḥ / tatra kasya kaḥ prakāra ityata āha-uktaviṣayatvenetyādi / kaimarthakyaṃ nirarthakatā / āgūraṇam, sāmarthyāt sādhanam / ato vijātīyatvamityata āha-evaṃ ceti / ubhayatra niṣedhyāṃśo vibhinna ityāha-tatrokteti / ato vailakṣyamityāha-tenātreti / śabānupāttatvāditi / niṣedhābhāsabalāyattatvāt śabdānupāttatā / uktaviṣaya iti / vastuno vastukathanasya niṣedhāddvaividhyam / vakṣyamāṇeti / vastuno 'nuktatvāt kathakhanasyaiva niṣedhaḥ / tatrānyathā dvaividhyamāha-tatra sāmānyeti / itthaṃ cāturvidhyam / atra ca prakāraprakāribhāvahetuḥsāmānyaviśeṣabhāvo arthānapekṣa ityāha-śabdasāmyeti / bālaśca iti / bālaka! nāhaṃ dūti tasyāḥ priyo 'sīti nāsmākaṃ vyāpāraḥ / sā mriyate tavāyaśa etadvarmākṣaraṃ bhaṇāmaḥ // prasīdeti / yati prasīdeti brūyāmasati kopa idaṃ vaco na ghaṭate / evaṃ na punaḥ kariṣyāmīti cedbrūyāṃ tathā vidyamānasyābhyupagamaḥ, na me doṣo 'stīti cedbrūyāṃ tvaṃ punaridaṃ doṣābhāvavaco mṛṣetijñāsyāsi / ataḥ kiṃ vaktuṃ kṣamamiti na vedmi / suhaśca iti / subhaga!vilambasva stokaṃ yāvadidaṃ virahakātaraṃ hyadayam / saṃsthāpya bhaṇiṣyāmyathavāpa(vyati)krāma kiṃ bhaṇāmaḥ // mama virahakātarahṛdayaṃ saṃsthāpya bhaṇiṣyāmītyanena jīvitasaṃśayaheturūpadravarūpadravaḥ? )āsūtritaḥ / athavā vyatikrāma kiṃ bhaṇama iti tu tasyaiva pratyāsannataratvādbhaṇatyanarhatā / jyotsneti / atra virahavedanāvaśāt jyotsnāpikavacaḥ prabhṛtīnāṃ tamaḥkrakacādirūpāpattyā yato durantatā / ato sā nyūnamityardhoktyā prāṇasaṃśayadaśopakṣitpā / āḥkimathavā jīvitenetyanena tu tadvipatterarvāk prāṇopekṣātvā / eṣu kramatoyojayitumāha-ādya ityādi / "nāhaṃ dūtī"ti dūtitvarūpavastuniṣedhaḥ / kimetasmin vaktuṃ kṣamamiti tūktiniṣedhaḥ / tadubhayamapi uktaviṣayam / ubhayatra niṣedhābhāsadyotyaṃ viśeṣamuddhāṭayati-tatra ceti / vastuvācitvaṃ yarthārthavācitvam / viśeṣo gamyata iti śeṣaḥ / bhaṇyamānasya (prasāde)ti / udīryamāṇasya idaṃ na ghaṭata iti niṣedhamukhenaiva / uttarasminniti / kiṃ bhaṇāma iti sāmānyadvāreṇa vaktumiṣṭasya jīvitasaṃśayādeḥ svarūpata eva bhaṇitiniṣedha ityarthavaśādāgūraṇam ityarthaḥ / sā nūnamityaṃ śoktau jīvituṃ na śaknomītyaṃśāntarasya svarūpato bhaṇitiniṣedhādāgūraṇam / ubhayatra dyotyaviśeṣaṇodghāṭanāyāha-tatra ceti / atiśayakopajanakatvaṃ prasthānādhyavasāyāt / atra sāmagrīṃ niṣkarṣati-evañceti / ata ākṣepasvarūpamīdṛgityāha-teneti / nanu niṣedhākṣepaḥ kiṃ na syādityata āha-vidhinā tviti / vidhinā vidhyābhāsenetyarthaḥ / vakṣyate sūtrāntareṇeti śeṣaḥ / yata itthaṃ niṣedhena vidherākṣepaḥ atar idṛśi viṣaye nālaṅkāntaramityata āha-tataśceti / yasmādātmasaṃbhāvanamata ānurūpyoktirnayujyata ityuktiniṣedhaḥ / itthaṃ na snehasadṛśamityatrāpi yānaniṣedhaḥ / ato 'yamuktaviṣaya ākṣepaḥ / aviṣayaṃ darśayati-kevalamityādi / atra hyaparityājyatādi bālyāderna niṣedhakamapi tu tasya sādhakameveti nākṣepabuddhiḥ kāryā / kintu vyāghātaviśeṣetyanuyogapuraskāreṇa darśayati-kasyarhītyādi / atra niṣkarṣāya ślokaḥ-tadiṣṭasyeti / tasmāt kāraṇāt saukaryeṇa viśeṣasiddhyarthaṃ tasya niṣedhābhāsa ākṣepokteḥ nimittaṃ, na tu vastuto niṣedhaikatā / ato yatra niṣedho vāstavo na tatrākṣepa iti sodāharaṇaṃ darśayati-iha tvityādi / atra pūrva śloke daityā iva kāvyārthacorā luṇṭanāya yatpraguṇībhavanti, ataḥ kāvyāmṛtaṃ rakṣateti rakṣaṇaṃ vihitam / uttaraśloke tu sarve yathecchaṃ gṛhṇantu loke 'pi na kṣatiriti, pūrvavihitaṅkāvyarakṣaṇaṃ sākṣānniṣidhyate / tathā vāyoḥ kārāgṛhakḷptyai kandarāsu śilākavāṭadānaṃ vihitaṃ, uttaraśloke evaṃ cintārūpaṃ dainyaṃ mṛṣā kirātā marutāsaha nirodhanavairaṃ necchrandīti kavāṭadānaṃ sākṣānniṣedhyata iti naitadyugalakayugamākṣepodāharaṇam / ākṣepābhāve yuktyantaramāha-camatkāro 'pīti / vyaṅgyatvenāsya saṃbhavaṃ darśayati-ayaṃ cetyādi / gaṇikāsviti / gaṇikā dhanaparāyaṇāḥ satyaḥ sarvam asāmpratamācaranti yataḥ / atastvayā viśvāso na kārya iti gaṇikāyā evoktau viśvāsaniṣedha ābhāsāyate / dhanavaimukhyena śuddhasnehabhājana miyam iti pratīteḥ / ato uktaviṣayo 'yamākṣepo vyaṅgyaḥ / etaddarśayati-atra hi gaṇikāyā ityādi / vyaṅgyatāyāmapyaviṣayaṃ darśayati-na tu sa vaktumiti / yo 'mbunidheḥ paricche niṣedhābhāsa ākṣepaḥ prakṛtasyeṣṭasiddhaye / sa uktaviṣaye vastu taduktyo variṇātmakaḥ // vakṣyamāṇo punastvanyo jñeya āgūraṇātmakaḥ / sāmānyato viśeṣāṃśādaṃśaścetyeṣa ca dvidhadā // iṣṭārtho 'sya niṣedho 'sya bādho 'thātiśayadhvaniḥ / catuṣṭayamidaṃ jñeyaṃ saṃbhūyākṣepakāraṇam // ākṣepāntaramupakṣipati-evamiṣṭetyādi / samānanyāyatvāditi / anvayavyatikekāvasthāyino vastuno nyāyyo 'pi anvayavyatirekāvasthāyitayā samāna iti bhāvaḥ / tatra sūtram- aniṣṭavidhyā bhāsaśca // ruass_39 // prākaraṇikasya viśeṣapratītyarthamiti anuvartate, na tu prākaraṇikayoriti, vakṣyamāṇaikaviṣayatvāt / asya yatheṣṭasya niṣedhābhāsaḥ ākṣepaḥ prāk / tathā viśeṣapratītyartham aniṣṭavidhyābhāso 'pyākṣepaḥ / vyācaṣṭe-yatheṣṭasyetyādi / yatheti yadvṛttena samānanyāyatāyai nirūpitacaramākṣepamanusmārayati / evamityādi tu prastutaviṣayam / praskhaladrūpatvamaviṣayapravṛtteḥ / vidhināyam iti / yato vidhirayaṃ ābhāsamāno niṣedhe vyajyamāna upakaraṇam ato vidhyābhāsena vyañjakenāyaṃ nirūpyamāṇo niṣedha ityarthaḥ / sa cāniṣṭaviśeṣe paryavasyan ākṣepālaṅkāra iti yojanā / nanvākṣepo dvidhā darśitaḥ / ukte viṣaye kaimarthakyaparatayā lakṣyamāṇe tvāgūrakatvena / iha tu katara ityata āha-niṣedhāgūraṇāditi / niṣedho hyanukta iha vidhyābhāsena āgūryate / ato 'yaṃ vakṣyamāṇaikaviṣaya iti jñātavyaḥ / uktaṃ hi "vakṣyamāṇaviṣayatvena ānayanarūpamāgūraṇamākṣepa"iti / gaccheti / gacchasi cedityanena, jigamiṣāsti cet nāhaṃ nirākaromi iti gamyate / gacchretyatra tu tena puraskṛto vidhirmamāpi tatraiva gatirbhūyāditi tu prāṇanairāśyāviṣkārān niṣedhapratyāyanam / yojayati-atra kayācidtyādi / anirākaraṇamukhenetyanena gacchasi cedityarthānugamo darśitaḥ / (praskhalad)rūpatvam iha sākṣāt vākyānanupraveśaḥ / viśeṣapratipattirūpaṃ phalaṃ copadarśayati-phalaṃ cātreti / gamyasyātyantaparihāryatvaṃ phalam / tatra kiṃ nimittam ityāha-asaṃvijñāneti / na samyagvijñāyate yenārthaḥ tadasaṃvijñānam / padaṃ cediti nipātātmakam / gacchasicedityukto hi kiṃ tatra gamanena mama saṃvijñānetyādi pratīyate / idamevārthapratyāyakaṃ satpadamatyantaparihāryatve nibandhanam ityarthaḥ / nanvetadatyantaparihāryatvaṃ kena vyavasthāpitam ityata āha-etacceti / niṣedhāpagamaṃ prakārāntareṇa darśayitumāha-yathāveti / no kiñciditi / prauḍhāḥ kathanamantareṇāpi kathanīyārthābhijñāḥ / śithileti / haṃso hi śithilāṃsaḥsan saviśeṣaṃ ramyo bhavati, antardhavalimā viṣkārāt / tatsadṛśarucayo vīcaya itinairmalyakāṣṭā / yojayati-atrānabhipretamityādi / anabhipretasyaiva sato gamanasya no kiñciktathanīyamastīti pramukha evābhyupagamaḥ pratīyate / itthaṃ ca sati vidhirayaṃ aniṣṭatvenābhāsamāno niṣedhāgūraṇātmana ākṣepasyāṅgam / smartavyā ityanena bhūyastarānniṣedha evopodvilitaḥ tathāvidha vīcismṛtau gamanavārtāyā apyayogāt / nigamayati-tasmāditi / abhinavatvenānyairapraharatvena / anuktasya niṣedhasya vidhyābhāsena sūcinam / ākṣepo vakṣyamāṇaikaviṣayastveṣa saṃmataḥ // atha virodha vicchittimadhicikīrṣurāha-ākṣepa iṣṭetyādi / ākṣepālaṅkāre hi viruddhatvamanupraviṣṭam / iṣṭaniṣedhāvalambena aniṣṭavidhyavalambena vā sūtradvayapravṛtte 'sminnanṛpapattisadbhāvāt ityarthaḥ / tamimaṃ prastutaṃ virodham adhikurmaḥ ityāha-etatprastāveneti / teṣvapi adhiṣṭhānabhūtaṃ virodhālaṅkāraṃ prāmukhyāt prathamamupagṛhṇāti-tatrāpīti / tatra sūtram- viruddhābhāsatvaṃ virodhaḥ // ruass_40 // virodhasya samādhānasadbhāvāt ābhāsatvaṃ virodhālaṅkāraḥ / vyācaṣṭe-iha jātyādīnāmiti / jāterjātiḥsajātīyaṃ anyadvijātīyam / evaṃ guṇasya guṇa ityādi / bhedān sañcaṣṭe-tatra ceti / jātivirodhasya jātinibandhanasya virodhālaṅkārasya / paricchedeti / aparicchedyaḥ sarvavacanānām aviṣayaḥ / atra janmani punaritthām anubhūtamanastvamiha na prākkoṭyapekṣaṃ pūrvamityarthaḥ / vivekasya viśeṣato dhvaṃsādupacitena mohāndhakāreṇa duruttaraḥ ko 'pi virahavikāro antarjaḍayati tāpayati ca / yojayati-atra jaḍīkaraṇeti / aprātpirvirahaḥ taddhetuko 'yaṃ viruddhakriyopanipāta ityarthaḥ / ayaṃ vārāmiti / tṛṣṇā pipāsā ratnaviṣayā lapsā ca / ka evaṃ jānīte? na kasyacididaṃ saṃbhāvyam ityarthaḥ / yojayati-atra jalanidhiriti / bhedāntaraṃ sujñānamityāha-evamiti / iha śleṣagarbhatve kiṃ vṛttamityata āha-vivikteti / śleṣato viviktaviṣayatayoktodāharaṇādau dṛśyate yataḥ / ataḥ śleṣagarbhatve śleṣo bādhakaḥ udbhaṭamatāvalambinām anyeṣāṃ tu saṅkaraḥ / udāharaṇam-sannihiteti / bālāndhakārā keśakālimā nūtanatimiraṃ ca / bhāsvanmūrtiḥ bhāsvato ravemūrtiśca / idaṃ dvayorapi virodhinoḥ śliṣṭatve / kupatimiti ekatarasya / pṛthvīpatiḥ kutsitapatiśca / atra viśeṣamāha-ekaviṣayeti / virodhasyaikaviṣayatve virodhālaṅkāraḥ / viṣayabhede tvasaṅgatyādirvakṣyate / virodhastu tadābhāso jātyādyarthasamāśrayaḥ / tadvaicitryāddaśavidho viṣayaikye vyavasthitaḥ // atha virodhamūlāḥ / tatrāpi kāryakāraṇavirodhālaṅkāratvena vibhāvanocyate / tatra sūtram - kāraṇābhāve kāryasyotpattirvibhāvanā // ruass_41 // prasidhdakāraṇābhāve sūkṣmakāraṇavaśāt kāryotpattirviśiṣṭatayā kāryabhāvanāt vibhāvanā / vyācaṣṭe-iha kāraṇeti / kāryaṃ hi kāraṇamantareṇa na saṃbhavatīti tadanvayavyatirekānuvidhānāt tadabhāve 'pi yadi kāryasaṃbhavaḥ, tadavāstavatvāt virodhoduṣpariharaḥ / yadi kenaciduktivaicitryeṇa kāraṇābhāve 'pi kāryasaṃbhava upanibaddhaḥ tadā vaiśiṣṭyena kāryabhāvanā dvibhāvanā / ka (yā)cidityuktam / sā ketyata āha-sāceti / prasidhdasyaiva kāraṇasya anupanibandhaḥ aprasiddhakāraṇasaṃbhavāttu virodhi / virodhādvailakṣaṇyāyāha-kāraṇābhāveneti / prāmāṇikatvāt balinā kāraṇābhāvena kāryameva bādhyate, na tu kāraṇābhāvaḥ, ata ubhayavirodhānuprāṇitāt virodhāt viśeṣaḥ / etadvavyatirekarūpayā nītyā vakṣyamāṇasya viśeṣoktyalaṅkārasyāpi virodhato bheda ityāha-evaṃ viśeṣoktavityādi / tatra hi kāryābhāvaḥ kāraṇasattāyā bādhakaḥ / ataḥ sāpi vorodhādvibhinnā / lakṣaṇāṃśevimatimupanyasya dūṣayati-iha lakṣaṇā iti / kriyāgrahaṇaṃ kṛtam / kriyābhāve kāryotpattiḥ vibhāvaneti tathāpi kāraṇapadavidhānārhatvānniveśitam / tatra hetuḥ- na hi sarvairiti / kriyāphalameva kāryamiti na hi sarveṣāmabhyupagamaḥ, kintu vaiyākaraṇānāmeva / ataḥ kriyā vyatirekiṇo 'pi kāraṇāsya saṃbhavāt sāmānyataḥ kāraṇagrahaṇameva kṛtam / atra dvitīyeti / madasyāsavakāraṇāpohena yauvanakarāṇopanibandho yauvanāsavamadayorabhedādhyavasāyāt / sā cātiśayoktirvibhāvanāṃ na vyabhicaratīti na bādhyate / api tvanugrāhakatvenāvatiṣṭate / taddvaividhyamāha-iyaṃ ceti / anena viśeṣokterapidvaividhyaṃ sūcitam / tatrāsaṃbhṛtamiti / iyamevoktanimittā vayaso nimittatvāt / aṅgalekhāmiti / kāśmīrasamālambhanaṅkuḍkumālepaḥ nimittānuktiṃ darśayati-atra sahajatvamiti / vaicitryāntaram āha- iyaṃ ceti / anidra iti / prapatanaṃ maraṇādhyavasāyena pātaḥ / timirasahitastrāsasamayo niṣā ayaṃ tu tadabhāvātmakaḥ / āghāto vadhasthānaṃ, dhṛtirdhāraṇaṃ anvayo 'nuvṛttiḥ / ādyodāraharaṇe dvitīyatṛtīyapādayorvimatirityāha-asaṃbhṛtamiti / sabharaṇapuṣpakāraṇābhāve 'pi maṇḍanakāmāstrakāryotpatteriyameva vibhāvaneti kecit / anye tu saṃbharaṇāpuṣpayormaṇḍanāstre pratyāsavamadanyāyena sākṣādakarāṇatvādvāṅmātraṃ vibhāvanātvavacanam / kiñca ekaguṇahānikalpanāyāṃ sāmyadāḍharyaṃ viśeṣoktirityuktalakṣaṇaviśeṣoktiriyam / saṃbharaṇādyekaguṇahānyā maṇḍanādeḥ vayasā saha sāmyadārḍhyādityāhuḥ / apare tu vayasi maṇḍanatvādyāropāt rūpakameva yattva saṃbharaṇādi vaiśiṣṭyaṃ tadatraiva adhiropitamityāhuḥ / atha siddhāntaḥ - āropyamāṇasyeti / āropyamāṇasya maṇḍanatvādervayorūpe prakṛte pratipattirūpādupayogāt pariṇāmo 'yam / maṇḍanādikaṃ hi vayorupo pagrāhipratipattikatvena upayujyate / rūpakatve hi vayaso maṇḍanaṃ rūpopagrāhitāyā maṇḍanamevedamityādi prasajet / ataḥ pariṇāma eva / adyatanā iti ācāryaḥ svātma pramukhānvakti / prasiddhakāraṇābhāve kāryotpattirvibhāvanā / kāryotpādanavaiśiṣṭyāddvidhā ceyaṃ nimittataḥ // viśeṣoktyau saṅgatimāha-vibhāvanāmiti / tatra sūtram- kāraṇasāmagrye kāryānutpattirviśeṣoktiḥ // ruass_42 // vibhāvanāvaiparītyena viśeṣamabhivyaṅktu prayujyamānā viśeṣoktiḥ / vyācaṣṭe-iha samagrāṇītyādi / anyatheti / sāmagrayaṃ hi kāryaniṣpattyavasānakam / tadeva cetyāryaṃ na janayeta(t)tadā kimeṣāṃ samagratvam / ataḥ kāraṇāni cet samagrāṇi tadā niyamena kāryotpattiriti sthitam / anena vyātpirdarśitā / atrābhāsato virodhamutthāpayati-yattviti / kaściditi / yadi kāraṇāsamāgraye kāryānutpattistadā viśeṣaḥ kaścidabhivyaṅgyaḥsyāt / itthaṃ ca sati viśeṣamabhivyaṅgaktum uktiriti viśeṣoktiḥ / tadbhedārthamāha-sā ceti / acintyatvamatarkitā / tadanukternimittamityanuktanimittaiva / karpūraiveti / atra nirbhasmāṃśaṃ dāhaśaktivaikalye sāmagrī / athāpi jane jane śaktimāniti kāryānutpattiḥ / āhūto 'pīti / āhvānapratyukti jigamiṣā(ḥ)saṅkocaśaithilya kāraṇasāmagrī / naiveti tu kāryānutpattiḥ / tatra hetuḥ kāntāsvapnādi cintituṃ śakyam / sa eka iti / tanuharaṇaṃ balaharaṇe sāmagrī / na hṛtamiti tu kāryānutpattiḥ / tatra hetuḥ anuktaścintitumaśakyaḥ triṣvapi yojayati-atra satyapi dāheti / svarūpeṇa śaktimāniti svaśabdena viruddhena dharmeṇa kvacidiyaṃ vibhāvanayā saṅkīryata iti darśayitumāha-kāryānupattirityādi / yaḥ kaumāreti / nāyikā kāciduddīpana vibhāvanā(vibhāvā)bhiratā vakti / yo me prathamaparibhogena kaumāraṃ hṛtavān adyāpi sa eva varaḥ vasantakṣapāḥ api tā eva / unmīlitamālatīvat surabhayaḥ kadambānilāḥ ta eva / kadambo 'tra dhūlikadambākhyastadviśeṣaḥ yo vasante vikasati / ahamapi sā caivāsmi, purātanī premadārā na kuṇṭhitetyarthaḥ / athāpi revānadīkūle tatra vetasītarutale suratavyāpāralīlāvidhau cetaḥsamuktaṇṭhate / yojayati -atra vibhāvanetyādi / kaumāraharādisadbhāvo 'nutkaṇṭhā kāraṇasāmagryam / athāpi cetaḥsamutkaṇṭhaka iti viruddhopanibandhenānutkaṇṭhānutpattiruktā / ato viśeṣoktiḥ / tathā kaumāraharādyayorūpakāraṇābhāve tatsadbhāvarūpavirodhimukhenopanibaddhetyuktaṇṭhākāryotpattirvibhāvanā / tayośca sādhakabādhakābhāvāt sandehasaṅkaraḥ / kāryakāraṇabhāvayośca virodhisadbhāvāyātatvādasphuṭatvam / anayośca na sarvadā saṅkaraḥ / kāryotpattyanutpattyoranyatara vivakṣaṇe śuddhatvāt / prakṛtodāharaṇe tu utkaṇṭhotpattyanutkaṇṭhānutpattyordvayopari vivakṣā / atra ślokaḥ- kāryāṃśasya yadā bhāvābhāvau vaktumapekṣitau / vibhāvanāviśeṣoktyostadā sandehasaṅkaraḥ // lakṣaṇāntaramavyāpītyāha-yātvekaguṇetyādi / viśeṣoktirbhavet kāryānutpattiḥsati kāraṇe / atraikaguṇahānyā tu sāmyadāḍharyamalakṣaṇam // pratijñātacarāyātiśayoktyantarāya saṅgatiḥ-atiśayoktāviti / tatra sūtram- kāryakāraṇayoḥ samakālatve paurvāparyaviparyaye cātiśayoktiḥ // ruass_43 // kāryakāraṇa virodhamūlatvādiha kathanam / prapañcāya vyācaṣṭe - iha niyateti / etadrūpāpagamaḥ paurvāparye niyamabhaṅgaḥ / dvauvidhyamāha-etadrūpeti / paśyatsūdgateti / rājasuvismereṣu paśyatsu tava khaṅge yugapatkīrtyā nirgamena śriyā praveśena cendrajālaṃ kṛtam / atra śrīpraveśe kīrti nirgamahetau samakālopanibandhaḥ / pathi pathīti / ābhā prabhā / lāsakī nartakaḥ / nari nari puṃsi puṃsi / atra sāyakakiraṇakāryabhūtā mānanivṛttiḥ prāk siddhatvenoktā / ubhayatra yojayati-pūrvatretyādi / prauḍhoktinirmita mindrajālātmakaṃ vyaṅgayam / viśeṣamāha-kāryasya ceti / kāryakāraṇayoryau tu kālasāmyaviparyayau / anyā tvatiśayoktiḥsā virodhāṃsopajīvanāt // asaṅgatyai sūtram- tayorvibhinnadeśatve 'saṅgatiḥ // ruass_44 // vyācaṣṭe-tayoriti / uciteti / samadeśatvamucitā saṅgatiḥ / asaṅgatimāha-virodhīti / prāyaḥ pathyeti / prāyeṇa bhūpāḥ svato svato hitaparāṅmukhā viṣayākrāntā bhavanti / lokāpavādastu nirdeṣān sacivāneti / vipine santoṣabhājo munayaḥ / yadvā bāhyo mantrānadhikṛtaḥsevakajano vara mantriṇastu dhik / yojayati-atreti / lokāpavādasya pathyavimukhatvaṃ vibhinnā8yo hetuḥ / itthaṃ vaicitryāntare 'pi darśayati-evamiti / sā bāleti / yojayati-atra cetyādi / nigamayati-evamiti / anyatra vicchrittyantare / kāryakāraṇayorbhinnadeśatve syādasaṅgatiḥ / abhedādhyavasāyādi vicchityā dṛśyate ca sā // viṣamārthaṃ sūtram- virūpa kāryānarthayorutpattirvirūpasaṅghaṭanā ca viṣayam // ruass_45 // kāraṇavirūpa kāryotpattirekaṃ, anarthotpattiranyat ananurūpayoḥ saṃghaṭanā tṛtīyamiti tridhā / viṣayam saṅgatiḥ-virodheti / vyācaṣṭe-tatra kāraṇeti / nirvakti-ananurūpeti // sadya iti / karasparśaḥ pāṇigrahaḥ / nīlāyāḥ pāṇḍurūpaṃ kāryam / tīrtheti / tīrthāntareṣu pātakapaṅkilāḥ tanūrvihāya divyāstanūrlabhante / vārāṇāsi!tvayi tu tyaktatanūnāṃ divyatanulābhastāvadāstāṃ mūlaṃ prācīnā tanurapyapunarlābhāya yāti / atra mūlanāśalakṣaṇānarthotpattiḥ / araṇyānīti / ākūtaṃ hṛdayam / nibhṛtaṃ gūḍhaṃ pallavayati prakāśayat / atrāraṇyānyādīnāṃ virūpāṇāṃ asaṅghaṭanīyānāṃ saṅghaṭanā / triṣvapi yojayati-atra kṛṣṇotyādi / nanu madhyamodārahaṇe vyājastutiparyavasānam ityata āha-kevalamiti / stutinindāchrāyāparityāgeśuddhaṃ sujñātatvādabhyūhituṃ śakyam / virūpānarthayorhetīrutpattirviṣamaṃ matam / tathā virūpaghaṭanā tenedaṃ triprabhedakam // samārtaṃ sūtram - tadviparyayaḥ samam // ruass_46 // tṛtīyabhedāpekṣayā viṣamaviparyayaḥsamam / saṅgatipuraskāreṇa vyācaṣṭe-viṣametyādi / analaṅkāratvāditi / sarūpakāryasyārthasyotpattau na hi vicchittiḥ / dvaividhyamāha-sasa ceti / la cāntyo bhedaḥ / tvamevamiti / tvamevāñcidhasaundaryā sa ca ruciratāyāḥ paricitaḥ yuvāṃ kalābhijñau ca / śeṣaṃ pāṇigrahaṇam / tadā guṇattvaṃ viśvotkarṣī syāt / yojayati-atreti / nāyaketyekaśeṣaḥ nāyako nāyikā ceti / citraṃ citramiti / sphātiḥ sphītatā / kovido niguṇaḥ / yojayati-atreti / dvayoranabhirūpatvaṃ ānurūpyam / sarūpayoḥsaṃghaṭanā samālaṅkāra iṣyate / ślādhyā ślādhyatvayogena dvau bhedāvasya saṅgatau // vicitrāya saṅgatiḥ-virodheti / sūtram- svaviparītaphala niṣpattaye prayatno vicitram // ruass_47 // viparītaphalāya prayatno vicitram / vyācaṣṭe-yasyeti / tadvi parīteti / tasya viparītaphalasyetyarthaḥ / nirvakti-āścaryeti / viṣamaprakārādvailakṣaṇyāyāha-na cāyamiti / iha hi svaniṣedho vaiparītyaṃ gamayati / viṣame tu vyatyayaḥ / udāharaṇato draḍhayati-tamāleti / iha tvanyathā-dhettumiti / (grahītuṃ)mucyate 'dharo 'nyato valati (prekṣituṃ)dṛṣṭiḥ / ghaṭituṃ vighaṭete bhujau (ratāyasurateṣu)viśramaḥ // yojayati-atretyādi / unnatyā iti / bhogecchrayā bhoktumityarthaḥ / yojanaṃ sphuṭamityāha-atreti / prayatnastu vicitraṃ syādviparītaphalātpaye / niṣedhato vaiparītyādviṣamālaṅkuterbhidā // adhikārthaṃ sūtram- āśrayāśrayiṇoranāṃnurūpyamadhikam // ruass_48 // āśrayāśrayiṇorayathātvam ādhikam / sasaṅgatikaṃ vyacaṣṭe-virodhetyādi / āśrayādhikyāt āśrayyāvikyāñca dvaividhyamāha-tatretyādi / dyauratreti / dyauḥsvargaḥ, dharā pṛthvī, jalādhārāḥsamudrāstadavadhiriti niḥśeṣatvoktiḥ aho kiyat, iyattaiva nāstītyarthaḥ / pūraṇaṃ dūre 'stu kā pūraṇakatayetyarthaḥ / yāvatā śūnyamiti nāmno 'pi nāsti gatiḥ kācit / dordaṇḍeti-āñcitaṃ āyāmitam / natvañcitāmiti pāṭhaḥ / gatipūjanayoranupayogāt / āñcirāyāmārtho dhātuḥ / bhrāmyatpiṇḍitacaṇḍimā ca / yojayati-pūrvantreti / anānurūpyamadhikamāśrayāśrayiṇormatam / āśrayāśrayivaipulyavaśato dviprabhedakam // anyonyārthaṃ sūtram- parasparaṃ kriyājanane 'nyonyam // ruass_49 // kriyāvyatīhāre 'nyonyālaṅkāraḥ / sasaṅgatikaṃvyācaṣṭe-ihāpītyādi / na sva rūpāpekṣayā parasparajananasyāsaṃbhavena samyagvirodhitvāt kriyādvārakameveha parasparajananam / kaṇṭhasyeti / tanutvaramyatve devīkaṇṭhasya ātmotkṛṣṭatve sāmagrīmuktākalāpasya ca vṛttatvāt nistalatvamānocanīyatve / itthaṃ dvayorapi sampannasāmagrīkatvāt bhūṣaṇabhūṣyabhāvaḥsādhāraṇaḥ / yojayati-atra śobheti / kriyāmukhakaṃ kriyādvārakam / kriyājananamanyonyamanyonyālaṅkṛtirmatā / viśeṣārthaṃ sūtram- anādhāraṃ mādheyamekamanekagocaramaśakyavastvantarakaraṇaṃ ca viśeṣaḥ // ruass_50 // divamapīti / divamupayātānāmapi giro ramayanti jagantītyanādhārādheyatā / prāsādeti-atraikasyānekagocaratā / nimeṣamapīti / atra sarvasampādanātmano 'śakyavastvantarasya karaṇam / triṣvapi yojayati-atra kavīnāmiti / yeṣām iti ṣaṣṭhīnideśe 'pi na gīrbhiḥsaha sambandhamātram, api tu viśiṣṭaḥ sambandha ityāha-anyatreti / bhāvi lokottareti / kiṃśabdena nañā cākṣitpor'thaḥ / anādhārādibhedena viśeṣo 'pi tridhā mataḥ / vyāghātārthaṃ sūtram- yathā sādhitasya tathaivānyenānyathākaraṇaṃ vyāghātaḥ // ruass_51 // ekena yadyathā sādhitaṃ tasya tathaivānyathīkaraṇaṃ vyāghātaḥ / vyācaṣṭe-kañciditi / dṛśeti / dṛśā dagdhasya dṛśaiva jīvanāñcārulocanā virūpākṣasya janyinyaḥ / yojayati-atra dṛṣṭīti / jovanīyatvamiti / prāṇitavyaṃ jīvanamityarthaḥ / ayaṃ cātra vyatirekaheturityāha-so 'pīti / virūpākṣacārulocanāśabdau hi vyatirekagarbhau / jayena ca vyatireka uktaḥ / saṅgatimāha-pūrvavaditi / anānurūpyaṃ iha lakṣaṇāṃ prakaraṇasya / yathā sādhakamekena tathaivānyena bādhanam / vyāghāto 'tha viruddhasya saukaryeṇa kriyā tathā // tatra sūtrāntaram- saukaryeṇa kāryaviruddhakriyā ca // ruass_52 // kāryāpekṣayā sukarasya viruddhasya karaṇaṃ kāryavyāhatiheturiti vyāghātāntaram / vyācaṣṭe-vyāghāta ityādi / ayaṃ lakṣyapadānuṣaṅgaḥ / kāryārthaṃsaṃbhāvitasya kāraṇaviśeṣasya tadviruddha niṣpādanaṃ vyāghātaḥ / viruddhaniṣpattiśca sukarā kāraṇasya viśiṣṭānuguṇyāt / itthaṃ ca sati anarthotpattilakṣaṇādviṣāmāt bheda ityāha-na tvatreti / na hyatra kāryamakāryaṃ kintu tadviruddhaṃ sukaraṃ kāryam / ato dvitīyaviṣamādbhedaḥ / yatastatra kāryamakāryaṃ viruddhastu anarthaḥ / ihobhayamapi kāryamiti / yadi bāla itīti / atra bālyaṃ rakṣyatvaṃ cāprasthāne hetutvena sambhāvitaṃ pratyuta saukaryeṇa prasthānaṃ sādhayati / saṅgatyantarāyāha-evamiti / tatra kāraṇāmālārthaṃ sūtram- pūrvapūrvasyottarottarahetutve kāraṇamālā // ruass_53 // yadā pūrvamityādi / jitendriyatvamiti / jitendriyatvādvinayaḥ, vinayādguṇaprakarṣaḥ tato janānurāgaḥ / atra sārādivicchrittyantarasaṃbhave 'pi nālaṅkārāntaramityāha-kāryakāraṇeti / kāryaṃ kāraṇamālāyāṃ prācaḥ prācaḥ paraṃ param // ekāvalyai sūtram- yathāpūrvaṃ parasya viśeṣaṇātayā sthāpanāpohane ekāvalī // ruass_54 // yadi pūrva pūrvasya paraṃ paraṃ viśeṣaṇatayā sthāpyate, saikā ekāvalī yañcāpohyate sānyā / purāṇīti / atra parāṇāṃ varāṅganāstāsāṃ rūpaṃ tasya vilāsaḥ sa kusumāyudhasya viśeṣaṇatayā sthāpyate / yojayati-atra varāṅganā iti / na tajjalamiti / atra jalādeḥ pūrvaṃ pūrvasya paṅkajādyuttarottaraṃ viśeṣaṇamapohyatayā sthitam / ekāvalyāṃ yathāpūrvaṃ bhedakaṃ tūttarottaram / sthāpyate 'pohyate caiva teneyaṃ dvividhā matā // mālādīpakārthaṃ sūtram- pūrvapūrvasyottarottaraguṇavahatve mālādīpakam // ruass_55 // ekāvalyāmuttarottarasya pūrvapūrvaguṇavahatvam iha tu vyatyayaḥ / vyācaṣṭe-uttarottarasyeti / prastāvollaṅghane hetumāha-mālātveneti / saṃgrāmeti / atra kodaṇḍādeḥ pūrvapūrvasya śarādyuttarottarasamāsādanaṃ dīpanena guṇāvahatvam / vyācaṣṭe-atra kodaṇḍādibhiriti / mālādīpakamādyasyottarottaradīpanam / sārārthaṃ sūtram- uttarottaramutkarṣaḥsāraḥ // ruass_56 // vyācaṣṭe-pūrvapūrveti / nibandhanaṃ grathanam / rājya iti / sāramityatra vastvityadhyāhartavyam / itarathā liṅgāsaṅgatiḥ / yojayati-atra rājyeti / uttarottaramutkarṣāvahatve sāra iṣyate / saṅgatyantarāyāha-evaṃ śṛṅkhaleti / tatra kāvyaliṅgārthaṃ sūtram- hetorvākyapadārthatve kāvyaliṅgam // ruass_57 // vākyārthapadārtharūpahetau dvidhā kāvyaliṅgam / vyācaṣṭe-yatra heturiti / tarkavailakṣaṇyaṃ darśayati-na hyatreti / anupādhikaḥ sambandho vyātpiḥ / hetoḥ pakṣe 'vasthitiḥ pakṣadharmatā / upasaṃhāro nigamanam / ādiśabdādupanayādiḥ / vākyārthatve viśeṣamāha-vākyārthagatyeti / anena hetutvasya śābdatvaniyama uktaḥ / ārthatve viśeṣamāha-vākyārthagatyeti / anena hetutvasya śābdatvaniyama uktaḥ / arthatve arthāntaranyāsa prātpiḥ ityāha-anayatheti / arthāntaranyāse hi arthātprakṛta samarthanam, iha tu śabdata iti vibhāgaḥ / yattvannetreti / netra rucisamānaruca indīvarasya salile nimajjanam, mukhacchrāyānukāriṇaḥ śaśino meghaiśchrādanaṃ, gamanānukārigatīnāṃ haṃsānāṃ palāyanaṃ ceti vākyārthatrayamekavākyatāpannāyāṃ sādṛśyavinodākṣāntau hetuḥ / mṛgya iti / darbhanirvyapekṣatvalocanavyāpāraṇe padārtho saṃbodhane hetuḥ / ubhayatra yojayati- pūrvatretyādi / atra vākyārthapadārthayorekaikahetutvenodājihīrṣurāha-evameketi / manīṣitā iti / atra taponivāraṇe gṛheṣvapekṣitadevatāsadbhāvo vākyārtho hetuḥ / yadvismayeti / atrānanda mandatve vismayastimitatvaṃ padārtho hetuḥ / yojayati-pūrvatretyādi / kāvyaliṅgatva tu hetutvenoktirvākyapadārthayoḥ / nāyamarthāntaranyāso hetoḥśābdatvasaṃśrayāt // anumānāya sūtram- sādhyaṃ sādhananirdeśo 'numānam // ruass_58 // sādhyasiddhyai sādhananirdeśo ''numānam / vyācaṣṭe-yatra śabdetyādi / śabdavṛttena natvarthasya / vastutastathā bhāvenapakṣadharmānvayeti trairūpyamuktam / tarkānumānavailakṣaṇyāha-vicchittīti / arthāt kavikalpitavaicirtyāt / yathā randhramiti / jaladadhūmasya vyomasthaganaṃ khadyotānāṃ sphuliṅgāyamānatā, kakubhāṃ vidyujjvālāpiṅgatā ca / pathikataruṣaṇḍe smaradavānalalagnaṃ liṅgam / yojayati- atra dhūmetyādi / rūpakamūlatvamevālaṅkārāntaragarbhīkāraḥ / alaṅkārāntaraviviktatayāpi darśayitumāha-kvacittviti / yatraitā iti / laharīvañcalāścaladṛśo yāsāṃ tāḥ / tatra bhrūvyāpārastatraiva mārgaṇapatanam / smarasyāgragamane śuddhatayā liṅgam / tadetadāha-atreti / analaṅkṛtameva rūpakādyasaṃkīrṇameva / tarkānumānādvailakṣaṇyāyāha-prauḍhoktīti / mātragrahaṇādalaṅkārāntarāpohaḥ / cārutvaṃ na tu tarkānumānavanniścamatkāratā / athānumānakāvyaliṅkārthāntaranyāsānāṃ viṣayaṃ vivecayati-ayamatretyādi / piṇḍārthaḥ avāntaraviśeṣanirvyapekṣo niṣkṛṣṭārthaḥ / apratītaḥ pratyāyyate cet pratyāyyapratyayakabhāvaḥ tadānumānam, pratītaḥsamarthyate cet samarthyasamarthakabhāvaḥ tadā padārthasya tvatalādiśiraskatayā hetutvenopādāne na kaścidalaṅkāraḥ / yathā nāgendrahastā ityādau / karkaśatvāt ūrvorupamānabāhyā iti hetumadbhāvasya laukikatvāt / yadā tvatalādyasaṃsparśenopāttasya padārthasya hetutvaṃ tadā "mṛgaśca darbhāṅkure"tyādau padārthanimandhanamekaṃ kāvyaliṅgam / yadā punarvākyārtho hetutvapratipādakayacchrabdādiprayogamantareṇa hetutvenopādīyate, tadā vākyārthanibandhanamanyatkāvyaliṅgam / yadā tāṭasthyenopāttasya vākyasya arthaparyālocanayā hetutvaṃ tadārtāntaranyāsaḥ / itthaṃ ca sati vākyārthanibandhanaṃ kāvyaliṅgaṃ kāryakāraṇa eva bhavati / samarthya vākyārthasyānayā kriyayā sāpekṣatvena tāṭasthyābhāvāt / arthāntaranyāsastu sāmānyaviśeṣabhāva eva bhavati / tathātva eva tāṭasthyasaṃbhavāt / yatpunaḥ kāryakāraṇagatatvenārthāntarasya samarthakatvaṃ tadukta lakṣaṇaṃ kāvyaliṅgamapyanapekṣyaiva / ācāryairlakṣaṇāntarakaraṇāt / itthaṃ ca sati uktalakṣaṇāśrayaṇe, "yattvannetre"tyādau arthāntaranyāsaviviktaṃ kāvyaliṅgameva / kāryakāraṇayostu samarthakatvaṃ arthānataranyāse darśitacaramiti gatiriyatī viṣayavibhāgā yāśrayitavyā / anumānaṃ tu sādhyāya sādhanasyopavarṇanā / tatsaṃkīrṇatvaśuddhatvavicchittyānyavilakṣaṇāt // apratītapratītau syādanumānavyavasthitiḥ / padārthādvātha vākyārthāt nirdeśe sati hetutaḥ // samarthanaṃ pratītasya kāvyaliṅgadvayaṃ matam / bhavedarthāntaranyāsaḥ tāṭasthye hetubhāvataḥ // kāryakāraṇabhāve tu tasyoktaṃ lakṣaṇāntaram / saṅgatyantarāyāha-evaṃ tarketi / tatra yathāsaṃkhyārthaṃ sūtram- uddiṣṭānāmarthānāṃ krameṇanunirdeśo yathāsaṃkhyam // ruass_59 // prāṅganirdiṣṭanāṃ paścānnirdiṣṭaiḥ krameṇa sambandho yathāsaṃkhyālaṅkāraḥ / vyācaṣṭe-ūrdhvamityādi / ūrdhvaṃ prāgityarthaḥ / sa ceti / anunirdeśo 'rthāntaragataḥ na tu uddiṣṭārthagataḥ / sāmarthyāduddiṣṭānunirdeśyayoḥ sāpekṣatvalakṣaṇāt / sambandhapratītiṃ niṣkarṣati-ūrdhvaniṣṭhānāmiti / vākyārthaḥ sūtratmano vākyasyārthaḥ / ataḥ kramaviśeṣaḥ / anye tu krama ityevābhidadhire / dvaividhyamāha-tacceti / ādyasya lakṣaṇamāha-śābdaṃ yatreti / vyastānāṃ vyastairarthādabhisaṃvandhe śābdakramāvalambinaḥ sambandhasyātirodhānapratītikatvācchābdatā / dvitīyaṃ lakṣayati-ārthantviti / samudāyasya samudāyena sambandhe śābde paryālocanayā avayavatramasambandha ityārthatā / lāvaṇyeti / lāvaṇyaprabhā tyāgāvanībharakṣaṇatvaśālini tvayi sati indupūṣacintāratnakulakṣmābhṛtāṃ nairarthakyaṃ / yojayati-atra lāvaṇyaukastvetyādi / kajjaletyatrār''thatvaṃ yojayati-atra kajjalādīnāmiti / śrutyā śabdena samudāyagataḥsaṃbandhaḥ / "prāguktānāmanūktaistu sambandhaḥ trimiko yadā / yathāsaṃkhyaṃ tathā śābdam ārthaṃ ceti dvidhā matam" // paryāyārthaṃ sūtram- eka manekasminanekamekasmin vā krameṇa paryāyaḥ // ruass_60 // ekasyānekādhāratve ekaḥ paryāyaḥ / anekasyaikādhāratve dvitīyaḥ / sasaṅgatikaṃ vyācaṣṭe-kramaprastāvādityādi / kramagrahaṇasya prayojanāyāha-nanvekamityādi / ekasyānekagocaratvalakṣaṇaviśeṣālaṅkāravyāvṛttyai amagrahaṇāmityarthaḥ / evaṃ tarhi viśeṣālaṅkāre yaugapadyagrahaṇaṃ kiṃ na kṛtamityata āha-iha ceti / iha amapratipādanāttatra yaugapadyaṃ lakṣaṇatvena arthāt siddhyati ityarthaḥ / ato viviktaviṣayatayā dvitīyamāha-tathā ekasminniti / tatra apagrahaṇāt samuccayālaṅkāravyāvṛttirityāha-nanvatreti / vakṣyamāṇe samuccaye yaugapadyaṃ lakṣaṇatvena gṛhīṣyata ityāha-ata eva guṇeti / lakṣyapadaṃ nirvakti-ata eva krameti / paryāyasya amātmakatvāt parivṛttyalaṅkārato vaidharmyāyāha-vinimayeti / asya cāturvidhyaṃ darśayati-tatrāneka iti / iha yo 'yamanekārthaḥ sa pṛthavṛttiḥ saṅghatātmā ca / dvividho 'pyādhārādheyaśceti catvāro bhedāḥ / nanvāśrayeti / re kālakūṭa! tavāśrayeṣuvṛttiḥ uttarottaraviśiṣṭapadanyāsā kenopadiṣṭā yataḥ prāk hṛdaye, aya tadapekṣayoparikaṇṭhe vātsīḥ / samprati tu kaṇṭhādapyuparitanyāṃ vāci vasasi / atrārṇavādirādhāro anekaḥ pṛthagvṛttiḥ / visṛṣṭarāgāditi / atrādhara[kandu]kau karādhārau nivṛttikriyāṃ prati apādānatvena saṃhatau / nivṛtteranekatvenāvivakṣaṇāt-niśāsviti / saṃcaraḥ saṃcārādhiṣṭhānam / atrābhisārikāśivārūpaṃ anekamādheyaṃ pṛthagvṛttiḥ / yatraiveti / atra mugdhatvādikaṃ patnītvādikaṃ ca anekamādheyam / vargatvāvasthā iti saṅghāta vṛtticatuṣṭaye 'pi yojayati-atra kālakūṭamityādi / paryāya eko 'nekasmin ekatrāneka ityāpi / dvidhā amavaśādetau na viśeṣasamuccayau // neyaṃ vinimayābhāvāt parivṛttiḥ bhidāstviha / catasro 'nekarūpasya pṛthak saṅghātavartanāt // pṛthaksaṅghātavṛttitvādanekor'tho dvidhā sa ca / ādhārādheyabhāvasthaścatasro 'sya bhidāstataḥ // parivṛttarthaṃ sūtram- samanyūnādhikānāṃ samādhikanyūnaiḥ vinimayaḥ parivṛttiḥ // ruass_61 // samasya samena saha vinimayaḥ ekā parivṛttiḥ / nyūnasyādhikena dvitīyā / adhikasya nyūnena tṛtīyā / vyācaṣṭe-vinimayo 'treti / saṅgatimāha-kramapratibhāseti / uro datveti-hiraṇyākṣavadhādyeṣu yuddheṣu uro datvā daityānāṃ yaśo gṛhītam / yojayati-atra ura iti / kimitīti-aruṇāyana kalyate ityarthaḥ / yojayati-atrotkṛṣṭeti / tasyahīti / pravayastvāt svargamupeyuṣo na śocyaṃ kiñcit / yojayati-atra kalevareṇeti / dvairūpyeṇādāharati-tatveti / darśanaprāṇayoḥsamatā / mano 'pekṣayā raṇāraṇakasya nyūnatā / yojayati-atrādya iti / "parivṛttirvinimayastridhā seyaṃ samādibhiḥ // " parisaṅkhyārthaṃ sūtram- ekasyānekaprātpavekatra niyamanaṃ parisaṅkhthā // ruass_62 // anekatra prātpavata ekasyaikatra niyamanaṃ parisaṅkhyā ekakaratra varjanena anyataratra saṅkhyānāt / sasaṅgatikaṃ vyācaṣṭe-ekāneketyādi / asaṃbhāvye sthūladṛśā saṃbhāvayituṃ aśakye / nirvakti-parīti / parītyupasargovarjanavṛttirityarthaḥ / bhedānāha-sā caiṣeti / praśrapūrvikā śābdī tathaivārthī apraśrapūrvikā śābdī tathaivārthī[ti]caturdhā / kiṃ bhūṣaṇamiti -āryairācaritam / iyaṃ praśrapūrvikā śabdopāttavarjyā / kimāsevyamiti / yadāsaktyā dyusaridādisamāsaṅgena / iyaṃ praśrapūrvā arthākṣitpavarjyā / bhaktirbhava iti / yuvatirūpe kāmāstre / iyam apraśrā śābdavarjyā / kauṭilyamiti / iyam apraśrā ārthavarjyā / yojanasya sujñānatvānnyāyasaṃcārāyāha-atrālaukikamiti / alaukikagraho hi laukikaṃ vyavacchinattyeva virodhāt / ato vyavacchradyaṃ śābdamārthaṃ ceti bhedadvayodayaḥ / alaukikasya prasiddheḥ kvacitpraśro 'nyathā ceti cāturvidhyam / śleṣabhittikatayā, darśayati-vilaṅghayantīti / śrutivartma karṇopakaṇṭho vedamārgaśca / vikrimā arālatā dauḥśīlya ca / citrakarmastiti-varṇā valakṣāyadayo dvijātayaśca / daṇḍoyaṣṭiḥ śāstiśca / atra śleṣaḥ pūrvam siddha iti na bādhakaḥ api tu cārutāvaha ityāha-śleṣasampṛktatvamiti / alaukikatāṃ darśayitumāha-atra ceti / pākṣikatvaniyama anekatra yugapatprātpau parisaṅghyeti hi vākyavitprasiddhaṃ lakṣaṇam / tadvailakṣaṇyāya niyamanasāmānyādhikaraṇyaṃ yataḥ / itthamataḥ pākṣikaprātpirūpaṃ niyamalakṣaṇamapi svīkriyata iti yugapatsaṃbhāvanātmakaṃ parisaṅkhyālakṣaṇāmiha[prāyikam] / parisaṅkhyā tvanekatra prātpasyaikatra yantraṇam / caturdhā praśravarjyoktyorbhāvābhāvādiyaṃ matā // na paraṃ yugapatprātpiḥ pakṣe 'pi prātpiriṣyate / parisaṅkhyāniyamayorato 'trālaukikī sthitiḥ // arthāpattyarthaṃ sūtram- daṇḍapūpikayā arthāntarāpatanaṃ arthāpattiḥ // ruass_63 // yathā daṇḍabhakṣaṇenāpūpabhakṣaṇaṃ kaimutyenāpatati tathārthāntarasyāpatanamarthāpattiḥ / vyacaṣṭe-daṇḍāpūpayoriti / "dvandvamanojñe"ti vuñ siddhau pṛṣodarāditvena vṛddhyabhāve 'hamahamikādinayena daṇḍāpūpiketi kecit / anye tu matvarthīyena rūpasiddhimicchranti / svasaṃmatimāha-aparetviti / apare punaḥ "ive pratikṛtā"viti kana upamārthatvena varṇāyanti / niṣkarṣārthamāha-atreti / anumānaśaṅkāṃ niracaṣṭe-na cedamiti / samānanyāyasya daṇḍāpūparthamāha-atreti / anumānaśaṅkāṃ nirācacaṣṭe-nacedamiti / samānanyāyasya daṇḍāpūpavṛttasyasarṅtimāha-arthāpattiśceti / tajjātīyena tatsambandhitayā bhedāyāha-iyaṃ ceti / paśupatiriti-utkaḥ unmanāḥ / viprakuryuḥ bādhaṃ vikuryuḥ / amī bhāvā vanitādayaḥ / aprākaraṇikāpātanaṃ darśayati-atra vi[bhva]ti / dhṛtadhanuṣīti / sthirā apiprahvī bhavanti, loleṣu kā kathā? atra prākaraṇikārthāpātaḥ / vicchittyanyarāyāha-kvacittviti / alaṅkāra iti / śaṅkākaraṃ kimayaṃ sevya uta neti śaṅkājanakam / vidhurinduḥ vidhirdiṣṭam / śleṣataḥ prākaraṇikāpātamāha-atra vidhāviti / arthāpattistu kaimutyenānyārthāpāta iṣyate / prakṛtāprakṛtāpātādiyaṃ ca dvividhā matā // vikalpārthaṃ sūtram- tulyabalaviridho vikalpaḥ // ruass_64 // viruddhyoḥ tulya bavayoryugapatprātpau vikalpaḥ / vyācaṣṭe-viruddhayoriti / tulyapramāṇa viśiṣṭatvaṃ tulyabalatve hetuḥ / vailakṣaṇyaṃ darśayati-aupamyagarbhatvāditi / laukika vikalpasyā tathātvāt / namantviti -sandhau śirasāṃ natiḥ vigrahe dhanuṣām / evamājñāmaurvyoḥ karṇapūrikaraṇamapi / vyacaṣṭe-atra pratirājeti / namanamiha pratirājānāṃ kāryam / tatra śirāṃsi dhanīṣi ca sandhivigrahapramāṇatayā tulyabalāni viruddhatvādyugapatprāptyayoge 'pi prāpnuvanti / ataḥsādhanabādhanādirupagatyantarābhāvāt vikalpaḥ / vaidharmyaṃ yojayati-namanakṛtamiti / evaṃ karṇapūrīkaraṇe 'pi / vaicitryāntarāyāha-aupamyeti / bhaktiprahveti-praṇāyinīspardhinītyādau prathamādvivacanaikavacanayoḥ napuṃsakastrīliṅgayośca śleṣaḥ / nītehiteti nītār ihiteti ca padabhaṅgaḥ / nidhī iti nidhiriti ca / yojayati-atra netre tanuriti / samuccayabhramo mā bhūdityāha-na ceti / anuśāsanāt gatisaṃbhave 'pi kaviprayogābhāvānna samuccayaḥ / aprayuktadoṣāpatterlakṣaṇe nyūnatāmāśaṅkatenanviti / pariharati-naitaditi / netre athaveti / vikalpasvarūponmīlita śleśānugamam uddhāṭayati-sa cātreti / nigamayati-tasmāditi / svopajña ityāha-pūrvairiti / virodhe tulyabalayorvikalpaḥsannipātinoḥ / aśleṣaśleṣabhittitvāddvidhāyamupa varṇyate // samuccayārthaṃ sūtram guṇākriyāyaugapadyaṃ samuccayaḥ // ruass_65 // guṇānāṃ kriyāṇāṃ ca yaugapadyaṃ samuccayaḥ / vyācaṣṭe-guṇānāmiti / vikalpeti saṅgatikathanam / vidaliteti / pra(kha)lamukhāni durdāntapracurāṇ / atra vaimalyamālinyayoḥ samuccayaḥ / ayamiti / ekapade yugapadbhavitavyaṃ bhūtamityarthaḥ / atra upamatibhūtikriyayoḥ / vaicitryāntarāyāha-etadvibhinneti / bibhrāṇeti / śalyabharaṇaṃ śayanādikriyāhetuḥ / atra śayanādīnāṃ ekādhikaraṇatayā samuccayaḥ / guṇasamuccayo 'pi sujñāna ityāha-evamiti / guṇakriyayoḥ saṃbhṛtayorapi saṃbhavatīti darśayati-keciditi / nyañcaditi-cakṣuriha cakṣurvikāraḥ / ekaikaṃ cakṣuranyakriyaṃ bhinnavyāpāraṃ vartate / ato heto rasavaśāt / rasa iha śṛṅgāraḥṣad dagvikārāṇāmeṣāṃ tadekaniṣṭhatvāt kathaṃ bhinnakriyaṃ nyañcitamityarthaḥ / yadapāṅge nyañcati / uktaṃ hi mayā bharatasaṃgrahe - "syānnayañcitannayañcadapāṅgabhāva" iti / "apāṅgasaṅkocitakuñcitaṃ syāt unmukhaṃ" ityudañcitasya lakṣaṇam / udañcitaṃ dūrdhvamapāṅgavṛtti nimeṣaśūnyaṃ hasitaṃ vihāsi / sākūtamākāṅkṣitabhāvagarbham ākekaraṃ tiryagarālatāram // vyāvṛttaṃ vilitam / "tiryaṅnivṛttaṃ valitaṃ vilokya premṇā sudūraṃ parivalga[duktam]" / prasādi prasannam / "sabhrūvilāsaṃ smayate prasannaṃ saṃmīlyamānaṃ mukulaṃ vadanti / " saprema premagarbham / "syātpremagarbhaṃ asau dravāya (?)" / kampamutkampitapakṣmatāram / sthiraṃ vidūrāntaritārthaniṣṭham / udbhrū-udvartitaṃ tūrdhvavikampitabhrū / bhrāntaṃ madamantharaṃ syāt // apāṅgavṛtti vikṣepi / vikṣepi pārśve yadapāṅgavṛtti / [vikacaṇ] vikāsi / vikāsi dṛśye saviśeṣalakṣam / majjannihāñcitam / nāsāgraniṣṭhāntunihañcitākhyam / taraṅkottaraṃ taraṅgitam / "taraṅgitaṃ yadyutirurmikalpā / " sāśru utkaṇṭhitam / "utkaṇṭhitaṃ rāganibaddhabāṣpam / " yojayati-atrākekaretyādi / nanvākūtaprasādapremṇāṃ guṇavacanatve 'pi samāsataddhitādyarthaistirodhānamityata āha-prasādisapremetyādi / samāsādayo hi sambandhābhidhāyinaḥ / sambandhaśca siddharūpo guṇātmā / na guṇāvacanānāṃ svabhāvaṃ bhinatti / sākūtaṃ satprema iti samāsaḥ / prasādītitaddhitaḥ / nigamayati-evamayamiti / vyastatvena ubhau samastatvena eketi tridhā / "guṇakriyāyaugapadye trividhaḥsyātsamuccayaḥ "/ samuccayāntarāyāha-ekamiti / sūtram - ekasya siddhihetau anyasya tatkaratvaṃ ca // ruass_66 // ekasmin kasyacit siddhihetau spardhayā anyasyāpi tatkaratvaṃ samuccayaḥ / vyācaṣṭe-samuccaya ityādi / ityevetyanuṣaṅgakathanam / samādhivaidharmyāyāha-na cāyamiti / ekaḥ paryātpaḥ sādhakaḥ / anyaḥ kākatālīyavṛttyā cetsamādhiḥ / yathā khale kapottāḥ spardhayā pratisvaṃ ahamahamikayāvataranti / tathā bhāve samuccayaḥ iti mahān bhedaḥ / khale kapotā asyāṃ santi nītāviti khalekapotikā / matvarthīyaḥ ṣṭhan / nanu kākatālīyaṃ iti kathamucyate / kākasyāgamanaṃ yādṛcchikaṃ tālasya ca pātaḥ / tena patatā kākasya vadhaḥ / evaṃ devadattasya āgamanaṃ dasyīnāñcacopanipātastaiśca tasya vadhaḥ / tatra devadattatasyusamāgamaḥ kākatālasamāgama iveti eka upamārthaḥ / tadvadhaḥ kākavadha iveti dvitīyaḥ / ādyaḥ samāsārthaḥ kākatālamiti / dvitīyastadvitārthaḥ kākatālīyamiti / samāsaścāyam / asmādeva jñāpakāt "samāsācca tadviṣayā"dākasmika ivārthecchro bhavatīti / tadviṣayādivārthaviṣayādityarthaḥ / evamardhajaratīyaṃ ajākṛpāṇīyaṃ ghuṇākṣarīyamityādausamāsataddhitau jñeyau / bhedānāha-eṣa iti / kulamiti / yairjano darpaṃ vrajati, ta eva tavāṅkuśāḥ unmārganivārakāḥ / yojayati-atrāmālinyeti / amālinyaṃ śobhanatvahetuḥ / ekaikaṃ caitanyasya tatkaratvaṃ darśayati-durvārā iti / manmathasuhṛdvasantādiḥ śaṭho vañcakaḥ / yojayati-atra smareti / navavayaḥ prabhṛteḥ kathamaśobhanatvam ityata āha-navavaya ityādi / śaśīti-śaśyādi viśeṣyaṃ śobhanaṃ dhūsaratvādi viśeṣaṇavaśādaśobhanamiti viśiṣṭasya dvairūpyam / tatra tathāvidhaiḥ kāminyādibhiḥsamuñcīyate / yojayati-atra śaśina ityādi / anyathā tu na yojanīyamityata āha-na tvatreti / na vyakhyeyastathā / sadasadyogavivakṣaṇāditi śeṣaḥ / atrākṣipati-nanu nṛpeti / nṛpāṅgaṇa khalayordvayorapyaśobhanatvādanye śobhanā iti katham / na tathā samuccayaḥ / pariharati-naitaditi / viśiṣṭasya dvairūpyaprakrame dvayoraśobhanatvam / prakramabhedo vākyadoṣaḥ / prakramabhedā valambena cānyairdeṣāntaraṃ udbhāvitamityāha-ata eveti / viśeṣyāntaraṃ śobhanaṃ khalatvarūpaṃ tvaśobhanamiti sahacarabhinnor'thaḥ / ata itthaṃ vivakṣiṇīyamityāha-prakṛte tviti / tathāpi na doṣanivṛttirityāha-evamapīti / pūrvodāharaṇe sadasadyogamāśaṅkate-nanu durvārā iti / smaramārgaṇādīnāṃ śobhanatvaṃ durvāratvādīnāmaśobhanatvamiti pratīteḥ / pariharati-naitaditi / vivakṣābhede gamakamāha-ata eveti / sundaratvenāntaḥ praviṣṭānāmapi śaśyādīnāṃ dhūsaratvādinā vaiyarthyahetutvamupasaṃhṛtam / durvāretyatratvitthaṃ "śaṭhaḥ kathaṃ soḍhavya" iti sarvathā kaṣṭatvamevopasaṃhṛtam / nigamayati-tasmāditi / ekakriyāyāmanyasya kriyā tvanyaḥ samuccayaḥ / sadasaddvaidhayogena satridhā saṃvyasthitaḥ // iti // samādhyarthaṃ sūtram- kāraṇāntarayogāt kāryasukaratvaṃ samādhiḥ // ruass_67 // ārabdhasya kāryasya kāraṇāntarayogāt samyagādhānaṃ samādhiḥ / vyācaṣṭe-kenaciditi / samuccayeti saṅgatyuktiḥ / samuccayavaidharmyaṃ smārayati-tadvailakṣaṇyamiti / mānamiti / pādapatane kāraṇe garjitaṃ kāraṇāntaram / yojayati-mānanirākaraṇa iti / upakāpareti saukaryaprakāśanam / samādhiḥsamyagādhānaṃ kāraṇāntarayogataḥ / saṅgatyarāyāha-evaṃ vākyeti / pratyanīkārthaṃ sūtram / pratipakṣatiraḥsākāśaktau tadīyatiraskāraḥ pratyanīkam // ruass_68 // balavataḥ tiraskārāśaktau tadīyatiraskāraḥ pratyanīkam / vyācaṣṭe-yatra balavadityādi / tatsambandhinaḥ balavatsambandhinaḥ / taṃ bādhituṃ balavantaṃ bādhitum / atra dṛṣṭāntamāha-yathā anīka ityādi / prayojanamāha-pratipakṣeti / yasya kiñciditi / yasya kṛṣṇasya / vigrahaḥ kalahaḥ / kāntena bakreṇa sadṛśākṛtiḥ / yojayati-atra rāhoriti / tattiraskārāditi prayojanoktiḥ / tadīyasya tiraskāraḥ pratyanīkamaśaktitaḥ / pratīpārthaṃ sūtram- upamānasyākṣepa upameyatākalpanaṃ vā pratīpam // ruass_69 // upameyasyaiva puṣkalaguṇatvavivakṣaṇenopamānasya kaimarthakyaṃ prātikūlyādekaṃ pratīpam / yañcopamānāntarārthaṃ prasiddhopamānasyopameyatvakḷtpiranādarāt dadvadvitīyam / vyācaṣṭe-upameyasyaivetyādi / yatra ceti / cakṣuṣa eva muṇḍamālātvamiti kuvalayadāmno nairarthakyam / alaṅkārāntarasaṃbhedenāparamudāharati-lāvaṇyeti / lāvaṇyaukastvādiguṇānāmupameya eva pauṣkalyādindvādyupamānānāṃ kaimarthakyam / saṃbhedamanusmārayati-atra yathāsaṅkhyamapīti / e ehīti / e ityāmantraṇe / ayi ehi tāvatsundari karṇāṃ dattvā śṛṇu vacanīyam / tatava mukhena kṛśodari candra upamīyate janena // candrasyopamānatvaṃ vacanīyamiti kathanāt candrasya nikṛṣṭatvenopameyatvena kalpanam / prayojanaṃ tu mukhasyopamānatā / yojayati-atropamānatveneti / kvacit upamānasya sataḥ upamānatvameva nyakkaraṇādalaṅkāraṃ samutthāpayatītyāha-kvacitpunariti / garvamitir / idṛśāni nīla nalināni santīti upamānāvirbhāvaḥ / evaṃ niḥsāmānyasya locanayugalasya nyakkāraḥ / yojayati-atrotkarṣeti / yathātropameyasya upamānāsahatvaṃ, tathaiva atiprakarṣādupamāna bhūmimapyatipatate / upamānatvakḷtpirapi pratīpamityāha-aneneti / ahameveti / dāruṇātvakāṣṭhāprātpasya hālāhalasya durjanavacano upamānatākḷtpirnyakkārāya / tadetadyojayati-atra hālāhalatvamiti / upamānasya kaimarthyādupameyatvakalpanāt / dvidhā pratīpaṃ kkāpyetadupamānatvato 'pi ca // nimīlitārthaṃ sūtram- vastunā vastvantaranigūhanaṃ nimīlitam // ruass_70 // vastu vastvantaraṃ sahajena lakṣmaṇā yannigūhayati āgantukena vā tannigūhitatvānnimīlitam / vyācaṣṭe-sahajenetyādi / sāmānyato bhedamāha-na cāyamiti / tasya hi guṇasādhāraṇyādbhedānupalakṣaṇam / asya punarutkṛṣṭena guṇena nikṛṣṭasya sthaganam / apāṅgeti / aṅgelīlayā iti sphuritam itthaṃ līlayā prasasāretyarthaḥ / dṛktāralyā dinā sahajena lakṣaṇena līlā madodayahetukaṃ dṛktāralyādi tirodadhāti / yojayati-atra dṛktāralyeti / ye kandarāsviti / tvatpādaśaṅkitadhiyaḥ tvadā pātaśaṅkācakitāḥ / atra himamā gantikalakṣaṇābhyāṃ kamparomāñcābhyāṃ bhayakṛtau kamparomāñcau sthagayati / yojayati-atra himādrīti / nijenāgantunā vāpi lakṣaṇenānyagopanam / nimīlitākhyo 'ṅkāraḥ dviprakāraḥ prakāśitaḥ // sāmānyārthaṃ sūtram- prastutasyānyena guṇāsāmyādaikātmyaṃ sāmānyam // ruass_71 // prastutasya aprastutena guṇasāmyādekarūpatvaṃ sāmānyayogātsāmānyālaṅkāraḥ / vyācaṣṭe-yatra prastutasyetyādi / apahnuterbhedāyāha-na ceyamiti / apahnutau hi prakṛtaniṣedhenāprakṛtapratiṣṭhāpanam ihatu na tathā / kiṃ tarhi? aikātmyam / malayajaraseti / dantapatraṃ karidaśanatāṭaṅkam / avibhāvyatā gatiraikātmyaliṅgam / yojayati-atra malayajeti / prastutasyānyatādātmyaṃ sāmānyaṃ guṇasāmyataḥ / taduṇārthaṃ sūtram- svaguṇātyāgādatyutkṛṣṭaguṇāsvīkārastadguṇaḥ // ruass_72 // parimitaguṇasya vastuno 'tyutkṛṣṭaguṇasvīkārastadguṇaḥ / vyācaṣṭe-yatreti / nirvakti-tasyeti / nimīlitādbhādamāha-na ceti tatra hi vastvantaranigūhanam / iha tvanigūhitasya tadguṇenoparāgaḥ / vibhinneti / aruṇena varṇābhedaṃ nītā rathavāhā yatra vaṃśāṅkuranīlairmarakataratnaiḥ prabhayā punaḥ svāṃ prabhāṃ āninyire / atrāśvānāmāruṇye tadguṇatā / āruṇyasya ca hārityena / yojayati-atra ravīti / tadguṇāḥsvaguṇatyāgādutkṛṣṭasya guṇagrahaḥ / sati hetau tadrūpānanuhāro 'tadguṇāḥ // ruass_73 // tadruṇaviparīto 'tadguṇaḥ / saṅgatiṃ vyācaṣṭe-tadguṇeti / utkṛṣṭaguṇavastupratyāsaktau hi nyānaguṇasya tadguṇasvīkāro nyāyopapannaḥ / prasyāsattā vapyananuharaṇamatadguṇālaṅkāraḥ / nirvakti-tasyotkṛṣṭasyeti / yadi veti / niruktyantaramanuharaṇāhetau satyapi ananuharaṇāt atadguṇaḥ / atra vigṛhṇātitasyā prakṛtasyeti / itthamiyaṃ dvidhā / dhavalo 'sīti- dhavalo 'si yadyapi sundara! tathāpi tvayā mama rañjitaṃ hṛdayam / rāgabharite 'pi hṛdaye subhaga! nihito na rakto 'si // dhavalo yuvā valakṣaśca / rāgabharitahṛdayanidhāne 'pyaraktatvamatadruṇāḥ / gāṅgamiti / aṅgeti sambodhanam / cīyate upacīyate / atra aprakṛtarūpānanuhāraḥ / ubhayatra yojayati-pūrvatretyādi / prathamārdhe ko 'laṅkāra ityata āha-dhavalo 'sīti / dhavalasyāpi rañjane atadruṇatvaṃ sphuṭameva / yataḥ kāryakāraṇeti / viṣamavaidharmyaṃ vyaktam / na tadruṇe 'nuhārastu guṇatādrūpyayordvidhā / uttarārthaṃ sūtram- uttarātprakṣonnayanamasakṛdasambhāvyamuttaraṃ cottaram // ruass_74 // praśrānupādāne 'pyuttarā dunnayanamekamuttaram upāttasya ca praśrasya yadasambhāvyamasakṛduttaraṃ taddvitīyam / vyācaṣṭe-yatrānupanibadhyamāna ityādi / ativyātpiṃ pariharati-na cedamiti / trairūpyanirdeśo hyanumānalakṣaṇam / dvitīyasya svarūpamāha-yatra ceti / tatra niyamamāha-tacceti / atra ativyātpiṃ pariharati-na ceyamiti / parisaṃkhyāyāṃ vyavacchredyavyavacchedakabhāvaḥ vivakṣyaḥ / atra svavivakṣā / ekākinīti-kiṃ yācase vāsayācanena kimityarthaḥ / kā visameti / kā viṣamā daivagatiḥ kiṃ (labdhaṃ)yajjano guṇagrāhī / kiṃ saukhyaṃ sukalatraṃ kiṃ duḥkhaṃ yat khalo lokaḥ / yatra daivagatyādi gūḍhatvādapratisambhāvyam / uttaraṃ yojayati-pūrvatretyādi / asakṛditi / nānātvaniyamoddhāṭanam / "uttaraṃ praśrapiśunaṃ asambhāvyottaraṃ dvidhā / " saṅgatyantarāyāha-itaḥ prabhṛtīti / sūkṣmārthaṃ sūtram- saṃlakṣitasūkṣmārthaṃprakāśanaṃ sūkṣmam // ruass_75 // iṅgitādibhiḥsaṃlakṣitasya sūkṣmārthasya vidagdhāya prakāśanaṃ sūkṣmam / vyācaṣṭe-iha sūkṣma ityādi / kuśāgravattīkṣṇā kuśāgrīyā / ata idamiṅgitākārābhyāṃ dvidhā / ākūtavyañjitāśceṣṭāṃ iṅgitaṃ buddhikāritāḥ / ākārāḥ punarāmnātāstā evābuddhikāritāḥ // yathā- tārāpuṭabhrūddaṣṭyādervikārāniṅgitaṃ viduḥ / ākārāḥsattvajā bhāvā ādyā buddhyāpare 'nyathā // saṅketeti-kālamanasaṃ kālaṃ jñātumanasamityarthaḥ / netrārpitākūtaṃ netrābhivyañjitabhāvamityarthaḥ / saṅketakālamanaso jñānaṃ bhrūkaṭākṣādi / tadīyeṅgitena jñātveti sūkṣmārthaṃ salakṣaṇam / padmanimīlanaṃ tu prakāśanam / yojayati / atra saṅketeti / vaktrasyantīti-svedena ākārastena kuṅkumabhedāt puruṣāyitajñānaṃ sūkṣmārthaṃsaṃlakṣaṇam khaṅgalekhastu tatprakāśanam / yojayati-atra svedeti / sūkṣmaṃ tu sūkṣmaṃ saṃlakṣya vidagdheṣu prakāśanam / iṅgitākārataḥ sūkṣmasaṃlakṣaṇāmiti dvidhā // vyājoktyai sūtram- udbhinnavastunigūhanaṃ vyājoktiḥ // ruass_76 // kutaścinnimittāt prakāśyāsyagūḍhavastuno vyājavacasā nigūhanaṃ vyājoktiḥ / vyācaṣṭe-yatra nigūḍhamityādi / vaḥsvantaraprakṣepeti niruktiḥ / śailendreti / pratipādyamānā dīyamānā / ādiśabdāt stambhavepathū / vidhivyasaṅgaḥ kriyāśaktiḥ / śailāntaḥpureṇa mātṛmaṇḍalena gāṇaiśca dṛṣṭaḥ / yojayati-atra romāñceti / asāmañjasyaṃ śamayitumāha-yadyapītyādi / apalāpamātraṃ cintayeti sasmitasvakathanāt punaḥ prakāśanaṃ lakṣaṇatayāna cintanīyamiti bhāvaḥ / ullekha uṭṭaṅkanam / avyāsimāśaṅkate-nanvapahnutīti / uttaraḥ prakāraḥ apahvavāya sādṛśyaṃ ityevamātmakaḥ / pariharati-satyamiti / tatra tathoktiḥ udbhaṭasiddhāntāśrayeṇa / tanmate vyajostyanupavarṇānāt tathāpahnutisambhavaḥ / iha tu vyājoktyupavarṇanāt so 'pahnuti prakāra eva nāstītyekaivāpahnutaḥ / ata iyaṃ vyājoktireva / vyājoktirtryājavacanenodbhinnasya nigūhanam / apahnavāya sādṛśyam iṣṭā nāpahnutiryataḥ // vakroktyarthaṃ sūtram- anyathoktasya vākyasya kākuśleṣābhyāṃ anyathā yojanaṃ vakroktiḥ // ruass_77 // ekābhiprāyeṇoktasya vākyasya kākuśleṣābhyāṃ anyathābhiprāyeṇa yojanaṃ vakroktiḥ / sasaṅgatikaṃ vyācaṣṭe-uktivyapadeśeti / guruparatatreti / dūrataraṃ gantumudyata iti nāyikoktirasau / guruparatantratayā asau guruparatā samaye 'smin naiṣyati na neṣyatīti kākugarbhasakhyuktiḥ / yojayati-etadvākyamiti / nanu gamanavidhiniṣedhau śābdau / tasmādramananiṣedhavidhiryojitau / ata āha-kākuvaśetir / idṛśi viṣaye kākorniṣedhadyotakatvāt viparītārthasaṃkrāntiḥ / aho keneti-dāruṇā ghorā kāṣṭhena ca / yojayati-atreti / tvaṃ hālāhaleti / hālāhalavān mūrchrāṃ karoṣīti devī / devastu hālāṃ surāṃ na vibharmi nāpi ca halaṃ sīram / kiṃhalavattayā hāliko 'si iti punardevī / govāhane śaktasyahālikataiva satyamiti / atra hālāhaleti sabhaṅgaśleṣaḥ / vijaya iti / kulakātmakaṃ vākyam / vijaye iti devīkartṛkaṃ vijayāsaṃbodhanam / devasyoktau jitvaratāyāṃ śakto 'smi / na tu tryakṣo 'hamakṣadvayasadbhāvāditi / akṣa śabdaḥpāśavacanaḥ / kiṃ ma iti devyāha / durodareṇa lambodareṇa nārthaścet gaṇapatiparasaratu / devyāha-ko dveṣṭi vināyakam? deva āha-ahiloka iti / iha vināyako garuḍaḥ / candreti / candragrahaṇena indu paṇena vinā na rame iti devī / devastu candragrahaṇāpekṣā cedrāhurāhūyatām / hā rāhāviti / rāhausthite hā! kasya rakiriti devī / devastu hārārago 'panīyatāmiti / vasturahiteneti / vasudraviṇāṃ vasavo 'ṣṭauca / āropayasīti / aṅkaḥ aṅkanañcanañcalanaṃ utsaṅgaśca / iti(kṛta)paśupatipiti / pāśakā akṣāḥ / nanu vicchittirūpatvāt sarva evālaṅkāro vakroktirityata āha-vakroktīti / anyathā yojanaṃ vākye vakroktirabhidhīyate / dviprakārā ca vijñeyā kākuśleṣasamāśrayāt // svabhāvoktyarthaṃ sūtram- sūkṣmavastusvabhāvasya yathāvadvarṇanaṃ svabhāvoktiḥ // ruass_78 // kavipratibhāgocarasya svabhāvasya samyagvarṇanaṃ svabhāvoktiḥ / vyācaṣṭe-iha vastviti / ata eveti / kavimātra gamyatvāt / kavinā nirmita eva / uktivacanam uktiśabdaḥ / anena saṅgativaidharmyaṃ varṇayiṣyata ityāha-bhāviketi / huṅkāreti-kuntalagatikaṇḍūvyapanayane tanvyā huṅkāraḥ kṛtinaḥ karṇāvataṃsībhavet / kīdṛśaḥ ? cañcupuṭākārayā nakhakoṭyā yadvyāghaṭṭanaṃ tenoṭṭaṅkitaḥsītkāropaśobhi ca / kīddaśasya? pṛṣṭhaśliṣyatkucāṅkapālīsukhenākekaradṛśaḥ / svabhāvoktirbudhonneyavastusvābhāvyavarṇanam / atha pratītivaicitryāttāratamyanirūpaṇaiḥ / bhāvikaṃ dūradurlakṣaṃ vyaktaṃ vyākriyatetamām // tatra sūtram- atītānāgatayoḥ pratyakṣāyamāṇatvaṃ bhāvikam // ruass_79 // bhūtabhāvinoḥ arthayoḥ atyadbhutatvādanākulasambandhaśabdasamarpitatvācca pratyakṣāyamāṇātvaṃ bhāvikam / vyācaṣṭe-atītetyādi / kavigateti / kavibhāvasya śrotari pratibimbatāpattirbhāvikamityarthaḥ / bhāvo veti / bhāvi bhāvikasya bhāvanaikaprāṇatvāt / niruktyantaraṃ, so 'trā(stī0)ti / bhāvikamityanuṣaṅgaḥ / nanu munirjayatītyudāhariṣyamāṇe bhūtabhāvinoḥ pratyakṣatā bhrāntiḥ kiṃ neṣyata ityata āha-na ceyamiti / bhūtabhāvinorbhūtabhāvitvenaiva pratyakṣībhāve kā bhrāntiriti bhāvaḥ / nanu bhūtabhāvinorbhūtabhāvitvena prakāśane vastuvṛttamātramityata āha-nāpi rāmo 'bhūdityādi / rāmo 'bhūditi vastuvṛttāntamātre hi na pratyakṣāyamāṇatā / iha tu sphuṭasya pratyakṣatvasya upalambhaḥ / na hi pratyakṣatvena adhyavasāyādatiśayoktirityata āha-nāpīyamiti / tatra hetuḥ / anyasyānyatayeti / atiśayoktau hi anyadanyatayā adhyavasīyate iha tu na tathā / bhūte bhāvini pratyakṣatveca anyatvādhāyavasāyābhāvaḥ / etadupadarśayati-na hi bhūtabhāvīti / bhūtam abhūtatvena bhāvina abhāvitvena nā dhyavasīyate / etadviparyayo 'pi nāstītyāha-abhūtabhāviveti / yañcātra pratyakṣatvaṃ tadapyanyathā adhyavasīyate ityāha-na cāpīti / viparyayo 'pi nāstītyāha-apratyakṣaṃ veti / nanubhūtabhāvinoḥ apratyakṣayoḥ pratyakṣāyamāṇatvam anyathādhyavasāya ityata āha-na hi pratyakṣatvamiti / yadi pratyakṣatvaṃ kevalavalastudharmaḥ tadā bhūtabhāvinorapratyakṣatā / vartamānasya tu pratyakṣatvam iti bhavedvyavasthā / na hi pratyakṣatvaṃ kevalavastudharmaḥ / kiṃ tarhi? pratipattrapekṣayaiva pratyakṣasyeti vastudharmatā / na hi pratipattāramanapekṣya vastuni pratyakṣatā nāma kācit / atra prāmāṇikasaṃvādāyāha-yacadāhurityādi / yo hyarthaḥ svagrahakapratipattuḥ jñānaprakāśaṃ svānvayavyatirekāvanukārayati / svayamasti cet jñānapratibhāso 'sti, nāsticennāstīti vyavasthāpayati / sa pratyakṣa ityarthaḥ / ataḥ pratyakṣatvaṃ na kevalaṃ vastudharmaḥ pratipattustu sāmagrī tatra upayujyata ityāha-kevralamiti / asāmagrīke pratipattari na vastu pratyakṣībhavatītyetāvadvaktuṃ śakyate / na tu pratipattrana pekṣeti bhāvaḥ / tāṃ sāmagrīṃ vivecayati- sā ceti / lokayātrāyāṃ laukikārthaṃ pratyakṣīkaraṇe deśakālādivyavadhānādatīndriyer'the yoginām aikāgṣātmakabhāvanārūpā / sākṣātkaraṇasāmagrī kāvyavastugatamatyadbhutatdhaṃ yojayati-(sā ceti / ) atyadbhutāni hi vastūni ādarapratyayena hṛdi sandhāryamāṇāni tathā bhāvanāṃ prayojayanti / itthaṃ ca satilikayātrāyāṃ vartamānārthasākṣātkaraṇasāmagrī cakṣurādiryogināṃ kāvyatattvavidāṃ cātītānāgatārthasākṣātkaraṇabhāvanā / ato yogivat kāvyatattvavidāmatītārthasākṣātkāro nānyathādhyavasāya iti nātiśayoktiḥ śaṅkyā / nanu pratyakṣatayaiva pratīyante bhūtabhāvina iti pratīyamānotprekṣā kiṃ na syādityata āha-nāpi bhūtabhāvināmiti / tatra hetuḥ - tasyābhimāneti / abhimānaḥsaṃbhāvanā tadrūpasyādhyavasāya iti utprekṣāyā lakṣaṇam / na hyatrāpratyakṣaṃ pratyakṣatayā saṃbhāvyate / kiṃ tarhi? pratyakṣaṃ dṛśyate / ato notprekṣā / anutprekṣātve gamakāntaramāha-nāpi vastviti / padārthagato hi ivārthaḥ upamāyāḥ prayojako notprekṣātve gamakāntaramāha-nāpi vastviti / padārthagato hi ivārthaḥ upamāyāḥ prayojako notprekṣāyāḥ / tatra hetuḥ-tasyā abhimāneti / utprekṣā hi abhimānarūpā pratipattṝdharmaḥ / tasmādabhimānagocara eva ivārthaṃ utprekṣāprayojaka iti bhāvaḥ / atra saṃvādāyāha-yadāhurityādi / sukhādivajjñānadharme 'bhimāne 'dhyavasāyoktirityarthaḥ / nanu pratipattṝdharmo 'dhyavasāyastarhi prayoktuḥ kaveḥ na syādityata āha-kāvyaviṣaye ceti / kavirapi khalu kāvye sahṛdaya eva / ato neyamutprekṣā / nanvadbhutadarśanāt pratyakṣatvamiheti kāvyaliṅgamityata āha-nāpyatyadbhuteti / atyadbhutapadārthasākṣātkāro hi pratyakṣāyamāṇatve hetuḥ / akāvyaliṅgatve hetumāha-liṅgaliṅgīti / hetutve satyapi liṅgaliṅgibhāvena neha pratītiḥ / tathātve pārokṣyaṃ prasajediti bhāvaḥ / kathaṃ tarhi pratītirityata āha-yogivaditi / nanvatyadbhutatvahetukā sacamatkārapratītiriha puraḥ sphuratīva / ato 'tyadbhutatvahetuko rasavadalaṅkāra eva ityata āha-nāpyayamiti / tatra hetuḥ -ratyādīti / paripāṭyāpi sacamatkārapratīteḥ puraḥ sphuraṇā sādhāraṇī, athāpi na bhāvikarasavatorabhedaḥ / kutaḥ? ratihāsādicittavṛttīnāṃ tadanurañjitatvena vibhāvānubhāvavyabhicāriṇāṃ ca yadā paramādvaitajñānivat mamaiva śatrorevetyādiviśeṣaparihārāt sādhāraṇyena hṛdayasaṃvādinī pratītiḥ tadaiva rasavato bhāvaḥ / vibhānādīn rasavatprastutau vivecayiṣyena hṛdayasaṃvādinī pratītiḥ tadaiva rasavato bhāvaḥ / vibhāvādīn rasavatprastutau vivecayiṣyāmaḥ / iha tubhūtabhāvināṃ pratītirna sādhāraṇyena apitu pratipattuḥ tāṭsthyena / sphuṭatayā tādasthyaṃ hi bhedaḥ / yathā sāṅkhyādisiddhānāṃ bhede na sarvaṃ jānatāṃ pratītiḥ / nanu tāṭasthyena pratītāvatītādisphuṭatvaṃ hetuḥ / sphuṭapratītiśca pramukhe niṣpattau tu sādhāraṇyapratītireva / ataḥ kathaṃ bhāvikamityata āha- sphuṭapratipattīti / sphuṭapratipattinimittakasphuṭapratītyutthāpitabhāvikahetuka ityarthaḥ / "munirjayati"tyādau hi kumbhasambhavādivṛttamādau tāṭasthyena atītādirūpatayā pratīyate tadaiva bhāvikasiddhiḥ / athoktarakālaṃ pratipattṝpratīteḥ tādrūpyāpattyā vibhāvādīnāṃ sādhāraṇye rasavān bhāvikahetukaḥsyāt / na caitāvatā bhāvikāpalāpaḥśakyata iti yāvat / nanviha sundaravastusvabhāvaścenna varṇyeta tatastadapratyakṣāyamāṇatā / ataḥsvabhāvoktirityata āha-nāpīyamiti / tatra hetuḥ - tasyāṃ laukiketi / svabhāvokterhi laukikānāmeva vastūnāṃ yaḥsūkṣmo dharmaḥ prekṣāvatpratibhaika samadhigamyastasya varṇane hṛdayasaṃvādaḥsādhāraṇyena / iha punaratyadbhutatvenālaukikānāṃ vastūnāṃ pratītiḥ taṭasthatayā / ato hṛdayasaṃvādātiriktānāmaṃsānāṃ vailakṣaṇyam / nanu laukikavastupratītisādhāraṇye svabhāvoktiḥ, alaukikavastupratītisphuṭatvetu bhāvikamiti vyavasthā / yadi laukikavastupratīteḥspuṭatvaṃ tadā kiṃ syādityata āha-kvacittviti / laukikavastubalāt svabhāvoktiḥ / sphuṭatvapratītibalāt bhāvikamataḥsaṅkaraḥ / hṛdayasaṃvādasādhāraṇyāt svābhāvoktirasavatoryo 'yamabhedaḥ prasaṅgātpratītastatra vivecayati-na ca hṛdayasaṃvādeti / svabhāvoktau rasavati ca yadyapi sādhāraṇyena hṛdayasaṃvādaḥsacetasāṃ, tathāpi nānayorabhedaḥ / tatra hetuḥ - vastusvabhāveti / satyapi sādhāraṇye vastusvabhāvasya saṃvādaḥ svabhāvoktau rasavati tu cittavṛtteḥ / vastusvabhāvacittavṛttirūpatvāt anayoḥsaṃpāte tu saṅkaraḥ ityāha-ubhayasaṃvādeti / samāveśaḥsaṅkaraḥ / samāveśaghaṭane liṅgamāha-yatra vastugateti / yatra cittavṛttisaṃvādavati viṣaye vastugatasūkṣmadharmavarṇanā syādityarthaḥ / anyatratviti / sūkṣmavastudharmavarṇanāvirahiṇi cittavṛttisaṃvādamātraśālini viṣaye rasavāneva / nanu vyastasambandharahitasandarbhasamarpitatvamiha lakṣaṇaṃ tathātve ca prasādākhyo guṇa evetyata āha-nāpyayaṃ śabdetyādi / iha yadyapi jhaṭityarthasamarpaṇaṃ śabdānākulatvahetakaḥ athāpi nāyaṃ prasādaḥ / tatra hetuḥ - tasya hi sphuṭā sphuṭetyādi / sphuṭo 'stu vākyārtho asphuṭo vā / tadubhayagatatvena jhaṭiti samarpaṇaṃ prasādasvarūpam / yadāha - śuṣkendhanāgnivat svacchrajalavat sahasaiva yat / vyāpnotyanyat prasādo 'sau sarvatra vihitasthitiḥ // iti // atra śuṣkendhanāgnivadityasphuṭaṃ vākyārthaṃ prasyupamoktiḥ svacchrajalavaditi sphuṭaṃ prati / ataḥsarvatra vihita sthititvena jhaṭiti samarpaṇaṃ rūpaṃ prasādasya / asya tu prasāde jhaṭiti samarpitasya sphuṭatvena pratītau satyāṃ samanantaraṃ svarūpapratilambhaḥ / svarūpaṃ hi asyaśrotari kavigatabhāvapratibimbanaṃ paunaḥpunyena cetasi viniveśasvabhāvabhāvanātmakaṃ vā / tathāvidhasya tu pratibambanaṃ sphuṭapratītyuttarakālameva / ataḥ prasādo 'syāṅgatvena prāksiddhikaḥ / ayaṃ tu tadupakṛta(sa)manantara(sva)siddhikaḥ / tato 'nya eva / ado na kutracidantarbhīva iti nigamayati-tasmādayamiti / sarvottīrṇaḥ bhrāntyādiṣu prasādaguṇāntaraśaṅkiteṣvekatrāpi nāntarbhāvayituṃ śakya ityarthaḥ / itthaṃ lakṣaṇato 'syanānupapattiḥ kācit / lakṣyato 'pi prācuryamityāha-lakṣye cāyamiti / munirjayatīti / mananāt muniḥ / yogīndratvānmahātmā / svayaṃ tu kumbhasaṃbhavaḥ / tathāvidhena yena ekasminneva culuke pipāsoddhṛtaniravaśeṣārṇavārbhbhasi prasṛtigarte divyau amānuṣānubhāvātiśayau viṣṇordaśāvatāreṣu prasiddhāpadānau matsyakacchrapau yadṛcchrayā culukāntarbhāvāt paryākulaṃ luṭhantau dṛṣṭau / atrātītavṛtto 'pi muniḥ alaukikatvenātyadbhutaḥsannādara pratyayena hṛdi sandhāryamāṇatvāt anākulasandarbhasamarpitatvāccapratyakṣāyamāṇaḥ tathāvidhaṃ kavibhāvaṃ pratipattṝṣu pratibimbayati paunaḥpunyena cetasi bhāvanāṃ viniveśayatīti bhāvakatvam / prācuryārthamudāharaṇāntarāṇi-yathā vā harṣacaritetyādinā / harṣacaritaprāraṃbhe hi devīṃ sarasvatīṃ abhiśatpavate krodhamunaye kruddhānāṃ vedānāṃ svarūpam upavarṇitam / yathā - "roṣavimuktavetrāsanairoṅkāramukharamukhairutkṣepaḍolāyamānajaṭābhārabhari tadigbhiḥ parikarabandhabhramitakṛṣṇājinapaṭacchrāyāśyāmāyamānadivasairamarṣani ḥ śvāsaḍolāpreṅkholitabrahmayokaiḥ somarasamivasvedavisaravyājena stravadbhiḥ agrihotrapavitrabhāsmasmeralalāṭapaṭṭakuśatantucīvarībhirāṣāḍhibhiḥ praharaṇīkṛtadaṇḍakamaṇḍalumaṇḍalaiḥ mūrtaiḥ caturvedairiti" / yojanāyāha-atra hi pratyakṣamiveti / nanu varṇānāvaśāt pratyakṣāyamāṇatvaṃ kiṃ bhāvikaviṣayaḥ āhosvidanubhāvaviśeṣātpratyakṣāyamāṇasya sato varṇanamityata āha-ayaṃ tvatretyādi / leśa ityalpāvaśiṣṭatā āha-varṇānāvaśāditi / bhaṇitimāhātmyamāviṣkaroti - prattayakṣāyamāṇasyaiveti / bhaṇitimāhātmyanairapekṣyeṇa nijānubhāvaviśeṣādeva pratyakṣāyamāṇatvamanusandhatte / anātapatro 'pīti / atra anātapatro 'pi sitātapatrairiva vṛtatvamacāmarasyāpi bālavyajanenaivopalakṣitatvam / anubhāvaviśeṣādeva pratyakṣāyamāṇatvaṃ varṇyate na tu varṇanāvaśātpratyakṣāyamāṇatā / itthaṃ viṣayadvaye avasthite bhāvikam ekatraivetyāha-atra prathamaprakāreti / na prakārāntaragocara iti yaduktaṃ tatra hetuḥ - kavisamarpitānāmiti / ye hi kavinā pratibhayā samarpyante mukhādau candratvakamalatvādayo dharmāsteṣāmevāṅkalāratvam / na tu paramārthataḥsanniviśiṣṭānāṃ himāṃśulāvaṇyādīnām / ato dvitīyaprakāre pratyakṣāyamāṇatvaṃ vastusanniveśīti na bhāvikālaṅkāraḥ / yuktyantareṇāpi draḍhayitumāha-api ca śabdānākulatetyādi / cakārādabhūtabhāvitvādayaḥ śabdānākulatā ceti hetavo bhāmahānuśāsane udbhaṭalakṣaṇe ca anākulatvarūpaṃ yadetadvyastasambandharahitaśabdasamarpitatvaṃ pratyakṣāyamāṇātvapratipādakamuktaṃ tat kathaṃ prayojakībhavet / vastumanniveśidharmagatatvenāpi bhāvikasaṃbhave niṣpra yojanameva syāt / ato na dvitīyaprakāre bhāvikamiti nigamayati-tasmādvāstavamevetyādi / atra uttare prakāre nanu vāstave 'pi saundarye laukikatayā mā bhūdvicchittiḥ / kaveḥ kakavinibandhasya vā vaktuḥ nibandhavaśādastyeva sakalavyavahartṛgocarībhātatā durapahnavāvicchittiḥ / tatra kuto na bhāvikamityata āha-yadi tu vāstavamapītyādinā / yadi vastusanniveśyapi saundaryanibandhavaśāt savicchittikaṃ prāñca ācāryāḥ svabhāvoktivadalaṅkāratayā varṇayeyuḥ tadā ayamapi vāstavasaundaryaviṣayatayā samāśaṅkito bhāvikaprakāro nātīva duḥśliṣṭa eva satyāṃ sāmagyām / ayamihāśayaḥ-yathā hi svabhāvoktiḥ vāstavasaundaryāvalambinī vastusvabhāvasaukṣmyāt sādhāraṇyena sacotanasaṃvādācca vicchittimatī varṇitā tathaiva vāstavasaundaryāvalambitayā nibandhā dvicchitti viśeṣo 'yamalaṅkāratayā varṇanīya eva / tathā ca satibhūtabhāvitvādi sāmagrīsadbhāve 'nyakalpanāgauravādayamapi bhāvikaprakāra iti unmīlanaṃ yogyatayā suśakameva / unmīlitā ścollekhabhāvodayasandhiśabalatādaya atiprathana svātantrye 'pi cirantanasamayavyatikramaḥ syāditi / amumevāśayamāviścikīrṣuḥ abhiyuktasaṃvādāyāha-ataivetyādi / bhūtabhāvinaḥ pratyakṣā iva yatra kriyante ityetāvadeva bhāvikalakṣaṇamakāri yaiḥ khalu tairaśabdānākulatvādiva lakṣaṇatvenoktam / nāpi vā vastusanniveśinaḥ / saundraryasyanibandhādvicchittiḥ svabhāvoktitulyanayaśālinī alaṅkāratvena prasiñjitā / ato bhūtabhāvipratyakṣavadbhāvikalakṣaṇasya bhāvikasya śabdānākulatvavāstava saundaryāvalambenāpi bhāvikaprabhedo 'bhyanujñāyate / yata itthaṃ svabhāvoktipratiyogitayā mīmāṃsā pravartayitavyā, ataḥ samprati saṅgatimāha--svabhāvoktyā kiñciditi / vāstavasaundaryatvaṃ sādṛśyam / tacca laukikatvasūkṣmatvasphuṭatvasādhāraṇyatāṭasthyapratīttayādibhiḥ vaidharmyaprācuryāt alpakamityabhisandhāyoktaṃ-kiñciditi / satyapi sādṛśyaṃ kiñcinmātraṃ athāpi nyāyasañcārāyehāsmābhiḥ lakṣaṇamasya kṛtam / yo 'yaṃ pratyakṣavadbhāvastvatītānāgatārthayoḥ / tadbhāvabimbanāccitte viniveśāccabhāvikam // nāviparyayato bhrāntiḥ sākṣāttvānnetivṛttakam / anyatvānadhyavasiternacātrātiśayoktitā // na paraṃ vartamānārthaṃ dharmaḥ pratyakṣateṣyate / pratipatrtanape kṣāyāṃ pratyakṣatvaparikṣayāt // pratyakṣatve ca sāmagrī bhāvanādbhutavastujā / prattayakṣatvaṃ na saṃbhāvyamiha notprekṣaṇaṃ tataḥ // aliṅgaliṅgabhāvācca kāvyaliṅgaṃ na ceṣyate / tāṭasthyātsphuṭasaṃvitteḥ na tadā rasavadbhramaḥ // paścātsādhāraṇībhāve rasavāṃstannimittakaḥ / sphuṭatvānnara svabhāvoktirlokottīrṇasya vastunaḥ // svabhāvokteḥ rasavato bhedaḥsaṃvādabhedataḥ / na prasādaguṇaścaitadyasyādauttarakālikam // vāstave 'pi hi saundarye yogyatvādasya sambhavaḥ / cirantanānurodhāttu tathā vyaktaṃ na kīrtitam // bhāvike buddhisaṃvādo mayā syādyadi kasyatacit / vyākhyāśilpasya nikaṣaḥ sa me dhīmānbhaviṣyati // udāttāya sūtram- samṛddhi maddhastuvarṇanamudāttam // ruass_80 // samṛddhimato vastunaḥ kavipratibhotthāpitaiścarya varṇanamudāttālaṅkāraḥ / sasaṅgatikaṃ vyācaṣṭe-svabhāvoktāvityādinā / yathāvasthitatvaṃ laukikatvam / āropitatvaṃ kakavikalpitatvam / ava(saraḥ) prātpiḥ / aiśvaryalakṣitamiti lakṣyapadaniruktiḥ / muktāḥ kelīti-visūtratā chrinnasūtratā / saṃmārjanībhiḥ prāṅkāṇāsīmni kṛtāḥ yatkarṣantīti vākyārthaparāmarśaḥ / yadetatkarṣaṇaṃ tattyāgalīlāyitamityarthaḥ / udāttaṃ tu samṛddhasya vastunaḥ kavivarṇanam / udāttāntarāya sūtram- aṅgabhūtamahāpuruṣacaritañca // ruass_81 // pūrvamaiśvaryayoga udāttatvam / iha punaścaritasya udāttatvam / ataḥśabdasāmyātsaṅgatiḥ / tadetadāha-udāttaśabdetyādi / tadidamiti-atrāraṇyaṃ tadvṛttāntaḥ pātādaṅgī, yadvṛttāntaḥpātāt rāmacaritamaṅgam / tadetadāha-atrāraṇya iti / asya ceha kīrtanaṃ darśanāntarānusāreṇa / dhvanidarśane tu dvitīyodāttaviṣaye rasavadādaya eva / vivecayiṣyate caitat / aṅgyantare 'ṅgatāpannaṃ mahaccaritalakṣaṇam / dvitīyodāttaviṣayo vyātpo rasavadādibhiḥ // rasavadādyarthaṃ sūtram- rasabhāvatadābhāsatatpraśamānāṃ nibandhe rasavatpreyaūrjasvasamāhitāni // ruass_82 // vibhāvādibhiḥ abhivyañjitoratyādibhāvo rasaḥ / tathā vibhāvānubhāvaiḥ sūcitā vyabhicāriṇaḥ devatāviṣayā ratiśca bhāvaḥ / tāvevāviṣayapravṛttāvābhāsau / prayāsyadavasthā tu praśamaḥ / eṣāṃ caturṇāmupanibandhe paripāṭyā rasavān preyaḥ ūrjasvi samāhitamiti alaṅkārā iti sūtrārthaḥ / sasaṅgatikaṃ vyācaṣṭe-udātte mahāpuruṣetyādinā / tadalaṅkārāṇāṃ cittavṛttivicchittyātmanāmalaṅkārāṇāmityarthaḥ / ata eveti / yataśvatvāro 'pi cittavṛttyātmānaḥ ataḥsamānayogakṣematayā yugapadekasūtrakroḍīkāreṇa lakṣitāḥ / rasasvarūpaṃ vivecayati-tatra vibhāveti / ratihāsaśokādīnāṃ vāsanātmanāṃ sthāyibhāvānāṃ yāni loke kāryakāraṇasahakārīṇi tāni kāvye sandṛbdhāni nāṭye cābhinītāni guṇālaṅkāramahimnā caturvidhābhinayamahimnā ca vibhāvanā danubhāvanādviśiṣyābhimukhyacaraṇācca vibhāvānubhāvavyabhicāriṇā uccante / taiḥ prakāśito vyañcito ratyādiḥ sāmājikacittavṛttiviśeṣaḥ śṛṅgārādiko rasa iti dik / viśeṣaḥ sampradāyaprakāśinyādau jñeyam / ihānupayogānna prapañcyate / bhāvasvarūpamāha-bhāvo vibhāvetyādi / vibhāvānubhāvābhyāmiti / vyabhicārivyañjane vyabhicāryantarābhāvovyañjitaḥ / vibhāvānubhāvābhyāṃ vyañjito vyabhicāri vākyārthībhāvadaśāyāṃ bhāva ucyate / so 'pi trayastriṃśadbhedaḥ / nirvedaglānyādirūpatayā / tathā kāntāvyatirikte devatādiviṣaye vyañjito ratyādirapi bhāvaḥ / tasmādvūyabhicāristhāyyātmakatayā bhāvo dvijātiko 'vagantavyaḥ / yadāha- ratirdevādiviṣayā vyabhicārī tathāñjitaḥ / bhāvaḥ proktaḥ...................... // ābhāsayoḥsvarūpamāha-tadābhāso rasetyādi / tacchabdena rasabhāvapratyavamarśaḥ / ābhāsībhāvastu aviṣayapravṛttyānaucityāt / bhāvapraśamasvarūpamāha-tatpraśama uktetyādi / uktabhāvaprakārāṇāṃ nivṛttau prayāsyadavasthā bhāvapraśama ucyate / nanu rase 'pi praśamaḥ kiṃ nocyate ityata āha-tatrāpītyādi / rasasya hi akhaṇḍanirantarāyapratīti carvaṇīyasya paramaviśrāntirūpatvāt madhye prayāsya davasthā durlakṣyeti rasavyatiriktapariśiṣṭabhedaviṣayo 'yaṃ praśamo draṣṭavyaḥ / eṣāṃ ca rasabhāvādīnāmupanibandhe paripāṭyā rasavadādayo 'laṅkārāḥ / catvāryapi lakṣyapadāni nirvakti-raso vidyata ityādinā / yatra hi vyañjanopaskṛte 'rbhidhādivyāpārātmani nibandhe raso 'sti tadrasavat / priyataranibandhanameva preyojñeyam / ūrjo balaṃ tadyoginibandhanameva ūrjasvi / nanu nibandhane balaṃ nāma kimityata āha-anaucityeti / rasasyānaucityena pravṛttatvāt daurbalyam / nibandhane tu tadupakṛte balayogaḥ / samāhitaḥ parihāraḥ / kasya? prakṛtatvāduktasya bhāvabhedasya yasya praśama ityapi paryāyaḥ / nanu rasavadādinā dvitāyodāttasya ca kā kakṣyetyata āha-tatra yasminnityādi / yatra hi bhāmahādidarśane vākyārthībhāvāt pradhānabhūtā eva rasādayo rasavadādyalaṅkārāḥ tatra aṅgabhūtarasādiviṣaya upapadyate / kalpo(?)dvitīya udāttālaṅkāraḥ / yasmiṃmastu rasavadādiralaṅkāro aṅgabhūtarasādiviṣaya eva aṅginastu rasāderalaṅkāryabhāvāpannasya rasabhāvādidhvanirūpatayā vyātpatvāt tatra dhava nidarśane dvitīyasyāṅgabhūtamahāpuruṣacaritalakṣaṇasyodāttālaṅkārasya viṣayo nāvaśiṣyate / kuta ityata āha-tadviṣayasyeti / iyamiha prakriyā / yatra rasādayo vākyār(thī)bhūtāḥ tatra rasavadādayo 'laṅkārā ityalaṅkāramātrarasikānāṃ bhāmahādīnāṃ darśane / yadā tu avākyārthībhāvādaṅgabhūto rasādiḥ, tadāṅgabhūtamahāpuruṣacaritalakṣaṇo dvitīya udātta upapadyate nāma / dhvanidarśane tu kāvyātmano rasādeḥ prādhānyadaśāyāṃ alaṅkāryatvādalaṅkārabhāvānupapattau aṅgabhūtā rasādayo rasavadādyalaṅkārāḥ / tathā ca sati rasabhāvādināyakamahāpuruṣacaritāvirbhāvo 'pi rasabhāvādyaṅgabhāvānatirekī vyaṅgyavyañjakamanbandhāt / vyañjakaṃ hi mahāpuruṣacaritam / vyaṅgyaṃ rasabhāvādi / vyaṅgyabhāvāvinābhūtāṅgabhāvaṃ rasavadalaṅkārasyaiva viṣayaḥ / vyañjakamātra viśrāntānāṃ anavagāḍhadhiyāṃ dvitīyodāttabhrama iti / kiṃ hāsyeneti-svapnadṛṣṭa nāyakaṃ svarūpasandarśananihnavaparihāsapravṛttaṃ manyamānasya ripustrījanasyoktivarṇanam / kiṃ hāsyena cirātprātpraḥsan punarme darśanaṃ na prayāsyasi? niṣkaruṇatā taveyaṃ prātpisamakālameva pravāsarucitā ityudīrayannevatamadṛṣṭvā "kenāsi dūrīkṛtaḥ"iti vadan vyāsaktakaṇṭhagraho buddhvā riktabāhulayacastāraṃ roditīti / atrāṅgāṅginau dvāvapi rasāvaṅgī rasaḥ / rasavān matāntare / svamate tvaṅgabhūto rasavān / ata udāharaṇametanmatadvayārham / tadetadabhisandhāyāha-etanmatadvaye 'pīti / tadetadvibhajya darśayitumāha-atra vākyārthībhūta iti / vākyārthībhāvāt karuṇe rasavān / matāntara iti śeṣaḥ / aṅgabhāvādvipralaṃbhaśṛṅgāro rasavān / asmanmata iti śeṣaḥ / evaṃvidhe hi viṣaye vākyārthībhāvāt aṅginaṃ rasaṃ rasavantamanye pratipedire / aṅgibhūtaṃ tu dvitatīyodāttam / dhvanidarśanavidastu aṅgino alaṅkāryatāṃ aṅgibhūtasya rasavadādirūpatāṃ dvitīyodāttāsaṃbhavaṃ ca siddhāntitavantaḥ / iyaṃ ca prakriyā rasāntareṣvapi jñeyetyāha-evaṃ rasāntareṣviti / udāhāryaṃ udāhartumarhaṃ śakyam / prātpakālatā vodāharaṇasya / arhe śakye prātpakālatāyāṃ ca kṛtyaḥ / itthaṃ rasavadalaṅkāre matadvayaṃ kakṣyānibhāgenodāhṛtam / preyo 'laṅkārādau tu viśeṣāṃśastu jñāta iti sādhāraṇyenodāhīrṣurāha-preyo 'laṅkārādāviti / gāḍhāliṅganeti / mānada mānakhaṇḍana māmetyardhoktyā bhāvāvasānaharṣaḥ pratyāyyate / lakṣyayodajanāyāha-atra niyikāyā iti / harṣākhyo vyabhicāribhāvaḥ sambhogaśṛṅgāraṃprati guṇātvāt preyo 'laṅkāra iti śeṣaḥ / vyabhicāribhāvaḥ sambhogaśṛṅgāraṃprati guṇātvāt preyo 'laṅkāra iti śeṣaḥ / vyabhicāryantarāyodāharati-tadvaktreti / atra cintālakṣaṇovyabhicārī vipralaṃbhaśṛṅgārāṅgatayā preyān / tadetadāha-atra cintākhyā iti / alaṅkārāntarabhramau mā bhūdeti paryāyamasyāha-eṣa eva ceti / preyān bhāvālaṅkāraśceti paryāyau / bhāvaśāntyudayādibhyo 'sya bhedamāha-bhāvasya cātreti / sthitirūpatāyāṃ bhāvālaṅkāraḥ / śāntyudayādyavasthā tu pṛthagalaṅkārā iti bhāvaḥ / kau tau śāntyudayāviti ata āha-śāntyudayeti / śāntyavasthā ūrjasvī samanantaraṃ samāhitatvena vakṣyate / udayāvasthā tu sandhiśabalatābhyāṃ saha pṛthagalaṅkāratvenetyarthaḥ / dūrākarṣaṇeti / kālakalāmapi nāvasthitiṃ prakurute / atra vipralambhaśṛṅgāro 'naucityena pravṛttaḥ devyāḥsītāyā aviṣayatvād / ato rasaṃ guṇīkṛtya nibandhanameva balāditi ūrjasvī / autsukyavyabhicāriṇo 'pyanaucityāt preyo 'laṅkārasaṅkaraḥ / tadetadabhipretyāha-atra rāvaṇasyetyādi / śāntyavasthā lakṣyata iti pratijñātamudājihīrṣurāha-samāhitaṃ yatheti / akṣṇoriti / utkṣubhitenāśruṇā paryāvilo 'ruṇimā cakṣuṣorapagata ityādinā roṣāpagamaḥ / kaṭākṣavilāsatārakātāralyādyanāvirbhāvāt prasarāpradānam / ataḥ praśāmyadavasthā kopasyetyāha-atra kopasyeti / itthaṃ vyabhicāryantere 'pi praśamo jñeya ityāha-evamanyatrāpīti / rasabhāvaguṇībhāvādanaucityapravṛttitaḥ / rasavatpreyaūrjasvisamāhitacatuṣṭayam // rasavattvapriyatvābhyām ūrjaḥpraśamayogataḥ / nibandhanaṃ rasavadādyākhyāṃ sampratipadyate // bhāvodayādyarthaṃ sūtram- bhāvodayasandhiśabalatāśca pṛthagalaṅkārāḥ // ruass_83 // uktasarvālaṅkārānyatvāt sarvālaṅkāraśeṣatayautat trayoktiḥ / pṛthagrasavadādiviviktaviṣayatayetyarthaḥ / vyācaṣṭe-bhāvasyāṅkurarūpetyādi / aṅkurarūpasyodgamadaśodayaḥ / viruddhayoḥ tulyakakṣyatayā viniveśanaṃ sandhiḥ / pūrvapūrvopamardena bahūnāmuttarottaranibandhaḥśabalatā / pṛthakpratipādane hetumāha-etatpratipādanaṃ ceti / kevalālaṅkāratvātsaṃsṛṣṭisaṃkaravailakṣaṇyam / tayoḥ sampṛktatvaṃ svarūpamityāha-saṃsṛṣṭisaṃkarayorhīti / ekasminniti-vipakṣanāmagrahaṇaṃ glapitatve, glapitatvamāvege, āvego 'vadhīraṇe,, avadhīraṇaṃ priyatamatūṣṇīṃbhāve, tūṣṇīṃbhāvastu punarvīkṣaṇe hetuḥ / atrautsukyaṃ bhāvasyodayaḥ tasya ca guṇabhāva iha vivakṣaṇīyaḥ / vāmena nārīti / vāmena kareṇa priyatamāyā nayanāśrudhārāṃ dakṣiṇīna kṛpāṇādhārāṃ pramārjayan kartavyamūḍho 'bhūdityatthaḥ / atra ratibhāvaraṇautsukyayoḥ sandhiḥ / tadetadāha-atra snehākhya iti / snehagrahaṇādṛte śṛṅgārasthāyitāmāha bhāvisthāyitve (bhāvaḥ, asyayitve?) tu ratiḥ prītimātram / kkākāryamiti / atra kkākāryaṃ kva ca śaśalakṣmaṇaḥ kulamiti vitarkaḥ / bhūyo 'pi dṛśyeta sā iti autsukyam / śrutaṃ doṣapraśamāyeti matiḥ / aho kope 'pi mukhaṃ kāntamiti smṛtiḥ / kiṃ vakṣyantyapakalmaṣā iti śaṅkā / svapne 'pi durlabheti dainyam / cetaḥ svāsthyaṃ upehīti dhṛtiḥ / ko dhanyo 'dharaṃ pāsyatīti cintā / atrottarottareṣāṃ pūrvapūrvopamardena avasthānāt śabalatā / tadetadāha-atra vitarketyādi / tānimānnigamayati-tade[ta]ityādi / sthitipraśamavadbhāvasyodayaḥsandhireva ca / śābalyaṃ ca guṇībhāve pṛthakpṛthagalaṅkriyā // saṅkarasaṃsṛṣṭī prastuṣṭūṣurāha-adhunā eṣāmiti / saṃśleṣaḥsambandhaḥ / tasyadvaividhyamāha-tatra saṃśleṣa ityādi / bhedakoṭerudbhaṭatāyāṃ saṃyoganyāyaḥ anutkaṭatve tu samavāyanyāyaḥ / dṛṣṭāntena nyāyabhedamavasthāpayati-tilataṇḍulanyāyaḥ kṣīranīrasādṛśyamiti ca / ubhayamapi paripāṭyā sūtrayitumāha-krameṇeti / eṣāṃ tilataṇḍulanyāyena miśratdhe saṃsṛṣṭiḥ // ruass_84 // vyācaṣṭe-uktālaṅkārāṇāmityādi / ya ete anuprāsādayo bhāvaśabalatāntāḥ pṛthaguktāḥ teṣāṃ saṃbhavānusāreṇa yadi kutracit viṣaye sahabhāvaḥ tadaite kiṃ pṛthakpṛthagevālaṅkārāḥ utta sahabhāvavaicitryamalaṅkārāntarameveti cintāyāṃ siddhāntayitumāha-tatra yathetyādi / sauvarṇa maṇimayānāṃ pṛthak cārutvahetutve 'pi saṃśleṣato yathā cārutvāntaraṃ tathānuprāsādīnāṃ apyalaṅkārāntarameva / saṃśleṣe 'pi bhedāṃśasphuṭatvāsphuṭatvābhyāṃ vicchrittidvayamāha-alaṅkārāntaratve ceti / tatra saṅkarasaṃsṛṣṭī vyavasthāpayati-pūrvatretyādi / yatobheda utkaṭo 'nutkaṭaśca ato dṛṣṭāntau samañjasāvityāha-ata evetyādi / utkaṭāmutkaṭatve bhedasya yathārthatā / saṃsṛṣṭistridhetyāha-tatra tilataṇḍuletyādi / saṅkaraḥ saprabhedaṃ jijñāsito 'pi saṃsṛṣṭyanantaraṃ vakṣyata ityāha-saṅkarastviti / kusumasaurabheti / alakairvyākulaiḥ loladṛśā / atra pūrvārdhe bhakārāpekṣayā uttarārdhe ca lakārāpekṣayā vṛttyanuprāsaḥ / lakalolakalo ityādau yamakamiti vijātīyayoḥsaṃsṛṣṭiḥ / tathā lakalolakalo iti kalolakalola iti ca sajātīyayamakayorapi / tadetadāha-atrānuprāsetyādi / devi kṣapeti / atra nalinīva ruceveti upamādvayaṃ saṃsṛṣṭam / tadetadāha-atra sajādīyayoriti / limpatīvetyatra tu vijātīyasaṃsṛṣṭhiḥ sphuṭā / ānandamanthareti / mantharo mandakriyaḥ / haṭhena balena / atropamāvṛttyanuprāsayoḥ ubhayā laṅkārayoḥ saṃsṛṣṭiḥ / nanvatropamāvyavasthā kuta ityata āha-pādāmbujamiti / pādāmbujamivetyupamāyā mañjīraśiñjitayogo vyavasthāpakaḥ / pāda evāmbujamiti rūpakapakṣesa pratikūlaḥ ambakūlaḥ ambuje tadayogāt / ataḥśiñjitayogo 'yaṃ pāriśeṣyādupamāṃ prasādayati / nigamayati-tadevamiti / tilataṇḍulanītyā saṃśleṣaḥ saṃsṛṣṭiriṣyate / sā śabdārthobhayagatairalaṅkāraistridhā matā // saṃkaram upakṣipati-adhunetyādi / kṣīranīranyāyena saṅkaraḥ // ruass_85 // adhikāramanusmārayati-miśratvameveti / carcitaṃ saṅkarasvarūpamanuvadati-anutkaṭeti / tatra traividhyāyāha-tacceti / aṅgāṅgībhāvāt saṃśayādekavācakānupraveśācca tridhā tu saṅkarotthānam / aṅgulībhiriveti / atra aṅgulībhirivetyupamā sarojaṃ locanamivetyupamāṃ sādhayati / rūpakāpohanaṃ sādhane prakarṣaḥ / mukhaśabdena prārambhavadanayorabhidhānāt śleṣaḥ / mukhayorabhedādhyavasāyāt śleṣamūlātiśayoktaḥ / ato 'nayoraṅgibhāvaḥ / evaṃ ca sati aṅgulībhiriveti yā vākyenoktā yā ca sarojalocanam iti samāsena tābhyāmupamābhyāṃ śleṣeṇa cānugṛhītā mukham iti atiśayo(ktiḥ)cumbatīvetyutprekṣāyā anugrāhikā / teṣāṃ balena samutthānādutthitā cotthāpakānāṃ camatkānāṃ camatkārakatvahetuḥ ityaṅgāṅgitā / ato 'ṅgāṅgibhāve mitho 'pyupakāraprathanāyodāharaṇāntaram-trayīmayo 'pīti / vāruṇī paścimā dik surā ca / patanamavataraṇamupahatiśca / vyācaṣṭe-atra prathama ityādinā / atra vāruṇīti śleṣaḥ trayīmayo 'pyagamaditi virodhapratibhotthāpakaḥ tadvādhakaśca / śleṣasya niravakāśatvānaṅgīkāriṇāṃ mate dvāvapi / tadanugrāhaśca "manye patita"iti śuddhiṃ prati hetūtprekṣā / śuddhyai viveśeti phalotprekṣā ca / etadviśiṣyopapādayati-tathāhītyādi / vāruṇīgamanaṃ pātādikāraṇamutprekṣitam / tatra virodhaśleṣā vanupraviṣṭau yacca kāraṇotprekṣānimittaṃ pātādikāryaṃ tatra vāstavau pātāgripraveśāvupahatihetukapātāgripraveśābhyāmabhedena adhyavasitau / tena śleṣeṇa saha hetuphalotprekṣayoraṅgāṅgitā / nanu virodhaśleṣayoratiśayoktyutprekṣayośca kuto nāṅgāṅgibhāva ittyāha-na ca virodhetyādi / yadyapi śleṣo viridhapratibhotpattihetuḥ yadyapi cātiśayoktiḥ utprekṣānimittaṃ tathāpi nānayoḥ śleṣābhyāṃ sahāṅgāṅgibhāvaḥ / tatra hetuḥ-tābhyāṃ vineti / virodhātiśayoktibhyāṃ vinā śleṣotprekṣayoḥ anutthānāt / ato niravakāśayoḥ śleṣotprekṣayorbādhakatvameva / nanvabhedādhyavasāyamantareṇānutthānāt utprekṣā vā mābhūt / atiśayoktirviviktau viṣayaḥ / śleṣasya tu viviktau'styevetyata āha-na ca mantavyamityādi / alaṅkārāntaraviviktaśleṣayo nāstīti śleṣavivecane vitatyauktam / ataḥ śleṣeṇa anyabādha iti tamnadhyānupraviṣṭo virodho 'pi bādhya eva / arthālaṅkārasaṅkaraṃ nigamayati-evamartheti / śabdālaṅkāreti / kaiścidityavadhīraṇā / rājatīti / dānavānāṃ rāsaḥ ākrośastadatipātinaḥ / sārāvā tadā yatra seyamadrestaṭī rājati / gajatā gajasamūhaḥ / sa ca yūthamatipāti atitarāṃ rakṣati / kīdṛśī? aviratena dānena madena / varā uktṛṣṭā sā prasiddhā / sārā balavatī / vanadā vanasya khaṇḍayitrī / yojanāyāha-atra yamaketyādi / pādāvṛttilakṣaṇaṃ yamakam / ādito anyataśca pāṭhe sandarbhaikyādanulobhapratilomatā ca / tadetadubhayaṃ sāpekṣamiti śabdālaṅkārasaṅkaraḥ / tadetaddūṣayati-etattviti / anāvarjakatve hetumāha-śabdālaṅkārayoriti / yathā hi śabdayormitho nopakāraḥ tathā śabdālaṅkārayorapi / kastarhir idṛśi viṣaye prakāra ityata āha-śabdālaṅkāreti / mitho 'nupakārāt nairapekṣyam / ataḥ saṃsṛṣṭiḥ śreyasī / saṅkaratayā caikavācakānupraveśaḥ syādityāha-yadveti / ataḥ śabdālaṅkāraparihāreṇa aṅgāṅgibhāva iti nirṇāyati-evameṣa iti / sandehasaṅkaraṃ vivecayati-dvitīya iti / sandehaṃ darśayati-yatrobhayorityādi / yaḥ kaumāreti / vyākhyātaṃ prāk / yojayati-atra vibhāvanetyādi / anyatra kāvyaprakāśādau / itthamupamarūpakayoḥ sandehaṃ darśayitumāha-yathā ceti / yadvāktracandreti / śmaśrucchlena navayauvanenollikhito mantraścakāstīva / yojayati-atra vaktretyādi / saṃśayasya hetumāha-samāsasyobhayathāpīti / vyāghrādīnāmākṛtigaṇātvādviśiṣṭaguṇānāṃ candrādīnām upasaṅgraha iti / mukhaṃ candra ivetyupamāsamāsaḥ / "avihitalakṣaṇastatpuruṣo mayūravyaṃsakādiṣu draṣṭavya"iti nītyā / mayūravyaṃsakādīnāmākṛtigaṇatvāt / mukhameva candra iti rūpakasamāsaśca sādhakabādhaka pramāṇavirahādanayoḥsandehaḥ / sādhakabādhakāntatarasadbhāve tu niyataparigraha ityāha-yatra tviti / sādhakabādhakasvarūpaṃ vivecayati-tatrānukūlamiti / prasaradvindviti / binduḥ śuddhādhvopādānamahāmāyā nādo 'nāhataḥ tau prasaratoyasmāt sisṛkṣostasmai / śuddham amṛtam, niṣkṛṣṭaṃ caitanyaṃ tanmayātmane / ananto deśakālādyanavacchinnaḥ prakāśo yaśca tasmai / anyadā tu bindavaḥ śīkarāḥ / nādo laharīghoṣaḥ / amṛtaṃ sudhā / anantaḥ śeṣo mathanādau śeṣībhūtaḥ , tena prakāśaḥ prathitaḥ / iha śaṅkara eva kṣīrasindhuriti rūpake sādhakam / darśayati-atra śaṅkara evetyādi / amṛtaśabdo hi sudhāyāṃ pracuraprasiddhikaḥ kṣīrasindhāvanukūlatarara iti rūpakasamāsa evāyam / amṛtamayatvaṃ ca nopamāṃ prati bādhakamityāha-upamāyāstviti / na bāghakaṃ kintu taṭasthamiti bhāvaḥ / tatra hetuḥ-śaṅkare 'pyupacaritasyeti / śaṅkaratvenopacaritasya hi siddho rūpakatvasiddhiḥ / ata upamotthāpite rūpake viśrāntiriti yāvat / udāharaṇāntareṇāpi nyāyamimaṃ draḍhayitum āha-yathā veti / etānyavantīti / avantīścararūpāt pārijātāt jātāni yaśorūpāṇi prasūnāni digrūpāṇāṃ vadhūnāmavataṃsayāmi, paśyata / atrāpyupamābādhavaimukhyena rūpakasādhakaṃ darśayati-atrāvataṃsanamiti / bādhakārthamudāharati-śaradīveti / hariḥ siṃho viṣṇuśca / upamābādhakaṃ darśayati-atra vindhya ityādi / vinidrajṛmbhitaharitvaṃ hi sādhāraṇamupamāsamāsaṃ bādhate / upamitaṃ vyāghrādibhiḥ sāmānyāprayege iti vācanāt / nanu rūpakasiddhisādhakābhāve kathamittayata āha-ataśca pāriśeṣyāditi / nanu śaradīveti samabhivyāhṛteyam upamā kathaṃ nopamāsādhiketyata āha- natu śaradīveti / nyāyato vākyārthībhūtaṃ rūpakamābhāsata ekadeśavirtinyupamā na hi bādhiturm iṣṭe / yāvatā svayamapyābhāsībhavatīti bhāvaḥ / atropahāsāyāha-na hi cāṣeṇeti / cāṣathāṇāṃ samūhaḥ cāṣamiti sthitau pañcāśabdhrabdaḥ(de?)śaṣayorabhedāśrayaṇā(ṇo?)pyavyutpannapratīteyaṃ cāṣaśrutiḥ / na khalu tannibandhanā pañcāśadrūpasamūhasiddhiḥ / nanvatarathā alaṅkāraprakramabhedaḥ syādityata āha-na hyekeneti / prakāntenaikenaiva nirvahaṇīyamiti naiṣā rājājñā yena dṛṣṭabādha āśaṅkyate / yallaṅghanenadṛṣṭabādṛṣṭayordvayorapi bādhaḥsyāt yato nyāyo 'yamityatata āha-nāpyeṣa iti / prakrāntena nirvahaṇīyamiti na sārvatriko nyāyaḥ / kintu viśeṣā vivakṣāyāmeva / iha tu uttarottaraṃ prakarṣavivakṣeti upamāpekṣayā rūpake sāmyaprakarṣaḥ / ato 'vayavagatopamāparityāgena vākyārthī bhūtarūpaka parigraha evocitaḥ / viparyayastu sāmyanikarṣādduṣṭa eva / tadetatpratyudāharaṇena draḍhayati-yenenduriti / atrendumalayajayoḥ dahanaviṣayatvarūpaṇāt sāmyaprakarṣaḥ prakrāntaḥ / hāraḥ kuṭhārāyata iti tūpamayā prakarṣa nītaḥ / carcāṃ nigamayati-tasmātprakṛta iti / sāmānyaprayoge upamābādhaka iti nyāyopanno rūpakaprakrama eva nirvahīṇīya iti yāvat / nyāyo 'yamatrāpi jñeya ityāha-bhāṣyābdhairiti / gāmbhīryasādhāraṇyādupamābādhe rūpakameva draṣṭavyam / sādhakabādhakābhāve tu sandeha ityuktamanusmārayati-sādhakabādhaketi / itthamaṅgāṅgibhāvasandeha rūpaṃ prakāradvayaṃ vivicya tṛtīyaṃ prakāraṃ vivecayati-tṛtīyastviti / taṃ viśadayati-yatraikasminniti / murāri nirgateti / narako 'suro nirayaśca / (gaṅgeveti)sadgatiprātpihetutvam / yojayati-atra murārīti / gaṅgevetyupamā murārinirgatetyarthabhedābhāvāt sādhāraṇaviśeṣaṇena samutthāpitā / naraketi śliṣṭaviśeṣaṇotthor'thaḥ śleṣaścāpamāpratipattihetuḥ / ekatraiva narakaśabde 'nupraviṣṭau śliṣṭaśabdenobhayopakārāt śabdaśleṣeṇāpyupamā saṅkarārthamāha-atra ca yathetyādi / satpuṣkareti / puṣkāraṃ vādyabhāṇḍamukhaṃ padmaṃ ca / dyotinastaraṅgā dyotito raṅgaśca / rajyante 'smin sāmājikamanāṃsi iti raṅgo nāṭyārambhakriyā / mṛdaṅgasadṛśaṃ jalāsphālanavādyaṃ mṛdaṅgavādyaṃ ca / yojayati-atra payasīvetyādinā / ramanta iti sādhāraṇe dharmaḥ / ataḥ sāmagrīyogāt sampannā dyotitaraṅgaśobhinītyekasminneva śabde sabhaṅgapadatvāt śabdaśleṣeṇa saṃkīrṇam / śabdālaṅkārayorekavācakānupraveśamudāhṛtacaramanusmārayati-śabdālaṅkārayoḥ punarityādi / vijātīyayorevaikavācakakānupreśaṃ(śa?)vyavastheti yadanyairuktaṃ tadaprayojakamityāha ekavācaketyādi / atra 'rājati taṭīyami'tyādau / evakāreṇāṅgāṅgibhāvasandehasaṅkarāvapohati / śabdālaṅkāratvaṃ tulyajātīyatā / udbhāṭaprakāśitastu prakārāntaragocaraśabdārthālaṅkārasaṃkaraḥ saṃsṛṣṭau antarbhāvita iti tasya saṃkaratvamaṅgāṅgibhāva evoktamityāha-śabdārthālaṅkāretyādi / aṅgāṅgibhāvātsandehāt praveśādekavācake / tridhā tu saṃkaraḥ śabdālaṅkṛtyorekavācake // prakaraṇāmupasañjihīrṣurāha-idānīmiti / tatra sūtram- evamete śabdārthobhayālaṅkārāḥ saṃkṣepataḥsūtritāḥ // ruass_86 // vyācaṣṭe - evamitīti / tatra punaruktavadābhāsor'thasya paunaruktye / chekavṛttyanuprāsau vyañjanamātrasya / yamakaṃ svaravyañjanasamudāyasya / lāṭānuprāsaḥ śabdārthayoriti paunaruktye pañcakam / sthānaviśeṣaśliṣṭavarṇāpaunaruktye citram / atha sādṛśyavicchittau bhedābhedatulyātāyāṃ upamānānvayopameyopamā smaraṇāni / abhedaprādhānya āropāśrayatayā rūpakapariṇāmasandehabhrāntimadullekhāpahnutayaḥ / adhyavasāyāśrayeṇātprekṣātiśayoktī / gamyamānaupamyāśrayeṇa tulyayogitādīpakaprativastūpamādṛṣṭāntanidarśanāvyatirekasahoktivinoktayaḥ / viśeṣaṇa vicchittyā samāsoktiparikarau / viśeṣaṇa viśeṣyavicchittyā śleṣaḥ / aprastutātprastutāvagatāvaprastutapraśaṃsā / sāmānyaviśeṣa bhāvādinā nirdiṣṭaprakṛtasamarthaner'thāntaranyāsaḥ / gamyasya bhaṅgyantareṇoktau paryāyoktam / stutyā nindāyāḥ nindāyā vā stutergamyatve vyājastutiḥ / prākaraṇikayoḥ viśeṣārthaniṣedhābhāse aniṣṭavidhyābhāse ca ākṣepaḥ / virodhagarbhatayā virodhavibhāvanāviśeṣārthaniṣedhābhāse aniṣṭavidhyābhāse ca ākṣepaḥ / virodhagarbhatayā virodhavibhāvanāviśeṣārthaniṣedhābhāse aniṣṭavidhyābhāse ca ākṣepaḥ / virodhagarbhatayā virodhavibhāvanāviśeṣoktyatiśayoktī antarā saṅgativiṣamasamavicitrādhikānyonyaviśeṣavyāghātadvayāni / śṛṅkhalāvaicitryeṇa kāraṇāmālaikāvalīmālādīpakasārāḥ / tarkanyāyena kāvyaliṅgānumāne / vākyanyāyena yathāsaṅkhyaparyāyaparivṛttiparisaṅkhyārthāpattivikalpasamuccayaduyasamādhayaḥ / lokanyāyena pratyanīka pratīpanimīlitasāmānyataddguṇātadguṇottarāṇi / gūḍhārthaparatve sūkṣmavyājoktivakroktisvabhāvoktayaḥ / sphuṭārthatve bhāvikam / audāttyena udāttadvayam / cittavṛttyālambena rasavatpreyaūrjasvitsamāhitabhāvodayasandhiśabalatvānīti śuddhāḥ / miśratayā tu saṅkurasaṃsṛṣṭī / tadidamabhisandhāyāha-evamiti / pūrvoktaprakāraparāmarśaḥ-eta iti / prakrāntasvarūpanirdeśa iti / śabdārthobhayālaṅkārān vargaśo vivinakti-tatra śabdālaṅkārā ityādi / lāṭānuprāsādaya ityādi / śeṣānudghāṭayati-saṃsṛṣṭisaṅkareti / nanu cānvayavyatirekābhyāmukti(kta)vyavasthābhāṅga ityata āha-lokavadāśrayā śrayīti / tadalaṅkāryeti / tacchabdena śabdārthobhayaparāmarśaḥ / carcitaṃ caitat śleṣaprastāve / tarhi anvayavyatirekau kutra nibandhanamityata āha-anvayavyatirekakautvati / alaṅkārāṇāṃ śabdādikāryatve śabdāśabdādyanvayavyatirekau tatra nibandhanam / nanu śabdādyalaṅkāratve ko doṣa ityata āha-tadalaṅkāratvaprayojakatva iti / śrautopamādau śabdānvayavyatirekānuvidhānāt śabdālaṅkāratvaṃ prasajet / nigamayati-tasmādāśrayāśrayīti / cirantaramatetyuktārthe saṃvādasamudghāṭanam / śabdanyāso viṣayamiṣayo durghaṭārthavyavasthā vyātpavyātpiprakaṭanaparanyāsa(ya?)carco gabhīraḥ / itthaṃ bhūmrā rucakavacasāṃ vistaraḥ karkaśo 'yaṃ ṭīkāsmābhiḥ samuparacitānena sañjīvanīyam // sūkṣmāmavyākulāmatra śāstrayuktyupaṃbṛhitām / mīmāṃsāmupajīvantu kṛtinaḥ kāvyatāntrikāḥ // kāvyaprakāśe 'laṅkārasarvasve ca vipaścitām / atyādaro jagatyasmin vyākhyātamubhayaṃ tataḥ // ityālaṅkārikacakravartidhvaniprasthānaparamācāryakāvyamīmāṃsāprabhākarasahajasarvajñamahākaviśrīvidyācakravartiviracitāyāṃ sañjīvanyāmalaṅkārasarvasvaṭīkāyāmarthālaṅkāraprakaraṇaṃ samātpam //