Rudrabhaṭṭaḥ: Śṛṅgāratilaka # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rudrabhaTTaH-zRGgAratilaka.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - Kavyamala (1st series), vol. III (Calcutta, 1887), pp. 111-152. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śṛṅgāratilaka = ST, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from srngt_vu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rudrabhatta: Srngaratilaka The following text is based on Kavyamala (1st series), vol. III (Calcutta, 1887), pp. 111-152. TEXT WITH PADA MARKERS Pada markers: 1: $ 2: & 3: % 4: // n.n // Marker for Arya stanzas: // n.n //@ ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text rudrabhaṭṭaḥ: śṛṅgāratilakaḥ prathamaḥ paricchedaḥ śṛṅgārī girijānane sakaruṇo ratyāṃ pravīraḥ smare bībhatso'sthibhir utphaṇī ca bhaya-kṛn mūrtyādbhutas tuṅgayā raudro dakṣa-vimardane ca hasakṛn nagnaḥ praśāntaś cirād itthaṃ sarva-rasāśrayaḥ paśupatir bhūyāt satāṃ bhūtaye // ST_1.1 ākhyāta-nāma-racanā-caturasra-sandhisad-vāg-alaṅkṛti-guṇaṃ sarasaṃ suvṛttam āseduṣām api divaṃ kavi-puṅgavānāṃ tiṣṭhaty akhaṇḍam iha kāvya-mayaṃ śarīram // ST_1.2 kāvye śubhe'pi racite khalu no khalebhyaḥ kaścid guṇo bhavati yadyapi sampratīha kṛpāṃ tathāpi sujanārtham idaṃ yataḥ kiṃ yūkābhayena paridhāna-vimokṣaṇaṃ syāt // ST_1.3 sānanda-pramadā-kaṭākṣa-viśikhair yeṣāṃ na bhinnaṃ mano yaiḥ saṃsāra-samudra-pāta-vidhur eṣv anyeṣu potayitam yair niḥsīma-sarasvatī-vilasitaṃ dvitraiḥ padaiḥ saṃhṛtaṃ teṣām apy upari sphuranti matayaḥ kasyāpi puṇyātmanaḥ // ST_1.4 prāyo nāṭyaṃ prati proktā bharatādyai rasa-sthitiḥ yathāmati mayāpy eṣā kāvyaṃ prati nigadyate // ST_1.5 yāminīvendunā muktā nārīva ramaṇaṃ vinā lakṣmīr iva ṛte tyāgān no vāṇī bhāti nīrasā // ST_1.6 satyaṃ santi gṛhe gṛhe sukavayo yeṣāṃ vacaś cāturī sve harmye kula-kanyakeva labhate jātair guṇair gauravam duṣprāpaḥ sa tu ko'pi kovida-patir yad vāg-rasa-grāhiṇāṃ puṇya-strīva kalākalāpa-kuśalā cetāṃsi hartuṃ kṣamā // ST_1.7 tasmād yatnena kartavyaṃ kāvyaṃ rasa-nirantaram anyathā śāstra-vid goṣṭhyāṃ tat syād udvega-dāyakam // ST_1.8 śṛṅgāra-hāsya-karuṇā raudra-vīra-bhayānakāḥ bībhatsādbhuta-śāntāś ca nava kāvye rasāḥ smṛtāḥ // ST_1.9 ratir hāsaś ca śokaś ca krodhotsāhau bhayaṃ tathā jugupsāvismaya-śamāḥ sthāyi-bhāvāḥ prakīrtitāḥ // ST_1.10 nirvedo'tha tathā glāniḥ śaṅkāsūyā madaḥ śramaḥ ālasyaṃ caiva dainyaṃ ca cintā moho dhṛtiḥ smṛtiḥ // ST_1.11 vrīḍā capalatā harṣa āvego jaḍatā tathā garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // ST_1.12 suptaṃ prabodho'marṣaś cāpy avahitthā tathogratā matir vyādhis tathonmādas tathā maraṇam eva ca // ST_1.13 trāsaś caiva vitarkaś ca vijñeyā vyabhicāriṇaḥ trayastriṃśad ime bhāvāḥ prayānti ca rasa-sthitim // ST_1.14 stambhaḥ svedo'tha romāñcaḥ svara-bhaṅgo'tha vepathuḥ vaivarṇyam aśru pralaya ity aṣṭau sāttvikāḥ smṛtāḥ // ST_1.15 bhāvā evātisampannāḥ prayānti rasatām amī yathā dravyāṇi bhinnāni madhurādi-rasātmanām // ST_1.16 sambhavanti yathā vṛkṣe puṣpa-patra-phalādayaḥ tadvad rase'pi rucirā viśeṣā bhāva-rūpiṇaḥ // ST_1.17 prāyo naikarasaṃ kāvyaṃ kiñcid atropalabhyate bāhulyena bhaved yas tu sa tad-vṛttyā nigadyate // ST_1.18 kaiśiky-ārabhaṭī caiva sātvatī bhāratī tathā catasro vṛttayo jñeyā rasāvasthāna-sūcakāḥ // ST_1.19 dharmād artho'rthataḥ kāmaḥ kāmāt sukha-phalodayaḥ sādhīyān eṣa tat-siddhyai śṛṅgāro nāyako rasaḥ // ST_1.20 ceṣṭā bhavati puṃ-nāryor yā raty-utthātiriktayoḥ saṃyogo vipralambhaś ca śṛṅgāro dvividho mataḥ // ST_1.21 saṃyuktyoś ca saṃyogo vipralambho viyuktayoḥ pracchannaś ca prakāśaś ca punar eṣa dvidhā yathā // ST_1.22 madana-kuñjara-kumbha-taṭopame stana-yuge paritaḥ sphuritāṅgulim sakaraja-kṣata-vāmam api priyā dayita-pāṇim amanyata dakṣiṇam // ST_1.22a santaptaḥ smra-saṃniveśa-vivaśaiḥ śvāsair muhuḥ pañcamodgārāvartibhir āpatadbhir abhitaḥ siktaś ca netrāmbubhiḥ etasyāḥ priya-viprayoga-vidhuras tyaktvādharo rāgitāṃ sampraty uddhata-vahni-vāri-viṣamaṃ manye vrataṃ sevate // ST_1.22b kānte vicitra-surata-krama-baddha-rāg saṅketake'pi mṛga-śāvaka-locanāyāḥ tat-kūjitaṃ kim api yena tadīya-talpaṃ nālpaiḥ parītam anuśabditalāvakaughaiḥ // ST_1.22c kiñcid vakrita-kaṇṭha-kandala-dalat-pīna-stanāvartanavyāyāṃ cita-kañcukaṃ mṛga-dṛśas tasyās tad-ālokitam vācas tāś ca vidagdha-bhāva-caturāḥ sphārībhavan manmathā haṃho mānasa kiṃ smarasy abhimatāḥ siddhyanti puṇyaiḥ kriyāḥ // ST_1.22d tyāgī kulīnaḥ kuśalo rateṣu kalpaḥ kalāvit taruṇo dhanāḍhyaḥ bhavyaḥ kṣamāvān subhago'bhimānī strīṇām abhīṣṭas tv iha nāyakaḥ syāt // ST_1.23 tasyānukūla-dakṣiṇa-śaṭha-dhṛṣṭā ittham atra catvāraḥ & bhedāḥ kriyayocyante tad-udāhṛtayaś ramaṇīyāḥ // ST_1.24 atiraktatayā nāryā sadā tyakta-parāṅganaḥ & sītāyāṃ rāmavat so'yam anukūlaḥ smṛto yathā // ST_1.25 asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ no vaktrā gatir uddhataṃ na hasitaṃ naivāsti kaścin madaḥ kiṃ tv anye'pi janā vadanti subhago'py asyāḥ priyo nānyato dṛṣṭiṃ niḥkṣipatīti viśvam iyatā manyāmahe duḥkhitam // ST_1.25a yo gauravaṃ bhayaṃ prema sad-bhāvaṃ pūrva-yoṣiti na muñcaty anya-citto'pi jñeyo'sau dakṣiṇo yathā // ST_1.26 saivāsya praṇatis tad eva vacanaṃ tā eva keli-kriyābhītiḥ saiva tad eva narma-madhuraṃ pūrvānurāgocitam kāntasyāpriya-kāriṇīti bhavatī taṃ vakti doṣābilaṃ kiṃ syād ittham aharniśaṃ sakhi mano dolāyate cintayā // ST_1.26a priyaṃ vakti puro'nyatra vipriyaṃ kurute bhṛśam jñātāparādha-ceṣṭaś ca kuṭilo'sau śaṭho yathā // ST_1.27 sahaja-tarale āvāṃ tāvad-bahu-śruti-śālinau punar iha yuvāṃ satyaṃ śiṣṭaṃ tad atra kṛtāgasi praṇayini punar yuktaṃ rantuṃ na veti batāvayordhruvam upagate karṇau praṣṭuṃ kuraṅga-dṛśau dṛśau // ST_1.27a api ca- kopāt kiñcid upānato'pi rabhasād ākṛṣya keśeṣv alaṃ nītvā mohana-mandiraṃ dayitayā hāreṇa bahvā dṛḍham bhūyo yāsyasi tad-gṛhān iti muhuḥ kaṇṭhāruddhākṣaraṃ jalpantyā śravaṇotpalena sukṛtī kaścid rahas tāḍyate // ST_1.27b niḥśaṅkaḥ kṛta-doṣo'pi vilakṣas tarjito'pi no mithyā-vāg-dṛṣṭa-doṣo'pi dhṛṣṭo'sau kathito yathā // ST_1.28 jalpantyāḥ paruṣaṃ ruṣā mama balāc cumbaty asāv ānanaṃ mṛd-gātyāśu karaṃ kareṇa bahuśaḥ santāḍyamāno'pi san ālīnāṃ purato dadhāti śirasā pāda-prahārāṃs tato no jāne sakhi sāmprataṃ praṇayien kupyāmi tasmai katham // ST_1.28a api ca- dhik tvām dhūrta gata-trapa praṇayinī saiva tvayārādhyatā yasyāḥ pāda-talāhatiṃ tava hṛdi vyākhyāty asau yāvakaḥ ity ukto'pi na nāma muñcati yadā pādāv ayaṃ durjano mithyāvāda-vicakṣaṇaḥ kim aparaṃ kuryāṃ vayasye tadā // ST_1.28b gūḍha-mantraḥ śucir vāgmī bhakto narma-vicakṣaṇaḥ syān narma-sacivas tasya kupitas-strī-prasādakaḥ // ST_1.29 pīṭha-mardo viṭaś ceti vidūṣaka iti tridhā sa bhavet prathamas tatra nāyikā-nāyakānugaḥ // ST_1.30 ekavidyo viṭaḥ proktaḥ krīḍā-prāyo vidūṣakaḥ sva-vapur-veṣa-bhāṣābhir hāsyakārī ca narmavit // ST_1.31 eṣāṃ prabandha-viṣayo vyavahāraḥ prāyaśo bhavet pracuraḥ & pratyekam udāhṛtas tathāpi kāścin nigadyante // ST_1.32 vimuñcāmuṃ mānaṃ saphalaya vacaḥ sādhu suhṛdāṃ mudhā santāpena glapayasi kim aṅgaṃ smara-bhuvā priyaṃ pāda-prānta-praṇatam adhunā mānaya bhṛśaṃ na mugdhe pretyetuṃ prabhavati gataḥ kāla-hariṇaḥ // ST_1.32a praṇayini bhṛśaṃ tasmin mānaṃ manasvini mā kṛthāḥ kim aparam ito yuktāyuktair vinā hy amunā tava ayam api bhavet sampraty api kṣayānala-saṃnibhaḥ sarasa-visinī-kanda-ccheda-cchavir mṛga-lāñchanaḥ // ST_1.32b dūrāt kandalitair hṛdi pravitataiḥ kaṇṭhe luṭhadbhir haṭhā vaktre saṅkaṭa-nāsikā-taralitair niryadbhir atyūṣmabhiḥ niḥśvāsaiḥ pṛthu-manmathottha-davathur vyaktaṃ tavāvedito mthyālambita-sauṣṭhavena kim ataḥ kopena kāntaṃ prati // ST_1.32c svakīyā parakīyā ca sāmānya-vanitā tathā kalākalāpa-kuśalās tisras tasyeha nāyikāḥ // ST_1.33 paurācāraratā sādhvī kṣamārjava-vibhūṣitā mugdhā madhyā pragalbhā ca svakīyā trividhā matā // ST_1.34 mugdhā nava-vadhūs tatra nava-yauvana-bhūṣitā navānaṅga-rahasyāpi lajjā-prāya-ratir yathā // ST_1.35 gataṃ karṇābhyarṇe prasarati tathāpy akṣi-yugalaṃ kucau kumbhārambhau tad api cibukottambhana-rucī nitamba-prāg-bhāro gurur api gurutvaṃ mṛgayate kathaṃcin no tṛptis taruṇimani manye mṛga-dṛśaḥ // ST_1.35a yathā romāñco'yaṃ stana-bhuvi lasat-sveda-kaṇiko yathā dṛṣṭis tiryak patati sahasā saṅkucati ca tathā śaṅke'muṣyāḥ praṇayini darāsvādita-rasaṃ na madhyasthaṃ cetaḥ praguṇa-ramaṇīyaṃ na ca dṛḍham // ST_1.35b virama nātha vimuñca mamāñcalaṃ śamaya dīpam iyaṃ samayā sakhī iti navoḍha-vadhū-vacasā yuvā mudam agād adhikāṃ suaratād api // ST_1.35c sa-kampā cumbane vaktraṃ haraty eṣopagūhitā parāvṛtya ciraṃ talpa āste rantuṃ ca vāñchati // ST_1.36 apaharati yadāsyaṃ cumbane śliṣyamāṇā valati ca śayanīye kampate ca prakāmam vadati ca yad alakṣyaṃ kiñcid uktāpi bhūyo ramayati sutarāṃ tac-cittam antar navoḍhā // ST_1.36a mugdhām āvarjayaty eṣa mṛdūpāyena sāntvayan nātibhītikarair bhāvaair nibandhair bāla-bhīṣakaiḥ // ST_1.37 sarati saras-tīrād eṣā bhramad-bhramarāvalī sumukhi vimukhī padme manye tavāsyapipāsayā iti nigadite kiñcid bhītyā vivartita-kandharā vadana-kamale bhartrā bālā ciraṃ paricumbitā // ST_1.37a anyāṃ niṣevamāṇe'pi yadi kupyati sā priye rodity asyāgrataḥ svalpam anunītā ca tuṣyati // ST_1.38 manyau kṛte prathamam eva vikāram anyaṃ no jānatī nava-vadhū rudatī paraṃ sā dhūrtena locana-jalaṃ parimṛjya gāḍhaṃ saṃcumbya cādhara-dale gamitā prasādam // ST_1.38a ārūḍha-yauvanā madhyā prādubhūta-manobhavā pragalbha-vacanā kiñcid vicitra-suratā yathā // ST_1.39 tarat-tāraṃ cakṣuḥ kṣapayati munīnām api dṛśaḥ kuca-dvandvākrāntaṃ hṛdayam ahṛdaḥ kānna kurute gatir mandībhūtā harati gamanaṃ manmathavatāmaho tanvyās tulyaṃ taruṇimani sarvaṃ vijayate // ST_1.39a dṛṣṭiḥ snihyati nirbharaṃ priyatame vaidagdhya-bhājo giraḥ pāṇiḥ kuntala-mālikā-viracane tyaktānya-kārya-grahaḥ vakṣaḥ saṃvriyate punaḥ punar idaṃ bhārālasaṃ gamyate jātā subhru manoramā tava daśā kasmād akasmād iyam // ST_1.39b subhaga kuravakas tvaṃ no kim āliṅganoktiḥ kim u mukhamadirecchuḥ kesaro no hṛdisthaḥ tvayi niyatam aśoke yujyate pādaghātaḥ priyam iti parihāsāt peśalaṃ kācid ūce // ST_1.39c kānte tathā katham api prathitaṃ mṛgākṣyā cāturyam uddhata-manobhavayā rateṣu tat-kūjitāny anuvadadbhir aneka-vāraṃ śiṣyāyitaṃ gṛha-kapota-śatair yathāsyāḥ // ST_1.39d gāḍhaṃ vyāpriyate kāntaṃ ibatīva ratāv iyam viśatīva tad-aṅgeṣu muhyatīva sukhe yathā // ST_1.40 kṛtvāneka-vidhāṃ rasena surate keliṃ kathañcic cirātprāptāntaḥ sukha-mīlitākṣi-yugalā svidyat kapola-sthalī supteyaṃ kila sundarīti subhagaḥ svairaṃ tathaivāsvajadgāḍhānaṅga-vimarda-niḥsaha-vapur-nidrāṃ sahaivāgataḥ // ST_1.40a sā dhīrā vakti vakroktyā priyaṃ kopāt kṛtāgasam madhyā rodity upālambhair adhīrā paruṣaṃ yathā // ST_1.41 upetya tāṃ dṛḍha-parirambha-lālasaścirād abhūḥ pramupita-cāru-candanaḥ dhṛtāñjanaḥ sapadi tad-akṣi-cumbanādihaiva te priya viditā kṛtārthatā // ST_1.41a yatrārkāyitam indunā sarasijair aṅgāra-puñjāyitaṃ kruddhāyāṃ mayi nātha te kadalikākāṇḍair alātāyitam kālo'nyaḥ khalu ko'pi so'mṛtamayo jāto viṣātmādhunā dhik tvāṃ dhūrta viniryad-aśrur abalā mohaṃ rudantī gatā // ST_1.41b sārdhaṃ manoratha-śatais tava dhūrta kāntā saiva sthitā manasi kṛtrima-bhāva-ramyā asmākam asti na hi kaścid ihāvakāśas tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ // ST_1.41c labdhāyatiḥ pragalbhā syāt samasta-rati-kovidā ākrānta-nāyikā bāḍhaṃ virājad-vibhramā yathā // ST_1.42 seyaṃ paraṅginī mṛṇāla-latikām ādāya yasyāḥ priyo hāraṃ me kurute payodhara-taṭe pratyagra-tārā-rucam bandhūkaṃ ca tad etad āli vidalad yat tena sīmantitaṃ sarvāśā-vijigīṣu-puṣpa-dhanuṣo bāṇa-śriyaṃ dhāsyati // ST_1.42a yatra sveda-lavair alaṃ vlulitair vyālupyate candanaṃ svacchandair maṇitaiś ca yatra raṇitaṃ nihnūyate nūpuram yatrāyānty acireṇa sarva-viṣayāḥ kāmaṃ tad-ekāgratāṃ sakhyas tat-surataṃ bhaṇāmi rataye śeṣā tu loka-sthitiḥ // ST_1.42b svāmin bhaṅgurayālakaṃ sa-tilakaṃ bhālaṃ vilāsin kuru prāṇeśa truṭitaṃ payodhara-taṭe hāraṃ punar yojaya ity uktvā suratāvasāna-sukhitā sampūrṇa-cadnrānanā spṛṣṭā tena tatheti jāta-pulakā prāptā punar mohanam // ST_1.42c madhura-vacanaiḥ sa-bhrū-bhaṅgaiḥ kṛtāṅguli-tarjanai ralasa-valitair aṅga-nyāsair mahotsava-bandhubhiḥ asakṛd asakṛt sphāra-sphārair apāṅga-vilokitaistribhuvana-jaye sā pañceṣoḥ karoti sahāyatām // ST_1.42d nirākulā ratāv eṣā dravatīva priyāṅgake ko'yaṃ kāsmi rataṃ kiṃ vā na vetti ca rasād yathā // ST_1.43 dhanyās tāḥ sakhi yoṣitaḥ priyatame sarvāṅga-lagne'pi yāḥ prāgalbhyaṃ prathayanti mohana-vidhāv ālambya dhairyaṃ mahat asmākaṃ tu tadīya-pāṇi-kamale'py unmocayaty aṃśukaṃ ko'yaṃ kā vayam atra kiṃ nu surataṃ naiva smṛtir jāyate // ST_1.43a kṛta-doṣe'pi sādhīrā tasmin nādriyate ruṣā ākāra-saṃvṛtiṃ cāpi kṛtvodāste ratau yathā // ST_1.44 yad vācaḥ pracuropacāra-caturā yat sādaraṃ dūrataḥ pratyutthānam idaṃ svahasta-nihitaṃ yad-bhinnam apy āsanam utpaśyāmi yad evam eva ca muhur dṛṣṭiṃ sakhī-saṃmukhīṃ tac chaṅke tava paṅkajākṣi balavān ko'py aprasādo mayi // ST_1.44a yat pāṇir na nivārito nivasana-granthiṃ saumudgranthayanbhrū-bhedo na kṛto manāg api muhur yat-khaṇḍyamāne'dhare yan niḥśaṅkam ivārpitaṃ vapur aho patyuḥ samāliṅgane māninyā kathito'nukūla-vidhinā tenaiva manyur mahān // ST_1.44b madhyā pratibhinatty enaṃ solluṇṭhaṃ sādhu-bhāṣitaiḥ adhīrā puruṣair hanti santarjya dayitaṃ yathā // ST_1.45 kṛtaṃ mithyā-jalpair virama viditaṃ kāmuka cirāt priyāṃ tām evoccair abhisara yadīyair nakha-padaiḥ vilāsaiś ca prāptaṃ tava hṛdi padaṃ raga-bahulair mayā kiṃ te kṛtyaṃ dhruvam akuṭilācāra-parayā // ST_1.45a sā bāḍhaṃ bhavatekṣiteti niviḍaṃ saṃyamya bāhvoḥ srajā bhūyo drakṣyasi tāṃ śaṭheti dayitaṃ saṃtarjya saṃtarjya ca ālīnāṃ pura eva nihnuti-paraḥ kopād raṇan-nūpuraṃ māninyā caraṇa-prahāra-vidhinā preyān aśokīkṛtaḥ // ST_1.45b ekākārā matā mugdhā punarbhūś ca yato'nayoḥ atisūkṣmatayā bhedaḥ kavibhir na pradarśitaḥ // ST_1.46 madhyā punaḥ pragalbhā ca dvidhā sā paribhidyate ekā jyeṣṭhā kaniṣṭhānyā nāyaka-praṇayaṃ prati // ST_1.47 uparodhāt tathā snehāt sānurāgo'pi nāyakaḥ ceṣṭate tāṃ prati prāyaḥ kalāsu kuśalo yathā // ST_1.48 tvad-akṣiṇī kuvalaya-buddhir atyalī ruṇadhmy ahaṃ tad iti nimīya locane tato bhṛśaṃ pulakita-gaṇḍa-maṇḍalāṃ yuvā parāṃ nibhṛtam acumbad aṅganām // ST_1.48a sampattau ca vipattau ca maraṇe'pi na muñcati yā svīyā tāṃ prati prema jāyate puṇya-kāriṇaḥ // ST_1.49 anyadīyā dvidhā proktā kanyoḍhā ceti te priye darśanāc chravaṇād vāpi kāmārte bhavato yathā // ST_1.50 kim api lalitaiḥ snigdhaiḥ kiñcit kim apy atikuñcitaiḥ kim api valitaiḥ kandarpeṣūn hasadbhir ivekṣaṇaiḥ abhimata-mukhaṃ vīkṣāṃ cakre navāṅganayā tathā lalita-kuśalo'py ālīloko yathātivisismaye // ST_1.50a niśamayya bahir manoharaṃ svaram aikṣiṣṭa tathāparā yā & tila-mātrakam apy abhūn nahi śraveṇendīvara-locanānantaram // ST_1.50b kasyāścit subhaga iti śrutaś ciraṃ yas taṃ dṛṣṭvādhigata-rater nirmīlitākṣyāḥ nispandaṃ vapur avalokya sauvidallāḥ santepur vidhuradhiyo niśānta-vadhvāḥ // ST_1.50c kārśya-jāgara-tāpānyaḥ karoti śruto'py alam tam eva durlabhaṃ kāntaṃ cetaḥ kasmād didṛkṣase // ST_1.50d sākṣāc citre tathā svapne tasya syād darśanaṃ tridhā deśe kāle ca bhaṅgyā ca śravaṇaṃ cāsya tad yathā // ST_1.51 satyaṃ santi gṛhe gṛhe priyatamā yeṣāṃ bhujāliṅganavyāpārocchalad-accha-mohana-jalā jāyanta eṇīdṛśaḥ preyān ko'py aparo'yam atra sukṛtī dṛṣṭe'pi yasmin vapuḥ svedojjṛmbhaṇa-kampa-sādhvasa-mukhaiḥ prāpnoti kāñcid dṛśām // ST_1.51a citraṃ citra-gato'py eṣa mamāli madanopamaḥ samunmūlya balāl lajjām utkaṇṭhayati mānasam // ST_1.51b mugdhā svapna-samāgate priyatame tat-pāṇi-saṃsparśanādromāñcārcitayā śarīra-latayā saṃsūcya kopāt kila mā māṃ vallabha saṃspṛśeti sahasā śūnyaṃ vadantī muhuḥ sakhyā no hasitā sacintam asakṛt saṃśocitā pratyuta // ST_1.51c sphāra-sphurat-pradīpaṃ saudhaṃ madhu sotpalaṃ kalaṃ gītam priya-sakhi sakalam idaṃ tava saphalaṃ khalu yadi bhavet so'tra // ST_1.51d vikasati kairava-nikare sarati ca sarasī-samīraṇo sutanu & cambaty ambaram indau tava tena vinā ratiḥ kīdṛk // ST_1.51e ajananir astu dṛśos tava kucayor abhava-niralaṃ bhavatu & yadi dṛśyate na sa yuvā nirbharam āliṅgyate no vā // ST_1.51f draṣṭuṃ vaktuṃ ca no kanyā raktā śaknoty amuṃ sphuṭam paśyantam abhijalpantaṃ vivikte'pi hriyā yathā // ST_1.52 kāmaṃ na paśyati didṛkṣata eva bhūmnā noktāpi jalpati vivakṣati cādareṇa lajjā-smara-vyatikareṇa mano'dhināthe bālā rasāntaram idaṃ lalitaṃ bibharti // ST_1.52a vijñāta-nāyikā-cittā sakhī vadati nāyakam nāyako vā sakhīṃ tasyāḥ premābhivyaktaye yathā // ST_1.53 kaṇṭakita-tanu-śarīrā lajjā-mukulāyamāna-nayaneyam & tava kumudinīva vāñchati nṛ-candra bālā kara-spṛśam // ST_1.53a santāpayanti śiśirāṃśu-ruco yad ete saṃmohayanti ca vinidra-saroja-vātāḥ yat khidyate tanur iyaṃ ca tad eṣa doṣaḥ sakhyās tavaiva sutanu pracura-trapāyāḥ // ST_1.53b apaśyantaṃ ca sā kāntaṃ sphāritākṣī nirīkṣyate dūrād ālokayaty eva sakhīṃ svajani nirbharam // ST_1.54 nirnimittaṃ hasantī ca sakhīṃ vadati kiṃcana savyājaṃ sundaraṃ kiñcid gātram āviṣkaroti ca // ST_1.55 sakhyādi sthāpitāṃ mālāṃ kāñcyādi racayet punaḥ ceṣṭāṃ ca kurute ramyām aṅga-bhaṅgaiḥ śubhair yathā // ST_1.56 abhimukha-gate yasminn eva priye bahuśo vadatyavanata-mukhaṃ tūṣṇīm eva sthitaṃ mṛga-netrayā atha kila valal-līlālokaṃ sa eṣa tathekṣitaḥ katham api yathā dṛṣṭā manye kṛtaṃ śruti-laṅghanam // ST_1.56a tiryag-vartita-gātra-yaṣṭi-viṣamodvṛtta-stanāsphālanatruṭyan-mauktika-mālayā sa-pulaka-svedollasad-gaṇḍayā dūrād eva vilokayety abhimate tad vaktra-dattekṣaṇaṃ durvāra-smarayā tayā sahacarī gāḍhaṃ samāliṅgitā // ST_1.56b animittaṃ yad vihasati niṣkāraṇam eva yat sakhīṃ vadati & dayitaṃ vilokya tad iyaṃ śaṃsati tad adhīnam ātmānam // ST_1.56c prāduṣyad-ruja-mūla-kānti-lalitām udyamya dor-vallarīṃ valgat-pīna-payodhara-sthala-lulan-muktāvalī-sundaram aṅgulyā pracalat-karāgra-valaya-svānopahūta-smaraṃ tanvyāḥ kuñcita-locanaṃ vijayate tat-karṇa-kaṇḍūyanam // ST_1.56d sraho'vataṃsaṃ raśanāṃ ca kiñci priyaṃ samālokya samāsajantī punastarāṃ sā suhṛdo dadāti pratyaṅgam āvāsam iva smarasya // ST_1.57 vyājṛmbhaṇonnamita-danta-mayūkha-jālavyālambi-mauktika-guṇaṃ ramaṇe mudeva ūrdhvaṃ milad-bhuja-latā-valaya-prapañcasat-toraṇaṃ hṛdi viśaty aparā vyudāse // ST_1.57a anyoḍhāpi karoty eva sarvam uddhata-manmathā duravasthā punaḥ kāntam abhiyuṅkte svayaṃ yathā // ST_1.58 ullaṅghyāḹ sakhī-vacaḥ samucitām utsṛjya lajjām alaṃ hitvā bhītibharaṃ nirasya ca nijaṃ saubhāgya-garvaṃ manāk ājñāṃ kevalam eva manmatha-guror ādāya nūnaṃ mayā tvaṃ niḥśeṣa-vilāsi-varga-gaṇanā-cūḍāmaṇe saṃśritaḥ // ST_1.a cakṣur mīlati sānandaṃ nitambaḥ prasravaty api vepate ca tanus tanvī tasyās tad-darśane yathā // ST_1.59 mīlan manthara-cakṣuṣā paripatat kāñcī-graha-vyagrayā gāḍānanṅga-bhara-sravatravanayā kampoparuddhāṅgayā sarvāṅgaṃ caṭukārako'py abalayā saṅketake kautukādāstāṃ rantum aho nirīkṣitum api preyān na sambhāvitaḥ // ST_1.59a nābhiyuṅkte svayaṃ kantyā mugdhatvād duḥsthitāpi tam tad-avasthāṃ tu kāntāya tat-sakhī kathayed yathā // ST_1.60 niḥśvāseṣu skhalati kadalī-bījanaṃ tāpa-sampannetrāmbhobhiś cham iti patitaiḥ sicyate ca stanāntaḥ tasyāḥ kiñcit subhaga tad abhūt tānavaṃ tvad-viyoge yenākasmād valaya-padavīm aṅgulīyaṃ prayāti // ST_1.60a ananya-śaraṇā svīyā dhanāhāryā parāṅganā asyās tu kevalaṃ prema tenaiṣā rāgiṇāṃ matā // ST_1.61 sāmānyā vanitā veśyā sā dravyaṃ param icchati nirguṇe'pi na vidveṣo na rāgo'syā guṇiny api // ST_1.62 tat-svarūpam idaṃ proktaṃ kaiścid brūmo vayaṃ punaḥ varṇayanty anayā yuktyā tāsām apy anurāgitām // ST_1.63 śṛṅgārābhāsa etāsu na śṛṅgāraḥ kadācana tad-vyāpāro'thavā tāsāṃ smaraḥ kiṃ bhakṣito bakaiḥ // ST_1.64 tasmāt tāsām api kvāpi rāgaḥ syāt kiṃ nu sarvathā dhanārthaṃ kṛtrimair bhāvair grāmyaṃ vyāmohayanti tāḥ // ST_1.65 liṅgī pracchanna-kāmaś ca naraṃmanyaś ca ṣaṇḍakaḥ sukha-prāpta-dhano mūrkhaḥ pitṛ-vittena garvitaḥ // ST_1.66 ity ādīn prathamaṃ grāmyān jñātvākṛṣya ca tad-dhanam apūrvā iva muñcanti tān etās tāpayanti ca // ST_1.67 kintu tāsāṃ kalākelikuśalānāṃ manoramam vismāritāpara-strīkaṃ surataṃ jāyate yathā // ST_1.68 gāḍhāliṅgana-pīḍita-stana-taṭaṃ svidyat-kapola-sthalaṃ sandaṣṭādhara-mukta-sītkṛtam atibhrāmyad-bhru-nṛtyat-karam cāṭu-prāya-vaco-vicitra-bhaṇitair yātai rutaiś cāṅkitaṃ veśyānāṃ dhṛti-dhāma puṣpa-dhanuṣaḥ prāpnoti dhanyo ratam // ST_1.68a īrṣyā kula-strīṣu na nāyakasya niḥśaṅka-kelir na parāṅganāsu veśyāsu caitad dvitayaṃ prarūḍhaṃ sarvasvam etās tad aho smarasya // ST_1.69 kupyat pināki-netrāgnijvālā-bhasmīkṛtaḥ purā ujjīvati punaḥ kāmo manye veśyāvalokitaiḥ // ST_1.70 ānandayanti yuktyā tāṃ sevitā ghnanti cānyathā durvijñeyāḥ prakṛtyaiva tasmād veśyā viṣopamāḥ // ST_1.71 svādhīna-patikotkā ca tathā vāsaka-sajjikā sandhitā vipralabdhā ca khaṇḍitā cābhisārikā // ST_1.72 proṣita-preyasī caivaṃ nāyikāḥ pūrva-sūcitāḥ tā evātra bhavanty aṣṭāv avasthābhiḥ punar yathā // ST_1.73 yasyā rati-guṇākṛṣṭaḥ patiḥ pārśvaṃ na muñcati vicitra-vibhramāsaktā svādhīna-patikā yathā // ST_1.74 likhati kucayoḥ patraṃ kaṇṭhe niyojayati srajaṃ tilakam alike kurvan gaṇḍād udasyati kuntalān iti caṭu-śatair vāraṃ vāraṃ vapuḥ paritaḥ spṛśan viraha-vidhuro nāsyāḥ pārśvaṃ vimuñcati vallabhaḥ // ST_1.74a utkā bhavati sā yasyāḥ saṅketaṃ nāgataḥ priyaḥ tasyānāgamane hetuṃ cintayanty ākulā yathā // ST_1.75 kiṃ ruddhaḥ priyayā kayācid athavā sakhyā tayodvejitaḥ kiṃ vā kāraṇa-gauravaṃ kim api yan nādyāgato vallabhaḥ ity ālocya mṛgīdṛśā karatale saṃsthāpya vaktrāmbujaṃ dīrghe niḥśvasitaṃ ciraṃ ca ruditaṃ kṣiptāś ca puṣpa-srajaḥ // ST_1.75a bhaved vāsaka-sajjāsau sajjitāṅgaratālayā niśityāgamanaṃ bhartur dvārekṣaṇa-parā yathā // ST_1.76 dṛṣṭvā darpaṇa-maṇḍale nija-mukhaṃ bhūṣāṃ manohāriṇīṃ dīpārciḥ-kapiśaṃ ca mohana-gṛhaṃ trasyāt-kuraṅgī-dṛśā evaṃ nau surataṃ bhaviṣyati cirād adyeti sānandayā mandaṃ kānta-didṛkṣayātilalitaṃ dvāre dṛg-āropitṃ // ST_1.76a nirasto manyunā kānto namann api yayā punaḥ duḥsthitā taṃ vinā sātisandhitābhimatā yathā // ST_1.77 yat-pāda-praṇataḥ priyaḥ paruṣayā vācā sa nirvārito yat-sakhyā na kṛtaṃ vaco jaḍatayā yan-manyur eko dhṛtaḥ pāpasyāsya phalaṃ tad etad adhunā yac candanendu-dyutiprāleyāmbu-samīra-paṅkaja-visair gātraṃ muhur dahyate // ST_1.77a preṣya dūtīṃ svayaṃ dattvā saṅketaṃ nāgataḥ priyaḥ yasyāstena vinā duḥsthā vipralabdhā tu sā yathā // ST_1.78 yat saṅketa-gṛhaṃ priyeṇa kathitaṃ sampreṣya dūtīṃ svayaṃ tac chūnyaṃ suciraṃ niṣevya sudṛśā paścāc ca bhagnāśayā sthānopāsana-sūcanāya vigalat-sāndrāñjanair locanair bhūmāv akṣaramālikeva likhitā dīrghaṃ rudatyā śanaiḥ // ST_1.78a kutaścin nāgato yasyā ucite vāsake priyaḥ tad-anāgam asantaptā khaṇḍitā sā matā yathā // ST_1.79 sotkaṇṭhaṃ ruditaṃ sakampam asakṛd yātaṃ sa-bāṣpaṃ ciraṃ cakṣur dikṣu niveśitaṃ sa-karuṇaṃ sakhyā samaṃ jalpitam nāgacchaty ucite'pi vāsaka-vidhau kānte samudvignayā tat tat kiṃcid anuṣṭhitaṃ mṛgadṛśā no yatra vācāṃ gatiḥ // ST_1.79a yā nirlajjīkṛtā bāḍhaṃ madane madanena ca abhiyāti priyaṃ sābhisāriketi matā yathā // ST_1.80 no bhītaṃ taḍito dṛśā jalamucā tad-darśanākāṅkṣayā no garjir gaṇitā bhṛśaṃ śruti-mukhaṃ tad-vāci saṃcintya ca dhārāpātasamudbhavā na ca matā pīḍā tad-āliṅganaṃ vāñchantyā dayitābhisāraṇa-vidhau tanvyā paraṃ tat-param // ST_1.80a kutaścit kāraṇādyasyāḥ patir deśāntaraṃ gataḥ dattvāvadhiṃ bhṛśārtā sā proṣita-preyasī yathā // ST_1.81 utkṣipyālaka-mālikāṃ vilulitām āpāṇḍu-gaṇḍa-sthalādviśliṣyad-valaya-prapāta-bhayataḥ prodyamya kiñcit karau dvāra-stambha-niṣaṇṇa-gātra-latikā kenāpi puṇyātmanā mārgālokana-datta-dṛṣṭir abalā tat-kālam āliṅgyate // ST_1.81a niḥśvāsa-santāpa-sakhī-vacorticintāśru-pātādi-yutāḥ sakhedāḥ vācyā pralabdhāgata-bhartṛkotkātisandhitāḥ khaṇḍitayā sahātra // ST_1.82 vicitra-maṇḍanā hṛṣṭā bhavet svādhīna-bhartṛkā tathā vāsaka-sajjāpi sā kiṃ tv āgantuka-priyā // ST_1.83 kulajānyāṅganā veśyā tridhā syād abhisārikā yathaivoktās tathaivānyāḥ svādhīna-patikādayaḥ // ST_1.84 kulajā saṃvṛtā trastā savrīḍā ca drutaṃ vrajet nāyakaṃ para-nārī ca samantād anavekṣitā // ST_1.85 sakhī-yuktā madādhikyāt sphāritākṣī na śaṅkitā sa-śabdābharaṇā kāmaṃ veśyā sarati nāyakam // ST_1.86 trayodaśa-vidhā svīyā dvividhā ca parāṅganā ekā veśyā punaś cāṣṭāv avasthā-bhedato'tra tāḥ // ST_1.87 punaś ca tās tridhā sarvā uttamā madhyamādhamā itthaṃ śatatrayaṃ tāsām aśītiś catur-uttarā // ST_1.88 doṣānurūpa-kopā yā[a]nunītā ca prasīdati rajyate ca bhṛśaṃ nāthe guṇa-hāryottameti sā // ST_1.89 kānte kiṃ kupitāsi kaḥ para-jane prāṇeśa kopo bhavet ko'yaṃ subhru paras tvam eva dayite dāso'smi kas te paraḥ ity uktvā praṇataḥ priyaḥ kṣititalād utthāpya sānandayā netrāmbhaḥ-kaṇikāṅkite stana-taṭe tanvyā samāropitaḥ // ST_1.89a doṣe svalpe'pi yā kopaṃ dhatte kaṣṭena muñcati prayāti karuṇād rāgaṃ madhyamā sā matā yathā // ST_1.90 visphāra-sphuritādharāpi vikasad-gaṇḍa-sthala-praskhaladgharmāmbhaḥ-kaṇikāpi bhaṅguratara-bhrū-bheda-bhūṣāpy alam pādāntaḥ-praṇate priye prakaṭayaty antaḥ prasādaṃ priyā keśāramanrūpuṇḍalīṣu valitānunmocayantī śanaiḥ // ST_1.90a yā kupyati vinā doṣaṃ snihyaty anunayaṃ vinā nirhetuka-pravṛttiś ca cala-cittāpi sādhamā // ST_1.91 yatrādhaḥ-kṛta-kāma-kārmuka-katho bhrāmyad-bhuvor vibhramaḥ sadyaḥ prodgata-candrakānti-jayinī yasmin kapola-cchaviḥ yatra sveda-kaṇāvalupta-mahimā hāro'py uroja-sthale ko'yaṃ mānini mat-praṇāma-vimukhaḥ pratyagra-māna-grahaḥ // ST_1.91a jāti-kāla-vayovasthābhāva-kandarpa-nāyakaiḥ itarā pay asaṅkhyāḥ syur noktā vistara-bhītitaḥ // ST_1.92 ity ādi sakalaṃ jñātvā svayaṃ cālokya tad-vidām kavīnāṃ ca viśeṣoktyā jñātavyāḥ sakalā imāḥ // ST_1.93 romāñca-vepathu-stambhasveda-netrāmbu-vibhramāḥ vācyāḥ saṃyoga-śṛṅgāre kavinā nāyikāśritāḥ // ST_1.94 sambandhi-mitra-dvija-rāja-tīkṣṇavarṇādhikānāṃ pramadā na gamyāḥ vyaṅgās tathā pravrajitā vibhinnamantrāś ca dharmārtha-manobhava-jñaiḥ // ST_1.95 anena mārgeṇa viśeṣa-ramyaṃ sambhoga-śṛṅgāram imaṃ vitanvan bhavet kavir bhāva-rasānurakto vidagdha-goṣṭhī-vanitā-manojñaiḥ // ST_1.96 iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre sambhoga-śṛṅgāro nāma prathamaḥ paricchedaḥ (ST_1) (2) dvitīya-paricchedaḥ vipralambhābhidhāno'yaṃ śṛṅgāraḥ syāc caturvidhaḥ & pūrvānurāgo mānākhyaḥ pravāsaḥ karuṇātmakaḥ // ST_2.1 dampatyor darśanād eva samutpannānurāgayoḥ & jñeyaḥ pūrvānurāgo'yam aprāptau ca daśā yathā // ST_2.2 kiṃ candanair racayase nu mṛṇāla-śayyāṃ mā mā mamāli kuru komala-tāla-vṛntam muñcāgrahaṃ vikaca-paṅkaja-yojaneṣu tat-saṅgamaḥ param apākurute smarāgnim // ST_2.2a yat sārair iva paṅkajasya ghaṭitaṃ yac candra-garbhād iva protkīrṇaṃ yad anaṅga-sāyaka-śikhābhāseva saṃvardhitam yat saṃsicya sudhā-rasair iva rater āsthāna-bhūmīkṛtaṃ tad bhūyo'pi kadā saroruha-dṛśaḥ paśyāmi tasyā mukham // ST_2.2b mṛṇāla-kadalī-candracandanāmbu-ruhādikam tatrānayoḥ smarātaṅkaśāntaye naiva sevitam // ST_2.3 ālokālāpa-saṃrūḍharāgākulita-cetasoḥ tayor bhaved asaṃprāptau daśāvasthaḥ smaro yathā // ST_2.4 abhilāṣo'tha cintā syāt smṛtiś ca guṇa-kīrtanam udvego'tha pralāpaḥ syād unmādo vyādhir eva ca // ST_2.5 jaḍatā maraṇaṃ caiva daśamaṃ jāyate dhruvam asaṃprāptau bhavanty etās tayor daśa daśā yathā // ST_2.6 vyavasāyo bhaved yatra bāḍhaṃ tat-saṅgamāśayā saṅkalpākula-cittatvāt so'bhilāṣaḥ smṛto yathā // ST_2.7 praviśati yathā gehe'kasmād bahiś ca viceṣṭate vadati ca yathā sakhyā sārdhaṃ sahāsam ihotsukā dayita-vadanāloke mandaṃ yathā ca calaty asau mṛga-dṛśi tathaitasyāṃ manye smareṇa kṛtaṃ padam // ST_2.7b kathaṃ sa vallabhaḥ prāpyaḥ kiṃ kuryām asya siddhaye kathaṃ bhaved asau vaśya iti cintā matā yathā // ST_2.8 satyaṃ durlabha eṣa vallabhatamo rāgo mamāsmin punaḥ ko'py anyo'sti gurur na cātinipuṇāḥ sakhyo'sya saṃbodhane saṃcintyeti mṛgīdṛśā priyatame dṛṣṭe ślathāṃ mekhalāṃ badhnantyā na gataṃ sthitaṃ na ca galad-vāso na vā saṃvṛtam // ST_2.8a dveṣo yatrānya-kāryeṣu tad-ekāgraṃ ca mānasam śvāsair manorathaiś cāpi ceṣṭās tāḥ smaraṇaṃ yathā // ST_2.9 induṃ nindati padma-kandala-dalais talpaṃ na vā manyate karpūraṃ kirati prayāti na ratiṃ prāleya-dhārā-gṛhe śvāsaiḥ kevalam eva khedita-tanur dhyāyaty asau bālikā yat tat ko'pi yuvā dhruvaṃ smara-suhṛc-cetasy amuṣāḥ sthitaḥ // ST_2.9a saundarya-hasitālāpair nāsty anyas tat-samo yuvā iti vāṇī bhaved yatra tad itthaṃ guṇa-kīrtanam // ST_2.10 tad-vaktraṃ hasitendu-maṇḍalam iti sphāraṃ tad-ālokitaṃ sā vāṇī jita-kāma-kārmuka-ravā saundaryam etasya tat itthaṃ saṃtatam āli vallabhatama-dhyāna-prasaktātmanaś cetaś cumbita-kāla-kūṭam iva me kasmād idaṃ muhyati // ST_2.10a yasmin ramyam aramyaṃ vā na ca harṣāya jāyate pradveṣaḥ prāṇitavye'pi sa udvegaḥ smṛto yathā // ST_2.11 agny-ākāraṃ kalayasi puraś cakravākīva candraṃ baddhotkampaṃ śiśira-marutā dahyase padminīva prāṇān dhatse katham api balād gacchataḥ śalya-tulyāṃstat kenāsau sutanu jantio mānmathas te vikāraḥ // ST_2.11a bambhramīti mano yasmin ratyautsukyād itas tataḥ vācaḥ priyāśritā eva sa pralāpaḥ smṛto yathā // ST_2.12 itthaṃ tena nirīkṣitaṃ na ca mayāpy evaṃ samālokitas tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā tat satyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata ity uktvā sudṛśā kayāpi valita-grīvaṃ dṛśau sphārite // ST_2.12a śvāsa-prarodanotkampavasudhollekhanair api vyāpāro jāyate yatra sa unmādaḥ smṛto yathā // ST_2.13 devīvānimiṣekṣaṇā vilikhati kṣoṇīṃ śvasity uccakaiḥ kiṃcid dhyāyati niścalā ca balavad romāñcitā kampate rodity aṅga-gatāṃ vilokya suciraṃ vīṇām api vyāpṛtā svalpair eva dinair iyaṃ vara-tanuḥ kenāpi saṃśikṣitā // ST_2.13a santāpa-vedanā-prāyo dīrgha-śvāsa-samākulaḥ tanūkṛta-tanur vyādhir aṣṭamo'yaṃ smṛto yathā // ST_2.14 tāpaḥ śoṣita-candanodaka-rasaḥ śvāsā vikīrṇotpalāḥ karpūrābhibhava-pracaṇḍa-paṭimā gaṇḍa-sthale pāṇḍimā mlāyad-bāla-mṛṇāla-nāla-lalitā prāptā tanus tānavaṃ tanv-aṅgyāḥ kathitaḥ smareṇa guruṇā ko'py eṣa kaṣṭa-kramaḥ // ST_2.14a akāṇḍe yatra huṃkāro dṛṣṭiḥ stabdhā gatā smṛtiḥ śvāsāḥ samadhikāḥ kārśyaṃ jaḍateyaṃ matā yathā // ST_2.15 dṛṣṭir niścalatārakādhara-dalaṃ śvāsaiḥ kṛtaṃ dhūṣaraṃ prāptaṃ vāsara-candra-bimba-padavīṃ vaktraṃ vinaṣṭā smṛtiḥ huṃkāraḥ param eka eva vacana-sthāne sthitaḥ sāṃprataṃ manye'syāḥ kusumāyudhaḥ sa-śibiraḥ pratyaṅgam āvāsitaḥ // ST_2.15a upāyair vividhair nāryā yadi na syāt samāgamaḥ kandarpa-śara-bhinnāyā maraṇaṃ jāyate tataḥ // ST_2.16 puṃso'pi hi bhavanty etā daśāvasthā manobhavāt maraṇaṃ kiṃ tv asaundaryāt tayoḥ kaiścin na badhyate // ST_2.17 anye tad api badhnanti pratyujjīvana-kāṅkṣayā vṛttānuvāde tac-chastam utpādye prāyaśo nahi // ST_2.18 ekasmiṃs tu mṛte'py anyo yadi jīvet kathaṃcana kā sneha-gaṇanā tatra mriyate cen na saṅgamaḥ // ST_2.19 pūrvaṃ nārī bhaved raktā pumān paścāt tad iṅgitaiḥ tataḥ saṃbhoga-līleti svabhāva-subhagā sthitiḥ // ST_2.20 anyathāpi na doṣaḥ syād yadi prema samaṃ dvayoḥ raktāparaktā vṛttiś cec chṛṅgārābhāsa eva saḥ // ST_2.21 ayaṃ ca prāyaśas taj-jñair itthaṃ hāsyeṣu badhyate nirdravyeṇa mayā sārdhaṃ veśye mānaya yauvanam // ST_2.22 anurakto bhaved yasyāṃ nāyakas tat-sakhī-janam sāmnā mānena dānena bāḍham āvarjayaty asau // ST_2.23 tasyāgre tat-kathāṃ kurvan svābhiprāyaṃ prakāśayet tad-abhāve prayuñjīta kāścit pravrajitādikāḥ // ST_2.24 tad-dvāreṇa samākhyātasvabhāvo jñāta-tan-manāḥ upacāraiḥ parair lekhaiḥ sādhayet tām atandritaḥ // ST_2.25 tato dṛṣṭvā vivikte tām indrajāla-kalādibhiḥ prayogair lalitaiḥ svairaṃ vismayaṃ paramaṃ nayet // ST_2.26 dhātrī-sakhī-veśmani rātri-cāre mahotsave tīvratame bhaye ca nimantreṇa vyādhi-miṣeṇa śūnye gehe tayor nūtana-saṅgamaḥ syāt // ST_2.27 yadā rāgo guruḥ sā ca labhyate naiva yācitā kṣīṇopāyas tadā kanyāṃ nāyakaḥ sādhayed iti // ST_2.28 para-strī-gamanopāyaḥ kavibhir nopadiśyate sundaraṃ kintu kāvyāṅgam etat tena nidarśyate // ST_2.29 vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā tad eva pañca-bāṇasya manye paramam āyudham // ST_2.30 bahu-mānād bhayād vāpi nṛṇām anyatra yoṣiti pracchanna-kāmitaṃ ramyaṃ satām api bhaved yathā // ST_2.31 jīrṇaṃ tārṇa-kuṭīrakaṃ nivasanaṃ talpīkṛtaṃ sthaṇḍile nīrandhraṃ timiraṃ kiranti salilaṃ garjanta ete ghanāḥ gacchāmīti vadaty asāv api muhuḥ śaṅkākulā kevalaṃ cetaś citram aho tathāpi ramate saṃketake kāminām // ST_2.31a sa māno nāyikā yasminn īrṣyayā nāyakaṃ prati dhatte vikāram anya-strīsaṅga-doṣa-vaśād yathā // ST_2.32 kiṃcid bāṣpa-jalāvalepa-lalite netre samākuñcite rāgo visphuraṇānubandha-ruciraḥ saṃdarśito gaṇḍayoḥ kampaś cādhara-pallave viracitaḥ kāmaṃ kuraṅgīdṛśā no jāne kim ayaṃ priye prakaṭitaḥ kopo'bhilāṣo'thavā // ST_2.32a sa prāyaśo bhaved tredhā kāminīnāṃ priyaṃ prati avekṣya doṣam etasya garīyān madhyamo laghuḥ // ST_2.33 partināryāṃ gate kānte svayaṃ dṛṣṭe nakhāṅkite tad-vāso-darśane gotraskhalite ca gurur yathā // ST_2.34 bimboṣṭhaḥ sphurati prayāti paṭutāṃ gaṇḍa-sthale śoṇimā yātas tiryag amū dṛśau ca balavad bhrū-yugmaam udbhrāmyati itthaṃ caṇḍi tathā tavaiṣa ruciraḥ kopa-kramo jṛmbhate jāto'yaṃ praṇatīr apāsya sutarām etad-didṛkṣur yathā // ST_2.34a dṛṣṭe priyatame rāgād anyayā saha jalpati sakhyākhyāte'thavā doṣe māno'yaṃ madhyamo yathā // ST_2.35 vāco vāgmini kiṃ tavādya paruṣāḥ subhru bhruvor vibhramairviśrāntaṃ kuta eva lola-nayane kiṃ lohite locane svedaḥ kiṃ nu ghanastani stana-taṭe muktā-phalānāṃ tulāṃ dhatte muñca ruṣaṃ mamātra dayite leśo'pi nāsty āgasaḥ // ST_2.35a savilāsaṃ sphurac-cakṣuḥ vīkṣamāṇe parāṃ priye kiṃcid anya-manaskena jāyate sa laghur yathā // ST_2.36 mām eva tāḍaya nitambini yady akasmāt kopo bhavet tava mukhaṃ tu nijaṃ kim etat ānīyate śaśadharānukṛtiṃ kapolapālīplutena ghana-kajjala-netra-vārā // ST_2.36a deśa-kāla-balāt kopaḥ prāyaśaḥ sarva-yoṣitām jāyate sukha-sādhyo'yaṃ kṛcchra-sādhyaś ca kāmibhiḥ // ST_2.37 prajvalitojjvala-dīpaṃ rati-gṛham indūjjvalaṃ ca saudhatalam & madhu-vidhurī-kṛta-madhu-kara-madhuradhva-nibodhitaṃ ca kamala-vanam // ST_2.38 ity-ādiṣu pradeśeṣu māninī-nāma-saṃśayam manyur gurutaro 'py āśu sukha-sādhyo bhaved yathā // ST_2.39 madhu-samaya-śaśa-dharodaya-kandarpa-madādhikeṣu kāleṣu & māno manasvinīnām atisukhasādhyo bhaved bhūmnā // ST_2.40 dūtī-janasya parato laghur api doṣo gurūyate prāyaḥ & abhinava-doṣāvasāre tathaiva vanitā-janasya yathā // ST_2.41 sāma dānaṃ ca bhedaḥ syād upekṣā praṇatis tathā tathā prasaṅga-vidhvaṃso daṇḍaḥ śṛṅgāra-hānaye // ST_2.42 tasyāḥ prasādane sadbhir upāyāḥ ṣaṭ prakīrtitāḥ sundarās te nidarśyante sahodāhṛtibhir yathā // ST_2.43 avinīto 'pi pālyo 'haṃ tvayā subhru kṣamābhṛtā iti vāṇī bhaved yatra tatsāmeti nigadyate // ST_2.44 alaṃkārādikaṃ dadyān nāyako yatra tuṣṭaye uddiśya kāraṇaṃ kiṃcid dānaṃ lubdhāsu tad yathā // ST_2.45 yasmin parijanaṃ tasyāḥ samāvarjya prasādataḥ tenaiva labhate kāntāṃ kāntā-bhedaḥ sa ucyate // ST_2.46 prasādana-vidhiṃ tyaktvā vākyair anyārtha-sūcakaiḥ yasmin prasādyate yoṣid upekṣā sā matā yathā // ST_2.47 etat kiṃ nanu karṇa-bhūṣaṇa-mayaṃ hāraḥ sukāñcī navābaddhā kācid iyaṃ tvayādya tilakaḥ ślāghyaḥ priye kalpitaḥ pratyaṅgaṃ spṛśateti tat-kṣaṇa-bhavad-romāñca-mālāñcitātanvī mānam upekṣayaiva śanakair dhūrtena saṃmocitā // ST_2.47a kevalaṃ dainyam ālambya pāda-pātānnatir matā abhīṣṭā sā bhṛśaṃ strīṇāṃ lalitā ca bhaved yathā // ST_2.48 akasmāj jāyate yatra bhaya-harṣādi-bhāvanā so'yaṃ prasaṅga-vidhvaṃsaḥ kopa-bhraṃśātmako yathā // ST_2.49 kathaṃ mamorasi kṛta-pakṣa-niḥsvanaḥ śilīmukho'patad iti jalpati priye nivṛtya kiṃ kim idam iti bruvāṇayā sa-sādhvasaṃ kupitam aloki kāntayā // ST_2.49a yathottaraṃ valīyāṃsa ity upāyāḥ prasādane ādyās trayo ghanaṃ kāryā vidagdhaiḥ paścimāḥ kvacit // ST_2.50 nātikhedayitavyo'yaṃ priyaḥ pramadayā kvacit mānaś ca viralaḥ kāryaḥ praṇāmotsava-siddhaye // ST_2.51 ity upāyān prayuñjīta nāyikāpi priyaṃ prati kulajā nerṣyate kiṃ tu tatrānyat-kāraṇaṃ bhavet // ST_2.52 snehaṃ vinā bhayaṃ na syān nerṣyā ca praṇayaṃ vinā tasmān māna-prakāro'yaṃ dvayoḥ prema-prakāśakaḥ // ST_2.53 priya-subhaga-dayita-vallabha-nātha-svāmīśa-kānta-candra-mukhāḥ & dayita manorama ramaṇī-jīvita ity ādi nāma syāt // ST_2.54 prītau bhartari sudṛśām aprītau punar amūni śaṭha-dhṛṣṭau & nirlajja-durācārau niṣṭhura-duḥśīlavānādi // ST_2.55 garvād vyasana-tyāgād vipriya-karaṇāc ca niṣṭhurālāpāt & lobhād atipravāsāt strīṇāṃ dveṣyaḥ priyo bhavati // ST_2.56 para-deśaṃ vrajed yasmin kutaścit kāraṇāt priyaḥ sa pravāsa iti khyātaḥ kaṣṭāvastho dvayor api // ST_2.57 dṛṣṭaṃ ketaka-dhūli-dhūsaram idaṃ vyoma kramād vīkṣitāḥ kaccāntāś ca śilīndhra-kandala-bhṛtaḥ soḍhāḥ kadambānilāḥ sakhyaḥ saṃvṛṇutāśru muñcata bhayaṃ kasmān mudevākulā etān apy adhunāsmi vajraghaṭitā nūnaṃ sahiṣye dhanān // ST_2.57a kāmaṃ karṇa-kaṭuḥ kuto'timadhuraḥ kekā-ravaḥ kekināṃ meghāś cāmṛta-dhāriṇo'pi vihitāḥ prāyo viṣa-syandinaḥ unmīlan-nava-kandalāvalir asau sahyāpy asahyāyate tat kiṃ yad viparītam atra na kṛtaṃ tasyā viyogena me // ST_2.57b kārśya-jāgara-mālinyacintādyaṃ yatra jāyate avasthā vividhāḥ strīṇāṃ mṛtyuś ced avadheḥ paraḥ // ST_2.58 adyaiva yat pratipad-udgata-candra-lekhāsakhyaṃ tvayā vapur idaṃ gamitaṃ varākyāḥ kṛṣṇe gate kusuma-sāyaka tat prabhāte bāṇāvaliṃ kathaya kutra vimokṣyasi tvam // ST_2.58a niḥśvāsaiḥ saha sāmprataṃ sakhi gatā vṛddhiṃ dhruvaṃ rātrayaḥ sārdhaṃ locana-vāriṇā vigalitaṃ yat prāktanaṃ me sukham prāṇāśā tanutām upaiti ca muhur nūnaṃ tanu-spardhayā kandarpaḥ param eka eva vijayī yāte'pi kānte sthitaḥ // ST_2.58b nīrāgo'dhara-pallavo'timalinā veṇī dṛśau nāñjite mlāyad-bāla-mṛṇālikā-dhavalatām ālambate'ṅga-cchaviḥ itthaṃ subhru visaṃsthulāpi viraha-vyāpād vimardād iyaṃ sakhyeva sthira-śobhayā dṛḍhataraṃ pratyaṅgam āliṅgitā // ST_2.58c kiṃ tatra nāsti rajanī kiṃ vā candro na suṣṭhu-ruciḥ & yena sakhi vallabhām api na smarati sa māṃ videśa-ruciḥ // ST_2.58d prasara śiśirāmodaṃ kaundaṃ samīra samīraya prakaṭaya śaśinn āśāḥ kāmaṃ manoja samullasa avadhi-divasaḥ pūrṇaḥ sakhyo vimuñcata tat-kathāṃ hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati // ST_2.58e ity ādi-virahāvasthāḥ puṃso'pi hi bhavanti tāḥ kandarpa-śara-pātādyā mā bhūvan vairiṇām api // ST_2.59 yatraikasmin vipanne'nyo mṛtakalpo'pi tad-gatam nāyakaḥ pralapet premṇā karuṇo'asau smṛto yathā // ST_2.60 dagdhā snigdha-vadhū-vilāsa-kadalī vīṇā samunmūlitā pītā pañcama-kākalī-kavalitā śīta-dyūteḥ kaumudī pluṣṭāḥ spaṣṭmaneka-ratna-nivahā nālaṃ rateḥ kevalaṃ kandarpaṃ haratā hareṇa bhuvanaṃ niḥsāram etat kṛtam // ST_2.60a vaktraṃ candramasā dṛśau mṛga-gaṇaiḥ keśāḥ kalāpi-vrajair mātaṅgaiḥ stana-maṇḍalaṃ bhuja-yugollāso mṛṇālair api saugandhyaṃ malayānilena balinā tanvī vibhajyeti sā sarvair niṣkaruṇair hṛtā dhruvam aho daivena kiṃcin na me // ST_2.60b iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt & mūrcchāṃ harāmi sā tava gata-puṇyā nayana-salilena // ST_2.60c pāśo vipāśita upāhita eṣa sāndraḥ karpūra-reṇur upagūḍham uro natāṅgi pāpena yena gamiteti daśām amuṣmin mūrchā-virāma-lalitaṃ mayi dhehi cakṣuḥ // ST_2.60d glāno muktāśrur udvignaḥ srastāṅgo mukta-cetanaḥ sa-cinto dainya-bhāg asminn evaṃ prāyo jano bhavet // ST_2.61 keṣāṃcit karuṇa-bhrāntiḥ kāruṇyād atra jāyate etasya mithunāvasthāṃ vismṛtya rati-mūlajām // ST_2.62 strī-puṃsayor bhaved eṣa sāpekṣaḥ saṃgame punaḥ śṛṅgāra-vacana-prāyaḥ karuṇaḥ syāt sa cānyathā // ST_2.63 tasmāc chṛṅgāra evāyaṃ karuṇenānumoditaḥ saundaryaṃ sutarāṃ dhatte nibaddho viralaṃ budhaiḥ // ST_2.64 kārur dāsī naṭī dhātrī prātiveśyā ca śilpinī bālā pravrajitā ceti strīnāṃ jñeyaḥ sakhījanaḥ // ST_2.65 kalā-kauśalam utsāho bhaktiś cittajñatā smṛtiḥ mādhuryaṃ narma-vijñānaṃ vāgmitā ceti tad-guṇāḥ // ST_2.66 vinodo maṇḍanaṃ śikṣo[u]pālambho'tha prasādanam saṅgamo virahāśvāsaḥ sakhī-karmeti tad yathā // ST_2.67 mayā ko'yaṃ mugdhe kathaya likhitaḥ satvara-sakhīvacaḥ śrutvety uccair vinihita-dṛśā citra-phalake na vaktuṃ tanvaṅgyā śakitam atha coddāma-vidalatkadambākāreṇa priya iti samākhyāyi vapuṣā // ST_2.67a pratyaṅgaṃ prati karma narma-parayā kṛtvādhirūḍhaṃ smarādautsukyaṃ pravilokya mohana-vidhau cāturyam ālokya ca sadyo yāvaka-maṇḍanaṃ na racitaṃ pāde kuraṅgī-dṛśā smerāntā viśada-cchade ca śayane dṛṣṭiḥ samāropitā // ST_2.67b nīrandhraṃ parirabhyate priyatamo bhūyastarāṃ cumbyate tad bāḍhaṃ kriyate yad asya rucitaṃ cāṭūccakais tanyate sakhyā mugdha-vadhūr iyaṃ rati-vidhau yatnena saṃśikṣitā nribhrāntaṃ guruṇā punaḥ śata-guṇaṃ puṣpeṣuṇā kāritā // ST_2.67c subhaga bhagavatā hṛdye tasyā jvalat-smara-pāvake'py abhiniveśatā premādhikyaṃ cirāt prakaṭīkṛtam tava tu hṛdaye śīte'py evaṃ sadaiva sukhāptaye mama sahacarī sā niḥsnehā manāg api na sthitā // ST_2.67d ko'yaṃ vimuñca kuru nātha vaco madīyam āśvāsaya smara-kṛśānu-kṛśāṃ kṛśāṅgīm ekākinī kaṭhina-tāraka-rāja-kāntyā pañcatvam āśu nanu yāsyati sā varākī // ST_2.67e amuṃ dadhe'ṃśukam aham atra pādape yuvām alaṃ nibhṛtam ihaiva tiṣṭhatām rahaḥ-sthayor idam abhidhāya kāminoḥ svayaṃ yayau nipuṇa-sakhī latāntaram // ST_2.67f sphurati yad idam uccair locanaṃ tanvi vāmaṃ stana-taṭam api dhatte cāru-romāñca-mālām kalayati ca yad-antaḥ-kampatāmūru-kāṇḍaṃ nanu vadati tad adya preyasā saṃgamaṃ te // ST_2.67g ity ādi vividhaṃ sakhyo vyāpāraṃ kurvate sadā yoṣitāṃ mantra-sarvasvanidhāna-kalaśopamāḥ // ST_2.68 itthaṃ viracanīyo'yaṃ śṛṅgāraḥ kavibhiḥ sadā anena rahitaṃ kāvyaṃ prāyo nīrasam ucyate // ST_2.69 itthaṃ vicārya pracura-prayogānyo'muṃ nibadhnāti rasaṃ rasajñaḥ tat-kāvyam āropya padaṃ vidagdhavaktreṣu viśvaṃ paribambhramīti // ST_2.70 iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre vipralambho nāma dvitīyaḥ paricchedaḥ (ST_2) tṛtīya paricchedaḥ vikṛtāṅga-vacaḥ-kṛtyaveṣebhyo jāyate rasaḥ hāsyo'yaṃ hāsa-mūlatvāt pātra-traya-gato yathā // ST_3.1 kiñcid-vikasitair gaṇḍaiḥ kiñcid visphāritekṣaṇaiḥ kiñcid-lakṣya-dvijaiḥ so'yam uttamānāṃ bhaved yathā // ST_3.2 pāṇau kaṅkaṇam utphaṇaḥ phaṇipatir netraṃ jvalat-pāvakaṃ kaṇṭhaḥ kuṇṭhita-kāla-kūṭa-kuṭilo vastraṃ gajendrājinam gaurī-locana-lobhanāya subhago veṣo varasyeti me gaṇḍollāsa-vibhāvitaḥ paśupater hāsodgamaḥ pātu vaḥ // ST_3.2a madhyamānāṃ bhavaty eṣa vivṛtānana-paṅkajaḥ nīcānāṃ nipatad-bāṣpaḥ śrūyamāṇa-dhvanir yathā // ST_3.3 mugdhe tvaṃ subhage na vetsi madana-vyāpāram adyāpi taṃ nūnaṃ te jalajaiṣiṇāyam alinā dṛṣṭo na bhartādharaḥ sakhyaivaṃ hasitaṃ vadhūṃ prati tathā sānandam āvirbhavadvaktrāntargata-sīdhu-vāsa-rasikair bhṛṅgair yathā dhāvitam // ST_3.3a tyaktvā guñja-phalāni mauktikamayī bhūṣā staneṣv āhitā strīṇāṃ kaṣṭam idaṃ kṛtaṃ sarasijaṃ karṇe na barhi-cchadam itthaṃ nātha tavāridhāmni śavarair ālokya citra-sthitiṃ bāspārdrīkṛta-locanaiḥ sphuṭa-ravaṃ dāraiḥ samaṃ hasyate // ST_3.3b asmin sakhī-karāghātanetrollāsāṅga-vartanam nāsākapola-vispando mukha-rāgaś ca jāyate // ST_3.4 śokātmā karuṇo jñeyaḥ priya-bhṛtya-dhana-kṣayāt tatretthaṃ nāyako daivahataḥ syād duḥkha-bhājanam // ST_3.5 bhartā saṃgara eva mṛtyu-vasatiṃ prāptaḥ samaṃ bandhubhir yūnāṃ kāmam iyaṃ dunoti ca mano vaidhavya-bhāvād vadhūḥ bālo dustyaja eka eva ca śiśuḥ kaṣṭaṃ kṛtaṃ vedhasā jīvāmīti mahīpate pralapati tvad-vairi-sīmantinī // ST_3.5a bhūpāto daiva-nindā ca rodanaṃ dīna-niḥsvanaḥ śarīra-tāḍanaṃ moho vaivarṇyaṃ cātra jāyate // ST_3.6 krodhātmako bhaved raudraḥ pratiśatrūn amarṣataḥ rakṣaḥ-prāyo bhaved atra nāyako'tyugra-vigrahaḥ // ST_3.7 yaḥ prāṇāpahatiḥ kṛtā mama pituḥ kṣudrair yudhi kṣatriyai rāmo'haṃ ramaṇīr vihāya balavan niḥśeṣam eṣāṃ haṭhāt bhāsvat-prauḍha-kuṭhāra-koṭi-ghaṭanā-kāṇḍa-truṭat-kandharā sroto'ntaḥ-sruta-visra-śoṇita-bharaiḥ kuryāṃ krudhāṃ nirvṛtim // ST_3.7a mukharāgāyudhotkṣepasveda-kampādhara-grahāḥ śakti-śaṃsā karāghāto bhrukuṭī cātra jāyate // ST_3.8 utsāhātmā bhaved vīro dayā-dānāji-pūrvakaḥ trividho nāyakas tatra jāyate sattva-saṃyutaḥ // ST_3.9 gāmbhīryaudārya-saundaryaśaurya-dhairyādi-bhūṣitaḥ āvarjita-jano janyanirvyūḍha-prauḍha-vikramaḥ // ST_3.10 ayi vihaṅga varāka kapotakaṃ vimṛja dhehi dhṛtiṃ mama medasā śibir ahaṃ bhavatā vidito na kiṃ sakala-sattva-samuddharaṇa-kṣamaḥ // ST_3.10a sukhito'si hare nūnaṃ bhuvana-traya-mātra-labdhi-toṣeṇa balir arthitado'smi yato na yācitaḥ kiṃcid apy adhikam // ST_3.10b yatrairāvaṇa-danta-tīvra-musalair eraṇḍa-kāṇḍāyitaṃ vajreṇāpi vikīrṇa-vahnitatinā mārṇālanālāyitam mad-vakṣasy avalambya kiṃcid adhunā tad vismṛtaṃ vajriṇā yuddhaṃ yady avalambate sa tu punaḥ sajjo'smy ahaṃ rāvaṇaḥ // ST_3.10c dhṛti-garvauddhatya-mati-smṛti-romāñcā bhavanti cāmuṣmin & vividhā vākya-kṣepāḥ sotsāhāmarṣa-vegāś ca // ST_3.11 bhayānako bhaya-sthāyibhāvo'sau jāyate rasaḥ śabdāder vikṛtād voḍhaṃ bāla-strī-nīca-nāyakaḥ // ST_3.12 śrutvā tūrya-ninādaṃ dvāre bhaya-cakita-lalita-bāhu-lataḥ & dhanyasya lagati kaṇṭhe mugdha-śiśur dhūli-dhūsaritaḥ // ST_3.12a praṇaya-kalaha-saṅgān manyubhājā nirastaḥ prakaṭita-caṭu-koṭiḥ pāda-padmānato'pi nava-jaladhara-garjer bhītayāsau kayācit truṭita-tarala-hāraṃ sasvaje prāṇanāthaḥ // ST_3.12b kampoparuddha-sarvāṅgair galat-svedoda-bindubhiḥ tvad-ārabdhair mahī-nātha vairibhir vanitāyitam // ST_3.12c vaivarṇyam aśru saṃtrāso hasta-pādādi-kampanam svedāsya-śoṣa-dik-prekṣāsaṃbhramāś ca prakīrtitāḥ // ST_3.13 jugupsā-prakṛtir jñeyo bībhatso'hṛdya-darśanāt śravaṇāt kīrtanād vāpi pūty ādi-viṣayād yathā // ST_3.14 luṭhat-kṛmi-kalevaraṃ sravad-asṛg-vasāvāsitaṃ viśīrṇa-śava-saṃtati-prasarad-ugra-gandhānvitam bhramat-pracura-patrikaṃ trika-vivarti-nṛtya-kriyāpravīṇa-guṇa-kauṇapaṃ paribabhau paretājiram // ST_3.14a nāsāpracchādanaṃ vaktrakūṇanaṃ gātra-saṃvṛtiḥ niṣṭhīvanādi cātra syād udvegād uttameṣv api // ST_3.15 vismayātmādbhuto jñeyo raso rasa-vicakṣaṇaiḥ māyendrajāla-divya-strīvipinādy-udbhavo yathā // ST_3.16 satyaṃ hṛtā tvayā haṃsa vanitānām iyaṃ gatiḥ bhramanty etās tathāpy etad indrajālaṃ tad adbhutam // ST_3.16a gadgadaḥ sādhuvādaś ca svedaḥ pulaka-vepathū dṛṣṭer niśalatāratvaṃ vikāsaś cātra jāyate // ST_3.17 samyag jñānodbhavaḥ śāntaḥ samatvāt sarva-jantuṣu gateccho nāyakas tatra tamorāga-parikṣayāt // ST_3.18 dhanam aharahar dattaṃ svīyaṃ yathārthitam arthine kṛtam arikulaṃ nārī-śeṣaṃ sva-khaḍga-vijṛmbhitaiḥ praṇayini jane rāgodrikte ratir vihitā ciraṃ kim aparam ataḥ kartavyaṃ nas tanāv api nādaraḥ // ST_3.18a nirālambaṃ mano hy atra bāḍham ātmani tiṣṭhati sukhe necchā tathā duḥkhe'py udvego nātra jāyate // ST_3.19 aṣṭāv amī rasāḥ pūrvaṃ ye proktās tatra niścitam pratyanīkau rasau dvau dvau tat-samparkaṃ vivarjayet // ST_3.20 śṛṅgāra-bībhatsa-rasau tathā vīra-bhayānakau raudrādbhutau tathā hāsyakaruṇau vairiṇau mithaḥ // ST_3.21 hāsyo bhavati śṛṅgārāt karuṇo raudra-karmataḥ adbhutaś ca tathā vīrād bībhatsāc ca bhayānakaḥ // ST_3.22 yau janya-janakāv etau rasāv uktau manīṣibhiḥ yuktyā kṛto'pi saṃbhedas tayor bāḍhaṃ na duṣyati // ST_3.23 kecid rasa-vibhāgeṣu bhāvāḥ pūrvaṃ pradarśitāḥ svātantryeṇeha kīrtyante ramyās te kṛtināṃ matāḥ // ST_3.24 ratyādaya ime bhāvā rasābhiprāya-sūcakāḥ pañcāśat-sthāyi-saṃcārisāttvikās tān nibodhata // ST_3.25 śṛṅgārādi-raseṣv eva bhāvā ratyādayaḥ smṛtāḥ pratyekaṃ sthairyato'nye ca taryastriṃśac-carāḥ smṛtāḥ // ST_3.26 prāyo'navasthite citte bhāvāḥ saṃkīrṇa-saṃbhavāḥ bāhulyena nigadyante tathāpy ete yathā sthitāḥ // ST_3.27 śaṅkāsūyā bhayaṃ glānir vyādhiś cintā smṛtir dhṛtiḥ autsukyaṃ vismayo harṣo vrīḍonmādo madas tathā // ST_3.28 viṣādo jaḍatā nidrā[a]vahitthaṃ cāpalaṃ smṛtiḥ iti bhāvāḥ prayoktavyā śṛṅgāre vyabhicāriṇaḥ // ST_3.29 śramaś capalatā nidrā svapno glānis tathaiva ca śaṅkāsūyāvahitthaṃ ca hāsye bhāvā bhavanty amī // ST_3.30 dainyaṃ cintā tathā glānir nirvedo jaḍatā-smṛtiḥ vyādhiś ca karuṇe jñeyā bhāvā bhāva-viśāradaiḥ // ST_3.31 harṣo'sūyā tathā garva utsāho mada eva ca cāpalyam ugratā vego raudre bhāvāḥ prakīrtitāḥ // ST_3.32 amarṣaḥ pratibodhaś ca vitarko'tha matir dhṛtiḥ krodho'sūyāśru saṃmoha āvego romaharṣaṇam // ST_3.33 garvo madas tathogratvaṃ bhāvā vīre bhavanty amī saṃtrāso maraṇaṃ caiva vacanīyaṃ bhayānake // ST_3.34 apasmāro viṣādaś ca bhayaṃ vego matir madaḥ unmādaś ceti vijñeyā bhāvā bībhatsa-saṃbhavāḥ // ST_3.35 āvego jaḍatā moho vismayo harṣaṇaṃ matiḥ iti bhāvān nibadhnanti rase'sminn adbhute budhāḥ // ST_3.36 evaṃ saṃcāriṇo bhāvā jñeyāḥ pratirasaṃ sthitāḥ sāttvikās tu bhavanty ete sarve sarva-rasāśrayāḥ // ST_3.37 yā nṛtya-gīta-pramadopabhogaveṣāṅga-saṅkīrtana-cāru-bandhā mādhurya-yuktālpa-samāsa-ramyā vāṇī smṛtāsāv iha kaiśikīti // ST_3.38 śṛṅgāra-hāsya-karuṇarasānāṃ parivṛddhaye eṣā vṛttiḥ paryoktavyā prayatnena budhair yathā // ST_3.39 saundaryaṃ śaśa-lāñchanasya kavibhir mithyaiva tad varṇyate saubhāgyaṃ kva nu paṅkajasya rajanī-saṃbhoga-bhagna-tviṣaḥ ity ālocya cirāya cāru ruci-mantrasyat-kuraṅgī-dṛśo vīkṣete nava-yauvanonnata-mukhau manye stanāvānanam // ST_3.39a hasteṣuḥ kusumāyudhasya lalitaṃ rāga-śriyo locanaṃ saubhāgyaika-gṛhaṃ vilāsa-nikaṣo vaidagdhya-siddhi-dhvajaḥ sākṣīdaṃ mada-bāndhavasya nibhṛtaṃ kasyāpi līlā-nidheḥ kakṣāntar-nakha-maṇḍanaṃ sakhi navaṃ pracchādyatāṃ vāsasā // ST_3.39b samullasat-kāñcana-kuṇḍalojjvalaprabhāpi tāpāya babhūva yeṣv alam vilāsinī-ramya-mukhāmbujanmasu prajajvalus teṣv akṛśāḥ kṛśānavaḥ // ST_3.39c yā citra-yuddha-bhrama-śastra-pātamāyendrajāla-pluti-lāṅghitāḍhyā ojasvi-gurv-akṣara-bandha-gāḍhā jñeyā budhaiḥ sārabhaṭīti vṛttiḥ // ST_3.40 raudre bhayānake caiva bībhatse ca vicakṣaṇaiḥ kāvya-śobhākarī vṛttir iyam itthaṃ prayujyate // ST_3.41 śastroddārita-kumbhi-kumbha-vigalad-raktākta-muktā-phalaṃ sphāra-sphūrjita-kānti-kalpita-bṛhac-cañcac-catuṣkāyitam krodhoddhāvita-dhīra-dhoraṇa-lasaat-khaḍgāgram ugrāgrahaṃ yuddhaṃ siddha-vadhū-gṛhīta-subhaṭaṃ jātaṃ tadā durdharam // ST_3.41a nāyaṃ garji-ravo gabhīra-paruṣaṃ tūryaṃ tadīyaṃ tv idaṃ naite bhīma-bhujaṅga-bhoga-rucayo meghā ime tad-rajāḥ itthaṃ nātha navāmbu-vāha-samaye tvat-sainya-śaṅkākulā mlāyad-vaktra-ruco virodhi-vanitāstrasyanti naśyanti ca // ST_3.41b pibann asṛk svadan māṃsam ākarṣann antra-mālikām kabandha-saṅkule kroṣṭā bhramaty eṣa mahā-raṇe // ST_3.41c harṣa-pradhānādhika-sattva-vṛttis tyāgottarodāra-vaco-manojñā āścarya-saṃpat-subhagā ca yā syāt sā sātvatī nāma matātra vṛttiḥ // ST_3.42 nātigūḍhārtha-saṃpattiḥ śravya-śabda-manoramā vīre raudre'dbhute śānte vṛttir eṣā matā yathā // ST_3.43 lakṣmyās tvaṃ janako nidhiś ca payasāṃ niḥśeṣa-ratnākaro maryādā-niratas tvam eva jaladhe brūte'tra ko'nyādṛśam kiṃ tv ekasya gṛhaṃ gatasya baḍavā-vahneḥ sadā tṛṣṇayā klāntasyodara-pūraṇe'pi na saho yat tan manāṅ madhyamam // ST_3.43a sphāritotkaṭa-kaṭhora-tārakākīrṇa- vahni-kaṇa-saṃtatiḥ krudhā & durnimitta-taḍid-ākṛtir babhau dṛṣṭir iṣṭa-samarāṃśu-mālinaḥ // ST_3.43b atyadbhutaṃ narādhipa tava kīrtir dhavalayanty api jaganti & raktān karoti suhṛdo malinayati ca vairi-vadanāni // ST_3.43c nivṛtta-viṣayāsaṅgamadhunā sucirāya me ātmany eva samādhānaṃ manaḥ kevalam icchati // ST_3.43d pradhāna-puruṣa-prāyā sad-vakrokti-nirantarā bhāratīyaṃ bhaved vṛttir vīrahāsyādbhutāśrayā // ST_3.44 janma-deha-vadha-bandhanādikaṃ tulyam etad itaraiḥ samaṃ satām yat tathāpi vipulācalāḥ śriyaḥ sāhasaika-paratātra kāraṇam // ST_3.44a yaśodākṛta-rakṣasya śāsitur bhuvana-druhām bālye nibhṛta-gambhīro harer hāsaḥ punātu vaḥ // ST_3.44b nirbhayo'py eṣa bhūpālas tad dadāti dviṣāṃ yudhi asat teṣu yaśaḥ śubhram ādatte cedam adbhutam // ST_3.44c ity ādi ramyāḥ pravilokya vṛttīr dṛṣṭvā nibandhāṃś ca mahā-kavīnām ālokya vaicitryam idaṃ vidadhyāt kāvyaṃ kaviḥ sajjana-citta-cauram // ST_3.45 virasaṃ pratyanīkaṃ ca duḥsandhāna-rasaṃ tathā nīrasaṃ pātra-duṣṭaṃ ca kāvyaṃ sadbhir na śasyate // ST_3.46 vihāya jananī-mṛtyuśokaṃ mugdhe mayā saha yauvanaṃ mānaya spaṣṭam ityādi virasaṃ matam // ST_3.47 prabandhe nīyate yatra rasa eko nirantaram mahatīṃ vṛddhim icchanti nīrasaṃ tac ca kecana // ST_3.48 nakha-kṣatocchalat-pūtipluta-gaṇḍa-sthalaṃ ratau pibāmi vadanaṃ tasyāḥ pratyanīkaṃ tad ucyate // ST_3.49 tām evānucitāṃ gaccha jvalitā tvat-kṛte tu yā kiṃ te kṛtyaṃ mayā dhūrta duḥsandhāna-rasaṃ tv idam // ST_3.50 durjano dayitaḥ kāmaṃ mano mlānaṃ manobhavaḥ kṛśo viyoga-taptāyās tasyā ity ādi nīrasam // ST_3.51 mugdhā vyājaṃ vinā veśyā kanyeyaṃ nipuṇā ratau kula-strī sarvadā dhṛṣṭā pātra-duṣṭaṃ tv idaṃ matam // ST_3.52 anyeṣv api raseṣv ete doṣā varjyā manīṣibhiḥ yat samparkān na yāty eva kāvyaṃ rasa-paramparām // ST_3.53 iti mayā kathitena pathāmunā rasa-viśeṣam aśeṣam upeyuṣā lalita-pādapadāsadalaṅkṛtiḥ kṛta-dhiyām iha vāgvanitāyate // ST_3.54 śṛṅgāra-tilako nāma grantho'yaṃ grathito mayā vyutpattaye niṣevantu kavayaḥ kāminaś ca ye // ST_3.55 kānyā kāvya-kathā kīdṛg vaidagdhī ko rasāgamaḥ kiṃ goṣṭhī-maṇḍanaṃ hanta śṛṅgāra-tilakaṃ vinā // ST_3.56 tripura-vadhād eva gatām ullāsam umāṃ samasta-deva-natām & śṛṅgāra-tilaka-vidhinā punar api rudraḥ prasādayati // ST_3.57 iti śrī-rudra-bhaṭṭa-viracite śṛṅgāra-tilakābhidhāne kāvya-rasālaṅkāre hāsyādi-rasa-nirūpaṇaṃ nāma tṛtīyaḥ paricchedaḥ (ST_3)