Ratnakīrti: Nibandhāvalī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ratnakIrti-nibandhAvalI.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Anantalal Thakur: Ratnakīrti Nibandhāvalī. Patna : Kashiprasad Jayaswal Research Institute, 1975, pp. 1-149. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nibandhāvalī = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa075_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ratnakirti: Nibandhavali (= Nibandh) Based on the edition by Anantalal Thakur: Ratnakīrti Nibandhāvalī. Patna : Kashiprasad Jayaswal Research Institute, 1975, pp. 1-149. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 75 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. BOLD for references to Thakur's edition (added) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ratnakīrti nibandhāvalī // // sarvajñasiddhiḥ // namastārāyai yasminnavajñā narakaprasūtirbhaktiśca sarvābhimatapradāyinī / avyāhataṃ yo jagadekabandhuḥ sa jñāyate sarvavidatra nirmalam // iha hi dharmajñādaparama navaśeṣajñamanicchannapi kumārilo dharmajña eva kevale pratiṣiddhe vedamupādeyamabhimanyamānaḥ paṭhati dharmajñatvaniṣedhastu kevalo 'tropayujyate / sarvamanyadvijānaṃstu puruṣaḥ kena vāryate // iti / tadayamācāryo 'pi sarvasarvajñacaraṇareṇusanāthaṃ yāvadākāśaṃ jagadicchannapi tribhuvanacūḍāmaṇībhūtasaparikaraheyopādeyatattvajñapuruṣapuṇḍarīkaprasādhanādapyapramāṇakajaḍavaidikaśabdarāśipramukhasakaladurmatipravādapratihatirityantarnayannāha heyopādeyatattvasya sābhyupāyasya vedakaḥ / yaḥ pramāṇamasāviṣṭo na tu sarvasya vedakaḥ // ityādi // tadidānīmupayuktasarvajñameva tāvat prasādhayāmaḥ / paryante tu sarvasarvajñadohadamapyapaneṣyāmaḥ / svāsthyamāsthīyatām / yo yaḥ sādaranirantaradīrghakālābhyāsasahitacetoguṇaḥ sa sarvaḥ sphuṭībhāvayogyaḥ / yathā yuvatyākāraḥ kāminaḥ puruṣasya / yathoktābhyāsasahitacetoguṇāśvāmī caturāryasatyaviṣayā ākārā iti svabhāvo hetuḥ / tatra na tāvadāśrayadvāreṇa hetudvāreṇa vāsiddhisaṃbhāvanā / saṃkalparūḍhānāṃ caturāryasatyākārāṇāṃ cetoguṇatvamātrasya ca hetoḥ pratyātmavedyatvāt / nāpi sādaranirantaradīrghakālābhyāsalakṣaṇaṃ hetuviśeṣaṇamasaṃbhāvanīyam / tathā hi saṃsārasvabhāvaṃ (#nibandh 2#) duḥkhātiśayamapanetumiyaṃ saṃkalpārūḍhā caturāryasatyākārabhāvanā prārabdhā / asyāścāsaṃbhāvanā nāma kiṃ (1) bhāvyasya saṃkalpārūḍhatvāsaṃbhavāt (2) anarthitvāt (3) heyarūpāniścayāt (4) heyasya nityatvāt (5) tasyāhetutvāt (6) taddhetornityatvāt (7)heyahetvaparijñānāt (8) tadbādhakābhāvāt (9) bādhakāparijñānāt (10) cittasya doṣātmakatvāt (11) tasya vyavasthitaguṇatvāt (12) bhavāntarābhāvāt (13) dhvastadoṣapunarudbhavād veti trayodaśa vikalpāḥ // tatra na tāvadādyaḥ pakṣaḥ / saparikaraheyopādeyātmakasya caturāryasatyākārasya bhāvyasya vikalpārūḍhasya pratyātmavedyatvāt // nāpi dvitīyaḥ / duḥkhamātrasyāpi parityāgārthitvena vyāpteḥ sarvajanānubhavasiddhatvāt // nāpi tṛtīyaḥ / saṃsārātmano duḥkhasvarūpasya pratīteḥ / kathamasya duḥkhātmakatvamiti cet / saṃkṣepataḥ kathitaṃ sākṣādduḥkhaprakṛti narakaṃ pretatiryakkharūpaṃ martye śarma kvacana tadapi grastamevāsukhena / devānāṃ ca kṣayamupagate puṇyapātheyapiṇḍe caṇḍajvālāvyatikaramuco hanta bhogāsta eva //iti // na ca caturthaḥ / vārtamānikapañcaskandhātmakasya duḥkhasyotpādadarśanāt // na ca pañcamaḥ / duḥkhasya kādācitkatvāt // nāpi ṣaṣṭhaḥ / kāryakādācitkatvasya anityahetukatvena vyāptatvāt // nāpiṃ saptamaḥ / duḥkhe viparyāsatṛṣṇāpravṛtiśaktikarmabhiḥ sahitasyātmadṛṣṭilakṣaṇasya hetoḥ sāṃsārikapañcaskandhalakṣaṇakāryānyathānupapattito niścayāt / yadāhuḥ ahaṃkārastāvattadanu mamakārastadubhayaprasūto rāgādistadahitamaterdveṣadahanaḥ / tataḥ śeṣaḥ kleśastata udayinaḥ karmavisarādvisārī saṃsāraḥ śaraṇarahito dāruṇataraḥ // tasmāttṛṣṇāviparyāsāvātmadṛṣṭipuraḥsarau / saṃsāriskandhajanakau nirṇītau kāryahetutaḥ // ātmadarśanasya cāvidyātvamātmapratikṣepato draṣṭavyam / tadabhāve 'pi kṣaṇabhaṅgaprastāve paralokādikamanākulamavasthāpitam // na cāṣṭamaḥ / ātmadṛṣṭirūpāyāḥ avidyāyāḥ pratipakṣabhūtasya nairātmyadarśanasya saṃbhavāt // (#nibandh 3#) nāpinavamaḥ / nairātmyadarśanasya mārgaśabdavācyasya pramāṇato niścitatvāt // daśamo 'pyasaṃbhavī / doṣāvasthāyāṃ cittasya saṃskārāpekṣatvāt / yo hi yatsvabhāvastasmin svabhāve vyavasthito na saṃskāramapekṣate / yathā doṣamapanīya tapanīyamakṣayadaśāyāmavasthitam / apekṣate ca cittamavidyāvasthāyāṃ saṃskāramiti vyāpakaviruddhopalabdhiḥ / pratiṣedhyasya tatsvabhāvatvasya yadvyāpakaṃ saṃskāranirapekṣatvaṃ tadviruddhaṃ tadapekṣatvamiti cittasya doṣātmakatvakṣatiḥ // ekādaśo 'pyayuktaḥ / cetasastattatsaṃskārātiśaye prajñātiśayadarśanāt // na ca dvādaśaḥ / paralokaprasādhanāt / tathā hi, yaccittaṃ taccittāntaraṃ pratisandhatte / yathedānīntanaṃ cittam / cittaṃ ca maraṇakālabhāvīti svabhāvahetuḥ / na cārhaccaramacittena vyabhicāraḥ / tasyāgamamātrataḥ pratītatvāt / niḥkleśacittāntarajananād vā / hetorvā kleśe satīti viśeṣaṇādityanāgatabhavasiddhiḥ / evaṃ yaccittaṃ taccittāntarapūrvakaṃ yathedānīntanaṃ cittam / cittaṃ ca janmasamayabhāvītyarthataḥ kāryaheturityatītabhavasiddhiḥ // na ca trayodaśaḥ / doṣakāraṇasyātmadarśanasya yadviruddhaṃ nairātmyadarśanaṃ tasya nirupadravatvāt / bhūtārthatvāt / svabhāvatvācca / sarvadāvasthiteḥ / tannāyaṃ viśeṣaṇāsiddho 'pi hetuḥ / tathāpī dṛśo 'bhyāso na kasya cid dṝśyata iti cet / na dṛśyatām / saṃbhāvanā tāvadaśakyapratiṣedhā / idānīntanajanapravṛtiścāvyāhateti nāparaṃ gamyate / ata evedaṃ saṃbhāvanānumānamucyate // na caiṣa viruddho hetuḥ / sapakṣe kāminyākāre saṃbhavāt / na cānaikāntikaḥ / abhyāsasahitaceto guṇasphuṭapratibhāsayoḥ kāryakāraṇayorghaṭakumbhakārayoriva sarvopasaṃhāreṇa pratyakṣānupalambhataḥ kāryakāraṇabhāvasiddhāvabhyāsasahitacetoguṇatvasya sādhanasya sphuṭapratibhāsakaraṇayogyatayā vyāptisiddheḥ / tathā hi vyāptyadhikaraṇe kāmāturavartini yuvatyākāre sādaranirantaradīrghakālābhyāsasahitacetoguṇāt pūrvamanupalabdhiḥ sphuṭābhasya / paścādabhyāsasaṃvedanaṃ sphuṭābhasaṃvedanamiti / trividhapratyakṣānupalambhasādhyaḥ kāryakāraṇabhāvaḥ sphuṭapratibhāsābhyāsasacivacittākārayoriyamupapannā sarvopasaṃhāravatī vyāptiḥ / ato 'naikāntikatāpyasaṃbhavinītyanavadyo hetuḥ // nanu kathamanumānataḥ sarvajñasiddhipratyāśā / tasya parokṣatvena tatpratibaddhaliṅgāniścayāt (#nibandh 4#) kiṃ ca sarvajñasattāsādhane sarvo heturna trayīṃ doṣajātimatipatati / sarvajñe hi dharmiṇyasiddhatvam / asarvajñe hi viruddhatvam / ubhayātmakepyanaikāntikatvamiti // api ca abhyāsāt kāraṇātkāryasya sphuṭābhasya pratītau nāvaśyaṃ kāraṇāni kāryavanti bhavantītyanaikāntikatā / atha sphuṭībhāvayogyatānumīyate / sāpi śaktirucyate / sā ca kārye 'nantarā sāntarā vā / tatrādyā kāryasamadhigamyā / na cādhigatakāryasya tayā kaścidupayogaḥ / dvitīyā tu kāryāvasāyamaikāntikaṃ na sādhayet // na ca kāryāpratītau yogyatāniścayaḥ saṃbhavī / nāpi yogyatāmātrasādhanekṛtārthaḥ sāghanavādī / sarvajñajñāne kārye vivādasya tādavasthyād / bhavatu sphuṭībhāvasya siddhiḥ / tathāpi kaḥ prastāvaḥ sarvajñavivāde sādhanamārabdhavataḥ sphuṭatvaṃ cetasaḥ sādhayitum // kiṃ ca prasiddhānumāne bhūtalasya dharmiṇaḥ kumbhakāraghaṭayorapi dharmayoḥ pratītatvāt kāryakāraṇabhāvo grahītuṃ śakyata eva / prastute tu kāmāturasantānavartino yuvatyākārasya dharmiṇastatpragatābhyāsasphuṭatvayorapi dharmayoḥ parokṣatvāt / kathaṃ kāryakāraṇagṛhītiḥ / yathā ca naiyāyikaṃ prati yuṣmābhirucyate pratyakṣato na kāryamātraṃ puruṣavyāptaṃ sidhyati / kiṃ tvavāntarameva ghaṭajātīyaṃ kāryamiti tathā nākāramātramabhyāsapūrvakaṃ sidhyati / kiṃ tvavāntarameva yuvatyākārasāmānyamiti vyaktameva / na cābhyāsakāryaḥ sphuṭībhāvaḥ / tadabhāve 'pi svapne darśanāt // kiṃ ca sarvavido 'pi yadi caturāryasatyaparijñānataḥ sarvajñatāsthitiḥ, tarhi ghaṭādikatipayavastujñāne 'pi sarvajñateti sādhvī śuddhiḥ / api ca jñānavān mṛgyate kaścit taduktapratipattaye / ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ // iti yuṣmābhirevocyate / na ca sarvajñānavān viśeṣaniṣṭhatayādhigantuṃ śakyate / na cāsya sattāmātrasiddhau kaścidupayogaḥ, pravṛtteranaṅgatvāditi sarvamasamañjasam // atrocyate / na vayaṃ sākṣātsarvajñasattāpratijñāyāṃ hetuvyāpāramanumanyāmahe / bhūdharādhīnavahnisattāvat / kintu caturāryasatyākārasvarūpe dharmiṇi sphuṭābhatvasya sādhyasyāyogavyavacchedārthaṃ parvate 'gnimātrāyogavyavacchedavat / sphuṭābhatvaṃ tu kāminyākārādidṛṣṭānte dṛṣṭameva / tacca parvatīyāgnivat / pakṣadharmatābalataḥ satyacatuṣṭayādhikaraṇaṃ sidhyat sarvajñatāmācakṣmahe / yathoktam ityabhyāsabalāt parisphuṭadaśākoṭiḥ sphurat saṃbhavī heyādeyatadaṅgalakṣaṇaguṇaḥ sarvajñatā saiva naḥ // iti / tadatrābhyāsasahitacaturāryasatyākāraḥ samagro dharmī sāmagryamabhyāsaviśiṣṭacetoguṇatvamātraṃ hetuḥ sphuṭībhāvayogyatāsādhyam / yathā sāgnitvānagnitvasandehe (#nibandh 5#) parvatātmā pramāṇapratīto dharmī / tathātrāpi sarvajñatvāsarvajñatvavivāde 'hi pratyātmaviditaḥ satyacatuṣṭayākāro dharmī / tasmāt sphuṭābhatvena sādhyena dṛṣṭānte vyāptisiddherastyeva tatpratibaddhaliṅganiścayaḥ / sādhyasandehe 'pi dharmiṇaścaturāryasatyākārasya siddherna trividhadoṣajāteravasaraḥ / yogyatāyāḥ prasādhanena ca kāraṇāt kāryapratītāvanaikāntikatvamityapyanabhyupagamapratihatam / yogyatā ca sāntaraiva sādhyate / iyaṃ ca na gamayatu nāmaikāntataḥ kāryasattvam / anupapadyamānaṃ punarasya saṃbhavamākṣipatyeva / tadā bhāvini kārye sandehe 'pi kāraṇayogyatā niścīyata eva / brīhyādau bhāviphalāniścayepi yogyatāniścayena pravṛtteḥ / anyathā śilāśakalāderapyupādānaprasaṅgaḥ / tajjātīyasya śarāvasthapaṅkoptasya sāmarthyamupalabdhamiti cet / atrāpi kāminyākāre bhāvanājātīyasya sphuṭībhāvakaraṇayogyatā dṛṣṭeti samānam / evaṃ yogyatāmātrasādhanenaiva kṛtārthaḥ sādhanavādī / sarvajñakāraṇabhāvāttadabhāvavādināṃ nirdalanāt / kāryasya va traikālikasya sambhāvanāprasādhanāt / muttkyarthināṃ ca pravṛtteravirodhāt / vādino 'pi tanmātrasādhanasyābhipretatvāt / ataeva kaḥ prastāvaḥ sarvajñasattāvivāde sphuṭībhāvasādhanasyetyādyapyanavakāśam / sarvajñaśabdena sphuṭībhāvayogyatāyā vivakṣitatvāt / tathā kāryakāraṇapratītirapi saṃbhavatyeva / tathā hi kāminyabhyāsasantatisahacāri saṃbhramakāyavacodarśanameva kāminyākārasya tadbhāvanāyāśca darśanam / tathābhūtakāyavaco 'darśanameva bhāvanāyā adarśanam / evaṃ sphuṭapratibhāsasantatisahacāriviśiṣṭakāyavacodarśanaṃ sphuṭapratibhāsadarśanam / tathāvasthitakāyavaco 'darśanameva sphuṭapratibhāsādarśanamityastyeva prastute 'pi pratyakṣānupalambhataḥ kāryakāraṇabhāvapratītiḥ / iyaṃ ca tathāvasthakāmāturaśarīravacanagrahaṇe tadekadeśabhūtayuvatyākārābhyāsasphuṭapratibhāsagrahaṇavyavasthā vyāvahārikeṇāvaśyaṃ svīkartavyā / anyathā cityacaityarūparasagandhasparśaparamāṇupuñjādyātmakasya kumbhakāraghaṭapradeśāderapi rūpaikadeśagrāhakaṃ cakṣuḥpratyakṣaṃ na samudāyavyavasthāpakamiti sarvavyāvahārikapramāṇocchedaprasaṅgaḥ / tathā bāhyaghaṭakāminyādīnāṃ śaktikṛtasya mahato jātibhedasya saṃbhavādanyajātīyavyāptigrahe 'nyajātīyād buddhimadanumānamayuktam / saṃkalpārūḍhānāṃ tu jalajvalanayuvatyākārādīnāṃ bāhyatvenādhyastānāmapi vijñānaikasvarūpatayaikajātīyatvamastīti bhāvanāsahitākāramātreṇaiva vaiśadyavyāptirastu // na ca svapne sphuṭatāvyabhicāraḥ / bhāvanāsiddhalakṣaṇayorhetvorjātibhede tatkāryayorekatvābhimāne 'pi jātibhedasyāvaśyaṃ svīkartavyatvāt / dṛśyate hi siddhasādhyā vaiśadyajātiranapekṣya viparītabhāvanāṃ nidrāvicchede vicchidyamānā / bhāvanābhāvinī tu na vinā vipakṣābhyāsaṃ jāgrato 'pi yadāhuḥ (#nibandh 6#) svapne 'pi sphuṭatā tathaiva na tathāpyekatvamevānayor a prākārasamatvameva samatāṃ jāteḥ samāmaṃgati / anyannidhanirodhabādhyamitaradbādhyaṃ prayatnaiḥ punar vaiśadyaṃ viparītabhāvanabalān nairghṛṇyabhede yathā // iti // yadapi ghaṭādikatipayajñāne 'pi sarvajñaḥ syādityuktam / tatrāpi ghaṭādiprakṛtāśeṣavedane 'pi bhayaṃ bhavād dhīyet yadi ko doṣaḥ so 'pi sarvajñatāṃ vrajet / saṃsāraduḥkhamokṣāya spṛhayanto vayaṃ punar bhajema tadupāyajñaṃ sthātuṃ tadgītavartmani // ityuttaraṃ draṣṭavyam / tathā sattāmātre vipratipannān prati sattaiva kevalā prasādhitā / viśeṣajijñāsāyāṃ tu pramāṇopapannakṣaṇikanairātmyavādina eva sugatasya bhagavataḥ sarvajñatā / ata etadapi nirastaṃ yadāha bhaṭṭaḥ sugato yadi sarvajñaḥ kapilo neti kā pramā / athobhāvapi sarvajñau matabhedaḥ kathaṃ tayoḥ // iti // tasmāt uktakrameṇa munirājanaye pramāyāḥ śaktirvyanakti gatimapramitāṃ kṛpāṃ ca / anyatra tu dvayamudastamado 'stamāne tenaika eva śaraṇaṃ sa nirātmavādī // iti viśeṣasiddhirapyanavadyeti sarvamanākulamākulādhayaḥ pare na pratipadyante / sādhane 'sminnavadye 'pi durnītidahanadagdhabuddhayaḥ punarapyetadācakṣate / bādhakapramāṇasadbhāvāt sarvajñasyāsadvyavahāro yuktaḥ sadvyavahārapratiṣedho vā prasādhakapramāṇābhāvādveti // atra vicāryate kiṃ punarasya bhagavato bādhakaṃ pramāṇaṃ pratyakṣamanumānaṃ śabdādikaṃ veti vikalpāḥ // na tāvat pratyakṣam / pratyakṣaṃ hi kevalapradeśādau pravartamānaṃ svapravṛttiyogyameva tatra vastu pratiṣedhati / na vastumātram / na ca sarvajñasya pratyakṣapravṛttiyogyatāsti / svabhāvaviprakṛṣṭatvāttasya // (#nibandh 7#) syādetat / na vayaṃ pratyakṣaṃ pravartamānamabhāvaṃ sādhayatīti brūmaḥ / kiṃ tarhi / nivartamānam / tathā hi yatra vastuni pratyakṣasya nivṛttistasyāsadbhāvaḥ / yathā śaśaviṣāṇādeḥ / yatra tu pratyakṣasya pravṝttistasya sadbhāvo yathā ghaṭādeḥ / asti ca sarvajñe pratyakṣanivṛttiḥ / tadasyāpyabhāvaḥ kena nivāryata iti // ucyate / nivartamānaṃ pratyakṣamabhāvaṃ sādhayatīti ko 'rthaḥ / kiṃ pratyakṣasya yā nivṛttistato 'bhāvasiddhiḥ, nivṛttisahitādvā pratyakṣāt, nivṛttādvā pratyakṣāditi / nādyaḥ pakṣaḥ / satyapi vastuni pratyakṣanivṛtterupalabhyamānāyā vastvabhāvaniya tatvāsiddheḥ // nāpi dvitīyaḥ / svābhāvena saha kasyacit sāhityānupapatteḥ / anyathā tannivṛttatvānupapatteḥ // na ca tṛtīyaḥ / tathā hi nivṛttāt pratyakṣādabhāvasiddhirityasataḥ pratyakṣādityuktaṃ bhavati / na cāsato hetubhāvaḥ saṃbhavati / sarvasāmarthyavirahalakṣaṇatvāttasya / na hi tacca nāsti tena ca pratipattiriti nyāyyam / ato na tāvat pratyakṣaṃ sarvajñabādhakam // nāpyanumānam / taddhi trividhaliṅgajatvena trividham / tatra kāryasvabhāvayorvidhisādhanatvāt, pratiṣedhe sādhye 'navasaraḥ / na ca dṛśyānupalambhaḥ tatprabhedo vā kāryānupalabdhyādiryogyānupalambho vā parābhimato 'tra pramāṇam / sarvajñatāyāḥ svabhāvaviprakṛṣṭatvenādṛśyatvāt // nanu kāraṇānupalambhādeva sarvajñatāpratiṣedhaḥ sidhyati / tathā hi tatkāraṇamindriyavijñānaṃ vā mānasaṃ vā bhāvanābalajaṃ vā / bhāvanābalajamapi cākṣuṣaṃ vā, mānasaṃ veti vikalpāḥ / tatra na tāvaccakṣurindriyavijñānamaśeṣārthagrāhi / tasya pratiniyatārthaviṣayatvāt / deśāntare kālāntare [ca] tathaiva pratiniyamaḥ / anyathā hetuphalabhāvābhāvaprasaṅgāt / anekendriyavaiyarthyaprasaṅgācca / tathā ca kārikā ekendriyapramāṇena sarvajño yena kalpyate / nūnaṃ sa cakṣuṣā sarvān rasādīn pratipadyate // yajjātīyaiḥ pramāṇaiśca yajjātīyārthadarśanam / bhavedidānīṃ lokasya tathā kālāntare 'pyabhūt // iti // tataścaivaṃ prayogaḥ kartavyaḥ / buddhacakṣurnātītādiviṣayam / cakṣustvāt / smadādicakṣurvat / (#nibandh 8#) acakṣurvā / atītādiviṣayatvāt / śabdavat / iti sarvametat śrotrādāvapi draṣṭavyam / na cakṣurādiprakarṣaḥ svārthamatikramya dṛṣṭa / kārikā yatrāpyatiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt / dūrasūkṣmādivṛttau syānna rūpe śrotravṛttitaḥ (?tā) // bṛhaṭṭīkā ca śrotragamyeṣu śabdeṣu dūrasūkṣmopalabdhitaḥ / puruṣātiśayo dṛṣṭo na rūpādyupalambhanāt // cakṣuṣāpi ca dūrasthasūkṣmarūpopalambhanam / kriyate 'tiśayaprāptyā na tu śabdādidarśanam // na caitad vaktavyam / yadi nāmaikaikenendriyeṇa tajjñānena vā sarvasyāgrahaṇaṃ tathāpi pañcabhirindriyaistajjñānairvā svasvaviṣayapravṛttairevātiśayaprāptairbhaviṣyatīti / ekaikasyāpi niḥśeṣasvaviṣayagrahaṇādarśanāt / paracittādyatīndriyāṇāṃ grahaṇā(bhāvā) cca / tadevamindriyamindriyavijñānaṃ vā nāśeṣagrāhīti na prathamaḥ pakṣaḥ // nāpi dvitīyaḥ / tathā hi yadyapi tanmānasaṃ sarvārthaviṣayaṃ tathāpi na tasya svātantryeṇārthagrahaṇe vyāpāro 'sti / manaso bahirasvātantryāt / anyathāndhavadhirādyabhāvaprasaṅgaḥ / teṣāmapi manaso bhāvāt / pāratantrye cendriyajñānaparigṛhītārthaviṣayatvādatītānāgatadūrasūkṣmavyavahitaparacittāderarthasyendriyaparijñānāgocarasya manasā paricchedo na prāpnotīti kathaṃ sarvajñatā // na ca bhāvanābalajaṃ sarvārthagrāhīti tṛtīyaḥ pakṣaḥ / tathā hi tadbhāvanābalajamapi yadīndriyāśritamiti caturthaḥ pakṣaḥ, tadā so 'saṅgataḥ / indriyasya tajjñānasya ca niyataviṣayaviṣayatvapratipādanāt // atha bhāvanābalena tathāvidhamutpannaṃ manovijñānaṃ sarvārthagrāhīti pañcamaḥ pakṣaḥ / tadānvarthatvāt pratyakṣaśabdasya tasya ca bhāvanābalāvalambino 'pyanakṣajatvāt nārthasākṣātkāritvamastīti pratipādanīyam / kiṃ ca svaviṣayasīmānamanatipatyaiva prakarṣo 'pi dṛśyate / na tu sarvaviṣayatveneti / kathaṃ tenāpi sakalārthajātādivedanam / yato na kasyacidabhyāse 'pyatīndriyārthadarśitvamupalabdham // bṛhaṭṭīkā ye 'pi sātiśayā dṛṣṭāḥ prajñāmedhābalairnarāḥ / stokastokāntaratvena na te 'tīndriyadarśanāḥ // (#nibandh 9#) prājño 'pi ca naraḥ sūkṣmānarthān draṣṭuṃ kṣamo 'pi san / sajātīranatikrāmannātiśete parānapi // ekāvavarakasthasya pratyakṣaṃ yatpravartate / śaktistatraiva tasya syānnaivāvavarakāntare // ye cārthā dūravicchinnā deśaparvatasāgaraiḥ / varṣadvīpāntarairye ca kastān paśyedihaiva san // atra varṣaḥ kālaviśeṣaḥ / evaṃ śāstravicāreṣu dṛśyate 'tiśayo mahān / na tu śāstrāntarajñānaṃ tanmātreṇaiva sidhyati // jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ / ākṛṣyate na nakṣatratithigrahaṇanirṇaye // jyotirvicca prakṛṣṭo 'pi candrārkagrahaṇādiṣu / na bhavatyādiśabdānāṃ sādhutvaṃ jñātumarhati // tathā vedetihāsādijñānātiśayavānapi / na svargadevatāpūrvapratyakṣīkaraṇe kṣamaḥ // daśahastāntaraṃ vyomno ye nāmotplupya gacchati / na yojanamasau gantuṃ śakto 'bhyāsaśatairapi / tasmādatiśayajñānairatidūragatairapi / kiñcidevādhikaṃ jñātuṃ śakyate natvatīndriyam // iti // pratyakṣasūtre tu kāśikākāraḥ paramatamāśaṅkyāha, tanna, avagataviṣayatvād bhāvanāyāḥ / na cākasmādavagaterūtpattiḥ saṃbhavati / sarvotpattimatāṃ kāraṇavattvāt / atha pramāṇāntarāvagataṃ bhāvyate / kiṃ bhāvanayā / tata eva tatsiddheḥ / kiṃ ca tatpramāṇam / na tāvadanumānaṃ dharmādharmayoḥ pūrvamagrahaṇena tadvayāptaliṅgasaṃvedanāsaṃbhavāt / jagadvaividhyārthāpatterapi hi kimapi kāraṇamastīti etāvadunnīyate / na tu kaścidviśeṣaḥ / na cānirdiṣṭaviśeṣaviṣayā bhāvanā bhavati / yogaśāstreṣvapi hi viśeṣā eva dhyeyatayopadiśyante / dhyeya ātmā prabhuryo 'sau hṛdi dīpa iva sthitaḥ / ityādibhiḥ / āga(ma)mānāttarhi avagataṃ bhāvayiṣyate / yadi pramāṇāttadā tata evāvagateḥ / kiṃ bhāvanayā / hānopādānārthaṃ hi vastu jijñāsyate / te ca tata eva siddhe (#nibandh 10#) iti vyarthā bhāvanā / kāruṇiko 'pi hi dharmāgamāneva śiṣyebhyo vyācakṣīta / na bhāvanābhedamanubhavet / atha vipralambhabhūyiṣṭhatvādāgamānāṃ pramāṇamāgamo na veti vicikitsamāno bhāvanayā jijñāsate / tanna / tato 'pi tadasiddheḥ / bhāvanāvalapariniṣpannamapi jñānamanāśvasanīyārthameva / abhūtasyāpi bhāvyamānasyāparokṣārthavat prakāśanāt / yathā hi tairevoktam tasmād bhūtamabhūtaṃ vā yad yadevābhibhāvyate / bhāvanāpariniṣpattau tat sphuṭā kalpadhoḥ phalam // api ca bhāvanābalajamapramāṇam / gṛhītagrahaṇāt / yāvadeva hi gṛhītaṃ tāvadeva bhāvanayā viṣayīkriyate / mātrayāpyadhikaṃ na bhāvanā gocarayati / yogābhyāsāhitasaṃskārapāṭavanimittā hi smṛtireva bhāvaneti gīyate / sā ca na pramāṇamiti sthitameva / na ca taduttarakālaṃ sākṣātkārijñānamudetīti pramāṇamasti / indriyasannikarṣamantareṇārthasākṣātkārasya kvacidadarśanāt / yogināṃ dharmādharmayoraparokṣapratibhāsaṃ jñānaṃ nāsti, indriyasannikarṣābhāvādasmadādivat // vācaspatistu kaṇikāyāmāha / satyaṃ śrutānumānagocaracāriṇī bhāvanā viśadābhajñānaheturiti nāvajānīmahe / kintu yadviṣayajātaṃ tadeva viśadapratipattigocaraḥ / na jātu rūpabhāvanāprakarṣo rasaviṣayavijñānavaiśadyāya kalpate / nanu na viṣayāntaravaiśadyahetubhāvaṃ bhāvanāyāḥ saṃgirāmahe / kintu śrutānumānaviṣayavaiśadyahetutāmeva / tadviṣayaśca samastavastunairātmyamiti tadbhāvanāprakarṣaḥ samastavastunairātmyaṃ viśadayan samastavastuviśadatāmantareṇa tadanupapatteḥ samastavastuvaiśadyamāvahatītyuktam / satyamuktam / ayuktaṃ tu tat / tathā hi nāgamānumānagocaratvaṃ nirātmanāṃ vastubhedānāṃ paramārthasatām / nahi te eteṣāmanyanivṛttimātrāvagāhinī paramārthasatsvalakṣaṇaṃ gocarayitumarhataḥ / nāpi tadviṣayā bhāvanā / tadagrāhyamapi svalakṣaṇaṃ tadadhyavaseyatayā tadviṣaya iti tadyonirapi bhāvanā tadviṣayeti tatprakarṣastadvaiśadyaheturiti cet / na / tadadhyavaseyasyāpi paramārthasatvābhāvāt / tathā hi yadanumānena gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī, na vastunī / svalakṣaṇāvagāhitve 'bhilāpasaṃsargayogyapratibhāsānupapatteḥ // mā bhūttayoḥ svalakṣaṇaṃ viṣayaḥ / tatprabhavabhāvanāprakarṣaparyantajanmanastu (#nibandh 11#) viśadābhasya cetaso bhaviṣyati / kāminīvikalpaprabhavabhāvanāprakarṣādiva kāmāturasya kāminīsvalakṣaṇasākṣātkāraḥ / karikumbhakaṭhorakucakalaśahāriṇi hariṇaśāvalolalocane campakadalāvadātagātralate lāvaṇyasarasi nirantaralagnalalitadoḥkandalīmūla māliṅganamaṅgane preyasitare prayaccha / sañjīvaya jīviteśvari, patito 'smi tava caraṇanalinayoritivacanakāyaceṣṭayorupalabdheḥ / asti ca vikalpāvikalpayoḥ kathañcit samānaviṣayateti nātiprasaṅga iti cet / satyam / saṃbhavatyayamanubhavo na punarasyārthe prāmāṇyasaṃbhavaḥ / atadutpatteratadātmanastadavyabhicāraniyamāyogāt / atādātmyaṃ cārthasya vijñānādatirekāt / anatireke 'pi ca vijñānānāmanyonyasya bhedādatādātmyāt / ekasya vijñānasyetaravijñānavedanānupapatteḥ / vijñānasvalakṣaṇaikatvābhyupagame ca tannityamekamadvitīyaṃ brahmābhyasanīyamiti kṣaṇikanairātmyābhyāsābhyupagamo dattajalāñjaliḥ prasajyeta / tanna tādātmyāttasyāvyabhicāraḥ / nāpi tatkāryatvāt / bhāvanāprakarṣakāryaṃ khalvetanna viṣayakāryam / yadyucyeta pāramparyeṇa tatkāryamanumānavat / yathā hi vahnisvalakṣaṇāddhūmasvalakṣaṇam / tato dhūmānubhavastato dahana vikalpaḥ, tataścānumānamutpannamiti pāramparyeṇa vahnipratibandhāt prāpakaṃ ca vahnerdāhapākakāriṇaḥ tathedamapi anumānajanitabhāvanāprakarṣaparyantajaṃ pāramparyeṇārthaprasūta tayā tadavyabhicāraniyamāttatra pramāṇamiti / tat kimanumānena vahniṃ vyavasthāpya bhāvayato yadvahniviṣayamativiśadavijñānaṃ tatpramāṇamiti / omiti brubāṇasya parvatanitambārohaṇe satīndriyasannikarṣajanmano dahanavijñānasya bhāvanādhipatya viśadābhavijñānena saha saṃvādaniyamaprasaṅgaḥ / visaṃvādaśca bahulamupalabhyate / lakṣaṇayogini ca vyabhicārasaṃbhave tallakṣaṇameva bādhitamiti viśadābhamapi prātibhamiva saṃśayākrāntamapramāṇam / tadbhāvanāyā bhūtārthatvaṃ na tajjaviśadābha vijñānaprāmāṇyahetuḥ, vyabhicārāt / evañca prāsarpakasyeva saktukarkarīprāptimūlalābhamanorathaparamparāhito dvaviṇasaṃbhārasākṣātkārastathāgatasya nirātmakasamastavastusākṣātkāra ityāpatitam / sarvārthavastubhāvanāparikarmitacittasantānavartivijñānaṃ pratyālambanapratyayatvamarthamātrasya / tathā ca tadutpatteḥ tadavyabhicāraniyama iti cet / na / arthasya hyālambanapratyayatvavijñānaṃ pratīndriyāpekṣatvena vyāptam / taccāsmātsvaviruddhopalabdhyā (#nibandh 12#) vyāvartamānamālambanapratyayatāmapyarthasya nivartayati / na khalvindhanaviśeṣo dhūmaheturiti vināpi dahanaṃ sahasreṇāpi saṃskārairdhūbhamādhate / tadādhāne vā samastakārya hetvanumānocchedaprasaṅgaḥ / bhāvanāyāśca bhūtārthāyā arthānapekṣāyā eva viśadavijñānajananasāmarthyamupalabdha kāmāturādivartinyā iti bhūtārthāpi tannirapekṣaiva samartheti nārthasyālambanapratyayatvaṃ śakyāvagamam / api ca ālambanapratyayā api ta evāsya kṣaṇā yujyante, ye tasya purastāttanā avyavadhānāstathā ca ta evāsya grāhyā na punaḥ pūrvatarāḥ / tatkālā anāgatāśceti na sarvaviṣayatā / atha dṛśyamānā dhātutrayaparyāpannāḥ prāṇabhṛto janmāntaraparivartopāttātītānāgataskandhakadambakopādānopādeyātmāna iti taddarśanaṃ dṛśyamānatādātmyena tadviśeṣaṇatayātītānāgatamapi gocarayati / na cāsmadādidarśanasyāpi tathātvaprasaṅgaḥ, rāgādimalāvṛtatvāt / tasya ca bhagavato nirmṛṣṭanikhilakleśopakleśamalaṃ vijñānamanāvaraṇaṃ paritaḥ pradyotamāna mālambanapratyayaṃ sarvākāraṃ gocarayet / tasya ca sākṣāt paramparayā ca kathañcit sarveṇa saṃbandhād deśkālaviprakīrṇavastumātraviśiṣṭasvabhāvatayā tathaiva gocarayet / na caitat sarvagrahaṇamantareṇeti sarvaviṣayamasya vijñānamanāvaraṇaṃ siddham / tadanupapannam / vicārāsahatvāt / tathā hīyamālambanapratyayasya sarvaviśiṣṭātmatā bhāvikī na vā / bhāvikī cet / na tāvatsarvasminnālambanapratyaye caikā saṃbhavati / ekasyānekavṛttitvānupapatteḥ / nānā cet / ālambanapratyayāśca sarve ceti tattvam / tathā ca na saṃbandha iti na tadgrahaṇe sarvagrahaṇam / vikalpāropitatayā tvavikalpakaṃ samastavastuviṣayaṃ sarvatra pratīyata iti subhāṣitam / svālambanapratyayamātragocaramevāvikalpakaṃ samastavastuviśiṣṭālambanādhyavasāyajananam / tenādhyavasāyānugatavyāpāramavikalpakamapi samastavastuviṣayaṃ bhavati / yadāha vyavasyantīkṣaṇādeva sarvākārānmahādhiyaḥ / iti cet / atha katipayavastvālambanānubhavasya kutastya eṣa mahimā yataḥ samastavastvavasāya iti / rāgādyāvaraṇavigamāditi cet / tarhi yathāvad vastūni paśyet / na punarasmādapārthatvamasyeti / tadayuktaṃ vikalpanirmāṇakauśalamasya yujyeta / tattvāvarakatā hi sulabhamalānāṃ kleśādīnāṃ na punarvikalpanirmāṇapratibandhatā / tasmād bhāvanāprakarṣamātrajatvāt, arthāvyabhicāraniyamābhāvāt, viśadābhamapi saṃśayākrāntatvādapramāṇamapratyakṣaṃ ceti sāmpratam // (#nibandh 13#) yadapi sadarthaprakāśanaṃ buddheḥ svabhāvo 'sadarthatvaṃ cāgantukamiti, asati bādhake sadarthatvameveti, tadayuktam / anumitabhāvitavahniviṣayaviśadābhajñāna prāmāṇyaprasaṅgāt tadvidhasya kvacid bādhadarśanādaprāmāṇyamihāpi samānam / anyatrābhiniveśāt / tadiha yadi viśadābhavijñānahetutvaṃ bhāvanāyā viśeṣaṇatrayayogena sādhyate, tataḥ siddhasādhanam / bhavatu tathāgatastathābhūtavijñānavān / na tvetadvijñānamasya pratyakṣamapramāṇatvāt / tathā cāpakṣadharmatayā hetorasiddhatā / prasiddhadharmaṇo dharmiṇo 'jijñāsitaviśeṣatayā anumeyatvābhāvāt / atha pratyakṣavijñānahetutā bhāvanāyāḥ paraṃ pratyasiddhā sādhyate, tathā ca sati sādhyaviparyayavyāpterviruddhatā hetoḥ, viśeṣaṇatrayavatyā api bhāvanāyā viśadābhabhrāntavijñānajanakatvāt / dṛṣṭāntasya ca sādhyahīnatvāt / yadā ca bhūtārthabhāvanājanitatve 'pi nāsya prāmāṇyamabhūtārthatvāt, tadā yaducyate, nirupadravabhūtārthasvabhāvasya viparyayaiḥ / na bādhā yatnavattve 'pi buddhestatpakṣapātataḥ // iti / tadanupapannam / bhūtārthatve 'pi hi buddheḥ tatpakṣapātitā bhūtārthaiḥ pratipakṣairbādho na bhavet / abhūtārthā tviyaṃ sātmībhāva māpannāpyātmātmīyadṛṣṭiriva saṃbhavadbādhā / tasmāt pratipakṣavibṛddhimātram / na tvātyantikī vivṛddhiḥ saṃbhavati / yayā samūlakāṣaṃ kaṣitā doṣā na punarudbhaviṣyanti / ataevāsthirāśrayatve 'pi apunaryatnāpekṣatve 'pi asya nātyantikī niṣṭhā saṃbhavati / ātmātmīyadṛśa iva virodhipratyayasaṃbhavāt / tatsaṃbhavaścābhūtārthatvāt / śrutānumitaviṣayaṃ tu pratyakṣaṃ na saṃbhavatyeva / tayoḥ parokṣarūpāvagāhitvāt / pratyakṣasya ca tadviparītatvāt / tadgatabhūtābhūtārthānuvidhāyitvena svaviṣaye śrutānumānajñānāpekṣayā prāmāṇyānupapatteśva // tat siddhametat bhūtārthabhāvanāprakarṣaparyantajavijñānamapratyakṣamarthe 'prāmāṇyāt / yadapramāṇaṃ tadapratyakṣamarthe / yathā kāmāturasya kāminīvijñānam / apramāṇaṃ ca tat / nitāntaviśadābhatve sati bhāvanā (prakarṣa) jatvāt / yannitāntaviśadābhatve sati bhāvanāprakarṣajaṃ vijñānaṃ tadapramāṇam / (#nibandh 14#) yathānumitabhāvitavahniviśadavijñānamiti / samānahetujatvaṃ samānarūpatayā vyāptam / yadāha tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ / iti / tadasya prāmāṇyaṃ nivartamānaṃ tulyahetujatvamapi nivartayati / na caiṣa bhūtārthabhāvanāprakarṣaparyantajo 'nindriyasannikṛṣṭānumitabhāvitavahnivaiśadye ca nirātmakasamastavastuvaiśadye ca viśiṣyate / na ca rāgādyāvaraṇaviraho viśeṣaḥ / na khalvete kambalādibadāvarakā vijñānasya / kiṃ tu tadākṣiptamanā vividhaviṣayabhedatṛṣṇādiparipluto na śaknoti bbāvayitumiti bhāvanādaramātra eva tadvirahopayogaḥ / asti cehāpi śiśirabharasaṃbhṛta jaḍimamantharatarakāyakāṇḍasyānumitavahnibhāvanābhiyoga iti na hetu bhedataḥ pratibandhasiddhiḥ / na caikapārthivāṇusamavāyikāraṇajanmabhirabhinnauṣṇyāpekṣaikavahnisaṃyogāsamavāyikāraṇairgandharasarūpasparśairnānāsvabhāvairvyabhicāraḥ / sāmarthyavaicitryādekatve 'pi pārthivasya paramāṇoḥ / tadvaicitryaṃ ca kāryavaicitryopalambhāt / tacca nityasamavetaṃ nityam, kāraṇasāmarthyaprakrameṇa ca pārthivāvayavini kārye jāyata iti avadātam / pariśiṣṭaṃ tu granthavyākhyānasamaye vyākhyāsyāmaḥ / tadāstāṃ tāvat // trilocanastu nyāyaprakīrṇake prāha / iha kila duḥkhasamudayanirodhamārgākhyānyāryāṇāṃ satyāni catvāri / teṣāṃ satyānāṃ svarūpasākṣātkārijñānaṃ yogipratyakṣam / tatra duḥkhaṃ phalabhūtāḥ pañcopādānaskandhāḥ / tacca svarūpato jñātavyam / ta eva hetubhūtāḥ samudayaḥ / sa ca prahātavyaḥ / niḥkleśāvasthā cittasya nirodhaḥ / sa ca sākṣātkartavyaḥ / tadavasthāprāptiheturnairātmyakṣaṇikatvādyākāraścittaviśeṣo mārgaḥ / sa ca bhāvayitavya iti saugatamatam / atrocyate / mārgastāvat pramāṇapariśuddho na bhavatītyuktaṃ prāk / ato 'bhūtaviṣayasya vikalpasyābhyāsādasatyārthavijñānaṃ syānna saṃvādi / api ca pramāṇapariśuddhamārgavādo śākyaḥ pramāṇaṃ pṛṣṭaḥ san satvākhyaliṅgajaṃ vikalpaṃ brūyāt / tato yāvadvikalpena darśitarūpaṃ tatsarvamasat / śabdasaṃsṛṣṭatvāt / tasmiṃśca bhāvyamāne sattve bhāvakasya vikalpakasya bhāvanopahite viśadābhatve śabdasaṃsṛṣṭagrāhyanimittaṃ vikalpakatvaṃ nivartate / tadvyāvṛttau grāhyamapi śabdasaṃsṛṣṭaṃ nivartate / ato nirvikalpakamapi yogijñānaṃ nirviṣayaṃ prasaktam / yattu pāramārthikaṃ vastvātmakaṃ na (#nibandh 15#) tatpramāṇapariśuddham / śuddhau vā kiṃ bhāvanayā / bhāvyasya sākṣādvijñātatvāt / na cānyasmin śabdasaṃsṛṣṭe bhāvyamāne sphuṭamanyadrūpaṃ bhavati / śokāturasyāpi niruddhendriyavyāpārasya tanayabhāvanāyāṃ mitrādipratibhāsaprasaṅgāt / kṣaṇikatve bhāvye samāropite vāstavaṃ kṣaṇikatvameva yogivijñānapratibhāsīti cet / na / satyāsatyayorekatvābhāvātmake hi bhede 'satyabhāvane 'pi yadi satyapratibhāsaḥ, tarhi satyatanayābhyāse 'pi śabdasāmyādabhedinastanayasaṃjñakasya kasyacidaparasya svarūpapratibhāsaprasaṅgaḥ / tasmādabhūtaviṣayābhyāsaṃ nirvikalpakamapi saṃvādānna pramāṇamiti na sarvajñasiddhiḥ / api ca bhāvyasya vastunaḥ punaḥ punaścetasi niveśanamabhyāsaḥ / sa ca brahmacaryeṇa tapasā sādaraṃ dīrghakālaṃ nirantaramāsevito dṛḍhabhūmirasphuṭākārasya vikalpasya sphuṭābhatvajanana iṣṭaḥ / sa kṣaṇikatvanairātmyavādinā draḍhayitumaśakyaḥ / tathā hi bhāvyagrāhī yādṛśo vikalpa utpannastādṛśa eva niranvayaṃ nirudhyate / tasmiṃśca niruddhe punaḥ punarutpadyamānaḥ pratyayastādṛśa evāpūrva utpadyate / tadanena paryāyeṇa kalpasahasre 'pi apūrvotpatteraviśeṣānna tajjanyaḥ saṃskāro 'bhyāsa utpadyate / etena viśiṣṭavijñānotpādo 'bhyāso vyākhyātaḥ / niranvayaniruddhaṃ hi pūrvapūrvavijñānaṃ kathamuttarottarāvasthāntaraṃ viśiṣṭaṃ janayet / sarvathā kramabhāvibhiḥ pratyayairavasthitameva rūpaṃ śakyaṃ saṃskartum / anavasthitaṃ tu svotpādavyayayogimātramityaviśiṣṭaṃ syāt / tasmāt pratyāvṛttibhāvyavastupratyayajaḥ saṃskāro vyutthānapratyayasaṃskāravirodhī yasyāsti tasyaivātmanaḥ prakṛṣṭo 'pi bhāvyasākṣātkāripratyayaheturitiyuktaṃ paśyāmaḥ / kiṃ ca cittamekāgraṃ vyavasthāpayituṃ vikṣepatyāgārthamabhyāso 'nuṣṭhīyate / na ca kṣaṇikavādināṃ vikṣiptaṃ cittamasti / pratyarthaniyatatayā sarvasya cittaikāgratvāt / tathā hi yadi sākāraṃ vikalpavijñānaṃ svapratibhāsaniyatatvāt ekāgrameva tat kathaṃ vikṣipyate / atha nirākāraṃ tathāpi vikalpakaṃ prati vikalpyaṃ bhinnameva / na tu sarvavikalpānāmekaṃ vikalpyamasti / tato nirākāramapi vijñānaṃ niyatālambanatvādekāgrameva, na vikṣiptam / sarvathā nāsti kṣaṇikavādināmekamanekārthamavasthitaṃ cittaṃ yadekāgraṃ kartumiṣyate / tadevamabhyāsānupapatterasarvajñavatyāṃ cittasantatau na ca vijñānaviśeṣaḥ sarvajñaḥ sidhyatīti // nyāyabhūṣaṇakārastvāha / sarvajñānānāṃ nirālambanatve saṃvedanamātratve ca yogītarapratyayayoḥ ko viśeṣaḥ / śuddhāśuddhatvamiti cet / bhavatu nāmaivam / tathāpi caturāryasatyādiviṣayatvamayuktam / na hi svātmamātravedanena caturāryasatyādikaṃ sākṣātkṛtamiti yuktamatiprasaṅgāt / (#nibandh 16#) tadākāratvena tadviṣayatvamiti cet / tat kimidānīṃ sautrāntikamatamabhyupagataṃ satyam / tathāpyatotānāgataviṣayatvaṃ katham / na hyasataḥ kaścidākāro 'sti / dṛṣṭaśrutānumitākāraśca yadi bhāvanābalataḥ spaṣṭa evāvabhāti, tathā ca satibhrāntameva yogipratyakṣaṃ syāt / avidyamānasya vidyamānākāratayā pratibhāsanāt, svapnavat / tathā(') visaṃvāditvānna bhrāntam / na / anumānajñānasya bhrāntatve 'pi avisaṃvāditvābhyupagamāt / atha bhrāntasyāpi saṃvāditvena prāmāṇyam / tathāpi pratyakṣalakṣaṇasyābhrāntatvaviśeṣaṇaṃ virudhyate / na cāvisaṃvāditvamapi tvanmate yuktam / yataḥ prāpyārthadarśakatvaṃ vā, pravṛttiviṣayopadarśakatvaṃ vā, avabhātādarthakriyāniṣpattirvā bhavatāmavisaṃvāditvamabhipretam / na caitadatītādyarthajñāne saṃbhavati / vartamānārthajñānasyāpi kṣaṇikatvapakṣe nopapadyata eva / tasmāt saugatānāṃ yogipratyakṣopavarṇanamayuktameveti // kiṃ cedamapi vaktumucitam / yadyanumānapūrvakamartheṣu bhāvanābalajajñānamāśvāsabhājanaṃ, tadāstāṃ tāvadanumānapauruṣapratyāśā / pratyakṣeṇāpi cakṣurdahanādikaṃ gṛhītvā bhāvanāprakarṣaparyante jātaṃ sthirataraṃ tadākāravijñānaṃ syāt, yāvanna viparīta bhāvanābhiyogaparyantaḥ / astaṃ gataśca tadviṣayo 'vasthāntaraprāpto veti kathaṃ pramāṇopanītavastugocaratve 'pi saṃvādāśvāsaḥ / api ca yadā hālika eva havyāśanamanumāya bhāvanayā sphuṭayet, tadā na tadyogijñānaṃ paramārthaviṣayābhāvāditi pratyakṣāntaraprasaṅgaḥ / kiṃ ca tadyogijñānamindriyajñānādbhinnamabhinnaṃ vā / abhedapakṣe na yogijñānaṃ nāma pratyakṣeṇa bhinnamindriyajñānenaiva saṃgrahāt / na ca bhāvanopaskṛtasantānasya tathodayād bhedavyavasthā / rasāyanādisaṃskārāpekṣayāpi pratyakṣāntaravyavasthāprasaṅgāt / bhedapakṣe ca bhāvanāsaṃbhavaṃ jñānaṃ kṣaṇikasākṣātkāri / indriyajñānaṃ ca syairyagrāhīti sādhvī siddhiḥ / indriyajñānasyāpi tadavasthāyāmasthairyagrahaṇe kṛtaṃ yogijñānena / na ca tasyākasmikaḥ kṣaṇikatvāvabodhaḥ / bhāvanodbhūtavaiśadyasya hi tadbodhaḥ / na cendriyajñānasya bhāvanā / api tu manovijñāne / tāmantareṇāpi sākṣāt kriyālābhe ca bhāvanāvaiyarthyamiti kāraṇābhāvādeva sarvajñapratihatiḥ // atrābhidhīyate / yattāvat sarvapadārthasaṃvedanasya kāraṇaṃ kimindriyajñānamityādi valgitaṃ tatra bhāvanābalajaṃ manovijñānameva sarvapadārthagrāhīti pañcama evāsmākaṃ pakṣaḥ / ataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ / yaccāsmadabhyupagate pañcame pakṣe dūṣaṇamuktam, anarthatvātpratyakṣaśabdasya, tasya ca bhāvanābalābalambinopya nakṣajatvānnārthasākṣātkāritvamastīti, tadasaṅgatam / tathā hi pratyakṣaśabdasya tāvadakṣāśritatvaṃ vyutpattinimittamarthasākṣātkāritvaṃ tu pravṛttinimittamiti pratipāditam / (#nibandh 17#) na ca bhāvanābalāvalambino manovijñānasyānakṣāśritatve 'pyarthasākṣātkaraṇe kaścidasti śaktipratighātaḥ / yathā hi cakṣrurindriyaṃ svasāmarthyānatikrameṇa yogyadeśasthamarthamapekṣya svavijñānajanane pravartate, tathā sarvāvidyāparipanthibhūtārthabhāvanāsahitaṃ mana indriyamapi yogyadeśasthamarthaṃ prāpya svavijñānajanane pravartiṣyate / aprāpyakāritāyā ubhayoḥ sādhāraṇatvāt / arthavattāyāśca manaso 'pi tadānīmiṣṭatvāt / pṛthagjanasya tu na tādṛśī śaktiḥ, yato netraśrotravanmano 'pi tādṛṅmaryādayā yogyadeśasthamarthasahakāriṇamāsādya vedanamutpādayet, sarvāvidyonmūlakasya bhāvanāviśeṣasya sahakāriṇo 'bhāvāditi nātiprasaṅgaḥ / tadavasthāyāṃ tu śrutinayanayoriva manaso 'pi kiyaddūreṇa viṣayasannidhivyavasthitika eva pramātuṃ kṣamaḥ / kevalametāvaducyate / yāvattena śakyamadhigantuṃ svākārārpaṇasamartha sahakāri vastu tāvaditarajanāsādhāraṇaṃ truṭyadrūpatayā tasya gocarībhavatīti / ata evārthākāro vastuto na bhāvanāmātrajanita iti na visaṃvādaśaṅkāpi / bhāvanayā punastadīyasantāne netra ivāñjanaviśeṣeṇa śaktiratiśayavatī kācidarpitā yatparajanāsādhāraṇadarśanamasya / tasmādanakṣajatve 'pi manovijñānasyārthasākṣātkāritvaṃ sambhavati / nanu manaso bahirasvātantryam / anyathāndhabadhirādyabhāvaprasaṅgāt / uktaṃca yogināṃ dharmādharmayoraparokṣapratibhāsaṃ jñānaṃ nāsti / indriyasannikarṣābhāvādasmadādivaditi / api ca, arthasya hi ālambanapratyayatvamindriyāpekṣatvena vyāptam / taccāsmāt svaviruddhopalabdhyā vyāvartamānamālambanapratyayatāmapi tasya nivartayati / na khalvindhanaviśeṣo dhūmaheturiti vināpi dahanaṃ sahasreṇāpi saṃskārairdhūmamādhatte / tadādhāne samastakāryahetukānumānocchedaprasaṅgaḥ / na ca bhāvanābalena kasyacidatīndriyadarśitvaṃ sarvajñatvaṃ vā dṛṣṭamiti cet / atrocyate / manaḥśabdena tāvadasmākamanakṣajaṃ vijñānamevābhipretam / na cāsminnandhabadhirādyabhāvaprasaṅgaḥ / sarvāvidyāpratipakṣabhūtārthabhāvanālakṣaṇasya sahakāriviśeṣasyāndhādīnāmabhāvāt / indriyasannikarṣābhāvāditi tvarthasākṣātkāritvamātrāpekṣayā sandigdhavyatirekitve anaikāntikī kāraṇānupalabdhiḥ / asmadvidhārthasākṣātkāritvāpekṣayā punaḥ siddhasādhanam // asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatvadarśanādanaikāntikatvamasaṃbhavīti cet / yadyevamarthasākṣātkāritvamātrasyendriyavadālokādhīnatvamupalabdhamiti na santamase paśyeyurulūkādayaḥ / atha vyabhicāradarśanādālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpyavyāpakatvam / vyāptyā śaṅkā khaṇḍyata iti cet / śaṅkāsaṃbhavād vyāptirevāsaṃbhavinī / yadi hi prathamata eva vyāptiḥ, vyabhicāro 'pi na dṛśyeta / (#nibandh 18#) tasmād vyabhicāradarśanaṃ vyāptiśaithilyādeva / sati ca vyāptiśaithilye śaṅkāpi nyāyādāpatantī kena pratihanyate / ulūkādīnāṃ bhinnajātīyatvādālokābhāve 'pyarthasākṣātkāritvamastviti cet / tarhi bhagavato 'pi bhūtārthabhāvanāprakarṣaparyantamahāpralayavāyunā nirastānādyavidyāvipakṣasya saṃsārakūpapatitebhyaḥ prāṇibhyo 'styevādbhutavaijātyamiti yuktamasyāvidyāpratipakṣabhāvanātiśayasahitātmakānantarapratyayādālambanapratyayācca sākṣādutpannasyendriyamantareṇārthasākṣātkāritvam / ataḥ kāraṇānupalabdhiḥ kāśikākārasya vyāpakaviruddhopalabdhiśca vācaspateḥ sandigdhavyatirekitvādanaikāntikī / sandigdhavyatirekitvaṃ tu dūṣaṇamasmadīśvaradūṣaṇe prasādhitam // tasmātsādhāraṇakarmanirjātānāmasmadādīnāmarthasākṣātkāritvamindriyāpekṣatvena vyāptamiti siddhasādhanam / prasiddhānumānasya ca na kṣatirdṛśyatvopādherdhūmādeḥ pratyakṣānupalambhato vyāptigrahaṇāvirodhāt / sāṃsārikāgocarārthasākṣātkāritvamātrāpekṣayā tu sandigdhavyatirekitvam / adṛśyasya pratyakṣānupalambhābhyāṃ kenacid vyāptigrahaṇāyogāt / viparyaye bādhakapramāṇasya cāsaṃbhavāditi / na catīndriyadarśitvaṃ sarvajñatvaṃ vādarśane 'pi niṣeddhuṃ śakyate, adṛśyānupalambhato niṣedhāyogāt / kāraṇānupalambhatastanniṣedha iti cet / kāraṇābhāvo 'pi adarśanamātrato na sidhyatīti tadavasthaḥ paribhavaḥ // yadapi kāśikākāreṇābhihitam, atha pramāṇāntarāvagataṃ bhāvyate, ki bhāvanayā, tata eva tatsiddheriti / tadapyasaṃgatam / pramāṇāntaraṃ hyanumānam / na ca caturāryasatyasvarūpe vastutattve niścite sākṣātkāramantareṇa kleśajñeyāvaraṇakṣatiriti svārthamapi tāvad bhāvanā yuktimatī / tattvasākṣātkāriṇi ca cittasantāne sati śakyasākṣātkriyamidamityanye 'pi niścayānantaraṃ sākṣātkriyāyai pravartyante, tadupadiṣṭa svargasādhanaṃ cārthabhāvanayānusarantīti svargāpavargalakṣaṇaparārthasiddhaye ca bhāvanā saphaleti / anyathā tattvāsākṣātkāriṇo lokānatikrāntasya vacanamanādeyameva syāditi kva parārthavārtāpi / yacca kiṃ ca tatpramāṇamityādyārabhya tasmād bhūtamabhūtaṃ veti etatparyantena dharmādharmayoranumānāpravartanamuktam, tatra dharmādharmaśabdena kimabhipretam / yadi kṣaṇikanirātmakavastu tattvam, tadā tasya pratyakṣeṇāniścaye 'pi yathā viparyaye bādhakapramāṇabalena vyāptisaṃvedanaṃ tathā kṣaṇabhaṅgasādhanāvasare vyavasthāpitam / atha vastūnāṃ svargādisādhanatvamabhipretam, tadā tadviṣayaparijñānāprasādhane 'pi nāsmākaṃ kācit kṣatiḥ / saparikarasaṃsāranirvāṇaparijñānenaivopayuktasarvajñaprasādhanāt / yadāhuḥ heyopādeyatattvasyetyādi / yadapi, api ca bhāvanābalajaṃ gṛhītagrahaṇādapramāṇamityuktam, tatra gṛhītaṃ nāma pratyakṣeṇānumānena vā / pramāṇāntarasyābhāvāt / na tāvat pratyakṣaṃ kṣaṇikatvādāvarvācīnasya (#nibandh 19#) kasyacidasti / anumānena caikavyāvṛttiviśiṣṭe vastutattve 'vasite 'pi sarvātmanā spaṣṭavastutattvasākṣātkāri pratyakṣaṃ na gṛhītagrāhi, anumānena vastutattvāsparśanāt / na ca taduttarakālamityādi tu kāraṇānupalabdhidūṣaṇaprastāve prativyūḍhamiti / yadapi vācaspatinā satyamityādinā punaḥ punaruttarottaramāśaṅkaya tat kimanumānena vahni vyavasthāpyetyādinā bhāvanābalajasyānumānapūrvakatve visaṃvādamupadarśyopasaṃhṛtam, tanna bhāvanāyā bhūtārthatvaṃ tajjaviśadavijñānaprāmāṇyahetuḥ, vyabhicārāditi / tadasaṅgatam / tathā hyayaṃ vahniviṣayenumānapūrvakabhāvanābalataḥ spaṣṭavahnipratyayaḥ kiṃ vahnerapyutpannaḥ, tathābhūtabhāvanāmātrādeva vā / prathamapakṣe visaṃvādaśca bahulamupalabhyate iti yaduktaṃ taddurbhāṣitam / sākṣādarthādutpannasyāpi visaṃvādasaṃbhave 'nyasyāpi pratyakṣasya hastakatyāgaprasaṅgāt / dvitīyapakṣe tu bhāvanāprakarṣamātrajasyārthādanutpannasya bahulaṃ visaṃvādopalambhe 'pi bhāvanārthābhyāṃ sākṣādutpannasya yogipratyakṣasyāpi visaṃvādasaṃbhava iti sthavīyasī bhrāntiḥ / nanu yadīndriyaṃ vināpi bhāvanārthābhyāṃ yogijñānamutpadyate, tarhi parvate bhāvanāvahnibhyāṃ vahnijñānamutpadyatāmavisaṃvādi / visaṃvādaśca bahulamupalabhyata iti cet / na / sākṣādvahnerutpāde sati visaṃvādābhāvāt / kevalamutpāda eva durāpaḥ / na hi vayaṃ pramāṇadṛṣṭavastubhāvanāsahitaṃ manaindriyamarthasvarūpagrāhijñānaṃ janayatīti brūmaḥ, api tvasaddṛṣṭilakṣaṇāvidyāparipanthikṣaṇikanairātmyalakṣaṇasarvavastutattvabhāvanāsahitam / na ca vahnitvaṃ sarvavastutattvam, kiṃ tu kṣaṇikanairātmyameveti kṣaṇabhaṅgaprasādhanataḥ pratipāditamiti / kiṃ ca svamanīṣāparikalpitaḥ khalvayamanuimitabhāvitavahniviṣayaviśadaḥ pratyayaḥ / na punarasya loke saṃbhavaḥ / tathā hi niṣprayojanamanunmatto na kaścidbhāvayati / prayojanaṃ ca śiśirabharamantharakāyakāṇḍasyāpi dāhādimātrameva, taccānumitenaiva vahninā taddeśopasarpaṇāt sidhyati / anupasarpaṇe bhāvanāvaiyarthyam / purastāttu bhāvite parisphurati tadarthāpekṣayā bhrāntiḥ prāsarpakasyevetyādyupahāsyamapyasya kṣatātmano durnītipūtigavībhakṣaṇādhmātajaradgomāyorudgāra iva satāmasahyaḥ / yadapi tato 'nantaramāśaṅkayārthasyālambanapratyayatvamindriyāpekṣitvena vyāptamiti prasādhitam, tatpūrvameva pratyuktam / tathā bhāvanāyāścetyādyāśaṅkayārthasyālambanapratyayatvamaśakyāvagamamiti yaduktaṃ tadapyasambaddham / cakṣurindriyasyāpyarthamantareṇa dvicandrakeśoṇḍukādau viśadabhrāntajñānajananasāmarthyamupalabdhamityarthasahitamapi kevalameva samartham / ato ghaṭāderapyālambanapratyayatvamaśakyāvagamamiti indriyapratyakṣamapi pratihataṃ syāditi / tathā, api (#nibandh 20#) cālambanapratyayā api ta eva yujyanta ityādirna punarvikalpanirmāṇapratibandhateti paryanto vyarthaḥ / asmābhirevaṃvidhasya prastute 'nabhyupagatatvāt / ata eva tasmādbhāvanāprakarṣamātrajatvāt, arthāvyabhicāraniyamābhāvāt, viśadābhamapi saṃśayākrāntatvāt, apramāṇamapratyakṣaṃ ceti sāmpratamityupasaṃhāro 'pi dhikkāraḥ / sarveṣāmeva hetūnāmasiddhatvāt / bhāvanābalajasyārthādapyutpatterindriyapratyakṣavat / sadarthaprakāśanaṃ buddheḥ svabhāva ityādyasmākamapi manoharam / bhāvanāyāśca sāmānyena sphuṭābhajñānahetutvaṃ sādhyate / pramāṇopapannacaturāryasatyaviṣayaniṣṭhāyāṃ tu sāmarthyāt pratyakṣapramāṇahetutāpi sādhyate / ata eva kāminīpratibhāsasyāpramāṇatve 'pyapratyakṣatve 'pi sphuṭābhatvasya sādhyadharmasāmānyasya saṃbhavāt na viruddho hetuḥ / nāpi dṛṣṭāntasya sādhyaśūnyateti / na ca nairātmyadṛṣṭiḥ saṃbhavadbādhā, arthādutpatterabhūtārthatvābhāvāt / śrutānumitaviṣayaṃ pratyakṣaṃ na saṃbhavatotyapyayuktam / āgamānumānayordvividho viṣayaḥ grāhyo 'dhyavaseyaśca / tatra grāhyaḥ svākāraḥ, adhyavaseyastu pāramārthikavastusvalakṣaṇātmā / asya ca parokṣatve 'numānasāmagrīsaṃbhave 'numānaviṣayatvam, pratyakṣasāmagrīsaṃbhave ca krameṇa pratyakṣaviṣayatvaṃ dṛṣṭameva / tatsiddhamityādyupasaṃhāro 'pi paryākula eva / apramāṇatvāditi hetuśca prathamo 'siddhaḥ / bhāvanābalajasyārthādapyutpatteḥ, pramāṇaśaktisaṃbhavāt, indriyapratyakṣavat / bhāvanābalajatvāditi dvitīyastu sandigdhavyatirekitvādanaikāntikaḥ / tathā yathānumitabhāvitavahniviṣayaviśadajñānamiti dṛṣṭānto 'pyasaṃbhavīti pratipāditam / bhavatu vā, tathāpi yogijñānasya tena saha tulyahetutvamasiddham / taddhi pramāṇadṛṣṭavastubhāvanāmātrajam / yogijñānaṃ tu avidyāpratipakṣasarvavastutattvabhāvanāviṣayābhyāmutpannamiti mahāntamapi viśeṣamasau durmatiprapātapatito nāvagāhata ityupekṣaṇīyaḥ // nyāyaprakīrṇe tu mārgastāvat pramāṇapariśuddho na bhavatītyuktaṃ yat, tat tatprasādhakapramāṇenaiva pratyuktam / yaccāpi cetyādyārabhya yogijñānaṃ nirviṣayaṃ prasaktamityuktam tatra keyaṃ nirviṣayatā nāma / kiṃ vikalpākāranivṛttau nirākāratā, arthākārādvisadṛśākāratā, atha tadākāratve 'pi tadvastusaṃsparśitā / na tāvatprathamaḥ pakṣaḥ kṣamaḥ / jñānasya nirākāratānupapatteḥ / nāpi dvitīyaḥ / kāminyādibhāvanāyāstadākārasyaiva viśadasya darśanāt / na ca tṛtīyaḥ / arthasamarpitākārasaṃsparśamapāsyānyasyārthasaṃsparśasyāyogāt / tathā coktam arthena ghaṭayatyenāmityādi / tayoścaikatvenādhyavasāyād bāhya eva pravṛttinivṛttī, vyāvahārikasya sphuṭībhāvo 'pi bahirabhimatasya paryante vikalpopādeyakṣaṇasyaiva sphuṭasyodayaḥ / tāvataiva sa (#nibandh 21#) viṣayastena sākṣātkṛta iti vyavahāraḥ kevalamarthādapyutpattau / anyathā vyabhicārādaprāmāṇyam / na ca vikalpopadarśitamapiḥ rūpamavastu jñānātmakatvāt / anātmakatve prakāśāyogāt / tadbhāvanaiva cārthabhāvanā, tatsphuṭībhāva eva bāhuasphuṭībhāvaḥ, prakārāntareṇa bāhyasparśāyogāt / etena yat pāramārthikamityādi na sarvajñasiddhiritiparyantaṃ pratyuktam / yaccāpi cetyādi na yuktaṃ paśyāma itiparyantena dūṣaṇamuktam, tadapyasaṃgatam / tathā hi yādṛśa eva bhāvyagrāhī pratyayaḥ prathamo niranvayo niruddhastādṛśa evāpara utpadyata iti niyamaniścayakāraṇaṃ na kiñcidasti caṇḍadevatāsparśādanyat, kṣaṇikatvāditi cet / nanu kṣaṇikatvaṃ sthāyitayā virudhyate na visadṛśotpādena, taddhi prācīnaṃ niranvayanirodhe yathā sadṛśakṣaṇāntaramārabhate tathā svahetugatasāmarthyayogāt kāryotpādānumeyād yadi viśeṣaleśaviśiṣṭaṃ kṣaṇāntaramutpādayati, tadā na kācit kṣatiḥ / na hi bhavata iva bhāvasyāpi kṣaṇikatāyāṃ pradveṣo nāma / tasmānna kṣaṇikatvottaraviśiṣṭakṣaṇajanakatvayorvirodha iti nāpārthako 'bhyāsaḥ / yaccedaṃ kiñcetyādinā kṣaṇikatve cittamavikṣiptamāveditam, tadapyasādhu / nairātmyāditattvaparā(ṅ) mukhasya sarvasyaiva vikṣiptatvāt / bhāvanābalena tattvasākṣātkāriṇaḥ samāhitatvāt / atha ca tattvasākṣātkriyālābhāt grāhakākārāvagraha saṃbhavāt(ca) vyāvahārikamapi vikṣiptamasti cittam / yato mamaiva doṣakṣayo bhāvīti mārgāmyāsapravṛttirabhyāhateti / paramārthataḥ prāpyādīnāmabhāve 'pi tatsaṃkalpasyaivānādyavidyāprabhāvitasya sarvatra pravartakatvāt / ata eva mārgasatyābhyāsāt siddhaḥ sarvajñaḥ / nyāyabhūṣaṇasyāpi yogācārāpekṣayā dūṣaṇamaprastutam / bahirarthāmyupagamenaiva sādhanaprakramāt / yaccoktam tathāpyatītānāgataviṣayatvaṃ katham, na hyasataḥ kaścidākāro 'stīti, tadetat prastāvānavagāhanaphalam / upayuktasarvajñādhikāreṇa hi sarvakṣaṇikanirātmakavastubhāvanopakṣeṇaḥ, na sarvasarvajñāpekṣayā / tato 'tītānāgatamapratīyamānamapi na bādhakam / tāvataiva duḥkhanirodhasiddheḥ / parasmai ca kṣaṇikatvādini(ṣṭha)kasya deśanāvatārāt / na ca sarvasarvajñahastakatyāgaḥ / tathā hi caturāryasatyasākṣātkāraprāptau nirāvaraṇāntaḥ karaṇasya kāruṇyātiśayāt sarvākāraparārthaparatayā sakalagocaracāriṇi cetasi ciravirūḍhotsāhasya tādṛgupāyaviśeṣādhigamo bhaviṣyati, yamanutiṣṭhatastadutpattimantareṇāpi devatādhipatyāt satyasvapnavat / pratiparamāṇusarvaviṣayaṃ yathā deśakālākārapratyavasthānukāri sphuṭataraṃ jñānamudiyāt, tadā na tāvadvastuvyabhicārakṛtaṃ visaṃvāditvam, vastūnāmeva pratibhāsanāt / utpattisārūpyābhyāṃ vedyasthitiriti tu pṛthagjanāpekṣayā / yoginastu sārūpyamātreṇaiva grahaṇamiti nyāyaḥ / (#nibandh 22#) yad vārtikam aviśuddhadhiyaḥ prati / grāhyagrāhakacinteyamacintyā yogināṃ gatiḥ // iti / tadevaṃ bhāvibhūtayorajanakayorapi yogijñāne sphuraṇamabādhyam / bhāvibhūtayostarhi yadi svarūpasya sphuraṇam, vartamānataiva syāt / atha svarūpasannihitaṃ jñānameva tadākāramiti nirālambanaṃ niyamena / tadapi nāsti / yasmādasannihite 'pyarthe bhāvanābalāt taddeśakālākārānukāri vijñānaṃ kathamanālambanam / tathātvenādhyavasāyācca, adhyavasitakālaviśiṣṭasyaiva satyasvapnavattasya prāpteḥ / yad bhāṣyam yathā sa dṛṣṭaḥ śaradādikālayukta stathā tasya na bādhitatvam / tatkālayuktastu na tena dṛṣṭa stathāpratītāvapi nāsti doṣaḥ // jñānamātrasya tu tattvataḥ sphuraṇācca na vartamānatāprasaṅgaḥ saṅgataḥ / tathā kṣaṇikatvapakṣe 'pi ekatvādhyāropasāmarthyānna vyavahārikaṃ prati pramāṇasya kācit kṣatiriti śāstre prapañcitam / yadapi kiñcedamapi vaktumucitamityādyārabhya bhāvanābalajasyānumānapūrvakatve 'pi pratyakṣapūrvakatve 'pi vyabhicārābhidhānam, tadarthādapi bhāvanābalajasya sākṣādutpattisvīkārādapahastitam / yathendriyajasyāpi dvicandrādijñānasyārthādanutpatteraprāmāṇyam, arthendriyābhyāmutpattau tu prāmānyamevaṃ pramāṇapūrvakasyāpi bhāvanāmātrādutpannasyāprāmāṇyam, bhāvanārthābhyāmutpannasya tu prāmāṇyam / yadi yogijñānasyārthādutpattiḥ, pramāṇapūrvakatvāpekṣayā na kiñcatprayojanamiti ceta / na deśakālavastuviśeṣamapāsya sāmānyena sarvadikkālavartivastumātraṃ kṣaṇikanirātmakamityaniścaye mahāprayāsasādhyapuruṣāyuṣavyāpinyāṃ bhāvanāyāmeva pravṛtterabhāvāt / na ca hāliko havyāśanamanumāya sphuṭīkarotiyena pratyakṣāntaratvaprasaṅgaḥ / asāmarthyavaiyarthyābhyāṃ tadasaṃbhavapratipādanāt / yadapyuktaṃ yogino jñānamindriyajñānādabhinnaṃ bhinnaṃ vā / tatra prathamapakṣe tāvanna vastudoṣaḥ / tādṛkpuruṣaviśeṣasya siddhatvāt / vyavasthādūṣaṇamapi nāsti / sādhyatayaiva tādṝgdaśāviśeṣasya lokātikrāntātiśayasya paramapuruṣārtharūpasya sādhanaviśeṣapratipādanāya pṛthagjanasādhāraṇendriyajñānād bhedena nirdeśāt / paramapuruṣārthaviṣayatvābhāvādeva ca rasāyanādisaṃskārajasyāpi jñānasya na pratyakṣāntaratā / bhedapakṣe 'pi na tāvat stharyetarasphuraṇakṛtopālambhasaṃbhavaḥ / indriyajñānenāpi vastu (#nibandh 23#) sarvātmanā gṛhṇatā truṭyadrūpasyaiva grahaṇāt / adhyavasāyo hi pūrvaṃ durllabhaḥ idānīṃ tu bhāvanābalanirdalitāvidye cittasantāne so 'pīndriyajñānena janyata iti viśeṣaḥ / nanu yogino manovijñānendriyajñānābhyāṃ paśyata ākāradvayasphuraṇaprasaṅga iti cet / satyam / satyajñānākārastāvad vastuno na bhinnadeśo 'nyatarabhrāntiprasaṅgāt / atastāvākārāvapratimau kayā gatyā spharata iti ko nirṇetuṃ kṣamaḥ / yadāha acintyā yogināṃ gatiriti / sarvathā tu na yogijñānasya kṣatiriti siddham / tadevaṃ kāraṇānupalambhādapi na sarvajñatābhāvaḥ / nanu yadi nāma yuṣmadabhimatasyānumānasya na bādhakam, tathāpyastyevānumānaṃ bādhakam / tathā hi śakyamidamabhidhātum sugato 'sarvajñaḥ / jñeyatvāt, prameyatvāt, sattvāt, puruṣatvāt, vaktṛtvāt, indriyādimattvādityādi / rathyāpuruṣavat / tathā ca bṛhaṭṭīkā yasya jñeyaprameyatvavastusattvādilakṣaṇāḥ / nihantuṃ hetavaḥ śaktāḥ ko nu taṃ kalpayiṣyati // kārikāpi pratyakṣādyavisaṃvādi prameyatvādi yasya ca / sadbhāvavāraṇe śaktaṃ ko nu taṃ kalpayiṣyati // atrocyate / kimete jñeyatvādayaḥ sarvajñatvena sākṣādviruddhāḥ paramparayā vā / aviruddhavidhāne pratiṣedhāyogāt / sa ca sākṣād virodha parasparaparihārasthitilakṣaṇo vā, bhāvābhāvavat; sahānavasthānalakṣaṇo vā, dahanatuhinavaditi / na tāvadādyaḥ pakṣaḥ / yadvyavacchedanāntarīyako yasya paricchedastayoreva parasparaparihārasthitilakṣaṇo virodhaḥ / na ca jñeyatvādi sarvajñatvavyavacchedena sthitam / kiṃ tarhi / ajñeyatvādivyavacchedena / tathā sarvajñatvamasarvajñatvavyavacchedena, na tu jñeyatvavyavacchedena / nāpi dvitīyo virodhaḥ / yasya hyavikalakāraṇasya bhavato yatsannidhānādabhāvastayoreva sahānavasthānalakṣaṇo virodhaḥ / na ca sarvajñatvaṃ prāk pravṛttamavikalakāraṇaṃ dṛṣṭaṃ yena paścājjñeyatvādisadbhāve nivartata iti syāt / tathātve sati deśādiniṣedya eva bhavenna tu sarvathoccheda iti / na ca paramparayā virodhaḥ / sa hi bhavan niṣedhyasya sarvajñatvasya vyāpakaviruddhatvāt, kāraṇaviruddhatvāt, kāryaviruddhatvāt, svabhāvaviruddhakāryatvāt, (#nibandh 24#) vyāpakaviruddhakāryatvāt, kāraṇaviruddhakāryatvāt, kāryaviruddhakāryatvāt, svabhāvaviruddhavyāptatvāt, vyāpakaviruddhavyāptatvāt, kāraṇaviruddhavyāptatvāt, kāryaviruddhavyāptatvād vā bhaved / tatra sarvajñatvasyāsattvāt, vyāpakakāraṇakāryāṇāmasiddhestadviruddhakāryavyāpyābhāvāt na prameyatvādayaḥ sarvajñatvena paramparayāpi viruddhāḥ / nanu vaktṛtvaṃ virudhyata eva sarvaviṣayanirvikalpajñānaviruddhavikalpakāryatvād vaktṛtvasya / naitad yuktam / savikalpāvikalpayoryugapadavṛttervikalpakatvena sarvajñasyāvirodhāt / kastarhi pṛthagjanādasya bheda iti cet / ucyate / yathā māyākāro nirmitāśvādiviṣayaṃ vijñānaṃ nirviṣayatvena niścinvannabhrāntaḥ, tadanyasmācca śreṣṭhaḥ, tathā bhagavānapi śuddhalaukikavikalpasammukhībhāve 'pi na bhrānto nāpi pṛthagjanasamāna iti / tataśca nirvikalpakasarvajñajñānavikalpayorvirodhābhāvād vaktṛtvaṃ sarvajñatvena sahāviruddhameva // etenaidapi nirastam yadāha kāśikākāraḥ, samādhervyutthāyopadekṣyata iti cet / na / vyutthitasya hyabhilāpinī pratītibhrāntabhāṣitamapramāṇaṃ bhavediti // yadapyuktaṃ bṛhaṭṭīkāyām yadā copadiśedekaṃ kiñcitsāmānyavaktṛvat / ekadeśajñagītaṃ tanna syātsarvajñabhāṣitam // tadapi nirastam, vikalpenaikasya kasyacidāmukhīkṛtvopadeśe 'pi nirvikalpena sarvamavabudhyamānasya vacanānāṃ sarvajñabhāṣitatvādeva // yatpunaḥ kārikāyāmuktam sānnidhyamātratastasya puṃsaścintāmaṇeriva / niścaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ // evamādyucyamānaṃ hi śraddadhānasya śobhate / kuḍyādiniḥsṛtatvāttu nāśvāso deśanāsu naḥ // kinnu buddhapraṇotāḥ syuḥ kiṃvā kaiściddurātmabhiḥ / adṛśyairvipralambhārtha piśācādibhirīritāḥ // bṛhaṭṭīkāyāmapi tasmin dhyānasamādhisthe cintāratnavadāsthite / niścaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ // tābhirjijñāsitānarthān sarvān jānanti mānavāḥ / hitāni ca yathāyogaṃ kṣipramāsādayanti te // (#nibandh 25#) ityādi kīrtamānaṃ tu śraddadhānasya śobhate / vayamaśraddadhānāstu ye yuktīrarthayāmahe // kuḍyādiniḥsṛtānāṃ ca na syādāptopadiṣṭatā / viśvāsaśca na tāsu syātkenaitāḥ kīrtitā iti // kinnu buddhapraṇītāḥ syuḥ kiṃ vā brāhyaṇavañcakaiḥ / krīḍadbhirupadiṣṭāḥ syurdūrasthapratiśabdakaiḥ // kiṃ vā kṣudrapiśācādyairadṛṣṭaiḥ parikalpitāḥ / tasmānna tāsu viśvāsaḥ kartavyaḥ prājñamānibhiḥ // etadapyanabhyupagamenaiva nirastam / śuddhalaukikavikalpasaṃmukhībhāvenaiva tasya deśakatvābhyupagamāditi // atha vā yathā cakrasyoparate 'pi daṇḍapreraṇāvyāpāre pūrvāvegavaśād bhramaṇam / evaṃ bhagavati pratyastamitasamastavikalpajāle 'pi sthite yadi pūrvapraṇidhānāhitasatatānābhogavāhinī deśanā syāttadā ko virodhaḥ / vivakṣābhāve kathaṃ vacanapravṛttiriti na vaktavyam / tadabhāve 'pi nidrāṇasya tattatpravyaktavacanasandarśanāt / vacanamātrasya vivakṣayā vyāpterabhāvāt / tasmād yathā pūrvābhyāsato jhaṭiti prabodhitasyāriṇā prahārādidānenānurūpa eva prakramaḥ śastroddharaṇādikaḥ, tathā sarvavedinopi sakalāḥ kalāḥ ityanākulam / yadāhālaṅkāraḥ śatrusānnidhyamātreṇa pravartante 'vikalpataḥ / prāgeva tannirākāriprakramāḥ kopanirmitāḥ // yatpunaruktam piśācādikṛtaśaṅkayā nātrāśvāsaḥ satāṃ yukta iti / tadasaṅgatam, yataḥ saṃbhinnālāpahiṃsādikutsitārthopadarśanam / krīḍāśīlapiśācādeḥ kāryaṃ tāsu na vidyate // pramāṇadvayasaṃvādi mataṃ tadviṣaye 'khile / yasya bādhā pramāṇābhyāmaṇīyasyapi nekṣate // yathātyantaparokṣe 'pi na pūrvāparabādhitam / karuṇādiguṇotpatteḥ sarvapuṃsāṃ pravartakam // sarvānuśayasaṃdohapratipakṣābhidhāyakam / nirvāṇanagaradṣvārakapāṭapuṭabhedanam // (#nibandh 26#) taccet krīḍanaśīlānāṃ rakṣasāṃ vā vaco bhavet / ta eva santu saṃbuddhāḥ sarvatallakṣaṇasthiteḥ // na ca nāmni vivādaḥ / na ca nāmanivṛttau vastu nivartate / pratyuta vedasyaiva krīḍanaśīlapiśācādipraṇītatvaṃ yuktaṃ saṃbhāvayitum / yena gośavādiṣu yogeṣvagamyāgamanādayo 'satyasamudācārāḥ saṃprakāśitāḥ / lokaprasiddhiśca trayo vedasya kartāro munibhaṇḍaniśācarāḥ / iti alamatinirbandhena // nanu sarvajñatvaṃ vītarāgaditvena vyāptamiṣyate / tadviruddhaṃ ca rāgādiyogitvam, tatkāryaṃ ca vacanam / tadetad vyāpakaviruddhakāryabhūtaṃ vacanaṃ sarvajñābhāvaṃ sādhayati paramparayā viruddhatvāditi cet / na / rāgādīnāṃ vacasaśca kāryakāraṇabhāvāsiddheḥ / tathā hi vacanaviśeṣo rāgādikāryam, yo rāgeṇaiva janitaḥ, vacanamātraṃ vā / tatra na tāvat prathamaḥ pakṣaḥ / tādṛśasya vacanasya niścayopāyāsaṃbhavāt / asabhyamaithunācāraprakāśakaṃ vacanaṃ tatkāryamiti cet / na / abhiprāyasya durlakṣyatvāt / virakto 'pi raktavacceṣṭate, rakto 'pi viraktavadityabhiprāyo durbodhaḥ / tataśca viśiṣṭavyavahārasya sāṃkaryeṇa na tatraikāntena rāgānumānaṃ yujyate / nāpi vacanamātraṃ rāgādikāryam / asaṃmukhībhūtarāgādayo 'pi hi svābhimatadevatāstutividhāne mātrādigurujanasaṃbhāṣaṇādau ca vacanamātramuccārayantaḥ samupalabhyante / na ca yadyadabhāve bhavati tasya tatkāryatocyate, atiprasaṅgāt / rāgādiyogyatā tarhi vacasaḥ kāraṇam, tayā vinopalakhaṇḍalādau vacanasyādarśanāditi cenna / karaṇaguṇavaktukāmate hi vacanasya hetuḥ / tadabhāvādevopalakhaṇḍalādau nivartate, na rāgādiyogyatāyā abhāvāt / yadi kāraṇaguṇādisakalatadanyakāraṇabhāve 'pi rāgādi yogyatābhāvānnotpadyate vacanamiti sidhyettasyāḥ kāraṇatvam / upalakhaṇḍalādau tu vaktukāmatā nāsti / tatkathaṃ tatkāraṇatvaṃ vacasāmiti / evaṃ tarhi vaktukāmataiva rāgo 'stu / iṣṭatvānna kiñcid bādhitaṃ syāt, nāmni vivādābhāvāt / paramārthataḥ punarnityasukhātmātmīyadarśanākṣiptaṃ sāśravaviṣayaṃ cetaso 'bhiṣvaṅgaṃ rāgamāhuḥ / niṣpannasarvasampattervivakṣāpi na yujyata iti cet / adoṣo 'yam, parārthatvādvivakṣāyāḥ / vītarāge 'rthāsaṅgābhāvāt kathaṃ parārthāpi pravṛttiriti cet / na / āsaṅgamantareṇa karuṇayāpi pravṛtteḥ / saiva rāga iti cet / iṣṭatvādadoṣaḥ / rāgasya tu svarūpamuktam / kāruṇikasyāpi niṣphalārambho na yukta iti cet / na / parārthasyaiva phalatvāt / iṣṭalakṣaṇatvāt phalasyeti yatkiñcidetat / (#nibandh 27#) nanu nirvikalpasya bhagavataḥ kathaṃ tasyāmavasthāyāṃ karuṇāsaṃbhavaḥ / duḥkhavikalpaprabhavā hi karuṇetyanvayavyatirekābhyāmanyatvena niścitam / tataśca kāraṇābhāvāt kathaṃ kāryasaṃbhava iti cet / na / yathā kumbhakāranivṛttāvapi svasantānamātrabhāvinī ghaṭādisthitistathotthāpakavikalpābhāve 'pi sama(na) ntarapratyayabalādanālambanakaruṇāpravṝtteravāryatvāt / yadāhurguravaḥ sattāropakṛto 'pi bhāvanavaśāt kāṭhinyamāpattathā śaithilye 'pi yathāsya duḥkhahataye sāndrastathaiva śramaḥ / utpāde tu phalasya hetuniyamo no tu prabandhasthitau tasmād duḥkhadṛśaḥ kṣaye 'pi vilasanmaitryādaye 'smai namaḥ // etenaitadapi nirastaṃ yadāha kārikāyām rāgādirahite cāsmin nirvyāpāre vyavasthite / deśanānyapraṇītaiva syādṛte pratyavekṣaṇāt // nanu yadi nāmaivaṃ vaktṛtvaṃ sarvajñatvena sahāviruddhaṃ dehendriyabuddhyādiyogitvaṃ tu viruddhameva / sarvajñatāvyāpakavītarāgatvaviruddharāgādikāraṇatvāddehādīnām / tataśca pratiṣedhyavyāpakaviruddhakāraṇopalambhāt sarvajñābhāva iti cet / ucyate / dehādīnāṃ hetutve 'pi naiṣāṃ kevalānāṃ sahakārimātrāṇāmātmābhiniveśalakṣaṇopādānakāraṇavikalānāṃ rāgādijanakatvamityagamakā eva dehādayaḥ sarvajñābhāvasya / tasmāj jñeyatvādīnāmapyasāmarthyānna paraparikalpitānumānato 'pi sarvajñābhāvaḥ / nāpi svavikalpitaṃ śābdādikaṃ bhagavato bādhakam / tathā hi yadyapi teṣāṃ sati prāmāṇye 'numāna evāntarbhāvaḥ, anantarbhāve cāprāmāṇyameveti sthūlaṃ dūṣaṇamasti, tathāpi tatprāmāṇyamabhyupagamyāpi brūmaḥ / yattāvat pauruṣeyavacanaṃ tadapramāṇameva bhavatām / na ca vaidikaṃ kiñcidvacanaṃ sarvanarāsarvajñatvapratipādaka mupalabhyate / pratyuta nimittanāmni śākhāntare sphuṭatarameva sarvajñaḥ pratipāditaḥ / tathā hi sa vetti viśvaṃ na ca tasya vettā ityādinā ca sarvajño vede pratipāditaḥ // nāpyupamānāttadabhāvaḥ sidhyati / tathā hi smaryamāṇameva gavādivastu purovartigavayādisādṛśyopādhi gavādyupādhi vā sādṛśyamupamānena pratīyata iti sthitiḥ / na ca sarvajñasantānavartīni cetāṃsi kenacit sarvajñenānubhūtāni yataḥ smaraṇena viṣayīkriyeran, paracittavitterayogāt // (#nibandh 28#) yat punaruktaṃ kumārilena narān dṛṣṭvā tvasarvajñān sarvānevādhunātanān / tatsādṛśyopamānena śeṣāsarvajñaniścayaḥ // tadapyayuktam, adhunātanasarvanarāsarvajñatvāniścayāt / niścaye cātmanyeva sarvajñatvābhyupagamaprasaṅgāt / nāpyarthāpattirbādhikā / yato dṛṣṭaḥ śruto vārtho 'nyathā nopapadyata iti adṛṣṭārthaṃparikalpanamarthāpattirucyate / na cāsarvajñatvamantareṇa sarvanareṣu kaścidartho dṛṣṭaḥ śruto vā nopapadyate yatastadarthāpattyā parikalpyeta / nanu saṃsārasya tāvadanāditvaṃ pramāṇena pratītam / tacca na sarvajñena jñāyate, tajjñānāvadheḥ parastādasattve 'nāditākṣatiprasaṅgāt, tadanyathānupapadyamānaṃ sarvabhāvānāmanāditvaṃ sarvajñābhāvaṃ sādhayatīti cet / ucyate / upayuktasarvajñāpekṣayā tāvadidamadūṣaṇam / tasyānāditvājñāne 'pi upayuktasarvajñatvāvyāhateḥ / sarvasarvajñasyāpyabhāve sādhye 'samartheyamarthāpattiḥ / tathā hi yathā saṃsārasyānāditve pūrvapūrvavastusattāyā anavadhitvaṃ tathā sarvajñajñānasyāpi pūrvapūrvavastusattāvyāpakatvenānavadhiprasaratā iti / ajñātasyaikasyāpi vastuno 'navasthiteḥ / satyapi sarvajñe 'nāditvamupapadyamānaṃ na sarvajñābhāvamākṣipati / tataścārthāpattirapi na sarvajñasya bādhikā / na cābhāvapramāṇabādhyaḥ sarvajñaḥ / pramāṇapañcakanivṛttirabhāvapramāṇamiṣyate / tatra nivṛttiriti prasajyavṛttyā pramāṇānutpattimātramabhipretam, atha vā paryudāsavṛttyā vastvantaram, vastvantaramapi jaḍarūpaṃ jñānarūpaṃ vā, jñānamapi jñānamātram, ekajñānasaṃsargivastujñānaṃ veti vikalpāḥ / tatra na tāvannivṛttimātrabhāvapramāṇamupapadyate / tatkhalu nikhilaśaktivikalatayā na kiñcit / yacca na kiñcit tatkathaṃ prameyaṃ paricchindyāt, tadviṣayaṃ vā vijñānaṃ janayet, pratītaṃ vā tatkathamiti sarvamandhakāranartanam / yathoktam na hyabhāvaḥ kasyacitpratipattiḥ pratipattiheturvā / tasyāpi vā kathaṃ pratipattiriti / nāpi vastvantaratāpakṣe jaḍarūpaḥ pramāṇābhāvaḥ saṃgacchate, tasya prameyaparicchedāyogāt / paricchedasya jñānadharmatvāt / nāpi jñānamātrasvabhāvo 'bhāvaḥ / deśakālasvabhāvaviprakṛṣṭasyāpi tato 'bhāvaprasaṅgāt / tadapekṣayāpi vijñānamātratvāt tasya / athaikajñānasaṃsargisvabhāvo 'numanyate, tadā kṣatamabhāvapramāṇapratyāśayā, adhyakṣaviśeṣasyaivābhāvapramāṇanāmakaraṇāt / tasya cāsmābhirdṛśyānupalambhākhyasādhanatvena svīkṛtatvāt / dṛśyānupalambhaśca bhagavadabhāvasādhane 'samartha iti pūrvamevāveditam / (#nibandh 29#) kiṃ ca, kaḥ punarayaṃ pramāṇābhāvo 'bhimato bhavatām / svapramāṇagaṇanivṛttiratha sarvaprāṇigaṇapramāṇanivṛttiḥ / tatra svapramāṇagaṇanivṛttirvyabhicāriṇī, tasyāṃ satyāmapi vyavahitasyārthasyāna pahnavatvāt / parapramāṇanivṛttistvasarvavido 'siddhā / yadāha sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī / vindhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ // iti // tadevaṃ nābhāvapramāṇato 'pi sarvajñaniṣedha iti sthitam // nanu tathāpi sadvyavahārārthaṃ sādhakamapyasya na vidyate / tathā hi sarvavido 'tīndriyatvāt na tāvadasmadādipratyakṣamasya sādhakam / yathā cāsmābhirasau nopalabhyate tathāsmajjātīyairapyapratyakṣasvabhāvaniyamāt / na cāyaṃ kālāntare 'bhūditi ca kalpanā yujyate / yathā hi kālatvādidānīntanakālavaditi anenānumānena nirākartuṃ śakyate, na tathā sādhayitum / kārikā sarvajñakalpanā tvanyairvede vāpauruṣeyatā / tulyavat kalpyate yena tenedaṃsaṃpradhāryate // sarvajño dṛśyate tavannedānīmasmadādibhiḥ / nirākaraṇavacchakyā na cāsīditi kalpanā // iti // nāpyanumānataḥ sarvajñasiddhiḥ / tatpratibaddhaliṅgāniścayāt / kiṃ ca sarvajñasattāsādhane sarvo hetuḥ trayīṃ doṣajātiṃ nātivartate asiddhatvaṃ viruddhatvamanaikāntikatvaṃ ceti / tathā hi sarvajñe dharmiṇi kriyamāṇe na taddharmo hetuḥ siddhaḥ / tasyaiva dharmiṇaḥ sādhyatvenāsiddhatvāt / siddhau vā vaiyarthyaprasaṅgāt / asarvajñe dharmiṇi na sarvajñasiddhiḥ / hetoḥ sarvajñaviparītasādhanatvena viruddhatvāt / nāpi sarvajñāsarvajñadharmo hetuḥ / tasyānaikāntikatvāt / tasmānnānumānato 'pi sarvajñasiddhiḥ / kārikā dṛṣṭo na caikadeśo 'sti liṅgaṃ yo vānumāpayet / iti // nāpyāgamagamyaḥ / āgamo hi dvividhaḥ pauruṣeyo nityaśca / tatra pauruṣeyopyāgamaḥ tadīyo vā tatra pramāṇam, narāntarapraṇīto vā / na tāvattadīyaḥ / anyo 'nyasaṃśrayāpatteḥ / tathā hyāgamasya sarvajñoktatve prāmāṇyam / asya ca prāmāṇye satyasmāt sarvajñasiddhiriti / narāntarapraṇītastu pramāṇatvenānabhimata evetyato 'pi na sarvajñasiddhiḥ // (#nibandh 30#) kiṃ ca sarvajñapraṇītādvacanāt sarvajñasiddhau kimaparāddhaṃ svavacanena yenāto 'pyasau na gamyeta / nāpi nityāgamagamyaḥ sarvajñaḥ, tathāvidhasya sarvajñapratipādakasya nityāgamasyābhāvāt / yaccopaniṣadādau sarvajñapratipādakavākyaṃ tasyānyārthatvaṃ draṣṭavyam / na ca nityavākyasyānityasarvajñatvapratipādakatvam, nirviṣayatvaprasaṅgāt / kiṃ ca yadyaṅgīkṛto nityāgamaḥ, kiṃ sarvajñakalpanayā, nitya evāgamo dharme pramāṇaṃ bhaviṣyati / kārikā na cāgamena sarvajñastadīye 'nyonyasaṃśrayāt / narāntarapraṇītasya prāmāṇyaṃ gamyate katham // na cāpyevaṃ paro nityaḥ śakyo labdhumihāgamaḥ / dṛṣṭaścedarthavādatvaṃ tatpare syādanityatā // āgamasya ca nityatve siddhe tatkalpanā vṛthā / yatastaṃ pratipatsyante dharmameva tato narāḥ / bṛhaṭṭīkāpi na cāgamavidhiḥ kaścinnityaḥ sarvajñabodhakaḥ / ityādi saptacatvāriṃśat ślokāḥ saprapañcametamarthaṃ pratipādayanti / tadevamāgamato 'pi na sarvajñasiddhiḥ / nāpyupamānapramāṇasamadhigamyaḥ / upamānaṃ hi sadṛśagrahaṇanāntarīyakapravṛttika masannikṛṣṭārthagocaram / yathā gavayagrahaṇadvāreṇa goḥ smaraṇam / na ca sarvajñasadṛśaḥ kaścidasti / kārikā sarvajñasadṛśaṃ kañcid yadi paśyema samprati / upamānena sarvajñaṃ jānīyāmastato vayam // nāpyarthāpattitaḥ sarvajñasiddhiḥ / dṛṣṭaḥ śruto vārtho 'nyathā nopapadyate iti adṝṣṭārthaparikalpanamarthāpattilakṣaṇam / na cātra pramāṇapratītaṃ kiñcid vastvasti yatsarvajñamantareṇānupapadyamānaṃ tatsattāmupanayet / tannārthāpattirapi sarvajñasādhanī / na ca pramāṇapañcakābhāvasvabhāvādabhāvapramāṇādasya siddhiḥ, vastvabhāvasādhanatvādasya / pratyutāyamevāsyābhāvaṃ sādhayatīti pratipāditam / yadapīdaṃ kārikābṛhaṭṭīkayorekaṣaṣṭyā ślokaiḥ sarvajñasiddhaye bauddhasya sādhanamāśaṅkaya dūṣitaṃ tadapi ghṛṇākaramiti granthavistarabhayānna likhitam / (#nibandh 31#) tathā hyetāni kila saugataiḥ sarvajñasādhanāya sādhanānyabhidhīyante sarvajño 'stīti satyam, sarvajñoktatvāt, dharmābhyupadeśakatvāt, buddhaḥ sarvajña iti cirapravṛttadṛḍhasmṛteḥ, prathamataramaśeṣaśiṣyajanavargasyānekavidhacittacaittādiparijñānāt, sakalapadārtharāśitattvopadeśāditi // tasmāt sthitametat nātīndriyadarśī sākṣādasti, api tu nityavacanadvāreṇaiva tasya darśanamiti / tadevaṃ sarvathā sarvajñasādhakapramāṇāsabhavādayukto bauddhānāṃ sarvajñe sadvyavahāra iti // atrocyate / anumānādanyato 'siddhau siddhasādhanam / anumānādapītyasiddham, anumānasya pūrvamuktatvāt / tatpratibaddhaliṅgāniścayādityādidūṣaṇaprabandho 'pi prativyūḍha ityupayuktasarvajñastāvat trailokyālokaḥ siddhaḥ / sarvasarvajñapakṣe 'pīdaṃ sādhanam / yatpramāṇasaṃvādiniścitārthavacanaṃ tatsākṣātparamparā(vā) tadarthasākṣātkārijñānapūrvakam / yathā dahano dāhaka iti vacanam / pramāṇasaṃvādi niścitārthavacanaṃ cedam / kṣaṇikāḥ sarvajñasaṃskārā ityarthataḥ kāryahetuḥ / nāsyāsiddhiḥ, sarvabhāvakṣaṇabhaṅgaprasādhanādasya vacanasya satyārthatvāt / nāpi virodhaḥ, sapakṣe bhāvāt / na cānaikāntikaḥ, vacanamātrasya saṃśayaviparyāsapūrvakatve 'pi pramāṇaniścitārthavacanasya sākṣātpāramparyeṇa tadarthasākṣātkārijñānapūrvakatvāt / anyathā niyamena pramāṇasaṃvādāyogāt // ayaṃ ca bhāṣyakārīyaḥ sarvasarvajñaprasādhakaprayogaḥ paṇḍitajitāribhiḥ prapañcita iti tata eva pracayato 'badhārya iti / daurvāraprativādivikramamanādṛtya pramāprauḍhitaḥ sarvajño jagadekacakṣurudagādeṣa prabhāvo 'tra ca / saṃbuddhasthitimedinīkulagirerasmadguroḥ kintvayaṃ saṃkṣepo mama ratnakīrtikṛtinastadvistaratrāsinaḥ // viśvamastu śubhādasmād yathecchaṃ ratimanmathaḥ / mañjuvajraśca paryante tatpādaṃ satphalapradam // ahañca mañjuvajraḥ syāṃ mañjughoṣo 'tha mañjuvāk / mañjuśrīrva(ā) dirāṇmañjukumāro jinadhūrdharaḥ // // sarvajñasiddhiḥsamāptā // (#nibandh 32#) // 2 // // īśvarasādhanadūṣaṇam // oṃ namastārāyai / sūktaratnāśrayatvena jitaratnākarādidam / gurorvāgambudheḥ smartuṃ kiñcidākṛṣya likhyate // rītiḥ sudhānidhiriyaṃ sattame madhyavartini / vidveṣiṇi viṣajvālā kiñcijjñe tu na kiñcana // ihaite naiyāyikādayo vivādapadasya kṣitidharādeḥ svarūpopādānopakaraṇasaṃpradānaprayojanavibhāgapravīṇaṃ sarvajñatādiguṇaviśiṣṭaṃ puruṣaviśeṣamicchanti / yadāhuḥ eko vibhuḥ sarvavidekabuddhisamāśrayaḥ śāśvata īśvarākhyaḥ / pramāṇamiṣṭo jagato vidhātā svargāpavargārthibhirarthanīyaḥ // iti // sa ca kathaṃ sidhyatīti paryanuyuktāḥ sādhanamidamācakṣate / vivādādhyāsitaṃ buddhimaddhetukam / kāryatvāt / yat kāryaṃ tadbuddhimaddhetukam / yathā ghaṭaḥ / kāryaṃ cedam / tasmād buddhimaddhetukamiti / hetoḥ parokṣārthapratipādakatvamanubhūteṣu hetvābhāseṣu na śakyamāvedayitum / hetvābhāsāśca pañca / yathoktam savyabhicāraviruddhaprakaraṇasamasādhyasamātītakālā iti / tatra na tāvadayaṃ sādhyasamo hetuḥ / asiddho hi sādhyasamaḥ kathyate / sa ca saṃkṣepato vibhajyamāno dvidhā vyavatiṣṭhate / āśrayāsiddhatvād vāsiddho yathā surabhi gaganāravindamaravindatvāditi / satyapi cāśraye pramāṇena saṃbandhāsiddherasiddho (#nibandh 33#) yathā anityaḥ śabdaḥ sāvayavatvāditi / na cābhyāṃ prakārābhyāṃ prastutasya hetorasiddhirasti / kṣmāruhādau dharmiṇi pramāṇasamadhigate kāryatvasya sādhanasya pramāṇapratītatvāt / cirotpannaparvatādau ca dharmiṇi kāryatvaṃ sāvayavatvena hetunā boddhavyam / tad yathā vivādapadaṃ kāryam / sāvayavatvāt / yatsāvayavaṃ tat kāryam / yathā vastram / tathā cedam / tasmāt kāryamiti / nanu sāvayavatvena hetunā dravyāṇāmeva kāryatvaṃ sidhyati / na tu tatsamavetānāṃ guṇakarmādīnām / teṣāmavayavasaṃbandhābhāvāditi cet / satyam / teṣāṃ kāryaguṇāditvena hetvantareṇa kāryatvamadhigantavyam / tathā hi janmabhājo vivādādhyāsitanityetarasamavāyino guṇādayaḥ / kāryaguṇāditvāt / yo yaḥ kāryaguṇādiḥ sa sarvastathā, yathā ghaṭādirūpādiḥ / tathā caite / tasmājjanmabhājaḥ / iti / kāryatvaṃ ca na svakāraṇasamavāyaḥ, sāmānyaviśeṣo vā boddhavyaḥ, yenāsya pradhvaṃsāvyāpakatvād bhāgāsiddhatā syāt, kiṃ tu kāraṇādhīnasvarūpamātram / tacca śabdādiṣviva pradhvaṃsādāvapi pratyakṣeṇādhigatamiti na tāvadayamasiddho hetuḥ / nāpi viruddhaḥ / tathā hi yo vipakṣa eva vartate sa khalu sādhyaviparyayavyāpteḥ sādhyaviruddhaṃ sādhayan viruddho 'bhidhīyate / yathā nityaḥ śabdaḥ kṛtakatvāditi / na cāyaṃ tathā, prasiddhakartṛkeṣu ghaṭādiṣu sapakṣeṣu sadbhāvadarśanāt / nanu buddhimatpūrvakatve sādhye siddhasādhanam / abhimataṃ hi pareṣāmapi karmajatvaṃ kāryajātasya, karmaṇaśca cetanātmakatvāt, cetanāhetukatvādvā / taddhetukatvaṃ ca jagataḥ / sarvajñapūrvakatve tu sādhye vyāptiḥ svapne 'pi nopalabddhā / dṛṣṭāntaśca sādhyahīnaḥ, kulālādīnāmasarvajñatvāt / viruddhatā ca hetorasarvajñapūrvakatvenaiva kumbhādau kāryatvasya vyāpterupalabdheḥ / na copalabdhimatpūrvakatvamātraṃ sādhanaviṣayaḥ, tadviśeṣasya tu sarvajñapūrvakatvasyātadviṣayasyāpi tataḥ siddhiriti sāmpratam / tathā hi yadyasau viśeṣo na sādhanaviṣayaḥ kathamatastatsiddhiḥ, siddhaṃ vā kathamaviṣayaḥ, viṣayaścet kathamananvayadoṣaṃ na spṛśediti cet / ucyate / sāmānyamātravyāptāvapi antarbhāvitaviśeṣasya sāmānyasya pakṣadharmatāvaśena sādhyadharmiṇyanumānāt viśeṣaviṣayamanumānaṃ bhavatyeva / itarathā sarvānumānocchedaprasaṅgāt / (#nibandh 34#) tathā hi vahnayanumānamapi na sāmānyamātraviṣayam, tasya prāgeva siddhatvāt / nāpi tadviśiṣṭagirigocaram vahnitvasāmānyasya tatsambandhābhāvena tadviśeṣaṇatvānupapatteḥ / itarathā gotvasamavāyādiva gāvaḥ śābaleyādayaḥ parvato 'pi vahnitvasamavāyād vahniḥ prasajyeta / astyeva girervahnitvena saṃyuktasamavāyaḥ saṃbandha iti cet / tarhi nāpratipadya parvatasaṃyuktaṃ vahniviśeṣamasau śakyapratipattiriti vahniviśeṣasyāpyananumānam / tathā cānanvayadoṣaprasaṅgaḥ / indriyānumāne 'pyayameva nyāyo draṣṭavyaḥ, yathendriyalakṣaṇakaraṇaviśeṣasiddhiḥ / tathā hi tatrāpi nendriyakaraṇikā kācit kriyopalabdhā / na khalu cchidādyāḥ kriyā indriyasādhanā, vraścanādīnāmanindriyatvāt / na ca vraścanādisādhanā saṃbhavati rūpādiparicchittilakṣaṇā kriyā / tasmād yathā kriyātvasāmānyasya karaṇamātrādhīnatvavyāptatve pakṣadharmatāvaśādindriyalakṣaṇakaraṇaviśeṣasiddhistathehāpi satyapi kāryatvasyopādānopakaraṇasaṃpradānaprayojanajñakartṛmātravyāptatve 'pi vivādādhyāsiteṣu pakṣadharmatāvaśādupādānādyabhijñasāmānyasyākṣiptaviśeṣasyaiva siddhiḥ / anyathā sāmānyasyāpi vyāpakābhimatasya na siddhiḥ syāt, nirviśeṣasyāsaṃbhavadviśeṣasya vā tasyānupapatteḥ / asarvajñasya cātrādṛṣṭādibhedavijñānarahitasyādhiṣṭhātṛbhāvāsaṃbhavāt sarvajñātmaka eva viśeṣo balādāpatati / nanūpādānādyabhijñakartṛ mātreṇevāsarvajñatvadehitvādibhirapi vyāptiraśakyaparihārā, vyabhicārādarśanasya samānatvāditi cet / na sarvajñatvāsarvajñatvayordehitvādehitvayorvā kāryotpattāvanupayogāt / na hi sārvajñyaṃ kartṛṇāṃ yogyatāmupasthāpayati, asarvajñebhyaḥ kumbhakārādibhyaḥ kumbhādīnāmaprasavaprasaṅgāt / nāpyasārvajñyaṃ kumbhakārādeva keyūrādīnāmapyutpattiprasaṅgāt / tathā na dehitvaṃ kāryotpattāvupayogi kumbhakārādeva keyūrādīnāmutpattiprasaṅgāt /nādehitvaṃ kumbhakārād ghaṭādīnāmanutpādaprasaṅgāt / tataśvopādānādyabhijñapuruṣapūrvakatvameva kāryatvasya vyāpakam / tadeva ca buddhimatpuruṣapūrvakatvaśabdavācyam / tena yadyapi buddhimatpūrvakatvamātraṃ vyāptiviṣayastathāpi tadviśeṣasya sarvajñatvasya pakṣadharmatābalāt pratilambha iti viśeṣaviṣayamanumānam / na coktadoṣaprasaṅgaḥ, tasya sādhyadṛṣdāntayordharmavikalpādutkarṣāpakarṣalakṣaṇaparyanuyogasya sarvānumānasādhāraṇyenānumānamātraprāmāṇyapratikṣepahetutvāt / etena yaduktaṃ kaṇikāyāṃ yadi kulālādīnāṃ katipayopakaraṇādijñānaṃ, na samastopakaraṇādijñatā, tarhi tenaiva nidarśanena īśvarasyāpi tadupakaraṇādimātrajñānam / tanmātrajñāne na sarvajñatāsiddhiḥ / katipayajño hi tathā sati syāt / na vā tanmātrajñānamapīśvarasya bālādivadityāha / vālonmattādīnāṃ svakāryaprayojanāparijñāne (#nibandh 35#) 'pi nirabhiprāyāṇāṃ tatra tatra pravṛttidarśanāt / na ca kulālādayo nidarśanam na vālādaya ityatra niyamaheturastīti tannirastam // īśvarasya hi katipayātīndriyopakaraṇādijñāne tatkāraṇasya sarvatra samānatvādaśeṣopakaraṇādijñatāyā durvāratvāt / kāraṇaṃ ca tajjñāne sattāmantareṇa nānyat, dharmādharmādīnāṃ laukikapratyāsattihetūnāṃ tatrāsaṃbhavāt / kāraṇābhede ca kāryābhedaḥ / anyathā katipayātīndriyajñānamapi na syāt / yathā hi kulālādistulyadarśanasāmagrīkeṣu nākiñcijjñāḥ tathātīndriyopakaraṇādiṣvapīśvaraḥ, sāmarthyasyāviśeṣāt / na ca bālonmattādinidarśanena katipayopakaraṇajñatāniṣedho yuktaḥ, bījadṛṣṭāntena buddhimanmātrasyāpi niṣedhābhidhānaprasaṅgāt / tasmād yathopādānādyabhijñasyāpi saṃbhavād bījādibhirna vyabhicārābhidhānam, tathā bālonmattādibhirapīti kulālādīnāmeva dṛṣṭāntatā yuktimatī, upādānādyabhijñabuddhivanmātrakāryatvayoḥ sādhyasādhanayostatra prasiddhatvāt / tathā jñānavadīśvarasya cikīrṣāprayatnaunityāvityatrāpi / yadabhihitam - nityau cet kimīśvarasya jñānena cikīrṣāprayatnopayoginā, tayornityatvāt, svotpādopayogānapekṣaṇādityādi / tadapyasāram / ajñātakartṛtvānupapatteḥ / jñānaṃ hi yatra cikīrṣāprayatnāvanityau tatra tāvupasthāpayadupakaraṇādikamupadarśayati / yatra tu tau nityau tatropakaraṇādikamupadarśayadapi saphalam / tasmāt satyapi cikīrṣāprayatnayornityatve saphalamīśvarajñānaṃ sākṣātkāryotpattāvanupayogyapi / ata eva ca so 'yamīdṛśo viśeṣo vicārāsahaḥ kathaṃ pakṣadharmatābalādapi sādhyadharmiṇyupasaṃhriyata ityādirapi pralāpa eva / īśvarajñānasyāvyāhatau sarvajñatāviśeṣasya durvāratvāt / yadabhihitam - prekṣāvatāṃ pravṛttiḥ prayojanavattayā vyāptā / na ceśvarasya prekṣāvato jagannirmāṇe prayojanamutpaśyāmaḥ, prāptanikhilaprāpaṇīyasya prāptavyābhāvāt / tadapi sāvadyam, tadabhiprāyasya durvodhatvāt, prayojanābhāvāsiddheḥ, vyāpakānupalabdheḥ, sandigdhatvāt / vicitrā hi puruṣamātrasya cetovṛttiḥ prāgeva viśvasya kartuḥ / prāptanikhilaprāpaṇīyasyāpi karūṇayāpi parārthapravṛttaḥ saṃbhāvyamānatvāt / na cāsya narakādinirmāṇapravṛttiḥ kāruṇikatāmupahanti, pratyuta pituḥ putragaṇḍapāṭanavṛttirivālpaduḥkhadānena prabhūtadāruṇaduḥkhāpanayanāt karuṇātiśayameva gamayati / prekṣāvatāmivāsyāpi niyatasthirapravṛttisiddheḥ prayojanānumitireva nyāyaprāptā // yaccedamudīritam - yadi hi sarvakāryāṇāmekaḥ kartā syāt tato 'jñasya (#nibandh 36#) tattvānupapatteḥ sarvajñatā syāt / atha punarekaikaṃ kāryamekaikena kartrā janyata iti yo yajjanayati sa tatkāraṇamātrajña eva na tu sarvajña iti / atrocyate / kāryaliṅgāviśeṣādekaḥ kartā saditi jñānāviśeṣāt sattaikatvavat / kutaścilliṅgādanumitasya vastuno nānātvasya liṅgāntarānumeyatvāt, nānātvamupapādayituṃ pramāṇāntaraṃ vaktavyam / yathātmanānātvamavasthāpayadbhiḥ sukhādi (bhirnānātva) vyavasthāpanamucyate / na ceha karturanekatvādhigame pramāṇāntaramasti / ekatve tu na pramāṇāntaramanveṣṭavyam, ekasya karturabhāve bahūnāṃ vyāhatamanasāṃ svātantreṇa parasparavirodhena mithaḥ svānukūlābhiprāyānavabodhena yugapatkāryānutpatiḥ, utpannasya vā vilopādiprasaṅgaḥ syāditi / ekatve tu siddhe sarvajñatāsiddhiravirodhinī / na ceścarasya sakalakṣetrajñasamavāyidharmādharmajñānakāraṇābhāvena tadajñānam, tatsamavetānāṃ jñānacikīrṣāprayatnānāṃ nityatvāt / na ca buddhitannityatvayoḥ kaścidvirodhaḥ / na ca buddheranityatāyāstatra tatropalabdherīśvarabuddherapi tathātvaṃ yuktam, rūpādīnāmapyanityānāṃ tatra tatropalabdhestoyādiparamāṇusamavetānāmapi rūpādīnāmanityatvaprasaṅgāt / parapuruṣasamavetadharmādharmādhiṣṭhānamapyasya yuktameva, saṃyuktasaṃyogisamavāyasya sambandhasya sadbhāvāt / saṃyuktāḥ khalvīśvareṇa paramāṇavaḥ, taiśca kṣetrajñāḥ, tatsamavetau ca dharmādharmāviti // tadevaṃ kaṇikāyāṃ vācaspaterīśvaradūṣaṇaṃ yathāsāramutthāpya vyudastamasmābhiḥ / aparaṃ ca busaprāyamanabhyupagamaprasiddhasiddhāntagrastamiha granthavistarabhayānna likhitam / tadevamabhimatasyaiva sarvajñatālakṣaṇasya viśeṣasya siddhernaiṣa viśeṣaviruddho hetuḥ / nāpi karmabhiḥ siddhasādhanamiti sthitam // na cānaikāntikaḥ / sa hi bhavannasādhāraṇo vā syāt, yathā nityā pṛthvī gandhavatvāditi; anupasaṃhāryo vā, yathā sarvaṃ nityaṃ prameyatvāditi; sādhāraṇo vā yathā nityaḥ śabdaḥ, asparśavattvāditi / tatra na tāvadādimau pakṣau, sapakṣasadbhāvadarśanena pratikṣiptatvāt / nāpyantimaḥ, adhigatakartṛnivṛttervyomādervipakṣād vyāvṛtterupalabdheḥ / nanu puruṣavyāpāramantareṇa tṛṇādīnudayamānānavalokayan lokaḥ kāryamātraṃ puruṣapūrvakamiti vyāptimeva na pratipadyata iti cet / evaṃ tarhi prasiddhānumānasthitirapi dattajalāñjaliḥ / tatrāpi hi vyāptipratītikāla eva vyāghrādiparyākulātidurgapradeśe vahnivyāpāramantareṇa dhūmaṃ puruṣavyāpāraṃ vinā pūrvaṃ siddhaṃ ghaṭaṃ vā vilokayan loko dhūmamātraṃ vahnipūrvakaṃ ghaṭamātraṃ vā puruṣapūervakamiti vyāptimeva na pratipadyata iti vaktuṃ śakyatvāt / (#nibandh 37#) tatra vahnipuruṣayordeśakālaviprakṛṣṭatvādapratikṣepa iti cet / yadyevaṃ tṛṇādāvapi puruṣasya svabhāvaviprakṛṣṭatvādapratikṣepa iti sarvaṃ samānamanyatrābhiniveśāt / puruṣavyāpārapūrvakatā tāvanna pratīyate tṛṇādīnām / sā ca puruṣasyādṛśyatvādasattvād vā na pratīyatām, kimanena vicāritena / sarvathā kiñcitkāryamapūrvapuruṣapūrvakamapaśyanna vyāptiṃ kāryamātrasya puruṣeṇa kaścit cetanāvānavagacchatīti cet / yadyevaṃ vahnimātrapūrvakatā tāvanna pratīyate dhūmasya, puruṣamātrapūrvakatā ca ghaṭasya / sā ca vahnerdeśaviprakṛṣṭatvādasattvād vā puruṣasya kālaviprakṛṣṭatvādasattvād vā na pratīyatām, kimanena vicāritena / sarvathā dhūmamātraṃ vahnivyāpārapūrvakamapaśyan ghaṭamātraṃ vā puruṣapūrvakamapaśyannavyāptimeva dhūmasya vahnimātreṇa ghaṭasya puruṣamātreṇa vā kaściccetanāvānadhigacchatītyapyucyamānaṃ na vaktraṃ vakrīkaroti / tat kimanena prasiddhānumānāpalāpinā jātyuttareṇa // syādetat / na sapakṣāsapakṣayordarśanādarśanamātreṇāvyabhicāraniścayaḥ, atadātmano 'tadutpatteścāvyabhicāraniyamābhāvāt / tadidaṃ kāryatvaṃ sandigdhavipakṣavyāvṛttikatvenāsādhanam / atrocyate / nāsti vipakṣāddhetorvyāvṛttisandehaḥ, dhūmānalayoriva kāryabuddhimatorupalambhānupalambhasādhanasya kāryakāraṇabhāvasya siddhatvāt / kāryaviśeṣasyaiva tadutpādasiddhirna kāryasāmānyasya, yathā dhūmādivartino vastutvādernānalādijanyatvaniścaya iti cet / na / viśeṣahetvabhāvāt / upalambhānupalambhayostadutpattisādhanatveneṣṭayoraviśeṣāt kāryaviśeṣasyeva kāryasāmānyasya prabodhāśrayāyattatāsiddheḥ / yathā hi kāryaṃ vastrādyupādānavad dṛṣṭam, kāryāntaramapyadṛṣṭopādānamupādānavat kāryatvādyupasthāpyate tathā tadeva kāryaṃ vastrādi dṛṣṭakartṛkamityadṛṣṭakartṛkamapi kāryatvāt kartṛmadvyavasthāpyate / upādānasyeva karturapikāryeṇānukṛtānvayavyatirekatvāt / tanmātranibandhanatvācca sarvatra kāryakāraṇavyavahārayoḥ / tasmād yathā kāryaṃ ca syānnirupādānaṃ ceti na śakyamāśaṅkitum, kāryamātrasyopādānamātrādutpādasiddheḥ tathā kāryaṃ ca bhavedakartṛkaṃ ceti nāśaṅkanīyam, kāryamātrasya kartṛmātrādutpādasiddheraviśeṣāt // nanu brūyā nāma kiñcit / tathāpi na kāryamātrād buddhimadanumānam, api tu kāryaviśeṣādeva / yaddarśanādakriyādarśino 'pi kṛtabuddhiḥ syāt / na cānapekṣitatattvānugamācchabdamātrasāmyāt sādhyasiddhiryuktā / gośabdavācyatāmātreṇa vāgādīnāṃ viṣāṇitvānumitiprasaṅgāditi cet / tadetat khasthottaramanuttarārham, kāryasāmānyasyaiva vyāptiprasādhanāt / api ca kā punariyaṃ kṛtabuddhiḥ, kimapekṣitaparavyāpārāvasāyo 'tha puruṣakṛtametaditi pauruṣeyatvaniścaya iti / (#nibandh 38#) yadyādyaḥ pakṣaḥ sa kathaṃ kṣityādiṣu nāsti, kāraṇavyāpārātmalābhalākṣaṇasya kāryatvasya kumbhādivat kṣityādiṣvaviśeṣāt / atha puruṣeṇa kṛtamiti pauruṣeyatvaniścayaḥ kṛtabuddhirabhimatā, tadāpi tādṛśī kṛtabuddhiḥ kasya nāstīti vaktavyam / kiṃ kāryatvāditi hetoravinābhāvavedina āhosvit tadviparītasya / nādyaḥ pakṣaḥ / avinābhāvavedinaḥ sādhyāpratipatterayogāt / atha tadviparītasya sādhyabuddhirna bhavatīti kṛtabuddhihetukatvamavanitanumahīruhādiṣu nāstīti buddhimato 'numānaṃ pratikṣipyate / nanvevaṃ sati sarvānumānoccheda syāt / sarvahetūnāmagṛhītāvinābhāvaṃ prati agamakatvāt / tasmānna kṛtabuddhihetutvaṃ viśeṣaḥ / bhavatu vā kaścidanirūpitarūpo viśeṣastathāpi kimanena / kāryamātrasyaiva dhūmamātrasyeva vyāptipratīteḥ / na ca kāryatvena hetunā saha mṛddhikārasya samakakṣatā / tasya svasādhyena dṛśyakumbhakāreṇa saha vyabhicārasya śataśo darśanāt / kāryatvasya tu dṛśyādṛśyasādhāraṇena buddhimanmātreṇa tadyogāditi nāyamanaikāntikaḥ / nāpi prakaraṇasamaḥ, apratipakṣatvāt / na hyasya pratipakṣopasthāpakaṃ dharmāntaramasti / yathā nityaḥ śabdo vastutve satyanupalabhyamānanityadharmatvādityasya, anityaḥ śabdo vastutve satyanupalabhyamānanityadharmatvāditi pratipakṣakṛtaṃ dharmāntaramasti / na cedaṃ bādhakaṃ vaktavyam / neśvarakartṛkaṃ jagat / vastutvasattvādityādi / īśvarakartṛkatvasya vastutvāditi virodhābhāvāt / iti gāyaṃ prakaraṇasamo 'pi / na ca kālātyayāpadiṣṭaḥ pratyakṣānumānāgamairbādhitaviṣayasya tathābhāvāt / asya ca tairavirodhāt / tatra pratyakṣaviruddhaḥ, anuṣṇastejo 'vayavī kṛtakatvāt / anumānaviruddhaḥ, sāvayavāḥ paramāṇavo mūrtatvāt / āgamaviruddhaḥ, śuci na(ra) śiraḥ kapālaṃ prāṇyaṅgatvāditi / tatra na tāvadayaṃ pratyakṣaviruddhaḥ, sādhyaviparyayasya pratyakṣāviṣayatvāt / nāpyanumānaviruddhaḥ, dharmigrāhiṇānumānenābādhitaviṣayatvāt / na cāgamaviruddhaḥ, āgamena sādhyaviparya(ya) syāparicchedāt / saugatādyāgamairviparītaparicchedāditi cet / na, teṣāṃ kṣaṇikatvādyarthavisaṃvādopalambhena prāmāṇyābhāvāt / vedāgamo 'pi bādhakatvena nāśaṅkanīyaḥ, sahasraśīrṣā puruṣaḥ ityādinā tatra kartureva pratipādanāt / tathābhūtapuruṣātiśayapūrvakatvābhāve satyaprāmāṇyācceti nāyamatikrāntakālo hetuḥ / tadevamapanītahetvābhāsavibhramādataḥ sādhanādupādānādyabhijño buddhimānabhimataḥ kartā sidhyati / sa eva bhagavānasmākamīśvara iti sthitam // (#nibandh 39#) tathāsya siddhaye śaṅkaraḥ sādhanamidamabhipraiti - jagadetat prabodhāśrayāyattaprasavamabhilāṣaprītiparamāṇumūrtyādhāraparatvāparatrvānumeyasāmānyasamavāyāntyaviśeṣatadekārthasamavetaparimāṇaikatvapṛthaktvagurutvasnehāpārthivarūparasasparśāpyadravatvāmūrtasaṃyogataditaretarābhāvānutpattirūpārūpamasmadādivinirmitetarat / acetanopādānatvāt / yaditthaṃ tat tathā, yathā kalasaḥ / tathā cedam / tasmādidamapi tatheti / asyāyamarthaḥ / jagaditi dharmī / prabodhāśrayāyattaprasavamiti sādhyam / abhilāṣetyādi anutpattirūpārūpaparyantena dharmiviśeṣaṇenākāśādinityavargaparihāraḥ / asmadādivinirmitetaradityanenāpi dharmiviśeṣaṇena prasiddhakartṛkaghaṭādiparihāraḥ / abhilāṣaśca prītiśca paramāṇumūrtiśca / āsāmadhāraḥ ākāśa ātmā paramāṇuḥ / paratvāparatvānumeyau dikkālau / sāmānyādayastu yathāprasiddhā grahītavyāḥ / tathā narasiṃhaḥ prāha - vijñānādhārādhīnajanma(a) janmāvacchinnātmobhayavādyavivādāspadapuruṣapūrvakavyatireki bhāvānubhāvi prameyajātam / utpattimattvāt / yad yadākhyātasādhanasambandhi tattaduktasādhyadharmādhikaraṇam / yathā vāsaḥ / tathā cedam / tasmādidamapi tatheti / asyāyamarthaḥ / prameyajātaṃ dharmi / vijñānādhārādhīnajanmeti sādhyam / ajanmāvacchinnātmeti dharmiviśeṣaṇam / etenākāśādinityavargaparihāraḥ / ubhayavādyavivādāspadapuruṣapūrvakavyatirekītyanenāpi prasiddhakartṛkaghaṭādiparihāraḥ / bhāvānubhāvīti vasturūpam / etena pradhvaṃsādiparihāraḥ / yad yadākhyātasādhanasaṃbandhīti vyāptivacanaṃ yaddharmirūpaṃ kathitasādhanayogītyarthaḥ / trilocanastu vyatirekiṇamimaṃ prayogamāha - sarvaṃ kāryaṃ prabodhavaddhetukam / utpattidharmakatvāt / yannityaṃ dṛṣṭamabodhavaddhetukaṃ tasyākāśādestathotpattirnāstīti dṛṣṭam / utpattidharmakaṃ ca pakṣīkṛtamasmadādivinirmitetarat / (#nibandh 40#) tasmād bodhavaddhetukamiti / punardvyaṇukeśvarasiddhau trilocana eva prāha - vivādāspadībhūtaṃ dvitvamātmotpattau kasyacidekaikaviṣayāṃ buddhimapekṣate / dvitvasaṃkhyātvāt / yad yad dvitvaṃ tat tathā / yathā dve dravye / tathā cedaṃ dvayaṇukagataṃ dvitvam / tasmāttatheti / yasya cātra buddhirapekṣyate sa bhagavānīśvaraḥ // tathā ca vācaspatiḥ pramāṇayati - vivādāṣyāsitatanutarugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ / kāryatvāt / yadyat kāryaṃ tattadupādānādyabhijñakartṛkam / yathā prāsādādi / tathā va vivādādhyāsitāstanvādayaḥ / tasmāttatheti / evaṃ sthitvā sthitvā pravṛttidharmakatvāt, sanniveśavattvāt, arthakriyākāritvādityādayo hetavaḥ kathitapañcāvayavakrameṇa boddhavyā iti / tadetaddurmativispanditaṃ jagadandhīkaraṇaṃ na satāmupekṣitumucitamiti kiñciducyate / iha khalu buddhimatkāryamātrayoḥ sādhyasādhanayoḥ sarvopasaṃhāravatī vyāptistāvadavaśyaṃ grahītavyā / anyathā gamyagamakabhāvāyogāt / sā ca gṛhyamāṇā kiṃ kāraṇakāryamātrayoriva viparyayabādhakapramāṇabalād grāhyā / yadvāgnidhūmayoriva viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṃ boddhavyā / uta svavyavasthayā sapakṣāsapakṣayorbhūyodarśanādarśanābhyāṃ pratyetavyā / āhosvit sapakṣāsapakṣayoḥ sakṛddarśanādarśanābhyāṃ jñātavyeti catvāro vikalpāḥ / na tāvadādyaḥ pakṣaḥ / sādhyaviparyaye buddhimadabhāve kāryatvasāmānyasya sādhanasya bādhakapramāṇābhāvāt / nanu bādhakapramāṇābhāvo 'siddhaḥ / tathā hīdaṃ kāryatvaṃ yathā buddhimatā vyāptamiṣyate tathā deśakālasvabhāvaniyatatvenāpi, kādācitkakāraṇasannidhimattayāpi, sāmagrīkāryatvenāpi vyāptamupalabdham / sa ca deśādi niyamaḥ kādācitkakāraṇasannidhiḥ sāmagrī vā buddhimatpūrvikā siddhā / yadi punaracetanāni cetanānadhiṣṭhitāni kāryaṃ kuryuḥ tato patra kvacanāvasthitāni janayeyuriti na deśakālasvabhāvaniyataprasavaṃ kāryamupalabhyeta / hetusamavadhānajanmatayā na kāryaṃ pratyekaṃ kāraṇairjanyata iti cet / samavadhānameva tu kāraṇānāṃ kutaḥ / kādācitkaparipākādadṛṣṭaviśeṣāditi cet / nanvayamacetanaḥ kathaṃ yathāvat kāraṇāni sannidhāpayet / no khalu kvacidavasthitāni (#nibandh 41#) daṇḍādīni vinā kumbhakāraprayatnamadṛṣṭaviśeṣavaśādeva parasparaṃ sannidhīyante / sannihitāni vā kāryāya prabhavantīti buddhimatā deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ sāmagryāśca vyāptisiddhiḥ / buddhimadabhāve caiṣāṃ vyāpakānāṃ nivṛttau nivartamānaṃ kāryatvaṃ buddhimatpūrvakatvena vyāpyata iti pratibandhasiddhaye vyāpakānupalambhatrayamupanyastam / tathā ca na kāryaṃ buddhimatparityāgāt ahetukameva bhavatīti saṃbhāvyam, deśakālasvabhāvaniyamābhāvaprasaṅgāt / nāpi buddhimato 'nyasmādeva bhavatīti śaṅkanīyam, sakṛdapyutpādābhāvaprasaṅgāt / na cānyasmādasmādapi bhavatīti saṃbhāvyam, aniyatahetutve 'hetutvaprasaṅgāt / tathā buddhimantamantareṇācetanena karaṇe sarvadā kriyāyā avirāmaprasaṅgaścetyapi viparyayabādhakamatiprasaṅgacatuṣṭayaṃ vyāptiprasādhakamiti kāryatvasya hetupūrvakatvamiva buddhimatpūrvakatvamapyavāryamiti cet / atrocyate / sidhyatyevedaṃ manorājyaṃ yadi deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ sāmagryāśca buddhimatpūrvakatvena vyāptiḥ sidhyati / kevalametadeva durāpam / buddhimadabhāve 'pi hi svahetubalasamutpannasannidhe(ḥ) pratiniyatadeśakālaśaktinācetanenāpi sāmagrīlakṣaṇakāraṇaviśeṣeṇa kriyamāṇāni deśakālasvabhāvaniyamakādācitkakāraṇasannidhisāmagrīkāryatvāni yujyanta iti sandigdhāsiddhā vyāpakānupalabdhayaḥ // buddhimadabhāve samavadhānameva kuta iti cet / tadapi cetanānadhiṣṭhitayathoktācetanasāmagrīviśeṣādeva / so 'pi tādṛśādityanādyacetanasāmagrīparamparāto 'pideśādiniyamasaṃbhāvanāyāṃ nāvaśyaṃ buddhimadapekṣā / ghaṭāderdeśakālasvabhāvaniyamaḥ kādācitkakāraṇasannidhiśca, sāmagrī ca buddhimatpūrvikā dṛṣṭā ityaparopi deśakālasvabhāvaniyamādistathaiveti cet / yadyevaṃ ghaṭādikamapi kāryaṃ bahuśo buddhimatpūrvakamupalabdhamiti sarvameva kāryaṃ tathāstu, kimanena vyāpakānu (pa)lambhopanyāsaduarvyasanena / ghaṭāderbahuśo buddhimatpūrvakatvadarśane 'pi na sarvatra kāryamātrasya tathābhāvaniścayaścet / deśādiniyamādīnāmapīdaṃ samānamiti kathamatrāpi śaṅkāvyudāsaḥ // astu tadā pratyakṣameva sarvatra vyāptigrāhakamiti cet / na tarhi viparyayabādhakapramāṇabalād vyāptigrahanirvāhaḥ / pratyakṣaṃ ca tatrāśaktamiti dvitīyavikalpāvasare nivedayiṣyate / tathā siddhe kāryakāraṇabhāve dhūmasyāhetukotpatāvanyasmādevo tpattāvanyasmādapyutpattau saṃbhāvyamānāyāṃ deśādiniyamābhāva (klṛptahetu) tyāga (anya) hetutvaprasaṅgāḥ saṅgacchante / prastute tu buddhimatkāryamātrayoḥ kāryakāraṇabhāvo nādyāpi siddhaḥ / sādhayituṃ vā śakyaḥ / na cācetanasya kartṛtve kriyāyā (#nibandh 42#) avirāmaprasaṅgaḥ saṅgataḥ / na hyacetanamityeva sarvadā sāmarthyayogi, tasyāpi svahetuparamparāpratibaddhasāmarthyatvādityacetanakāraṇaviśeṣaparamparāsaṃbhāvanāyāṃ nāvaśyaṃ buddhimadākṣepa iti svamatavyālopaviklavavikrośitamātramevedaṃ na punaratra nyāyagandho 'pi / tadevaṃ vyāptisādhanārthamupanyastaṃ vyāpakānupalambhatrayaṃ sandigdhāsiddhamatiprasaṅgatucaṣṭayaṃ ca buddhimatkāryamātrayorvyāptyasiddhāvasaṅgatam / ataḥ kāryatvaṃ sādhanaṃ sandigdhavipakṣavyāvṛttikatvādanaikāntikam // atra vācaspatiḥ prāha - sandigdhavipakṣavyāvṛttikatvaṃ nāma hetudoṣa eva na bhavati / tatkathaṃ nirasyate / tathā hi ya eva vipakṣe dṛṣṭo hetuḥ sa eva prameyatvādivadabhimataṃ na sādhayet / yastu mahatāpi prayatnena mṛgyamāṇo 'sapakṣe nopalakṣitaḥ sa kathaṃ sādhyaṃ na sādhayet / avaśyaṃśaṅkayā bhāvyaṃ niyāmakamapaśyatām / iti tu datāvakāśā laukikamaryādātikrameṇa saṃśayapiśācī labdhaprasarā na kvacinnāstoti nāyaṃ kvacitpravarteta / sarvasyaivārthasya kathañcicchaṅkāspadatvādarśanāt / anarthaśaṅkāyāśca prekṣāvatāṃ nivṛttyaṅgatvāt / antataḥ snigdhānnapānopayoge 'pi maraṇadarśanāt / tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanaṃ śaṅkanīyam, na tvadṛṣṭamapi / viśeṣasmṛtyapekṣo hi saṃśayo nāsmṛterbhavati / na ca smṛtirananubhūtacare bhavati / taduktaṃ mīmāṃsāvārttikakṛtā adhyuṣṭasahasrikāyām - nāśaṅkā niḥpramāṇiketi / tathā tenaiva bṛhaṭṭīkāyām - utprekṣeta hi yo mohādajātamapi bādhakam / sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet // iti // tadetat pralāpamātram / na hi mahatāpi prayatnena vipakṣe mṛgyamāṇasya hetoradarśanamātreṇa vyatirekaḥ sidhyati / tathā hi vipakṣe heturnopalabhyata ityanena tadupalambhakapramāṇanivṛttirucyate / pramāṇaṃ ca prameyasya kāryam, nākāraṇaṃ viṣaya iti nyāyāt / na ca kāryanivṛttau kāraṇanivṛtirupalabdhā, nirdhūmasyāpi bahnerupalambhāt / yadi punaḥ pramāṇasattayā prameyasattā vyāptā syāt, tadā yuktametat / kevalamiyameva vyāptirasaṃbhavinī, sarvasya sarvadarśitvaprasaṅgāt / tannādarśanamātreṇa vyatirekasiddhiḥ / yathoktam - (#nibandh 43#) sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī / vindhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ // iti sakalavipakṣasyārvācīnaṃ pratyadṛśyatvāt // yaccoktam - saṃśayapiśācī labdhaprasarā na kvacinnāstīti na kvacit pravarteteti / tadasaṅgatam / arthasaṃśayasyāpi prekṣāvatāṃ pravṛttyaṅgatvāt pravṛttiravirodhinyeva / anarthasandehaḥ sarvatra kartuṃ śakyate / antataḥ snigdhānnapānopayoge 'pi maraṇadarśanādapravṛttiriti cet / duarjñānametat / tathā hi arthasandeho 'narthasandeho veti nāyaṃ ṣaṣṭhīsamāsaḥ / kintvarthonmukhaḥ sandeho 'rthasandehaḥ, anarthonmukhaḥ sandeho 'nartha sandeha iti śākapārthivādivanmadhyapadalopī samāsaḥ / evaṃ sati snigdhānnapānādāvarthasandeha eva, tajjātīyasya svaparasantāne dṛṣṭipuṣṭyādyarthasya koṭiśaḥ karaṇadarśanāt, maraṇāderanarthasya kvacit kadāciddarśanāt / etadviviparīto 'narthasandeho draṣṭavyaḥ / tasmāt pramāṇādivārthasaṃśayādapi prekṣāvatāṃ tatra tatra pravṛttirdurvāraiva // yadapīdaṃ lapitaṃ yathādarśanaṃ śaṅkanīyaṃ nādṛṣṭapūrvamapi viśeṣasmṛtyapekṣo hi saṃśaya ityādi / tadasaṃbaddham / sādhakabādhakapramāṇābhāvādeva paryudāsavṛttyā vasvantararūpāt sarvatra saṃśayotpatteḥ / kiṃca viśeṣasmṛtyapekṣa evāyaṃ saṃśayaḥ / tathā hi lakṣaṇayogitvāyogitvābhyāmeva tajjātīyātajjātīye vaktavye / anyathā lakṣaṇapraṇayanamanarthakaṃ syāt / evaṃ ca sati tādātmyatadutpattilakṣaṇapratibandhaviyogitvena sādhāraṇena dharmeṇa prameyatvadhūmatvakāryatvādīnāṃ tvanmatena sajātīyatvāt prameyatvavyabhicāradarśanameva śaṅkāmupasthāpayatīti yathādarśanamevedamāśaṅkitam / yaśca kumārilasya sākṣitvenopanyāsaḥ sa khalu dadhibhāṇḍe viḍālaḥ sākṣīti pravādaṃ nātipatatīti kimatra vaktavyam / tadevaṃ vipakṣe 'darśanamātreṇa heto 'rvyatirekāsiddheḥ sandigdhavipakṣavyāvṛttikatvaṃ nāma hetudūṣaṇaṃ durvārameva / ata evāsyopanyāso 'doṣodbhāvanaṃ nāma nigrahasthānamiti yadanenāveditaṃ tadapi sāvadyam / pratyutāsmin hetoḥ saddūṣaṇe parihartavye nāyaṃ hetudoṣo 'to na parihartavyo 'sya copanyāso 'doṣodbhāvanaṃ nāma nigrahasthānamiti bruvannayameva tapasvī svamatena niranuyojyānuyogalakṣaṇena nigrahasthānena nigṛhyata iti kṛpāmarhati / tadevaṃ viparyayabādhakapramāṇābhāvādavyāpterasiddheḥ sandigdhavipakṣavyāvṛttikatvādanaikāntikaḥ kāryatvalakṣaṇo hetuḥ // athāgnidhūmayoriva viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṃ vyaptirniśvīyata iti dvitīyaḥ pakṣaḥ / atrocyate / kiṃ dṛśyaśarīropādhinā buddhimanmātreṇa vyāptirgṛhyate, āhosvit dṛśyaśarīropādhiviśureṇa dṛśyādṛśyasādhāraṇeneti (#nibandh 44#) vikalpau / yadyādyaḥ pakṣaḥ, tadā tathābhūtasādhyamantareṇāpyutpadyamāne viṭapādau kāryatvadarśanāt prameyatvādivat sādhāraṇānaikāntiko hetuḥ / nanu vṛkṣādayaḥ pakṣīkṛtāḥ / kathaṃ tairvyabhicāraḥ / trividho hi bhāvarāśiḥ / sandigdhakartṛko yathā vṛkṣādiḥ / prasiddhakartṛko yathā ghaṭādiḥ / akartṛko yathā ākāśādiḥ / tatra prasiddhakartṛke ghaṭādau pratyakṣānupalambhābhyāṃ vyāptimādāya sandehapade kṣmāruhādau kāryatvamupasaṃhṛtya buddhimānanumīyate / na punarasau vyabhicāraviṣayo bhavitumarhati / yadāha - na sādhyenaiva vyabhicāra iti / ayuktametat / na hi vyabhicāraviṣaya eva pakṣe bhavitumarhati, sandigdhe hetuvacanād vyasto hetoranāśrayaḥ iti nyāyāt / vyabhicāraviṣayatā ca dṛśyaśarīropādherbuddhimanmātrasya tṛṇādyutpattau dṛśyānupalambhena pratikṣiptatvāt / tataśca kṣmādharādireva sandigdhakartṛkaḥ pakṣīkartumucitaḥ kṣmāruhādistvacetanakartṛka iti caturtho bhāvarāśirneṣṭavyaḥ / atha vyabhicāracamatkārāstrividhabhāvarāśivyavasthāpanārthaṃ ca viṭapādau pratyakṣāpratikṣiptena dṛśyādṛśyasādhāraṇena buddhimanmātreṇa vyaptiravagamyata iti dvitīyaḥ saṅkalpaḥ / tadā viṭapādau buddhimanmātrasya saṃbhāvyamānatvāt na sādhāraṇānaikāntikatāṃ brū maḥ / kiṃ tarhi vyāptigrahaṇakāle dṛśyādṛśyasādhāraṇasya buddhimanmātrasya sādhyasyādṛśyatayā dṛśyānupalambhena vyatirekāsiddhervyāpterabhāvāt sandigdhavyāvṛttikatvamācakṣmahe / tathā hi / yadā kumbhakāravyāpārātpūrvaṃ kumbhasya vyatirekaḥ pratyetavyastadā na sādhyābhāvakṛto ghaṭavyatirekaḥ pratyetuṃ śakyaḥ / yathā hi viṭapādijanmasamaye buddhimanmātrasyādṛśyatvena niṣeddhumaśakyatvāt sattāsaṃbhāvanā tathā ghaṭādāvapi vyatirekaniścayakāle buddhimanmātrasyādṛśyatvāt sattvasaṃbhāvanāyāṃ sādhyābhāvaprayuktasya sādhanābhāvasyāsiddhatvena vyāpterabhāvāt kathaṃ na sandigdhavyatireko hetuḥ / yathoktam - na ca yathā kāryaṃ ca syānnirupādānaṃ ceti nāśaṅkanīyam, tathā kāryaṃ ca bhavedakartṛkaṃ ceti nāśaṅkanīyamiti, tatrāpi kāryaṃ ca syānnirupādānaṃ ca bhavediti na vaktavyamiti kenaiva pratārito 'si / yadi hyatra pratyakṣānupalambhābhyāṃ vyāptirgṛhyate tadā kathamupādānapūrvakaṃ kāryamātra sidhyati / vyāptigrahaṇaprakārāntaraṃ ca tvayāpi nopanyastam / dṛśyādṛśyasādhāraṇayorupādānakāryamātrayordṛśyaviṣayābhyāṃ pratyakṣānupalambhābhyāṃ vyāpterabhyūhitumaśakyatvāt / svamatavyālopaprasaṅgastu pramāṇacintāvasare 'prāptāvakāśaḥ / viparyayabādhakapramāṇabalādvātra vyāptisiddhiḥ / tathā hi yathāṅkurādikaṃ kāryaṃ niyatadeśakālasvabhāvatvena vyāptaṃ tathā śālitvādināpi (#nibandh 45#) jātibhedena vyāptamupalabdham / tataścānupādānapūrvakatvādvipakṣātmanaḥ śālitvādijātibhedasya vyāpakasya nivṛttau nivartamānaṃ kāryatvamupādānapūrvakatve viśrāmyat tena vyāptaṃ sidhyati / na cānupādānenāpi kriyamāṇaḥ śālitvādijātibhedo yujyate, upādānaṃ vinā kṛtānupādānādeva kevalādekajātīyakāraṇāt tadatajjātīyakāryotpattau kāryabhedasyāhetukatvaprasaṅgāt taduktam - tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ //iti / anyathānupādānādeva kṣityāderaṅkurādikamutpadyetetyaṅkurārthino bījaṃ nānusareyuḥ / tasmādviparyayabādhakapramāṇabalādeva kāryatvasya hetumātrapūrvakatvenevopādānapūrvakatvenāpi vyāptisiddhiriti nyāyaḥ / na caivaṃ kāryamātrakartṛtvamātrayorapi vyāptiprasādhakaṃ viparyaye bādhakaṃ pramāṇamasti, pūrvoktasya vyāpakānupalambhatrayasyāti prasaṅgacatuṣṭayasya ca prāgeva pratyākhyātatvāt / tasmātkāryaṃ ca syāt na ca dhīmatkartṛpūrvakamiti śaṅkāṃ kurvāṇaḥ prativādī vinā caraṇamardanādinā niṣeddhumaśakyaḥ // nanu yadi dṛśyāgnidhūmasāmānyayoriva dṛśyātmanoreva kāryakāraṇasāmānyayoḥ pratyakṣānupalambhato vyāptistadā paracittānumānakṣatiḥ / svaparasantānasādhāraṇena dṛśyādṛśyena cinmātreṇa pratyakṣato dṛśyaviṣayād vyāptigrahaṇāyogādityapi na vācyam / bāhyārthasthitau hi svaparasantānasādhāraṇasya cinmātrasya svarūpeṇādṛśyatve 'pi dṛśyaśarīreṇa sahaikasāmagrīpratibandhādavinirbhāgavartitvamastyeva / tato yathā ghaṭaviṣayaṃ pratyakṣaṃ rūpaikadeśapravṛttamapyavyabhicārāt samudāyopasthāpakam tathā dehagrāhakameva pratyakṣaṃ dehāvinirbhāgavarti svaparasantānasādhāraṇaṃ cinmātraṃ kampādervyāpakamadhigacchati / tadevaṃ dṛśyātmano dṛśyāvinirbhāgavartino vā padārthasya vyāvahārikapaṭupratyakṣataḥ siddhirvyāptigrahaśca, na tu tathātvavinākṛtādṛśyasādhāraṇacinmātrasyeti santānāntarānumānamucitam / tasmād yadi pratyakṣānupalambhābhyāṃ vyāptigrahastadā dṛśyenaiva dṛśyasyeti nyāyaḥ / tadayaṃ saṃkṣepārthaḥ - kāryatvasya vipakṣavṛttihataye saṃbhāvyate 'tīndriyaḥ kartā ced vyatirekasiddhividhurā vyāptiḥ kathaṃ sidhyati / dṛśyo 'tha vyatirekasiddhimanasā kartā samāśrīyate tattyāge 'pi tadā tṛṇādikamiti vyaktaṃ vipakṣe kṣaṇam // ato na pratyakṣānupalambhābhyāmapi vyāptisiddhiḥ // nanu bhūyodarśanādarśanābhyāṃ pratibandhaḥ pratīyata iti tṛtīya evāsmākaṃ pakṣaḥ / kevalaṃ sa pratibandho na tadutpattilakṣaṇo grahītavyaḥ / kintu svābhāvikaḥ / sa eva darśanādarśanābhyāṃ pratīyate / tathā caitamevārthaṃ vācaspatiḥ prāha - (#nibandh 46#) na sapakṣāsapakṣayordarśanābhyāṃ kāryatvasya gamakatvamapi tu svābhāvikapratibandhabalāditi brū maḥ / sa eva tu sapakṣāsapakṣayordarśanādarśanābhyāṃ bakṣyamāṇena krameṇa pratīyata iti tadupakṣepo 'pi yuktaḥ / tena yasyāsau svābhāvikapratibandho niyataḥ siddhaḥ sa eva gamako gamyaścetaraḥ sambandhīti yujyate / tathā hi dhūmādīnāṃ vahnyādibhiḥ saha sambandhaḥ svābhāviko na tu vahnyādīnāṃ dhūmādibhiḥ / te hi vinā dhūmādibhirupalabhyante / yadā tvārdrendhanasaṃbandhamanubhavanti tadā dhūmādibhiḥ saṃbadhyante / tasmād vahnyādīnāmārdrendhanādyupādhikṛtaḥ sambandho na tu svābhāvikastato na niyataḥ / svābhāvikastu dhūmādīnāṃ vahnyādibhiḥ sambandhaḥ, tadupādheranupalabhyamānatvāt / kvacid vyabhicārasyādarśanāt / anupalabhyamānasyāpi kalpanānupapatteḥ / na cānupalabhyamāno darśanānarhatayā sādhakabādhakapramāṇābhāvena sandihyamāna upādhiḥ saṃbandhasya svābhāvikatvaṃ pratibadhnātīti yuktam / yathoktaṃ prāk seyaṃ saṃśayapiśācītyādi / tasmādupādhiṃ prayatnenānviṣyanto 'nupalabhamānā nāstītyavagamya svābhāvikatvaṃ niścinumaḥ // syādetat / anyasyānyena sahākāraṇena cet svābhāvikaḥ sambandho bhavet, sarvaṃ sarveṇa sambadhyeta / tathā ca sarvaṃ sarvasmād gamyeta / athānyaccedanyasya kāryaṃ kasmāt sarvaṃ sarvasmānna bhavati anyatvāviśeṣāt / tataśca sa evātiprasaṅgaḥ / yadyucyeta svabhāvā na paryanuyojyāḥ / tasmādanyatvāviśeṣe 'pi kiñcideva kāraṇaṃ kāryaṃ ca kiñciditi / nanveṣa svabhāvānanuyogo 'kāryakāraṇabhūtānāmapi svabhāvaprativandhe tulya eva / tasmād yatkiñcidetadapi // kimasya saṃbandhasya vyāptigrāhakaṃ pramāṇamiti cet / ucyate bhūyodarśanagamyā hi vyāptiḥ sāmānyadharmayoḥ / iti prasiddhameva / asyāyamarthaḥ kāśikākāreṇa vyākhyātaḥ - prācīnānekadarśanajanitasaṃskārasahāye carame darśane cetasi vakāsti dhūmasyāgniniyatasvabhāvatvam, ratnatattvamiva parokṣakasya, śabdatattvamiva vyākaraṇasmṛtisaṃskṛtasya, brāhmaṇatvamiva mātāpitṛsaṃbandhasmaraṇasacivasyetyādi / na hyetat sarvamāpātato na pratibhātamiti purastādapi pratibhāsamānamanyathā bhavatīti // trilocanena punarayamarthaḥ kathitaḥ - bhūyodarśanena bhūyodarśanasahāyena manasā tajjātīyānāṃ saṃbandho gṛhīto bhavati / ato dhūmo 'gniṃ na vyabhicarati / tadvayabhicārepyupādhirahitaṃ sambandhamatikrāmet / hetorvipakṣaśaṅkānivartakaṃ pramāṇamupalabdhilakṣaṇaprāptopādhivirahaniścayaheturanupalambhākhyaṃ pratyakṣameva / tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ / tathehāpīti svamataṃ vyavasthāpitamiti // (#nibandh 47#) vācaspatināpīdamuktam - abhijātamaṇibhedatattvavad bhūyodarśanajanitasaṃskārasahāyamindriyameva dhūmādīnā vahnyādibhiḥ svābhāvikasaṃbandhagrāhīti yuktamiti // atrocyate / bhede sati tadutpatteranyaḥ svābhāvikaḥ saṃbandhaḥ śabdāsphālanamātramevedam / na khalu nirūpyamāṇaḥ prāpyate / tathā hi svābhāvikastu dhūmādīnāṃ vahnyādibhiḥ saṃbandhaḥ tadupādheranupalabhyamānatvāt / kvacid vyabhicārasyādarśanāditi tvayaivāsya lakṣaṇamuktam / etaccāsiddham / yataḥ, upādhiśabdena svato 'rthāntaramevāpekṣaṇīyamabhidhātavyam / na cārthāntaraṃ dṛśyatāniyatam, adṛśyasyāpi deśakālasvabhāvaviprakṛṣṭasya saṃbhavāt / tataśca dhūmasyāpi hutāśena saha sambandhe syādupādhiḥ, na copalakṣyata iti kathamadarśanānnāstyeva yataḥ svābhāvikasaṃbandhasiddhiḥ // atha yadyathāntaramapekṣaṇīyaṃ syāt / kathaṃ dhūma ityeva pāvakasatāniyama iti cet / nanvidameva cintyate / tadutpatterasvīkāre sahasraśo darśane 'pi kiṃ sarvatra dhūme satyavaśyamagniḥ sambhavī na veti kadācidarthāntaramupādhimapekṣya dhūmo 'pi syānnāgniriti kimatra niṣṭaṅkakāraṇam / tadupādheranupalabhyamānatvāt / kvacid vyabhicārasyādarśanāditi tu yaduktaṃ tatpratyuktameva / adṛśyasyāpyupādheḥ saṃbhāvyamānatvāt / vyabhicārasya ca pratyayāntaravaikalyenāhatyādarśane 'pi niṣeddhamaśakyatvāt / ata eva tayorbādhakābhāve 'pi sādhakabādhakapramāṇābhāvāt śaṅkā saṃbhavatyeva / na punastavāmunā viklavavikrośitamātreṇa vyāvartate / na caitāvatā prāmāṇikalokayātrātikramaḥ / prāmāṇikaireva sādhakabādhakapramāṇābhāve nyāyaprāptasya saṃśayasya vihitatvāt / na ca sarvatrāpravṛttiprasaṅgaḥ, pramāṇādarthasaṃśayācca pravṛtterupapatteḥ / na cānarthasandehaḥ sarvatra va rtuṃ śakyate, kvacidarthonmukhatāyā eva darśanāt // yaccānyatvāviśeṣe 'pi kiñcideva kāraṇaṃ kāryaṃ ca kiñciditi svabhāvo yathā na paryanuyojyastathaiṣa svabhāvānanuyogo 'kāryakāraṇabhūtānāmapi svabhāvapratibandhe tulya eveti grāmyajanadhandhīkaraṇaṃ prativandīkaraṇamatilāghavamāviskaroti vācaspateḥ / tathā hi vastutvāviśeṣe 'pyagnirdahati nākāśamityatra yathā nātiprasaṅgaḥ saṅgataḥ pramāṇasiddhatvādasyārthasya, tathā bhedāviśeṣe 'pi kiñcideva kasyacitkāraṇaṃ kāryaṃ ca kiñcidityatrāpi nātiprasaṅgāvatāraḥ / bhede sati tadanvayavyatirekānuvidhānalakṣaṇasya kāryakāraṇabhāvasya pramāṇasiddhatvādeva / na caivaṃ svābhāvikasaṃbandhaśabdavācyo 'rthaḥ pramāṇasiddhaḥ kaścidasti, tallakṣaṇasyāsiddhatvāduktatvāt / na ca pratijñāsiddhe vastunyatiprasaṅgo nābhidhātavyaḥ, sarveṣāṃ sarvatra tadrūpābhyupagamamātreṇa vijetṛtvaprasaṅgāt / yadāhālaṅkārakāraḥ - yatkiñcidātmābhimataṃ vidhāya niruttarastatra kṛtaḥ pareṇa / (#nibandh 48#) vastusvabhāvairiti vācyamitthaṃ, tathottaraṃsyādvijayī samastaḥ // iti // kiṃ ca svābhāvikasaṃbandha iti ko 'rthaḥ / kiṃ svato bhūtaḥ svahetuto bhūto 'hetuko veti trayaḥ pakṣāḥ / na tāvadādyaḥ pakṣaḥ, svātmani kāritravirodhāt / dvitīyapakṣe tu tadutpattireva saṃbandho mukhāntareṇa svīkṛta iti na kaścidvivādaḥ / ahetukatve tu deśakālasvabhāvaniyamābhāvaprasaṅgādityasaṅgataḥ svābhāvikaḥ saṃbandhaḥ // etena yaduktam - na sapakṣāsapakṣayordarśanādarśanābhyāṃ kāryatvasya gamakatvamapitu svābhāvikasaṃbandhabalāditi brūmaḥ, sa eva tu sapakṣāsapakṣayordarśanādarśanābhyāṃ vakṣyamāṇena krameṇa pratīyata iti, tadiṣṭakāmatāmātrāviṣkaraṇamiti mantavyam / svābhāvikasaṃbandhasya hyupādhinirapekṣaniyatatvaṃ lakṣaṇamuktam / tasya coktanyāyenāsiddhau bhūyodarśanajanitasaṃskārasahāye carame cetasi manasi vā tathābhūtaṃ niyatatvaṃ parisphuratīti sadayena vaktumaśakyatvāt / yacca śabdatattvamiva brāhmaṇatvamiveti dṛṣṭāntīkṛtaṃ taddvayamapyasmān pratyasiddhamiti dṛṣṭāntayitumanucitam / abhijātamaṇibhedatattvaṃ tu parisphuratīti yuktam / tasya hyupadeśaparamparāto māṇikyavattenāpi kaṣṭenendradhanurākārajyotirādikaṃ lakṣaṇaṃ niścitam / na caivaṃ svābhāvikasaṃbandhalakṣaṇaṃ tvayā svakapolaracitamapi pramāṇena niścitam / yenāsyāpi tādṛśī vyavasthā syāditi yatkiñcidetat // kiṃ ca bhavatu tāvadayamanavadhāritarūpaḥ svābhāvikaḥ saṃbandhaḥ, tathāpi darśanādarśanābhyāmasya grahaṇamatidurlabham / tathā hi yadi prācīnānekadarśanajanitasaṃskārasahāyena caramacetasā dhūmasyāgniniyatatvaṃ grāhyaṃ tadā sapakṣāsapakṣayoḥ koṭiśaḥ pravṛttadarśanādarśanajanitasaṃskārasahāyena caramacetasā pārthivatvasyāpi lohalekhyatvaniyatatvaṃ gṛhyata iti pārthivatvādapi lohalekhyatvasiddhirastu / atha pārthivatvasya lohalekhyatvaniyatatvameva nāsti vajre vyābhicāradaerśanāt / tat kathaṃ pratyakṣeṇa niyatatvagrahaḥ / tarhi dhūmasya vahniniyatatvameva nāsti, vyabhicārābhāvasya darśayitumaśakyatvāt / tatkathaṃ caramacittena niyamagraha ityapi tulyam / vyabhicārādarśanādavyabhicāra iti cet / nanu vyabhicārādarśanādavyabhicāra iti ko 'rthaḥ / kiṃ vyabhicārādarśanādavyabhicāraḥ, vyabhicārābhāvāt vā / prathame pakṣe vyabhicāro bhavatu mā vā vyabhicārādarśanādevāvyabhicāra iti niṣṇātaṃ pāṇḍityam / atha dvitīyaḥ pakṣaḥ / tadā vyabhicārābhāvaḥ kuto jñātaḥ / adarśanāditi cet / tat kimadarśanamātraṃ dṛśyādarśanaṃ vā / prathamamaśaktam / na hyadarśane 'pi vyabhicāro nāstītyabhidhātuṃ śakyate, cirakālanaṣṭabrāhmaṇīvyabhicāravat / āhatyādarśane (#nibandh 49#) 'pyaticirakālavyavadhānena vyabhicāradarśanāt / dvitīyaṃ cāsambhavi, kvacit kadācit kenacid vyabhicāradarśanasāmagryāṃ satyāṃ vyabhicāradarśanāt / darśanasāmagryabhāve tu pratyayāntaravaikalyāt deśakālāntaravartitvād vā vyabhicārasya sa(rvaṃ) pratyupalabdhilakṣaṇaprāptatvābhāvāt / tasmāt satyapi vyabhicāre tadupalambhasāmagryabhāvād vyabhicārānupalambhaḥ / prakārāntareṇa vā tadutpattilakṣaṇenāvyabhicāre vyabhicārānupalambha ityubhayathāpi vyabhicāropalambhanivṛttirastu / tvayā tu yadavyabhicārapratipattinibandhanaṃ darśanādarśanamupavarṇitaṃ tatpārthivatvādau vyabhicārād dhūme 'pi nāvyabhicāranibandhanamiti dhūmo 'pi tvanmate nāśvāsabhājanamiti prasaktam / asmanmate tu pratyakṣānupalambhābhyāmekatra kāryakāraṇabhāvasiddhau na vyabhicāraśaṅkāsaṃbhavaḥ / tadabhāve tu hetumattāṃ vilaṅghayediti nyāyāt na saṃśayapiśācāvasaraḥ / tadevaṃ bhūyodarśanādarśanābhyāmapi na vyāptisiddhiḥ / tarhi sakṛt sapakṣāsapakṣayodarśanārdanābhyāṃ vyāpterniścaya iti caturtha eva pakṣo 'stu / tathā hi kāryatvasya buddhimanmātrapūrvakatvenānvayo ghaṭādau dṛṣṭaḥ, ākāśādau buddhimatkāraṇanivṛttau kāryatvasya vyatirekaḥ / tataśca sakṛdanvayavyātireka siddhau vyāpteḥ siddhatvāt kuto 'naikāntikatā / atrābhidhīyate / yadi buddhimatkāraṇakāryatvayorekatra pratibandhaḥ pramāṇapratītaḥ syāttadā ākāśādau buddhimannivṛttau kāryatvasya nivṛttiriti yuktam / sa ca pratibandhaḥ tādātmyaṃ tadutpattiḥ svābhāviko 'nyo vā na sidhyati sādhakapramāṇābhāvādityanantaramevāveditam / tataścākāśādau buddhimannivṛttirapi syāt / na ca kāryatvasya nivṛttiriti sandigdhavipakṣavyāvṛttikatvādanaikāntikaṃ kāryatvam / nanvākāśasyāsmanmate nityatvaṃ tvanmate cāsattvam / tatkathamataḥ kāryatvavyatirekaḥ sandigdha iti cet / ucyate / nahyākāśe kāryavyāvṛttimātraṃ vyatirekaḥ / kintu sādhyābhāvaprayuktaḥ sādhanābhāvo vyatirekaḥ / sa cākāśe grahītumaśakyaḥ / yathā tatra buddhimatkāraṇanivṛttistathā kāraṇamātrasyāpi nivṛttiḥ / tat kasyābhāvaprayuktaḥ kāryābhāvaḥ pratīyatāṃ yena vyatirekaḥ sidhyati// nanu satyamevaitat / yathākāśe buddhimatkāraṇanivṛttistathā kāraṇamātrasyāpi tatra nivṛttirna buddhimatkāraṇavyatirekānuvidhāyitvaṃ kāryatvasya niścetuṃ śakyate / tathāpi ghaṭādau kāryatvasya buddhimatānyayadarśanādākāśe 'pi buddhimadabhāvaprayuktaḥ kāryatvābhāvaḥ pratīyate / tatkathaṃ vyatirekāsiddhiriti cet / hanta ghaṭādāvapi na kāryatvasya sattāmātramanvayaḥ / kiṃ tu sādhyasadbhāvaprayuktaḥ sādhanasadbhāvaḥ / sa ca ghaṭe grahītumaśakyaḥ / yathā hi tatra buddhimadbhāvastathā kaṭakuḍyādibhāvo 'pi / tat (#nibandh 50#) ka evaṃ jānātu kiṃ buddhimadbhāve kāryatvasya bhāvo yadvā kaṭakuḍyādibhāve bhāva iti / tasmādatra viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhāvanusartavyau yad dṛśyayoreva kāryakāraṇayostadutpattisiddhāvanvayavyatirekau sidhyataḥ // na ca pratibandhasādhakaṃ pramāṇaṃ svapne 'pyastīti caturtho 'pi pakṣaḥ kṣataḥ / tadevaṃ buddhimatkāryamātrayorvyāpterasiddhāvadhikaraṇasiddhānta nyāyādyupādānādyabhijñaḥ sarvajñaḥ puruṣaviśeṣaḥ sidhyatīti pratyāśā durāśaiva // yacca kriyāsāmānyasya pakṣadharmatāvaśāccakṣurlakṣaṇakaraṇaviśeṣasiddhiriti dṛṣṭānto darśitaḥ so 'pi sādhyā(bhi)nnaḥ / tatra hi rūpajñānānyathānupapattyā siddhasya kāraṇāntarasyaiva cakṣurindriyamiti nāmakaraṇāt / rūpajñānajanakatvātiriktasya cakṣurlakṣaṇaviśeṣasyāsiddhatvāt / atha rūpajñānajanakatvameva cakṣuṣṭvamucyate / bhavatu ko doṣaḥ / etadevāsmābhi kāraṇāntaramucyate / tathaiva yadi tvayāpi buddhimatsāmānyāśrayamātrasya puruṣaviśeṣaḥ iti nāma kriyate, tadā nāsmākaṃ kācidvipratipattiḥ / paramārthato buddhimatsāmānyāśraye sarvajñatvādiviśeṣaścakṣurādiviśeṣavat sidhyatīti tatra vivadāmahe / ubhayorapi dṛṣṭāntadārṣṭāntikayorviśeṣasādhanasāmarthyābhāvāt // tadayaṃ saṃkṣepārthaḥ - dṛśye tu sādhye vyabhicāra eva dṛśyaṃ na cenna vyabhicārasiddhiḥ / sādhāraṇatvādatha vā vipakṣasandehataḥ sādhyamato na sidhyati // itīśvaro dattajalāñjaliḥ // idānīṃ sādhanasvarūpaṃ nirūpyate / yadetanmerumandaramedinīghaṭapaṭādisādhāraṇaṃ kāryamātraṃ sādhanamupanyastam yāvadasya buddhimadanvayavyatirekānuvidhānamekatra nāvadhāryate tāvad gamakatvamayuktam / na ca tat svapne 'pi pratyetuṃ śakyam / tathā hi kumbhakāravyāpāre sati mṛtpiṇḍād ghaṭalakṣaṇaṃ kāryamupalabhyatāṃ nāma / na tu vyāpārāt pūrvaṃ ghaṭavatkāryamātrasya vyatirekaḥ pratyetuṃ śakyaḥ, kumbhakāravyatireke 'pi śoṣabhaṅgādilakṣaṇasya kāryasya mṛtpiṇḍe darśanāt / na ca yadvinābhūtaṃ yadupalabhyate tattasya kāryamatiprasaṅgāt / tṛṇādivanmṛtpiṇḍasya śoṣabhaṅgādikāryamātramapi pakṣīkṛtamiti cet / kriyatāṃ buddhimadvyatireke kāryamātravyatirekastvekatrāpi pratipādyatāṃ yena vyāptisiddhau tṛṇādiriva śoṣabhaṅgāderapi buddhimadanumānaṃ syāt / (#nibandh 51#) ākāśādivaidharmyadṛṣṭāntastu pūrvaṃ pratihataḥ, buddhimatpūrvakatvasyeva kāraṇamātrapūrvakatvasyāpi tatra saṃbhavāt kiṃprayuktaḥ kāryatvābhāva ityaparijñānāt // etena yaduktam - na vyabhicāropalambhātprātisvikaviśeṣaparityāgena ghaṭādīnāmabhūtvābhavanādanyarūpaṃ viśeṣamupalakṣayāmo yanniṣṭhaṃ puruṣapūrvakatvaṃ vyavasthāpayāma iti tadapi prativyūḍham / kumbhakārādyabhāve 'pi mṛtpiṇḍādau śoṣabhaṅgādikāryadarśanādabhūtvā bhāvalakṣaṇasya kāryamātrasya vyatirekāsiddhervyāpterabhāvāt // nanu yadi kāryatvamātrasya na buddhimatā pratyakṣato vyāptigrahaḥ vyatirekābhāvāt, tvayāpi tarhi kathaṃ kṛtakatvasyānityatvena vyāptiravadhāryata iti cet / anapekṣālakṣaṇaviparyayabādhakapramāṇabalāditi brūmaḥ / taccātadrūpaparāvṛttasyaiva kṛtakatvasya vipakṣād vyatirekaṃ sādhayati / na ca tvayā viparyayabādhakapramāṇamabhidhātuṃ śakyata iti prāgeva pratipāditam / sandigdhavipakṣavyāvṛttikatvādanaikāntikamidaṃ kāryatvamātram // etena yadetat naiyāyikānāmākṣepaparihāraviḍambanam / iha khalu dve kāryatve / kāryamātram / viśiṣṭaṃ ca / tatrādyasya pratibandhāsiddheranaikāntikatvam / viśiṣṭasya bhūdharādiṣvasaṃbhavādasiddhatvamiti / tadasaṅgatam / kāryatvamātrasyaiva pratibandhopapādanāt // yaccoktaṃ viśiṣṭaṃ kāryatvamiti / kīdṛśaṃ punastaditi vaktavyam / atha yatkāryaṃ ṣuruṣānvayavyatirekānuvidhāyitayā tatpūrvakamupalabdham / yaddṛṣṭerakriyādarśino 'pi kṝtabuddhirutpadyate tatkāryaṃ sakalaprāsādādyanugataṃ bhūdharādivyāvṛttaṃ viśiṣṭamityabhidhīyate / tadasundaram / vikalpānupapatteḥ // tathā cāha śaṅkaraḥ - kṛtabuddhiḥ kiṃ sādhyabuddhiḥ kiṃ vā sādhanabuddhiḥ / sādhyabuddhirapi yadi gṛhītavyāptikasya, sā bhavatyeva / athāgṛhītavyāptikasya, kimanyatrāpi sā bhavantī dṛṣṭā / atha sādhanabuddhiḥ / tarhi svopagamavirodhaḥ, sarvasya bhāvasya kṛtakatvopagamāditi // vācaspatiḥ punaratrāha - idamatra nipuṇataraṃ nirūpayatu bhavān kiṃ buddhimadanvayavyatirekānuvidhānaṃ viśeṣaḥ / āhosvit taddarśanaṃ yatparvatādiṣu nāstītyabhidhīyate / yadi pūrvakaḥ kalpaḥ, sa buddhimaddhetukatvaṃ tanubhuvanādīnāmātiṣṭhamānairabhyupeyata eva / na hi kāraṇaṃ kāryānanuvihitabhāvābhāvamanyo vaktyahrīkāt / atha taddarśanamiti caramaḥ kalpaḥ / na tarhi akriyādarśinaḥ kṛtabuddhisaṃbhavaḥ / ya eva hi ghaṭo 'nena buddhimadanvayavyatirekānuvidhāyī dṛṣṭaḥ, sa eva kāryo na tu vipaṇivartī / tajjātīyasya (#nibandh 52#) tadanvayavyatirekānuvidhānadarśanādadṛṣṭānvayavyatirekānuvidhānamapi tajjātīyaṃ tatheti cet / hantotpattimadghaṭādi buddhimadanvayavyatirekānuvidhāyīti anyadapitanubhuvanādikaṃ tathā bhavanna daṇḍena parāṇudyate ghaṭajātīyamutpattimadbuddhimatpūrvakamiti cet / nanu prāsādādi taddhetukaṃ na bhavet / aghaṭajātīyatvāt / atha yajjātīyamanvayavyatirekānuvidhāyi dṛṣṭam, tajjātīyamevādṛṣṭānvayavyatirekamapi taddhetukam / tat kiṃ kāryajātīyaṃ prāsādādi buddhimaddhetukaṃ na dṛṣṭam yenotpattimattanubhuvanādi tathā na syāt / na khalu tajjātīyatve kaścidviśeṣa iti // vittokastvāha - bhavatu vā kaścidanirūpitarūpo viśeṣaḥ / kiṃ punaranena viśeṣaṃ pratipādayatābhipretam / kiṃ kāryatvasāmānyasyāsiddhatvam / atha kāryaviśeṣasya / atha kāryamātrasya buddhimatkartṛvyabhicāraḥ / atha sādhyadṛṣṭāntayorvaidharmyamātram / kiṃ cātaḥ yadi tāvat kāryasāmānyasyāsiddhatvam / tannāsti / viśvambharādiṣvapi kāraṇavyāpārajanyatvasyobhayasiddhatvāt / atha kāryaviśeṣasya kumbhādivartinaḥ pakṣe 'siddhirabhidhīyate / tadā na kācidatra kṣatirviśeṣasya hetutvenānupādānāt / yadi kāryasāmānyasya kartṛvyabhicāraḥ pratipādayitumiṣṭaḥ / sa na śakyo vipakṣe 'darśanāt / tṛṇādeśca pakṣīkṛtatvāt / śaṅkāmātrasya sarvathāniṣiddhatvāt / sandigdhavyatirekitvaṃ naiyāyikānāṃ niranuyojyānuyogo bauddhānāmadoṣodbhāvanaṃ nigrahasthānamiti tu pratipāditam / tathāpi bādhakapramāṇānyabhihitānyeva / tasmānna pratibandhāsiddheḥ sarvatra vyabhicārāśaṅkā / atha sādhyadṛṣṭāntayorvaidharmyodbhāvanam / tanna / tasya sarvatra sulabhatvāt / yadi sādhyadṛṣṭāntayorvaidharmyamātrāt sādhyāsiddhiḥ nirvṛttedānīmanumānavārtāpi nikuñjamahānasayorapi dhūmavattve 'pi kathañcid vaidharmyopapatteriti sakalaṃ yatkiñcidetaditi / tadayamatra saṃkṣepārthaḥ / yattāvat kāryatvamātraṃ tadevoktena krameṇa pratibandhasiddherbhūdharādiṣu dṛṣṭaṃ puruṣamanumāpayatītyasmākamabhimatasādhyamasiddhirupapannaiveti kimasmākamadhikacintayetyaṅgīkṛtyāpyuktaṃ viśiṣṭakāryatvam / tadeva tu nāstīti punarvistareṇa pratipāditamiti tadapi sarvamanavadheyameva / tathā hi kāryatvamātrasya tāvaduktena krameṇa vyāpterasiddhatvādanaikāntikatvamanivāryam / yacca viśiṣṭakāryatvaṃ vikalpya dūṣitaṃ tasyāsmābhiranabhyupagatatvāt taddūṣaṇāya prabandhaḥ prayāsaikaphalaḥ / na hi kāryatvaṃ dvividhamabhimatam / ekaṃ sarvakāryānugatam, aparaṃ parvatādivyāvṛttaṃ ghaṭapaṭaprāsādādyanuyāyīti / kiṃ tu kāryamanekajātīyakam / tatra yadi nāma paṭasya prāsādādibhiḥ saha vastutvasaṃsthānaviśeṣayogitvakāryatvādibhirdharmaiḥ sajātīyatvamasti tathāpi na tān dharmān buddhimatpūrvakānadhigacchati vyāvahārikaṃ pratyakṣam, kāryatvādīnāṃ buddhimadvyatirekānuvidhānābhāvāt / tatkathaṃ prāsādaparvatādiṣu kāryatvādidarśanād buddhimadanumānamastu / kiṃ tu yasyaiva ghaṭajātīya kāryaṃcakrasya vyatirekasiddhistasya buddhimadvyāptatvaṃ pratyakṣataḥ sidhyatītyuktam / (#nibandh 53#) tena deśakālāntare ghaṭajātīyādeva buddhimadanumānam / yadā tu prāsādajātīyakamapi buddhimaddhetukamekatra pṛthagavadhāryate tadā tajjātīyādapi buddhimatsiddhiḥ / evaṃ tattajjātīyasarābodañcanaśakaṭapaṭakeyūraprabhṛteḥ kāryacakrād buddhimatpūrvakatvena pṛthak pṛthagavadhāritād buddhimadanumānamanavadyam / amumevārthamabhisandhāyācāryapādairabhihitam- siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat / sanniveśādi tadyuktaṃ tasmād yadanumīyate // iti / evaṃ ghaṭapaṭaparvatādīnāṃ kāryatvavastutvādibhirdharmaiḥ sajātīyatve 'pi avāntaraṃ ghaṭapaṭaparvatatvādijātibhedamādāya lokasya vyāptigrāhakaṃ pratyakṣaṃ pravartataṃ iti darśayituṃ saṃvyavahārapragalbhapuruṣabuddhyapekṣayā yaddarśanādakriyādarśino 'pi kṛtabuddhirbhavatītyuktam / na tu śāstraparavaśabuddhipuruṣāpekṣayā / tathā hi śāstrasaṃskārarahitasya vyavahārapragalbhasya puruṣasya devakulajātīyakaṃ puruṣapūrvakatayāvadhāritavato nagarādvanaṃ praviṣṭasya parvatadevakulayordarśane tayordvayorapyakriyādarśino 'pi devakule kṛtabuddhirbhavati na parvate / tadanayordevakulaparvatayoḥ kāryatvādinā ekajātitve 'pi kṛtabuddhibhāvābhāvau na tayoḥ parvatadevakulatvalakṣaṇāvāntarajātibhedamanavasthāpya sthātuṃ prabhavataḥ / jātibhede ca siddhe devakulajātīye vyāptergrahaṇāt na parvatajātīyasya, na ca prāsādajātīyasya vyāptisiddhiriti na tato buddhimadanumānam / yadā tu prāsādasyāpi pṛthag vyāptigrahaḥ tadā tajjātīyādapi buddhimadanumānamastu / na kṣitidharādijātīyasya svapne 'pi vyāptigrahaḥ krīḍāparvatādernāmamātrābhede 'pi parvatādibhirekāntato bhinnasvarūpatvāt / yacca pṛṣṭaṃ keyaṃ kṛtabuddhirityādi / tatra kāmaṃ sādhyabuddhireveti brūmaḥ / yaccātroktaṃ sādhyabuddhirapi yadi gṛhītavyāptikasya sā bhavatyeva / athāgṛhītavyāptikasya kimanyatrāpi sā bhavantī dṛṣṭeti // atrocyate / gṛhītavyāptikasyānumānaṃ bhavati, agṛhītavyāptikasya na bhavatītyatrāsmākaṃ na kācidvipratipattiḥ / kevalaṃ gṛhītavyāptikosmin viṣaye na saṃbhavatīti brūmaḥ / uktakrameṇa vyatirekāsiddhervyāvahārikapratyakṣeṇa kāryatvasya vyāptatvāniścayāt / tasmādavāntarajātibhedaprasiddhyarthaṃ vyāvahārikapuruṣāpekṣayaivāsyā buddherbhāvābhāvāvuktau / jātibhede ca prayojanaṃ pūrvameva pratipāditam / yadapyatra nipuṇammanyena vācaspatinā kathitaṃ tat kiṃ kāryajātīyaṃ prāsādādi buddhimaddhetukaṃ na dṛṣṭaṃ yenotpattimattanubhuvanādi tathā na syāt, na khalu tajjātīyakatve kaścidviśeṣa iti / tadasaṅgatam / tathā hi bhavatu prāsādaparvatādīnāṃ kāryatvādinā sajātīyatvam / tattu na vyāvahārikapratyakṣeṇa buddhimadvyāptaṃ pratyetuṃ śakyam, vyāptigrahaṇasamaye dṛṣṭānte buddhimadabhāvaprayuktasya kāryamātravyatirekasya darśayitumaśakyatvāt / (#nibandh 54#) tadayaṃ saṃkṣepārthaḥ / kāryatvamātrasyāvyatirekādavyāptasyāgamakatvam / avāntaraṃ tu ghaṭaprāsādādisādhāraṇaṃ kāryatvamātramasmābhirapi na svīkṛtameva / yathā tu ghaṭatvapaṭatvādiprātisvikānekajātipuraskāreṇa prasiddhānumānavyavasthā sā cānavadyamavasthāpiteti / saṃprati sādhyātmā vicāryate / nanu vādinā sādhane samupanyaste taddūṣaṇopanyāsamapāsya sādhyasvarūpavikalpanaṃ nāma naiyāyikamate niranuyojyānuyogaḥ, saugatamate tvadoṣodbhāvanaṃ nigrahasthānamiti cet / tadetajjālmajalpitam / tathā hi sādhyasvarūpe 'pariniṣṭhite tadanusāriṇī pakṣasapakṣavipakṣavyavasthā kutaḥ / tadasiddhau cāsiddhatādayo doṣāḥ pakṣadharmatādayaśca guṇā na vyavasthitā ityuktam / nedānīṃ hetordoṣa guṇakatheti mūkena prativādinā sthātavyam / tasmāddhetudoṣopanyāsāyaiveyaṃ sādhyaniruktirityayameva vādī svamate niranuyojyānuyogadūṣaṇena nigrahasthānena nigṛhyata iti kimatra nirbandhena / yadetat kāryatvaṃ sādhanaṃ kimanena viśvasya buddhimanmātrapūrvakatvaṃ sādhyate / āhosvidekatvavibhutvasarvajñatvanityatvādiguṇaviśiṣṭabuddhimatpūrvakatvam / prathamapakṣe siddhasādhanam / dvitīye tu vyāpterabhāvādanaikāntikatā / nanu sāmānyena vyāptau pratītāyāmapi pakṣadharmatābalād viśeṣasiddhiḥ / yathāgneḥ parvatāyogavyavacchedādisiddhiḥ / anyathā sarvānumānocchedaḥ / anumānadveṣī hyevaṃ jalpati - anumānabhaṅgapaṅke 'smin nimagnā vādidantinaḥ / viśeṣe 'nugamābhāvaḥ sāmānye siddhasādhyatā // atrocyate / sidhyatyeva pakṣadharmatābalato viśeṣaḥ / na tu sarvaḥ / yena hi vinā pakṣasthaṃ sādhanaṃ nopapadyate sa viśeṣaḥ sidhyatu / yathā vahnereva parvatavartitvādiviśeṣo na pañcavarṇaśikhākalāpakamanīyaḥ / na ca girīṇāṃ tarūṇāṃ kāryatvaṃ karturekatvavibhutvasarvajñatvādikamantareṇa nopapadyate, taditareṣvapi darśanāt / tasmāt pakṣāyogavyavacchedabhedamātre na dūṣaṇam / iṣṭasiddhyanvayābhāvādatirikte tu dūṣaṇam // yadyevaṃ svasvarūpopādānopakaraṇasaṃpradānaprayojanābhijña eva kartā sādhyate / svarūpamiha ca dvayaṇukaṃ kāryam / upādānamiha paramāṇujāticatuṣṭayam / upakaraṇaṃ samastakṣetrajñasamavāyidharmādharmau / sampradānaṃ kṣetrajñāḥ, yānayaṃ bhagavān svakarmabhirabhipraiti / (#nibandh 55#) prayojanaṃ sukhaduḥkhopabhogaḥ kṣetrajñānām / evaṃ bhūte buddhimati sādhye kutaḥ siddhasādhanam / na cāvyāptiḥ / kulāladṛṣṭāntena udāpānadyabhijñatvasya saṃbhavāt / tathā ca vācaspatiḥ pramāṇayati - vivādādhyāsitāstanugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ / kāryatvāt / yadyatkārya tattadupādānādyabhijñakartṛkam / yathā prāsādādi / tathā ca vivādādhyāsitāstanvādayaḥ / tasmāttatheti / evamataḥ sādhanādupādānādyabhijñakartṛmātraṃ prasādhya tasya sarvajñatvasādhanāya vācaspatireva punarapīdamāha - bhavatu tāvadupādānādyabhijñakartṛmātrasiddhiḥ / pāriśeṣyāt tu vyatirekidvitīyanāmno 'numānādviśeṣasiddhiḥ / tathā hi tanubhuvanādyupādānadyabhijñaḥ kartā nānityāsarvaviṣayabuddhimān / tatkartustadupādānādyanabhijñatvaprasaṅgāt / na hyevaṃvidhastadupādānādyabhijño yathāsmadādiḥ / tadupādānādyabhijñaścāyam / tasmāttatheti / no khalu paramāṇubhedān kṣetrajñasamavāyinaśca karmāśayabhedānaparimeyānanyaḥ śakto jñātumṛte tādṛgīśvarāditi / atrocyate / yāvanti dvayaṇukāni bhinnadeśakālasvabhāvāni kāryāṇi santi teṣu sarveṣveva kimeka eva buddhimān vyāpriyate / aneko vā / yadvā svasvaviṣayamātropādānādivedinaḥ parasparavyāpārānabhijñā bhinnadeśakālasvabhāvāḥ pratidvayaṇukamanya eva buddhimanto vyāpriyante iti trayaḥ pakṣāḥ / na tāvat prathamapakṣaḥ / deśakālasvabhāvabhinnānāṃ sarveṣāṃ dvayaṇukānāṃ karturekatvāsiddheḥ / yaccaikatvasādhanāya kāryaliṅgāviśeṣādityādyapi sādhanamupanyastaṃ tadasaṅgatam / dhūmaliṅgāviśeṣe 'pi hyagneranekatvavat tatrāpi tacchaṅkāsaṃbhavāt / saditi liṅgāviśeṣāditi tu dṛṣṭānto 'smān pratyasiddha eva, tasmād yathā mayā nānātvasādhanāya pramāṇaṃ vaktavyaṃ tathā tvayāpyekatvasādhanāya sādhanamabhidhānīyam / atha manyate anekatvasādhanābhāvādekatvasiddhiriti / yadyevamekatvasādhanābhāvādanekatvameva kiṃ nāvagacchasi / yadapyuktam - ekatve tu na pramāṇāntaramanveṣṭavyamekasya karturabhāve bahūnāṃ vyāhatamanasāmityādi / tadapi cintyatām / bahubhiḥ karaṇe yugapatkāryānutpattiriti kiṃ (#nibandh 56#) bhinnadeśakālānāṃ kāryāṇāmanutpattirvivakṣitā / ekasyaiva vā mahāvayavinaḥ / kṣitighaṭādirūpasya / tatra ekasminnapi kārye bahubhiḥ karaṇe utpattivirodhi (naṃ) na paśyāmaḥ / bahūnāṃ parasparaṃ vaimatyaniyamābhāvāt / parasparāvyāghātapuruṣatvayordvividhasyāpi virodhasyāsaṃbhavāt / puruṣatvaṃ hi apuruṣatvena viruddham / na tu parasparāvyāghātena / ye tvanantadeśakālasvabhāvabhedabhinnāsteṣu sutarāmevānekavyāpāraniṣedho 'sambhavīti dvitīyopi pakṣo vyudastaḥ / na ca karturekatvena dṛṣṭā vyāptisiddhiḥ / anekenāpi svatantreṇa svasvaprayojanārthinā grāmapraviṣṭahariṇādimāraṇaikakāryadarśanāt / tasyāpi pakṣīkaraṇe ekakartṛpūrvakābhimatasyāpi pakṣīkaraṇe ātmakartṛpūrvakatvamastu / tadevaṃ na sarvadvayaṇukānāṃ karturekatvasiddhiḥ / tathā coktam ekakarturna siddhau tu sarvajñatvaṃ kimāśrayam / ata eva dvitīyo 'pi pakṣaḥ kṣīṇaḥ / sarveṣu dvayaṇukeṣvekasyāpi karturapravṛttau bahūnāṃ sutarāmapravṛtteḥ / tṛtīyastu pakṣo yadi bhaved tadā svasvavyāpāraviṣayamātropādānādyabhijñatve 'pi naikaḥ kaścit sarvajñaḥ sidhyati / na ca jñānaṃ sattāmātreṇa katipayātīndriyadarśanavat sarvārthagrahaṇaṃ yena tadabhedāt prastutaparamāṇūvat sarvasyaivāviśeṣeṇa grahaṇāt sarvajñatā syāt / anumānato hi katipayātīndriyadarśane siddhe 'pīśvarasya tatkāraṇayogitvaṃ niścīyate / na tu jñānasattāmātreṇa prakārāntareṇeti niścaya iti kutaḥ sarvajñatā / nanvatīndriyaṃ paramāṇvādikaṃ jānato na kathaṃ sārvajñyamiti cet / tat kimidānīmasarvadarśitveṣvatīndriyadarśanamātreṇa sarvajñatāpratyāśā / evameveti cet / hanta yadi nāma nyāyavihastena tvayā īdṛśo hastasamāracitaḥ sarvajñaḥ paribhāvitastathāpyanyeṣāmapāradūradeśakālavartināṃ dvayaṇukādīnāmupādānādiṣu januṣāndhaprakhyasya paramapuruṣārthāvedino vā lokaiḥ prāmāṇikaiśca nāsya sārvajñyamanumanyate // asmākantu nātīndriyadarśimātre pradveṣaḥ / evaṃ ca karturekatvāsiddhau vyatirekyapi heturasamarthaḥ viśveṣāmekasya karturasiddhau tadupādānādyabhijñabhāvasyā siddhatvāt / yaśca yanmātrakāraḥ sa tanmātropādānādyabhijño bhavanna sarvajñaḥ / anekāśrayeṇāpi upādānādyabhijñasāmānyasya caritārthatvāt / tadevamupādānādyabhijñapuruṣamātrasiddhāvapi naikatvasarvajñatvādiviśiṣṭapuruṣaviśeṣasiddhiḥ / puruṣamātre ca siddhasādhanamuktam / buddhimanmātrapūrvakatāmicchatāmupādānādyabhijñabuddhimatpūrvakatve sādhye kathaṃ siddhasādhanamiti cet / na tadapekṣayā siddhasādhyatāyā janitatvāt (#nibandh 57#) kevalamasiddhoddhāre 'bhimate viśeṣe siddhe 'pi naiyāyikasyāpi nābhimatasiddhiriti brūmaḥ // saugatasya tāvadaniṣṭasiddhiriti cet, na, svābhimatasādhyasādhanenaiva hi parasyāniṣṭamapi sādhanīyam / anyathā mātṛśokasmaraṇādināpi tadaniṣṭasiddhiḥ syāditi / asya saṃgrahaḥ pareṣṭasiddhirnapareṣṭabādhakaṃ prasādhane vedanayatnamātrayoḥ / ananvayo 'bhīṣṭaviśeṣasādhane vipakṣasandehasahantu sādhanam // sādhyacintādhikārastṛtīyaḥ // evamanye 'pi hetavo yathāyogamabhyuhya dūṣaṇīyāḥ / tadevaṃ tāvadīśvarasya sadvyavahāro niṣiddhaḥ / asadvyavahārārthantu tallakṣaṇavilakṣaṇakṣaṇabhaṅgasādhakaṃ sattādisādhanameva draṣṭavyamiti // ityabodhajanakartṛvikalpa vyāpi mohatimirapratirodhi / ratnakīrtiracanāmalaramya jyotirastu ciramapratirodhi // (#nibandh 58#) // 3 // apohasiddhiḥ // // namastārāyai // apohaḥ śabdārtho nirucyate / nanu ko 'yamapoho nāma / kimidamanyasmādapohyate / asmād vānyadapohyate / asmin vānyadapohyata iti vyutpattyā vijātivyāvṛttaṃ bāhyameva vivakṣitam / buddhyākāro vā / yadi vā apohanamapoha ityanyavyāvṛttimātram iti trayaḥ pakṣāḥ / na tāvadādimau pakṣau / apohanāmnā vidhereva vivakṣitatvāt / antimo 'pyasaṃgataḥ, pratītibādhitatvāt / tathā hi parvatoddeśe vahnirastīti śābdī pratītirvidhirūpamevollikhantī lakṣyate / nānagnirna bhavatīti nitrṛttimātramāmukhayantī / yacca pratyakṣabādhitaṃ na tatra sādhanāntarāvakāśaḥ ityatiprasiddham // atha yadyapi nivṛttimahaṃ pratyemīti na vikalpaḥ tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ / na hyanantarbhāvitaviśeṣaṇapratītirviśiṣṭapratītiḥ / tato yathā sāmānyamahaṃ pratyemīti vikalpābhāve 'pi sādhāraṇākāraparisphuraṇād vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām, tathā nivṛttapratyayākṣiptā nivṛtibuddhirapohapratītivyavahāramātanotīti cet / nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā, tat kimāyātamasphuradabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ / tato nivṛttimahaṃ pratyemītyevamākārābhāve 'pi nivṛttyākārasphuraṇaṃ yadi syāt ko nāma nivṛttipratītisthitimapalapet / anyathā asati pratibhāse tatpratītivyavahṛtiriti gavākāre 'pi cetasi turagabodha ityastu / atha viśeṣaṇatayā antarbhūtā nivṛttipratītirityuktam / tathāpi yadyagavāpoḍha itīdṛśākāro vikalpastadā viśeṣaṇatayā tadanupraveśo bhavatu kiṃ tu gauriti pratītiḥ / tadā ca sato 'pi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt kathaṃ tatpratītivyavasthā / athaivaṃ matiḥ - yad vidhirūpaṃ sphurati tasya parāpoho 'pyastīti tatpratītirucyate / tadāpi sambandhamātramapohasya / vidhireva sākṣānnirbhāsī / api (#nibandh 59#) caivamadhyakṣasyāpyapohaviṣayatvamanivāryam viśeṣato vikalpādekavyāvṛttollekhino 'khilānyavyāvṛttamīkṣamāṇasya / tasmādvidhyākārāvagrahādadhyakṣavad vikalpasyāpi vidhiviṣayatvameva nānyāpohaviṣayatvamiti kathamapohaḥ śabdārtho ghuṣyate / atrābhidhīyate / nāsmābhirapohaśabdena vidhireva kevalo 'bhipretaḥ / nāpyanyavyāvṛttimātram / kintvanyāpohaviśiṣṭo vidhiḥ śabdānāmarthaḥ / tataśca na pratyekapakṣopanipātidoṣāvakāśaḥ // yattu goḥ pratītau na tadātmāparātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṃ matam, anyāpohapratītau vā sāmarthyādanyāpoḍho 'vadhāryate iti pratiṣedhavādināṃ matam / tadasundaram / prāthamikasyāpi pratipatti kramādarśanāt / na hi vidhiṃ pratipadya kaścidarthāpattitaḥ paścādapohamavagacchati / apohaṃ vā pratipadyānyāpoḍham / tasmād goḥ pratipattirityanyāpoḍhapratipattirucyate / yadyapi cānyāpoḍhaśabdānullekha uktastathāpi nāpratipattireva viśeṣaṇabhūtasyānyāpohasya / agavāpoḍha eva gośabdasya niveśitatvāt / yathā nīlotpale niveśitādindīvaraśabdānnīlotpalapratītau tatkāla eva nīlimasphuraṇamanivāryaṃ tathā gośabdādapyagavāpoḍhe niveśitād gopratītau tulyakālameva viśeṣaṇatvādago 'pohasphuraṇamanivāryam / yathā pratyakṣasya prasajyarūpābhāvāgrahaṇamabhāvavikalpotpādanaśaktireva tathā vidhivikalpānāmapi tadanurūpānuṣṭhānadānaśaktirevābhāvagrahaṇamabhidhīyate / paryudāsarūpābhāvagrahaṇaṃ tu niyatasvarūpasaṃvedanamubhayoraviśiṣṭam / anyathā yadi śabdādarthapratipattikāle kalito na parāpohaḥ kathamanyaparihāreṇa pravṛttiḥ / tato gāṃ badhāneti codito 'śvādīnapi badhnīyāt // yadapyavocad vācaspatiḥ jātimatyo vyaktayo vikalpānāṃ śabdānāṃ ca gocaraḥ / tāsāṃ ca tadvatīnāṃ rūpamatajjātīyaparāvṛttamityatastadavagaterna gāṃ badhāneti codito 'śvādīn badhnāti / tadapyanenaiva nirastam / yato jāteradhikāyāḥ prakṣepe 'pi vyaktīnāṃ rūpamatajjātīyaparāvṛttameva cet, tadā tenaiva rūpeṇa śabdavikalpayorviṣayībhavantīnāṃ kathamatadvayāvṛttiparihāraḥ // atha na vijātīyavyāvṝttaṃ vyaktirūpaṃ tathāpratītaṃ vā tadā jātiprasāda eṣa iti kathamarthato 'pi tadavagatirityuktaprāyam / atha jātibalādevānyatovyāvṛtam / bhavatu jātibalāt svahetuparamparābalād vānyavyāvṛtam / ubhayathāpi vyāvṛttapratipatau vyāvṛttipratipattirastyeva / (#nibandh 60#) na cāgavāpoḍhe gośabdasaṅketavidhāvanyīnyāśrayadoṣaḥ / sāmānye tadvati vā saṃkete 'pi taddoṣāvakāśāt / na hi sāmānyaṃ nāma sāmānyamātramabhipretam, turage 'pi gośabdasaṃketaprasaṅgāt / kiṃ tu gotvam / tāvatā ca sa eva doṣaḥ / gavādiparijñāne gotvasāmānyāparijñānāt / gotvasāmānyāparijñāne gośabdavācyā parijñānāt / tasmādekapiṇḍadarśanapūrvako yaḥ sarvavyaktisādhāraṇa iva bahiraghyasto vikalpabuddhyākāraḥ tatrāyaṃ gauriti saṃketakaraṇe netaretarāśrayadoṣaḥ / abhimate ca gośabdapravṛttāvagośabdena śeṣasyāpyabhidhānamucitam / na cānyāpoḍhānyāpohayorvirodho viśeṣyaviśeṣaṇabhāvakṣatirvā, parasparavyavacchedābhāvāt / sāmānādhikaraṇyasadbhāvāt / bhūtalaghaṭābhāvavat / svābhāvena hi virodho na parābhāvenetyābālaprasiddham / eṣa panthāḥ śrughnamupatiṣṭhata ityatrāpyapoho gamyata eva / aprakṛtapathāntarāpekṣayā eṣa eva śrudhnapratyanīkāniṣṭasthānāpekṣayā śrughnameva / araṇyamārgavad vicchedābhāvādupatiṣṭhata eva / sārthadūtādivyavacchedena panthā eveti pratipadaṃ vyavacchedasya sulabhatvāt / tasmādapohadharmaṇo vidhirūpasya śabdādavagatiḥ puṇḍarīkaśabdādiva śvetimaviśiṣṭasya padmasya // yadyevaṃ vidhireva śabdārtho vaktumucitaḥ, kathamapoho gīyata iti cet / uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhirucyate / tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālamanyāpohapratītiriti / na caiva pratyakṣasyāpyapohaviṣayatvavyavasthā kartamucitā / tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt / vidhiśabdena ca yathādhyavasāyamatadrūpaparāvṛtto bāhyo 'rthobhimataḥ, yathāpratibhāsaṃ buddhyākāraśca / tatra bāhyo 'rtho 'dhyavasāyādeva śabdavācyo vyavasthāpyate / na svalakṣaṇaparisphūrtyā / pratyakṣavaddeśakālāvasthāniyatapravyaktasvalakṣaṇāsphuraṇāt / yacchāstram śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt / arthasya dṛṣṭāviva iti / indriyaśabdasvabhāvopāyabhedādekasyaivārthasya pratibhāsabheda iti cet / atrāpyuktam - jāto nāmāśrayonyānyaḥ cetasāṃ tasya vastutaḥ / ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat // na hi spaṣṭāspaṣṭe dve rūpe parasparaviruddhe ekasya vastunaḥ staḥ / yata ekenendriyabuddhau pratibhāsetānyena vikalpe / tathā sati vastuna eva bhedaprāpteḥ / (#nibandh 61#) na hi svarūpabhedādaparo vastubhedaḥ / na ca pratibhāsabhedādaparaḥ svarūpabhedaḥ / anyathā trailokyamekameva vastu syāt // dūrāsannadeśavartinoḥ puruṣayorekatra śākhini spaṣṭāspaṣṭapratibhāsabhede 'pi na śākhibheda iti cet / na brūmaḥ pratibhāsabhedo bhinnavastuniyataḥ, kiṃ tvekaviṣayatvābhāvaniyata iti / tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedastatra vastubhedaḥ, ghaṭavat / anyatra punarniyamenaikaviṣayatāṃ pariharatītyekapratibhāso bhrāntaḥ // etena yadāha vācaspatiḥ - na ca śābdapratyakṣayorvastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatteriti, tannopayogi / parokṣapratyayasya vastugocaratvāsamarthatāt / parokṣatāśrayastu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ / tanna / śābde pratyaye svalakṣaṇaṃ parisphurati / kiṃ ca svalakṣaṇātmani vastuni vācye sarvātmanā pratipatteḥ vidhiniṣedhayorayogaḥ / tasya hi sadbhāve 'stīti vyartham, nāstītyasamartham / asadbhāve tu nāstīti vyartham, astītyasamartham / asti cāstyādipadaprayogaḥ / tasmāt śābdapratibhāsasya bāhyārthabhāvābhāvasādhāraṇyaṃ na tadviṣayatāṃ kṣamate // yacca vācaspatinā jātimadvyaktivācyatāṃ svavācaiva prastutyāntarameva na ca śabdārthasya jāterbhāvābhāvasādhāraṇyaṃ nopapadyate / sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavantyastināstisaṃbandhayogyā / vartamānavyaktisaṃbandhitā hi jāterastitā / atītānāgatavyaktisaṃbandhitā ca nāstiteti sandigdhavyatirekitvādanaikāntikaṃ bhāvābhāvasādhāraṇyam, anyathāsiddhaṃ veti vikalpitam / tadaprastutam / tāvatā tāvanna prakṛtakṣatiḥ / jātau bharaṃ nyasyatā svalakṣaṇavācyatvasya svayaṃ svīkārāt / kiṃ ca sarvatra padārthasyasvalakṣaṇasvarūpeṇaivāstitvādikaṃ cintyate / jātestu vartamānādivyaktisaṃvadhī 'stitvādikamiti tu bālapratāraṇam / evaṃ jātimadvyaktivacane 'pi doṣaḥ / vyakteścet pratītisiddhiḥ jātiradhikā pratīyatāṃ mā vā, na tu vyaktipratītidoṣānmuktiḥ / etena yaducyate kaumārilaiḥ sabhāgatvādeva vastuno na sādhāraṇyadoṣaḥ / vṛkṣatvaṃ hyanirdhāritabhāvābhāvaṃ śabdādavagamyate / tayoranyatareṇa śabdāntarāvagatena saṃbadhyata iti / tadapyasaṅgatam / sāmānyasya nityasya pratipattābanirdhāritabhāvābhāvatvāyogāt / (#nibandh 62#) yaccedam - na ca pratyakṣasyeva śabdānāmarthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt, vicitraśaktitvāt pramāṇānāmiti / tadapyaindriyakaśābdapratibhāsayorekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam / vicitraśaktitvaṃ ca pramāṇānāṃ sākṣātkārādhyavasāyābhyāmapi caritārtham / tato yadi pratyakṣārthapratipādanaṃ śābdena tadvadevāvabhāsaḥ syāt / abhavaṃśva na tadviṣayakhyāpanaṃ kṣamate // nanu vṛkṣaśabdena vṛkṣatvāṃśe codite sattvādyaṃśaniścayanārthamastyādipadaprayoga iti cet / niraṃśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko 'vakāśaḥ padāntareṇa / dharmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā / pratyakṣe 'pi pramāṇāntarāpekṣā dṛṣṭeti cet / bhavatu tasyāniścayātmakatvādanabhyastasvarūpaviṣaye / vikalpastu svayaṃ niścayātmako yatra grāhī tatra kimapareṇa / asti ca śabdaliṅgāntarāpekṣā / tato na vastusvarūpagrahaḥ // nanu bhinnā jātyādayo dharmāḥ parasparaṃ dharmiṇaśceti jātilakṣaṇaikadharmadvāreṇa pratīte 'pi śākhini dharmāntaravattayā na pratītiriti kiṃ na bhinnābhidhānādhīno dharmāntarasya nīlacaloccaistaratvāderavabodhaḥ / tadetadasaṅgatam / akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe 'pi pratibhāsāt / dṛśyasya dharmadharmibhedasya pratyakṣapratikṣiptatvāt / anyathā sarvaṃ sarvatra syādityatiprasaṅgaḥ / kālpanikabhedāśrayastu dharmadharmivyavahāra iti prasādhitaṃ śāstre / bhavatu vā pāramārthiko 'pi dharmadharmibhedaḥ / tathāpyanayoḥ samavāyāderdūṣitatvādupakāralakṣaṇaiva pratyāsattireṣitavyā / evaṃ ca yathendriyapratyāsattyā pratyakṣeṇa dharmipratipattau sakalataddharmapratipattistathā śabdaliṅgābhyāmapi vācyavācakādisaṃbandhapratibaddhābhyāṃ dharmipratipattau niravaśeṣataddharmapratipattirbhavet / pratyāsatimātrasyāviśeṣāt // yacca vācaspati, na caikopādhinā sattvena viśiṣṭe tasmin gṛhīte upādhyantaraviśiṣṭastadgrahaḥ / svabhāvo hi dravyasyopādhibhirviśiṣyate / na tūpādhayo vā viśeṣyatvaṃ vā tasya svabhāva iti / tadapi plavata eva / na hyabhedādupādhyantaragrahaṇamāsañjitam / bhedaṃ puraskṛtyaivopakārakagrahaṇe upakāryagrahaṇaprasañjanāt / na cāgnidhūmayoḥ kāryakāraṇabhāva iva svabhāvata eva dharmadharmiṇoḥ pratipattiniyamakalpanamucitam / (#nibandh 63#) tayorapi pramāṇāsiddhatvāt / pramāṇasiddhe ca svabhāvopavarṇanamiti nyāyaḥ // yaccātra nyāyabhūṣaṇena sūryādigrahaṇe tadupakāryāśeṣavasturāśigrahaṇaprasañjanamuktam, tadabhiprāyānavagāhanaphalam / tathā hi tvanmate dharmadharmiṇorbhedaḥ, upakāralakṣaṇaiva ca pratyāsattistadopakārakagrahaṇe samānadeśasyaiva dharmarūpasyaiva copakāryasya grahaṇamāsañjitam / tatkathaṃ sūryopakāryasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ / tasmādekadharmadvāreṇāpi vastusvarūpapratipattau sarvātmapratīteḥ kva śabdāntareṇa vidhiniṣedhāvakāśaḥ / asti ca / tasmānna svalakṣaṇasya śabdavikalpaliṅgapratibhāsitvamiti sthitam // nāpi sāmānyaṃ śābdapratyayapratibhāsi / saritaḥ pāre gāvaścarantīti gavādiśabdāt sāsnāśṛṅgalāṅgūlādayo 'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante / na ca tadeva sāmānyam / varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi kathyate / tadeva ca sāsnāśṛṅgādimātramakhilavyaktāvatyantavilakṣaṇamapi svalakṣaṇenaikīkriyamāṇaṃ sāmānyamityucyate tādṛśasya bāhyasyāprāpterbhrāntirevāsau keśapratibhāsavat / tasmād vāsanāvaśād buddhereva tadātmanā vivarto 'yamastu / asadeva vā tadrūpaṃ khyātu / vyaktaya eva vā svajātīyabhedatiraskāreṇānyathā bhāsantāmanubhavavyavadhānāt smṛtipramoṣo vābhidhīyatām / sarvathā nirviṣayaḥ khalvayaṃ sāmānyapratyayaḥ / kva sāmānyavārtā / yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvamuktaṃ tadayuktam / yataḥ pūrvapiṇḍadarśanasmaraṇasahakāriṇātiricyamānaviśeṣapratyayajanikā sāmagrī nirviṣayaṃ sāmānyavikalpamutpādayati / tadevaṃ na śābde pratyaye jātiḥ pratibhāti / nāpi pratyakṣe / na cānumānato 'pi siddhiḥ / adṛśyatve pratibaddhaliṅgādarśanāt / nāpondriyavadasyāḥ siddhiḥ jñānakāryataḥ kādācitkasyaiva nimittāntarasya siddheḥ / yadā piṇḍāntare antarāle vā gobuddherabhāvaṃ darśayet tadā śāvaleyādisakalagopiṇḍānāmevābhāvādabhāvo gobuddherupapadyamānaḥ kathamarthāntaramākṣipet / atha gotvādeva gopiṇḍaḥ / anyathā turago 'pi gopiṇḍaḥ syāt / yadyevaṃ gopiṇḍādeva gotvamanyathā turagatvamapi gotvaṃ syāt / tasmāt kāraṇaparamparāta eva (#nibandh 64#) gopiṇḍo gotvaṃ tu bhavatu mā vā / nanu sāmānyapratyayajananasāmarthyaṃ yadyekasmāt piṇḍādabhinnaṃ tadā vijātīyavyāvṝttaṃ piṇḍāntaramasamartham / atha bhinnam, tadā tadeva sāmānyam, nāmni paraṃ vivāda iti cet / abhinnaiva sā śaktiḥ prativastu / yathā tvekaḥ śaktasvabhāvo bhāvastathānyo 'pi bhavan kīdṛśaṃ doṣamāvahati / yathā bhavatāṃ jātirekāpi samānadhvaniprasavahetuḥ, anyāpi svarūpeṇaiva jātyantaranirapekṣā, tathāsmākaṃ vyaktirapi jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ // yattu trilocanaḥ - aśvatvagotvādīnāṃ sāmānyaviśeṣāṇāṃ svāśraye samavāyaḥ sāmānyaṃ sāmānyamityabhidhānapratyayayornimittamiti / yadyevaṃ vyaktiṣvapyayameva tathābhidhānapratyayaheturastu, kiṃ sāmānyasvīkārapramādena / na ca samavāyaḥ saṃbhavī / iheti buddheḥ samavāyasiddhiriheti dhīśca dvayadarśanena / na ca kvacit tadviṣaye tvapekṣā svakalpanāmātramato 'bhyupāyaḥ // etena seyaṃ pratyayānuvṛttiranuvṛttavastvanuyāyinī kathamatyantabhedinīṣu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitumarhatītyūhāpravartanamasya pratyākhyātam / jātiṣveva parasparavyāvṛttatayā vyaktīyamānāsvanuvṛttapratyayena vyabhicārāt / yat punaranena viparyaye bādhakamuktam, abhidhānapratyayānuvṛttiḥ kutaścinnivṛttya kvacideva bhavantī nimittavatī, na cānyannimittamityādi / tanna samyak / anuvṛttamantareṇāpyabhidhānapratyayānuvṛtteratadrūpaparāvṛttasvarūpaviśeṣādavaśyaṃ svīkārasya sādhitatvāt / tasmāt - tulye bhede yayā jātiḥ pratyāsattyā prasarpati / kvacinnānyatra saivāstu śabdajñānanibandhanam // yat punaratra nyāyabhūṣaṇoktaṃ na hyevaṃ bhavati, yayā pratyāsattyā daṇḍasūtrādikaṃ prasarpati kvacinnānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanamastu, kiṃ daṇḍasūtrādineti / tadasaṅgatam / daṇḍasūtrayorhi puruṣasphaṭikapratyāsannayoḥ dṛṣṭayo daṇḍisūtritva pratyayahetutvaṃ nāpalapyate / sāmānyaṃ tu svapne 'pi na dṛṣṭam / tad yadīdaṃ parikalpanīyaṃ tadā varaṃ pratyāsattireva sāmānyapratyayahetuḥ parikalpyatām, kiṃ gurvyā parikalpanayetyabhiprāyāparijñānāt / (#nibandh 65#) athedaṃ jātiprasādhakamanumānamabhidhīyate / yadviśiṣṭajñānaṃ tadviśeṣaṇagrahaṇanāntarīyakam / yathā daṇḍijñānam / viśiṣṭajñānaṃ cedaṃ gaurayamityarthataḥ kāryahetuḥ / viśeṣaṇānubhavakāryaṃ hi dṛṣṭānte viśiṣṭabuddhiḥ siddheti / atrānuyogaḥ / viśiṣṭabuddherbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ vā sādhyaṃ viśeṣaṇamātrānubhavanāntarīyakatvaṃ vā / prathamapakṣe pakṣasya pratyakṣabādhā sādhanāvadhānamanavakāśayati, vastugrāhiṇaḥ pratyakṣasyobhayapratibhāsābhāvāt / viśiṣṭabuddhitvaṃ ca sāmānyaheturanaikāntikaḥ, bhinnaviśeṣaṇagrahaṇamantareṇāpi darśanāt / yathā svarūpavān ghaṭaḥ, gotvaṃ sāmānyamiti vā / dvitīyapakṣe tu siddhasādhanam / svarūpavān ghaṭa ityādivat gotvajātimān piṇḍa iti parikalpitaṃ bhedamupādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvādagovyāvṛttānubhavabhāvitvād gaurayamiti vyavahārasya / tadevaṃ na sāmānyasiddhiḥ / bādhakaṃ ca sāmānyaguṇakarmādyupādhicakrasya kevalavyaktigrāhakaṃ paṭupratyakṣaṃ dṛśyānupalambho vā prasiddhaḥ / tadevaṃ vidhireva śabdārthaḥ / sa ca bāhyo 'rtho buddhyākāraśca vivakṣitaḥ / tatra na buddhyākārasya tattvataḥ saṃvṛtyā vā vidhiniṣedhau, svasaṃvedanapratyakṣagamyatvāt / anadhyavasāyācca / nāpi tattvato bāhyasyāpi vidhiniṣedhau, tasya śābde pratyayepratibhāsanāt / ata eva sarvadharmāṇāṃ tattvato 'nabhilāpyatvaṃ pratibhāsādhyavasāyābhāvāt / tasmād bāhyasyaiva sāṃvṛtau vidhiniṣedhau / anyathā saṃvyavahārahāniprasaṅgāt / tadevaṃ nākārasya na bāhyasya tattvato vidhisādhanam / bahireva hi saṃvṛtyā saṃvṛtyāpi tu nākṛteḥ // etena yad dharmottaraḥ āropitasya bāhyatvasya vidhiniṣedhāvityalaukikamanāgamamatārkikīyaṃ kathayati, tadapyapahastitam / nanvavyavasāye yadyadhyavaseyaṃ vastu na sphurati tadā tadadhyavasitamiti ko 'rthaḥ / apratibhāse 'pi pravṛttiviṣayīkṛtamiti yo 'rthaḥ / apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathaṃ niyataviṣayā pravṛttiriti cet / ucyate / yadyapi viśvamagṛhītaṃ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā, niyataśaktitvāt niyataiva jalādau pravṛttiḥ / dhūmasya parokṣāgnijñānajananavat / (#nibandh 66#) niyataviṣayā hi bhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṃkaryaparyanuyogabhājaḥ / tasmāt tadadhyavasāyitva mākāraviśeṣayogāt tatpravṛttijanakatvam / na ca sādṛśyādāropeṇa pravṛttiṃ brūmaḥ, yenākāre bāhyasya bāhye vā ākārasyāropadvāreṇa dūṣaṇābakāśaḥ / kiṃ tarhi svavāsanāvipākavaśādupajāyamānaiva buddhirapaśyantyapi bāhyaṃ bāhye pravṛttimātanotīti viplutaiva / tadevamanyābhāvaviśiṣṭo vijātivyāvṛtto 'rtho vidhiḥ / sa eva cāpohaśabdavācyaḥ śabdānāmarthaḥ pravṛttinivṛttiviṣayaśceti sthitam / atra prayogaḥ / yad vācakaṃ tatsarvamadhyavasitātadrūpaparāvṛtavastumātragocaram / yatheha kūpe jalamiti vacanam / vācakaṃ cedaṃ gavādiśabdarūpamiti svabhāvahetuḥ / nāyamasiddhaḥ / pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve 'pyadhyavasāyakṛtasyaiva sarvavyavahāribhiravaśyaṃ svīkarttavyatvāt / anyathā sarvavyavahārocchedaprasaṅgāt / nāpi viruddhaḥ / sapakṣe bhāvāt / na cānaikāntikaḥ / tathā hi śabdānāmadhyavasitavijātivyāvṛttavastumātraviṣayatvamanicchadbhiḥ paraiḥ paramārthato vācyaṃ svalakṣaṇamupādhirupādhiyogaḥ sopādhirastu yadi vā kṛtirastu buddhaḥ / gatyantarābhāvāt / aviṣayatve ca vācakatvāyogāt / tatra ādyantayorna samayaḥ phalaśaktihānermadhye 'pyupādhivirahāt tritayena yuktaḥ // tadevaṃ vācyāntarasyābhāvāt viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānaṃ vācakatvamadhyavasitabāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ / mahāpaṇḍitaratnakīrtipādavira(ci) tamapohaprakaraṇaṃ samāptam // (#nibandh 67#) // 4 // // kṣaṇabhaṅgasiddhiḥ // / anvayātmikā // ṃamastārāyai // ākṣiptavyatirekā yā vyāptiranvayarūpiṇī / sādharmyavati dṛṣṭānte sattvahetorihocyate // yat sat tat kṣaṇikam / yathā ghaṭaḥ / santaśvāmī vivādāspadībhūtā padarthā iti / hetoḥ parokṣārthapratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na śakyate pratipādayitum / hetvābhāsāśca aśiddhaviruddhānaikāntikaprabhedena trividhāḥ / tatra na tāvadayamasiddho hetuḥ / yadi nāma darśane darśane nānāprakāraṃ sattvalakṣaṇamuktamāste, arthakriyākārittvaṃ, sattāsamavāyaḥ, svarūpasattvam, utpādavyayadhrauvyayogitvaṃ, pramāṇaviṣayattvaṃ tadupalambhakapramāṇagocaratvaṃ, vyapadeśaviṣayatvamityādi, tathāpi kimanenāprastutenedānīmeva niṣṭaṅkitena / yadeva hi pramāṇato nirūpyamāṇaṃ kadārthānāṃ sattvamupapannaṃ bhaviṣyati tadeva vayamapi svīkariṣyāmaḥ / kevalaṃ tadetadarthakriyākāritvaṃ sarvajanaprasiddhamāste tat khalvatra sattvaśabdenābhisandhāya sādhanatvenopāttam / tacca yathāyogaṃ pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu pakṣikṛteṣu pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa bāsiddhisaṃbhāvanāpi // nāpi viruddhatā,sapakṣīkṛte ghaṭe sadbhāvāt / nanu kathamasya sapakṣatvam, pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ / na hyasya pratyakṣataḥ kṣaṇabhaṅgasiddhiḥ, tathātvenāniścayāt / nāpi sattvānumānataḥ,punarnidarśanāntarāpekṣāyāmanavasthānaprasaṅgāt / na cānyadanumānamasti / saṃbhave vā tenaiva pakṣe 'pi kṣaṇabhaṅgasiddheralaṃ sattvānumāneneti cet / ucyate / anumānāntarameva prasaṅgaprasaṅgaviparyayātmakaṃ ghaṭasya kṣaṇabhaṅgaprasādhakaṃ pramāṇāntaramasti / tathā hi ghaṭo vartamānakṣaṇe tāvadekāmarthakriyāṃ (#nibandh 68#) karoti / atītānāgatakṣaṇayorapi ki tāmevārthakriyāṃ kuryāt, anyāṃ vā, na vā kāmapi kriyāmiti trayaḥ pakṣāḥ // nātra prathamaḥ pakṣo yuktaḥ, kṛtasya karaṇāyogāt / atha dvitīyo 'bhyupagamyate, tadidamatra vicāryatām / yadā ghaṭo vartamānakṣaṇabhāvi kāryaṃ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kārye śakto 'śakto vā / yadi śaktastadā vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṃ tadaiva kuryāt / tatrāpi śaktatvāt / śaktasya ca kṣepāyogāt / anyathā varttamānakṣaṇabhāvino 'pi kāryasyākaraṇaprasaṅgāt / pūrvāparakālayorapi śaktatvenāviśeṣāt / samarthasya ca sahakāryapekṣāyā ayogāt / athāśaktaḥ, tadaikatra kārye śaktāśaktatvaviruddhadharmādhyāsāt kṣaṇavidhvaṃso ghaṭasya durvāraprasaraḥ syāt / nāpi tṛtīyaḥ pakṣaḥ saṅgacchate, śaktasvabhāvānuvṛttereva / yadā hi śaktasya padārthasya vilambo 'pyasahyastadā dūrotsāritamakaraṇam / anyathā vārtamānikasyāpi kāryasyākaraṇaṃ syādityuktam / tasmād yad yadā yajjananavyavahārapātraṃ tattadā tat kuryāt / akurvacca na jananavyavahārabhājanam / tadevamekatra kārye samarthetarasvabhāvatayā pratikṣaṇaṃ bhedād ghaṭasya sapakṣatvamakṣatam // atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tat tadā tajjanayatyeva / yathā antyā kāraṇasāmagrī svakāryam / atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṃ ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti svabhāvahetuprasaṅgaḥ / asya ca dvitīyādikṣaṇabhāvikāryakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi parābhyupagamamātrataḥ siddhatvādasiddhistāvadasaṃbhavinī / nāpi viruddhatā, sapakṣe 'ntyakāraṇasāmagryāṃ sadbhāvasaṃbhavāt / nanvayaṃ sādhāraṇānaikāntiko hetuḥ / sākṣādajanake 'pi kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanāditi cet / na / dvividho hi samarthavyavahāraḥ - pāramārthika aupacārikaśca / tatra yatpāramārthikaṃ jananaprayuktaṃ jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttam / tasya ca kuśūlādyavasthitabījādau kāraṇakāraṇatvādaupacārikajananavyavahāraviṣayabhūte saṃbhavābhāvāt kutaḥ sādhāraṇānaikāntikatā / (#nibandh 69#) na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvāt / tathā hīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptamiti sarvajanānubhavaprasiddham / na cedaṃ nirnimittam, deśakālasvabhāvaniyamābhāvaprasaṅgāt / na ca jananādanyannimittamupalabhyate, tadanvayavyatirekānuvidhānadarśanāt / yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvasya sarvatra jananavyavahāra ityaniyamaḥ syāt / niyataścāyaṃ pratītaḥ / tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṃ jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisiddheranavadyo hetuḥ / na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe cātītānāgatakṣaṇabhāvi kārya janayati / tato na jananavyavahārayogyaḥ, sarvaḥ prasaṅgaḥ prasaṅgaviparyayaniṣṭha iti nyāyāt // atrāpi prayogaḥ / yad yadā yanna karoti na tattadā tatra samarthavyavahārayogyam / yathā śālyaṅkuramakurvan kodravaḥ śālyaṅkure / na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam // atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt / nāpi virodhaḥ, sapakṣe bhāvāt / na cānaikāntikatā, pūrvoktena nyāyena samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṃhāravatyā vyāpteḥ prasādhanāt // yat punaratroktam, yad yadā yanna karoti na tattadā tatra samarthamityatra kaḥ karotyarthaḥ / kiṃ kāraṇatvam / uta kāryotpādānuguṇasahakārisākalyam / ahosvit kāryāvyabhicāraḥ / kāryasaṃbandho veti / tatra kāraṇatvameva karotyarthaḥ / tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ / na cātra pakṣe kāraṇatvasāmarthyayoḥ paryāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya sādhyatvāt / kāraṇatvasamarthavyavahāragocaratvayośca vṛkṣaśiṃśapayoriva vyāvṛttibhedo 'stītyanavasara evaivaṃvidhasya kṣudrapralāpasya / tadevaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ / tat kathaṃ sattvādanyadanumānaṃ dṛṣṭānte kṣaṇabhaṅgasādhakaṃ nāstītyucyate / na caivaṃ sattvahetorvaiyarthyam, dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyayābhyāṃ kṣaṇabhaṅgaprasādhanāt // (#nibandh 70#) nanvābhyāmeva pakṣe 'pi kṣaṇabhaṅgasiddhirastviti cet / astu, ko doṣaḥ / yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādikamupanyasitumanalasastasya tata eva kṣaṇabhaṅgasiddhiḥ / yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa khalvekatra dharmiṇi yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayati ityādinyāyena sattvamātramasthairyavyāptamavadhārya sattvādevānyatra kṣaṇikatvamavagacchatīti, kathamapramato vaiyarthyamasyācakṣīta / tadevamekakāryakāriṇo ghaṭasya dvitīyādikṣaṇa bhāvikāryāpekṣayā samarthetarasvabhāvaviruddhadharmādhyāsād bheda eveti kṣaṇabhaṅgitayā sapakṣatāmāvahati ghaṭe sattvaheturupalabhyamāno na viruddhaḥ / na cāyamanaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṃhāravatyā vyāpteḥ prasādhanāt / nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ / tasya copanyāsavārtāpi nāsti / tatkathaṃ vyāptiḥ prasādhiteti cet / tadetat taralabuddhivilasitam / tathā hi uktametad vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya śaktisaṃbhave tadānīmeva tatkaraṇam / akaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṃ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ // nanvevamanvayamātramastu / vipakṣāt punarekāntena vyāvṛttiriti kuto labhyata iti cet / vyāptisiddhereva / vyatirekasandehe vyāptisiddhireva kathamiti cet / na / dvividhā hi vyāptisiddhiḥ / anvayarūpā ca kartṛdharmaḥ sādhanadharmavati dharmiṇi sādhyadharmasyāvaśyambhāvo yaḥ, vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyambhāvoyaḥ / enayoścaikatarapratītirniyamena dvitīyapratītimākṣipati / anyathaikasyā evāsiddheḥ / tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe 'nvayaviṣayaḥ saṃśayaḥ pūrvaṃ sthito 'pi paścāt parigalati tato 'nvayaprasādhanārthaṃ na pṛthak sādhanamucyate tathā prasaṅgatadviparyayahetudvayabalato niyamavatyanvaye siddhe vyatirekaviṣaye pūrvaṃ sthito 'pi sandehaḥ paścāt parigalatyeva / na ca vyatirekaprasādhakamanyat pramāṇaṃ vaktavyam / tataśca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ / sādhane sati sādhyasyāvaśyamanvayo veti na kaścidarthabhedaḥ / tadevaṃ viparyayabādhakapramāṇamantareṇāpi prasaṅgaprasaṅgaviparyayahetudvayabalādanvayarūpavyāptisiddho sattvahetoranaikāntikatvasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasiddhiranavadyeti // (#nibandh 71#) nanu ca sādhanamidamasiddham / na hi kāraṇabuddhyā kārya gṛhyate, tasya bhāvitvāt / na ca kāryabuddhyākāraṇam, tasyātītatvāt / na ca vartamānagrāhiṇā jñānenātītānāgatayorgrahaṇam, atiprasaṅgāt / na ca pūrvāparayoḥ kālayorekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt / kāraṇābhāve tu kāryābhāvapratītiḥ svasaṃvedanavādino manorathasyāpyaviṣayaḥ / nanu ca pūrvottarakālayoḥ saṃvitto, tābhyāṃ vāsanā, tayā ca hetūphalāvasāyo vikalpa iti cet tadayuktam / sa hi vikalpo gṛhītānusandhāyako 'tadrūpasamāropako vā / na prathamaḥ pakṣaḥ / ekasya pratisandhāturabhāve pūrvāparagrahaṇayorayogāt /vikalpavāsanāyā evābhāvāt / nāpi dvitīyaḥ / marīcikāyāmapi jalavijñānasya prāmāṇyaprasaṅgāt / tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇaṃ sattvamasiddhamiti // kiṃ ca prakārāntarādapīdaṃ sādhanamasiddham / tathā hi bījādīnāṃ sāmarthyaṃ bījādijñānāt tatkāryādaṅkurādervā niścetavyam / kāryatvaṃ ca vastutvasiddhau sidhyati / vastutvaṃ ca kāryāntarāt / kāryāntarasyāpi kāryatvaṃ vastutvasiddhau / tadvastutvaṃ ca tadaparakāryāntarādityanavasthā / athānavasthābhayāt paryante kāryāntaraṃ nāpekṣate, tadā tenaiva pūrveṣāmasattvaprasaṅgānnaikasyāpyarthasāmarthya sidhyati / nanu kāryatvasattvayorbhinnavyāvṛttikatvāt sattāsiddhāvapi kāryatvasiddhau kā kṣatiriti cet / tadasaṅgatam / satyapi kāryatvasattvayorvyāvṛttibhede sattāsiddho kutaḥ kāryatvasiddhiḥ / kāryatvaṃ hyabhūtvābhāvitvam / bhavanaṃ ca sattā / sattā ca saugatānāṃ sāmarthyameva / tataśca sāmarthyasandehe bhavatītyeva vaktumaśakyam / kathamabhūtvābhāvitvaṃ kāryatvaṃ setsyati / apekṣitaparavyāpāratvaṃ kāryatvamityapi nāsato dharmaḥ / sattvaṃ ca sāmarthyam / tacca sandigdhamiti kutaḥ kāryatvasiddhiḥ / tadasiddhau pūrvasya sāmarthyaṃ na sidhyatīti sandigdhāsiddho hetuḥ // tathā viruddho 'pyayam / tathā hi kṣaṇikatve sati na tāvadajātasyānanvayaniruddhasya vā kāryārambhakatvaṃ saṃbhavati / na ca niṣpannasya tāvān kṣaṇo 'sti yamupādāya kasmaicit kāryāya vyāpāryeti / ataḥ kṣaṇikapakṣa evārthakriyānupapatterviruddhatā / atha vā vikalpena yadupanīyate tat sarvamavastu / tataśca yastvātmake kṣaṇikatve sādhye 'vastūpasthāpayannanumānavikalpo viruddhaḥ / yadvā sarvasyaiva hetoḥ kṣaṇikatve sādhye viruddhatvaṃ deśakālāntarānanugame sādhyasādhanabhāvābhāvāt / anugame ca nānākālamekamakṣaṇikaṃ kṣaṇikatvena virudhyata iti // (#nibandh 72#) anaikāntiko 'pyayam, sattvasthairyayorvirodhābhāvāditi / atrocyate / yattāvaduktaṃ sāmarthyaṃ na pratīyata iti, tat kiṃ sarvathaiva na pratīyate, kṣaṇabhaṅgapakṣe vā / prathamapakṣe sakalakārakajñāpakahetucakrocchedānmukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ / anyathā yenaiva vacanena sāmarthyaṃ nāstīti pratipādyate tasyaiva tatpratipādanasāmarthyamavyāhatamāyātam / tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvikaiva pravṛttiḥ / tadasvīkāre tu na kaścit kvacit pravarteteti nirīhaṃ jagajjāyeta / atha dvitīyaḥ pakṣaḥ / tadāsti tāvat sāmarthyapratītiḥ / sā ca kṣaṇikatve yadi nopapadyate tadā viruddhaṃ vaktumucitam / asiddhamiti tu nyāyabhūṣaṇīyaḥ pāpo vilāpaḥ / na ca satyapi kṣaṇikatve sāmarthyapratītivyāghātaḥ / tathā hi kāraṇagrāhijñānopādeyabhūtena kāryagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva ityanvayaniścayo janyate / tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate / yadāhurguravaḥ - ekāvasāyasamanantarajātamanyavijñānamanvayavimarśamupādadhāti / evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim // evaṃ sati gṛhītānusandhāyaka evāyaṃ vikalpaḥ, upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt / yadāhālaṅkāraḥ- yadi nāmaikamadhyakṣaṃ na pūrvāparavittimat / adhyakṣadvayasadbhāve prākparāvedanaṃ katham // iti // nāpi dvitīyo 'siddhaprabhedaḥ / sāmarthyaṃ hi sattvamiti saugatānāṃ sthitireṣā / na caitatprasādhanārthamasmākamidānīmeva prārambhaḥ / kiṃ tu yatra pramāṇapratītebījādau vastubhūte dharmiṇi pramāṇapratītaṃ sāmarthyaṃ tatra kṣaṇabhaṅgaprasādhanāya / tataścāṅkurādīnāṃ kāryādarśanādāhatya sāmarthyasandehe 'pi paṭupratyakṣaprasiddhamasatparāvṛttaṃ sanmātratvamavāryameva / anyathāṅkurādau sattāmātrānabhyupagame pratidarśanaṃ lakṣaṇabhedapraṇayanāyogāt / sarvatra sadvyavahārābhāvaprasaṅgācca / tasmācchāstrīyasattvalakṣaṇasandehe (#nibandh 73#) 'pi paṭupratyakṣabalāvalambitavastubhāve 'ṅkurādau kāryatvamupalabhyamānaṃ bījādeḥ sāmarthyamupasthāpayatīti nāsiddhidoṣāvakāśaḥ // nāpi kṣaṇikatve sāmarthyakṣatiḥ, yato viruddhatā syāt / kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayorvirodhābhāvāt kṣaṇamātrasthāyino 'pi sāmarthyasaṃbhavāditi nādimo virodhaḥ / nāpi dvitīyo virodhaprabhedaḥ / avastuno vastuno vā svākārasya grāhyatvepi adhyavaseyavastvapekṣayaiva sarvatra prāmāṇyapratipādanād vastusvabhāvasyaiva kṣaṇikatvasya siddhiriti kva virodhaḥ / yacca gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī na vastunī, svalakṣaṇāvagāhitve 'bhilāpasaṃsargānupapatteriti cet / na / adhyavasāyasvarūpāparijñānāt / agṛhīte 'pi vastuni mānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvam / apratibhāse 'pi pravṛttiviṣayīkṛtatvamadhyavaseyatvam / etaccādhyavaseyatvaṃ svalakṣaṇasyaiva yujyate, nānyasya / arthakriyārthitvādarthipravṛtteḥ / evaṃ cādhyavasāye svalakṣaṇasyāsphuraṇameva / na ca tasyāsphuraṇai 'pi sarvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyataevātadrūpaparāvṛtte 'pratīte 'pi pravṛttisāmarthyadarśanāt, yathā sarvasyāsattve 'pi bījādaṅkurasyaivotpattiḥ, dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptumaśakyatvāt / paraṃ bāhyenārthena sati pratibandhe prāmāṇyam / anyathā tvaprāmāṇyamiti viśeṣaḥ // tathā tṛtīyo 'pi pakṣaḥ prayāsaphalaḥ / nānākālasyaikasya vastuno vastuto 'saṃbhave 'pi sarvadeśakālavartinoratadrūpaparāvṛttayoreva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt / dvividho hi pratyakṣasya viṣayaḥ grāhyo 'dhyavaseyaśca / sakalātadrūpaparāvṛttaṃ vastumātraṃ sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt, tadekadeśagrahaṇe tu tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva / kṣaṇagrahaṇe santānaniścayavat / rūpamātragrahaṇe rūparasagandhasparśātmakaghaṭaniścayavacca / anyathā sarvānumānocchedaprasaṅgāt // tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭasvalakṣaṇayoḥ svalakṣaṇa viśiṣṭasāmānyayorveti vikalpāḥ / nādyo vikalpaḥ, sāmānyasya bādhyatvāt / abādhyatve 'pyadṛśyatvāt / dṛśyatve 'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt / nāpyanumitāt sāmānyād viśeṣānumānam / sāmānyasarvasvalakṣaṇayorvakṣyamāṇanyāyena pratibandhapratipatterayogāt / (#nibandh 74#) nāpi dvitīyaḥ, viśeṣasyānanugāmitvāt / antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṃ vā karttavyaḥ / adṛṣṭa eva vā deśakālāntaravartī / yadvā dṛṣṭādṛṣṭātmako deśakālāntarvarttyatadrūpaparāvṛttaḥ sarvo viśeṣaḥ / na prathamaḥ pakṣo 'nanugāmitvāt / nāpi dvitīyaḥ, adṛṣṭatvāt / na ca tṛtīyaḥ, prastutaikaviśeṣadarśane 'pi deśakālāntaravartināṃ viśeṣāṇāmadarśanāt / atha teṣāṃ sarveṣāmeva viśeṣāṇāṃ sadṛśatvāt, sadṛśasāmagrīprasūtatvāt, sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṃ pratyakṣamatadrūpaparāvṛttamātre niścayaṃ janayadatadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam / yathaikasāmagrīpratibaddharūpamātragrāhakaṃ pratyakṣaṃṃ ghaṭe niścayaṃ janayad ghaṭagrāhakaṃ vyavasthāpyate / anyathā ghaṭo 'pi ghaṭasantāno 'pi pratyakṣato na sidhyate, sarvātmanā grahaṇābhāvāt / tadekadeśagrahaṇaṃ tvatadrūpaparāvṛtte 'pyaviśiṣṭam / yadyevamanenaiva krameṇa sarvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu / tat kimarthaṃ nānākālamekamakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatva sādhanasya viruddhatvaṃ syāditi na kaścidvirodha prabhedaprasaṅgaḥ // na cāyamanaikāntiko 'pi hetuḥ, pūrvoktakrameṇa sādharmyadṛṣṭānte prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā sattvasya niyamena kṣaṇikatvena vyāptisiddheranaikāntikatvaṃ nasyāditi yuktam / kevalamidamevāsambhavi / tathā hi śakto 'pi ghaṭaḥ kramikasahakāryapekṣayā kramikāryaṃ kariṣyati / na caitad vaktavyam / samartho 'rthaḥ svarūpeṇa karoti / svarūpaṃ ca sarvadāstītyanupakāriṇī sahakāriṇyapekṣā na yujyata iti / satyapi svarūpeṇa kārakatve sāmarthyābhāvāt kathaṃ karotu / sahakārisākalyaṃ hi sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt / tasmādarthaḥ samartho 'pi syāt, na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ // atrocyate / bhavatu tāvat sahakārisākalyameva sāmarthyam / tathāpi so 'pi tāvad bhāvaḥ svarūpeṇa kārakaḥ / tasya ca yādṛśaścaramakṣaṇe 'kṣepakriyādharmā svabhāvastādṛśa eva cet prathamakṣaṇe tadā tadāpi prasahya kurvāṇo brahmaṇāpyanivāryaḥ / na ca so 'pyakṣepakriyādharmā svabhāvaḥ sākalye sati jāto bhāvād bhinna evābhidhātuṃ (#nibandh 75#) śakyaḥ, bhāvasyākartṛtvaprasaṅgāt / evaṃ yāvad dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ / tasmād yadrūpamādāya svarūpeṇāpi janayatītyucyate tasya prāgapi bhāve kathamajaniḥ kadācit / akṣepakriyāpratyanīkasvabhāvasya vā prācyasya paścādanuvṛttau kathaṃ kadācidapi kāryasaṃbhavaḥ // nanu yadi sa evaikaḥ kartā syād yuktametat / kiṃ tu sāmagrī janikā / tataḥ sahakāryantaravirahavelāyāṃ balīyaso 'pi na kāryaprasava iti kimatra viruddham / na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ kāryotpattidarśanāt / tasmād vyāptivat kāryakāraṇabhāvo 'pyekatrānyayogavyavacchedenānyatrāyogavyacchedenāvaboddhavyaḥ, tathaiva laukikaparīkṣakāṇāṃ saṃpratipatteriti // atrocyate / yadā militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu, ko niṣeddhā / militaireva tu tat kāryaṃ karttavyamiti kuto labhyate / pūrvāparayoarekasvabhāvatvād bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt / tasmāt sāmagrī janikā, naikaṃ janakamiti sthiravādināṃ manorathasyāpyaviṣayaḥ / dṛśyate tāvadidamiti cet / dṛśyatām / kiṃ tu pūrvasthitādeva sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva vā viśiṣṭād bhāvādutpannāditi vivādapadam / tatra prāgapi saṃbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva kāryotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti / na ca pratyabhijñādibalādekatvasiddhiḥ / tat pauruṣasya lūnapunarjātakeśanakhādāvapyupalambhato nirdalanāt / lakṣaṇabhedasya ca darśayitumaśakyatvāt / sthirasiddhadūṣaṇe cāsmābhiḥ prapañcato nirastatvāt / tasmāt sākṣāt kāryakāraṇabhāvāpekṣayobhayatrāpyanyayogavyavacchedaḥ / vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake 'yogavyavacchedaḥ / kārye vyāpye 'nyayogavyavacchedaḥ / tathā tadatatsvabhāve vyāpake 'yogavyavacchedaḥ / tatsvabhāve ca vyāpye 'nyayogavyavacchedaḥ / vikalpārūḍharūpāpekṣayā vyāptau dvividhamavadhāraṇam / nanu yadi pūrvāparakālayorekasvabhāvo bhāvaḥ sarvadā janakatvenājanakatvena vā vyāpta upalabdhaḥ syāt, tadāyaṃ prasaṅgaḥ saṃgacchate / na ca kṣaṇabhaṅgavādinā pūrvāparakālayorekaḥ (#nibandh 76#) kaścidupalabdha iti cet / tadetadatigrāmyam / tathā hi pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ / parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo 'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī tadopalabdhameva jananamajananaṃ vā syāt / tathā ca sati siddhayoreva svabhāvayorekatvārope siddhameva jananamajananaṃ vāsajyata iti / nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ / yasmād dvividhaṃ sāmarthyaṃ nijamāgantukaṃ na sahakāryantaram, tato 'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavat kāryanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti cet / ucyate / bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi yat prātisvikaṃ vastusvalakṣaṇamarthakriyādharmakamavaśya mabhyupagantavyam, tat kiṃ prāgapi paścādeva veti vikalpya yaddūṣaṇamudīritaṃ tatra kimuktamaneneti na pratīmaḥ / yattu kāryeṇaiva sahakāriṇo 'pekṣyanta ityupaskṛtaṃ tadapi nirupayogam / yadi hi kāryameva svajanmani svatantraṃ syād yuktametat / kevalamevaṃ sati sahakārisākalyasāmarthyakalpanamaphalam / svatantrādeva hi kāryaṃ kādācitkaṃ bhaviṣyati / tathā ca sati santo hetavaḥ sarvathāsamarthāḥ / asadetat kāryaṃ svatantramiti viśuddhā buddhiḥ / atha kāryasyaivāyamaparādho yadidaṃ samarthe kāraṇe satyapi kadācinnopapadyata iti cet / na tattarhi tatkāryaṃ svātantryāt / yadbhāṣyam sarvāvasthāsamāne 'pi kāraṇe yadyakāryatā / svatantraṃ kāryamevaṃ syānna tatkāryaṃ tathā sati // atha na tadbhāve bhavatīti tatkāryamucyate / kiṃtu tadabhāve na bhavatyeveti, vyatirekaprādhānyāditi cet / na / yadi hi svayaṃ bhavan bhāvayedeva hetuḥ svakāryam, tadā tadabhāvaprayukto 'syābhāva iti pratītiḥ syāt / no ced yathā kāraṇe satyapi kārya svātantryānna bhavati, tathā tadabhāve 'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryeta / yad bhāṣyam tadbhāve 'pi na bhāvaścedabhāve 'bhāvitā kutaḥ / tadabhāvaprayukto 'sya so 'bhāva iti tat kutaḥ / tasmād yathaiva tadabhāve niyamena na bhavati tathaiva tadbhāve niyamena bhavedeva / abhavacca na tatkāraṇatāmātmanaḥ kṣamate / (#nibandh 77#) yaccoktaṃ prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ, ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryāditi / tadidaṃ mātā me bandhyetyādivat svavacanavirodhādayuktam / yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṃ kuryāt / na tarhi tatkāryakaraṇasvabhāvaḥ / na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti / atrocyate / sthirasvabhāvatve hi bhāvasyottarakālamevedaṃ kāryaṃ na pūrvakālamiti kuta etat / tadabhāvācca kāraṇamapyutarakāryakaraṇasvabhāvamityapi kutaḥ / kiṃ kurmaḥ / uttarakālameva tasya janmeti cet / astu sthiratve tadanupapadyamānamasthiratāmādiśatu / sthiratve 'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet / hatedānīṃ pramāṇapratyāśā / dhūmādatrāgnirityatrāpi svabhāva evāsya yadidānīmatra niragnirapi dhūma iti vaktuṃ śakyatvāt / tasmāt pramāṇaprasiddhe svabhāvālambanam / na tu svabhāvāvalambanena pramāṇavyālopaḥ / tasmād yadi kāraṇasyottarakāryakārakatvamabhyupagamya kāryasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ / yadā tu kāraṇasya sthiratve kāryasyottarakālatvamevāsaṅgatamataḥ kāraṇasyāpyuttarakāryajanakatvaṃ vastuto 'sambhavi tadā prasaṅgasādhanamidam / jananavyavahāragocaratvaṃ hi jananena vyāptamiti prasādhitam / uttarakāryajananavyavahāragocaratvaṃ ca tvadabhyupagamāt prathamakāryakaraṇakāla eva ghaṭe dharmiṇi siddham / atastanmātrānubandhina uttarābhimatasta karyasya prathame kṣaṇe 'saṃbhavā deva prasaṅgaḥ kriyate / na hi nīlakārake 'pi pītakārakatvārope pītasaṃbhavaprasaṅgaḥ svavacanavirodho nāma / tadevaṃ śaktaḥ sahakāryanapekṣitatvād jananena vyāptaḥ / ajanaryaśca śaktāśaktatvaviruddhadharmādhyāsād bhinna eva // nanu bhavatu prasaṅgaviparyayabalādekakāryaṃ prati śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ / tathāpi na tato bhedaḥ sidhyati / tathā hi bījamaṅkurādikaṃkurvad yadi yenaiva svabhāvenāṅkurādikaṃ karoti tenaiva kṣityādikaṃ tadā kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhavau parasparaviruddhau syātāmityekamapi bījaṃ bhidyeta / evaṃ pradīpo 'pi tailakṣayavarttidāhādikam / tathā pūrvarūpamapyuttararūparasagandhādikamanaikaiḥ svabhāvaiḥ parikalitaṃ karoti / teṣāṃ ca svabhāvānāmanyo 'nyābhāvāvyabhicārādviruddhānāṃ yoge pradīpādikaṃ bhidyeta / na ca bhidyate / (#nibandh 78#) tanna viruddhadharmādhyāso bhedakaḥ / tathā bījasyāṅkuraṃ prati kārakatvaṃ gardabhādikaṃ pratyakārakatvamiti kārakatvākārakatve api viruddho dharmau / na ca tadyoge 'pi bījabhedaḥ / tadevamekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādirviruddhadharmādhyāso na ghaṭāderbhedaka iti / atra brūmaḥ / bhavatu tāvad bījādīnāmanekakāryakāritvāddharmabhūtānekasvabhāvabhedaḥ, tathāpi kaḥ prastāvo viruddhadharmādhyāsasya / svabhāvānāṃ hyanyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ / virodhastu yadvidhāne yanniṣedho yanniṣedhe ca yadvidhānaṃ tayorekatra dharmiṇi parasparaparihārasthitatayā syāt / tadatraikaḥ svabhāvaḥ svābhāvena viruddho yukto bhāvābhāvavat / na tu svabhāvāntareṇa ghaṭatvavastutvavat / evamaṅkurādikāritvaṃ tadakāritvena viruddhaṃ na punarvastvantarakāritvena / pratyakṣavyāpāraścātra yathā nānādharmairadhyāsitaṃ bhāvamabhinnaṃ vyavasthāpayati tathā tatkāryakāriṇaṃ kāryāntarākāriṇaṃ ca / tad yadi pratiyogitvābhāvādanyonyābhāvāvyabhiocāriṇāvapi svabhāvāvaviruddhau tatkārakatvānyākārakatve vāviṣayabhedādaviruddhe tat kimāyātamekakāryaṃ prati śaktāśaktatvayoḥ parasparapratiyoginorviruddhayordharmayīḥ / etayorapi punaravirodhe virodho nāma dattajalāñjaliḥ // bhavatu tarhyekakāryāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ / kevalaṃ yathā tadeva kāryaṃ prati kvaciddeśe śaktirdeśāntare cāśaktiriti deśabhedādaviruddhe śaktyaśaktī tathaikatraiva kāryakālabhedādapyaviruddhe / yathā pūrvaṃ niṣkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet / ucyate / na hi vayaṃ paribhāṣāmātrādekatra kārye deśabhedādaviruddhe śaktyaśaktī brūmaḥ, kiṃ tu virodhābhāvāt / taddeśakāryakāritvaṃ hi taddeśakāryākāritvena viruddham / na punardeśāntare tatkāryākāritvenānyakāryakāritvena vā // yadyevaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham / na punaḥ kālāntare tatkāryākāritvenānyakāryakāritvena vā / tatkathaṃ kālabhede 'pi virodha iti cet / ucyate / dvayorhi dharmayorekatra dharmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ / sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena pramāṇāntareṇa bādhanānnityatvasattvavad vā bhavediti na kaścidarthabhedaḥ / tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa bādhanādvirodhaḥ / tathā hio yatraiva dharmiṇi tatkālakāryakāritvamupalabdhaṃ na tatraiva kālāntare (#nibandh 79#) tatkāryākāritvamanyakāryakāritvaṃ vā brahmaṇāpyupasaṃhartuṃ śakyate, yenānayoravirodhaḥ syāt / kṣaṇāntare kathitaprasaṅgaviparyayahetubhyāmavaśyaṃbhāvena dharmibhedaprasādhanāt // na ca pratyabhijñānādekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt / ata eva vajro 'pi pakṣakukṣau nikṣiptaḥ / kathamasau sphaṭiko barākaḥ kālabhedenābhedaprasādhanāya dṛṣṭāntībhavitumarhati / na caivaṃ samānakālakāryāṇāṃ deśabhede 'pi dharmibhedo yukto bhedaprasādhakapramāṇābhāvāt / indriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanācceti na kālabhede 'pi śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṃ śakyaḥ, samayapramāṇayorapravṛtteriti // tasmāt sarvatra viruddhadharmādhyāsasiddhireva bhedasiddhiḥ / vipratipannaṃ prati tu viruddhadharmādhyāsād bhedavyavahāraḥ sādhyate // nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekitvād vā / yathā hīdaṃ kramākramanivṛttāvakṣaṇikānnivṛttaṃ tathā sāpekṣatvānapekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi / tathā hi upasarpaṇapratyayena devadattakarapallavādinā sahacaro bījakṣaṇaḥ pūrvasmādeva puñjāt samartho jāto 'napekṣa ādyātiśayasya janaka iṣyate / tatra ca samānakuśūlajanmasu bahuṣu bījasantāneṣu kasmāt kiñcideva bījaṃ paramparayāṅkurotpādānuguṇamupajanayati vījakṣaṇaṃ nānye bījakṣaṇā bhinnasantānāntaḥ pātinaḥ / na hi upasarpaṇapratyayāt prāgeva teṣāṃ samānāsamānasantānavartināṃ bījakṣaṇānāṃ kaścit paramparātiśayaḥ / athopasarpaṇapratyayāt prāṅ na tatsantānavartino 'pi janayanti, paramparayāpyaṅkurotpādānuguṇaṃ bījakṣaṇaṃ bījamātrajananāt teṣām / kasyacideva bījakṣaṇasyopasarpaṇa pratyayasahabhuva ādyātiśayotpādaḥ / hanta tarhi tadabhāve satyutpanno 'pi na janayedeva / tathā ca kevalānāṃ vyabhicārasaṃbhavādādyātiśayotpādakamaṅkuraṃ vā pratikṣityādīnāṃ parasparāpekṣāṇāmevotpādakatvamakāmenāpi svīkarttavyam / ato na tāvadanapekṣā kṣaṇikasya sambhavinī / nāpyapekṣā yujyate, samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryopakārakabhāvāyogāt iti nāsiddhaḥ prathamo vyāpakābhāvaḥ / api cāntyo bījakṣaṇo 'napekṣāṅkurādikaṃ kurvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ tadā kṣityādīnāmapyaṅkurasvābhāvyāpattirabhinnakāraṇatvāditi na tāvadekatvasaṃbhavaḥ // nanu rūpāntareṇa karoti / tathā hi bījasyāṅkuraṃ pratyupādānatvam / kṣityādikaṃ tu prati sahakāritvam / yadyevaṃ sahakāritvopādānatve kimekaṃ tattvaṃ nānā vā / (#nibandh 80#) ekaṃ cet kathaṃ rūpāntareṇa janakam / nānātve tvanayorbījādbhedo 'bhedo vā / bhede kathaṃ bījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ / abhede vā kathaṃ bījasya na nānātvaṃ bhinnatādātmyāt, etayorvaikatvamekatādātmyāt / yadyucyeta kṣityādau janayitavye tadupādānaṃ pūrvameva kṣityādibījasya rūpāntaramiti / na tarhi bījaṃ tadanapekṣaṃ kṣityādīnāṃ janakam / tadanapekṣatve teṣāmaṅkurādbhedānupapatteḥ / na cānupakārakāṇyapekṣanta iti tvayaivoktam / na ca kṣaṇasyopakārasaṃbhavo 'nyatra jananāt, tasyābhedyatvādityanekatvamapi nāstīti dvitīyo 'pi vyāpakābhāvo nāsiddhaḥ / tasmādasādhāraṇānaikāntikatvaṃ gandhavattvavaditi / yadi manyetānupakārakā api bhavanti sahakāriṇo 'pekṣaṇīyāśca kāryeṇānuvihitabhāvābhāvācca sahakaraṇācca / nanvanena krameṇākṣaṇiko 'pi bhāvo 'nupakārakānapi sahakāriṇaḥ kramavataḥ kramavatkāryeṇānukṛtānvayavyatirekānapekṣiṣyate / kariṣyate ca kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdherasiddheḥ sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatva siddhāviti / atra brūmaḥ / kīdṛśaṃ punarapekṣārthamādāya kṣaṇike sāpekṣānapekṣatvanivṛttirucyate / kiṃ sahakāriṇamapekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ / atha pūrvāvasthitasyaiva bījādeḥ sahakāriṇā saha saṃbhūyakaraṇam / yadvā pūrvāvasthitasyetyanapekṣyamilitāvasthasya karaṇamātramapekṣārthaḥ / atra prathamapakṣasyāsaṃbhavādanapekṣaiva kṣaṇikasya, kathamubhayavyāvṛttiḥ / yadyanapekṣaḥ kimityupasarpaṇapratyayābhāve 'pi na karoti / karotyeva yadi syāt / svayamasaṃbhavī tu kathaṃ karotu / atha tadvā tādṛgvāsīditi na kaścidviśeṣaḥ / tatastādṛksvabhāvasaṃbhave 'yakaraṇaṃ sahakāriṇi nirapekṣatāṃ na kṣamata iti cet / asaṃbaddhametat, varṇasaṃsthānasāmye 'pyakartṛṃstatsvabhāvatāyā virahāt / sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavartiṣu bījakṣaṇeṣu sarveṣveva saṃbhavī / kiṃ tu keṣucideva karmakarakarapallavasahacareṣu / nanvekatra kṣetre niṣpattilavanādipūrvakamānīyaikatra kuśūle kṣiptāni sarvāṇyeva bījāni sādhāraṇarūpāṇyeva pratīyante / tat kutastyo 'yamekabījasaṃbhavī viśeṣo 'nyeṣāmiti cet / ucyate / kāraṇaṃ khalu sarvatra kārye dvividham - dṛṣṭamadṛṣṭaṃ (#nibandh 81#) ceti sarvāstikaprasiddhametat / tataḥ pratyakṣaparokṣasahakāriapratyayasākalyamasarvavidā pratyakṣato na śakyaṃ pratipattum / tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ svabhāvabhedaḥ keṣāñcideva bījakṣaṇānāṃ yena ta eva bījakṣaṇā ādyātiśayamaṅkuraṃ vā paramparayā janayeyuḥ / nānye ca bījakṣaṇāḥ / nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ saṃbhāvyate sa tatrāvaśyamastīti kuto labhyamiti cet / aṅkurotpādādanumitādādyātiśayalakṣaṇāt kāryāditi brūmaḥ /kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet / na / dṛśyādṛśyasamudāyasya kāraṇasyādarśane 'pyabhāvāsiddheḥ kāraṇānupalabdheḥ sandigdhāsiddhatvāt / tadayamarthaḥ pāṇisparśavataḥ kṣaṇasya na bhidā bhinnānyakālakṣaṇād bhedo veti matadvaye mitibalaṃ yasyāstvasau jitvaraḥ / tatraikasya balaṃ nimittavirahaḥ kāryāṅgamanyasya vā sāmagrī tu na sarvathekṣaṇasahā kāryaṃ tu mānānugam // iti // tadevaṃ nopakāro 'pekṣārtha ityanapekṣaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛtiḥ // atha saṃbhūyakaraṇamapekṣārthaḥ, tadā yadi pūrvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṃ kadācidityanapekṣaivākṣīṇā / atha pūrvasthitasyetyanapekṣya militāvasthitasyaiva karaṇamapekṣārthastadā sāpekṣataiva, nānapekṣā / tathā ca nobhayavyāvṛttirityasiddhaḥ prathamo vyāpakānupalambhaḥ / tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikād vyāvṛttirasiddhā / tattadvyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede 'pi paramārthata ekenaiva svarūpeṇānekakāryaniṣpādanādubhayavyāvṛtterabhāvāt / yacca bījasyaikenaiva svabhāvena kārakatve kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede 'pi kāryabhede 'pi kāryasyāhetukatvaprasaṅgādityuktam tadasaṅgatam / kāraṇaikatvasya kāryabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt / ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt / prasaṅgasyānupadatvāt / yacca kāraṇābhede kāryābheda ityuktaṃ tatra sāmagrīsvarūpaṃ kāraṇamabhipretam / sāmagrīsajātīyatve na kāryavijātīyatetyarthaḥ / na punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryaṃ na kartavyaṃ nāma, ekasmādanekotpatteḥ pratyakṣasiddhatvāt / na caivaṃ pratyabhijñānāt kālabhede 'pyabhedasiddhirityuktaprāyam / na cendriyapratyakṣaṃ bhinnadeśaṃ sapratighaṃ (#nibandh 82#) dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdham yena tatrāpi bhede śaṅkā syāt / śaṅkāyāṃ vā paṭupratyakṣasyāpyapalāpe sarvapramāṇocchedaprasaṅgāditi / nāpi sattvahetoḥ sandigdhavyatirekitvam, kṣityāderdravyāntarasya bījasvabhāvatvenāsmābhirasvīkṛtatvāt / anupakāriṇyapekṣāyāḥ pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt / tadetau dvāvapi vyāpakānupalambhāvasiddhau na kṣaṇikāt sattvaṃ nivartayata iti nāyamasādhāraṇo hetuḥ // api ca vidyamāno bhāvaḥ sādhyetarayoraniścitānvayavyatireko gandhavattādivadasādhāraṇo yuktaḥ / prakṛtavyāpakānupalambhācca sarvathārthakriyaivāsatī ubhābhyāṃ vādibhyāmubhayasmādvinivartitatvena nirāśrayatvāt / tat kathamasādhāraṇānaikāntiko bhaviṣyatītyalaṃ pralāpini nirbandhena / tadevaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena vyāptamiti prasaṅgaviparyayayoḥ satve hetorapi nānaikāntikatvam / ataḥ kṣaṇabhaṅgasiddhiritisthitam // iti sādharmyadṛṣṭānte 'nvayarūpavyāptyā kṣaṇabhaṅgasiddhiḥ samāptā // kṛtiriyaṃ mahāpaṇḍitaratnakīrtipādānāmiti // (#nibandh 83#) // 5 // // kṣaṇabhaṅgasiddhiḥ // // vyatirekātmikā // // namastārāyai // vyatirekātmikā vyāptirākṣiptānvayarūpiṇī / vaidharmyavati dṛṣṭānte sattvahetorihocyate // yat sat tat kṣaṇikam / yathā ghaṭaḥ / santaścāmī vivādāspadībhūtāḥ padārthā iti svabhāvahetuḥ / na tāvadasyāsiddhiḥ saṃbhavati, yathāyogaṃ pratyakṣānumānapramāṇapratīte dharmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt / na ca viruddhānaikāntikate, vyāpakānupalambhātmanā viparyaye bādhakapramāṇena vyāpteḥ prasādhanāt / yasya kramākramau na vidyete na tasyārthakriyāsāmarthyam / yathā śaśaviṣāṇasya / na vidyete cākṣaṇikasya kramākramāviti vyāpakānupalambhaḥ / na tāvadayamasiddho hetuḥ, akṣaṇike dharmiṇi kramākramasadbhāvāyogāt / tathā hi prāptāparakālayorekatve nityatvam / tasya kramākramayoge kṣaṇadvaye 'pyavaśyaṃ bhedaḥ / bhedābhedayośca parasparavirodhāt kuto 'kṣaṇike kramākramasaṃbhavaḥ / kṣaṇadvaye 'pi bhede kramākramayogaḥ / abhede hi prathama eva kṣaṇe śaktatvād bhāvino 'pi kāryasya karaṇaprasaṅge kathaṃ kāryāntarakaraṇe kramāntarāvakāśaḥ / na cākṣaṇikasyākrameṇaiva sakalasvakāryaṃ kṛtvā svāsthyam / kṣaṇāntare 'pi śaktatvāt punastatkāryakaraṇaprasaṅgāt / tasmādakṣaṇikamiti pūrvāparakālayorabhedaḥ / kramākramayoga iti pūrvāparakālayorbhedaḥ / anayośca parasparaparihārasthitilakṣaṇo virodhaḥ / tadayamakṣaṇike dharmiṇi kramākramābhāvalakṣaṇo heturnāsiddho vaktavyaḥ / kramākramayogitvākṣaṇikatvayorvirodhādeva / (#nibandh 84#) nāpi viruddhaḥ, sapakṣe bhāvāt / na cānaikāntikaḥ, kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt / yenaiva hi pratyakṣātmanā pramāṇenāparaprakārābhāvādvidhibhūtābhyāṃ kramākramābhyāṃ vidhibhūtasyārthakriyāsāmarthyasya vyāptiḥ prasādhitā, tenaivārthakriyāsāmarthyābhāvena kramākramābhāvasya vyāptiḥ prasādhiteti svīkarttavyam / na hi dahanādinā dhūmādervyāptisādhakapramāṇādaparaṃ dhūmādyabhāvena dahanādyabhāvasya vyāptisādhakaṃ kiñcit pramāṇaṃ śaraṇabhūtamasti / tasmādvidhyoreva vyāptisādhakaṃ pramāṇamabhāvayorapi vyāptisādhakamiti nyāyasya duratikramatvāt sattvābhāvena kramākramābhāvo vyāpta eveti nānaikāntika ityanavadyo vyāpakānupalambhaḥ / tadayamakṣaṇikād vinivartamānaḥ svavyāpyaṃ sattvaṃ nivartyaṃ kṣaṇike viśrāmayatīti sattvahetoḥ kṣaṇabhaṅgasiddhirapyanavadyā / (#nibandh 85#) nanu vyāpakānupalambhataḥ sattvasya kathaṃ svasādhyapratibandhasiddhiḥ, asyāpyanekadoṣaduṣṭatvāt / tathā hi na tāvadayaṃ prasaṅgo hetuḥ, sādhyadharmiṇi pramāṇasiddhatvāt, parābhyupagamasiddhatvābhāvāt, viparyayaparyavasānābhāvācca / atha svatantraḥ, tadāśrayāsiddhaḥ / akṣaṇikasyāśrayasyāsaṃbhavāt / apratītatvādvā / pratītarhi pratyakṣeṇānumānena vikalpamātreṇa vā syāt / prathamapakṣadvaye sākṣāt pāramparyeṇa vā svapratītilakṣaṇārthakāritve maulasādhāraṇo hetuḥ vyāpakānulambhaśca svarūpāsiddhaḥ syāt / arthakriyākāritve kramākramayoranyatarasyā vaśyaṃbhāvāt / antimapakṣe tu na kaściddheturanāśrayaḥ syāt / vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāt / api ca, tat kalpanājñānaṃ pratyakṣapṛṣṭhabhāvi vā syāt, liṅgajanma vā, saṃskārajaṃ vā, sandigdhavastukaṃ vā, avastukaṃ vā / tatrādyapakṣadvaye 'kṣaṇikasya sattaivāvyāhatā / kathaṃ bādhakāvatāraḥ / tṛtīye tu na sarvadākṣaṇikasattāniṣedhaḥ, tadarpitasaṃskārābhāve tatsmaraṇāyogāt / caturthe tu sandigdhāśrayatvaṃ hetudoṣaḥ / pañcame ca tadviṣayasyābhāvo na tāvat pratyakṣataḥ sidhyati, akṣaṇikātmanaḥ sarvadaiva tvanmate 'pratyakṣatvāt / na cānumānatastadabhāvastatpratibaddhaliṅgānupalambhādityāśrayāsiddhistāvaduddhatā / evaṃ dṛṣṭānto 'pi pratihantavyaḥ / svarūpāsiddho 'pyayaṃ hetuḥ, sthirasyāpi kramākramisahakāryapekṣayā kramākramābhyāmarthakriyopapatteḥ / nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ / tathā hi kramisahakāryapekṣayā kramikāryakāritvaṃ tāvadaviruddham / tathā ca śaṅkarasya saṃkṣipto 'yamabhiprāyaḥ / sahakārisākalyaṃ hi sāmarthyam / tadvaikalyaṃ cāsāmarthyam / na ca tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt / tatkathaṃ sahakāriṇo 'napekṣya kāryakaraṇaprasaṅga iti / trilocanasyāpyayaṃ saṃkṣiptārthaḥ / kāryameva hi sahakāriṇamapekṣate / na kāryotpattihetuḥ / yasmāt dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca sahakāryantaram, tato 'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti / nyāyabhūṣaṇo 'pi lapati / prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ / ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryāditi cet / tadidaṃ mātā me bandhyetyādivat svavacanavirodhādayuktam / yo hi uttarakāryajananasvabhāvaḥ sa (#nibandh 86#) kathamādau tat kāryaṃ kuryāt / (atha kuryāt) na tarhi tatkāryakaraṇasvabhāva / nahi nīlotpādanasvabhāvaḥ pītādikamapi karotīti / vācaspatirapi paṭhati / nanvayamakṣaṇikaḥ svarūpeṇa kāryaṃ janayati / taccāsya svarūpaṃ tṛtīyādiṣviva kṣaṇeṣu dvitīye 'pi kṣaṇe saditi tadāpi janayet / akurvan vā tṛtīyādiṣvapi na kurvīta, tasya tādavasthyāt / atādavasthye vā tadevāsya kṣaṇikatvam // atrocyate / satyaṃ svarūpeṇa kāryaṃ janayati na tu tenaiva / sahakārisahitādeva tataḥ kāryotpattidarśanāt / tasmād vyāptivatkāryakāraṇabhāvo 'pyekatrānyayogavyavacchedena / anyatrāyogavyavacchedenāvavoddhavyaḥ / tathaiva laukikaparīkṣakāṇāṃ saṃpratipatteriti na kramikāryakāritvapakṣoktadoṣāvasaraḥ // nāpyakṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ / ye hi kāryamutpāditavanto dravyaviśeṣāsteṣāṃ vyāpārasya niyatakāryotpādanasamarthasya niṣpādite kārye 'nuvartamāneṣvapi teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate / tatkathaṃ niṣpāditaṃ niṣpādayiṣyati / na hi daṇḍādayaḥ svabhāvenaiva kartāro yenāmī niṣpatterārabhya kāryaṃ vidadhyuḥ / kiṃ tarhi vyāpārāveśinaḥ / na ceyatā svarūpeṇa na kartāraḥ, svarūpakārakatvanirvāhaparatayā vyāpārasamāveśāditi // kiṃ ca kramākramābhāvaśca bhaviṣyati na ca sattvābhāva iti sandigdhavyatireko 'pyayaṃ vyāpakānupalambhaḥ / na hi kramākramābhyāmanyasya prakārasyābhāvaḥ siddhaḥ, viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt / kiṃ ca prakārāntarasya dṛśyatve nātyantaniṣedhaḥ / adṛśyatve tu nāsattāniścayo viprakarṣiṇāmiti na kramākramābhyāmarthakriyāsāmarthyasya vyāptisiddhiḥ / ataḥ sandigdhavyatireko 'pi vyāpakānupalambhaḥ / kiṃ ca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṃ sattvamapi parokṣameveti na tāvatpratibandhaḥ pratyakṣataḥ sidhyati / nāpyanumānataḥ, tatpratibaddhaliṅgābhāvāditi / api ca kramākramābhyāmarthakriyākāritvaṃ vyāptamityatisubhāṣitam / yadi krameṇa vyāptaṃ kathamakrameṇa / athākrameṇa na tarhi krameṇa / kramākramābhyāṃ vyāptamiti tu bruvatā vyāpterevābhāvaḥ pradarśito bhavati / na hi bhavati dhūmo vahnibhāvābhāvābhyāṃ vyāpta iti / ato vyāpteranaikāntikatvam / api ca kimidaṃ bādhakamakṣaṇikānāmasattāṃ sādhayati, utasvidakṣaṇikāt sattvasya vyatirekam, atha sattvakṣaṇikatvayoḥ pratibandham / na pūrvo vikalpaḥ, (#nibandh 87#) uktakrameṇa hetorāśrayāsiddhatvāt / na ca dvitīyaḥ / yato vyāpakanivṛttisahitā vyāpyanivṛttirvyatirekaśabdasyārthaḥ / sā ca yadi pratyakṣeṇa pratīyate tadā taddhetuḥ syāditi sattvamanaikāntikam / vyāpakānupalambhaḥ svarūpāsiddhaḥ / atha sā vikalpyate tadā pūrvoktakrameṇa pañcadhā vikalpya vikalpo dūṣaṇīyaḥ / ata eva na tṛtīyo 'pi vikalpaḥ, vyatirekāsiddhau sambandhāsiddheḥ / kiṃ ca na bhūtalavadatrākṣaṇiko dharmī dṛśyate / na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasyacit dṛśyasya pratipattimantareṇāntarbhāvayituṃ śakyata iti / kiṃ cāsyābhāvadharmatve āśrayāsiddhatvamitaretarāśrayatvaṃ ca / bhāvadharmatve viruddhatvaṃ ca / ubhayadharmatve cānaikāntikatvamiti na trayīṃ doṣajātimatipatati / yat punaruktamakṣaṇikatve kramayaugapadyābhyāmarthakriyāvirodhāditi / tatra virodhasiddhimanusaratā virodhyapi pratipattavyaḥ / tatpratītināntarīyakatvād virodhasiddheḥ / yathā tuhinadahanayoḥ sāpekṣadhrūvabhāvayośca / pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sanneva syāt, ajanakasyāprameyatvāt / saṃvṛtisiddhenākṣaṇikatvena virodhasiddhiriti cet / saṃvṛtisiddhamapi vāstavaṃ kālpanikaṃ vā syāt / yadi vāstavaṃ kathaṃ tasyāsattvam / kathaṃ cārthakriyākāritvavirodhaḥ / arthakriyāṃ kurvaddhi vāstavamucyate / atha kālpanikam / tatra kiṃ virodho vāstavaḥ, kālpaniko vā / na tāvad vāstavaḥ, kalpitavirodhivirodhatvāt, bandhyāputravirodhavat / atha virodho 'pi kālpanikaḥ na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjaliriti / ayameva codyaprabandho 'smadgurubhiḥ saṃgṛhītaḥ nityaṃ nāsti na vā pratītiviṣayastenāśrayāsiddhatā hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo 'pi ca / śūnyaśca dvitayena sidhyati na cāsattāpi sattā yathā no nityena virodhasiddhirasatā śakyā kramāderapi // iti // atrocyate / iha vastunyapi dharmidharmavyavahāro dṛṣṭo yathā gavi gotvam, paṭe śuklatvam, turage gamanamityādi / avastunyapi dharmidharmavyavahāro dṛṣṭo yathā śaśaviṣāṇe tīkṣṇatvābhāvo bandhyāputre vaktṛtvābhāvo gaganāravinde gandhābhāva (#nibandh 88#) ityādi / tatrāvastuni dharmitvaṃ nāstīti kiṃ vastudharmeṇa dharmitvaṃ nāsti, āhosvidavastudharmeṇāpi / prathamapakṣe siddhasādhanam / dvitīyapakṣe tu svavacanavirodhaḥ / yadāhurguravaḥ dharmasya kasyacidavastuni mānasiddhā bādhāvidhivyavahṛtiḥ kimihāsti no vā / kvāpyasti cet kathamiyanti na dūṣaṇāni nāstyeva cet svavacanapratirodhasiddhiḥ // avastuno dharmitvasvīkārapūrvakatvasya vyāpakasyābhāvādā śrayāsiddhidūṣaṇasyānupanyāsaprasaṅga ityarthaḥ / yenaiva hi vacanenāvastuno dharmitvaṃ pratiṣidhyate, tenaivāvastuno dharmitvābhāvena dharmeṇa dharmitvamabhyupagatam / parantu pratiṣidhyata iti vyaktamidamīśvaraceṣṭitam / tathā hyavastuno dharmitvaṃ nāstīti vacanena dharmitvābhāvaḥ kimavastuni vidhīyate, anyatra vā, na vā kvacidapīti trayaḥ pakṣāḥ / prathamapakṣe 'vastuno na dharmitvaniṣedhaḥ, dharmitvābhāvasya dharmasya tatraiva vidhānāt / dvitīye 'vastuni kimāyātam anyatra dharmitvābhāvavidhānāt / tṛtīyastu pakṣo vyartha eva nirāśrayatvāditi kathamavastuno dharmitvaniṣedhaḥ / tasmādyathā pramāṇopanyāsaḥ prameyasvīkārapūrvakatvena vyāptaḥ, vācakaśabdopanyāso vā vācyasvīkārapūrvakatvena vyāptastathāvastuno dharmitvaṃ nāstīti vacanopanyāso 'vastuno dharmitvasvīkārapūrvakatvena vyāptaḥ / anyathā tadvacanopanyāsasya vyarthatvāt / tad yadi vacanopanyāso vyāpyadharmastadāvastuno dharmitvasvīkāro 'pi vyāpakadharmo durvāraḥ / atha na vyāpakadharmaḥ tadā vyāpyasyāpi vacanopanyāsasyāsaṃbhava iti mūkataivātra balādāyāteti kathaṃ na svavacanapratirodhasiddhiḥ / yadāhācāryaḥ - na hyabruvan paraṃ bodhayitumīśaḥ / bruvan vā doṣamimaṃ parihartumiti mahati saṃkaṭe praveśaḥ / avastuprastāve sahṛdayānāṃ mūkataiva yujyata iti cet / aho mahadvaidagdhyam / avastuprastāve svayameva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāṣayā niḥsartumicchati / na cāvastuprastāvo rājadaṇḍena vinā caraṇamardanādināniṣṭimātreṇa vā pratiṣeddhaṃ śakyate / tataśvātrāpi kramākramabhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastvātmano vā kṣaṇikasya dharmitvaṃ kena pratiṣidhyate / (#nibandh 89#) trividho hi dharmo dṛṣṭaḥ / kaścit vastuniyato nīlādiḥ / kaścidavastuniyato yathā sarvopākhyāvirahaḥ / kaścidubhayasādhāraṇo yathānupalabdhimātram / tatra vastudharmeṇāvastuno dharmitvaniṣedha iti yuktam / na tvavastudharmeṇa, vastvavastudharmeṇa vā, svavacanasyānupanyāsaprasaṅgādityakṣaṇikasyābhāve sandehe 'pi vā vastudharmeṇa dharmitvamavyāhatamiti nāyamāśrayāsiddho vyāpakānupalambhaḥ / akṣaṇikāpratītā vāśrayāsiddho heturiti yuktamuktam, tadapratītau tadvyavahārāyogāt / kevalamasau vyavahārāṅgabhūtā pratītirvastvavastunorekarūpā na bhavati / sākṣātpāramparyeṇa vastusāmarthyabhāvino hi vastupratītiḥ / yathā pratyakṣamanumānaṃ pratyakṣapṛṣṭhabhāvī ca vikalpaḥ / avastunastu sāmarthyābhāvādvikalpamātrameva pratītiḥ / vastuno hi vastubalabhāvinī pratītiryathā sākṣātpratyakṣam, paramparayā tatpṛṣṭhabhāvī vikalpo 'numānaṃ ca / avastunastu na vastubalabhāvinī pratītistatkārakatvenāvastutvahāniprasaṅgāt / tasmādvikalpamātramevāvastunaḥ pratītiḥ / na hyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyo 'pi tu vyavahartavyaḥ / sa ca vyavahāro vikalpādapi sidhyatyeva / anyathā sarvajanaprasiddho 'vastuvyavahāro na syāt / iṣyate ca taddharmitvapratiṣedhānubandhādityakāmakenāpi vikalpamātrasiddho 'kṣaṇika svīkartavya iti nāyamapratītatvādapyāśrayāsiddho heturvaktavyaḥ / tataścākṣaṇikasya vikalpamātrasiddhatve yaduktam, na kaściddheturanāśrayaḥ vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāditi tadasaṅgatam / vikalpamātrasiddhasya dharmiṇaḥ sarvatra saṃbhave 'pi vastudharmeṇa dharmitvāyogāt / vastudharmahetutvāpekṣayā āśrayāsiddhasyāpi hetoḥ saṃbhavāt / yathātmano vibhutvasādhanārthamupanyastaṃ sarvatropalabhyamānaguṇatvāditi sādhanam / vikalpaścāyaṃ hetūpanyāsāt pūrvaṃ sandigdhavastukaḥ / samarthite tu hetāvavastuka iti brūmaḥ / na cātra sandigdhāśrayatvaṃ nāma hetudoṣaḥ / āstāṃ tāvat / sandigdhasyāvastuno 'pi vikalpamātrasiddhasyāvastudharmāpekṣayā dharmitvaprasādhanāt / vastudharmahetvapekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt / yatheha nikuñje mayūraḥ kekāyitāditi / avastukavikalpaviṣayasyāsattvaṃ tu vyāpakānupalambhādeva prasādhitam / evaṃ dṛṣṭāntasyāpi vyomotpalāderdharmitva vikalpamātreṇa pratītiścāvagantavyā / tadeva mavastudharmāpekṣayāvastuno dharmitvasya vikalpamātreṇa pratīteścāpahnotumaśakyatvānnāyamāśrayāsiddho hetuḥ / na ca dṛṣṭāntakṣatiḥ / na caiṣa svarūpāsiddhaḥ, akṣaṇike dharmiṇi kramākramayorvyāpakayorayogāt / tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryakaraṇasāmarthyamasti tadā (#nibandh 90#) prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyapi kāryaṃ kuryāt, samarthasya kṣepāyogāt / atha tadā sahakārisākalyalakṣaṇasāmarththaṃ nāsti, tadvaikalyalakṣaṇasyāsāmarthyasya saṃbhavāt / na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ kāryotpattidarśanāditi cet / yadā tāvadamī militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvameṣāmastu, ko niṣeddhāḥ / militaireva tu tatkāryaṃ karttavyamiti kuto labhyate / pūrvāparakālayorekasvabhāvatvād bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt / tasmāt sāmagrī janikā, naikaṃ janakamiti sthiravādināṃ manorājyasyāpyaviṣayaḥ / kiṃ kurmo dṛśyate tāvadevamiti cet / dṛśyatām, kiṃ tu pūrvasthitādeva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat / tatra prāgapi saṃbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya tata eva kāryotpattiriti sādhyānuvādamātrapravṛttaḥ kṛpāmarhati / na ca pratyabhijñānādevaikatvasiddhiḥ, tatpauruṣasya lūnapunarjātakeśakuśakadalīstambādau nirdalanāt / vistareṇa ca pratyabhijñādūṣaṇamasmābhiḥ sthirasiddhidūṣaṇe pratipāditamiti tata evāvadhāryam / nanu kāryameva sahakāriṇamapekṣate / na tu kāryotpattihetuḥ / yasmād dvividhaṃ sāmarthyaṃ nijamāgantukaṃ ca sahakāryantarama, tato 'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvamiti cet / bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam / tathāpi tat prātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmakamavaśyābhyupagantavyam / tadyadi prāgapi, prāgapi kāryaprasaṅgaḥ / atha paścādeva, na tadā sthiro bhāvaḥ / na ca kāryaṃ sahakāriṇo 'pekṣata iti yuktam, tasyāsattvāt / hetuśca sannapi yadi svakāryaṃ na karoti, tadā tatkāryameva tanna syāt, svātantryāt / yaccoktam - yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṃ kuryāt, (atha kuryāt) na tarhi tatkāryakaraṇasvabhāvaḥ, na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti tadasaṅgatam / sthirasvabhāvatve bhāvasyottarakālamevedaṃ na pūrvakālamiti kuta etat / tadabhāvācca kāraṇamapyuttarakāryasvabhāvamityapi kutaḥ / kiṃ kurmaḥ, uttarakālameva tasya janmeti cet / sthiratve tadanupapadyamānamasthiratāmādiśatu / sthiratve 'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva kāryaṃ karotīti (#nibandh 91#) cet / na / pramāṇabādhite svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryakāritvamasti / nāpyakramikāryakāritvasaṃbhavaḥ, dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve punarapi kāryakaraṇaprasaṅgāt / kāryeniṣpanne tadviṣayavyāpārābhāvādūnā sāmagrī na niṣpāditaṃ niṣpādayediti cet / na / sāmagrīsaṃbhavāsaṃbhavayorapi sadyaḥ kriyākārakasvarūpasaṃbhave janakatvamavāryamiti prāgeva pratipādanāt / kāryasya hi niṣpāditatvāt punaḥ kartumaśakyatvameva kāraṇamasamarthamāvedayati / tadayamakṣaṇike kramākramikāryakāritvābhāvo na siddhaḥ / na ca kramākramābhyāmaparaprakārasaṃbhavo yena tābhyāmavyāptau sandigdhavyatireko hetuḥ syāt / prakārāntaraśaṅkāyāṃ tasyāpi dṛśyatvādṝśyatva prakāradvayadūṣaṇe 'pi svapakṣe 'pyanāśvāsaprasaṅgāt / tasmādanyonyavyavacchedasthitayornāparaḥ prakāraḥ saṃbhavati / svarūpāpraviṣṭasya vastuno 'vastuno vātatsvabhāvatvāt / prakārāntarasyāpi kramasvarūpāpraviṣṭatvāt / tathātīndriyasya sahakāriṇo 'dṛśyatve 'pyayogavyavacchedena dṛśyasahakārisahitasya dṛśyasyaiva sattvasya dṛśyakramākramābhyāṃ vyāptiḥ pratyakṣādeva sidhyati / evaṃ kramākramābhyāmarthakriyākāritvaṃ vyāptamiti kramākramayoranyonyavyavacchedena sthitatvādetatprakāradvayaparihāreṇārthakriyākāritvamanyatra na gatamityarthaḥ / ata evaitayorvinivṛttau nivartate // trilocanasyāpi vikalpatraye prathamadūṣaṇamāśrayāsiddhidoṣaparihārato nirastam / dvitīyaṃ cāsaṅgatam, vikalpajñānena vyatirekasya pratītatvāt / na hyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyaḥ, api tu vikalpādeva vyavahartavyaḥ / na hyabhāvasya vikalpādanyā pratipattirapratipattirvā sarvathā / ubhayathāpi tadvyavahārahāniprasaṅgāt / evaṃ vaidharmyadṛṣṭāntasya hetuvyatirekasya ca vikalpādeva pratipattiḥ / tṛtīyamapi dūṣaṇamasaṅgatam / vyāpakānupalambhena nirdoṣeṇa sattvasya kṣaṇikatvena vyāpteravyāhatatvāt / tadayaṃ vyāpakānupalambho 'kṣaṇikasyāsattvam sattvasya tato vyatirekaṃ kṣaṇikatvena vyāptiṃ va sādhayatyekavyāpārātmakatvāditi sthitam // nanu vyāpakānupalabdhiriti yadyanupalabdhimātraṃ tadā na tasya sādhyabuddhijanakatvamavastutvāt / na cānyopalabdhirvyāpakānupalabdhirabhidhātuṃ śakyā bhūtalādivadanyasya kasyacidanupalabdheriti cet / tadasaṅgatam / dharmyupalabdherevānyatrānupalabdhitayā vyavasthāpanāt / yathā hi neha śiṃśapā vṛkṣābhāvādityatra vṛkṣāpekṣayākevalapradeśasya dharmiṇa upalabdhirvṛkṣānupalabdhiḥ / śiṃśapāpekṣayā ca kevalapradeśasya dharmiṇa upalabdhireva rśiśapāyā abhāvopalabdhiriti svabhāvahetuparyavasāyivyāpāro (#nibandh 92#) vyāpakānupalambhaḥ / tathā nityasya dharmiṇo vikalpabuddhyavasitasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇādeva kramikāritvākramikāritvānupalambhaḥ / artha kriyāpekṣayā ca kevalapratītirevārthakriyāyogapratītiriti vyāpakānupalambhāntarādasya na kaścidviśeṣaḥ // adhyavasāyāpekṣayā va bāhye 'kṣaṇike vastuni vyāpakābhāvād vyāpyābhāvasiddhivyavahāraḥ / adhyavasāyaśca samanantarapratyayabalāyātākāraviśeṣayogādagṛhīte 'pi pravartanaśaktirboddhavyaḥ / īdṛśaścādhyavasāyo 'smaccitrādvaitasiddhau nirvāhitaḥ / sa cāvisaṃvādī vyavahāraḥ parihartumaśakyaḥ / yad vyāpakaśūnyaṃ tadvayāpyaśūnyamiti / etasyaivārthasyānenāpi krameṇa pratipādanāt / ayaṃ ca nyāyo yathā vastubhūte dharmiṇi tathāvastubhūte 'pīti ko viśeṣaḥ / tathā hyekajñānasaṃsargyatra vikalpya eva / yathā ca hariṇaśirasi tenaikajñānasaṃsargi śṛṅgamupalabdhaṃ śaśaśirasyapi tena sahaikajñānasaṃsargitvasaṃbhāvanayaiva śṛṅgaṃ niṣidhyate, tathā nīlādāvapariniṣṭhitanityānityabhāve kramākramau svadharmiṇā sārdhamekajñānasaṃsargiṇau dṛṣṭau, yadi nitye bhavataḥ, nityagrāhijñāne svadharmiṇā nityena sahaiva gṛhyeyātāmiti saṃbhāvanayā ekajñānasaṃsargadvārakameva pratiṣidhyate / kathaṃ punaretasminnityajñāne kramākramayorasphuraṇamiti yāvatā kramākramakroḍīkṛtameva nityaṃ vikalpayāma iti cet / ata eva bādhakāvatāro viparītāropa mantareṇa tasya vaiyarthyāt / kālāntare 'pyekarūpatayā nityatvam / kramākramau ca kṣaṇadvaye bhinnarūpatayā / tato nityatvasya kramākramikāryaśakteśca parasparaparihārasthiti lakṣaṇatayā durvāro virodha iti kathaṃ nitye kramākramayorantarbhāvaḥ anantarbhāvācca śuddhanityavikalpena dūrīkṛtakramākramasamāropeṇa kathamullekhaḥ / tataśca pratiyogini nitye 'pi vikalpyamāne ekajñāna saṃsargilakṣaṇaprāpte nityopalabdhireva nityaviruddhasyānupalabhyamānasya kramākramasyānupalabdhiḥ / tata eva cārthakriyāśakteranupalabdhiḥ / tasmād vyāpakavivekidharmyupalabdhitayā na vyāpakānupalambhāntarādasya viśeṣaḥ // na tvetadavastu dharmitvopayogivastva dhiṣṭhānatvāt pramāṇavyavasthāyā iti cet / kimidaṃ vastvadhiṣṭhānatvaṃ nāma / kiṃ paramparayāpi vastunaḥ sakāśādāgatatvam, atha vastuni kenacidākāreṇa vyavahārakāraṇatvam, vastubhūtadharmipratibaddhatvaṃ vā / (#nibandh 93#) yadyādyaḥ pakṣastadā kramākramasyārthakriyāyāśca vyāptigrahaṇagocaravastupratibaddhatvamasyāpi na kṣīṇam / na dvitīye 'pi pakṣe doṣaḥ saṃbhavati, kṣaṇabhaṅgivastusādhanopāyatvādasya / na cāntimo 'pi vikalpaḥ kalpyate, tasyaiva nityavikalpasya vastuno dharmibhūtasya kramākramavadbāhyanityopādānaśūnyatvenārthakriyāvad bāhyanityopādānaśūnyatve prasādhanāt / paryudāsavṛttyā buddhisvabhāvabhūtākṣaṇikākāre vastubhūte dharmiṇi pratibaddhatvasaṃbhavāt // ayameva nyāyo na vaktā bandhyāsutaścaitanyābhāvādityādau yojyaḥ / etena yathā vṛkṣābhāvādirantarbhāvayituṃ śakyate na tathāyamiti trilocano 'pi nirastaḥ // na ca kramādyabhāvastrayīṃ doṣajātiṃ nātikrāmati, abhāvadharmatve 'pi āśrayāsiddhidoṣaparihārāt / yattvanena pramāṇāntarānnityānāmasattvasiddhau kramādivirahasyābhāvadharmatā sidhyatītyuktam, tadvālasyāpi durabhidhānam / nityo hi dharmī / asattvaṃ sādhyam / kramikāryakāritvākramikāryakāritvaviraho hetuḥ / asya cābhāvadharmatvaṃ nāma asattvalakṣaṇasvasādhyāvinābhāvitvamucyate / tacca kramākrameṇa sattvasya vyāptisiddhau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatītyabhāvadharmatvaṃ prāgeva vidhyorvyāptisādhanāt pratyakṣādanumānādekasmādvā pramāṇāntarāt siddhamiti netaretarāśrayadoṣaḥ / na ca sattāyāmivāsattāyāmapi tulyaḥ prasaṅgo bhinnanyāyatvāt / vastubhūtaṃ hi tatra sādhyaṃ sādhanaṃ ca / tayordharmyapi vastveva yujyate / vastunastu pratyakṣānumānābhyāmeva siddhiḥ / tayorabhāve niyamenāśrayāsiddhiriti yuktam / asattāsādhane tvavastudharmo heturavastu vikalpamātrasiddhe dharmiṇi nāśrayāsiddhidoṣeṇa dūṣayituṃ śakyaḥ / tathā akṣaṇikasya kramayaugapadyābhyāmarthakriyāvirodhaḥ sidhyatyeva / tathā vikalpādevākṣaṇiko virodhī siddhaḥ / vikalpollikhita ścāsya svabhāvo nāpara ityapi vyavahartavyam / anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikamayuktam, tatsvarūpasyānullekhādanyasyollekhā dityakṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ / asti ca / ato yathā pramāṇābhāve 'pi vikalpasiddhasya (#nibandh 94#) bandhyāsutādeḥ saundaryādiniṣedho 'nurūpastathā vikalpopanītasyaivākṣaṇikarūpasya tata eva pratyanīkākāreṇa saha virodhavyavasthāyāṃ kīdṛśo doṣaḥ syāt / yadi cākṣaṇikānubhavābhāvād virodhapratiṣedhastarhi bandhyāputrādyanubhavābhāvādeva saundaryādiniṣedho 'pi mā bhūt // nanvevaṃ virodhasyāpāramārthikatvam / taddvāreṇa kṣaṇabhaṅgasiddhirapyapāramārthikī syāditi cet / na hi virodho nāma vastvantaraṃ kiñcidubhayakoṭidattapādasaṃbandhābhidhānamiṣyate asmābhirūpapadyate vā yenaikasaṃbandhino vastutvābhāve 'pāramārthikaṃ syāt / yathā tviṣyate tathā pāramārthika eva / viruddhābhimatayoranyo 'nyasvarūparihāramātraṃ virodhārthaḥ / sa ca bhāvābhāvayoḥ pāramārthika eva / na bhāvo 'bhāvarūpamāviśati, nāpyabhāvo bhāvarūpaṃ praviśatīti yo 'yamanayorasaṃkaraniyamaḥ sa eva pāramārthiko virodhaḥ / kālāntaraikarūpatayā hi nityatvam / kramākramau kṣaṇadvaye 'pi bhinnarūpatayā / tato nityatvakramākramikāryakāritvayorbhāvābhāvavad virodho 'styeva // nanu nityatvaṃ kramayaugapadyavattvaṃ ca viruddhau dharmau vidhūya nāparo virodho nāma, kasya bāstavatvamiti cet / na / na hi dharmāntarasya saṃbhavena virodhasya pāramārthikatvaṃ brūmaḥ / kiṃ tu viruddhayordharmayoḥ sadbhāve / anyathā virodhanāmadharmāntarasaṃbhave 'pi yadi na viruddhau dharmau kva pāramārthikavirodhasaṃbhavaḥ / viruddhauceddhamau tāvataiva tāttviko virodhavyavahāraḥ kimapareṇa pratijñāmātrasiddhena virodhanāmnā vastvantareṇa / tadayaṃ pūrvapakṣasaṃkṣepaḥ nityaṃ nāsti na vā pratītiviṣayastenāśrayāsiddhatā hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo 'pi ca / śanyaśya dvitayena sidhyati na cāsattāpi sattā yathā no nityena virodhasiddhirasatā śakyā kramāderapi // iti // atra siddhāntasaṃkṣepaḥ dharmasya kasyacidavastuni mānasiddhā bādhāvidhivyavahṛtiḥ kimihāsti no vā / kvāpyasti cet kathamiyanti na dūṣaṇāni nāstyeva cet svavacanapratirodhasiddhiḥ // (#nibandh 95#) tadevaṃ nityaṃ na kramikāryakāritvākramikāryakāritvayogīti paramārthaḥ / tataśca sattāyuktamapi naiveti paramārthaḥ / tataśca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvādakṣaṇikānnivartamānamidaṃ sattvaṃ kṣaṇika eva viśrāmyattena vyāptaṃ sidhyatīti sattvāt kṣaṇikatvasiddhiravirodhinī // prakṛtiḥ sarvadharmāṇāṃ yadbodhānmuktiriṣyate / sa eva tīrthyanirmāthī kṣaṇabhaṅgaḥ prasādhitaḥ // iti kṛtiriyaṃ ratnakīrteḥ // (#nibandh 96#) // 6 // // pramāṇāntarbhāvaprakaraṇam // pramāṇadvitayādanyapramāṇagaṇadūṣaṇam / nāpūrvamucyate tattu prayogeṇātra mudrayate // iha khalu pramāṇamātre na kecid vipratipadyante / antataścārvākasyāpi saṃpratipatteḥ / pramāṇamātrocchedavādī ca tattadāṅśakya pratividhānādasmadgurubhiravajñātaḥ pramāṇamapramāṇaṃ ced vicārāvasaro hataḥ / bruvatā niyataṃ kiñcit sādhyaṃ vā bādhyameva vā // tatrāyuktiṃ bruvāṇasya ślāghā sadasi kīdṛśī / nānumāyāḥ parāyuktiḥ kiṃ siddhaṃ tadanādare // svīkṛtā tena setyasmāttanmatyā bādhanaṃ yadi / abādhane 'syāḥ svīkārāttadbhiyā bādhanaṃ katham // sādhyaṃ na kiñciditi ced bādhāyā api sādhyatā / sāpi neti vaco vyarthaṃ praśnamātre 'pi kiṃ phalam // phalaṃ yadi giraḥ kvāpi nānyattaccāvabodhanāt / vācaḥ pratyāyane śaktā nākṣadhūmādi sundaram // saṃ(vṛ)tau mānamiṣṭaṃ ced vicāro 'pyeṣa saṃvṛtiḥ / saṃvṛtāvapi neṣṭaṃ ced vadan jetā yathā tathā // saṃvṛtiśca vinā mānaṃ vāṅmātreṇa na sidhyati / mānato yadi duarvāraḥ pramāṇasya parigrahaḥ // ācāryopyāha - aniṣṭeścet pramāṇaṃ hi sarveṣṭīnāṃ nibandhanam / bhāvābhāvavyavasthāṃ kaḥ kartuṃ tena vinā prabhuḥ // iti / tadevaṃ pramāṇamātrāpratikṣepe pratyakṣaṃ tāvadādau gaṇanīyam, tanmūlatvādaparapramāṇopapatteḥ / na ca cārvāko 'pyanumānamanavasthāpya sthātuṃ prabhavati, vyāpāratrayakaraṇāt / (#nibandh 97#) tacchāstre hi pratyakṣetarasāmānyayoḥ pramāṇetaravidhānaṃ lakṣaṇapraṇayanato vidhātavyam / tacca lakṣaṇaṃ pratyakṣe dharmiṇi lakṣye prāmāṇye pratyetavye svabhāvo hetuḥ / parabuddhipratipattau ca kāyādivyāpāraḥ kāryahetuḥ / paralokapratiṣedhe ca dṛśyānupalambho 'ṅgīkartavya iti kathamanumānāpalāpaḥ / yadācāryaḥ pramāṇetarasāmānyasthiteranyadhiyo gateḥ / pramāṇāntarasadbhāvapratiṣedhācca kasyacit // api ca arthasyāsaṃbhave 'bhāvātpratyakṣe 'pi pramāṇatāḥ / pratibaddhasvabhāvasya taddhetutve samaṃ dvayam // ityanumānamapi pramāṇam / prāmāṇyaṃ ca pramāṇāntarāgṛhītaniścitapravṛttiviṣayārthatayā tatprāpaṇe śaktiḥ // nanvastu prāpaṇe śaktiḥ prāmāṇyam, paramasaunārthādutpatteḥ, api tvarthadarśanādi(ti) cet / kimidamarthadarśanam / arthasya dharmo dṛśyatvam / jñānasya dharmo draṣṭṛtvam / prathamapakṣe nīlatvavad dṛśyatvasyāpi sādhāraṇatvādekagocaro 'rthaḥ sarvagocaraḥ syāt / na hi pratipuruṣamarthānāṃ bhedo nairātmyaprasaṅgāt / dvitīyapakṣe tu kathamanyasmin jñānasvabhāve draṣṭṛtve satyanyasyāsamba(ddha)syārthasya pratyāśā syāt / draṣṭṛtvaṃ dṛśyatvamantareṇānupapadyamānaṃ tadākṣipatīti cet / nanu jñānārthayorutpattisārūpyabalato draṣṭṛdṛśyatvavyavasthā(pa)nametat / anabhyupagame draṣṭṛtvaṃ dṛśyatvaṃ ca na saṃbhavatīti kiṃ kenākṣipyatām / bhavatu vā prakārāntareṇāpi draṣṭṛdṛśyabhāvastathāpi bhede satyavyabhicārastadutpattireva prāptinimittam / sā ca prāpaṇaśaktiḥ pratyakṣānumānayoraviśiṣṭeti pramāṇe eva / nanvanyadapi śābdopamānādikaṃ pramāṇamasti / tathā hi śabdāccodanārūpādasannikṛṣṭe 'rthe svargādau yajjñānamutpadyate tadapi śābdaṃ jñānaṃ pramāṇameva / pratyayitoditavākyaprasūtaṃ ca jñānaṃ pramāṇam / yadāha kumārilaḥ taccākartṛkato vākyādanyādvā pratyayito (?) ditāt / iti / tatra yadā śabdasamutthaṃ jñānaṃ pramāṇaṃ tadopādānādibuddhiḥ phalam / yadā tu śabdastadā tadālambanaṃ jñānaṃ phalamiti / naiyāyikasya punaḥ āptopadeśaḥ śabdaḥ iti śabdapramāṇalakṣaṇasūtram / tatra śabda iti lakṣyapadam / āptopadeśa iti lakṣaṇapadam / asyāyaṃ saṃkṣepārthaḥ / āptopadiṣṭaḥ śabdaḥ pramāṇamiti / āptaśca (#nibandh 98#) sākṣātkṛtaheyopādeyatattvo yathādṛṣṭasya cārthasyācikhyāsayā prayukta upadeṣṭā abhidhīyate / pramāṇaphalavyavasthā ca pūrvavad draṣṭavyeti / tathā mīmāṃsakānāmupamānaṃ pramāṇam / yaduktaṃ śabarasvāminā upamānamapi sādṛśyamasannikṛṣṭe 'rthe buddhimutpādayati / yathā gavayadarśanaṃ goḥ smaraṇasyeti / asyāyamarthaḥ / ekatra dṛśyamānaṃ sādṛśyaṃ kartṛ / pratiyogyantare dṛśyamānapratiyogisādṛśyaviśiṣṭatayaitatsādṛśyaviśiṣṭo 'sau ityasannikṛṣṭe 'rthe yāṃ buddhimutpādayati tadupamānaṃ pramāṇamiti / yattadoradhyāhāra iti / tasmāt smaratīti smaraṇaṃ puruṣaḥ / tenāyamarthaḥ - yathā gavaye dṛśyamānaṃ sādṛśyaṃ gāṃ smarato manuṣyasya etatsādṛśyaviśiṣṭo 'sau gauriti buddhimutpādayatīti / na cedamupamānaṃ smaraṇaṃ kartavyam, gavayasādṛśyaviśiṣṭasya gorgoviśiṣṭasya ca sādṛśyasya prameyatvāt / gosādṛśyayorviśeṣaṇaviśeṣyabhāvasyopamānapramāṇaviṣayasya gogrāhiṇā gavayagrāhiṇā vā pratyakṣeṇa kenacidagrahaṇāt / yadāha bhaṭṭaḥ pratyakṣe 'pi yathā deśe smaryamāṇe ca pāvake / viśiṣṭasyānyataḥ siddheranumānapramāṇatā // pratyakṣeṇāvabuddhe ca sādṛśye gavi ca smṛte / viśiṣṭasyānyato 'siddherupamānapramāṇatā // na ca grahaṇamantareṇa smaraṇamasti / tasmānnopamānaṃ smaraṇamataḥ pramāṇamiti / naiyāyikādīnāṃ tūpamānasūtram, prasiddhasādharmyāt sādhyasādhanamupamānam iti / asyāyamarthaḥ / prasiddhaṃ sādharmyaṃ yasya tasmād gavayādeḥ sādhyasya saṃjñāsaṃjñisambandhasya sādhanaṃ siddhistadupamānaphalam / samākhyāsambandhapratipattiheturupamānamityarthaḥ / ayamasya prapañcaḥ / yaḥ pratipattā gāṃ jānāti na gavayam, ādiṣṭaśca svāminā gacchāraṇyam gavayamānayāsmāditi, gavayaśabdavācyamarthama jānāno vanecaramanyaṃ vā tajjñaṃ pṛṣṭavān, bhrātaḥ kīdṛśo gavaya iti / tena cādiṣṭaṃ yathā gaustathā gavaya iti / tasya śrutātideśavākyasya kasyāñcidaraṇyānyāmupagatasyātideśavākyārthasmaraṇasahakāri yad gavayasārūpyajñānaṃ tatprathamata evāsau gavayaśabdavācyo 'rtha iti pratipattiṃ prastuvānamupamānaṃ pramāṇamiti / (#nibandh 99#) tathārthāpattisaṃjñaṃ pramāṇaṃ mīmāṃsakasya / arthāpattirapi dṛṣṭaḥ śruto vārtho 'nyathā nopadyamāno yadarthāntaraṃ parikalpayati / sārthāpattiḥ / yathā jīvati devadatte gṛhābhāvadarśanena bahirbhāvasyārthasya parikalpanā / asyāyamarthaḥ / pratyakṣādibhiḥ ṣaḍbhiḥ pramāṇaiḥ prasiddhoḥ yo 'rthaḥ sa yena vinā na yujyate tasyārthasya kalpanamarthāpattiriti / sā ca ṣaṭpramāṇapūrvikā ṣaṭprakāraiveti // pratyakṣānumānādipramāṇapañcakābhāvasvabhāvamabhāvākhyaṃ pramāṇam / prameyaṃ ghaṭādyabhāvaḥ / nāstīha ghaṭādīti jñānaṃ ghaṭādyabhāvālambanaṃ phalam / yadāha kumārilaḥ pratyakṣāderanutpattiḥ pramāṇābhāva ucyate / sātmano 'pariṇāmo vā vijñānaṃ vānyavastuni // pramāṇapañcakaṃ yatra vasturūpe na jāyate / vastusattāvabodhārthaṃ tatrābhāvapramaṇatā // iti // etāni ṣaṭ pramāṇāni pratyakṣādīnyasaṃkīrṇasvasvalakṣaṇayogitvādanyonyāpraviṣṭasvabhāvāni pratyetavyānīti // atrocyate / codanāyāstāvad vāhye 'rthe pratibandhābhāvānna prāmāṇyam / prayogaḥ - yasya yatra pratibandho nāsti na tasya tatra prāmāṇyam / yathā dahane 'pratibaddhasya rāsabhasya / apratibaddhāśca bahirarthe vaidikāḥ śabdāḥ iti vyāpakānupalabdhiḥ / na tāvadayamasiddho hetuḥ / śabdānāṃ vastutaḥ pratibandhābhāvāt / pratibaddhasvabhāvatā hi pratibandhaḥ / na ca sā nirnibandhanā, sarveṣāṃ sarvatra pratibaddhasvabhāvatāprasaṅgāt / nibandhanaṃ cāsyāstādātmyatadutpattibhyāmanyannopalabhyate, atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt / na hi śabdānāṃ vahirarthasvabhāvatāsti bhinnapratibhāsāvabodhaviṣayatvāt / nāpi śabdā bahirarthādupajāyante, arthamantareṇāpi puruṣasyecchāpratibaddhavṛtteḥ śabdasyotpādadarśanāt / nanu yogyatayaiva kiñcat pratibaddhasvabhāvamupalabhyate / yathā cakṣurindriyaṃ rūpe / cakṣuḥ khalu vyāpāryamāṇam rūpamevopalabhbhayati / tathaivaite vaidikāḥ śabdāstādātmyatadutpattiviyuktā api yogyatāmātreṇātīndriyamarthaṃ bodhayiṣyanti tatkathaṃ tādātmyatadutpattivirahamātreṇāpratibandho yenaivaṃ vyāpakānupalabdhiḥ sidhyatīti / naiṣa doṣaḥ / yataścakṣurindriyamapi rasādiparihāreṇa rūpa eva prakāśakatvena pratiniyataṃ tatkāryatvāt / rūpaṃ hi cakṣurupakaroti / na sattāmātreṇa cakṣū rūpaṃ prakāśayati, vyavahitasyāpi rūpopalabdhiprasaṅgāt / tasmād rūpād yogyadeśasannihitāt tajjñānajananayogyatāmāsādya cakṣū rūpajñānamutpādayattatkāryamiti vyaktamavasīyate / anyathā tadupakārānapekṣasya tasyāpi tatprakāśananiyamo nopapadyate / (#nibandh 100#) na hyanupakāryatvāviśeṣe cakṣū rūpasyaiva prakāśakam, na rasāderiti ghaṭāmupaiti niyamaḥ / ayameva tarhi niyamaḥ kuto yad rūpeṇaiva cakṣurūpakartavyam, na rasādineti / yadi vastuvaśādeva rūpamupakaroti na rasādikam, hanta tarhi yathopakāryatvaṃ prati niyamaścakṣuṣo rūpeṇa, tathā śabdānāmapi svābhāvika evāstu bahirarthapratyāyananiyama iti / atrocyate / na cakṣuṣaḥ svābhāviko rūpopakāryatāniyamaḥ, kasyacid vastunaḥ svābhāvikatvānupapatteḥ / tathā hi svābhāvikatvaṃ vastudharmasyānujānānaḥ praṣṭavyaḥ - kiṃ svābhāvika iti svato bhavati, āhosvit parataḥ, athāhetutaḥ / yadi svato bhavati, tadasaṅgatam, svātmani kriyāvirodhāt / athāhetutaḥ tadayuktam, ahetordeśādiniyamāyogāt / tasmānna svābhāviko rūpopakāryatāpratiniyamaścakṣuṣaḥ / kiṃnibandhanastarhi svahetupratibaddha iti, brūmaḥ - cakṣūḥ khalu svahetunā janyamānaṃ tādṛśameva janitam yadrūpopakartavyameva bhavati / rūpamapi tādṛśameva svahetunā janitaṃ yattadupakārakasvabhāvam / śabdānāmapi sa svabhāvaḥ svahetupratibaddho yenaite bāhyārthāvyabhicāriṇa iti cet / na śakyamevamabhidhātum, nityatvābhyupagamādvedavākyānām / athānityatvamabhyupagamyāyamākṣepaḥ parihartumiṣyate, tadapi duṣkaram, doṣāntaraprasaṅgāt / yadi svahetunaiva te niyamārthopadarśanaśaktimanto janitāḥ, tadāvyutpannasamayasyāpi svārthamavavodhayeyuḥ / yathā cakṣuḥ svaheto rūpaprakāśakamutpannaṃ sat prakāśayatyeva rūpamasaṅketavido 'pi, na ca śabdāduccaritāt prāgapratītasamayasyāpi viśeṣāvagamaḥ samasti / tasmānna svahetupratibaddhaścakṣurāderiva śabdānāmarthapratipādananiyama iti niścayaḥ // atha svahetubhirevāyamīdṛśasteṣāṃ svabhāvo datto yena te saṃketaviśeṣasahāyā eva kamapyarthamavabodhayanti / na tarhi saṅketaparāvṛttau padārthāntaravṛttayo bhaveyuḥ / yadi hyayamagnihotraśabdaḥ saṃketāpekṣo yāgaviśeṣapratipādakaḥ, kathaṃ saṅketānyatvenārthāntaraṃ pratipādayati / na hi kṣityādyapekṣeṇa bījena svahetoraṅkurajananasvabhāvenotpannena rāsabhaḥ śakyo janayitum, tathā śabdo 'pi yadarthapratipādananiyatastameva prakāśayet // atha tattatsaṅketāpekṣastattadarthapratyāyanayogya evāyaṃ jāta ityucyate / tadapi na prastutopayogi / na hyevamasya prāmāṇyamavatiṣṭhate / yadā hi saṅketenāpuruṣārtha pratipādanamapi saṃbhāvyata eva, tadā na śakyamupakalpayituṃ kimayamabhimatasyaivārthasya dyotako na veti / tarhi vācyavācakalakṣaṇaḥ śabdārthayoḥ saṃbandho bhaviṣyati / tathā cāha vācyavācakasaṃbandhāḥ santi yadyapi vāstavāḥ / saṅketairanabhivyaktā na te 'rthavyaktihetavaḥ // (#nibandh 101#) iti cet / nanu tasya vāstavatve 'saṅketavido 'pyarthapratipattirbhavedityuktam, saṅketāpekṣāyāṃ cārthāntare na pravartetetyādyabhihitam / ataḥ pūrvamevāyaṃ pratyākhyāto vācyavācakalakṣaṇaḥ sambandhaḥ / tasmānna bahirarthe pratibandhaḥ śabdānāmiti nirṇayaḥ // tataśca nāsiddho hetuḥ // nāpi viruddhaḥ, viparyayavyāptyabhāvāt / tadabhāvaśca sapakṣe vṛttyupadarśanāt / na hi viruddhasya sādharmyavati dharmiṇi sadbhāvo yuktaḥ, sādhyaviparyayasya tatrābhāvāt / na ca vyāpakamantareṇa vyāpyasya saṃbhavaḥ, tatpracyutiprasaṅgāt // nāpyanaikāntiko hetuḥ, viparyaye bādhakapramāṇasaṃbhavāt / prāmāṇyapratiṣedhe hi sādhye pramāṇyameva vipakṣaḥ / na ca tasmin pratibandhābhāvalakṣaṇo heturasti, svaviruddhena pratibandhena vyāptatvāt / na khalvayaṃ prādeśikaḥ pramāṇaśabdo jñāneṣu nirnibandhana eva, sarvajñāneṣu prāmāṇyavyapadeśaprasaṅgāt / nibandhanaṃ ca svaviṣayapratibandhādanyannopapadyate / tasmāt pramāṇasya pramāṇavyapadeśaviṣayatvaṃ svaviṣayapratibandhane vyāptam / ataḥ pramāṇe dharmiṇi vipakṣe prāmāṇyasya viruddhavyāptasyopalambhena vipakṣe vyavacchedasiddhernānaikāntiko hetuḥ / na cānyo doṣaḥ saṃbhavī / tasmānnirastāśeṣadoṣeṇa hetunā yat prasiddhaṃ tadupādeyameva satām (iti) paṇḍitaśrījitāripādaireva vedāprāmāṇye darśitam / evaṃ ca vaidikaśabdānāṃ pramāṇye niraste tadutthaṃ jñānamapyapramāṇameva / āptapraṇītasya punarvacanasyārthāvyabhicāre tajjanmano jñānasyāvyabhicārasaṃbhave 'pi na prāmāṇyamupagantuṃ śakyate, paracittavṛttīnāmaśakyaniścayatvenāptatvāparijñānāt vacanasyāpi tatpraṇītatvāpratipatteḥ / prayogaścātra - yad yena rūpeṇa na niścitaṃ na tat tena rūpeṇa vyavahriyate / yathā rathyāpuruṣaḥ sarvajñatvena / na pratīyate cābhimatapuruṣa āptatveneti vyāpakānupalabdhiḥ // nāyamasiddhaḥ, āptābhimatasya tathātvāniścayāt / tathā hi paracittavṛttayo 'tīndriyatvānna pratyakṣasamadhigamyā iti kāyavāgvyavahārato 'numātavyāḥ / tau ca kāyavāgvyavahārau buddhipūrvamanyathāpi kartuṃ śakyete / tatastatpratibaddhatvenāniścayāt kathaṃ kāyavāgvyavahārato viśiṣṭaparacittavṛttyanumānam // nāpi viruddhaḥ, sapakṣe sadbhāvasaṃbhavāt // nāpyanaikāntikaḥ, prāmāṇikatadrūpavyavahartavyatvaniścitatvayorvyāpyavyāpakabhūtayorvidhibhūtayorvṛkṣatvaśiṃśapātvayoriva pratyakṣānupalambhābhyāṃ sarvopasaṃhāreṇa (#nibandh 102#) vyāpteḥ siddhatvāt / tadataḥ sādhanād doṣatrayarahitāt sādhyaṃ siddhyadavācyameva / tadevamāptatvasya durbodhatvena tatpraṇītatvāniścayādekaprahāranihatamāptavacasaḥ prāmāṇyam / ato yadetasya prāmāṇyaprasiddhyarthaṃ vācaspatiprabhṛtīnāṃ valgitaṃ tadaprāptāvasarameva / evaṃ pratyayoditamapi bhaṭṭābhimataṃ śābdaṃ pramāṇyaṃ vyastamiti boddhavyam / tasmāt sthitametat na śābdaṃ bahirarthe pramāṇamastīti / buddhyākāre tu tatkāryaprasūtatvāttadanumānameveti / mīmāṃsakoktaṃ tāvadupamānaṃ mānameva na bhavati, nirviṣayatvādasya / ihāpi prayogaḥ - yasya na viṣayavattvaṃ na tasya prāmāṇyam / yathā keśoṇḍukajñānasya / na siddhaṃ ca viṣayavattvamupamānajñānasyeti vyāpakānupalambhaḥ / nāyamasiddho hetuḥ, nirviṣayatvādupamānasya / tathā hi sādṛśyaviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṃ vā sādṛśyamupamānasya viṣayo varṇyate / na sadṛśavastuvyatiriktaṃ sādṛśyaṃ vyavasthāpayituṃ śakyate, pramāṇenāpratītatvāt / nanu sādṛśyaṃ vastu durvārameva / yadāha sādṛśyasya ca vastutvaṃ na śakyamapavādhitum / bhūyo 'vayasāmānyayogo jātyantarasya tat // iti / atrocyate / yadi sadṛśātiriktaṃ sādṛśyaṃ vastu dṛśyaṃ syāt, tadā dṛśyānupalambhagrastameva, śāstrānāhitasaṃskāreṇāpi kenacittasyādarśanāt / tasya cāstitve sarva sarvatrāstītyapravṛttinivṛttikaṃ jagadāpadyeta / athādṛśyaṃ tatsādṛśyamupeyate, tathāpi tatra prasiddhaliṅgābhāvādasiddhameva / siddhena ca tena viṣayavattopamānasya sidhyeta / sādṛśyapratyayastu svahetostathotpannena sadṛśavastunāpi kriyamāṇoghaṭata eva iti na sādṛśyamupasthāpayituṃ prabhavati / upamānapramāṇabalādeva sādṛśyasiddhiriti cet / na / pramāṇāntarasiddhayoreva sādṛśyapiṇḍayorviśeṣaṇaviśeṣyabhāvasyopamānaviṣayatvāt kathaṃ sādṛśyamātrasyopamānāt siddhiḥ / tataśca sādṛśyasyāsiddherna tadviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṃ vā sādṛśyamupamānasya viṣayaḥ / tadevamupamānasya nirviṣayatvaṃ siddhamiti nāsiddho hetuḥ / nāpi viruddhaḥ, sapakṣe bhāvāt / na cānaikāntikaḥ / tathā hi prāmāṇyābhāve sādhye pramāṇyameva vipakṣaḥ / tacca viṣayavattayā vyāptam, nirnimittatve sarvajñānaprāmāṇyaprasaṅgāt / tadayaṃ viruddhavyāptopalabdhyā vipakṣānnivartamāno viṣayavattvābhāvalakṣaṇo hetuḥ prāmāṇyābhāvalakṣaṇa eva viśrāmyatīti vyāptisiddhiḥ / ato nopamānaṃ pramāṇamiti / (#nibandh 103#) naiyāyikaparikalpitopamānanirākaraṇāryamapyayameva prayogo draṣṭavyaḥ, tasyāpi nirviṣayatvāt / tathā hi samākhyāsaṃbandhastasya viṣayo varṇyate / sa ca paramārthato nāsti / sa hi saṃbandhaḥ saṃbandhibhyāṃ bhinno 'bhinno vā / yadi bhinnastadā tayoriti kutaḥ / na ca saṃbandhāntarāditi vaktavyam, tadapi kathaṃ teṣāmiti cintāyāmanavasthāprasaṅgaḥ / na ca yathā pradīpaḥ prakāśāntaramantareṇa prakāśate tathā saṃbandho 'pi saṃbandhāntaramantareṇa saṃbaddho bhaviṣyatīti vaktumucitam / pramāṇasiddhe hi vasturūpe 'yamasya svabhāva iti varṇyate / yathā pradīpasyaiva / saṃbandhastu na pramāṇapratītaḥ / tatka evaṃ jānātvayamasya svabhāva iti, yadvā nāstyevāyamiti / ayamanayoḥ saṃbandhaḥ saṃbaddhāvetāviti tu buddhiḥ svahetubalāt saṃbaddhavastudvayādapi saṃbhāvyamānā na saṃbandhamākṣeptuṃ prabhavati / tasmānna bhinnasaṃbandhasiddhiḥ / athābhinnaḥ tadā saṃbandhināveva kevalāviati na samākhyāsaṃbandho nāma, yaḥ kaścidupamānasya viṣayaḥ syāt / nanu saṃbandhabuddhijanakatvaṃ saṃbaddhapadārthādbhinnamabhinnaṃ vā / bhede ca sa eva sambandhaḥ, nāmni paraṃ vivādaḥ / athābhinnam, tadā yathā saṃbaddhapadārthasya svabhāvaḥ sarvapadārthasādhāraṇastathā tadapi rūpaṃ tadavyatibhinnaṃ sarvapadārthasādhāraṇamiti sa padārtho 'bhimatapadārtheneva parairapi padārthaiḥ saha saṃbaddhaḥ syāt / nacaivam, tasmādbhinnaṃ tatsabandhabuddhijanakatvaṃ saṃbaddhapadārthādeṣṭavyamiti cet / nanvetadāśaṅkya rājakulapādaiḥ parihṛtameva / tathā hi saṃbaddhaṃ svayameva cennanu yathā taṃ tasya saṃbandhinaṃ pratyātmā jagatīmapi prati tathā tatkena yogo 'sya na / saṃbandhe parato 'pi tulyamakhilaṃ tenaiva cet saṃyamo hetuḥ kiṃ na niyāmakaḥ sa ca kathaṃ yogaḥ kvacinnāpare // iti / tasmāt saṃbandhābhāvāt pūrvoktena nyāyena sārūpyābhāvāccāsiddhaṃ naiyāyikasyāpi nirviṣayamupamānaṃ pramāṇamato 'nantareṇaiva vyāpakānupalambhena nirākṛtam / arthāpattirapi / yadetat sāmānyalakṣaṇaṃ pratyakṣādipratīto yo 'rthaḥ sa yena vinā nopapadyate tasyārthasya parikalpanamarthāpattirityatra vicāryate / yasyārthasya darśanād yo 'rthaḥ parikalpyate tayoryadi pratibandho 'stitadārthāpattiranumānameva / arthāpattiriti nāmāntarakaraṇe nāsmākaṃ kācidvipratipattiḥ / tathā hi pramāṇaparidṛṣṭo 'rthaḥ kenacidvinā nopapadyata iti kuto labhyate, yadi paridṛśyamānaparikalpyamānayoḥ kaścit saṃbandhaḥ syāt / anyathā tena vinā nopapadyata ityahrīkādanyo na brūyāt, (#nibandh 104#) ghaṭapaṭavat / sa ca sambandhaḥ kvacit pūrvamavaśyaṃ pratyakṣānupalambhataḥ kvacidadṛśyatve 'pi viparyayabādhakapramāṇabalādvā niścetavyaḥ / anyathā tena vinānupapattijñānasyaivānupapatteḥ / sati caivam, ekaṃ saṃbandhinaṃ dṛṣṭvā yatrasthena vinā tatrasthaṃ nopapadyate, tasya dvitīyasya saṃbandhinaḥ kalpanamanumānameva / tatra svabhāvapratibandhe svabhāvahetujaiva sārthāpattiḥ / tadutpattipratibandhe kāryāliṅgajaiva / taduktam - anyathānupapannatvamanvayavyatirekiṇyarthe bhavati yat, tasmānnārthāpattiḥ pramāṇāntaramiti / tasmāt paridṛśyamānaparikalpyamānayoḥ sati pratibandhe nārthāpattiḥ pramāṇāntaramiti / atha tayorna pratibandhaḥ, tadārthāpattiḥ pramāṇameva na bhavatīti mantavyam, sākṣāt pāramparyeṇa ca saṃbandhābhāvāt / yasya yatra pratibandho nāsti na tasya tatra prāmāṇyamityādirveda nirākaraṇārtha yaḥ pūrvamupanyastaḥ sa evāsyā api prāmāṇyanirākaraṇāya draṣṭavyaḥ / sāmānyenaivārthāpattau nirākṛtāyāṃ pratyakṣādipūrvakatvalakṣaṇastatprapañco nirasto bhavatyeveti tadarthaṃ na prabandho 'bhidhīyate, gavi nirākṛte śāvaleyanirākṛtivat / tasmānnārthāpattiḥ pramāṇāntaramiti / tathā abhāvapramāṇasyāpi prāmāṇyaṃ nopapadyate, tasyāpi nirviṣayatvāt / tataśca mīmāṃsakopavalgitopamānanirākaraṇārthamupanyasto yo viṣayavattvābhāvalakṣaṇo 'nupalambhaḥ sa evāsyāpi nirāsārthamupanyasitavyaḥ / nanu cātrāsiddho hetuḥ / tathā hi yadi ghaṭābhāvo vāstavaḥ prameyabhūto na syāt, tadā nāstīha ghaṭa iti pratyayaḥ kathamutpadyata iti cet / kevalapradeśagrāhipratyakṣāditi brūmaḥ / nanu yadi kaivalyaṃ praveśasvarūpaṃ tattarhi saghaṭe 'pi pradeśe vidyata iti tatrāpi tasya pratyayasya sadbhāvaprasaṅgaḥ / athātiriktaḥ, mukhāntareṇābhāva evābhyupagato bhavatīti cet, na / kaivalyaṃ tadviviktatvamasaṅkīrṇatvamityādibhiḥ padaiḥ pradeśasya ghaṭaṃ pratyanāpannādhārabhāvasya svahetuta utpannasya ghaṭapradeśādanya evātmābhidhīyate / sa eva cābhāvapratyayaṃ janayatīti kimapareṇābhāvena kartavyam / nanu ghaṭaṃ pratyanāpannādhārabhāvasya pradeśasyeti ghaṭābhāvayuktasya pradeśasyetyuktaṃ bhavatīti cet / tarhi ghaṭābhāvo 'pi ghaṭaṃ pratyanāpannādhārabhāvaḥ kimabhāvāntareṇa svarūpeṇaiva vā / prathamapakṣe 'navasthā / atha tadabhāvarūpatvādabhāvāntaramantareṇaiva ghaṭābhāvo ghaṭaṃ pratyanāpannādhārabhāvaḥ / yadyevamasahāyaḥ pradeśaviśeṣo 'pi paryudāsavṛttyā ghaṭābhāvarūpatvādabhāvaṃ vinaiva ghaṭaṃ pratyanāpannādhārabhāvo yukta iti kimakāṇḍamāhopuruṣikayā mithyāpralāpenābodhaviklavaṃ śiṣyapudgalamākulayasi / tasmād bhūtalātiriktasyābhāvasyāsiddhatvānnāyaṃ viṣayavattābhāvalakṣaṇo heturasiddhaḥ / pramāṇapañcakābhāvādeva tu prameyābhāvasiddhipratyāśāpi na yujyate, vipratipattiviṣayatvādasyā nenaiva prameyābhāvasiddherayogāt / viruddhānaikāntikatve ca pūrvameva hetoḥ parihṛte / tadataḥ siddhamabhāvapramāṇābhimatasyāprāmāṇyamiti / (#nibandh 105#) athavābhāvapramāṇasvarūpameva nirūpyatām / kaḥpunaḥ pramāṇābhāvātmābhimato bhavatām, kiṃ prasajyavṛttyā pramāṇānutpattimātram, atha vā paryudāsavṛttyā bhāvāntaram / vastvantaramapi jaḍarūpaṃ jñānarūpaṃ vā / jñānarūpamapi jñānamātrakamekajñānasaṃsargivastujñānaṃ veti ṣaḍ vikalpāḥ / tatra na tāvannivṛttirūpo 'bhāvo yujyate / sa khalu nikhilaśaktivikalatayā na kiñcit / yacca na kiñcit tatkathamabhāvaṃ paricchindyāt, tadviṣayaṃ vā jñānaṃ janayet, pratītaṃ vā tatkathamiti sarvamandhakāranartanam / yadāhuḥ - na hyabhāvaḥ kasyacit pratipattiḥ pratipattiheturvā tasyāpi kathaṃ pratipattiriti / nāpi vastvantaratāpakṣe jaḍarūpo 'bhāvaḥ saṅgacchate, tasyābhāvalakṣaṇaprameyaparicchedābhāvāt, paricchedasya jñānadharmatvāt / nāpi jñānamātrasvabhāvo 'bhāvo vaktavyaḥ, deśakālasvabhāvaviprakṛṣṭasyāpi tato 'bhāvaprasaṅgāt, tadapekṣayāpi jñānamātratvāt tasya / athaikajñānasaṃsargivastujñānasvabhāvo 'numanyate tadāstamabhāvapramāṇapratyāśayā, pratyakṣaviśeṣasyaivābhāvanāmakaraṇāt / tasya cāsmābhirdṛśyānupalambhākhyasādhanatvena svīkṛtatvāt / ato na kācid vipratipattirnāma / tasmādabhāvapramāṇasvarūpamarpi nirūpyamāṇaṃ viśīryata eva / yadapyasya lakṣaṇamuktam pratyakṣāderanutpattiḥ pramāṇābhāva ucyate / ityādi, tadapi yācitakamaṇḍanam / tasmāt sthitametat, pramāṇasya sato 'traivāntarbhāvāt pramāṇe eva // pramāṇāntarbhāvaprakaraṇaṃ samāptam // (#nibandh 106#) // 7 // // vyāptinirṇayaḥ // iha dahanādinā dhūmāderarthāntarasya vyāptistadutpattilakṣaṇā / sā ca viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhasādhaneti nyāyaḥ / atra ca bhaṭṭaprabhṛtayo vipratipadyante / tathā hi te 'gnimati pradeśe dhūmasya bhūyodarśanaṃ tadviyukte ca tathaivādarśanamityanvayavyatirekitvaṃ kalpayāmbabhūvuḥ / nanu bhūyasāpi pravṛtte darśanādarśane ghaṭakulaṭādāvupalabdho vyabhicāra iti cet / kimetāvatā tatrāpyanumānamastu, tadvadvā dhūmādāvapi bhā bhūt / prathamapakṣastāvad vyabhicārādeva nirastaḥ / dvitīyo('pi) vyabhicārādeva / na hyanyasya vyabhicāre dhūmasya kiñcit / tasmādagnidhūmayoravyabhicārasyāsaṃbhave śatamapi tadupapattayaḥ tatprasādhakaviśiṣṭapratyakṣānupalambhā vā nānumānopayoginaḥ / saṃbhave vā kiṃ tadutpattyā tadupayoginā viśiṣṭapratyakṣānupalambhena, darśanādarśanābhyāmevāvyabhicārasiddheḥ / tathā ca kāśikākāraḥ prācīnānekadarśanajanitasaṃskārasahāyenacarameṇa cetasā dhūmasyāgniniyatatvaṃ gṛhyata iti // trilocanastvāha - pratyakṣānupalambhayorviśeṣaviṣayatvāt kathaṃ tābhyāṃ sāmānyayoḥ saṃbandhapratipattiḥ / athānagnivyāvṛttenādhūmavyāvṛttasya saṃbandhaḥ pratīyata eveti / nanu so 'pi kasya pramāṇasya viṣayaḥ / na tāvatpratyakṣasya, svalakṣaṇaviṣayatvāttasya / nāpyanumānasya, tasyāpi tatpūrvakatvāt / na ca vyāvṛtyoḥ kaścitsaṃbandhaḥ / atha pratyakṣapṛṣṭhabhāvī vikalpo dṛṣṭe bhede 'bhedamadhyavasyati, tadeva sāmānyam / evamapi vikalpānāṃ na vastvena viṣayaḥ / api tu grāhyākāraḥ / sa ca na vastu / vastu tu teṣāṃ parokṣameveti, kathaṃ tenāpi sambandhagrahaḥ / asmākaṃ tu bhūyodarśanasahāyena manasā tajjātīyānāṃ saṃbandho gṛhīto bhavati / ato dhūmo nāgniṃ vyabhicarati / tadvyabhicāre dhūma upādhirahitaṃ saṃbandhamatikrāmediti hetovipakṣaśaṅkānivartakaṃ pramāṇamupalabdhilakṣaṇaprāptopādhivirahaheturanupalambhākhyaṃ pratyakṣameva / tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ // vācaspatestu prapañcaḥ / tathā hi dhumādīnāṃ vahnyādibhiḥ svābhāvikaḥ saṃbandhaḥ / na tu vahnyādīnāṃ dhūmādibhiḥ / te hi vināpi dhūmādibhirupalabhyante / vahnyādayastu yadārdrendhanasaṃbandhamanubhavanti tadā dhūmādibhiḥ saṃbadhyante / vahnyādīnāṃ (#nibandh 107#) tu sphuṭamārdrendhanādyupādhikṛtaḥ saṃbandho na tu svābhāvikaḥ / tato 'niyataḥ / svābhāvikastu dhūmādīnāṃ vahnayādibhiḥ saṃbandhaḥ, tadupādheranupalabhyamānatvāt / kvacid vyabhicārasyādarśanāt anupalabhyamānasyāpi kalpanānupapatteḥ / na cādṛśyamāno 'pi darśanānarhatayā sādhakabādhakapramāṇābhāvena sagdihyamāna upādhiḥ saṃbandhasya svābhāvikatvaṃ pratibadhnātīti yuktam / avaśyaṃ śaṅkayā bhāvyaṃ niyāmakamapaśyatām iti tu dattāvakāśā laukikamaryādātikrameṇa śaṅkāpiśācī labdhaprasarā na kvacinnāstīti nāyaṃ kvacit pravarteta / sarvatraiva kasyacidanarthasya kathañcicchaṅkāspadatvāt / anarthaśaṅkāyāśca prekṣāvatāṃ nivṛttyaṅgatvāt / antataḥ snigdhānnapānopayoge 'pi maraṇadarśanāt / tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanamevaśaṅkanīyam / na tvadṛṣṭapūrvamapi / viśeṣasmṛtyapekṣa eva hi saṃśayo nāsmṛterbhavati / na ca smṛtirananubhūtacare bhavitumarhati / taduktaṃ mīmāṃsāvārtikakṛtā - nāśaṅkā niḥpramāṇikā iti / tasmādupādhiṃ prayatnenānviṣyanto 'nupalabhamānā nāstītyavagamya svābhāvikatvaṃ saṃbandhasya niścinumaḥ / syādetat / anyasyānyena sahākāraṇena cet svābhāvikaḥ saṃbandho bhavet, sarvaṃ sarveṇa svabhāvataḥ saṃbadhyeta / sarvaṃ sarvasmād gamyeta / athānyasya cedanyat kāryaṃ kasmāt sarvaṃ sarvasmānna bhavati, anyatvāviśeṣāt / tataśca sa evātiprasaṅgaḥ / yadyucyeta na bhāvasvabhāvāḥ paryanuyojyāḥ, tasmādanyatvāviśeṣe 'pi kiñcideva kāraṇaṃ kāryaṃ ca kiñciditi / nanveṣa svabhāvānāmanuyogo bhinnānāmakāryakāraṇabhūtānāmapi svabhāvapratibandhe tulya eva / tasmād yatkiñcidetadapi / kena punaḥ pramāṇenaiṣa svābhāvikaḥ saṃbandho gṛhyate / pratyakṣasaṃbandhiṣu pratyakṣeṇa / tathā hi abhijāatamaṇibhedatattvavad bhūyodarśanajanitasaṃskārasahāyamindriyameva dhūmādīnāṃ vahnyādibhiḥ svābhāvikāsaṃbandhagrāhīti yuktamutpaśyāmaḥ / evaṃ mānāntaraviditasaṃbandheṣu mānāntarāṇyeva yathāsvaṃ bhūyodarśanasahāyāni svābhāvikasaṃbandhagrahaṇe pramāṇānyunnetavyāni / svabhāvataśca pratibaddhā hetavaḥ svasādhyena yadi (#nibandh 108#) sādhyamantareṇa bhaveyuḥ, svabhāvādeva pracyaveranniti tarkasahāyā nirastasādhyavyatirekavṛttisandehā yatra dṛṣṭāstatra svasādhyamupasthāpayantyeveti // atrocyate / iha khalu bhede tadutpattireva vyāptiḥ / na cāsāvanyo vā svata evāvinābhāvalakṣaṇaḥ svābhāvikaḥ saṃbandho bhūyodarśanamātrataḥ sidhyati / tathā hi, kiṃ yatra bhūyodarśanapravṛttistatra niyatatvavyavasthā, yatra vā niyatatvamasti tatraiva bhūyodarśanapravṛttiḥ / prathamapakṣe ghaṭādapi kulaṭā, pārthivatvādapi lohalekhyatvaṃ sidhyet, bhūyodarśanasaṃbhave 'pi niyatatvasaṃbhavāt / vyabhicāradarśanānnaivamiti cet / kasya punarvyabhicāradarśanam yasya kasyacit śāstrakārasya, pratipatturvā / prathamapakṣe pratipattuḥ kimāyātaṃ yato nānumānamayaṃ kuryāt / anyathānyasya tadviṣayapratyakṣīkāreṇaiva so 'pi kṛtārtha iti kimavaśyamanumānamanveṣate / na cāptavacanādavyabhicāradarśanādanumānam / āptasya niścetumaśakyatvādityanyatra prasādhanāt / śāstrakāraṃ ca pṛṣṭvā dṛṣṭasaṃbandho 'pi dhṛmādagnimanumāsyata ityalaukikam / pratipattustu nāvaśyaṃ sannapi vyabhicāro gocarībhavati / na hi yatra vyabhicārastatraiva tāvati kāle deśe vāvaśyaṃ pratītimavatarati / apratīyamānaśca nāstyeveti na niyamaḥ / satyapi vyabhicāre darśanasāmagrayabhāvāt tasmādarśanāt / aticirakālavyavadhāne 'pi darśanāt brāhmaṇyādivyabhicāravat // ghaṭapārthivādau pratipattaiva pravṛttaḥ / tadaiva krameṇa vā vyabhicāraṃ paśyediti cet / yadi tāvadasau kathañcit pravartate, pravṛtto 'pi vā sāmagryabhāvāvyabhicāraṃ na paśyet / vajraṃ vā lohena vyāpārayet / vyaktaṃ tasya tāvat tadapyamānamāpannamiti mahat pāṇḍityam / tasmād yadi vyabhicārādarśanādanumānaṃ tadādṛṣṭavyabhicārasya pratipatturghaṭapārthivatvādapyasti / tathā adarśanamātreṇa vyabhicārābhāvo na sidhyati, yogyānupalabdhereva sarvatrābhāvasādhane 'dhikārāt / tato bahulaṃ sahacāramātreṇa na vyabhicārī na vāvyabhicārī niścita iti śaṅkāvakāśaḥ // yadyevamadṛṣṭavyabhicārādapi dhūmādanumānaṃ mā bhūt / na / īdṛśasya śaṅkāvakāśasya sarvatra tadutpattirahite saṃbhavāditi / atha kadācit pratipattā pravṛtto vyabhicāraṃ paśyati / na tarhi yatra bhūyodarśanam, tatra niyatatvasthitiḥ / tatra kuto dhūme pratibandhasiddhiḥ / bhūyodarśanasyānyatra niyatatvopasthāpakatvakṣatau malinapauruṣatvena sarvatrānāśvāsāt // yadyevaṃ dvicandrādau cakṣurādipratyakṣaṃ malinapauruṣamupalabdhamiti ghaṭādikamapi nopasthāpayediti cet / na / indriyaviṣayakāryaṃ hi pratyakṣam / na dvicandrādijñānamīdṛśamarthakāryatvābhāvāt / (#nibandh 109#) tato bhinnalakṣaṇasya pratyakṣābhāsattve 'pi ghaṭajñānaṃ pratyakṣameva / na caivaṃ dhūmādau pārthivatvādau ca vyāptigrāhakasya bhūyodarśanasya lakṣaṇabhedo yenaikatrāśvāsaḥ syāt // ete evārthakāryatvākāryatve lakṣaṇabheda iti cet / na / ghaṭādijñānasya hyarthakāryatvavivāde pramāṇāntarato 'rthakriyālābhato vā niścayaḥ, na pratijñāmātreṇa / na cātra dhūmasyāgnisahacāraḥ sadātano 'yamatha suhṛddvayasyeva sātyayo gṛhīta iti saṃśaye sadātanasahacāraprasādhakapramāṇāntarasaṅgatirasti, tatkāryaṃ vā kiñcidupalabhyate / tarhi bādhyamānatvābādhyamānatvalakṣaṇo lakṣaṇabhedo bhaviṣyatītyapi na vaktavyam, avyabhicāragrāhakasya bhūyodarśanasya bādhitatvāsiddheḥ / abādhamātraṃ hi prasajyapratiṣedho 'pramāṇam / pramāṇāntarasaṅgatirarthakriyālābho vā paryudāsaścāsiddha iti na tāvat prathamaḥ pakṣaḥ / nāpi dvitīyaḥ / niyatatvābhāve 'pi pārthivatvādau bhūyodarśanasaṃbhavāditi na bhūyodarśanagamyā vyāptiḥ // trilocanacodye 'pi brūmaḥ / yadi pratyakṣaṃ svalakṣaṇaviṣayamityayogavyavacchedenocyate tadā siddhasādhanam / anyayogavyavacchedastvasiddhaḥ, pratyakṣānumānādisarvajñānānāṃ grāhyāvaseyabhedena viṣayadvaividhyānatikramāt / yadvi yatra jñāne pratibhāsate tad grāhyam / yatra tu tat pravartate tadadhyavaseyat / tatra pratyakṣasya svalakṣaṇaṃ grāhyam / adhyavaseyaṃ tu sāmānyam, atadrūpaparāvṛttasvalakṣaṇamātrātmakam / anumānasya tu viparyayaḥ / tataśca sāṃvyavahārikapramāṇāpekṣayā rūparasagandhasparśasamudāyātmakasya ghaṭasya rūpabhedamātragrahaṇe 'pi pratyakṣataḥ samudāyasiddhivyavasthā / tathaikasyātadrūpaparāvṛttasya grahaṇe 'pi sādhyasādhanasāmānyayoratadrūpaparāvṛttavastumātrātmanorayogavyavacchedena viṣayabhūtayorvyāptigraho yukta eva / ata eva vikalpānāmavastveva viṣayaḥ, vastu tu teṣāṃ parokṣamevetyapi durjñānam, sarvavikalpānāmadhyavaseyāpekṣayā vastuviṣayatvāt / śāstre 'pi tathaiva pratipādanāt / na ca manasā tajjātīyānāṃ vyāptigrahaḥ śakyaḥ, manaso bahirasvātantryāt / anyathā andhabadhirādyabhāvaprasaṅgāt / na ca vahnivyabhicāre dhūma upādhirahitaṃ āṃbandhamatikrāmediti vaktumucitam, svakapolakalpitasvābhāvikasaṃbandhasya yācitakamaṇḍanatvāditi // yadapi vācaspatijalpitam, yo yatropādhinā niyatastatra tasya svābhāvikaḥ saṃbandhaḥ / yathā dahane dhūmasya / tadupādherdṛśyasyānupalabhyamānatvāt kvacid vyabhicārasyādarśanādityatredaṃ vicāryate / yasyādarśanataḥ svābhāvikaḥ saṃbandho vyavasthāpanīyaḥ, sa khalu dhūmasvarūpādarthāntaramupādhirvaktavyo yathā dahanādindhanam / arthāntaraṃ ca kiñcid dṛśyamadṛśyaṃ ca kiñcit, na tu sarvameva dṛśyatāniyatam / tataśca dhūmasyāpi hutāśane syādupādhiḥ, na copalabhyate ityupādhimātrānupalabdhiranaikāntikī / tatkathamadarśanamātrānnāstyevopādhiḥ, yataḥ svābhāvikasaṃbandhasiddhiḥ (#nibandh 110#) syāt / dṛśyopādhyabhāvasādhane tu siddhasādhanam / paramadṛśyopādhiśaṅkāsaṃbhave svābhāvikatvapratirodhastadavastha eva / kvacid vyabhicārādarśanādityasaṃbaddhameva, upādhivat vyabhicārasyāpyadarśanamātrādabhāvāsiddheḥ / vyabhicārasya sarvadeśakālayoḥ saṃbhave 'pi dṛśyatve 'pi sarvadā sarvatra sarveṇa sāmagryabhāvādapi niścetumaśakyatvāt / brāhmaṇyādivyabhicāravadevāhatyādarśane 'pi deśakālāntare taddarśanasya niṣeddhumaśakyatvāt / nanu yadi dhūmasyāpekṣaṇīyamarthāntaramupādhiḥ syāt kathaṃ dhūma ityeva pāvakasattāniyama iti cet / nanvidameva cintyate kiṃ dhūme satyavaśyamagniḥ saṃbhavīna veti / kadācidarthāntaramupādhimapekṣya dhūmo 'pi syānnāgniriti kimatra niṣṭabdhaṃ kāraṇam / tasmāt pāvakaparādhīnodayo dhūmaḥ pariniṣṭhitaḥ kathaṃ tadabhāve bhāvaṃ svīkuryādityeva sādhu / atha vyaktau jātau vā vahnivyabhicāro na dṛṣṭaḥ, kathaṃ tatra śaṅkayata iti cet / tat kiṃ sthāṇuvyaktau jātau vā puruṣatvaṃ dṛṣṭaṃ yena sthāṇau śaṅkayate / anyatrordhvatāliṅgite dṛṣṭamiti cet / ihāpyanyatra bhūyaḥ sahacāriṇi pārthivatvādau dṛṣṭa eva vyabhicāraḥ / yatraiva tu yat saṃśayyate tatraiva tasya darśanamapekṣyata ityalaukikam / yadi dhūmavyaktau vyabhicāro dṛṣṭastadā dhūmasāmānyaṃ vyāptau bahirbhūtameva, kathaṃ saṃśayaḥ / atha jātau dṛṣṭastadāpi vyabhicāraniścaya eva, kathaṃ saṃśayaḥ / ato dhūmajātāvadṛśyamāno 'pi vyabhicāra upādhirvā darśanāyogyatayā niṣeddhumaśakya iti saṃśayo durvāraprasaraḥ / sa cedānīmupādhervyabhicārasya vā saṃśayaḥ svābhāvikatvasaṃśayasvabhāvaḥ svābhāvikatvaniścayaṃ tāvadavaśyaṃ pratibadhnāti / tasmāt svābhāvikatvaniścayapratibandha evārthataḥ, niścayamantareṇa gamakasya svayamakiñcitkaratvāt / tadevamupādhyanupalabdhirvyabhicārasyānupalabdhirvānaikāntikī na tayorabhāvaṃ sādhayati, yataḥ saṃbandhasya svābhāvikatvasiddhiḥ syāt / asiddhā ceyamupādhyanupalabdhiḥ / yathā dahano nendhanena vinā dhūmena saṃbadhyate tathā dhūmo 'pi na tena vināgninā saṃbadhyata iti samānamupādhitvamindhanasyobhayatra / atha siddhasyāgnerindhanasāhityena dhūmalābha ityupādhivyavasthā, asiddhasya tu dhūmasya tannimittātmalābhatayāvyabhicārāt svābhāvikaḥ saṃbandha iti vyavasthā pyata iti cet / evamapi saiva tadutpattirāyātā / saiva svābhāvikaḥ saṃbandhaḥ / na punaḥ pratijñāsiddhaḥ sahacāramātrātmakaḥ / kiṃ ca svābhāvikatvādavyabhicāraḥ sarvatra, sarvatrāvyabhicārācca svābhāvikatvamitītaretarāśrayatvamanivāryam / yasya tu sakṛttadutpattipratītireva sarvatrāvyabhicārapratītistasya nāyaṃ prasaṅgaḥ / yadyevaṃ mamāpi bhūyodarśanādavyabhicārasiddhiriti cet / na / bhūya ityapariniṣṭhitavārasaṃkhyatvāt kiyatā darśanena lakṣaṇānusārī nirvṛtimāsādayet / asmākaṃ (#nibandh 111#) tu pratyakṣānupalabdhau parigaṇitasaṃkhyāveva / yadāhuḥ prāgadṛṣṭau kramāt paśyan vetti hetuphalasthitim / dṛṣṭau vā kramaśo 'paśyannanyathā tvanavasthi(ti)riti // yattvanupalabhyamānasyāpi kalpanānupapatteriti vilapitam, tadvālasyāpyasāmpratam / anupalabhyamāne 'rthe ca kalpanāvakāśāt / na hi dṛśyamāno ghaṭaḥ kalpita ucyate / na ca sandihyamāna upādhiḥ saṃbandhasya svābhāvikatvaṃ pratibadhnātīti yuktam, sādhakabādhakābhāva eva saṃśayasya nyāyaprāptatvāt / ata eva na sarvatra śaṅkāpiśācāvakāśaḥ / tatkathaṃ nāyaṃ pravartetaṃ / pramāṇaviṣaye 'pi śaṅkā kartuṃ śakyata iti cet / na / svīkṛtapramāṇasya hi niścayaphalatvāt pramāṇasyāvipratipannapramāṇaviṣaye niścayasvīkāranāntarīyaka eva tatsvīkāraḥ / na ca śaṅketyeva na pravṛttiḥ, arthasaṃśayenāpi pravṛtteranivāryatvāt snigdhānnapānopayogavat / tadupayoge kadācinmaraṇadarśane 'pi koṭiśo jīvitadarśanāt / na ca prāmāṇikalolayātrākṣatiḥ, prāmāṇikaireva pramāṇābhāve saṃśayasya vihitatvāt / yathādarśanamāśaṅkanīyamityādyapi siddhasādhanam, anyatra dṛṣṭasyaivopādhervyabhicārasya vā śaṅkitatvāt / kiṃ ca bādhakādarśane 'pi sādhakabhāvādapi śaṅkā syādeva / yadapi syādetaditi valgitaṃ tadapi niḥsāram / pramāṇasiddhe hi rūpe svābhāvāvalambanam / natu svabhāvāvalambanenaiva vastusvarūpavyavasthā / tadyadi niyataviṣayānvayavyatirekagrāhakapratyakṣānupalambhapramāṇasiddhe hetuphalabhāve svabhāvavādastat kimāyātaṃ svābhāvikasaṃbandhe / yatra tadutpattisāmagrīṃ hṛdayena dūrīkṛtyānyataḥ sahacaritadvayād viśeṣaṃṇa pratītau pratyupāya eva devīyān / tatsāmagryapekṣaṇe ca tadutpattireva sā / kimāhopuruṣikayā nāmāntarakaraṇena / kena punaḥ pramāṇena eṣa svābhāvikaḥ saṃbandho gṛhyata ityādistadgrahaṇaprakāraḥ pūrvameva nirākṛtaḥ / tathā svābhāvikatvāsiddhau svabhāvataśca pratibaddhā hetava ityādyupasaṃhāropi manorājyamātram / tasmādarthāntare gamye kāryahetustadbhāvasiddhiśca pratyakṣānupalambhāditi sthitam / tadevaṃ svābhāvikavādena hṛdayānulepanamaśucineva parihāryaṃ dūrata iti / // vyāptinirṇayaḥ samāpto ratnakīrtipādānām // (#nibandh 112#) // 8 // // sthirasiddhidūṣaṇam // namastārāyai // yadyogādandhavadviśvaṃ saṃsāre bhramadiṣyate / sā kṛpāvaśagaiḥ pāpā sthirasiddhirapāsyate // iha pare sakalapadārthasthairyaprasādhanārthaṃ pratyakṣamanumānamarthāpattiṃ(ca) pramāṇānyācakṣate / tathā hi sa evāyaṃ ghaṭasphaṭikādiriti pratyabhijñākhyaṃ pratyakṣamudīyamānaṃ sthairyamutthāpayati / na cedamapramāṇamabhighātavyam / aprāmāṇyaṃ hi bhavadaprāmāṇyakāraṇopapattyā vā bhavet, prāmāṇyalakṣaṇavirahād vā / yadyādyaḥ pakṣaḥ kimaprāmāṇyakāraṇam, mithyātvamajñānaṃ saṃśayo vā / na tāvadatra mithyātvam / mithyātvaṃ hi tadviṣaye bādhakapratyayād vā hetūtthadoṣato vā saṃbhāvyeta / na tāvad bādhagandho 'pi saṃbhavati, deśakālanarāntareṣvapyasaṃbhavāt / na cānavagatāpi bādhā kadācidapi bhaviṣyatīti śaṅkā yuktimatī, nirbījaśaṅkānupapatteḥ / avaśyaṃ śaṅkayā bhāvyaṃ niyāmakamapaśyatām / iti dattāvakāśā saṃśayapiśācī labdhaprasarā na kvacinnāstīti nāyaṃ kvacitpravarteta / antataḥ snigdhānnapānopayoge 'pi maraṇadarśanena sarvatra śaṅkānivṛtteḥ / tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanameva śaṅkanīyaṃ nādṛṣṭapūrvamapi / yaduktaṃ kārikāyāṃ nāśaṅkā niṣpramāṇikā / iti / bṛhaṭṭīkāyāmapi utprekṣeta hi yo mohādajñātamapi bādhakam / sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet // iti / kṣaṇabhaṅgasādhanaṃ bādhakamasyeti cet / na / anumānasya paramparayāpi pratyakṣapūrvakatvāt pratyakṣaṃ pradhānam / prādhānyāccānumānasya bādhakam / na tvanumānamasya / pratyakṣāntaraṃ tu bādhakaṃ bhavati / yathā sarpādipratyayasya rajvādipratyakṣam / taccātra na saṃbhavati / nanu pratyakṣe 'pi bādhake kasmānna bhavati parasparapratibandhena dvayorapyapratyakṣatā / na / arthakriyāsamarthavastuviṣayāviṣayatvena samānatvābhāvādekasya pratyakṣābhāsatvāditi na (#nibandh 113#) sadviṣayatvaṃ bādhakapratyayānmithyātvam / nāpi hetūtthadoṣattaḥ, deśakālanarāntare 'rthavisaṃvādāt / nāpyajñānamaprāmāṇyakāraṇamatrāsti, pratyabhijñānasaṃvedanasaṃbhavāt / na ca saṃśayaḥ / na hi tadevedaṃ syād vā na veti sphaṭikādiṣūdayati matiḥ,kiṃ tu tadevedaṃ sphaṭikādikamiti nirastavibhramāśaṅkā / tannāprāmāṇyakāraṇopapattyā pratyabhijñānasyāprāmāṇyam / nāpi lakṣaṇakṣayāt / yadeva hi utpannamasandigdhamaduṣṭakāraṇajanyaṃ deśakālanarāntareṣvabādhitaṃ ca tadeva pramāṇamiti naḥ siddhāntaḥ / taduktam tasmād dṛḍhaṃ yadutpannaṃ na visaṃvādamṛcchati / jñānāntareṇa vijñānaṃ tatpramāṇaṃ pratīyatām // tathā bṛhaṭṭīkāpi tatrāpūrvārthavijñānaṃ niścitaṃ bādhavarjitam / aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasaṃmatam // iti / etacca lakṣaṇamuktanyāyena pratyabhijñāne 'pi saṃbhavatīti pramāṇamevedam / nanvidamekameva na bhavati, kāraṇabhedāt, viṣayabhedāt, svabhāvavirodhācca / tathā hi sa iti saṃskārakāryam, ayamiti cendriyakāryam / na ca kāraṇabhede 'pi kāryābhedo viśvavaicitryāhetukatvaprasaṅgāt / tathā satyapi sphaṭikaḥ sphaṭika iti vyapadeśābhede pūrvadeśakālasaṃbandhāparadeśakālasaṃbandhābhyāṃ viruddhadharmābhyāṃ yogāt sphaṭikaḥ pūrvāparakālayorbhidyata iti viṣayabhedo vaktavyaḥ / tathā sa iti parokṣam, ayamiti sākṣātkāraḥ / na cānayoḥ svabhāvaviruddhayordahanatuhinayoriva śakyā śakreṇāpyekatā āpādayitum, trailokasyaikyaprasaṅgāt / na cāsya prāmāṇyam, vikalpatvenāvastunirbhāsitvāt,smārtādaviśeṣācca / tasmāt pratyabhijñā ekatvaṃ sthāpayati bhāvānāmiti manorathamātram // atrocyate / ekamevedaṃ pratyabhijñānaṃ samākhyātam / yadyapīndriyaṃ kevalamasamartham, yadyapi saṃskāramātram, saṃskārasadhrīcīnaṃ tu indriyaṃ bhāvayiṣyati pratyabhijñānam, tadbhāvābhāvānuvidhānāt pratyabhijñābhāvābhāvayoḥ / na hi nājījanad bījamātramaṅkuramiti mṛdādisahitamapi na janayati / atha bhavatu deśakālayostatsaṃsargayorvā parasparanānātvam, na tadavacchinnasya padmarāgasya, tasya tābhyāṃ tatsaṃsargābhyāṃ cānyatvāt // tato 'nyatve tatsaṃsargayoḥ kutastadīyatvamiti cet / svabhāvādeveti saṃsargaparīkṣāyāṃ nipuṇataramupapādayiṣyate / na ca svabhāvavirodhaḥ, anumānasyāpyanekatvaprasaṅgāt / tadapi hi pratyakṣamapratyakṣaṃ ca, avikalpo vikalpaśca, asamāropaḥ samāropaśca / svānubhavāvasthāpitābhedasya svarūpatadgrāhyabhedāpekṣayā pratyakṣādīnāmavirodha iti cet / na, ihāpi sāmyāt / na khalvetadapi vijñānaṃ (#nibandh 114#) tattedantādhikaraṇamekamābhyāmanuraktaṃ sphaṭikaṃ gocarayadabhinnaṃ nānubhūyate nāvasīyate vā / ekatve 'pi ca vastunastadanurañjakatattedantābhedāpekṣayā pratyakṣatāparokṣate na virotsyete, sahasaṃbhavāt, vijñānaikatvasya ca pramāṇasiddhatvāt / na ca sa iti pūrvadeśakālasaṃsargo 'yamiti ca sannihitadeśakālasaṃsargaṃ ekasya virudhyate, yato yuktaṃ yatpadmarāgasya svarūpe paricchidyamāne tadabhāvo vyavacchidyata iti tadavyavacchede tatsvarūpāparicchedāt svapracyutivyavacchedyasvabhāvatvāt padmarāgabhāvasya tadanavacchede tatparicchedānupapatteḥ // kasmāt punastadanye puṣparāgādayo vyavacchidyante / tadabhāvāvinābhāvāditi cet / sa eva kutaḥ / pratyakṣeṇa kadācidapi puṣparāgapadmarāgayostādātmyānupalambhāditi cet / yatra tarhi tatastādātmyapratītiḥ, na tatra tadavinābhāvaḥ / samasti ca so 'yaṃ padmarāga iti deśakālāvasthānugatamekaṃ padmarāgamavabhāsayantī sākṣātkāravatī pratītiḥ / na vikalparūpatayāsyā aprāmāṇyam, abhilāpasaṃsargapratibhāsatvaprāmāṇyayoravirodhāt / na cedaṃ smārtam, adeśakālāvasthāvato 'yaṃ deśakālāvasthānugatatvenādhikyāditi // atha keśakuśakadalīstambādau satyapi bhede pratyabhijñānamutpannamiti cet / utpadyatāṃ ko doṣaḥ / kimanena pratipāditaṃ bhavati / kiṃ pratyabhijñāyāḥ sādhāraṇānaikāntikatvam, atha śabdasāmyādubhayorapyaprāmāṇyam, uta saṃśayāpādanamātram / prathamaḥ pakṣo 'nabhyupagamādeva nirastaḥ / na hīyamanumānatvenopanyastā / anumānatve 'pyabādhitatvāditi viśeṣaṇe na doṣa iti pratipādayiṣyāmaḥ / nāpi dvitīyaḥ pakṣaḥ, dṛṣṭāntamātrataḥ sādhyasiddherayogāt / keśoṇḍukādiviṣayasya cakṣurvijñānasyāpyaprāmāṇye ghaṭādipratyakṣasyāprāmāṇyaprasaṅgāt / saṃśayamātraṃ tu vyavahārocchedakatvānnāśrayaṇīyamevati pratipāditamiti na tṛtīyo 'pio pakṣaḥ // kiṃ ca keśādau yadi pratyabhijñā vyabhicāriṇo, kāryakāraṇapratītiḥ kiṃ na vyabhicāriṇī / yā vyabhicāriṇo sā kāryakāraṇapratītireva na bhavatīti cet / yadyevaṃ yā visaṃvādinī sā pratyabhijñaiva na bhavati tadābhāsatvāditi samānam / pratyabhijñānasya ca sati prāmāṇye 'numānādiṣvanantarbhāve pratyakṣataiva, saṃskārasahāyendriyānvayavyatirekānuvidhāyitvācca / satsaṃprayoge satīndriyāṇāṃ bhāvācca / tadiyaṃ pratyabhijñā anekadeśakālāvasthāsaṃbaddhamekaṃ sphaṭikādikaṃ gocarayantī sthairyaṃ vyavasthāpayati // tathānumānato 'pi sthiratāsiddhiḥ / prayogaḥ - vivādādhyāsitaḥ sa evāyaṃ sphaṭikaṃ ityādipratyabhijñāpratyayo yathārthaḥ, abādhitapratyayatvāt / yāvānabādhitapratyayaḥ sa sarvo yathārtha upalabdhaḥ / yathā svasaṃvedanapratyayaḥ / abādhitaścāyam / tasmāttatheti / abādhitatvaṃ ca parodbhāvitakṣaṇikatvasādhanabādhakoddhārānniśceyam // (#nibandh 115#) athāparaḥ prayogaḥ / vivādādhyāsitā bhāvāḥ pūrvāparakālayorekasvabhāvāḥ, abādhitapratyabhijñayā pratyabhijñāyamānatvāt / yadyadabādhitapratyabhijñayā pratyabhijñāyate tatsarvamabhinnam / yathā yastvayā dṛṣṭo nīlo 'rthaḥ sa eva mayā dṛṣṭa iti nīlo 'rthaḥ pratyabhijñāyate / tathā caite bhāvāḥ / tasmāttatheti / pūrvaṃ pratyayasya dharmitā, adhunā bhāvānāmiti viśeṣaḥ / kiṃ ca sahetukatvādvināśasya sthairya siddham / prayogaḥ - vivādāspadībhūtā bhāvā yathāsvaṃ vināśahetusannidheḥ prāṅ na vināśinaḥ, sahetukavināśatvāt / yadyaddhetukaṃ tattadasannidhau na bhavati / yathā vahnyādyabhāve dhūmādiḥ / sahetukavināśāścāmī bhāvāḥ / tasmāttatheti / sahetukavināśatvaṃ ca ghaṭasyāgnidhūmayoriva pratyakṣānupalambhato mudgaravināśayorapi kāryakāraṇabhāvasiddhau siddham / na ca vināśahetorasāmarthyavaiyarthyābhidhānamucitam, aṅkurādihetorapi tathātvaprasaṅgāt / śakyaṃ hi vaktumarthasyābhaviṣṇutāyāmasamartho janmahetuḥ, bhaviṣṇutāyāṃ vyartha iti / api ca akṣaṇikāḥ santaḥ, kāraṇavattvāt / yat kāraṇavattadakṣaṇikam / yathā bhāvavināśaḥ / kāraṇavantaśceme santaḥ / tasmādakṣaṇikā iti / kāraṇavattvasya sādhyaviparyaye vṛttiśaṅkā vināśasya sahetukatvameva nivartayatīti prasiddhavyāptikāt kāraṇavattvādakṣaṇikatvasiddhiriti // tathā śaṅkaraḥ sthirasiddhau prāha / notpattyanantaravināśī bhāvaḥ, prameyatvāt, vastuvyāvṛttivaditi / avidyamānavipakṣatvādanvayyeva hetuḥ / prameyatvasya kṣaṇikatvena virodhābhāvāt sandigdhavyatirekitvamiti cet / na khalu kṣaṇikatve kasyacitprameyatvaṃ sidhyati, kṣaṇasthitidharmaṇaḥ pramāṇakāle 'pātāt / atītasya ca prameyatve 'tiprasaṅgāditi / evameva prayogamupastuvan trilocano 'pyāha / akṣaṇikāḥ sarvabhāvāḥ, prameyatvāt / yat pramīyate tadakṣaṇikam / yathā bhāvavināśaḥ / prameyāśca sarvabhāvāḥ / tasmādakṣaṇikā iti / asiddho dṛṣṭāntadharmīti cet / na / svakāraṇakalāpādutpannavato bhāvasyāntareṇa nivṛttiprasavaṃ sarvadāvasthānaprasaṅgāt / tadaiva bhāvo 'sti na pūrvaṃ na praścādityapi śabdaḥ kṣaṇikaparyāyatveneṣyamāṇaḥ kṣaṇādūrdhvaṃ sattvāvicchedopajananamantareṇa nārthavān devairapi śakyaḥ parikalpayitum / vināśakālāpekṣayā hi kṣaṇo 'lpīyān kālaḥ / tena so 'syāstīti kṣaṇiko vaktavyaḥ / itarathā janmavināśayorekasmin kāle bhavatoḥ tulyahetukatvenaikatvaprasaṅgaḥ / ekatve tu dvayorekataraḥ prahātavyaḥ / tatra janmaprahāṇe bhāvā niḥsvabhāvāḥ prasajyeran / nivṛttiparityāge ca janmino bhāvā nityā iti durnivāraḥ prasaṅgaḥ / tat siddho dṛṣṭāntaḥ // (#nibandh 116#) nanu prameyatvakṣaṇikatvayorvirodhāsiddheḥ sandigdhavipakṣavyāvṛttikaṃ prameyatvamiti cet / naitadasti / yasmādarthaṃ kañcit prāpayat pratyakṣaṃ tena pratyāsannatvātprāpayati / pratyāsattiśca tadutpatirevāvakalpate, na tādātmyam, sākāranirākāravādayoraprakṛtatvāt / anyatra nirākṛtatvācca / sā ca niyatavastupratibhāsākṣiptā kāryakāraṇabhāvalakṣaṇā pratyāsattistulyakālaṃ pramāṇaprameyayoranupapannā, savyetaraviṣāṇayoriva / tataḥ pramāṇamarthasattāṃ bodhayattadadhīnotpādatayā bodhayati / kāraṇabhāvamātrānubandhitvācca tasya pūrvakālasattayā bhavitavyam / ataḥ pūrvakālasattvena vyāptaṃ prameyatvam / pūrvakālasattvaṃ ca kṣaṇikatve 'nupapannamiti vyāpakānupalabdhyā vipakṣāt kṣaṇikatvād vyāvartamānaṃ prameyatvamakṣaṇikatvena vyāpyata iti asandigdho vyatirekaḥ / tadevamanumānapramāṇasiddho 'kṣaṇika iti // evamarthāpattirapyasya sādhikā / tathā hi kāryakāraṇabhāvagrahaṇaṃ kramayaugapadyagrahaṇasmaraṇam abhilāṣaḥ svayaṃnihitapratyanumārgaṇaṃ duṣṭārthakutūhalaviramaṇaṃ karmaphalasaṃbandhaḥ saṃśayapūrvakanirṇayaḥ bandhamokṣaḥ mokṣaprayatnaḥ śubhodarke karmaṇi pravṛttiḥ pratyabhijñā kāryakāraṇabhāvaḥ upādānopādeyabhāvaprabhṛtayaḥ sthirasattāmantareṇānupapadyamānāḥ sthairya sādhayanti / pratikṣaṇaṃ bhede satyanubhaviturvinaṣṭatve 'nyasya kāryakāraṇabhāvagrahaṇādyanupapatteriti kathaṃ kṣaṇabhaṅgaśaṅkāpi // atrābhidhīyate / apramāṇamevāyaṃ pratyabhijñākhyo vikalpo mithyātvaṃ ca sadviṣayatvabādhakapratyayāt / nanvasya bādhakaṃ pratyakṣamasambhavi, anumānaṃ cāsamarthamāveditamiti cet / nanvasya pratyabhijñānasya svārthāvinābhāvadārḍhye pratyakṣasahasreṇāpi kim / saṃvādaśaithilye tu bādhakapratyakṣavadanumānamapi prāptāvakāśam, pramāṇasyaiva siddhibādhayoradhikārāt / tathā hi māyākāraḥ śirasi nimajjitaṃ golakamāsyena niḥsārayatīti pratyabhijñā śirasi cchidraprasaṅgasaṅgatenānumānena bādhyamānā pratītaiva / bādhyamānā na pratyabhijñeti prastute 'pyastu / yathāvanatākāśapratibhāsaḥ sarvasaṃpratipattāvapi bādhya eva tadvadekatāgrahaḥ sarvasaṃpratipattāvapi bādhyo 'stu / tasmādasyāḥ pratyakṣatākīrtanaṃ yācitakamaṇḍanamātramatrāṇam / kathamataḥ sthairyasthitirastu / tataścānumānatvamapyasyā dhvastam, uktakrameṇa abādhitatvaviśeṣaṇaviruddhabādhyamānatāyāḥ prasādhanāditi viśeṣaṇāsiddho hetuḥ / yadāpi kṣaṇabhaṅgasādhakaṃ bādhakaṃ nocyate asyāstadāpīyamapramāṇameva, lūnapunarjātakeśapāśādau vyabhicāropalambhāt // nanūktaṃ yā vyabhicāriṇī sā na pratyabhijñetyādi / yuktametat, yadi kāryakāraṇabhāvapratītivallakṣaṇabhedaḥ pratipādayituṃ śakyeta / yathā hyanvayavyatirekagrahaṇapravaṇapratyakṣānupalambhādupapanno niścayaḥ kāryakāraṇabhāvapratīteranyastadābhāsapratītirityanayorlakṣaṇabhedaḥ, tathā yadi pratyabhijñāne 'pi lakṣaṇabhedo darśitaḥ syāt, darśayituṃ (#nibandh 117#) vā śakyo vyabhicārāvyabhicāropayogī, tadā bhavatu pratyabhijñātadābhāsayorvivekaḥ / na tvevamasti, sarvatrātyantasadṛśe vastuni pṛthagjanapratyabhijñāyā ekarasatvāt // saṃvāditvāsaṃvāditve lakṣaṇabheda iti cet / na / aliṅgasya hi vikalpasya saṃvādo nāma pramāṇāntarasaṅgatirarthakriyāprāptirvā / tatra na tāvadādyaḥ pakṣaḥ, paścādapi sa evāyamiti svatantraikādhyavasāyamātrādaparasya pramāṇagandhasyāpyabhāvāt / nāpi dvitīyaḥ pakṣaḥ saṃgacchate / na hi pūrvāparakālayorekavastupratibaddhā siddhā kācidarthakriyāḥ, bhinnenāpi tatsamānaśaktinā tādṛgarthakriyāyāḥ karaṇāvirodhāt / tathā hi yathaiko ghaṭo vāri dhārayatīti tatkālabhāvino 'pyanyasya deśāntaravartino na vāridhāraṇavāraṇam tathā dvitīyādikṣaṇopyanyo yadi vāri dhārayati, kīdṛśo doṣaḥ syāt / visadṛśakriyāyāṃ tu cintaiva nāsti / tatkathaṃ pratyabhijñānasya saṃvādasaṃbhavaḥ // nanu yadyekaṃ pratyabhijñānaṃ bisaṃvādi dṛṣṭamiti sarvameva pratyabhijñānaṃ visaṃvādi śaṅkyate, tadaikamindriyajñānaṃ keśoṇḍukadvicandrādau visaṃvādyupalabdhamiti ghaṭādiṣvapi sarvameva pratyakṣaṃ visaṃvādi saṃbhāvyatām, indriyajanyatvasyaikalakṣaṇasya sarvatra saṃbhavāditi cet / na / tatrāpi lakṣaṇabhedasya sadbhāvāt / tathā hi bahirarthasthitāvindriyārthakāryatayā sākṣādarthākārānukāritvaṃ pratyakṣatvam / taccābhyāsaviśeṣāsāditapaṭimnā pratyakṣeṇa niścīyate / kvacittvarthakriyāprāptijñānāditi pratyakṣatvamanavadyameva / dvicandrādau tvarthavinākṛtena timirādiviplutacakṣuirmātreṇa tajjñānaṃ janitamiti pratyakṣābhāsameva / dvicandrādyarthābhāvastu deśakālanarāntarairdvicandrāderarthasya bādhitatvādavyāhata iti pratyakṣābhāsaparihāre 'pi pratyakṣeṣu ka āścāsavirodhaḥ / pratyabhijñāne 'pi sarvamidamastīti na yuktam // yathā hi pūrvaṃ pāvakādau pākādikriyā pratibaddhā siddhā paścādanubhūyamānā dahanajñānasya saṃvādamāvedayati, anyathā bāhyārthocchedānnirīhaṃ jagajjāyate, na tathā prathamacaramakālayorekīmāvapratibaddhā kācidarthakriyā upalabdhigocarā pūrvāparakālayorekatvamantareṇa vā pravṛttyādikṣatiryenaikatāvagraho 'pi saṃvādī syāt / tadiyamanumānabādhitatvād vyabhicāraśaṅkākalaṅkitatvāccana pratyakṣamanumānaṃ veti kathamataḥ sthairyasiddhiranumānapratihatirvā // yat punarvācaspatirūvāca saṃskārendriyayormilitayoreva pratyabhijñānaṃ prati kāraṇatvamiti, tadayuktam, bhinnasāmagrīprasūtatvādanayorjñānayoḥ / tathā hi nimīlite cakṣuṣi sa ityatrendriyavinākṛtasyaiva saṃskārasya sāmarthyamupalabdham / prathamadarśane tvayamityatra saṃskārarahitasyaivendriyasya sāmarthyaṃ dṛṣṭam / tasmāt sāmagrīdvayapratibaddhaṃ (#nibandh 118#) jñānadvayamidamavadhāritam / kathamubhābhyāṃ militvaikameva pratyabhijñānamutpāditamityudghuṣyate / bījakṣityādyostu pṛthak sāmarthyaṃ na dṛṣṭamityekaiva sāmagrītyaṅkuro 'pyeka evāstu / tathā pūrvadeśakālāparadeśakālābhyāṃ tatsaṃbaddhābhyāmanyatvāt padyarāgasyābheda ityapyasaṅgatam / viruddhayordharmayoḥ padmarāgādanyatve 'pi viruddhadharmayogāt padmarāgasya bhedaḥ kathamapahnayate, trailokyaikatvaprasaṅgasya durvāratvāt / na hi dharmadharmiṇoranyatve 'pi brāhmaṇatvacāṇḍālatve ekādhāre bhavitumarhata iti padmarāgasya bhedo duratikramaḥ / tathā ca na svabhāvavirodho 'numānasyāpyanekatvaprasaṅgāt / tadapi pratyakṣamapratyakṣaṃ cāvikalpo vikalpaścāsamāropaḥ samāropaścetyapyayuktam / anumānasya hi paramārthataḥ svasaṃvedanapratyakṣātmano 'vikalpasyāsamāropasvabhāvasyāpratyakṣatvavikalpatvasamāropatvādeḥ parāpekṣayā prajñaptatvād viruddhadharmādhyāsābhāvāt kathaṃ bhedasiddhiḥ / sa e vāyamiti tu pratyabhijñānasya sa ityaspaṣṭākārayogitvam, ayamiti spaṣṭākārayogitvamiti viruddhadharmadvayaṃ bhedakam // na caivaṃ vaktavyam tattedantāpekṣayā pratyabhijñānasyāpyekasyaiva pārokṣyāpārokṣyamaviruddhamiti / na hodamekākāratayā vyavasthitam, yenānumānavadasyāpi pārokṣyāpārokṣyavyavasthāmātraṃ syāt / yāvadatītārthākārānukāro vartamānārthānukāraśca svadharmo na bhavati tāvattadarthagocarataiva nāsti / kutaḥ pārokṣyāpārokṣyavyavahāro bhaviṣyati / tasmāt spaṣṭāspaṣṭākāradvayaviruddhadharmādhyāsāt pratyabhijñānaṃ pratyayadvayametaditi sthitam // tathā sahetukavināśatvādayamapyasiddho hetuḥ / yatpunaratroktam sahetukavināśatvaṃ ghaṭasyāgnidhūmayoriva pratyakṣānupalambhato mudgaraghaṭavināśayorapi kāryakāraṇabhāvasiddhau siddhamiti, tadasaṅgatam, agnidhūmayordvayorapi dṛśyatvāt, pratyakṣānupalambhato dhūmasya vahnikāryatā sidhyatu / vināśaśabdavācyastvartho na kaścididantayā dṛṣṭaḥ / karparameva ghaṭamudgarābhyāmutpadyamānamupalabdham / yadāhurguravaḥ dṛṣṭastāvadayaṃ ghaṭo 'tra ca patan dṛṣṭastathā mudgaro dṛṣṭā karparasaṃhatiḥ paramato nāśo na dṛṣṭaḥ paraḥ / tenābhāva iti śrutiḥ kva nihitā kiṃ vātra tatkāraṇaṃ svādhīnā palighasya kevalamiyaṃ dṛṣṭā kapālāvaliḥ // tadayamabhāvo dṛśyānupalabdhibādhitaḥ kathaṃ pratyakṣato mudgarādikāryamavadhāryaḥ // yatpunarasminnadṛśyamāne 'pi dṛśyata iti vāgjālaṃ sā bhaṇḍavidyā / tadvacanād gṛhṇānnapi paśureva / tathā hi kasyacit pratibhāsena sādhyate 'pratibhāsi yat / pratibhāso 'sya nāsyeti nopapattestu gocaraḥ // iti / (#nibandh 119#) athaivaṃ vaktavyam kimanyena dhvaṃsena, karparameva ghaṭadhvaṃso 'stu, tathā ca sati mudgarādyabhāve karparābhāvāt ghaṭasthairyamavyāhatamiti / durāśā khalveṣā / tathā hi yathā nāśaśabdena karparamucyate tathā yadyabhāvaśabdenāpi karparamevocyate tadaikatra pradeśe ghaṭamekamapanīya ghaṭāntaranyāse tatrāpanītaghaṭasyābhāvavyavahāro na syāt, tatpradhvaṃsakapālayostatrānutpādāt / tasmādyathāpanītaghaṭasya pracyutimātrāpekṣayā nyastaghaṭe 'bhāvavyavahārastathā mudgarādikāraṇābhāvāt pradhvaṃsakarparayoranutpāde 'pi pracyutimātrāpekṣayaiva pratikṣaṇamanyānyatvavyavahāro ghaṭasya sidhyatīti kutaḥ sthairyasiddhiḥ / tasmāt pradhvaṃsakarparābhāve 'pi pracyutimātrātmakabhāvāpekṣayāpyasmanmatamavyāhatam / yadāhurguravaḥ āstāṃ karparapaṃktireva kalaśadhvaṃso na ceyaṃ purā tena sthairyamapi prasidhyatu tato bhinnena nāśena kim / atrottaram, nāśaḥ saiva yathocyate yadi tathābhāvo 'pi kumbhāntar anyāse 'bhāvavacaḥ kathaṃ matamataḥ sidhyatyabhāvo 'pi na // iti / nanu yadi svahetujanito nāśo nāsti, kathaṃ kvacideva deśe kāle ghaṭo naṣṭa iti pratītiniyamaḥ / na ca mudgarādanyo nāśasya heturvaktavyaḥ, prāgapi nāśasaṃbhave naṣṭaghaṭabuddhisaṃbhavaprasaṅgāt / yadāhuḥ nāśo nāsti yadi svahetuniyataḥ kiṃ deśakāle kvacit kumbho naṣṭa iti pratītiniyamastenāsti kāryaśca saḥ / nāpyanyat kila kāraṇaṃ rayavato daṇḍātpurāpyanyathā nāśoktā na kṛtā vinaṣṭaghaṭadhīḥ kenoddhurā vāryate // iti cet / tarhīdānīmarthāpattyā pradhvaṃsaṃ prasādhya mudgarādhīnatvamasya sādhayitumārabdham / tathā ca sati dhūmāgnivat pratyakṣataḥ pradhvaṃsasya mudgarādikāryatvaṃ siddhamityutphullagallamullapitaṃ vyāluptam // na cārthāpattito 'pi tatsiddhiḥ saṃdyapate, kumbho naṣṭa iti pratīteranyathāpyupapadyamānatvāt / vināśaṃ vināpi hi ghaṭadarśanavato mudgarakṛtakapālānubhava evanaṣṭaghaṭāvasāyasādhanaḥ, kimapareṇa nāśena kartavyam, ghaṭo naṣṭa iti buddherghaṭaniścayapūrvakamudgarakṛtakapālānubhavamātrānvayavyatirekānuvidhānadarśanāt / na ceyaṃ sāmagrīpūrvamapyasti / mudgarābhāve karparapaṃkterevābhāvāt kathaṃ prāgapi naṣṭaghaṭabuddhiprasaṅgaḥ saṃgato nāma / yadāhurguravaḥ dṛṣṭe 'mbhobhṛti mudgarādijanitā dṛṣṭā kapālāvalī saṅketānugamādvinaṣṭaghaṭadhīstāvat samutpādyate / (#nibandh 120#) sāmagryāmiha nāśanāma na kimapyaṅgaṃ na cāsyāmapi syādeṣā na kadāpi nāpi ca purāpyeṣā samagrā sthitiḥ // arthāpattirato gatā kṣayamiyaṃ na dhvaṃsasiddhau prabhuḥ // iti // yadi nāśānubhavo nāsti kapālānubhavāt kapālakalpanaiva syāt, na naṣṭaghaṭabuddhiriti cet / tadetadatisāhasam, ghaṭaniścayapūrvakakapālavalayadarśanādeva naṣṭaghaṭabuddheḥ sākṣādevānubhūyamānatvāt / tadapalāpe dhūmādīnāmapi dahanādipūrvakatvaniścayo na syādityatiprasaṅgaḥ // nanu ghaṭo naṣṭa iti buddhirviśeṣyabuddhiḥ / sā ca vināśaṃ viśeṣaṇamākṣipatīti cet / tadasat, yataḥ svabuddhyā rajyate yena viśeṣyaṃ tadviśeṣaṇam / ucyate / na cāvidyamānamadṛśyaṃ vā svabuddhyā kiñcidrañjayati / prayogo 'trayasya na svarūpanirbhāsastanna kasyacit svānurakta pratītinimittam / yathā karikeśaraḥ / nāsti ca svarūpanirbhāso dhvaṃsasyeti vyāpakānupalabdhiḥ / nāsyā asiddhiḥ, abhāvasya svarūpeṇaivedantayā nirbhāsābhāvāt / na ca viruddhatā, sapakṣe bhāvāt / nāpyanaikāntikatvam, pratibhāsābhāve 'pi svānuraktapratītihetutve śaśaviṣāṇāderapi tathātvaṃ syādityatiprasaṅgaḥ / nanu na dhvaṃsena vinā vinaśyati jagad bhāvena sārdhaṃ sacet saccāsacca kimastu vastuniyataṃ bhāvānujo 'sau tataḥ / bhāvāt tena tu bhinnakāraṇatayā tatkāraṇāsaṃbhave 'bhāvāttena kṛtānyatāpi galitā bhaṅgaḥ kuto 'nukṣaṇam // atrocyate / kāraṇāntarādutpadyamāno dhvaṃso 'bhinno bhinno vā / nādyaḥ pakṣaḥ, bhinnakāraṇatvāt, tairanabhyupagatatvācca / atha dvitīyaḥ pakṣa / tadā kaḥ punarbhāvasya pradveṣo yena pradhvaṃsākhye vastuni svahetorutpanne nivartate nāma // yatpunaretaducyate - nābhāvasyotpāde bhāvasyāparā nivṛttiḥ, kiṃ tvabhāvotpattireva tannivṛttiriti / kathamanyasyotpāde 'nyasya nivṛttiḥ / atra svabhāvabhedairuttaraṃ vācyam ye parasparaparihārasthitayaḥ svahetubhyo jāyante / na hi svato 'nyasyāṅkurasya vahnirna kāraṇamityanyatvāviśeṣād bhasmano 'pi na kāraṇam / svabhāvabhedenatu kāryakāraṇabhāvasamarthanaṃ parasparaparihārasthitiniyame 'pi tulyam / yathā cotpādasya purastādakhilasāmarthyarahitasyāṅkuraprāgabhāvasyāpakāraṃ kañcidakurvanto 'pi bījādayo 'ṅkuramārabhamāṇāḥ prāgabhāvaṃ nivartayanti, tadutpādasyaiva tatprāgabhāvanivṛttirūpatvāt; evaṃ tadabhāvahetavo 'pi bhāvarūpe 'kiñcitkarā (#nibandh 121#) api tadabhāvamādadhānāstannivartayanti, abhāvotpādasyaiva bhāvanivṛttirūpatvāt / tena pūrvavannārthakriyākaraṇaprasaṅga iti / taducitaṃ syād yadi kāryakāraṇayorivāsyā pyātmā pramāṇapratītaḥ syāt, kevalaṃ dṛśyānupalambhagraste 'pyetasminnupalabhyata iti pralāpo vyaktamiyaṃ bhaṇḍavidyetyuktam / arthāpattirapi kṣīṇetyapi prāgabhāvasya ca dṛṣṭāntatvenopanyāso bhaṇḍālekhyanyāyaḥ / kiṃ ca kaḥ punaratra virodhaḥ sahasthānābhāvo yadi tava virodho 'rthavipadoḥ sahasthānāsaṅgaḥ kṣaṇamapi yathā śītaśikhinoḥ / sa ca dhvaṃso dhvaṃsāntaramupanayan saṃprati bhaved virodhī so 'pyanyaṃ kṣayamiti na nāśaḥ kathamapi // anyathā siddhasattāmātreṇa virodhitve sarvaṃ sarveṇa viruddhaṃ prasajyeta / svabhāvālambanamapyadarśanādeva nirastamiti / athānyonyābhāvaprakṛtikatayārthe sato tadā kṣayasyaivābhāvaḥ saha bhavatu vā hetubalataḥ / anena dhvaṃse ca prakṛtahatirasya tvanudaye balīyānevārthaḥ svayamapacaye 'nyena kimiha // saccāsacca kimastu vastviti tu prasaṅgaḥ trilocanaprastāve nirākaraṇīyaḥ / ata evātra prastāve bhuvanaikagurūn bhagavataḥ kīrtipādānavamanyamānaḥ śaṅkaraḥ paśorapipaśuriti kṛpāpātramevaiṣa jālmaḥ / yadapyāha trilocanaḥ bhāvavyatiriktāṃ nivṛttimanicchadbhiraśakyā svarūpanivṛttiravasthāpayitum / yā hi tasya prāktanī kācidavasthā bhavadbhirarthakriyānirvartanayogyā dṛṣṭā saiva yadyuttarakālamapyanuvartate tarhi svarūpeṇaiva nivṛtto bhāvaḥ kathamavasthāpyate / tadānīmayaṃ naṣṭo nāma yadi svahetupratilabdhasvarūpavyatirekiṇī tasya kācidavasthotpadyeta, utpattau saiva tasyātmāntaraṃ jātamityatādavasthyamevāsya vināśaṃ brūmaḥ / tādavasthye tādātmye ca svarūpeṇa nivṛtto bhāva ityasya śabdasya satyamarthaṃ na vidmaḥ / svarūpanivṛttiḥ khalviyaṃ bhavantī bhāva eva syāt, bhāvādanyā vā / tattve svakāraṇebhyo niṣpannasyārthasyānyathānupapattāvutpatterārabhya sattvānnityatvaṃ prasajyeta / anyatve ca tadeva nivṛtteranyatvanivṛtti(riti) priyamanuṣṭhitaṃ priyeṇa / tasmādutsṛjya vibhramaṃ nāśotpattireva naṣṭatvamabhyupagantavyamiti / (#nibandh 122#) tadetadajñānaphalam / tathā hi svakāraṇādeva yathānyadeśavicchinnarūpaḥ samudeti bhāvaḥ / vicchinnabhinnakṣaṇavṛttirevaṃ svakāraṇādeva na jāyate kim // abhāvato 'rthāntararūpabādhe tatrāpi cārthāntaramīkṣaṇīyam / pradīpadṛṣṭāntamataṃ na kāntaṃ svarūpasaṃdarśanaviprayogāt // yathā hi deśāntaraparāvṛttamanīlādiparāvṛttaṃ ca svahetorutpannaṃ vastu tathā dvitīyakṣaṇāntaraparāvṛttamapi / yathā cānyadeśānavasthāyitvaṃ taddeśāvasthāyitvenāviruddham, viruddhaṃ ca deśāntarāvasthāyitvenaiva tathā dvitīyakṣaṇāvasthāyitvaṃ prathamakṣaṇāvasthāyitvenāviruddham, viruddhaṃ punardvitīyakṣaṇāvasthāyitvenaiva / kevalaṃ deśāntaradvitīyakṣaṇayostatpracyutimātraṃ vyavahriyate / tadanyonyābhāvapradhvaṃsābhāvayoḥ padārthayoḥ sadbhāve 'pyavāryam, abhāvāntarāsvīkāre 'pi bhāvābhāvayorapyamiśratvāsvīkāre tādātmyaprasaṅgāt / tasmād bhāvābhāvayostādātmyamiti / yathārthakriyākāritvasya taddeśavartitvanīlatvādibhinnavirodhastathā dvitīyakṣaṇānavasthāyitvenāpīti vivakṣitam / paramārthatastu dharmidharmayostādātmyaṃ vyāvṛttikṛto bhedavyavahāra iti apohasiddhau prasādhitam / etaccoktakrameṇāviruddhamāpāditam / etāvati tu tattve vākchalamātrapravṛttā dveṣaviṣajvalitātmānaḥ kṣudrāḥ pralapantīti kimatra brūmaḥ / tataśca vyatiriktanivṛttyutpattimantareṇa svarūpanivṛtterupapatteḥ kathaṃ kṣaṇādūrdhvaṃ prāktanasattāvasthitiḥ / tasmādutsṛṣṭavibhramaṃ naṣṭavyavahāramātramastu, na tvasyānyat kiñcij jāyeta, bhāvasya tādavasthyaprasaṅgāt / abhāvaḥ kathaṃ niṣidhyata iti cet / na, tadanutpattimātraviṣayasya vācāniścayena ca paścādabhāvavyavahāramātrapravartanasyeṣṭatvād vastūtpattereva niṣiddhatvāt / nanu keyaṃ vācoyuktiḥ, abhāvavyavahāramātramiṣyate paścānnābhāva iti / evaṃ sati visaṃvāditāprasaṅgo 'bhāvavyavahārasya / abhāvaśca mithyeti bhāva eva pratiṣedhyasya syāt / sa cābhāvaḥ paścā(d) bhavatīti sphuṭataramasya kādācitkatvātsahetukatvam, vastutvaṃ ceti / asadetat, abhāvākhyavastvantarāsvīkāre 'pi pracyutimātrāpekṣayāpi vyavahārasya caritārthatvapratipādanāt / yattu tadviviktabhūtalāderviṣayatvamāśaṅkyoktam, na bhūtalādervastvantaratvāt / na ca vastvantare pratipādite pratīte vā ghaṭādi vastubhūtamiti pratipāditaṃ pratītaṃ (#nibandh 123#) vā bhavati / evaṃ vastvantarameva nāśa iti asmin mate yad dūṣaṇamuktaṃ tat svayameva parihṛtaṃ syāditi, tadapyasaṃbaddham, kevalaṃ hi bhūtalamasya viṣaya iti kathaṃ na ghaṭāderabhūtatvabodhaḥ / yaiva hi ghaṭādyapekṣayā kaivalyāvasthā pradeśasya sa eva ghaṭavirahaḥ / vacanādināpyevaṃ kevalapradeśapratipādane kathamiva na prakṛtaghaṭādyabhāvapratipādanam / kaivalyaṃ cāsahāyapradeśādavyatibhinnameva // na ceha ghaṭo nāstīti pratyayasya ghaṭavatyapi pradeśe prasaṅgaḥ, svahetostathotpannasya saghaṭapradeśasya kevalapradeśādanyatvāt / na ca pratyabhijñānataḥ saghaṭāghaṭapradeśayorekatvam, pūrvamasya nirākaraṇāt / na ca vināśahetorasāmarthyavaiyarthyābhidhāne 'ṅkurādihetorapi tathābhidhātumucitam / asiddhe hi kārye hetorāśrayaṇamavārtham / siddhe ceyaṃ cintā, yadi hetornityo 'nityo vārtho jātaḥ kiṃ nāśakāraṇeneti hetupuraskāreṇaiva pravṛtteḥ / na caivamasiddhe 'ṅkurādau kārye śakyamabhidhātum, svarūpasyaivābhāt taddharmakatvā(tad) dharmakatvādiparyanuyogasya nirviṣayatvāt // nanu tvayāpi bhāvābhāvayorlakṣaṇabhedo 'bhihitaḥ / tatkathamekatvaṃ sarvārthānām / lakṣaṇabhedādeva bhedavyavasthā / tato 'pi cenna bhedavyavasthitiḥ, na kasyacit kutaścid bhedavyavasthitirityadvaitaprasaṅga iti cet / na / yo hi naśvarasvabhāvaḥ sa eva nāśoḥ, naśyatīti bahulādhikārāt kartari ghañaḥ prasādhanāt, taṃ nāśaṃ bhāvasvabhāvamicchāmaḥ / naśanaṃ nāśa iti tu prasajyātmā dvidhā kartavyaḥ / tattvatastāvad vastutvavirahāt tattvānyatvavirahita evāsau bhāvo na bhavatīti tadbhāvaniṣedhamātrapātaṃ tu bhavati kharaśṛṅgādivat / saṃvṛtau tu yathā kālabhedena vikalpyamānaḥ kādācitka iva pratibhāti tathā sarvopākhyāviraharūpatayā bhāvādbhinna iva pratibhātīti nāvastutvopalakṣaṇabhedākhyānavirodhaḥ / evaṃ ca sati saṃvṛttyā lakṣaṇabhede bhāvābhāvayorbhedasyeṣṭatvāt / tatvena ca lakṣaṇaikatāvirahe bhāvasya tenaikyaniṣedhāt kathamadvaitaprasaṅgopālambhaḥ // syādetat / na ca vivekāpratītau tadviviktagrahaṇaṃ bhavati / tadvivekaśca na bhūtalādisvarūpameva viśeṣaṇatvāditi / tadetannyāyabahiṣkṛtam / viśeṣaṇaviśeṣyabhāvo hi saṅkalpāruḍhe rūpe bāhyārthasparśe vikalpaśabdaliṅgāntarāṇāṃ vaiyarthyaprasaṅgāditi śāstre vistareṇa pratipādanāt / sa ca saṅkalpo 'bhinnamapi bhāvaṃ bhinnamivākalayati / yathā śilāputrakasya śarīram, śarīre karaṇādayaḥ, lambakarṇo devadatta ityādi / tasmāt kalpanādhīno viśeṣaṇaviśeṣyabhāvaḥ / abhinne 'pi bhāve bhedavivakṣāpekṣo bhedavyavahāraḥ kathaṃ bhedaniyatamātmānamātanotu // skhaladgatirayaṃ rāhoḥ śira ityādinirdeśa iti cet / yadi satyametat, tadā śiro 'tiriktasya rāhoriva kṣmātalāderatiriktasya vivekasya dṛśyānupalambhabādhitatvādayamapi nirdeśaḥ skhaladgatireva, tathāpi neti koṣapānaṃ pramāṇam / tasmātsaghaṭāt (#nibandh 124#) pradeśāntarāt pradeśa evāyamanyo ghaṭaviviktaḥ svahetorutpanno na tu ghaṭavivekena viśeṣitaḥ, svahetorutpannasya viviktasyābhāve vivekasyābhāvāt / kiṃ ca vyāptaṃ bhidā yadi viśeṣyaviśeṣa(ṇa)tvaṃ bhedātyayānnanu tadā tadabhāva eva / deśo viśiṣṭa iti cāsti yathā tathedamapyasti dṛśyamatabhedadṛgasti neti // tasmānnābhāvo nāma kaścid yatra kāraṇavyāpāraḥ / tadevaṃ sahetukavināśatvāditi hetuḥ svarūpāsiddha iti sthitam // satāmakṣaṇikatvaṃ kāra(ṇa)vattvādityapyasaṃbaddhameva, kṣaṇikatvakāraṇavattvayorvirodhābhāvādakṣaṇikatvena kāraṇavattvasya vyāpterasiddheḥ sandigdhavyatirekitvāt / na cāsya viparyaye vṛttiśaṅkā nāśasya sahetukatvameva nivartayati, uktakrameṇa nāśasyaivābhāvāditi // tathā prameyatvādapi sthirasiddhirmanorathamātram / sākāravedanodayapakṣasthitau hi dvitīyakṣaṇānuvṛttāvapyarthasya vyavahitatvāt, prakāśānupapatterviṣayasvarūpavedanameva jñānasya viṣayavedanam / evaṃ ca vartamānānurodhaḥ / atīte 'pi tatpratyāsatterapracyuteḥ / na cātiprasaṅgaḥ, anantarātītādanyena kṣaṇena sārūpyāsamarpaṇāt / tataśca kāraṇatvād yadi nāma prameyatvasya pūrvakālasattvena vyāptistathāpi prameyatvavat pūrvakālasattvamapi kṣaṇike 'viruddhamiti prameyatvākṣaṇikatvayorvyāptisādhano vyāpakānupalambho 'siddhaḥ / jñānākārārpakatvaṃ hi hetutvam, prameyatvaṃ prāmāṇikapratītatvam / taccānantarātīta eva kṣaṇe samupapadyate // jñānasattvāsamaye 'rthānuvṛtterabhāvānnirviṣayateti cet / nanvanuvṛttāvapi tadarpitākārasvarūpasaṃvedanameva tadvedanam / tadeva ca saviṣayatvam / iyaṃ ca pratyāsattiranantarātīte 'pi kṣaṇe 'kṣīṇeti na dvitīyakṣaṇānuvṛtteranurodha ityuktam / ataḥ sandigdhavyatirekitvādanaikāntikameva prameyatvam // atha sākāravādavidveṣādanākārajñānagrāhyatvaṃ prameyatvamabhipretaṃ tadāsiddhatāsya hetoḥ / indriyārthasannikarṣāderjñānamutpadyatāṃ nāma / taccānubhavaikarasatvena sarvatrārthe sadṛśākāratvāt kasya grāhakamastu, yenābhisaṃbaddhamiti cet / ātmamanaḥsaṃyogādīnāmapi grahaṇaṃ syāt / janakasya grahaṇamiti cet / tathāpyātmādīnāṃ grahaṇaprasaṅgaḥ / viṣayatvena janakasya grahaṇamityapyasādhu, viṣayatvasyādyāpyaniścayāt / idaṃ dṛṣṭaṃ śrutaṃ vedamityadhyavasāyo yatrārthe sa viṣaya iti cet / nanvastyeva pratiniyato vyavahāraḥ / kaḥ punaratra pratyāsattiniyama iti pṛcchāmaḥ / sa cedupavarṇayituṃ na śakyate, vyavahāro 'pi tvanmate niyato na syāditi brūmaḥ / asti tāvaditi cet / ata evārthasārūpyamasādhāraṇaṃ pratyāsattinimittamastu, nirmimitte niyamāyogāt // (#nibandh 125#) nanu sārūpyamapyarthādarśane kathamavadhāryate / tacca kimekadeśena, sarvātmanā vā / ādye pakṣe sarvaṃ sarvasya vedanaṃ syāt / dvitīye tu jñānamajñānatāṃ vrajet / kiṃ ca sārūpyādarthavedane 'nantaraṃ jñānaṃ tulyaviṣayaṃ viṣayaḥ syāditi cet / mābhūdarthasya darśanam / ākāraviśeṣabalādadhyavasitārthasyārthakriyāprāpterevārtho 'pīdṛśa iti sārūpyavyavahāro 'viruddhaḥ / ata eva sthūlagataṃ paramāṇugataṃ vā sārūpyaṃ na cintyate / jñānākārasya sthūlatve 'pyekasāmagrīpratibaddhapuñjaviśeṣādapyabhīṣṭakriyākaraṇāt puruṣārthasiddheḥ / sārūpyaṃ caikadeśenaiva / na cātra sarvavedanaprasaṅgaḥ, sarveṣāṃ jñānaṃ pratyajanakatvāt / janakānāṃ ca svavyapadeśanimittāsādhāraṇaikadeśārpakatvena grāhyatvāt / nāpi tulyaviṣayāntarajñānagrahaṇaprasaṅgaḥ, tasya svasaṃvedanādeva pramāṇāt siddhatvāt / pramāṇāntarasya tatra vaiyarthyāt / jaḍatve satyākārārpakasya vastuno grāhyatvādityasyārthasyābhīṣṭatvācca / bāhyārthasthitau ceyaṃ cinteti sarvamanavadyam / tadevamayaṃ prameyatvāditi hetuḥ sākāravādapakṣe sandigdhavyatirekaḥ, nirākārapakṣe cāsiddha iti sthitam / na cārthāpattirati sthirātmasādhanī, kāryakāraṇabhāvagrahaṇādīnāmanyathopapatteḥ / tathā hi upādānopādeyabhāvasthitacittasantatimapyāśrityeyaṃ vyavasthā sustheti kathamātmānaṃ pratyujjīvayatu / tatra kāryakāraṇabhāvapratītistāvadanākulā / tathāpi prāgbhāvivastuniścayajñānasyopādeyabhūtena tadarpitasaṃskāragarbheṇa paścādbhāvivastujñānenāsmin satīdaṃ bhavatīti niścayo janyate / tathā prāgbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānopādeyabhūtena tadarpitasaṃskāragarbheṇa paścādbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānenāsminnasatīdaṃ na bhavatīti vyatirekaniścayo janyate / yathoktam ekāvasāyasamanantarajātamanyavijñānamanvayavimarśamupādadhāti / evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim // ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na kāryakāraṇabhāvagrahaṇaṃ tajjñānayorupādānopādeyabhāvābhāvāt / yatra tvekasantāne jñānakṣaṇayorupādānopādeyabhāvastatra kāryādigrahaḥ sugrahaḥ / anyathā satyapi nityātmani pratisandhātari kāryakāraṇabhāvādīnāmapratītireva syāt / tathā hi ātmanaḥ sakāśāt pratisandheyabuddhīnāmabhedo bhedo vā bhedābhedo vā / prathamapakṣe ātmaiva syāt pratisandhātā, buddhya eva vā syuḥ pratisandheyā iti kaḥ pratisandhānārthaḥ / bhedapakṣa 'pi buddhibhyo bhidyamānasya jaḍasyātmanaḥ kaḥ pratisandhānārtha iti na vidmaḥ / buddhiyogād draṣṭutvavat pratisandhātṛtvamiti (#nibandh 126#) cet / buddhi reva tarhi draṣṭī pratisandhātrī cetī niyamasvīkāre tadyogādasya tathātvamiti kimanena yācitakamaṇḍanena / buddhīnāṃ kartṛtvābhāvāditi cet / taddvāreṇāpi tarhi tasyātmano draṣṭṛtvādivyavahārānupapattiḥ / yadi hi buddhirhetoḥ phalasya vā draṣṭrī syāt tadānantaryapratiniyamasya cānusandhātrī kalpitā / tadyogād draṣṭṛtvaṃ pratisandhātṛtvaṃ cocyata iti syādapi prativiṣayamalabdhaviśeṣāyāṃ ca buddhau saṃbandho 'pi na viśeṣaṃ vyavahārayitumīśaḥ - adhunā nibandhanādhigantā, adhunā phalasya, idānīṃ pratisandhāteti / tathāvidhabuddhigataviśeṣasvīkāre tu kimapareṇātmanā kartavyam, tāvataiva paryāptatvād vyavahārasya / sthirātmānamantareṇa saiva buddhirna syāditi cet / kenaivaṃ pratārito 'si / aho mohamāhātmyaṃ yadīdṛśānapi paravaśīkaroti / tathā hi nedamidamantareṇa yaducyate tat khalvanyatra pratyakṣānupalambhābhyāṃ sāmarthyāvadhāraṇe sati yujyate vahneriva dhūme, cakṣurādivadvā dṛṣṭakāraṇāntarasāmagryā kāryādarśane paścād darśane ca kiñcidanyadapekṣaṇīyamastīti sāmānyākāreṇa / ādyaḥ pakṣastāvannāstīti vyaktam / dvitīyo 'pi na saṃbhavī / na hi kāraṇabuddhisamanantaraṃ kāryabuddhau satyāṃ niścayapravṛttasyedamasyānantaraṃ dṛṣṭaṃ mayeti pratisandhānamadṛṣṭapūrvaṃ kadācit yato 'nyasya sāmarthyaparikalpanaṃ syādityudasya vyāmohamuktakrameṇaiva kāryakāraṇagrahaṇavyavasthā svīkartavyā / bhedābhedapakṣastu dhikkāra eva, tasyaiva tadapekṣayā bhedābhedaviruddhadharmādhyāsādekatvānupapatteḥ / tataśca yadbhinnaṃ bhinnamevābhinnaṃ cābhinnamiti naikasya bhedābhedau /tathāpyabhede viśvamekamiti yugapadutpādasthitipralayaprasaṅgaḥ / evaṃ kramivastugrāhakaiḥ kramijñānairupādānopādeyabhūtaiḥ sākṣāt pāramparyeṇa krameṇāmī jāyanta iti niścayo janyate / aikakālikānekavastugrāhakaireva tajjñānairekopādānatvāt sakṛdimāni jātānīti vikalpaḥ kriyata iti kramākramagrahaṇamapyanavadyam / kathamanekajñānādekavikalpa iti cet / ki doṣaḥ / bhavantu bhinnā matayastathāpitā dadhatyupādānatayaikakalpanam / na bhinnasaṃkhyā phalahetubādhinī na cānyasantānabhavā ivākṣamāḥ // yadapyuktaṃ śaṅkareṇa pūrvottarakṣaṇayoḥ saṃvittīḥ, tābhyāṃ vāsanā, tayā hetuphalabhāvādhyavasāyī vikalpa iti cet / kimidānīṃ yatkiñcidāśaṅkitena vaktavyamityevaṃ vidhiranuṣṭhīyate bhavatā / vikalpo hi gṝhītānusandhānamatadrūpasamāropo vā syāt / na tāvat pūrvaḥ pakṣaḥ, adṛṣṭānvayavyatirekasya puruṣasya hetuphalabhāvāgrahe 'nusandhānapratyayahetorvāsanāviśeṣasyaivānupapatteḥ / agṛhītasya cānusandhāne 'tiprasaṅgāditi / (#nibandh 127#) tadetanna samyagālocitam / yato hetuphalabhūtayoḥ pūrvottarakṣaṇayorekaikena jñānenānanubhave 'pyupādānopādeyabhūtābhyāṃ kramijñānābhyāṃ hetuphalatve gṛhīte eva / kevalaṃ hetukāle phalābhāvāt / tadviṣayasāmarthyagrahaṇe 'pi phalādarśanāt tadavasāya evāpravṛttaḥ kāryadarśanena pravartyate / tathā phalāvalokane 'pi tatkāryatā gṛhītaiva vikalpenānusandhīyata iti gṛhītānusandhānarūpa evāyaṃ vikalpa iti yatkiñcidetat / yadāha mahābhāṣyālaṅkāraḥ yadi nāmaikamadhyakṣaṃ na pūrvāparavittimat / adhyakṣadvayasadbhāve prākparāvedanaṃ katham // iti // tathā smaraṇamabhilāṣaḥ, svayaṃ vihitapratyanumārgaṇam, dṛṣṭārthakutūhalaviramaṇam, karmaphalasaṃbandhaḥ, saṃśayapūrvakanirṇayaśca pūrvapūrvānubhavaikopādānakāraṇaiḥ samarpitasaṃskāragatairuttarottarārthānubhavaivopādeyabhūtairjanyamāno yujyata iti kimadhikenātmanā parikalpitena / upādānopādeyabhāvaniyamādeva ca na santānāntare smaraṇādiprasaṅgaḥ saṅgataḥ / kimidamupādānamiti cet / ucyate / yatsantānanivṛttyā yadutpadyate tattasyopādānakāraṇam / yathā mṛtsantānanivṛttyotpadyamānasya kumbhasya mṛdupādānamiti śāstre prapañcitam / na cātra paralokakṣatiḥ // yadapyuktam - cittaśarīrayoḥ kiyatkālasthitinibandhanasya dṛṣṭasya nivṛttau cittasyāpi nivṛttiprasaṅgaḥ / maraṇavedanayā hi cittaṃ vikalam / tato 'vikalā cittāntarajananāvasthā na saṃbhavati / tasmādupasthite maraṇaduḥkhe sarvasaṃskāravirodhini cittamapyucchidyeteti nāstikyamāyātamiti / tadayuktam / yato maraṇaduḥkhaṃ cittaviśeṣa eva, tasya cittāntarajananasāmarthyasvabhāvasya svabhāvādavāryaiva jñānotpattiriti / bandhānmokṣo 'pi saṃsāricitta sabandhādanāśravacittaprabandho yaḥ / śubhādimokṣayorapi pravṛttiravāryā / yataḥ satyapyātmanyahameva mukto bhaviṣyāmi sukhī cetyātmagrahaṇakṣaṇādadhyavasāyāt pravartate / na punarātmanā galahastitaḥ / sa cānādyavidyāparamparāyātaḥ pūrvāparayorekatvāropako mithyāsaṅkalpo bādhite 'pyātmanyavyāhataprasara iti kathamapravṛttiḥ / nanu nairātmyavādapakṣe (tu) pūrvamevāvabudhyate / madvināśātphalaṃ na syānmatto 'nyasyāthavā bhavet // iti / apravṛttirevāstviti cet / astu, ko doṣaḥ / yadyayamātmagraho nirviṣayo 'pi pravṛttimanākṣipta kṣaṇamapi sthātuṃ (na) prabhavati / yathā hi jātasyāvaśyaṃ mṛtyuriti (#nibandh 128#) jñātavatopyapratikriyaputrādimaraṇe sorastāḍamākrando maraṇādau ca yatnaḥ śokodrekāt evamavidyodrekādeva nairātmyaṃ jānannapi pravartate, na sukhamāsta iti kimatra kriyatām, avidyāyāḥ pravartanaśakteravāryatvāt / pratyabhijñā ca pūrvameva dhvastā / kāryakāraṇabhāvaniyatā paścādbhāvipūrvabhāvitā / sā ca kṣaṇike 'pyaviruddhā / upādānopādeyatā ca kramisvasaṃvedanajñānadvayena sākṣātkṛtā tatpṛṣṭhabhāvinā niścīyata iti, asatyapyātmani pratisandhātari kāryakāraṇagrahaṇādaya upapadyamānā nātmānamupasthāpayituṃ prabhavanti / ato 'rthāpattirati na kṣameti bhāgyahīnamanorājyamiva sthirasiddhirviśīryata eva / tathā ca kṣaṇabhaṅgasandehe sattvādyanumānaṃ prāptāvasaram // // sthirasiddhidūṣaṇaṃ samāptam // (#nibandh 129#) // 9 // // citrādvaitaprakāśavādaḥ // // namastārāyai // digeṣā svaparāśeṣaprativādiprasādhanī / citrādvaitamatābodhadhvāntastomakadarthinī // iha khalu sakalajaḍapadārtharāśau pratyākhyāte nirākṛte ca nirākāravijñānavāde pratihate cālīkākārayogini pāramārthikaprakāśamātre samyagunmūlite ca sākāravijñānālīkatvasamārope pratisantānaṃ ca svapnavadabādhitadehabhogapratiṣṭhādyākāraprakāśamātrātmake jagati vyavasthite yasya yadā yāvadākāracakrapratibhāsaṃ yadvijñānaṃ parisphurati tasya tadā tāvadākāracakraparikaritaṃ tadvijñānaṃ citrādvaitamiti sthitiḥ / tadevaṃ citramadvaitaṃ vijñānamiti padatrayamiha pratyupasthitam // atra ca vipratipattirnāma kiṃ citratāyāmadvaite vijñānatve sarvatraiveti vikalpāḥ // na tāvadasau citrasvarūpānusāriṇī bhavitumarhati, tanmātrasya sarvajñānubhavasiddhatvāt, anyathā śaśaviṣāṇādāviva jaḍamidamalīkaṃ vijñānaṃ veti vipratipattīnāmanavakāśaprasaṅgāt / nāpi vijñānatve vivādaḥ kartuṃmucitaḥ, sahopalambhaniyamād ityādinā pūrvameva nīlādīnāṃ sākāravijñānatvaprasādhanāt / ata eva sarvatrāpi vimatirasaṅgatā, sākāravijñānasiddhāveva citrādvaitavādāvatārāt / tasmāccitrateyamadvaitavirodhinīti vyāmohādekatva eva vipratiprattiriti tatra prasādhanaṃ sādhanamidamucyate // yat prakāśate tadekam / yathā citrākāracakramadhyavartī nīlākāraḥ / prakāśate cedaṃ gauragāndhāramadhurasurabhisukumārasātetarādivicitrākārakadambakamiti svabhāvahetuḥ / na tāvadasyāsiddhirabhidhātuṃ śakyate, pratyakṣapramāṇaprasiddhasadbhāve vijñānātmakanīlādyākāracakre dharmiṇi prakāśamānatāyāḥ pratyakṣasiddhatvāt / na cāsya (#nibandh 130#) hetorviruddhatā saṃbhavati, vicitrākāramadhyavartini nīlākāre dṛṣṭāntadharmiṇi prakāśamānatālakṣaṇasya sādhanasya dṛṣṭatvāt / nanu caikatve sādhye yadaparamekatvādhikaraṇaṃ tadiha dṛṣṭāntīkartumucitam / na cāsya nīlākārasya ekatā vidyate, viruddhadharmādhyāsaprasiddhasyānekatvasya saṃbhavāt / deśakālākārabhedo hi viruddhadharmādhyāsaḥ / tataśca yathā citritākāracakrasyākārabhedato bhedastathā nīlākārasyāpi deśabhedato bhedaḥ / tadayaṃ sādhyaśūnyo dṛṣṭānto hetuśca vipakṣe paridṛśyamāno yadi tatraiva niyatastadā viruddhaḥ // tatrāpi saṃbhave 'naikānta iti cet / atrocyate / yadi deśabhedato vijñānātmakasthūlanīlākārasya bhedastadāsya pratiparamāṇudeśabhede bhedasaṃbhavātu paramāṇupracayamātrātmako vijñānātmakasthūlanīlākāraḥ syāt / tathā ca sati sarveṣāṃ vijñāna(a)tmakanīlaparamāṇūnāṃ svasvarūpanimagnatvena saṃtamasanimagnānekapuruṣavat vyativedanābhāvāt sthūlanīlākhaṇḍalakapratibhāsābhāvaprasaṅgaḥ saṅgataḥ syāt, grāhyagrāhakalakṣaṇayoḥ purastādapakartavyatvāt / na caivaṃ vaktavyam paramāṇūnāṃ svarūpanimagnatve 'pyekopādānatayā puñjātmaiva sthūlaḥ sthūlamātmānaṃ jñāsyatīti, satyapyekopādānatve svasvarūpanimagnatvādeva sthūlavyavasthāpakasya bhinnasyātmano 'nyonyaṃ vā grāhyagrāhakabhāvasyāyogāt / tādātmyena vyativedanasya cānabhyupagamāt / vargo vargaṃ vetti ityasyānupadatvāt / na ca yathā bāhyārthavāde sthūlaikākārajñānapratibhāsa eva bāhyaparamāṇupracayapratibhāsavyavasthā gatyantarābhāvāt, tathā jñānaparamāṇupracayavyavasthā(paka) sthūlaikākārayogivijñānāntarasthānabhyupagamāt / abhyupagame vā tasyaiva dṛṣṭāntatvāt / tasmād yāvad yāvat pratibhāsastāvattāvat sthūlatayaiva vyāptaḥ / asthūle paramāṇau sthūlanivṛttimātre ca pratibhāsasya dṛśyānupalambhabādhitatvāt / yathā prasiddhānumāne sattvaṃ kṣaṇikatvena vyāptaṃ kramākramakāritvenāpi, kṣaṇikatvābhāvācca karmākramanivṛttau nivartamānaṃ kṣaṇikatve niyataṃ sidhyati, tathātrāpi prakāśamānatvaṃ sādhanamekatvenāpi sthaulyenāpi, ekatvābhāvācca vipakṣāt paramāṇupuñjātmana ekatvanivṛttimātrātmanaśca svaviruddhopalambhāt sthaulyasya vyāpakasya nivṛttau nivartamānamekatvaṃ niyataṃ sidhyati / tataśca yathā bahirvyāptipakṣe ghaṭe dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalāt sattvaṃ kṣaṇikatvaniyatamavadhārya sattvāt pakṣe kṣaṇabhaṅgasiddhiḥ, ta(thā) trāpi nīlākāre dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalādeva prakāśamānatvamekatvaniyatamavagamya prakāśamānatvād vicitrākāracakre sādhyadharmiṇyekatvasiddhiriti na dṛṣṭāntasya sādhyaśūnyatvam / nāpi hetorviruddhatā / na cānaikāntikatā // nanvekatve sādhye tatpracyutirdvitvaṃ ca vipakṣaḥ, tasmācca vipakṣāddhetuvyatirekapratipattyavasare kiṃ vipakṣātmā prakāśate na vā / pratibhāsapakṣe prakāśamānatvasya (#nibandh 131#) hetoḥ sādhāraṇānaikāntikatā, vipakṣe 'pi dṛṣṭatvāt / atha na prakāśate tadā sandigdhavyatirekitvam, kuto vyatireka ityavadherevāprakāśamānaśarīratvāt kathamataḥ sādhyasiddhipratyāśā / atrocyate / iha dvividho vijñānānāṃ viṣayaḥ grāhyo 'dhyavaseyaśca / pratibhāsamāno grāhyaḥ / agṛhīto 'pi pravṛttiviṣayo 'dhyavaseyaḥ / tatrāsarvajñe 'numātarisakalavipakṣapratibhāsābhāvānna grāhyatayā vipakṣo viṣayo vaktavyaḥ, sarvānumānocchedaprasaṅgāt, sarvatra sakalavipakṣapratibhāsābhāvāt tato vyatirekāsiddheḥ / pratibhāse ca deśakālasvabhāvāntaritasakalavipakṣa sākṣātkāre sādhyātmāpi varākaḥ sutarāṃ pratīyata ityanumānavaiyarthyam / tasmādapratibhāse 'pyadhyavasāyasiddhādeva vipakṣād dhūmādervyatireko niścitaḥ / tat kimarthamatra vipakṣapratibhāsaḥ prārthyate / yadi punarasyādhyavasāyo 'pi na syāttadā vyatireko na niścīyata iti yuktam, pratiniyataviṣayavyavahārābhāvāt // nanvasmanmate vastvavastvātmakasakalavipakṣapratipattisaṃbhavāt tato hetuvyatirekaḥ saṃpratyetuṃ śakyata eva / na ca pratibhāsamātreṇa sattvaprasaṅgaḥ, arthakriyākāritvalakṣaṇatvāt sattvasya / tvanmate tu prakāśa eva vastutvam / ato vipakṣayorekatvapracyutirdvitvayoḥ pratibhāse prakāśamānatvasādhanasya vipakṣasādhāraṇatā / apratibhāse casandigdhavyatirekitvamiti codyaṃ duruddharameveti cet / tadetadasaṅgatam / tathā hi dhūmādiravahnyādervipakṣād vyāvṛtto vahnyādiniyataḥ sidhyati, tasya ca vastvavastvātmakasakalavipakṣapadārtharāśeḥ svarūpanirbhāsa iti kiṃ nirvikalpakajñāne kalpanāyāṃ vā / nirvikalpe cet / pratibhāsa iti ca ko 'rthaḥ / kiṃ nirākāre jñāne sakalavipakṣādisvarūpasya sākṣāt sphuraṇam, yadi vā tadarpitabuddhisvabhāvabhūtasadṛśākāraprakāśaḥ, atha samanantarapratyayabalāyātabuddhigatabāhyasadṛśākārapratibhāsaḥ, āhosvid buddherātmabhūtavipakṣasadṛśālīkākāraparisphūrtiḥ / na tāvadādyaḥ pakṣo yuktaḥ, deśakālasvabhāvaviprakṛṣṭānāṃ padārthānāmarvācīne jane nirākāre ca jñāne sphuraṇāyogādityasyārthasya śāstre eva vistareṇa prasādhanāt / sphuraṇe cāsādhyasyāpi prakāśanaprasaṅge 'numānavaiyarthyasya pratipādanāt / nāpi dvitīyaḥ pakṣaḥ, deśādiviprakṛṣṭatvādeva sākṣātsvākārasamarpaṇasāmarthyābhāvāt / na ca tṛtīyaḥ saṅgataḥ, sādṛśyasaṃbhave 'pi samanantarabalādevāyātasya bāhyena saha pratyāsatterabhāvāt / na caturtho 'pi prakāra saṃbhavati, asatprakāśayorvirodhāt, sphurato 'lokatvāyogāt / tathā hyasatprakāśa iti kimasadīśvarādeḥ khyātiḥ, bhāsamāno vā ākāro 'san, san vā na kaścit khyātīti vivakṣitam / tatra yasya padārthasya svarūpaparinirbhāsaḥ sa kathamasanniti prāṇadhāribhirabhidhātavyaḥ / sphurataḥ keśoṇḍukākārasya (#nibandh 132#) bāhyarūpatayā bādhyatve 'pi jñānarūpatayārthatvasya ācāryeṇa pratipāditatvāt grāhakābhimatanirākāraprakāśasyāpyasattvābhidhānaprasaṅgāt // pratibhāse 'pi bādhanādasatyatvamiti cet / kiṃ tad bādhakam, pratyakṣamanumānaṃ vā / yadyekatra svarūpasākṣātkāriṇi pratyakṣe 'viśvāsaḥ kathamanyatra bādhake svarūpāntaraprakāśa eva nirvṛttistatpūrvakamanumānaṃ ca sutarāmaviśvāsabhājanamiti na bādhakavārtāpi / yadāhurguravaḥ yasya svarūpanirbhāsastadevāsatkathaṃ bhavet / bādhāto yadi sāpyekā pratyakṣānumayornanu // pratyakṣe yadyaviśvāsaḥ ekatrānyatra kā gatiḥ / tatpūrvamanumānaṃ ca kathamāśvāsagocaraḥ // iti / nanu dṛṣṭameva dvicandrādipratibhāse 'pi bādhitam / na dṛṣṭe 'nupapannatvaṃ tajjñātamapi bādhyate // iti cet / na / bādhyasyāpratibhāsanāt / pratibhāsinaścābādhyatvāt / tathā hi buddhyākārasya nirbhāso bādhā bāhyasya vastunaḥ / sphūrtāvapyaviśvāse kva viśvāsa iti kīrtitam // etena bhāsamāno vā ākāro 'sanniti dvitīyo 'pi pakṣaḥ pratikṣiptaḥ, pratibhāsādeva sattāsiddherbādhakābakāśābhāvāt / tathā san vā kaścinna khyātīti tṛtīyasaṅkalpo 'pi vyākulaḥ, prakāśavyāptatvāt sattāyāḥ / aprakāśasyāsattayā grastatvāt // nanu prakāśo nāmaḥ vastunaḥ sattāsādhakaṃ pramāṇam / na ca pramāṇanivṛttāvarthābhāvaḥ / arthakriyāśaktistu sattvam / taccāprakāśasyāpi na virudhyata iti cet / satyametat / bahirarthabāde 'prakāśasyāpi sāmarthyābhyupagamāt / keśoṇḍukādipratibhāse 'dhyavasitasyārthakriyāśaktiviyogādevābhāvasiddheḥ / sarvathā bahirabhāve tu jñānasya prakāśāvyabhicārāttāvataiva sattve kimarthakriyayā / kathamanyahṛdaḥ sattvaṃ prakāśādeva nāsya cet / nārthakriyāpi sarvasmai kvacicced bhāsanaṃ na kim // iti / nirvikalpe tāvat svasaṃvedanasiddhasvākāramantareṇa vipakṣādayo na parisphuranti / athāmī vikalpe pratibhāsanta iti dvitīyaḥ saṅkalpo 'bhyupagamyate, asminnapi pakṣe pratibhāsamāna ākāro 'sādhāraṇo 'śabdasaṃsṛṣṭatayā svasaṃvedanatādātmye praviṣṭatvādvastusanneva / adhyavaseyatayā vipakṣādayo gṛhyanta iti cet / tadāpi teṣāṃ svarūpasya nirbhāso 'sti na vā / nirbhāse pratyakṣasiddhataiva, nāsatkhyātiḥ / śāstre 'pi (#nibandh 133#) 'svarūpasākṣātkāritvameva pratyakṣatvam' uktam / tasya cetarapratyakṣeṣviva vikalpe 'pi svīkāre viruddhavyāptopalambhena vikalpabhrāntatvayordūramapāstatvādvikalpe 'pi tvanmate pratyakṣatvamakṣatam / tat kathaṃ tatsiddhasya pratyakṣāntarānumānābhyāṃ bādhābhidhānam, tayorapi svarūpāntaraprakāśapauruṣatvāt // atha vikalpabhrāntatvayorvyāpakaviruddhayoḥ saṃbhavāt vikalpe pratyakṣatvamevāsaṃbhavi / nanvasya pratyakṣatvamasaṃbhavīti svarūpasākṣātkāritvamasaṃbhavītyuktam / atha vipakṣādirartho 'smin prakāśata iti vācā svarūpasākṣātkāritvaṃ kathitamiti mātā me bandhyeti vṛttāntaḥ / iṣyate ca tvayā vipakṣādisvarūpasākṣātkāritvaṃ bikalpasyeti pratyakṣatānatikramaḥ, apratyakṣatve vastusvarūpasphuraṇāyogāt / tataśca tatpratibhāsino 'pi rūpasya sata eva khyātirnāsatkhyātiḥ / na ca tadeva vikalpe parisphuradrūpamasatāmīśvarādīnāṃ svarūpam, asattvasyaivābhāvaprasaṅgāt / svarūpasphuraṇe 'pyasattve 'nyatrāpi prakāśinyanāśvāsāt / tato yat sākāravāde jalpitam nityādayaḥ santa eva syuḥ iti tadātmana eva patitam / yadāhurguravaḥ svarūpasākṣātkaraṇādadhyakṣatvaṃ na cāparam / vikalpabhramabhūmitvamata eva hi bādhitam // yadi nādhyakṣatā tasya rūpanirbhāsa eva na / tatastadasadīśādi pratibhātītyasaṅgatam // yadi tu pratibhāseta rūpamasya sadeva tat / tadasatpratibhātīti tacca bhātyasadeva vaḥ // athādhyavasāye 'dhyavaseyasvarūpasya pratibhāso nāstītyucyate / na tadā kasyacidadhyavasāyaḥ / kathamataḥ pratiniyatavastuvyavasthāsiddhiḥ / kiṃ ca ko 'yamadhyavasāyonāma / kiṃ vyāvṛttibhedaparikalpitasya prakāśāṃśasya, svākārāṃśasya, alīkākārasya, bāhyavastuno 'vastuno vā sphuraṇamadhyavasāyārthaḥ / yadi vā svākāre bāhyāropaḥ, bāhye vā svākārāropaḥ, svākārabāhyayoryojanā, tayorekīkaraṇamekapratipattirabhedena pratipattiḥ bhedāgraho 'dhyavasāyārtha iti vikalpāḥ / tatra na tāvadādimau pakṣau kalpanāmarhataḥ / svarūpe sarvasyaiva sphuraṇasya nirvikalpatvādavasāyānupapattiḥ / itarathā nirvikalpakajñānābhāvaprasaṅgāt / alīkasphuraṇaṃ tu prāk pratyākhyātam /satyapi sphuraṇe 'sphuṭatvānnirvikalpakametat / dvicandrādijñānavat / astu svagrāhye tannirvikalpakam, bāhye tu adhyavaseye (#nibandh 134#) adhyavasāya iti cet / na tatsaṃbandhābhāvāta, tadapratibhāsācca / anyathātiprasaṅgādityuktaprāyam / bāhyavastusvarūpasphuraṇe tu pratyakṣapratipattirevāsāviti ko 'dhyavasāyaḥ / avastusphuraṇaṃ punastridhā vikalpya prāgeva pratyākhyātam / svākāre tu bāhyāropo na saṃbhavatyeva / tathā hi jñānaṃ kenacidākāreṇa satyenālīkena vopajātaṃ nāma / bāhyāropastu tadākāre tatkṛto 'nyakṛto vā syāt / tatkṛtatve na tāvat tatkāla eva vyāpārāntaramanubhūyata iti kutastadāropaḥ / kālāntare ca svayamevāsat kasya vyāpāraḥ syāt / dvitīyapakṣe jñānāntaramapi nākārāroparāgasaṅginīmutpattimantareṇa vyāpārāntareṇa kvacit kiñcitkaraṃ nāma / tadetadarvācīnajñānasadṛśākāragocarīkaraṇe 'pi na bāhyāropavyāpāramaparaṃ spṛśati tadākāraleśānukāramapahāya / na ca śabdāmukhīkaraṇamatirikto vyāpāraḥ, śabdākārasyāpi svarūpa evāntarbhāvāditi nākārādanyo jñānavyāpāraḥ / āropyamāṇaścāsāvartho bāhyaḥ / tatra buddhau yadi svarūpeṇa sphurati satyapratītirevāsau, ka āropaḥ / atha na parisphurati tathāpi ka āropaḥ / sphuraṇe vā adhikaraṇabhūtasvākārātiriktasyāropyamāṇākārasyāpi pratibhāsaprasaṅgaḥ / tadākārasphuraṇameva tasya sphuraṇamiti cet / na / tasyāropaviṣayatvāt / na hi marīcisphuraṇameva jalasphuraṇamiti na svākāre bāhyāropaḥ / ata eva bāhye svākārāropo nāsti, āropaviṣayasya bāhyasyāsphuraṇāt / tata eva svākārabāhyayoryojanāpyasaṃbhavinī, yogyayorapratibhāsāt / na caikīkaraṇamadhyavasāyaḥ / ko 'yamekīkaraṇārthaḥ / yadyekatāpattau prayojakatvaṃ tadāropyāropaviṣayayoḥ kadācidekībhāvābhāvādasaṃbhava eva / na hi śaśaviṣāṇe kāraṇaṃ kiñcit / na ca pūrvamanekamekatāmetīti kṣaṇikavādinaḥ sāṃpratam / arthāntarotpattimātraṃ tu syāt / na ca tadupalabdhigocaro 'nyatrāropaviṣayāt svākārāt / na ca tāvatāpyarthasya kiñciditi kathamekīkaraṇam / athaikapratītiradhyavasāyaḥ / tathāpi na dvayorekapratipattiradhyavaseyānubhavābhāvāt / na ca dvayoḥ pratītirityevādhyavasāyaḥ nīlapītavat / na cābhedena pratītiradhyavasāyaḥ / yataḥ paryudāsapakṣe aikyapratītiruktā bhavati / sā ca pratyuktā, adhyavaseyapratipattyabhāvāt / bhedena pratītiniṣedhamātre 'pi na bāhyasya pratītirukteti kutastadadhyavasāyaḥ / yadi hi bāhyaṃ prakāśeta ekatvenānekatvena vā satā asatā vā pratītiriti yuktam / sarvākāratatsvarūpatiraskāreṇa sā pratītirityekapratītiriti cet / tatsvarūpatiraskāre tarhi tadapratibhāsanameva / kasyacidaṃśasya pratibhāsanāditi cet / na / niraṃśatvādvastunaḥ sarvātmanā pratibhāso 'pratibhāso veti śāstramevātra vistareṇa parīkṣyate / (#nibandh 135#) na ca bhedāgraho 'dhyavasāyo vaktavyaḥ / tathā hi kiṃ bāhye gṛhyamāṇe 'gṛhyamāṇe vā / na ca prathamaḥ pakṣaḥ, bāhyagrahaṇasya pratikṣiptatvāt / grahaṇe vādhyavasāyasya pratyakṣatāprasaṅgāt / agṛhyamāṇe tu bāhye pravṛttiniyamo na syāt, anyeṣāmapi tadānīmagrahaṇādanyatrāpi pravṛttiprasaṅgāt / trilocano 'pītthamadhyavasāyaṃ dūṣayati / ko 'yamadhyavasāyaḥ / kiṃ grahaṇam, ahosvit karaṇam, uta yojanā, atha samāropaḥ / tatra svābhāsamanarthamartha kathaṃ gṛhṇīyāt, kuryād vā vikalpaḥ / na hi nīlaṃ pītaṃ śakyaṃ grahītuṃ kartuṃ vā śilpakuśalenāpi / nāpyagṛhītena svalakṣaṇena svākāraṃ yojayitumarhati vikalpaḥ / na ca svalakṣaṇaṃ vikalpagrahaṇagocaraḥ / na ca svākāramanarthamarthamāropayati / na tāvadagṛhītasvākāraḥ śakya āropayitumiti tadgrahaṇameṣitavyam / tatra kiṃ gṛhītvā āropayati, atha yadaiva svākāraṃ gṛhṇāti tadaivāropayati / nādyaḥ / na hi kṣaṇikaṃ vikalpavijñānaṃ kramavantau grahaṇasamāropau kartumarhati / uttarasmiṃstu kalpe 'vikalpasvasaṃvedanapratyakṣādvikalpākārādahaṅkārāspadādanahaṅkārāspadaḥ samāropyamāṇo vikalpena svagocaro na śakyo 'bhinnaḥ pratipattum / nāpi bāhyasvalakṣaṇakatvena śakyaḥ pratipattum, vikalpākāre svalakṣaṇasya bāhyasyāpratibhāsanāditi / bācaspatirapi adhyavasāyaṃ pratikṣipati / anarthaṃ svābhāsamarthamadhyavasyatīti nirvacanīyametat / nanvayamāropayatīti kiṃ vikalpasya svarūpānubhava evāropaḥ, uta vyāpārāntaraṃ svarūpānubhavāt / na tāvat pūrvaḥ kalpaḥ, anubhavasamāropayorvikalpāvikalparūpatayā dravakaṭhinavattādātmyānupapatteḥ / vyāpārāntaratve tu kramaḥ samānakālatā vā / na tāvat kramaḥ, kṣaṇikasya vijñānasya kramavadvyāpārāyogāt / akṣaṇikavādināmapi buddhikarmaṇorviramya vyāpārānupapatteḥ na kramavadvyāpārasaṃbhavaḥ / anubhavasamāropau samānakālāviti cet / bhavatu samānakālatvaṃ kevalam / ātmā svabhāvasthita eva vedyaḥ, parabhāvena vedane svarūpavedanānupapatteḥ / tathā cātmā jñānasya grāhyagrāhakākāro 'nubhūto 'rthaśca samāropitaḥ / na tvātmā vedyamānaḥ samāropito nārthaḥ samāropyamāṇaḥ pratyakṣavedyaḥ / sa ca samāropaḥ sato 'sato vā grahaṇameva / na ca jñānātiriktasya grahaṇaṃ saṃbhavatītyupapāditam / svapratibhāsasya bāhyādbhedāgraho bāhyasamāropastato bāhye vṛttiriti cet / sa kiṃ gṛhyamāṇe bāhye na vā / na tāvad gṛhyamāṇe / uktaṃ hyetanna tadgrahaṇaṃ saṃbhavatīti / agṛhyamāṇe tu bhedāgrahe na pravṛttiniyamaḥ syāt, anyeṣāmapi tadānīmagrahādanyatrāpi pravṛttiprasaṅgāditi / tasmād yathā yathāyamadhyavasāyaścintyate tathā tathā viśīryata eva / tathā vikalpāropābhimānagrahaniścayādayo 'pyadhyavasāyavat svākāraparyavasitā eva sphuranto bāhyasya vārtāmātramapi na (#nibandh 136#) jānantītyadhyavasāyasvabhāvā eva śabdapravṛttimittabhede 'pi tatkathaṃ yuktyāgamabahirbhūto 'nātmasphuraṇamācakṣīta / nanvevaṃ vikalpādīnāmasaṃbhave saṃbhave 'pyanātmaprakāśakatvānabhyupagame sarvajanaprasiddhavidhipratiṣedhavyavahārocchedaprasaṅga iti lokavirodhaḥ / vikalpa ityadhyavasāyaityāropa ityabhimāna iti graha iti niścaya ityādikaṃ śāstre pratipadaṃ pratipāditam, tatsiddhaṃ ca bahirarthādikamabhyupagatamityācāryavirodhaḥ, nyāyavirodhaśca / tathā hi savareva prakārairaviparītasvarūpasaṃvedanād bhrānteratyantamabhāvaḥ syāt / tataśca sarvasattvāḥ sadaiva samyaksambuddhā bhaveyuḥ / vikalpitā buddhirbhrāntiḥ, svapratibhāse 'narthe 'rthādhyavasāyāditi cet / kathamavasīyamānastayā so 'rtho na prakāśate / prakāśamāno vā kathamasau tasyāṃ na prakāśate / atha prakāśata eva, tadārthasya tādātmyaprasaṅgaḥ / asati cārthe sārasyāt abhūnmāndhātā, bhaviṣyati śaṅkho 'styātmā, nityaḥ śabda iti sarvātmanā ca niścayaḥ syāt / gauriti spaṣṭena ca svena lakṣaṇena prakāśeta / svalakṣaṇe ca saṅketāyogāt vikalpikaiva sā buddhirna syāt / tasmādaśeṣagovyaktisādhāraṇena gotvena gobuddhiralīkena sābhilāpena viplavāt prakhyātīti tathā prakāśanamasyā gavārthāvasāya ityeṣṭavyam / evaṃ hyete doṣā na syuḥ, apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyāditi // atrābhidhīyate / na tāvallokaśāstravirodhau, agṛhīte 'pi bāhye pravṛttinivṛttyādisamarthanāt svaparavādiduratikramādhyavasāyasvarūpanirvacanāt / nyāyavirodhasya tu gandho 'pi nāsti / tathā hi kā punariyaṃ bhrāntirasatkhyātiratasmiṃstadgraho vā yadabhāvādidānīmeva muktirāsajyate / na tāvadādyaḥ pakṣaḥ, asatkhyāteḥ pratyākhyānāt / yadāhurguravaḥ yasya svarūpanirbhāso bādhakād yadi tanna sat / bādhake 'pi ka āśvāsaḥ svarūpāntarabhāsini // anyasvarūpopanayāt tatsvarūpanivāraṇam / tatrāpi saṃśayo jātaḥ pūrvabādhopalabdhitaḥ // iyamevāgrahe bādhā nādyajasyāparā yadi / asya pūrvaiva bhavatu rūpanirbhāsanaṃ samam // nānyā va bhāvinītyatra pramāṇaṃ kiñcidasti vaḥ / api svarūpanirbhāse yadā bādhakasaṃbhavaḥ // (#nibandh 137#) anirbhāse svarūpasya hetuśodhanaviplave / bādhaśaṅkāvinirbhāse 'pyevaṃ ced viplavo mahān // iti // śāstre ca atasmiṃstadgrahāt svapratibhāse 'narthe 'rthādhyavasāyād dṛśyavikalpyayorekīkaraṇād bhrāntiruktā / tāmayaṃ samarthayitumasamarthaḥ svātantryeṇālīkasphuraṇaṃ bhrāntiriti kāvyaṃ viracayya vistārayati // nanvatasmiṃstadgraho 'pi bhramaḥ svākāraparyavasitajñānādatirikto bahubhirbahudhā vicāryaṃ pratyākhyātaḥ / tat kathaṃ tasminnapi pakṣe na bhrāntikṣatiryenedānīmeva muktiprasaṅgo na syāditi cet / tadetad bhagavato bhāṣyakārasya matavidveṣaviṣavyākulavikrośitamatikātarayati kṛpāparavaśadhiyaḥ / tathā hi samanantarapratyayabalāyātasvapratibhāsaviśeṣavedanamātrādagṛhīte 'pi paratra pravṛttyākṣepo 'dhyavasāyaḥ / na cāsau pūrvoktavāgjālaiḥ pratihantuṃ śakyaḥ, sarvaprāṇabhṛtāṃ pratyātmaviditatvāt, kaiścidapyanudbhinnatvāt / ayameva ca saṃsārastatkṣayo mokṣa iti kvedānīmeva tadvārtāpi / tathā hi vicitrānādivāsanāvaśāt prabodhakapratyayaviśeṣāpekṣayā vikalpaḥ kenacidākāreṇopajāyamāna eva bahirmukhapravṛttyanukūlamarthakriyāsmaraṇābhilāṣādiprabandhamādhatte / tataḥ puruṣārthakriyārthino bahirarthānurūpāṇi pravṛttinivṛttyavadhāraṇāni bhavanti / pṛthagjanasantānajñānakṣaṇānāṃ tādṛśo hetuphalabhāvasya niyatatvāt / aniścitārthasaṃbandhavikalpakāle 'pi sadasattānirṇayādipravṛttiprasavaḥ / tatra yadubhayathā pravṛttisādhanasāmarthyamasya svahetubalāyātamayameva pravṛttiviṣayatvāropo 'dhyavasāyāparanāmā / yathā candrādijñānasya bhrāntasyābhrāntasya vā taddarśanāvasāyajananameva grahaṇavyāpāraḥ / svavidapīyamarthavideva kāryato draṣṭavyeti nyāyāt / tathā vikalpasyāpyagniratretyādinākāreṇotpadyamānasya pravṛttyākṣepakatvameva bāhyāvasānaṃ nāma / yathā ca nirvikalpadvicandrādyākārataiva tathāvasāyasādhanī, evamavasāyasyāpi tādṛśākārataiva viṣayāntaravimukhapravṛttisādhanī // nanu tathā ca tacca tena pratipādyate na ca tajjñāne tat prakāśata iti śapathenāpi na saṃpratyaya iti cet / asaṃbaddhametat / na hyadhyavasāyād bāhyasya paṭādervastuno bādhakāvatārāt pūrvasandigdhavastubhāvasya kṣaṇikāderavastuno vā śaśaviṣāṇāderasphuraṇe 'pi siddhipratibandho brahmaṇāpi pratividhātuṃ śakyaḥ / dvividho hi viṣayavyavahāraḥ, pratibhāsādadhyavasāyācca / tadiha pratibhāsābhāve 'pi parāpoḍhasvalakṣaṇāderadhyavasāyamātreṇa viṣayatvamuktam, sarvathā nirviṣayatve pravṛttinivṛttyādisakalavyavahārocchedaprasaṅgāt / tataśca tena ca tat pratipādyate na ca jñāne tatprakāśa iti saṅgatirastyeva, prakāśyaprakāśakabhāvābhāve 'pyadhyavasāyādhyavasāyakabhāvenāpi viṣayaviṣayibhāvopapatteḥ / (#nibandh 138#) nanu yadi nādhyavaseyapratītistadāgṛhīte 'pi svalakṣaṇādau pravṛttiriti sarvatrāviśeṣeṇa prasajyeta, sarvatrāgṛhītatvena viśeṣābhāvāt, tataśca prāptirapi nābhimatasya niyamenetyanumānamapi viplutam / atra brūmaḥ / yadyadhyavaseyamagṛhītaṃ viśvamapyagṛhītam, tathāpi niyataviṣayaiva pravṛttirna sarvatra, tathābhūtasamanantarapratyayabalāyātaniyatākāratayā niyataśaktitvādvikalpasya / niyataśaktayo bhāvā hi pramāṇapariniṣṭhitasvabhāvāḥ, na śaktisāṅkaryaparyanuyogabhājaḥ, asadutpattivat sarvatrāsattve 'pi hi bījādaṅkurasyaivotpattiḥ, tatraiva tasya śakteḥ pramāṇena nirūpaṇāt / tathehāpi hutavahākārasya vikalpasya dāhapākādyarthakriyārthinastatsmaraṇavato hutavahaviṣayāyāmeva pravṛttau sāmarthyaṃ pramāṇapratītaṃ kathamatiprasaṅgabhāgi / pratyāsatticintāyāṃ ca tāttvikasyāpi vahnerjvaladbhāsvarākāratvaṃ vikalpollikhitasyāpīti, tāvatā tatraiva pravartanaśaktirjvalanavikalpasya na jalādau // nanu ca sādṛśyāropeṇa kiṃ svākārasya bāhye svākāre vā bāhyasyāropaḥ / ubhayathāpyasaṅgati, āropyāropaviṣayayoḥ svākārabāhayayordvayorgrahaṇāsaṃbhavāditi cet / na vayamāropeṇa pravṛttiṃ brūmaḥ / kiṃ tarhi, svavāsanāparipākavaśādupajāyamānaiva sā buddhirapaśyantyapi bāhayaṃ bāhaye pravṛttimātanotīti viplutaiva saṃsārātmikā ca / yat śāstraṃ na jñāne tulyamutpattito dhiyaḥ / tathāvidhāyāḥ iti / tasmānna rūpyādivadāropadvāreṇa pravṛttirapi tu tathāvidhākārotpattipratibaddhaśaktiniyamāt / na ca vicārakasya vastvadarśananiścayādapravṛttiḥ saṅgacchate / darśane 'pi hi pravṛttirarthakriyārthitayā / arthakriyāprāptiśca vastusattāniyame / sa ca niyamo yathā darśanād vastupratibandhakṛtaḥ, tathā vikalpaviśeṣādapi pāramparyeṇa vastuprativastupratibandhakṛta ityadarśane 'pi adhyavasāyāt pravṛttiryujyata iti nānumānamanavasthitam / etena tacca na pratīyate, tena cābhedābhāsanamityupālambho 'saṃbhavītyupadarśitam, apratibhāse 'pi pravṛttiviṣayīkaraṇamityabhedādiniṣṭhāyā darśitatvāt / tasmādavicāraramaṇīyo 'tasmiṃstadgraha eva bhrāntirāropāparanāmā, tatkṣayaśca mokṣa iti yuktam / yadāhurguravaḥ tasmātpravṛtterākṣepe vikalpākārajanmani / mato jalādyāropo 'pi satyāsatyasamaśca saḥ // tato yadyapi tattvena nāropo nāma kasyacit / vyavahārakṛtastveṣa pratiṣeddhuṃ na śakyate // marīcau jalavad yāvadanātmanyātmakalpanam / bhrama eva hi saṃsāro nirvāṇaṃ tattvasaṃsthitiḥ // (#nibandh 139#) tataśca yāvanna vicārasaṃbhavo bhavo 'yamanyaḥ śama ityayaṃ nayaḥ / vicāralīlālalite tu mānase bhavaḥ śamo vā ka iheti kathyatām // tathā āryamaitreyanāthapādā api na cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha / tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām // āryanāgārjunapādāśca nirvāṇaṃ ca bhavaścaiva dvayameva na vidyate / parijñānaṃ bhavasyaiva nirvāṇamiti kathyate // iti sarvaireva prakāśairaviparītasvarūpasaṃvedane 'pi bhrāntivyavasthāsaṃbhavādasti saṃsāraḥ // yadapyuktaṃ vikalpasyāviṣayaśca bāhyam grahaṇaṃ cāsya śabdena saṃyojyeti vikalpatvamapi duryojam, ātmani ca śabdayojanā nāstīti vikalpo nāma nāstyeva, tatkasya vikalpacinteti / atrabhidhīyate / ihāgniratretyadhyavasāyo yathā kāyikīṃ vṛttiṃ prasūte tathāgnirmayā pratīyata iti vācikīmapi prasūte, etadākārānuvyavasāyarūpāṃ mānasīmapi prasavati / evaṃ ca sati yathā vikalpenāyamartho gṛhīta iti niścayaḥ, tathā śabdena saṃyojya gṛhīta ityapi, arthākāraleśavacchabdākārasyāpi sphuraṇāt / tasmādarthagrahābhimānavān mānavastāvadabhidhānasaṃyuktagrahaṇābhimānavānapītyavasāyānurodhādeva vikalpavyavasthā na tattvataḥ / yadāhurguravaḥ na śabdaiḥ saṃsargaḥ kvacidapi bahirvā manasi vā- kṣarākārākīrṇaḥ sphurati punararthākṛtilavaḥ / ubhāvapyākārau yadapi dhiya evādhyavasitir vidhatte tau bāhye vacasi ca vikalpasthitirataḥ // abhāne pratibhāne vā na cāropo 'pi kasyacit / pratītyotpādabhedena vyavasthāmātramīdṛśam // nirvikalpādvikalpasya bhāve leśānukāriṇaḥ / saṅketakārivacanād buddhyākāre viśeṣiṇi // (#nibandh 140#) saṅketaḥ kṛta ityāsthā tādṛk śabdaśrutau punaḥ / pravṛttyākṣepabuddhyātmabhāve vācyavyavasthitiḥ // iti / tasmād vastu vā ghaṭapaṭādi sandigdhavastu vā sādhakabādhakātikrāntam, avastu vātmadikkālākṣaṇikādikamadhyavasitamiti, apratibhāse 'pi pravṛttiviṣayīkṛtamityarthaḥ / ayameva cāropaikīkaraṇādhyavasāyābhedagrahādīnāmarthaḥ sarvatra śāstre boddhavyaḥ / tasmādadhyavasāyasyākāraviśeṣayogādagṛhīte 'pi pravartanayogyatā nāma yo dharmastayā bāhyādhyavasāyayorgrāhyagrāhakabhāvaścet saṃvṛttyā duṣpariharaḥ, tadā viṣayiviṣayabhāvo 'pi labdha ityadhyavasāyamātreṇa viṣayaviṣayitvamuktamiti yuktam / yadāha alaṅkārakāraḥ kathaṃ tadviṣayatvaṃ tatra pravartanāditi / etena yaduktam kathamavasīyamānastayātmārtho na prakāśyata ityādi, tannirastam, tadaprakāśe 'pi tadadhyavasāyasya vyavasthāpitatvāt / asati cārthe sā na syādityapyayuktam, ātmāderadhyavaseyasya pratibhāsapratikṣepe buddhyā saha tādātmyābhāvāt / na ca sarvākāraniścayaprasaṅgadoṣaḥ saṅgataḥ / sarvākāraniścayo hi sarveṣvākāreṣu pravṛttikārakatvātmā niruktaḥ, na caikākārollekhino vikalpasyākārāntare pravartanaśaktiranubhavaviṣaya iti kutaḥ śabdapramāṇāntarānapekṣeti yuktam / tatra nirvikalpakaṃ spaṣṭapratibhāsatvād grāhakaṃ vyavasthāpyate / vikalpastu spaṣṭaikavyāvṛttyullekhādāropakādivyavahārabhājanam / yathā ca bāhye sati kvacid bhramavyavasthā tathāntarnaye 'pi sarvatra / kevalaṃ bahirmukhapravṛtyapekṣayā kriyamāṇo nātmani kaścid bhrama ityuktaṃ bhavati / na ca gosvalakṣaṇaprakāśāvakāśaḥ, svākārasyaiva sphuraṇāt, svalakṣaṇe ca saṃketāyogāt / vikalpikaiva na syāditi tu svarūpāpekṣayā siddhasādhanam / bāhyāpekṣayā tvadhyavasāyavad vikalpikaiva sā buddhistathā / tasmādaśeṣagovyaktisādhāraṇena gotvena gobuddhiralīkena sābhilāpena viplavāt prakhyātīti tathā prakhyānamasyā gavāvasāya ityeṣṭavyamityapi neṣṭavyameva, caraṇamardanādinā pratyavasthāne 'pi yuktiśāstrabahirbhūtatvādetadabhāve 'pi kathitadoṣapradhvaṃsāt / na hi vikalpabuddhāvalīkākārasphuraṇameva bāhyasyādhyabasāya iti kācidarthasaṅgatiḥ, arthasyeti saṃbandhānupapatte / buddheratra kramābhāvāt pratyakṣataiva, kathamadhyavasāyaḥ / apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyāditi tu na budhyāmahe / avasāyena hi tadvitisparśe pratibhāsaḥ ko 'paraḥ / tadvittāvapyaspaṣṭatvādadhyavasāya ityapyayuktam, tadrūpavittāvaspaṣṭatvasyaivābhāvāt / jāto nāmāśrayo 'nyonyaścetasāṃ tasya vastunaḥ / ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi yat // (#nibandh 141#) iti ācāryaḥ smaryatām / na ca tadāsau bhrāntirbhavitumarhati, vastusvarūpasyaiva nirbhāsāt // alīkavṛtteriti cet / saivāstu / bāhyasyāsphurato 'dhyavasāyaḥ katham / saiva sa iti cet / alīkamidamiti viduṣo bāhyādhyavasāyavyasthābhāvāt, bāhyāsphuraṇāt tadapratibaddhatvācca / pratibandhe 'pi tasyepi syāt, na punastadadhyavasāyaḥ, tadasphuraṇasphuraṇayorapi tadayogādityalamatinirbandhena / tadevamapratibhāsino 'pi vipakṣādadhyavasāyamātrasiddhādeva vyāvṛtto doṣatrayanirmuktaḥ prakāśamānatātmako heturyāvatprakāśāvadhijñānātmakacitrākāracakrasyaikatvaṃ sādhayatyeva // yadāhurguravaḥ bhāsate yattadekaṃ tadyathā citre sitākṛtiḥ / bhāsate cākhilaṃ citraṃ pītaśītasukhādikam // nātrāsiddhiḥ prakāśasya citre dharmiṇi darśanāt / na ca sādhyaviyuktatvaṃ dṛṣṭāntasyāpi dṛśyate // ekaikāṇunimagnatvāt saṃvittirna parasparam / na caikāṇuprakāśo 'sti sthūlameva sphuratyataḥ // bāhyāṇūnāṃ pratībhāso buddhirekā sthavīyasī / jñānāṇūnāṃ ka ekastu pratibhāso bhaviṣyati // tasmāt sthūlatayā vyāpto nirbhāsastannivṛttitaḥ / nivartamāno 'nekasmādekatve viniyamyate // yathā sajātīyamatād bhāgādbhedanirākriyā / anābhāsaprasaṅgena vijātīyamatāt tathā // tannāstu sādhyo dṛṣṭānto na ca śaṅkāviparyaye / ato nirdoṣato hetościtrādvaitavyavasthitiḥ // saṃgrahaślokaśca ekatvena yathāptimānabhimato bhāsastathā vyāpyate sthaulyenāpyaṇuśo na hi kvacididaṃ svapne 'pi nirbhāsanam / tena pratyaṇubhedanetyuparataṃ tadvyāpakasyātyayād ekatvena parītamākṛticayaścāyaṃ vinirbhāsate // iti // nanu cātra dṛṣṭāntadārṣṭāntikayorubhayamātrāpyekatvaṃ pratyakṣato 'numānācca viruddhadharmādhyāsalakṣaṇāt pratihatam, tat kathamanumānādekatvasiddhiriti cet / ucyate / yadetat pratyakṣaṃ bhedasādhakamupanīyate, tat kiṃ nīlādīnāmanātmabhūtamātmabhūtaṃ (#nibandh 142#) vā / prathamapakṣe, āstāṃ tāvadeṣāmato bhedasiddhiḥ, sattāmātramapi na sidhyet / sa hi nīlādiko 'rtho jaḍo vijñānāntarātmālīkasvabhāvo vā svīkartavyaḥ / triṣvapi pakṣeṣu prakāśyaprakāśakabhāvābhāvaḥ / tathā hi jñānasya prakāśakatvaṃ nāma kiṃ vidyamānatvaṃ vyāpārāveśo vā / prathamapakṣe sarvasarvadarśitvaprasaṅgaḥ, sarvapuruṣajñānavidyamānatāyāḥ sarvaṃ pratyaviśiṣṭatvāt / tathā nīlādibhirapi jñānasya grahaṇaprasaṅgaḥ, teṣāmapi vidyamānatvalakṣaṇagrāhakatvasaṃbhavāt // atha jñānatve sati vidyamānatvamiti saviśeṣaṇaṃ lakṣaṇamucyate / tat kiṃ nīlādīnāmajñānatve kośapānamāyuṣmatā kartavyam, yena sattāmātreṇa samasamayaṃ sphuratorvijñānanīlādyoḥ pratijñāmātrādekasya jaḍatvālīkatvabādhyatvāprakāśatvādi vyavasthāpyate / atha dvitīyastadā sa kiṃ vyāpāraḥ pratyakṣasyātmā jñānāntaram, arthasyātmārthāntaraṃ vā syāt / prathamavikalpe svātmani kāritravirodhaḥ / dvitīyapakṣe jñānāntaraṃ yadyanyaviṣayam arthasya na kiñcit / tadviṣayatvaṃ cādyāpi na siddham, tatpratyāsattereva cintyamānatvāt // tṛtīye punaḥ saṅkalpe nīlādikaṃ kṛtameva syāt, na prakāśitam, tailavartyādibhiriva pradīpaḥ / prakāśastu svayameva / tathā ca jñānāntaratvāt santānāntaravadapratibhāsaprasaṅgaḥ / caturthe tu vikalpe arthāntare kṛte nīlādikaṃ tadavasthameva / na cānātmaprakāśanasāmarthyaṃ jñānasya svīkartumucitam, vyāpāravat prakāśanasyāpyevaṃ nirākartavyatvāt / na cāgnidhūmayoḥ kāryakāraṇabhāva iva jñānajñeyayorapi svābhāviko grāhyagrāhakabhāvo vaktavyaḥ, pramāṇasiddhakāryakāraṇabhāvavad grāhyagrāhakasvarūpayoradyāpi nirvaktumaśakyatvāditi kva nīlādivārtāpi yadbhedasiddhipratyāśā pratyakṣataḥ sampadyate // athātmabhūtaṃ tat pratyakṣamiti dvitīyaḥ pakṣaḥ, tadātmasvasaṃvedanameva bhedasādhakamabhyupagataṃ bhavet / tacca yadi pratyākāraṃ bhinnaṃ tadā sarveṣāṃ svasvarūpanimagnatvāccitraprakāśapraṇāśaprasaṅga ityuktam / athaitaddoṣabhayāt sarveṣāmākārāṇāmekatvameva svabhāvabhūtaṃ svasaṃvedanamiṣyate, tadaitadeva citrādvaitaṃ vijñānamucyate, yadanekābhimatānāṃ sahopalabdhānāṃ nīlasukhādyākārāṇāṃ svabhāvabhūtākhaṇḍasvasaṃvedanapratyakṣaṃ nāma / yadāhurguravaḥ bhramābhramākalpanakalpanāni, śātāsitādīnyakhilākṣajāni / jñānānyabhinnāni sahopalabdheḥ, pūrvāparatvaṃ tu na vedyameva // iti / (#nibandh 143#) tadevaṃ dṛṣṭāntadārṣṭāntikayorubhayatrāpi svasaṃvedanapratyakṣasiddhamekatvamavidyāvaśād vipratipattau satyāmanumānataḥ sādhyate / ata eva svasaṃvedanapratyakṣādanumānācca ekatvasiddhau na pratyakṣāntaram / nāpi viruddhadharmādhyāsalakṣaṇamanumānaṃ bhedasādhanāya prāptāvasaram, bhedagrāhakasya bhinnasya pratyakṣasyoktakrameṇāprāmāṇyāt, pakṣasya pratyakṣādibādhitatvāt / nanu brūyānnāma kiñcit, tathāpi pratibhāsabhedād bheda eva, na hi dṛṣṭe 'nupapannaṃ nāmeti cet / hanta 1 pratibhāsaśabdena kimabhipretam, kimākāracakraṃ sphuraṇaṃ vā / tatra yadi prathamaḥ pakṣaḥ, tadā bāhye 'rthe pratyetavye buddhyākāraḥ pramāṇam / tathācākārabhedo vyavahartavya eva / anyathā bāhyabhedo na sidhyet / yadā punarākāracakrameva prameyam svasaṃvedanaṃ ca pramāṇaṃ tadā tenaiva nīlādīnāṃ svabhāvabhūtenākhaṇḍātmanā ekīkṛtānāṃ kathamapramādī bhedamācakṣīta / dvitīyapakṣe tu sphuraṇaṃ svabhāvabhūtākhaṇḍasvasaṃvedanamevoktamiti / tathāpi kathaṃ bhedastasmād yathordhvamindriyapratyakṣataḥ kṣaṇabhede pratīte 'pyavidyāvaśādekatvādhyavasāyaḥ tathā tiryaksvasaṃvedanapratyakṣeṇākārābhede 'dhigate 'pyavidyāvaśādeva bhedāvasāyaḥ // yadyevaṃ viruddhadharmādhyāsato vijñānākāracakravad vyāpto 'pi na bhidyeteti cet / na, bāhye dharmiṇyanekatvasya sādhyasya pratyakṣādyabādhitatvāt / buddhyākārakadambake tūktakrameṇa svasaṃvedanādisiddhaikatve 'nekatvasya pratyākhyānād bādhakāvatāra eva nāsti / tasmād vijñānatve satīti hetuviśeṣaṇaṃ kartavyam yena bāhyasyaiva bhedaḥ sidhyati // nanu yadi vijñānātmakaṃ vicitrākāracakramekaṃ tadā nīlākāra eva pītādyākāravṛndaṃ praviśet / tathā prakāśākāracakrayorabhedo vyaktisāmānyavat prakāśa eva, ākāracakrameva vā syāditi cet / asadetat / tathā hi dvayorapyanayoḥ prasaṅgaviparyayayoḥ bhedaḥ, sa ca bāhyārthavāda eva yujyate, tatra bhedagrāhakasyendriyapratyakṣasyeṣṭatvāt / vijñānavāde tvanātmaprakāśābhāvāt svasaṃvedanamevaikaṃ pramāṇam / tato 'pi viparyayasya bhedasya siddheḥ prasaṅgo 'pyasaṅgataḥ ityadvaitameva / kiṃ ca evaṃ sthūlanīlādyākāro 'pi paramāṇumātre praviśedityapratibhāsaṃjagadāpadyeta / asti ca pratibhāsaḥ / tasmād yathāvasthitānāmevākārāṇāmakhaṇḍasvasaṃvedanātmataivaikatvam, na bhedo na saṃkocaḥ svīkartavyo 'pratibhāsaprasaṅgāt / tathā kṛtakatvasyānityatvavastutvādibhirabhede kṛtakatvamevānityatvameva vā syādityapi prasaṅgo vaktavya āpadyeta, sāmānyavyaktyoriva tayorvastuto 'bhedo 'khaṇḍātmatvāt // vyāvṛttibheda eva paramiti cet / yadyevaṃ prakāśanīlādyorapyayameva kramo jāgartītyekāvaśeṣaprasaṅgo bālapralāpaḥ / tadevaṃ (#nibandh 144#) bāhyaṃ na naśyati bhidāṇutayāpi sattvādarthaktriyāvirahasaṃkaratātmabhede / buddhistu naśyati bhidaiva vidaiva sattvāccitrāpyato na bhidameti kimatra kurmaḥ // nanu deśavitānāptirnātmāntaraviyoginaḥ / deśavitānahānau na bhāsa ityapi śakyate // iti cet / na svātmāntaramanyātmā sa bāhyasyaiva yujyate / buddheḥ svavittiniṣṭhāyāḥ yaḥ parastasya kā gatiḥ // hanta tathāpi nīlādivattadekaṃ ca kathametat sametu cet / nīlamaṃśāntaraṃ caikaṃ kathaṃ tadbhāti saṅgatam // neṣṭaṃ tadapi cet tarhi kvāṇvantarbhidi bhāsanam / na parīkṣākṣamaṃ cāṇuḥ kutastasya tadā bhidā // mā bhūdavastubhāvāccet so 'pyekatvahatau bhavet / nirbhāsādekatāsiddhau svavittervastutā sthitā // na pratītyasamutpādo 'nutpādo vāsya bādhakaḥ / ekānekaviyoge 'pi sphūrtimātreṇa sattvataḥ // kiṃ ca pūrvāparajñānamadvaite yanna vidyate / pratītyotpannatā tasmādasiddherapyasādhanam // anutpādo 'pyanekānto 'kāryakāraṇarūpakam / hāne 'pi hetuphalayoḥ sphuradrūpaṃ kva gacchatu // ekānekatayā vastuvyāptiḥ siddhā yadi kvacit / sarvaśūnyatvasamaye heturiṣṭavighātakṛt // atha lokapra(si)ddhau ca na sarvalokakalpitam / vastuvyavasthā śaraṇaṃ kiṃ tu mānena saṅgatam // na cādhyakṣānumānābhyāmanaṅgaṃ kvacidīkṣitam / yasya rāśiranekaṃ syānnāpi vastu ca kiñcina // yasya caikataratvābhyāṃ sattvavyāptiḥ sa hanyatām / abhrāntavittimātreṇa sattāvādī tu jitvaraḥ // // samāptaścitrādvaitaprakāśavādo 'yam // grāhayaṃ na tasya grahaṇaṃ (na) tena jñānāntaragrāhayatāpi śūnyaḥ / tathāpi ca jñānamayaḥ prakāśaḥ pratyakṣapakṣastu tavāvirāsīt // (#nibandh 145#) // 10 // // santānāntaradūṣaṇam // atheha prakāśasahopalambhādisādhanabalena jaḍapadārtharāśāvapāste nīlapītādyaśeṣapadārthajāte ca svacittapratibhāsātmani svapnamāyādivadadvayarūpe siddhe santānāntarasadasattānirūpaṇārthamidamārabhyate / evaṃ hi kecidāhuḥ / astyeva santānāntaramanumānapratītam / tathā hīcchācittasamanantaravyāhāravyavahārābhāsasya darśanāt tadabhāve cādarśanādupalambhānupalambhasādhanamanvayavyatirekaśarīramicchācittena saha vyāhārādyābhāsasya kāryakāraṇabhāvamātmasantāne 'vadhāryecchācittasyāpratisaṃvedanasamaye 'pi vicchinnavyāhārādyābhāsadarśanāt tatkāraṇabhūtamicchācittamanumīyamānaṃ santānāntarameva vyavatiṣṭhata iti / atredamālocyate / tadicchācittaṃ vyāhārādyābhāsasya kāraṇatayā vyavasthāpyamānamanumāturdarśanayogyamatha dṛśyādṛśyaviśeṣaṇānapekṣamicchāmātram / yaditāvadādyovikalpastadānumāturdarśanayogyatvādicchācittasyānumānakāle 'nupalabdhirabhāvameva gamayatītyanupalambhākhyapratyakṣabādhitatvāt kvānumānāvakāśastasya / yadi punaricchācittamanumānakāle 'pyanubhūyeta, tadā kimasyānumānena / athaivamagnidhūmayostadutpattisiddhyanantaraṃ naganikuñje dhūmamupalabhamāno nāgnimapyanuminuyāt, tatrāpyagneranupalabdhibādhitatvāt, upalambhe cānumānavaiphalyāt / naivam, anumānasamaye deśaviprakarṣavato vahnerdarśanāyogyatvena dṛśyānupalabdhivirahāt, adṛśyānupalambhasya cābhāvasādhanatvavirodhāt / icchācittasya tu nāsti deśaviprakarṣaḥ / icchācittaṃ hi svasaṃbaddhamevānumāturdarśanayogyam, tasya ca deśādiviprakarṣa ityalaukikametat / atha dvitīyo vikalpaḥ / tathā hīcchācittamātraṃ svaparasantānasādhāraṇadṛśyādṛśyaviśeṣaṇānapekṣaṃ vyāhārādyābhāsaṃ prati kāraṇatayāvadhāryate / tadavadhāraṇaṃ kena pramāṇena / vyāhārādyābhāsasya hīcchāmātrābhāve 'bhāvaṃ pratītya tadutpattisiddhigaveṣaṇā / na cecchāmātrasya svaparasantānasādhāraṇasya svasaṃvedanenānyena vābhāvaḥ śakyāvagamaḥ / yathā hi vahnimātrasya deśakālavyavahitasyāpi dhūmotpādadeśakālayoryadi syādupalabhyetaiva mayeti saṃbhāvitasyānumātṛpuruṣendriyapratyakṣeṇa (#nibandh 146#) dhūmotpādāt prāgabhāve 'vadhāryamāṇastadutpattisiddhimadhyāsayatīti vyavahitadeśakālasyāpi vahnerdhūmamātraṃ prati kāraṇatvāvadhāraṇam, svabhāvaviprakṛṣṭasya tu jaṭharabhavādisādhāraṇasya sarvathānumātṛpuruṣāśakyābhāvapratītikasya vyāptibahirbhāva eva / tathātrāpīcchācittaṃ parasantānasādhāraṇamapi yāvadyadīya syādupalabhyetaiva mayeti yadi saṃbhāvayituṃ śakyeta tadā tadvyatirekasiddhidvāreṇa kāraṇatayāvadhāryate / kevalaṃ svabhāvaviprakṛṣṭe cittamātre 'stamiteyaṃ katheti // na ca paracittaṃ kālaviprakṛṣṭaṃ vartamānatvādasya, atītānāgatayoreva kālaviprakṛṣṭatvena vyavahārāt / nāpi deśaviprakṛṣṭam, yasminneva hi śuklaśaṅkhādideśe svacittaṃ śuklākārapratibhāsi svasaṃvedanena vedyate taddeśavartyeva pītākārapratibhāsi parasantānabhāvi cittaṃ na vedyate / tat kathameṣa deśaviprakarṣaḥ // athecchācittamātraṃ svasaṃvedanamātrāpekṣayā na svabhāvaviprakṛṣṭam / na hyagnirapyeko yenaivendriyavijñānena dṛśyate tenaivānyo 'pi dṛśyam / tatra yathā cakṣurvijñānamātrāpekṣayā agnimātraṃ dṛśyamiti vyavasthāpyate tathātrāpi svasaṃvedanamātrāpekṣayā icchācittamātraṃ svaparasantānasādhāraṇamapi dṛśyameveti / atrocyate / kimatra mātraśabdenānumātṛpuruṣasaṃbandhāsaṃbandhābhyāmaviśeṣitaṃ yasya kasyacit puruṣasyendriyajñānaṃ vastuviṣayīkurvāṇamasya dṛśyatāsaṃbhave 'pinānimitamabhimatam / yadyevaṃ piśācādirapi dṛśyaḥ syāt / so 'pi hi kasyacit puṃso yogyādeḥ svajātīyasya vā piśācāntarasya bhavatyevendriyajñānagocara iti na kaścit svabhāvaviprakṛṣṭaḥ syāt / tasmādanumātṛpuruṣasaṃbandhitvamanapāsya vijñānasya svalakṣaṇādibhedanirāsapara eva mātraśabdo yuktaḥ / etadevāśaṅkaya dharmottareṇābhihitam - ekapratipattrapekṣaṃ cedaṃ pratyakṣalakṣaṇam / ityādi / tenaivaṃ dṛśyatāsaṃbhāvanā yadīha deśe kāle vā syād ghaṭādirniyamenopalabhyeta, madīyasya cakṣurvijñānamātrasya viṣayībhavediti / paracitte tu na śakyamevam / yadīha paracittaṃ syāt niyamena madīyasya svasaṃveda(na) mātrasya viṣayi syāditi // yadi cecchācittamātraṃ tadutpattigrahaṇasamaye dṛśyatayā saṃbhāvayitavyam, tadānumānakāle 'pi dṛśyatayā saṃbhāvya tadanupalambhenābhāvasādhane kathamanumānaṃ pravartayitumidamārabdham, pratyakṣeṇaiva pakṣabādhāt / na ca kālabhedena svabhāvaviprakarṣetarāviti yatkiñcidetat / tasmādicchācittamātrasya svaparasantānasādhāraṇasya dṛśyatayā saṃbhāvayitumaśakyatvāt vyahārādyutpādāt prāganupalambhe 'pyabhāvasiddhau na tadabhāvaprayukto vyāhārādyabhāvaḥ pratīyata iti kathaṃ kāraṇatvasiddhiryataḥ kāryahetudvāreṇānumīyeta / icchācittaviśeṣastu svasantānabhāvī na bhavatyevānumāturdṛśyaḥ / kiṃ tu tasya dṛśyānupalambhājjijñāsitaviśeṣe dharmiṇi bādhitasya kathamanumānamityuktameva // (#nibandh 147#) tadevamicchācittaviśeṣe svasantānabhāvini sādhye pakṣasya pratyakṣabādhaḥ, icchācittamātre 'pi svaparasantānasādhāraṇe sādhye yadyanupalambhamātreṇa dṛśya viśeṣaṇānapekṣeṇa pratibandhasiddhisamaye tasyābhāvaḥ pratīyate, tadā pakṣīkṛte dharmiṇi tatheti sa eva doṣaḥ / atha na pratīyate tadā sandigdhavyatireko hetvābhāso vyāhārādiriti sthitam / evaṃ tarhi santānāntarasādhakasyābhāvād bādhakasyāpi kasyacidadarśanādbhavatu tatra sandeha eveti kecit / tairidaṃ bādhakamabhidhīyamānamavadhīyatām / yadi hi santānāntaraṃ saṃbhavet tadā tato bhedena svasantānasyāvaśyaṃ bhavitavyam / anyathā svasantānādapi prakāśamānāttasya parasantānābhimatasya bhedo na syāt / na cābhedastayoriti svasantānād bhedābhedābhyāmabādhyasya parasantānasya sāmānyaśaśaviṣāṇādivadabhāva evāyāta iti kathaṃ sandehaḥ / tasmāt parasantānāpekṣayā svasantānasya bhedo 'pyavaśyambhāvyaḥ / sa ca bhedaḥ santānasya svabhāvaḥ svasantāne pratibhāsamāne niyamena pratibhāseta / kathamaparathā pratibhānāpratibhānalakṣaṇaviruddhadharmādhyāse 'pi svasantānasya parasantānād bhedaḥ svabhāvatāmāsādayet // na cāsau bhedaḥ pratibhāsate / bhedapratibhāse hi upagamyamāne tadavadhibhūtasyāpi parasantānasya pratibhāso durapahnavaḥ syāt / asmādbhinnamitīdaṃ cet svarūpaṃ svasya cetasaḥ / sāvadherasya bhāsaḥ syānna vā grāhyaṃ tadātmanā // bhede 'nyaleśamapi naiti kuto bhinnaḥ / evamādikamaśeṣamiha pravacanapradīpaśrīsākārasaṅgrahādivacanamanusmaryatām / yathā hi svasantānamātre parisphurati śaśaviṣāṇādasphurato na bhedaḥ pratibhāti tathā parasantānādapi sphuraṇavirahiṇo na bhātyeva bhedaḥ / na hi parasantānāpekṣayā kaścid viśeṣaleśaḥ svasantānasya parisphurati yo nāsti śaśaviṣāṇāpekṣayā / na ca śaśaviṣāṇaparasantānāvapekṣya samāne svasantānapratibhāse śaśaviṣāṇāpekṣayā na bhedo nāpyabhedaḥ pratibhāti / parasantānāpekṣayā tu bheda eva bhātītyevamavasthāpayituṃ śakyam / bhedābhedayorabhāvaparihāreṇa hi yathā bhedo vyavasthitaḥ tadvad bhedapratibhāso 'pi bhedābhedābhāvapratibhāsavilakṣaṇa evocito bhavitum, na ca tathānubhūyate / tathāpi bhedaḥ pratibhātīti vacanaracanametat / bhāṣyakāranyāyo 'pyatra bhedapratibhāsadūṣaṇe vistarato 'vagantavyaḥ // (#nibandh 148#) yadi cāvadhipratibhāsavirahe 'pi bhedapratibhānamidaṃ paracittānu(kampayā) kṣamitavyaṃ (tarhi) bahirarthasyāpi kathamabhāvaḥ sidhyati / śakyaṃ hi tatrāpi sandehamavatārayitum, na bahirarthaḥ kasyacidābhāsate, parasantānastu parasya pratibhāsata eva, tataścātraiva sandeho na bahirartha iti cet / etadapi sakalaṃ sandigdhameva / na hyavaśyaṃ parasantānaḥ parasyābhāsate, kadācidasau nāstyeva na cāsāvavabhāsata ityapi vaktuṃ śakteḥ / kiṃ ca mā nāma bhāsīṣṭa bahirarthaḥ kasyacidapi tathāpi kathaṃ tadabhāvasiddhirbhedapratibhāsābhyupagamavādina itīyanmātramiha vivakṣitam / na cātra kaścid doṣaḥ / tasmād bahirarthena sādhāraṇaṃ santānāntaramiti kathaṃ vijñaptivādināmapi saṃmataṃ bhaviṣyati / kiṃ ca kāryakāraṇabhāvo 'pi vijñānadvayasya bhedapratibhāsavādinā bādhitumaśakyaḥ / pūrvabhāvinī hi saṃvittiḥ parasaṃvittyapekṣayā bhedaṃ pūrvatvaṃ cātmano gṛhṇātyevāvadhipratibhāsavigame 'pi // parabhāvinyapi saṃvittiḥ pūrvasaṃvittyapekṣayā bhedaṃ paratvaṃ cātmano 'dhigacchatyeva santānāntaravaditi niyatapūrvāparabhāvalakṣaṇe kāryakāraṇabhāve 'vabhāsamāne 'vasīyamāne ca nīlādicitrākāravat katham saṃvṛttyāstu yathā tathā iti bhagavato vārtikakārasya vacanena phalitamatra mate / api ca citrākāracakre dharmiṇyadvaitasādhanārthamupanyastasya prakāśamānatvādihetorbhedagrāhakapratyakṣāpahṛtaviṣayatvamudbhāvayataḥ prativādino bhedagrahaṇamanumanyamānena santānāntarasandehaṃ ca vinā kathamuttaritavyaṃ bhavatā // nanvevamapi santānāntarābhāvaḥ kena pramāṇena siddhaḥ / na tāvat pratyakṣeṇa, tasya vidhiviṣayasya pratiṣedhasādhanātadhikārāt / nāpyanumānena, tasya dṛśyābhāvasādhananiyatasyātīndriyaparacittābhāvasādhane 'navatārāditi cet / atra brūmaḥ / santānāntarasaṃbhave niyatabhāvaḥ tatao bhedaḥ svacittasya / abhede svasantānāt parasantāna eva syāt / yathā ca yadupalabhyamānaṃ yenaṃ rūpeṇa na bhāsate na tat tena rūpeṇa sadvyavahārayogyaṃ yathā nīlaṃ pītarūpeṇa / nopalabhyate ca svacittamupalabhyamānaṃ parasantānād bhinne(na)rūpeṇeti bhedasya svacittatādātmyaniṣedhe dṛśyaviśeṣaṇaprayogānapekṣā svabhāvānupalabdhiriyam // nāpyasiddhiḥ, bhedapratibhāse tadavadherapi pratibhāsaprāpteḥ / avadhyapratibhāse tu bhedapratibhāsābhāvaḥ śaśaviṣāṇabhedapratibhāsābhāvavat siddha eva / evamanena pramāṇena santānāntarasya svacittāpekṣayā bhede pratikṣipte abhede ca svayamevāsaṃbhavini bhedābhedābhyāmavācyatvaṃ siddham / sāmānyādivad vastutāpahatiriti, kathaṃ (#nibandh 149#) bādhakābhāvāt santānāntare sandeho 'bhidhīyate / etacca śāstrīyaprameyasmāraṇamātraphalaṃ kiñcillikhitamiti / paramiha svayamanusandheyam / api ca santānāntare tāvadarvāgdṛśāṃ sandeho bhavadbhiranumanyate / bhagavatastu kimavasthāpyatām / saṃdehāvasthāpane kathaṃ sarvajñatā / vidyamānameva kadācit santānāntaraṃ bhagavatā nāvadhāryate tathāpyasau sarvajña iti kathametat / anumānaṃ ca santānāntaraviṣayaṃ prāgeva cintitam / na cānumānena pratītāvapi sarvajñatā bhavitumarhati / pratyakṣeṇa paracittapratītau grāhyagrāhakabhāvo 'pi paracittasya bhagavaccittena sahāyāta iti bahirarthavāda eva mukhāntareṇopagataḥ syāt, kathamayaṃ vañcayati vādaḥ // asmadīyamatena tu paracittaṃ nāstyeveti tadavadhāraṇakṛto(na) bhagavataḥ sarvajñatākṣatidoṣaḥ / yāvacca bhedagrahaṇābhimānarūpā saṃvṛsttitāvat santānāntare sandehāttadavabodhanārthaṃ vacanādirapi pravartata iti svavacanavirodho 'pi na saṃbhavatyeva / na khalu santānāntaraviṣayaḥ sarvathā sandeho nāstyevetyabhimatamasmākam, api tu paramārthagatiriyamupadarśitā / idaṃ hi santānāntarābhāvasādhanamadvayasādhanena sādhāraṇamiti naikaniyataḥ svavacanādivirodhastatparihāro vā / citrākārasaṃbhavamātreṇāpi ca vedāntadhvāntāpasāro bhāṣyakāreṇa darśitaḥ / tathā ca ātmā sa tasyānubhavaḥ sa ca nānyasya kasyacit ityādivārtikavyākhyānabhāṣyam / ātmavādastarhi prasakta iti cet / na citrākārasaṃvedanāt ityādi dveṣavikaluṣāśeṣā eva tuṣākāro 'pi vedāntasiddhānta iti alakṣita tadgranthānutthāpayantī santānāntarāpekṣayā paṭhitavatītyavasthā (?) sarvā saṃvṛtisatyāntaḥ pātinī hyevāpai(tī) ti sakalamanākulamiti // // santānāntaradūṣaṇaṃ samāptam //