Ratnākaraśānti: Sāratama # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ratnAkarazAnti-sAratama.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sāratama = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa051_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ratnakarasanti: Saratama Based on the edition by Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 51 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. STRUCTURE OF REFERENCES (added): RSt_nnn = pagination of ed. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ratnākaraśāntiviracitā āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamākhyā pañjikā 1. sarvākārajñatācaryāparivarto nāma prathamaḥ // namaḥ sarvabuddhabodhisattvebhyaḥ / bhavati bahutarārke kevalaṃ yasya loke dinamudayasamṛddhyā rātrirastaṅgamena / prativiṣayavisārī śuddhimānastu vaṃśaḥ (?) sa guruguṇanidhervo jāyatāṃ buddhabodhaḥ // .............namaḥ śaraṇaṃ daśabalāste vā (?) // yasyāḥ katipayavarṇā dhṛtāḥ karṇapuṭairapi / bodherbhavanti bījāni jinamātā pyatyasau / maitreyasya vibhoralaṃkṛtimayaḥ poto yadarthārṇave nirṇītaṃ bahuvistarākṛtisamairyasyā nijāṃśerapi / vyācaṣṭe vacasā sphuṭena laghunā mando 'pi ratnākāraḥ prajñāpāramitāṃ.......na mahatāṃ (tīṃ) tāmaṣṭasāhasrikām // (rst_2) atha kasmādiyaṃ vyākhyāyate? sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānaṃ avadānaṃ itivṛttakaṃ jātakaṃ vaipulyaṃ adbhutā dharmāḥ upadeśāśceti / tatra sūtraṃ katamat? yatra gambhīrapadairarthasūcanam / geyaṃ katamat? sūtrameva [yadgīyate] / yacca neyārthaṃ sūtraṃ tadapi geyaṃ gamyatvāt / vyākaraṇaṃ [katamat? yatra] śrāvako 'bhyatītaḥ kālagata upapattau vyākriyate / yacca nītārthaṃ sūtraṃ tena hi [sphuṭābhiprāyeṇa] vyākhyānāt / gāthā katamā? yatra [dvipadā tripadā catuṣpadā pañcapadā] ṣaṭpadā ca / udānaṃ katamat? yaduddiśya bhāṣitam / sotpattiśikṣāprajñaptibhāṣitaṃ vā / avadānaṃ katamat? sadṛṣṭāntakabhāṣitam / itivṛttakaṃ katamat? pūrvayogapratisaṃyuktam / [jātakaṃ katamat? bodhisattvacaryāpratisaṃyuktam / vaipulyaṃ katamat?] yadbodhisattvapiṭakapratisaṃyuktam / sarvasattvahitasukhādhiṣṭhānatvāt / adbhūtā dharmāḥ katame? yatra śrāvakabodhisattvabuddhānāmāścaryādbhutā dharmā deśyante / upadeśāḥ katame? yatrāviparītaṃ dharmalakṣaṇamupadiśyate [tatropadeśe 'ntargateyaṃ bhagavatī sūtraratnam /] paramapuruṣārthasādhanasya paramagambhīrasya dharmasya sarvairākāraiḥ sūcanāt / athaiṣā katibhiḥ padārthairabhidheyairdarśitā? katame vata iti praśne śāstram- [1] prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā / sarvākārajñatā mārgajñatā sarvajñatā [tataḥ] // 1-3 // [2] [sarvā]kārābhisambodho mūrddhaprāpto 'nupūrvikaḥ / ekakṣaṇābhisambodho dharmakāyaśca te 'ṣṭadhā // 1-4 // iti / svārthe 'dhā' pratyayaḥ / ime te 'ṣṭāvityarthaḥ / bodhyabhimukhaḥ samyagbodhi' 'bhisambodhaḥ' / ata evā....... / abhisamīyate saptabhiḥ prāpyate yataḥ / mūrdhā prakarṣaḥ / taṃ prāpto 'mūrdhaprāptaḥ' / anupūrvamanukramaḥ / tadyogāt 'anupūrvikaḥ' / ubhayatrāpi 'sambodha' iti vartate / punaḥ śāstram- [3] lakṣaṇaṃ [tatprayogastatprakarṣastadanukramaḥ /] [tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārtha] saṃgrahaḥ // 9-1 // athavā........ṣaḍarthāḥ / yata ādau trividhā sarvajñatā tat 'lakṣaṇaṃ' prajñāpāramitāyāḥ / tataścatvāro 'syāḥ prayogaḥ prayogaprakarṣaḥ prayogānukramaḥ prayoganiṣṭhā ceti / ........ / punaḥ śāstram- [4] viṣayāstritayo hetuḥ prayogaścaturātmakaḥ / dharmakāyaḥ phalaṃ karmetyanyastredhārthasaṃgrahaḥ // 9-2 // athavātisaṃkṣepato 'syāṃ trayo 'rthāḥ / tathā hi trividhaḥ prayogaviṣayaḥ sarvajñatātrayaśca[taddhetuḥ] 'viṣayaḥ' / 'prayogaścaturātmaka' / sarvākārā hi sambodhādiḥ / tasya hetoḥ 'phalaṃ dharmakāyaḥ' tat 'karma' ca / tadevamaṣṭau ṣaṭ trayo vāsya sūtrasyārthāḥ sākalyena / prādhānyena punareka eva vārthaḥ / anyathā ekavākyatāpi na syāt / daśadāḍimādipasamūhavat / avayavārthaiḥ parasparo[para]ktasya svārthena (?) ekatvādupasaṃhārāt / tasmāt sambaddhān(nu)guṇopāyāt / samyaksambodhiratra (rst_4) prādhānyenocyata ityeke / tadasat / yataḥ samyaksambodhiḥ śrāvakapiṭake 'pyatipratītatvādajijñāsitā / prajñāpāramitā tu tatrāviditatvājjijñāsiteti / saiva [śāstre prādhānyena]abhidhīyate / [duradhimokṣā] gambhīratvāt / bhagavatastu vacanāt [pratilabdhād] adhimucyate.............. / tato 'pīyaṃ prādhānyena bhagavatā vaktavyā / yathā yathā ceyamadhimacyate tathā tathā bodherāsannībhavati / tato 'pīyaṃ prādhānyena vacanīyā / aṣṭāsu cābhisamayeṣu yathā [sāraṃ tatheyaṃ] vistareṇocyamānā kathaṃ prādhānyena nocyate? prajñāpāramitaiva mārgaḥ sambodheḥ / śeṣāṇāmapi tathaiva mārgīkaraṇāt / ityevamiyamucyamānā sutarāṃ prādhānyenocyata ityalamativistareṇa / ata eva prādhānyena vyapadeśādetatsūtraṃ prajñāpāramitā / [na samyaksambodhi]riti / tasmātprajñāpāramitaivaḥ....... / evaṃ mayetyādi / atha kasyedaṃ vacanam? saṃṅgītikārasya / saṅgītatvena loke saṃpratyayārtham / tatkiṃ ........prakṣepaḥ? naivam / bhagavadājñayaivaṃ tena pāṭhāt / uktaṃ hi bhagavatā [śrutaṃ mayā] iti saṅgītikāraḥ aḍakavatīnivāsī vajrapāṇirmahābodhisattvaḥ / sa hi bhādrakalpikānāṃ tathāgatānāṃ rūpakāyasya dharmakāyasya ca rakṣādhikṛtaḥ pṛṣṭhato 'vagataḥ / evaṃ te (taiḥ?) pratyarpitaśāsanaśca....... / ............. .......... yato 'syāmacyu (?)tasamādhiniśrito mahān dharmāvabhāsastasmāt prabhākarī / yato 'syāṃ bodhipakṣyaiḥ saṃkleśendhanadahanaṃ tasmādarciṣmatī / yato 'syāṃ laukikalokottarayorvidyāsatyajñānayoranyonyavirodhādduṣkaraḥ parijayastasmātsudurjayā / yato 'syāṃ pratītyasamutpādapravicayādabhimukho bhavatyasaṅgamukhākhyaḥ prajñāpāramitāvihārastasmādabhimukhī / yato 'syāṃ bodhipakṣyasatya[pratītya] samutpādālambano nirnimittavihāra ābhogavāhī tasmāddūraṃgamā / yato 'syāṃ sa eva svarasavāhitvādacalaḥ tasmādacalā / yato 'syāṃ pratisaṃvibhdirdhārmakathikatvādbodhisattvaḥ sādhustasmāt sādhumatī / yato 'syāṃ bodhisattvo 'bhiṣicyate yau[va]rājyāya tasmāddharmameghā / ..........etāḥ pratyekaṃ ṣaḍbhiḥ pāramitābhiḥ saṃgṛhītāḥ yathākramam / etāsu daśa pāramitā atiricyate / katamā daśa? "dānaṃ śīlaṃ kṣamā vīrya dhyānaṃ prajñā upāyatā / praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa //" tatra yatpāramitopacitasya kuśalamūlasyānuttarāyāṃ samyaksambodhau samyakpariṇāmanamupādāya pāramitā tenopāyena tasyākṣayīkaraṇāt / āha ca / "ābodhe kṣayamiti svalpamapi na bodhipariṇataṃ kuśalam / āsamantātpatitaḥ payonidhau salilabidnuriva" iti / bhadracaryādikaṃ praṇidhānapāramitā yayā pratijanma yatpāramitāścarati / bhāvanābalaṃ pratisaṃkhyānabalaṃ ca balapāramitā / yayā pratyahaṃ pratikṣaṇaṃ tāścarati / yathābhiprāyamayathārutaṃ mahāyānasya parijñānaṃ jñānapāramitā / bhūmīnāṃ vistara āryadaśabhūmakādau / parikarmāṇi punarāsāṃ mahatyorbhagavatyoruddiṣṭāni nirdiṣṭāni ca bhūmīnāṃ parikarmāṇyadhikṛtya śāstre trayoviṃśatiḥ ślokāḥ / tāni yathābhūmi pṛthakkṛtya vakṣyāmaḥ / [5] labhyate daśamā (prathamā) bhūmidarśadhā parikarmaṇā / āśayo hitavastutvaṃ sattveṣu samacittatā // 1-48 // [6] tyāgaḥ sevā ca mitrāṇāṃ saddharmālambanaiṣaṇā / sadā naiṣkramyacittatvaṃ buddhakāyagatā spṛhā // 1-49 // [7] dharmasya deśanā satyaṃ daśamaṃ vākyamiṣyate / jñeyaṃ ca parikarmaiṣāṃ svabhāvānupalambhataḥ // 1-50 // 'daśadhā' iti daśavidhena / taccāśayādi // 'āśayaḥ' śraddhāchandau / 'hitavastutvaṃ' sarvasattvahitaiṣitā / heturasyāḥ 'sattveṣu praśamacittatā' / 'tyāgo ' dānapāramitā / 'eṣaṇā' paryeṣaṇā / sā ca 'saddharmālambanā' dharmaparyeṣṭirityarthaḥ / gṛhavāsānniṣkramaṇaṃ niṣkramaḥ / svārthe ṣyañ 'naiṣkramyaṃ' taccittatā / 'spṛhā' ityatra sadeti vartate / 'satyaṃ' coktamiti satyavacanaṃ taddaśamam / 'eṣāṃ' ityāśayādīnām // [8] śīlaṃ kṛtajñatā kṣāntiḥ prāmodyaṃ mahatī kṛpā / gauravaṃ guruśuśrūṣā vīryaṃ dānādike 'ṣṭamam // 1-51 // (rst_6) 'śīlaṃ' śīlapariśuddhiḥ / 'kṣāntiḥ' kṣāntibalam / pramoda eva 'prāmodyam' 'mahatī' sarvasattvāparityāgitayā / 'gauravaṃ' gauravārheṣu / 'gurūśuśrūṣā' kalyāṇamitreṣa śāstṛsaṃjñā / 'dānādike ' iti pāramitāsu / 'aṣṭama' grahaṇādaṣṭāveva parikarmāṇi dvitīyāyām / [9] atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam / buddhakṣetrasya saṃśuddhiḥ saṃsāroparikheditā // 1-52 // [10] hrīrapatrāpyamityetat pañcadhāmananātmakam / 'śrutaṃ' bāhuśrutyam / 'saṃśuddhiḥ' pariśuddhiḥ / sā tasyāmeva puṇyapariṇāmanāt / 'amananātmakaṃ' tenāmananāt / 'pañcadhā' iti vacanāt pañcaiva parikarmāṇi tṛtīyāyām / vanāśālpecchatā tuṣṭirdhutasaṃlekhasevanam // 1-53 // [11] śikṣāya aparityāgaḥ kāmānāṃ vijugupsanam / nirvitsarvāstisaṃtyāgā[vana]valīna[tvān]pekṣate // 1-54 // vanasya ('vānāśā) araṇyavāsastatkāryatvāt / 'tuṣṭiḥ' santuṣṭiḥ / 'dhuta' guṇa 'saṃlekhasya' 'sevanaṃ' anutsargaḥ / 'nirvitsarvāstisaṃtyāgau' iti nirvedaḥ sarvasatāṃ tyāgaśca / 'anavalīnatvānapekṣate ' iti / anavalīnacittatā sarvavastunirapekṣatā ca / anavalīnatvaṃ asaṃkucutatvam / daśeti vakṣyamāna(ṇa)manuvartate / tato daśaiva parikarmāṇi caturthyām / [12] saṃstavaṃ kulamātsarya sthānaṃ saṅgaṇikāvaham / ātmotkarṣaparāvajñe karmamārgān daśāśubhān // 1-55 // [13] mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṣaṇam / vivarja[ya]n samāpnoti daśaitān pañcamīṃ bhuvam // 1-56 // 'saṃstavo ' gṛhipravrajitaiḥ / 'kuleṣu' upasaṃ[kra]maṇīyāgṛheṣu 'mātsaryam' / 'saṅgaṇikā' apratirūpakathā / 'utkarṣaṇam' / 'avajñā' (rst_7) paṃsanam / 'karmamārgāḥ' 'karmapathāḥ' / 'mānaḥ' cittonnatiḥ / 'stambho ' gurūṣvapraṇatakāyatā / 'viparyāso ' viparātārthagrāhaḥ / 'vimatiḥ' vicikitsā / 'kleśamarṣaṇaṃ' rāgadveṣamohādhivāsanam / 'etān' iti saṃstavādīn / [14] dānaśīlakṣamāvīryadhyānaprajñā prapūrakaḥ / śiṣyakhaḍgaspṛhātrāsacetasāṃ parivarjakaḥ // 1-57 // [15] yācito 'navalīnaśca sarvatyāgepyadurmanāḥ / kṛśo 'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute // 1-58 // ṣaṇṇāṃ pāramitānāṃ pratyekaṃ pūraka iti ṣaḍdharmāḥ / śrāvakaspṛhāyāḥ pratyekabuddhaspṛhāyāḥ parita(tra)sanacittasya ca parivarjaka iti trayaḥ / yācitasyānabalīnacittatā, sarvasvatyāge 'pyadaurmanasya, daurbalyepi na yācakānāṃ kṣepa iti trayaḥ / ebhirdvādaśabhirdharmaiḥ ṣaṣṭhiṃ bhūmiṃ prāpnoti / [16] ātmasattvagraho jīvapudgalocchedaśāśvate / nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca // 1-59 // [17] traidhātuke pratiṣṭhānaṃ saktirālīnacittatā / ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā // 1-60 // [18] śūnyatayāṃ viśā(ṣā)daśca tadvirodhaśca viṃśatiḥ / kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam // 1-61 // [19] trivimokṣamukhajñānaṃ trimaṇḍalaviśuddhitā / karuṇā mananā dharmasamataikanayajñatā // 1-62 // [20] anutpādakṣamājñānaṃ dharmāṇāmekadheraṇā / kalpanāyāḥ samudghātaḥ saṃjñādṛkleśavarjanam // 1-63 // [21] śamathasya ca nidhyaptiḥ kauśalaṃ ca vidarśane / cittasya dāntatā jñānaṃ sarvatrāpratighāti ca // 1-64 // [22] śa(sa)kterabhūmiryatrecchaṃ kṣetrāntaragatiḥ samam / sarvatra svātmabhāvasya darśanaṃ ceti [viṃśatiḥ] // 1-65 // dvitīyāt 'viṃśati' śabdādūrdhvaṃ guṇāḥ......ātmagrahādayo 'viṃśatiḥ' / 'kalaṅkāḥ' doṣāḥ / yasya 'vicchinnāḥ' prahīṇāḥ / trivimokṣamukhajñānādayaśca viṃśatiḥ gunāḥ (ṇāḥ) paripūrṇāḥ sa saptamīṃ bhūmiṃ prāpnotīti samāsato 'rthaḥ / ' graho ''bhiniveṣaḥ(śaḥ) / tasya viśeṣaṇamātmādirāyatanaparyantaḥ / śāśvatoccheda..........................ratnādi (?) dṛṣṭiḥ / tasyāṃ 'abhiniveṣi (śi)tā' niśrayaḥ / 'viṣādaḥ' khedaḥ / 'tadvirodhaḥ' śūnyatāyā bādhanam / 'samaṃ' iti sahetyarthaḥ / tatra kalaṅkanirdeśānāmā(ma)rthaḥ / ātmagrāhaḥ / sattvagrāhaḥ / jīvagrāhaḥ / pudgalagrāhaḥ / ucchedagrāhaḥ / śāśvatagrāhaḥ / nimittagrāhaḥ / hetugrāhaḥ / skandhagrāhaḥ / [dhātugrāhaḥ / āyatanagrāhaḥ /] traidhātuke adhyavasānam / traidhātuke ālayaḥ / buddhidṛṣṭiniśrayaḥ / dharmadṛṣṭiniśrayaḥ / saṅghadṛṣṭiniśrayaḥ / śīladṛṣṭiniśrayaḥ / śūnyā dharmā iti viṣāḍhaḥ / śanyatāvirodhaśceti / guṇānirdeśānāmarthaḥ / śūnyatāparipūrtiḥ / ānimittasākṣātkriyā / apraṇihitajñānam / [trimaṇḍalaviśuddhitā / karuṇā / mananā] / sarvadharmasamatādarśanam / bhūtanayaprativedhaḥ / anutpādakṣāntijñānam / ekanayanirdeśaḥ / sarvadharmāṇāṃ kalpanāsamuddhātaḥ / saṃjñādṛṣṭivivartaḥ / kleśavivartaḥ / śamathanidhyaptiḥ / vipaśyanākauśalyam / dātucittatā / anunayasyābhūmiḥ / yathecchakṣetragamanam / tatra cabuddhaparṣanmaṇḍe[svātmabhāva]darśanamiti // [23] [sarvasattvamanojñāna] mabhijñākrīḍanaṃ śubhā / buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe // 1-66 // [24] akṣajñānaṃ jinakṣetraśuddhirmāyopamā sthitiḥ / sañcintya ca bhavādānamidaṃ karmāṣṭadhoditam // 1-67 // iti / 'śubhā niṣpattiḥ' iti sambandhaḥ / pariśuddhetyarthaḥ / 'aṣṭādhā' iti vacanāt āṣṭaveva parikarmāṇyaṣṭamyām / tadyathā / sarvasattvacittānupraveśaḥ / abhijñācittā [nukriḍanam /] / buddhakṣetraniṣpādanam / buddhānāṃ sevā ca parīkṣaṇaṃ cetyekīkriyate / indriyaparāparajñānam / buddhakṣetrapariśodhanam / (rst_9) māyopamasya samādherabhīkṣṇaṃ samāpattiḥ sañcitya bhavo[pa]pattiśca / dvividhaṃ buddhakṣetram / ādau bhājanalokaḥ paścāt sattvaloka iti / [25] praṇidhānānyanantāni devādīnāṃ rutajñatā / nadīva pratibhānānāṃ garbhāvakrāntiruttamā // 1-68 // [26] kulajātyośca gotrasya parivārasya janmanaḥ / naiṣkramyabodhivṛkṣāṇāṃ guṇapūreśca saṃpadaḥ // 1-69 // aṣṭamānantaraṃ navamī / tasyāḥ parikarmāṇi dvādaśa / anantaṃ praṇidhānam / devādirutajñānam / paripūrṇaṃ pratibhānam / garbhāvakrāntisampat / kulasaṃpat / jātisaṃpat / gotrasaṃpat / parivārasaṃpat / janmasaṃpat / naiṣkramyasaṃpat / bodhivṛkṣasaṃpat / guṇapūrisampacca / [27] navabhūmīratikramya buddhabhūmau pratiṣṭhate / yena jñānena sā jñeyā daśamī bodhisattvabhūḥ // 1-70 // 'navabhūmīḥ' iti gotrādibhūmiḥ / tatra gotrabhūmiḥ nirvāṇagotrakāṇam / aṣṭamakabhūmiḥ śrotaāpattiphalapratipannakasya / darśanabhūmiḥ śrotaāpannasya / tanubhūmiḥ sakṛdāgaminaḥ / vītarāgabhūmiranāgāminaḥ / "kṛtaṃ karaṇīyaṃ" iti jñānāt kṛtāvī arhan / tasya bhūmiḥ kṛtāvibhūmiḥ / śrāvakabhūmiḥ śrāvakasya / saiva ṣaḍvidhā pratyekabuddhasya / bodhisattvabhūmiḥ bodhisattvasya / pūrvoktā navabhūmayaḥ / etā navabhūmīratikramya yena jñānena bodhisattvo buddhabhūmau pratiṣṭhito bhavati sā daśami bodhisattvabhūmiḥ / iti bhūmisambharaḥ / prati[pakṣa]madhikṛtya śāstram- [28] pratipakṣo 'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ / grāhyagrāhavikalpānāmaṣṭānāmupaśāntaye // 1-71 // 'abhyāso ' bhāvanā / grāhyo, grāhakaḥ / darśanamārge dvau grāhyavikalpau / vastumātrādhiṣṭhānaḥ pratipakṣadhiṣṭhānaśca / dvau grāhakavikalpau / pudgaladravyādhiṣṭhānaḥ pudgalaprajñaptyadhiṣṭhānaśca / [evaṃ bhāvanāmārge vikalpa]prahāṇāya aṣṭau pratipakṣāḥ / pratipakṣasambhāraḥ // tatra darśanamārge tathatādīnāṃ rūpādīnāṃ svapnādīnāṃ ca grāhyavastūnāmupalambho vikalpaḥ / taddharmatopalambhalakṣaṇo 'nupalambhaḥ pratipakṣaḥ / dānādīnāṃ buddhadharmaparyantānāṃ pratipakṣavastūnāmupalambho vikalpaḥ / anupalambhaḥ pratipakṣaḥ / a................anupalambhapratipakṣaḥ / nāmasaṃketavyavahārāderupalambho vikalpaḥ / anupalambhaḥ pratipakṣaḥ / bhāvanāmārge tu na sthitā nāsthitāḥ sarvadharmā asthānayogena / dharmadhātuyogenetyarthaḥ / iti grāhyavastūnāmanupalambhaḥ / dānādīnāṃ pratipakṣavastūnāmanupalambhaḥ / śrota āpanna.......pudgalaprajñaptyāśrayāṇāṃ śrotaāpattiphalādīnāmanupalambhaḥ / iti pratipakṣasaṃbhāraḥ / samāptā ca saṃbhārapratipattiḥ // niryāsyatītyetena niryāṇapratipattiḥ prastāvitā / tāmadhikṛtya śāstram- [29] uddeśe samatāyāṃ ca sattvārthe yatnavarjane / atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam // 1-72 // [30] sarvākārajñātāyāṃ ca niryāṇaṃ mārgagocaram / niryāṇapratipajjñeyā seyamaṣṭavidhātmikā // 1-73 // etadāha / evamukte ityādinā subhūtiravocaditi / kimavocata? mahāyānamityādi / yasmādanena sadevamānuṣāsuraṃ lokamabhibhūya bodhisattvo niryāsyati / tasmādidaṃ yānaṃ mahāyānamityucyate / abhibhūya niryāsyatīti samānakāle ktvāpratyayaḥ / saṃmīlya hasatītyādivat / kasmādasau sarvalokamabhibhavati? tadalabhyasya māhātmyasya lābhāt / kiṃ punastat? sattvarāśeragratāsaṃpādanam / sattvarāśimahattayā prahāṇamahattayā adhigamamahattayā ca mahat / itīdamuddeśaniryāṇam // ākāśamahattayā tanmahāyānamiti / tad yānaṃ mahaducyata iti sambandhaḥ / ākāśasamatayeti / kathaṃ samatā? yathākāśaṃ na digbhirbhidyate / avarṇasaṃsthānamapratighamanirdarśanamanantamamadhyanna hīyate na vardhate notpadyate na nirudhyate na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhatuparyāpannam / tathaiva mahāyānam / tasmādyathākāśasamatayā mahattadyānam / iti samatāniryāṇam / yathā ākāśe ityādi / ākāśa avakāśo 'ntarbhāvāt / mahāyāne avakāśaḥ / tena teṣāmarthakaraṇāt / lokadhātubhiḥ saṃkhyābhirdigbhiścāparicchinnatvāt / aprameyā asaṃkhyeyā aparimāṇāḥ / paryāyeṇeti prakāreṇa / kathaṃ ca tāvatāmavakāśaḥ yataḥ sattvāsattayā ākāśāsattā / ākāśāsattayā mahāyānāsattā / mahāyānāsattayā sarvadharmāsattā / iti hi sattvāścākāśaṃ ca mahāyānaṃ ca sarvadharmāścārūpiṇo 'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ / evamiyatā sattvānāṃ mahāyāne avakāśaḥ / iti sattvārthaniryāṇam // naivāsyetyādi / āgamaḥ āgamanam / nirgamaḥ nirgamanam / sthānaṃ gatinivṛttiḥ / trayaṃ mahāyānasya nāsti / acalā hi sarvadharmāḥ / yatasteṣāṃ prakṛtirna kvacidgacchati na kutaścidāgacchati na kvacittiṣṭhati / pariṣyandaścābhogaḥ / iti anābhoganiryāṇam / evamasyetyādi / evamityākāśasyaiva / asyeti mahāyānasya / pūrvānta ityatīto 'rthaḥ / aparānta ityanāgato 'rthaḥ / madhyaḥ pratyutpannaḥ / trayamapyetanmahāyānasya nopalabhyate / trayadhvasamaṃ tadyānaṃ tasmānmahāyānam / kathaṃ tryadhvasamam? yato 'tīto 'rthotītārthenā (na) śūnyaḥ / anāgato 'rtho 'nāgatārthenā(na) śūnyaḥ / anāgato 'rtho 'nāgatārthenā(na) śūnyaḥ / pratyutpannaḥ pratyutpannena / tryadhvasamatā tryadhvasamatayā / mahāyānaṃ mahāyānena / bodhisattvo bodhisattvena śūnyaḥ / na ca śūnyatā atītā va anāgatā vā pratyutpannā vā / na tasyāṃ saṃkleśa upalabhyate na vyavadānam / na saṃsāro na nirvāṇam / tasmāt trayadhvasamaṃ tadyānam / ityantābhāvādatyantaniryāṇam / atha khalu bhagavān ityādi / atra bhagavānāha / yānaśabdārthanirdeśe subhūteḥ sādhukāraṃ datvā atra śikṣitvetyādinā prāptiniryāṇaṃ praratauti / atra sarvajñateti sarvākārajñatā / atha khalvityādinā pūrṇasya praśnaḥ / prajñāpāramitādhikāre mahāyānasya pareṣāmaprastutatvāśaṅkānivṛttyarthaḥ / buddhānubhāvād bhagavan ityetatparyantena parihāraḥ / anulomaṃ nirdiśasi iti tvaṃ hi arvadharmān mahāyānaniḥsvabhāvān nirdiśasi / niḥsvabhāvatājñānaṃ ca teṣāṃ prajñāpāramitaiva / tasmādanulomaṃ nirdiśasīti bhāvaḥ / api tu khalu punarityādinā prakṛtameva prāptiniryāṇamadhikṛtya tasyāṃ pāptau dvādaśaviśeṣān dvādaśabhirvākyairāha / ata eva viśeṣadyotanārtho 'pituśabdaḥ / tatra api tu khalvityādi prathamam / tatkasyetyādi dvitīyam / rūpaṃ bodhisattva ityādi tṛtīyam / evaṃ bhagavannityādi caturtham / buddha (rst_12) ityādi pañcamam / yathā ātmetyādi ṣaṣṭham / evamabhāvasvabhāvāḥ sarvadharmā iti saptamam / katamattadityādyaṣṭamam / evameteṣāmityādi navamam / tatkimityādi daśamam / na cetyādyekādaśam / sa cetyādi dvādaśam / kalpiteṣu anabhiniveśābhyāsaniṣṭhāyāṃ tadabhiniveśajanmanaḥ parantatrasya sarvathā nivṛttau sarvākarajñatā bodhisattvena prāpyata iti samudāyārthaḥ / avayavārthastūcyate / uktaṃ bhagavatā "atra mahāyāne śikṣitvā atītānāgatapratyutpannā bodhisattva mahāsattvāḥ sarvākārajñatāmanuprāptā anuprāpsyanti anuprāpnuvanti ceti / tatra na pūrvānta upalabhyate nāparānto na madhyaḥ / tato na sattvā na sarvadharmā na bodhisattvaḥ" iti / sattvāśca sarvadharmāśca bodhisattvaśca pūrvāntāparāntamadhyāni ca sarvametadadvaidhīkāram / tasmātpūrvāntādiṣu bodhisattvo nopaitīti prathamasyārthaḥ / tatkasya hetoriti / tatpūrvāntādīnāmasattvaṃ kutaḥ? hetumāha / rūpāparyantatayetyādi / rūpādaya ākāśa(śa)samāḥ / rūpādiśūnyatāmupādāya / ata ete 'paryantāḥ / pūrvāntāparāntamadhyarahitāḥ / evaṃ bodhisattva iti dvitīyasyarthaḥ // rūpādikaṃ bodhisattva iti nopaiti nāvagacchati / yasmāt idamapi na vidyate nopalabhyate rūpādi śūnyatāmupādāya / na hi śūnyatāyā rūpādikamasti nāpi bodhisattva iti tṛtīyasyārthaḥ // evamiti pratibhāsamānena rūpeṇa / bodhisattvadharmamiti / bodhisattvākhyarūpādi / sarveṇeti skandhadhātvādivargabhedena / sarveṇa sarvamiti sarvayathā bhavati pūrṇāvayavatvād vargāṇām / punaḥ sarvamiti teṣu vargeṣvekaikam / sarvaṃ sarvatheti svena svena itaretaraiśca sarvairanupalabhamānaḥ / taiḥ śūnyatvāt / sarvajñatāmapīti sarvākārabhūtāmapi / so 'ham ityādi / taṃ dharmamiti bodhisattvākhyam / prakaraṇādgamyate prajñāpāramitāmapi sarvākārajñatāmapīti / dharmamiti bodhisattvākhyam / dharmeṇeti prajñāpāramitākhyena / dharme iti sarvākārajñatākhye prāptasya / avavadiṣyāmi prāptaye / naiva kaścitkenacitkvacidityarthaḥ / evameva vādābhāva anuṣṭhānābhāvānna kascinna kenacinna kvacitprāpnotīti caturthasyārthaḥ // buddha iti buddhatvaṃ sarvākārajñatetyarthaḥ / nāmadheyamātramiti / arthaśūnyaṃ nāma / tathāhi nārthasya svabhāvo nāma prāksaṅketārthamātradarśanāt / (rst_13) nāpi nāmnaḥ svabhāvoārthaḥ / aviditārthasya nāmnaḥ kevalasyaiva pratīteḥ / asatyepi cārthe śabdaprayogāt / nirarthakaṃ nāma / ata eva tacca nāmadheyamanabhinivṛttaṃ nāmadheyatvenāsiddham / ato 'nabhinivṛttena bodhisattvanāmnā anabhinirvṛttaṃ sarvākārajñatā nāma na prāpyata iti pañcamasyārthaḥ / evaṃ tāvatpañcabhirvākyairdharmanairātmyamukhena nāmadheyamukhena ca kalpitasya prāptiḥ pratiṣiddhā / pugalanairātmyamukhenāpi tatpratiṣedhāya ṣaṣṭhaṃ coktam / yathā ātmā ātmeti ca bhagavannucyate ātyantatayā ca bhagavannanabhinirvṛtta ātmeti / atyantatayetyekāntena / anabhinirvṛtta ityasadbhūtaḥ / yathālakṣaṇamasattvāt / yathāśabdāt prakaraṇācca gamyate tatha sarvadharmā bodhisattvaśceti // paratantrasvabhāvamadhikṛtya saptamaṃ coktam / evamabhāvasvabhāvāḥ sarvadharmaḥ iti / kutaḥ etat? yato mahatyorbhagavatyordvādaśabhirebhirvākyairuddeśaḥ subhūtinā kṛte tata eṣāṃ dvādaśānāmabhidhānakāraṇapraśneṣu śariputreṇa kṛteṣu thavirasubhūtiḥ kāraṇāni krameṇa bruvāṇaḥ saptamasthānakena kāraṇena 'abhāvasvabhāvāḥ sarvadharmā iti' praśnamanudyābhāvasvabhāvatāyāṃ kāraṇamuktvā 'anena paryāyeṇa, śāriputra, abhāvasvabhāvāḥ sarvadharmāḥ' ityupasaṃhāraṃ kṛtavān / tata eṣa pāṭhaḥ pratīyate / subhūteḥ praśnānuvādakāraṇākhyānatadupasaṃhārā iha jñāpakā na tūddeśaḥ / uddeśe 'pi saptamavākyasya prāyeṇa pāṭhabhraṃsā(śā)t / yataḥ saptamavākye trayo viplavāḥ kālena jātāḥ / uttareṇa granthena sahaikavākyatā prathamo viplavaḥ / ekavākyatārthe prathamāṃ vibhaktimapanīya ṣaṣṭhivibhaktiḥ kṛteti dvitīyo viplavaḥ / abhāvasvabhāvatāṃ cāpanīya asvabhāvata paṭhiteti tṛtīyo viplavaḥ / arthaṃ brūmaḥ / evamiti paratantreṇa svabhāvena abhāvasvabhāva eṣāmiti abhāvasvabhāvāḥ sarvadharmāḥ / yadāha / nāsti samyogikaḥ svabhāvaḥ pratītyasamutpannatvāditi / kāraṇasaṃnidhiḥ saṃyogastasmin satyeva bhavatīti saṃyogikaḥ / saṃyogiko yaḥ svabhāvaḥ so 'bhāvaḥ kāraṇaviyoge satyabhāvāt / api ca / yaḥ pratītyasamutpannaḥ so 'nityatvāt paścādabhāvaḥ / na ca vidyamānasya paścādabhāvo ghaṭate virodhāt / tasmādekakṣaṇa eva yo bhāvaḥ sa ekakṣaṇāntareṣvabhāvaḥ / tasmādabhāva eṣāṃ svabhāvaḥ / kiṃ ca, yadanityaṃ tat duḥkhaṃ duḥkhaṃ ca prahātavyam / tato 'pyabhāvasvabhāva eṣām / tasmātparatantreṇāpi svabhāvena bodhisattvo na prāpnotīti saptamasyārthaḥ // nanviyamabhāvasvabhāvatā kalpitasyāpi rūpādeḥ prāpnoti / yataḥ kulālāda ghaṭaḥ kuvindātpaṭa utpadyamāno dṛśyate / ata āha / katamattadityādi / katamattatkalpitam / rūpādi yat a[na]bhinirdhūttam / naiva kiñcit sarvaṃ kalpitamasaṃskṛtamityarthaḥ / ata eva nirdeśavākye subhūtinā yuktiruktā- asaṃskṛtāḥ sarvadharmāḥ saṃskarturabhāvāditi / kulālakuvindāderapi kalpitasyāsatvādityarthaḥ / tasmātkalpitasyotpādanirodhādipratiṣedho 'ṣṭamasyārthaḥ / asyāṃ tu bhagavatyāṃ grāhyatāpi kalpitasya pratiṣiddhā / bālagrāhyatvāt tasya / aṣṭamādūrdhvaṃ trīṇī vākyāni pariniṣpannaṃ svabhāvamadhikṛtya evamityādi / evamiti kalpitena svabhāvena eteṣāmiti paratnatrarūpāṇāṃ yā asvabhāvatā śūnyatā sānabhinirvṛttiriti / sa pariniṣpannasvabhāva ityarthaḥ / yadyevaṃ tadā dharmatāyā dharmādavyatirekād bhrāntikṣaye śūnyatāpi kṣīyeta / atha śūnyatā śāśvatī tadā tadavyatirekād bhrāntikṣaye śūnyatāpi kṣīyeta / atha śūnyatā śāśvatī tadā tadavyatirekād bhrāntirapi śāsva(śva)tī bhavedityata āha / yā cetyādi / yatpariniṣpannaṃ rūpaṃ na te bhrāntisvabhāvāḥ paratantrā dharmā ityarthaḥ / tadevaṃ śūnyatāyāḥ paratantrādavyatirekapratiṣedho navamasyārthaḥ // tatkimityādi / avyatireke niṣiddhe vyatirekaḥ syāt / tatkimiti tadā katham / anabhinirvṛttimiti śūnyatāmātraṃ bodhisattvam / anabhinirvṛttyāmiti śūnyatāmātraṃ prajñāpāramitāyāmavavadiṣyāmi / na kathaṃcit / nahi jāta śakyo 'vavaditum / nāpi jāto 'rthaḥ prajñāpāramiteti vyatirekapratiṣedho daśamasyārthaḥ / nanu paratantrarūpaṃ bhrāntireva / nirvṛttāyāṃ ca bhrāntau prāptistadā ka āśrayaḥ śūnyatāyāḥ? atha nirāśrayā na tarhi kasyacit dharmatā / ko vā tasyāḥ śaśaviṣāṇādviśeṣa? śaśaviṣāṇakalpasya ca bodhisattvasya kutaḥ prāptirityāha / na cetyādi / sarvadharmā iti jñeyāḥ skandhādayaḥ / buddhadharmā iti prāptavyā daśabalavaiśāradyādayaḥ / bodhisattvadharmā iti pūrvalabdhā guṇāḥ / yo vā bodhāya carediti bodhisattvaḥ / sarva ete prāptikāle 'nabhinrivṛtito 'nyatreti śūnyatāvyatirekeṇa nopalabhyante / suviśuddhajñānāvyatirekiṇī sarvaśūnyataiva tadānīṃ khyātītyarthaḥ / idamapyanena sūcitam / ya eṣa buddhabodhisattvapṛthagjanāvasthānagāmitvāddharmadhātuvadeva śāsva(śva)taprakāśastasyāsau dharmatā / yāvatparatantrastāvatparatantradharmatā ucyate / parato buddhadharmatā / svābhāvikaśca kāyo buddhānāmucyata ityamekadaśasyārthaḥ / dvādaśaṃ vyaktam / sa cedityata ārabhya tatkasya hetorityataḥ prāk / atra cittaṃ nāvalīyata ityādibhiḥ pañcabhiḥ padaiḥ śamathasya pañcākārā ucyante / na bhagnapṛṣṭhī bhavatīti / ekapadena catvāra ākārāḥ / śamayati vyupaśamayati ekotīkaroti cittaṃ samādadhātīti / eṣāmabhāve samādhaye cittasya paścābhdaṅgaprasaṅgāt / atastaireva caturbhiḥ pṛṣṭhabhaṅgapratiṣedhāt na bhagnapṛṣṭhībhavati mānasam / evaṃ ṣaḍbhiḥ padairnavākāraḥ śamatha uktaḥ / bhūtapratyavekṣaṇālokaḥ udyotaḥ / udyotāt trāsastadakaraṇam / akaraṇe[na] pratiṣedhakaraṇāt / tato nottasyatītyekena padena vipaśyanā / na santrasyati na santrāsamāpadyata iti padadvayena yuganaddho mārgaḥ / tathā hi na saṃtrasyatīti na samādhestrasyati tadatyāgāditi śamathāṅgaḥ / saṃprajñānāt trāsaḥ saṃtrāsaḥ / tannāpadyata iti vipaśyanāṅgaḥ / carati prajñāpāramitāyāmiti uddeśaḥ / śeṣeṇa nirdeśaḥ / bhāvayatīti śamathena / upaparīkṣata iti vipaśyanayā / upanidhyāyatītyupanirīkṣamāṇo nipuṇaṃ dhyāyati yuganaddhena mārgeṇeti / dvādaśasyārthaḥ / asyopapattaye trayodaśaṃ coktam / tatkasya hetorityata ārabhya prāk sarvākārajñatāniryāṇā(ṇā)t / tatkasya hetoriti praśnaḥ / uttaraṃ yasminhītyādi / imān dharmāniti sarvadharmān prajñāpāramitāyāṃ saṃmukhībhūtāyām / rūpaṃ kalpitaṃ yāvadvijñānaṃ yāvadbuddhadharmān nopaitīti nopalabhate, tadapratibhāsāt / nopagacchati na vikalpayati nirvikalpatvāt prajñāpāramitāyaḥ / iti svabhāvavikalpau pratiṣiddhau / viśeṣavikalpau pratiṣeddhumāhaḥ / na rūpāderutpādanirodhau / pūrvvamutpanno rūpādiridānīṃ niruddha iti na paśyati / kalpitasya hi yathālakṣaṇamasatvādutpādanirodhau na staḥ / tasmādubhau na paśyati / nanu paratantrasyānivṛttau duṣpariharaḥ kalpitasya pratibhāsaḥ / tatkutastannopeti? atha ṣaḍbhirvākyaiḥ kalpiteṣvanabhiniveśābhyāsāttadabhiniveśajanmanaḥ paratantrasya tadānīṃ nirvṛtiriṣyate / apūrvasyānutpadātpūrvasya ca svarasena vyayāt / tau tarhyanutpādavyayau tasya svabhāvau abhāvasvabhāvāḥ sarvadharmā iti paratantraṃ svabhāvamadhikṛtya vacanāt / sarvametaccetasi nidhāya pṛcchati tatkasya hetoriti / uttaraṃ tathā hityādi / yau hi rūpāderanutpādavyayau tau tasyābhāvau / abhāvau ca na bhāvau virodhāt / yatpunaruktamabhāvasvabhāvāḥ paratantrā iti / abhāvadvayavyabhicārastatra svabhāvārtho na punastādātmyaṃ virodhāt / evamabhedaṃ pratiṣidhya bhedapratiṣedhāyāha / ityanutpādavyayau ca rūpādiśca advayametad advaidhīkāramiti / nanu tadānīṃ rūpāderabhāvādadvayībhāvo na yukta ityata (rst_16) āha / yatpunarityādi / naṭra paratantraṃ rūpādi gṛhyate / kiṃ tarhi? yadadvayamutpādavyayavirahāt pariniṣpannamityarthaḥ / pariniṣpanno hi svabhāvo dharmāṇāṃ kalpitābhāvalakṣaṇaḥ / anutpādavyayāvapi dharmāṇāmabhāvalakṣaṇau / tata ekarasatvādeṣāṃ trayāṇāmadvayībhāva iti bhāvaḥ / iti prāptiniryāṇam // sarvākārajñātāniryāṇamidānīṃ vaktavyam / tatrādau catvāro dharmā upaparīkṣaṇīyāḥ / katamo bodhisattvaḥ katamā sarvākārajñatā katamā prajñāpāramitā katamā upaparīkṣaṇeti / tatra bodhireva sattvastenocyate bodhisattvaḥ / tayā bodhyā yatsarvadharmāṇāṃ sarvākārajñānaṃ nirabhiniveśaṃ sā tatra sarvākārajñatā / āratā āramitā / grasitaskabhitādivacchāndasa ihāgamaḥ / vikalpādyaḥ (dye)pāntīti pāḥ / vikalpapratipakṣā dharmāḥ / tebhyo 'pyāratā viratā yā prajñā seha prajñāpāramitā / yatsarvadharmānnityasukhātmaśāntaśūnyanimittapraṇihitaviviktānāṃ pratyekaṃ tadviparītānāṃ ca ṣoḍaṣānāmārāṇāṃ pratiṣedhena vyupaparīkṣate / tadatropaparīkṣaṇaṃ mahatyorbhagavatyoruktam / tatrordhvamadharamupaparīkṣaṇaṃ tayoruktam / tadevāsyāṃ darśayitumāha / evaṃ bhagavannityataḥ prabhṛti atha khalvāyuṣmān ityataḥ prāk / arthaḥ pūrvavat / atha khalvāyuṣmānityadi / tena hīti yenādvayasyaiṣā gaṇānā kṛtā / advayaśca dharmadhātuḥ / tena kāraṇena bodhisattvopyanutpādaḥ / utpādavirahāddharmadhāturityarthaḥ / paratantrastu svabhāvo neha gaṇyate / tasya paramārthatvāt / paramārthasya nehādhikārāt / kotra doṣa iti cedāha / yadi cet ityādi / duṣkarasya karmaṇaścārikā caraṇam / tāṃ kiṃ kasmāccarati? prayogavīryeṇa / āsṭāṃ prayogavīryam / yāni duḥkhāni karacaraṇaśiraḥ śarīradānāni satvānāṃ kṛtaśaḥ sattvānāmarthāya tāni vā pratyanubhavituṃ kasmādutsaheta / saṃnāhavīryeṇāpi tadā duṣkaracārikāṃ na carenna vādyavaset / tathā hi kāraṇaparatantratvenāparamārthatvāt / aparamārthasya cānabhyasanīyatvāt / viśeṣato duṣkarasyeti codyam / evamukta ityādinā subhūteḥpariṣkārāḥ / tatrānabhyupagamena prathamo nāhamityādinā / yo hi duṣkaracārikāmicchati tasya sā na syādityaniṣṭāpādanaṃ doṣaḥ syāt / na hīti / kuto necchasīti cet / duṣkarasaṃjñayā duṣkaraṃ carato vipratisāriṇaḥ samyaksambodhervyāvṛttiprasaṅgāt / nāpītyādinā dvitīyaḥ parihāraḥ / na bhavatīti na niṣpadyata ityarthaḥ / api tu ityādinā tṛtīyaḥ / (rst_17) punaraparamityādinā caturthaḥ / yathā ātmetyādi / sarvaduḥkhāni sarvasāśravāḥ pañcaskandhāḥ / tebhyaḥ sarvebhyaḥ parimocayitavyāḥ / sarveṇeti dhātugatiyonyādibhedena / sarveṇa sarvamiti sarva yathā bhavati tisṛbhirduḥkhātābhiḥ / sarvatheti sarvavyavasāyaiḥ sarvamiti niravaśeṣaṃ mocayitavyāḥ / duḥkhaskandhāditi duḥkharāśeḥ / cittapradoṣaḥ pratighaḥ / yathā ātmā na vidyate sarveṇeti ātmasattvajīvapoṣapuruṣādibhedena / sarveṇa sarva yathā bhavati dṛśyādṛśyabhedāt / sarvatheti skandhadhātvādibhyo bhedena / abhedena ca / kathamabhedena sarvaṃ yathā bhavati? prativargaṃ samastebhyo vyastebhyaśca yathā ātmā tathā sarvadharmā na vidyante / sarveṇeti skandhadhātvādivargabhedena sarveṇa sarva yathā bhavati / vargāṇāṃ paripūrṇāvayavatvāt / punaḥsarva yathā bhavati prativarga te sarva ityarthaḥ / sarvatheti / sarveṣu prabhedeṣu ātmani pareṣu ca samastavyasteṣvityarthaḥ / tadevaṃ duṣkaracārikācaraṇā bhāvaprasaṅga(ṅgāḥ) catvāra uktāḥ / caturthena parihāreṇaitadapi sūcitam / duṣkaracārikāyā apyanutpāda eva tattvaṃ tadeva tattvaṃ paśyatā sā caritavyā yatāsau śaktā ca bhavenmahāphalā ca / anutpāde sarvaduḥkhānāmapratibhāsanāt tattvadarśanācca / sarvākārasarvadharmavikalpaprabiṣedhāya hetuḥ sthaviro yadapyāyuṣmān ityetadārabhya sannihitādevamuktaḥśabdāt prāk / atra sarvajñatāpīti sarvākārajñatāpi buddhopītyarthaḥ / tataḥ prāptivikalpapratiṣedhārthamāha / evamukta ityata ārabhya atyaṃtaṃ pratibhātīti yāvat / sarvajñateti sarvākārajñatā anuprāptaiva bhavatītyādita eva sarveṣāṃ dharmadhātumātratvāt dharmadhātośca prakṛtyaiva sarvathā viśuddhatvāditi bhāvaḥ / evamukta ityādinā subhūteruttaram / anutpannasya dharmasyeti bodhisattvākhyasya dharmadhātoḥ / prāptimiti prāptatvaṃ / nāhamicchāmi nāpyabhisamayamiti nāpi prāptābhisamayam / yadihīccheyaṃ tadānutpādamicchato me prāptiḥ prasajyeta / naiva tvicchāmīti na yuktaḥ prāptiprasaṅgaḥ / yuktimapyāha nāpītyādinā / sarva eva dharmo 'nutpāda ityasmin pakṣe hyeṣaḥ prasaṅgaḥ / tatra anutpannena bodhisattvena anutpannā sarvākārajñatā nāpi prāpyate / ayuktatvāditi bhāvaḥ / ubhayoraṇā[nā]dimattvena prāptyayogāt / āheti śāriputra āha / kiṃ punarityādi / yastūbhayoranutpannatve prāptirayuktā / tatkimanyatarotpattau yuktetyarthaḥ / āheti subhūtiranyatarotpattipakṣaṃ vimocayitumāha kiṃ punarityādi / evakāro bhinnakramatvādantaṃ netavyaḥ / anutpanno dharmaḥ (rst_18) paścādutpanno vā syāt paścādanutpanna eva vā / tatra dvītīyavikalpe kathamanyatarotpatiḥ? ādye tu vikalpe dharmadhātorutpattivirodha iti bhāvaḥ / tasmādubhayoranutpādāt sādhūktaṃ nāpyanutpannena dharmeṇānutpannā prāptiḥ prāpyata iti yuktaḥ prāptivikalpapratiṣedhaḥ / tasmātsarvadharmāṇāṃ paramārtho dharmadhātuḥ / sa ca prakṛtiprabhāsvaratvādanādinidhanatvācca na prāpyate nāpi prāpnoti, kevalaṃ draṣṭavyaḥ / yattasya darśanaṃ saiva kalpitānāṃ sarvadharmāṇāmanupalabdhiḥ / saiva niratiśayā prajñāpāramitā / tayā parikalpitadharmābhiniveśakṣayāttadabhiniveśahetukāḥ sarvāvaraṇasaṃgrāhiṇaḥ sarvābhūtaparikalpāḥ paratantrākhyāḥ kriyante / pūrveṣāṃ svarasanirodhāt / kāraṇābhāvena pareṣāmanutpādāt / tataḥ prakṛtiprabhāsvaropi bodhisattvākhyo dharmadhāturāgantukairāvaraṇamalairmalinīkṛtaḥ / tena teṣāṃ kṣaye sati tatra kṣayalakṣaṇā viśuddhirapūrvatvāt prāpyate / tadyathā prakṛtyā viśuddhamākāśamāgantukaistuhinarajastamo 'bhradhūmādibhirāvaraṇairmalinīkriyate / paścāttadapāye [kṣaya?]lakṣaṇā viśuddhistena prāpyate / sarvavibhramanivṛttau ca suviśuddhasarvadharmadharmatājñānalakṣaṇā sarvākārajñatā yāpūrvatvāvdodhisattvena labhyate / saiva tasyā viśuddherātmabhūtāyāḥ saṃvedanāprāptyabhisamayaḥ saṃpadyata iti siddhāntaḥ / tatredānīmāgantukāvaraṇaviśuddhiḥ sthavirābhyāṃ vaktavyā / tāṃ śāriputra ārabhate / āheti śāriputra āha / kiṃ punarityādi / utpadyata ityutpādaḥ / para[ta]ntraḥ svabhāvaḥ / kiṃ punaḥ paścādanutpādaḥ? kāraṇābhāvādanutpatterityeka pakṣaḥ / utāho 'nutpādaḥ? sarvākārajñatā teṣāṃ dharmaḥ / pūrvamanutpannatvādyaḥ paścādutpadyata iti dvitīyapakṣaḥ / tatrādye pakṣe anutpannāyāḥ sarvākārajñatāyāḥ kutaḥ prāptiḥ? dvitīyapakṣe sarvākārajñatāyāḥ kāraṇaṃ vaktavyam / abhūtaparikalpaśca śāśvato bhavet kṣayābhāvāditi bhāvaḥ / subhūtirāheti parihāramāha / utpāda utpattiḥ dharmaḥ sarvākārajñatāyāḥ / anutpādo 'nutpattiḥ dharmo 'bhūtaparikalpasyeti ya eṣa bhedaḥ / nāsau pratibhāti jalpituṃ na rocate vaktum / sarvadharmaśūnyatālambane cittasantāne yaiva sarvabhrāntīnāṃ nivṛttiḥ saiva sarvākārajñatāyā utpattiḥ / ato 'syā na kāraṇaṃ vaktavyam / nāpyabhūtaparikalpaḥ śāśvato bhavatīti bhāvaḥ / śāriputra āheti / jalpavikalpapratiṣedhāyāha / anutpādopītyādi / anutpādaḥ pramāna(ṇā)siddhatvātpratibhātyeva rocata eva vaktum / kuto na pratibhātīti kāṅkṣā praśnaḥ / āheti subhūtiruttaramāha / anutpāda evetyādi / jalpa iti mānasaḥ śabdaḥ / pratibhātīti jalpābhidheyaṃ vastu / pratibhānamiti sajalpā buddhiḥ / trayametadanutpāda eva sarvākārajñatāyāṃ dharmatāśarīreṇaiva (rst_19) sarvadharmāṇāṃ tasyāṃ pratibhāsāditi bhāvaḥ / evameva atyantaṃ pratibhātītyupasaṃhāraḥ / iti sarvākārajñatāniryāṇam // evamukta ityādinā śāriputraḥ prakṛtameva subhūtervacanaṃ praśaṃsanmārganiryāṇaprastāvanāṃ karoti / sthāpayitavyo niḥsaṃśayaṃ gaṇayitavyaḥ / yato yata eveti yatra yatraiva sthāne niḥsarati uttarati na calati na bhraśyati na vi[ro]dhayati na vyākulayati / evamukta iti / evaṃ prastāvanāyāṃ kṛtāyāṃ etad iti mārganiryāṇe / aniśritā anabhiniviṣṭā dharmā yaistathoktāḥ / na vyativartanta iti na bhrasya(śya)nti / evamukta iti sarvadharmāniśritatāyāmuktayām / atreti anantaroktā sarvadharmāniśritā cāsau paramatvātpāramitā ca / katameti ṣaṇṇāṃ pāramitānāṃ madhye katamā / sārvayānikī yānatrayasādhāraṇī / yaścaiṣā prajñāpāramitaiva / na taharyasyetyata āha / sarvadharmetyādi sugamam / iti hīti yata evaṃ tasmāt / avalīnatvaṃ viṣādaḥ kāṃkṣāyitatvaṃ saṃśayālutā / dandhāyitatvamapratipattiḥ / anyathātvaṃ parāṅmukhībhāvaḥ manasikāreṇeti nirvikalpena manasā / kathamāyuṣmannityādi vikalpakaṃ manasikāraṃ matvā śāriputrasyāyaṃ praśno manasikāreṇa viharantīti yāvat / tata ūrdhvaṃ evamukta ityādinā subhūteḥ sādhukārapūrvakaṃ vacanam / tatra vistareṇa codyakaraṇāt sādhukāraḥ / api tvityādinā parihāraḥ / artha eveti / asmadiṣṭameva / icchālakṣaṇatvādarthasya / bhūtapadābhidhāneneti vikalpamanasikārasya viparyayo bhūtapadaṃ bhūtaṃ vastu / tasyābhidhānena savistareṇa / aniṣṭāpādanaṃ hi / codyam / neṣṭābhidhānamityupālambhaḥ / yuktitaśceyamicchati darśayituṃ svayameva pṛcchati / tatkasyetyādi / tabhdū tapadaṃ kutaḥ? sattva ātmā sa iha dṛṣṭāntaḥ / manasikāro vikalpaḥ / sa dārṣṭāntikaḥ / asvabhāvatādirvaiditavyeti sādhāraṇaṃ hetukaṃ netavyaḥ / tatra asvabhāvatā svalakṣaṇaśūnyatā / lakṣaṇamanayorgrāhakatvam / ataśca yathā ātmano 'svabhāvatā tathā manasikārasyāpi / grāhakatvāyogāditi hetuḥ / śeṣeṣu asvabhāvatvāditi hetuḥ / sabhdāvo bhāvatvaṃ tadviraho 'sadbhāvatā / viviktatā abhāvatā acintyatā tadīyacintāyāṃ nirviṣayatvāt / anabhisaṃbodhanatā samyagjñānāviṣayata / ayathābhūtārthatvena mithyāvastutvenā bhisaṃbodhanaṃ saṃyagjñānamasyeti ayathābhutārthābhisaṃbodhanatā / aneneti (rst_20) yathoktena / evaṃrūpeṇeti bhūtārthapratyavekṣakeṇa / vihāreṇeti śamatharūpeṇa / itiśabdaḥ parivartaparisamāptyarthaḥ // sarvākārajñatāyāṃ caryā caraṇam / cittotpādādayo daśārthāḥ / taddyotakaḥ parivartastatparivartaḥ // [āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ] sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ prathamaḥ parivartaḥ // 2. śakraparivarto nāma dvitīyaḥ / uktā sarvākārajñatā / itaḥ prabhṛti mārgajñatā vaktavyā / tasyāmekādaśavastūni / yataḥ śāstram- [31] dhyāmīkaraṇatādīni śiṣyakhaṅgapathau ca yau / mahānuśaṃso dṛṅmārga ehikāmutrikairguṇaiḥ // 1-7 // [32] kāritramadhimuktiśca stutastobhitaśaṃsitaḥ(tāḥ) / pāriṇāme 'numode ca manaskārāvanuttamau // 1-8 // [33] nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ / vijñānāṃ bodhisatvānāmiti mārgajñatoditā // 1-9 // 'dhyāmīkaraṇatādi' śrāvakamārgaḥ / 'mahānuśaṃso ' bodhisattvasya darśanamārgaḥ / bhāvanāmārgasya 'kāritram' / 'adhimukti'manaskāraḥ / 'stutastobhitasaṃ(śaṃ)sitāḥ' / 'pariṇāmanā'manaskāraḥ / 'anumodanā'manaskāraḥ / 'abhinirhāraḥ' / 'atyantaśuddhiśce 'ti / ekādaśavastūni 'mārgajñatā' sā ca 'bodhisattvānāṃ' ityarthaḥ / tatrodau dhyāmīkaraṇatādīni yataḥ śāstram- [34] dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati / viṣayo niyato vyāptiḥ svabhāvastasya karma ca // 2-1 // asyāṃ 'yogyatāṃ' cittotpādaḥ dvitīyo (prathamo)'rthaḥ / 'tāṃ prati' tadartham / 'dhyāmīkaraṇatā' mandacchāyīkaraṇaṃ 'devānām' / 'bhābhiḥ' iti bhagavataḥ prakṛtiprabhayā sā dvitīyo 'rthaḥ / 'viṣayo niyataḥ' iti / tasyā eva viṣayapratiniyamastṛtīyo 'rthaḥ / viṣaya'vyāpti'ścaturthaḥ / 'svabhāvaḥ' pañcamaḥ / 'kāritraṃ' ṣaṣṭhaḥ / yadyamī ṣaḍarthāḥ kathametadekaṃ vastu? iha mārgajñatāyā mūlaṃ cittotpādaḥ / tada(d) rahitānāṃ tasyāmayogyatvāt / ata evāsau yogyatocyate / tata evāsau pradhānam / śeṣastasyāḥ paricchedaḥ / pradhānena ca vyapadeśādekavastūcyate / tatra dhyāmīkaraṇatāmadhikṛtyāha / tena khalu punarityādi / tena samayeneti tasmin kāle / vivakṣātaḥ kārakāṇi bhavantīti karaṇatvam / khalu śabdo vākyālaṅkāre / punaḥ śabdo viśeṣārthaḥ / abhisamayabhedo viśeṣaḥ / sannipatitaḥ samāgamāt / sanniṣaṇṇo niṣadanāt / trayastriṃśānāṃ kāyo nikāyaḥ / tasmin bhavā iti ṭhal / catvāro mahārājā vaiśravaṇadhṛtarāṣṭravirūḍhakavirūpākṣā caturādiṣu dikṣu / teṣāṃ kāyaḥ / tasmin bhavāḥ / eṣa eva trisāhasro lokadhātuḥ sahā / tasyāḥ patiḥ / brahmaṇaḥ kāyastasmin bhavāḥ / iha tūttarapadavṛddhiḥ / caturthasya dhyānasyāśrayaṃ ca śuddhāvāsāḥ / avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśceti / kutaḥ śuddhāvāsāḥ? āryāṇāmeva teṣūtpādāt / teṣāṃ pañcānāṃ nikāyānāṃ pañcaiva sahastrāṇi / etāvanta eta rūpiṇo devanikāyā yathodhvamutkṛṣṭāḥ prabhāprabhāvādibhiḥ / yopītyādi / tepi sanniṣaṇṇāḥ / yopi teṣāṃ avabhāsaḥ sopyabhibhūto dhyāmīkṛto 'bhūt / samakālameveti yopisopi śabdārthaḥ / yogyatā hi cittotpādastadartha dhyāmīkaraṇam / sarvābhibhūrbhagavāniti viditvā tabhdāve spṛhotpādanāt / avabhāsaḥ prabhā / svakarmaṇo vipaktirvipākaḥ / tasmājjātaḥ sahajo nābhisaṃskārika ityarthaḥ / kena kāraṇenābhibhūtaḥ? buddhādhiṣṭhānena buddhasannidhānena / kena kartrā? buddhatejasā buddhasya bhagavataḥ prakṛtiprabhayā / nanu tepi mahānubhāvāḥ kasmānna praticakrurityata āha buddhānubhāveneti / buddhānubhāvena sarvānubhāvaḥ pratihanyataḥ iti bhāvaḥ / dhyāmīkaraṇatā // atha khalvityādi / antikāditi sakāśāt / prajñāpāramitāmiti bodhisatvānāṃ mahāsatvānāmityanena sambandhaḥ / mārgajñatāmityarthaḥ / (rst_22) upadiśyata iti upadeśaḥ / tasyā evārthasyāvagamāya vādo 'vavādaḥ tadanubandhāya śāsanī tatsahitā seti samāsaḥ / sthātavyaṃ śrutamayyā prajñayā / śikṣitavyaṃ cintāmayyā / yogamāpattavyaṃ bhāvanāmayyā / ānubhāvādayaḥ prabhāvaparyāyāḥ / tadānubhavenetyuddeśaḥ / itarābhyāṃ nirdeśaḥ / tejaseti pratibhānaśakte rodhāya / kena prabhāvena? adhiṣṭhāneneti prabodhakena / iyatā granthena yogyatāyāḥ prastāvanāṃ kṛtāyāṃ tāmāha / yairityādinā utpāditavyāntena iti yogyatā // yetvityādi / hīnamārgalabhyaṃ nirvāṇaṃ samyaktvam tasmin niyamaḥ samyaktvaniyāmaḥ / taṃ avakrāntāḥ prāptāḥ / baddhasīmāno baddhasetavaḥ / tadyathā śrotaāpannasaptaktabhdavaparamaḥ / dvitrijanmā kulaṃkulaḥ / anuttarā (ra)samyaksaṃbodhinimittaṃ yat punaḥ punaḥ saṃsaraṇaṃ tasmai cittamutpādāyatumabhavyāḥ / iti śamaikayānaiḥ śrāvakairuttamabodheḥ kadācidapyakāmanādyogyatāyā viṣayapratiniyamaḥ // api tvityādi utpādayerannityetadantena vyāptiḥ / śrāvakairapi bodhipariṇatikaiḥ samyaksambodhau cittasyotpādanāt / te hi svāṃ bodhimadhigamyāpi buddhabodhisattvānāṃ lokottarāṃ vibhūtiṃ dṛṣṭvā vañcitamivātmānaṃ manyamānāstathāgatairadhiṣṭhitāstadvodhau cittamutpādyācalyabhūmikabodhisattvavannirmitābhirupapattibhirbodhicaryāṃ caritvā parāṃ bodhimadhigacchantīti vyāptiḥ // nāhaṃ kuśalamūlasyāntarāyaṃ karomīti / svabhāvaḥ kuśalarāśiḥ / sarvakuśaladharmasaṃgrāhakatvāccittotpādasyeti kuśalapakṣatvaṃ yogyatāyāḥ svabhāvaḥ / viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyā iti kāritram / viśiṣṭebhya iti bodhicittasaṃgṛhītebhyaḥ / hetau pañcamā / viśiṣṭatamā dharmā iti mahāyānasaṃgṛhītāḥ phalahetubhūtāḥ / adhyālambitavyā iti prāptavyāḥ / tasmānnāntarāyaṃ karomīti śabdārthaḥ / iti dvividhamahāyānaprāpaṇaṃ bodhicittasya kāritram // tadevaṃ kecidvodhicittotpādanārthamutsāhitāḥ purvamutpāditabodhicittāstu saṃpraharṣitāḥ / evamutpāditabodhicittvatvādubhayepi te bodhisattvā (rst_23) mahāsattvāḥ santo mārgajñatāyāmutsāhitāḥ / ata āha / atha khalvityādi / sādhustvamiti mahataḥ parārthasya karaṇāt / bhagavataḥ kṛtajñairit / yathā pūrvaṃ jinaputrasya bhagavatastacchrāvakairbahukṛtaṃ tathāsmābhirbhagavataḥ śrāvakairbhagavatputrāṇāṃ bodhisattvānāṃ bahukartavyamiti kṛtajñatārthaḥ / tatkasya hetoriti / tatkṛtajñatvaṃ kena prakāreṇa? pūrvakā eva paurvakāḥ / brahma nirvāṇaṃ tasmai caraṇaṃ brahmacaryam / taccaraṇaṃ bodhāyeti bodhaye / bodhicaryāṃ caratīti yāvat / yairiti vibhaktipratirūpako nipāto yathārthaḥ avodita iti samprasāraṇam / vada vyaktāyāṃ vācityasya yajāditvāt / avavadita iti kvacitpāṭhaḥ / tatra vada sthairya ityayaṃ dhāturanekārthatvāt / anuparigrahītavyā ityavavaditavyāḥ / anuparivārayitavyā iti anuśāsitavyāḥ / uttarayoḥ padayoḥ saṃśabdaḥ samyagarthaḥ / asmābhirapīti śrāvakairapi / ātmasa [jā]tīyeṣvapyātmavyavahārāt / sādhu cetyavahitaśrotratayā / suṣṭhu cetyavahitamanaskatayā / manasikurviti cintābhāvanābhyām / prajñāpāramitāyāṃ sthātavyamiti mārgajñatāyāṃ veditavyam / tatrādau śrāvakamārgaḥ / tatra darśanamārgamadhikṛtyāha / śūnyatāyāmityādi / aviparītatvāccatvāri satyāni / āryāṇāṃ satyatvena pratibhānti na bālānāṃ tasmāttānyevāryasatyāni / duḥkha samudayo nirodho mārgaśca / tatra duḥkhaṃ saṃsāriṇaḥ skandhāḥ / duḥkhahetuḥ samadayaḥ / duḥkhakṣayo nirodhaḥ / tatprāpakaṃ jñānaṃ mārgaḥ / eṣāṃ caturṇāmāryasatyānāṃ ya ākārāsteṣāṃ śūnyatāyāṃ tiṣṭhatā śūnyatāṃ paśyatā prajñāpāramitāyāmiti śrāvakīye darśanamārge sthātavyaṃ samāhitena cetasā / śūnyatādarśanaṃ cānupalambha eva / tataḥ śāstram- [35] caturṇāmāryasatyānāṃ ākārānupalambhataḥ / śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye // 2-2 // śrāvakapiṭake ca satyanāṃ ṣoḍaśākārāḥ paṭhayante / duḥkhamanityato duḥkhato 'nātmataḥ śūnyataśca parijñeyam / samadayo hetutaḥ samudayataḥ prabhavataḥ pratyayataśca / nirodho nirodhataḥ śāntataḥ praṇītato niḥśa(sa)raṇataśca / mārgo mārgato nyāyataḥ pratipattito niryāṇikataśceti // amī neha gṛhyante / ye tu mahatyorbhagavatyoḥ paṭhitāsta iha gṛhyante / pratyāsatteḥ śrāvakabodheśca lāghaveneti (rst_24) prāpaṇāt / tatra duḥkhaṃ caturbhirākārairmanasikaroti pūrvavat / anityato duḥkhato 'nātmataḥ śāntataśca yathākramamudayavyayayogitvāt pratikūlatvāt ātmavilakṣaṇatvāt / ātmaśūnyatvācca / ātmaśūnyo hi śāntaḥ / tadyathā kuṇapaḥ / samudayamekādaśabhirākāraiḥ / tatra caturbhirākāraiḥ prahāṇārhattvajñāpanārtham / rogato gaṇḍataḥ śalyato 'ghataśca duḥkhahetutvāddaḥkhotkarṣahetutvāduruddharatvāt / aihikāmatrikaduḥkhahetutvena pāpasādharmyācca / punaścaturbhiḥ śa(sa)kya(tya)tvaparijñāpanārtham / parataḥ pralobhadharmataścalataḥ prabhaḍgurataśca / ātmā hi hātumaśakto 'yaṃ tu paraḥ / pratikṣaṇavināśitvāt / pralopadharmā ca / arhabhdirunmūlitatvāt / calaśca prakṛtena mārgeṇa bhaṅgitvāt prabhaṅguraśca / ātaptakāritārtha punastribhiḥ / bhayata upadravata upasargataśca / aśanipātādivabhdayahetutvāt / bhūtarākṣasādisādharmyāt durbhikṣaparacakrādisādharmyācceti / pratilomaḥ pratītyasamutpādo avidyānirodhāt saṃskāranirodha ityata ārabhya evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti yāvat / tatra niruddhirnirodha iti nirodhasatyam / nirudhyate 'neneti nirodho mārgasatyaṃ saptabhirākāraiḥ / anātmataḥ śāntato viviktataḥ śūnyata ānimittataḥ apraṇihitato 'nabhisaṃskārataśca / ātmā hi yogino duḥkhātmanaḥ skandhāḥ / ato duḥkhābhāvādanātmā kleśopaśamācchāntaḥ / duḥkhakleśāvaśucī tayorūpaśamādviviktaḥ / śūcirityarthaḥ / ātmātmīyavirahācchūnyaḥ / sarvasaṃskṛtanimittābhāvādānimittaḥ / traidhātuke praṇidhānaṃ praṇihitam / tat kṣayādapraṇihitaḥ / āyatyāṃ karmābhisaṃskārābhāvādanabhisaṃskāraḥ / mārgasatyamapyebhireva saptabhirākāraiḥ / nirodhaprāpako hi mārgaḥ / tato 'nātmaśāntaviviktādiprāpakatvānmārgopyanātmā śānto viviktaḥ śūnya ānimitto 'praṇihito 'nabhisaṃskāraśca / evamekonatriṃśadākāra iha śrāvakamārga āsu tabdodhiprāpaṇāt / sa caiṣāmākārāṇāmanupalambhena mārgajñatāyāṃ praviśati / tena hītyādi / yena hīnamārgaṃ bhāvayato bodhisattvasyānupāyakuśalasya hīnabodhau pāta āśaṃkyate / tena hi kāraṇenāsyāṃ mārgajñatāyāṃ mahāsannāho mahadupāyakauśalam / sannaddhena taddharmitena bhavitavyamātmarakṣārtham / tatrāyaṃ mahān sannāho yaduta sarvākārajñatāpratisaṃyuktairmanasikārairbhāvanā karttavyā / vyutthitena ca sarvaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyam / taccānupalambhayogeneti / iti śrāvakāṇāṃ darśanamārgaḥ // ita ūrdhvaṃ nirodhabhāgīyāni / na rūpe sthātavyamityetadārabhyānena manasikāreṇeti yāvat / tatra na buddhatve sthātavyamityetadante ūṣmā / tata ūrdhva iti hi buddhatvamiti na sthātavyamityetadantena mūrdhā / tato vijñānaṃ śūnyamupalabhyate vetyetadantena kṣānti / śeṣāṇyagradharmaḥ / tatra rūpādiṣvasthānama [na] bhiniveśa ūṣmā / rūpādīnāmidantayā svalakṣaṇānupalambho mūrdhā / rūpādīnāṃ dvayānupalambhaḥ kṣāntiḥ / śūnyaṃ ityanupalambha upalabhyata iti upalambhaḥ / tasmāt śūnyamupalabhyatevetyapi dvayam / śrotaāpattiphalādīnāṃ viśeṣeṣvasthānamagradharmaḥ / tasmādasyāṃ bhagavatyāmanyathaiva śāstrapāṭha unneyaḥ- asthānamūṣmā rūpādau mūrdhā taditi hīti yat / kṣāntirna nityaṃ nānityaṃ rūpādītyasthitidvaye // phala (laṃ) puṃsāmihāryāṇāṃ viśeṣeṣvasthitistu yā / saivāgradharmo vijñeya āryaśrāvakavartmani // atra na cakṣuḥ saṃsparśe sthātavyamiti / indriyaviṣayavijñānasannipāte sati yaḥ sukhādivedanotpattyanukūlasyendriyavikārasya paricchedakaḥ sādṛśyamātreṇa sa sukhādivedanājanakaḥcaitasikaḥ sparśa ityucyate / indriyavikāraṃ sādṛśyena spṛśatīti kṛtvā / ata indriyabhedāccakṣuḥsaṃsparśo yāvanmanaḥsaṃsparśaḥ / ukta cābhidharme "trikasannipāte idriyavikāraparicchedaḥ sparśaḥ vedanotpattisanniśrayadānakarmakaḥ" iti / śubhaṃ śuci aśubhamaśuci / asaṃskṛtaprabhāvitaṃ kleśāvidyākṣayasyāsaṃskṛtatvāt / imaṃ lokamitikāmadhātum / tatraiveti akāmini loke / ihaivetyasminneva janmani / anupadhiśeṣa iti upadhayaḥ skandhāḥ / ta eva śeṣāḥ sopadhiṣeśe tadviparyayādanupadhiśeṣaḥ / buddhaparinirvāṇeti / saṃsāranirvāṇayorapratiṣṭhitena / yathākramaṃ sarveṣāṃ kleśikadharmaparikṣayāt, anāśravāṇāṃ ca dharmāṇāmanantānāṃ jagadarthāya yāvadākāśamavasthānāt / na ca tato vyutthita iti prāptāparihāṇitaḥ / na sthito nāsthita ityapratiṣṭhitamānasattvādavyutthānācca / na viṣṭhito naviṣṭhita iti pravāhayogena pūrvavat / śeṣaṃ subodhamityagradharmaḥ / ityuktāni śrāvakamārganirvedhabhāgīyāni // buddhānubhāvāt khaṅgamārgaprastāvanāya keṣāñciddevaputrāṇāṃ vitarko 'bhūt tamāha / atha khalu tatretyādinā / keṣāñciditi ye śrāvakamārgamapi subhūtinā deśyamānaṃ gaṃbhīraṃ menire / kathaṃ yakṣāṇām? tairuccāraṇāt / kathaṃ yakṣarutādīni? tabhdāṣātvāt / tatra rutānītyuddeśaḥ / śeṣeṇa nirdeśaḥ / mantritāni vākyāni / pravyāhṛtāni vākyasamūhāḥ / bhāṣate padavākyaiḥ / pravyāharati vākyasamūhaiḥ / deśayatītyavavadatī / upadiśatītyanuśāsti / atha khalvāyuṣmānityādi / idamitilabdhāvasaratvāduddiṣṭaṃ khaṅgajñānam parāmṛṣati / na vijñāyate na vijñāyata iti dvirvacanamavadhāraṇārtham / parato na vijñāyate eva caramabhavakhaṅgaiḥkhaṅgajñānam / paropadeśasya teṣu vaiyarthyāt / yataḥ svayaṃbhūtvena teṣāṃ svayameva tatsaṃmukhībhavatīti paropadeśavaiyarthyam // tathāhīti / īdṛśyeva hi dharmatā dharmāṇām / kīdṛśītyāha nātretyādi / atreti skandhadhātvāyatanādau / na kiñciditi na kaściddharmaḥ sūcyata iti deśyate / śrūyate śrotrā niḥśvabhāvatvātsarvadharmāṇām / tadyathā nirmitabuddhena nirmitānāṃ pariṣadāṃ dharma deśyamāne na kiñciddeśyate na kaściddeśayitā na kaścicchroteti / atha khalu tesāmityādi / uttānamagambhīraharṣādvivecanam / itītyevamasmābhirvitarkite / anāryāṇāmagocaratvena dūrāt / niṣprapañcatvena sūkṣmāt / dukhagāhatvena gambhīrācchrāva (ka) mārgā dūrataraṃ sūkṣmataraṃ gambhīrataraṃ jñānam / praviśati cetasā / deśayati granthataḥ / bhāṣate arthataḥ / tathā hi nātretyādinā / iti jñānagambhīratā / ataḥ śāstram- [36] paropadeśavaiyarthyaṃ svayaṃbodhātsvayaṃbhuvām / gambhīratā ca jñānasya khaṅgānāmabhidhīyate // 2-6 // atha khalvāyuṣmāniti / nemāṃkṣāntimanāgamyeti / tathāhi nātretyādinoktam / grāhyābhāvajñānaṃ nāprāpya prāpyaivetyarthaḥ / ataśca śrāvakairapi tajjñānaṃ tathāgatairapyupādeyaṃ sutarāṃ khaṅgairadhigantavyāmiti bhāvaḥ / iti khaṅgānāṃ grāhyavikalpaprahāṇam // atha khalu punarapītyādi / mantrādibalena pratibhāsamāno mithyāpuruṣo māyā / ṛddhisandarśito nirmitaḥ / tābhyāṃ sadṛśāḥ / māyopamāste sattvā na māyeti / mithyātvameva māyātvaṃ manyante / subhūtistu manyate mithyāviśeṣo māyā ca svapnaṃ ca tābhyāṃ sādṛśyaṃ mithyātvameva / tasmānmāyā ca sattvāścetyadvayaṃ mithyātvena nirviśeṣatvāditi / tadevaṃ māyāpuruṣavat puruṣadravyāṇāmasattvamuktam / sarvadharmā apīti / puruṣadharmā api sarve māyopamāḥ / asati puruṣadravye taddharmāṇāmapyabhāvāt / atha khalvāyuṣmān śāriputra ityādi nāsyā āyuṣmanta ityādinā na kaścitpratyeṣako bhaviṣyatyetadantena sthavirasubhūtirdhārmaśravaṇikavat pratyeṣakānāmapyabhāvamāha / pratīkṣantīti pratyeṣakāḥ / teṣāmabhāvaḥ pratyeṣakapuruṣadravyābhāvāt / sūcyata ityasphuṭaṃ bhāṣyate / paridīpyata iti sphuṭam / prajñapyata iti vaktṛśrotṛbhirvyavahriyate / tasmātsarvathā na santi puruṣadravyāṇi / kevalamadhyātmikeṣu ca skandhādiṣu puruṣaprajñaptiḥ / tataḥ puruṣaprajñaptyāśraye skandhādau grāhaka grāhameṣāmastīti khaṅgānāṃ grāhakavikalpāprahāṇam / atha khalu śakrasyetyādinā na tat puṣpamityetadantena khaṅgānāṃ gotramucyate / atra dharmaparyāyo dharmaprabhedaḥ / khaṅgamārgaḥ / yannuśabdo / vākyālaṅkāre / subhūtimiti / dharmabhāṇakapūjayā dharmapūjanāt / etaditivakṣyamānaṃ(ṇaṃ) vitarkitaṃ abhūt / śakramanu śakraṃ prati vyāharaṇāyeti vitarkaṃ viditvā bhāṣaṇāya / imānīti prakṛtāni / puṣpāṇītyamalatvena puṣpasādharmyāt khaḍgamārgasaṃgṛhītāni kuśalāni / deveṣu pracarantīti avacaranti na dṛṣṭāni, anāśravatvena dhātupatitatvābhāvāditi bhāvaḥ / abhyavakīrṇānīti pariṣadi nirmitapuṣpaiḥ sūcitāni / nirmitāni yathādarśanamasattvāt / kuta ityāha / naitānītyādi / manomayānītyupasaṃhāraḥ / manonirji(rmi) tānītyarthaḥ / śakrastu manomayatvamapi niṣeddhumāha / anirjātānīti / yathā hi grāhyatvādvṛkṣādayo na santīti na tebhyo nirjātāni tāni / tathā manopi nāsti grāhakatvāditi tatopyanirjātāni subhūtirāha / yatkauśikānirjātaṃ na tatpuṣpamiti yattayornityābhisambandhānna tatpuṣpaṃ na sa khaḍmārgaḥ syādityarthaḥ / evaṃ manyate / nirviśeṣaṃ jātaṃ nirjātam / ataḥ sajātīyaṃ kāryamāśritam / kāraṇamāśrayaḥ / khaḍgamārgaśca khaḍgāśritaḥ / na ca khaḍgasya saṃskṛto dharmo mārgasyāśrayo yujyate sāsravasya vijātīyatvāt / anāsravasyāpi saṃskṛtasyādimatvādādita eva nirāśrayasyānutpattiprasaṅgāt / tasmādanāsravatvena sajātīyaḥ khaḍgasya dharmadhātureva khaḍmārgasyāśraya ādhāraḥ pratiṣṭhāgotramiti khaḍgamārgasyādhāraḥ // ataḥ śāstram- [37] grāhyārthakalpanāhānāt grāhakasyāprahāṇataḥ / ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ // 2-8 // atha khaḍgānāṃ kathaṃ parārthakriyāṃ? icchāmātreṇa tatsiddheḥ / kathaṃ tebhyaḥ śravaṇam? sūśrūṣāmātreṇa / yataḥ śāstram- [38] suśrūṣā yatra yatrārthe yasya yasya yathā yathā / sa so 'rthaḥ khyātyaśabdopi tasya tasya tathā tathā // 'yasya yasya' vineyasya / 'yatra yatrārthe ' iti nirvedhabhāgīyeṣvāryamārge vā / 'yathā yathā' iti yena yenākāreṇa / atha khalu śakretyādi / dvitīyād atha khalu śakraśabdāt prāk nirvedhabhāgīyāni vaktavyāni / tatra buddhadharmeṣu śikṣata ityetadantena ūṣmā / nāmapadaiḥ prajñaptiḥ vyavahāraḥ / tān nirdiśati / na ca virodhayati tāṃ cottānīkaroti / tāmeva copadiśati / tathā hi prajñaptimātraṃ rūpaṃ prajñaptimātrameva dharmatetyupadiśati ityūṣmā / yo 'prameyeṣvityādinā na parihāṇāyetyetadantena mūrdhā / kathaṃ na śikṣate, anupalambhāditi / iti mūrdhā / yo na rūpasya vivṛddhaya ityādinā atha khalvāyuṣmānityataḥ prāk kṣāntiḥ / atra rūpāderaparigrahayuktirmahatyorbhagavatyoruktā 'adhyātmaśūnyatāṃ yāvadabhāvasvabhāvaśūnyatāmupādāya' iti / iti kṣāntiḥ / atha khalvāyuṣmānityādinā atha khalu śakra ityataḥ prāgagradharmaḥ / evaṃ ceti buddhisthaṃ hetuḥ parāmṛśati / mahatyorbhagavatyorya uktaḥ tathā hi "na sa rūpasyotpādaṃ paśyati na nirodhaṃ nodgrahaṃ notsargaṃ na saṃkleśaṃ nāvadānaṃ na cayaṃ nāpacayaṃ no hānirna vṛddhim" ityagradharmāḥ / ataḥ śāstram- [39] prajñapteravirodhena dharmatāsūcanākṛtiḥ / ūṣmagaṃ mūrdhagaṃ rūpādyahānādiprabhāvitam // 2-9 // [40] adhyātmaśūnyatādyābhī rūpāderaparigrahāt / kṣāntī rūpādyanutpādādyākārairagradharmatā // 2-10 // ityuktaḥ pratyekabuddhamārgaḥ // bodhisattvasya mārgo vaktavyaḥ / tamadhikṛtya śāstram- [41] kṣāntijñānakṣaṇaiḥ satyaṃ satyaṃ prati caturvidhaiḥ / mārgajñatāyāṃ dṛṅmārgaḥ sānusaṃ (śaṃ) soyamucyate // 2-11 // iti saṃkṣepeṇa sūtrārthaḥ / dve kṣāntī dve ca jñāne pratisatyam / duḥkhe dharmajñānakṣāntirduḥkhe dharmajñānam / duḥkhe anvayajñānakṣāntirduḥkhe anvayajñānam / evaṃ samudayanirodhe mārge ca / ebhiḥ pratisatyaṃ caturvidhaiḥ kṣaṇairbodhisattvasya darśanamārgajñatāyāmucyate sahānusaṃ(śaṃ)syaiḥ / eṣāṃ tu kṣaṇānāṃ viśeṣalakṣaṇamadhikṛtya śāstre pañca ślokāḥ- [42] ādhārādheyatābhāvāttathatābuddhayormithaḥ / paryāyeṇānanujñānaṃ mahattā sāpramāṇatā // 2-12 // [43] parimāṇāttathatābhāvo rūpāderavadhāraṇam / tasyāṃ sthitasya buddhatve 'nugrahātyāgatādayaḥ // 2-13 // [44] maitryādi śūnyatāvyāptirbuddhatvasya parigrahaḥ / sarvasya vyavadānasya sarvādhivyādhiśātanam // 2-14 // [45] nirvāṇagrāhasā (śā)ntatvaṃ buddhebhyo rakṣaṇādikam / apramāṇi (aprāṇi) vadhamārabhya sarvākārajñatā naye // 2-15 // [46] svayaṃ sthitasya satvānāṃ sthāpanaṃ pariṇāmanam / dānādīnāṃ ca sambodhāviti mārgajñatākṣaṇāḥ // 2-16 // mārgajñatāyāṃ bodhisattvasya darśanamārgakṣaṇā ityarthaḥ / imāṃ tu bhagavatīmadhikṛtyādyaṃ pādatrayamanyathā kartavyam / tatrādyaḥ kṣaṇaḥ pādadvayena- rūpādito dhīrnānanyā na cānyā paramārthataḥ / dhīḥ prajñāpāramitā sā rūpādibhyo nābhinnā lakṣaṇabhedāt / na ca bhinnā paramārthataḥ / tathā hi / yā prajñāpāramitā yadrūpādi yā rūpāditathatā yā ca gaveṣaṇā sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanāpratighā ekalakṣaṇā yadutālakṣaṇāḥ, na saṃyuktā na visaṃyuktā iti / nābhinnāḥ na bhinnāḥ kalpitā nāmatvāt / bhedābhedayośca bhāvadharmatvāt / ata eva rūpaskandhābhāvādarūpiṇaḥ / cakṣurvijñānābhāvādanidarśanāḥ / svadeśe parasyotpatteravibandhanādapratighāḥ / bhedapratibhāsānāmastaṅgamādekalakṣaṇāḥ / yadutālakṣaṇā iti tathatāmātralakṣaṇāḥ / ata ādyasya kṣaṇasya prastāvanā / atha khalu śakra ityādinā tatkasya hetorityataḥ prāk / tata urdhvamādyakṣaṇa evamukta ityataḥ prāk / iti duḥkhe dharmajñānakṣāntiḥ / caturṇāṃ kṣaṇānāṃ viśeṣalakṣaṇaṃ śāstreṇa- [43a] tasyā [:] catuṣṭayaṃ yattu mahattā sāpramāṇatā / parimāṇāntatābhāvau rūpādeḥ saha apramāṇatayā 'sā'pramāṇatā' / 'mahattā' apramāṇatā cetyarthaḥ / anta evāntatā / parimāṇaścāntatā / ca tayorabhāvau aparimāṇatā / anantatā cetyarthaḥ / 'tasyāḥ' iti prajñāpāramitāyāstanmahattādi 'catuṣṭayaṃ yat rūpādeḥ' iti sambandhaḥ / rūpādermahattvādinā tadālambanāyāḥ prajñāpāramitāyā mahattvādi / mahāpāramitā / apramāṇapāramitā / aparimāṇapāramitā / anantapāramitā cetyarthaḥ / etacca mahāpāramitāvijñānaṃ nirabhiniveśaṃ draṣṭavyam / evaṃ mahāpāramiteti kauśika nābhiniviśata ityādeḥ sūtrapāṭhāt / ata evamukte śakreṇa teṣāmuddeśaḥ / sthavira ityādikaḥ subhūtinā saślādhānuvādaḥ / tataḥ subhūtinaiva nirdeśaḥ tatkasyetyādi / tatra rūpādīnāṃ mahattā- amuṣmin kāle bhāvo 'muṣminnabhāvaḥ- ityevaṃ kālato 'paricchedāt tadālambanatvāttasya mahattvam / iti duḥkhe dharmajñānam // ākāso(śo)pamena tathatāśarīreṇa pramāṇato 'paricchedādapramāṇateti / duḥkhe 'nvayajñānakṣāntiḥ // saṃkhyayā aparicchedādaparimāṇateti duḥkhe 'nvayajñānam // deśato 'paricchedādanantatā ārambaṇanantatayā ca / ārambaṇaṃ sarvadharmā na ca teṣāmantato(tā)'sti gaṇanātikrāntatvāt / api ca sarvadharmā anantā asattvena teṣāmutpādavināśāntayorabhāvāt / sattvā apyālambanamubhayanairātmyajñāne / te cānantāḥ / śakra āha / tatkathamanantā iti / subhūtirāha / na gaṇanā ayogena gaṇanābahutvena veti / na gaṇanātikrāntatvena / nāpyanantākhyayā saṃkhyayetyarthaḥ / kathaṃ tarhīti tarhi śabdo 'kṣamāyām / na dharmādhivacanamiti dharma ātmadravyaṃ na tasyādhivacanaṃ tasyābhāvāt / dharmatvena svārthābhidhānāt nādharmādhivacanam / prakṣiptamiti sūtraiḥ prayuktam / kutaḥ? yata āgaṃtukaṃ sati vicāre calatvāt / yato 'vastukaṃ ātmadravyābhāvāt / ātmasambandhādapyātmeti kiñciducyate / tadapi nāstyātmano 'tyantamasattvādityanātmīyam / athavā ātmaprajñaptiviṣayaḥ skandhādirātmīyastasyāpyabhāvādanātmīyam / athavā nāma saṃjñā tasyātmīyaḥ saṃjñī / tadabhāvādanātmīyam / ārambaṇaṃ viṣayastadabhāvāt ānārambaṇam / atreti śāstṛśāsane / (rst_31) etaccāptavacanādapi nairātmyasiddhiṃ darśayitumāha / kā satvānantateti / gaṇanāti krāntatvena na kācitpramāṇasiddhepi nairātmyeāptavacanādapi nātmasiddhiriti darśayitumāha / sacetyādi / svareṇeti vacanena / anantasya lokasya vijñaptirarthajñāpano ghoṣaḥ śabdo 'syeti tathoktena / tathāpyatimāṃsalatvāt gambhīro nirghoṣastūryanirghoṣavadvicitraḥ śabdosyeti tathoktena / avitiṣṭhamāna iti aviśrāmyena / api nviti kinnu / ādiśuddhatvamādita evāsattvapariśuddhatvaṃ sarvatrāsattvam / anenāpi paryāyeṇa prakāreṇa / anantapāramiteyam / katamenetyata āha / evaṃ sattvānantayeti / satvānāmutpādanirodhāntavirahāt sattvānantatayeti / evaṃ cetyevameva / na gaṇānatikrāntatveneti samudaye dharmajñānakṣāntiḥ // avadhāraṇam // tasyāṃ sthitasya buddhatve, 'tasyāṃ' prajñāpāramitāyāṃ sthitāyāṃ yad 'buddhatve 'vadhāraṇaṃ' buddha eva sa dṛṣṭavya iti sa ṣaṣṭhaḥ kṣaṇaḥ / tasya prastāvanā / atha khalu sendrakā ityādinā / indra śakraḥ / brahmā sahāpatiḥ / prajāpatayaścatvāro lokapālāḥ / viśiṣṭa dharmaśravaṇapraharṣādaprayatnajaṃ vacanaṃ udānaṃ tat udānayanti sma / udīratavantaḥ / aho ityāścarye / dharma iti deśanādharmaḥ / punaḥ dharma iti dharmaprakāśito darśanamārgaḥ / tasyaiva dharmasya dharmatā prakṛtistathā gatotpādanam / ata evāhuḥ ya ityādi / prādurbhāva utpādo 'nāśravalakṣaṇaḥ sūcyate / tadvacanātkilādau pratīteḥ / tataḥ kramena(ṇa) sphuṭena sphuṭataraṃ sphuṭatamaṃ ca pratīteḥ / deśyate prakāśyate prabhāvyate ca / tathāgatamityādinā tameva ṣaṣṭhaṃ kṣaṇamāhuḥ / adyāgreṇeti / adya prabhṛti dhārayiṣyāmaḥ / avirahito prāptāparihāṇāt / vihariṣyati saṃmukhībhāvāt / tathāgataṃ tu svayamavadhārayiṣyāma iti yaduktaṃ tattathāgatatve niyatamaviśeṣalābhāt / tallābhe ca vyākaraṇam / tata āha yadāhamityādi / alpavayo hi śrotriyo māṇavaka ityucyate / tasyāmantraṇaṃmāṇavaka, bhaviṣyasi buddho bhagavān svayamabhisaṃbodhāt / buddhiratiśayenāsyāstīti buddhaḥ / tādṛśaṃ pratyekabuddhopīti / tadvayavacchedārthaṃ bhagavad grahaṇam / ṣaḍivadhena bhagārthena tasya yogāt / bhagavān bodhisattvopi / tadvayavacchedārthaṃ buddhagrahaṇaṃ tasyānabhisambodhāt / yathā dharmāstathaiva gadanāt tathāgataḥ / gadeḥ pacādyac / nairuktastakāraḥ / arayaḥ kleśāstān hatavāniti arhan / samyagaviparītaṃ samastaṃ buddhamaneneti samyaksaṃbuddhaḥ / etena (rst_32) śāstṛtvasaṃpaduktā / na hyavaktā viparītavaktā vā śāstā bhavati / viparītavacanaṃ ca kleśavaśādajñānādvā bhavet / taccobhayamasya nāsti yathākramamarhatvāt samyaksambuddhatvācc / saṃsāriṇaḥ kathamī[dṛśī] śaktiriti cedāha sugata iti / gataḥ punarbhavāt muktaḥ / suśabdaḥ prasa (śa)stāpunarāvṛttiniḥśeṣārthaḥ, surūpavat sunaṣṭajvaravat supūrṇaghaṭavacca / bāhyaśaikṣāśaikṣāṇāṃ vyavacchedāya yathākramam / tatra lokottareṇa mārgeṇa gatatvāt praśastaṃ gataḥ / naivaṃ bāhyāḥ / sāvadhikatvena tanmokṣasyāmokṣatvāt / "punarāvṛttirityuktau janmadoṣasamubhdavau /" tau ca śaikṣāṇām / aśaikṣastu bhagavāṃstasmādapunarāvṛttyā gataḥ / śeṣamakleśanirjvaraṃ / "kāyavākbuddhivaiguṇyaṃ mārgākṣapaṭutāpi vā /" tadaśaikṣāṇāmapi hīnayānarhatāṃ yathāsambhavamasti / na tu bhagavataḥ / tato niḥśeṣagamanāt sugataḥ / kathamekaḥ suśabdastrīnarthānāha? tantreṇa nyāyena / tadyathā śveto dhāvati / alambumāṇāṃ yāteti / śvetaḥ śuklaḥ śvā itaḥ śvetaḥ / alambumā nāma grāmaḥ / tasya yātā gantā bumā api grāmaḥ / tasyālaṅganteti / kathaṃ sugataḥ? yato vidyācaraṇasampannaḥ / vidyā adhiprajñaṃ śikṣā, adhiśīlamadhicittaṃ ca / śikṣācaraṇaṃ vidyā puraścaraṇatvāttayoḥ / ato vidyayā cakṣuṣeva paśyan / itarābhyāṃ caraṇābhyāmiva tathā gamanāt sugataḥ / tadanena padadvayena śāstṛtvasampado heturūktaḥ / lokaviditi lokasya vinayanakālākālādiparijñānāllokavit / puruṣā eva damyā damanīyā vineyatvāt / teṣāṃ sārathiḥ samyagvinetā / tasya sadṛśaḥ sārathirastyeva / tadanyaḥ sugatastatodhikastu / nāstīti anuttaraḥ puruṣadamyasārathiḥ / anena padadvayena śāstṛtvasampado heturuktaḥ / athāsya karmaṇo viṣayaḥ / kiṃ durgatiṃ gatā api? netyāha / śāstā devānāṃ ca manuṣyāṇāṃ ceti / iti samudaye dharmajñānam // atha khalu ta ityādinā saptamaṃ kṣaṇamāhuḥ / āścaryamāhārikārthe / paramāścaryamanuparigrāhikāthe / yāvacchabdaḥ paryantārthaḥ / dānapāramitāyā śīlapāramitāyā yāvat sarvajñatāyāḥ sarvākārajñatāyā ityarthaḥ / āhāriketyākarṣikā / anuparigrāhiketyanuśabdo 'nvayārthaḥ / anvayo yuktirnyāyaḥ / aparigrahonutsargayogaḥ / aparigrahānutsargayogayoḥ sāhityam / anvayena parigrāhikā yathā na parigṛṇhāti na cotsṛjati tathā parigrāhiketyarthaḥ / atra śāstram- anugrahātyāgatādayaḥ // iti / ādānamādiparigrahaḥ / anugraho 'vikalpanam / ayamaparigrahārthaḥ / atyāga eva atyāgatā / ayamanutsargārthaḥ / bodhisattvāḥ parigṛṇhanti / bhagavatī tān parigrāhayatīti samudaye 'nvayajñānakṣāntiḥ // śakreṇa prastāvakatvādupalakṣitaḥ parivartaḥ śakraparivartaḥ // āryāṣṭasāhastrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ dvitīyaḥ parivartaḥ // 3. aprameyaguṇadhāraṇapāramitāstūpasatkāro nāma tṛtīyaḥ / 'maitryādi' iti śāstram / maitrī karuṇāmuditopekṣāścatvāryapramāṇāni maitryādi / tadātmakaṃ darśanamaṣṭamaḥ kṣaṇa ityarthaḥ / taddeśanā nidānam / atha khalu bhagavānityādinā āmantrayate smetyetadantena saṃgītikāra āha / sākṣīkaraṇamaṣṭame kṣaṇe hīnayānapatanapratipakṣagauravātiśayotpādanāya / tameva kṣaṇam / bhagavānāha / yo hītyādinā prajñāpāramitāmiti prakaraṇāddarśanakṣaṇaḥ / prajñā saiva pāraṃgateti pāramitā / kasya pāram? hīnayānapatanabhūmeḥ / kā cāsau? yā catur(rṇāṃ) apramāṇātmakaṃ darśanam / tathāhi tatprāpto bodhisattvaḥ sarvasattveṣvātmasamatādarśī tānaśaraṇān hitvā nātmanaḥ kevalasya hitamīhate yena hīnayāne nipatet / tasmānmaitryādirūpaṃ darśanamatra prajñāpāramitā / saiva cāṣṭamaḥ kṣaṇaḥ / tāṃ yaḥ kaścid grahīṣyati yāvat paryavāpsyati sākṣātkaraṇāt / pravartayiṣyatīti parebhyaḥ prakāśitāyāstasyāstairudgrahaṇāt / yāvatpravartanāt / na tasyetyādiranuśaṃstaḥ (saḥ) pravartayiṣyatīti yāvat / iti samudaye anvayajñānam / 'śūnyatāvyāptiḥ' iti śāstram / ṣoḍaśānāṃ śūnyatānāṃ darśanena yā vyāptiḥ sarvāsāṃ darśanaṃ sa navamaḥ kṣaṇaḥ ityarthaḥ / tamāha / na ca khalvityādinā / (rst_34) ihāpi darśanakṣaṇaḥ prajñāpāraṃgateti pāramitā / kasya pāram? śūnyatānāṃ ṣoḍaśānāmapi / tāsāṃ darśanāt / atrānuśaṃsaḥ / ādvitīyādatha / khalu śabdāt / acchannaḥ pradeśo avakāśaḥ / nipannaḥ śayitaḥ / bhaviṣyati prabandhena pravakṣyati / rakṣāvaraṇasahitā guptiḥ / tatra śastrādinā rakṣā rakṣaniyogādāvaraṇam / svayamupasaṃkramya tasyādhiṣṭhānāt guptiḥ / athavā śarīrasya sarvasukhopasaṃharaṇaṃ rakṣā / bāhyopakramanivāraṇamāvaraṇam / ādhyātmikarogādinivāraṇaṃ guptiḥ / teṣāṃ saṃvidhānaṃ samyak prayogo vā vā manasā vā / iti nirodhe dharmajñānakṣāntiḥ // 'buddhatvasya parigrahaḥ' iti / buddhasya bhāvo buddhatvam / yena buddho bhavati tasya parigrahalakṣaṇaḥ prabhāsvarasamādhidhāraṇāsampat / abuddhakeṣu ca buddhakṣetreṣu buddharūpasyātmanaḥ saṃdarśanam / tamāha / atha khalu śakra ityādinā / imāṃ prajñāpāramitāmitiṃ darśanakṣaṇam / imān guṇāniti lakṣaṇasampadādīn / iyata ityabhyunnatān / dṛṣṭadhārmikāniti dṛṣṭo dharmaḥ prāptaṃ janma / tatrabhavān / pratilabhata ityuddeśaḥ / parigṛṇhātīti nirdeśaḥ / iti nirodhe dharmajñānam // 'sarvasya vyavadānasya' ityekādaśaḥ / vyavadāyantyaneneti vyavadānam / dānapāramitādi / tasya sarvasya parigrahaḥ / tamāha / kiṃ punarityādinā punaraparamityataḥ prāk / iti nirodhe anvayajñānakṣāntiḥ / 'sarvādhivyādhiśātanaṃ' iti / ādhayo vyasanāni / tīrthikairābhimānikaiśca saha vigrahavivādani(vi)rodhāsteṣāṃ śātanam / tathā ca tacchatanaṃ yathā teṣāṃ paścāttata imāṃ śrutavatāṃ tribhiryānaiḥ kleśadurgatisaṃsārāruyā vyādhayaḥ kṣīyante / tasmāt sarvādhiśātanam / darśanaṃ dvādaśaḥ kṣaṇaḥ / tamāha punaraparamityādinā saṃsthāpyanta ityetadantena / dharmamiti śāsanam / vigrahītavyaṃ tāḍanena / vivaditavyaṃ kalahena / virodhayitavyaṃ parasparadveṣeṇa / te 'bhiprāyā iti vigrahādyabhiprāyāḥ / evaṃ hyetabhdavatīti / eṣaiva hi dharmatetyarthaḥ imāmiti dvādaśakṣaṇalakṣaṇām / [oṣadhī] oṣaḥ prabhāvaḥ / sa dhīyate 'syāmiti dadhāteḥ kvip pratyayaḥ / jātireṣā tata oṣadherajātāvityaṇa bhavati / strīliṅgaścāyaṃ tataḥ kṛdikārādaktiṅ iti dīrghavikalpaḥ / āśīḥ sarpasya daṃṣṭrā / tasyāṃ viṣamasyeti āśīviṣaḥ sarpaḥ / janturdehī / (rst_35) prāṇakajāta iti tiryagviśeṣaḥ / tejaseti prabhāvena / baleneti bādhakatvena / sthāmata ityabādhyatvena / balādhāneneti tadyogena sāmarthyādhānāt / iti nirodhe anvayajñānam / 'nirvāṇagrāhaśāntatvaṃ' iti / grāho 'bhiniveśaḥ / etadāha tatkasya hetorityādinā / prajñāpāramiteti trayodaśaḥ kṣaṇaḥ / iti mārge dharmajñānakṣāntiḥ // 'buddhebhyo rakṣaṇādikaṃ' iti buddhebhyo rakṣaṇam / ādiśabdāddevādibhyaḥ / etadāha / catvāraścetyādinā bhaviṣyatītyetadantena / prajñāpārami[tāmi]ti caturdaśakṣaṇaḥ / iti mārge dharmajñānam // 'aprāṇivadhamārabhya sarvākārajñatā naye / svayaṃ sthitasya sattvānāṃ sthāpanaṃ' iti prāṇātipātaviratiraprāṇivadhaḥ / tamādiṃ kṛtvā yatpāramitādau yāvatsarvākārajñatāyāṃ sthitasya tatraiva yatpareṣāṃ sthāpanaṃ sa pañcadaśakṣaṇaḥ / etadāha punaraparamityādinā / prajñāpāramitādīnāṃ parebhya upadeśo vacanam / ādeyaṃ grāhyam / tadasya svayamapi teṣu sthitatvādityādeyavacanaḥ / mṛdu priyaṃ vacanamasyeti mṛduvacanaḥ / dānādīnāṃ teṣu ca sthitānāṃ varṇabhāṣaṇāt / mitavacano hitasyaiva vacanāt / aprakīrṇavacano hitasyāpyahitamiśrasyāvacanāt / iti mārge anvayajñānakṣāntiḥ // 'pariṇāmanaṃ' 'dānādīnāṃ ca sambodhau' iti ṣoḍaśa kṣaṇa / tamāha / na ca krodhābhibhūta ityā[ra]bhya svādhyāsyatītyetadantena / paridamayati krodhāsaṃśamanāt / pariṇāmayati unnatilakṣaṇasya mānasya kṣayanayanāt / upanāho vairam / vyāpādaḥ sattvavidveṣaḥ / anuśayo vairānubandhaḥ / smṛtirmaitrī ceti / tayoḥ smṛtimāha / tasyaivamityādinā / teneti vyāpādena / paribhedo vikāraḥ / dhakṣyata iti daheḥ prayogaḥ / etena saparivāyordveṣamānayoḥ prahāṇamuktam / dveṣeṇa hi pareṣāmanugrahaṃ na kurvīta / tasmāttāvubhau prahāya dānādīnāmātmanaḥ kuśalānāmanuttarāyāṃ samyaksaṃbodhau tribhiryānaiḥ sarvasattvaparinirvāpaṇāya pariṇāmena paraṃ darśanaṃ ṣoḍaśa kṣaṇa ityuktaṃ bhavati / ityukto bodhisattvānāṃ darśanamārgaḥ // lokottara eva darśa[na]mārgo bhāvanāmārgastu dvidhā laukiko lokottaraśca / tāvubhau yathākramaṃ paścādvaktavyau / ādita eva lokottarasya bhāvanāmārgasya kāritraṃ granthalābhavādabhidheyam / tatra śāstram- [47] sarvato damanaṃ nāmaḥ sarvataḥ kleśanirṇayaḥ / upakramāviṣahyatvaṃ bodhirādhārapūyatā // 2-17 // namanaṃ 'nāmaḥ' sarvata iti vartate / 'sarvataḥ' iti pariśubdārthaḥ / paridamanaṃ pariṇamanaṃ cetyarthaḥ / te ubhe yathākramaṃ dveṣamānayoḥ parikṣayāt / te dve / evamukte śakra ityādinā mahāsattvānāmityetadantenāha / eṣu ṣaṭsu kāritreṣu prajñāpāramitāśabdena bodhisattvānāṃ bhāvanāmārga ucyate / yatheyamityarthaḥ / iti paridamanapariṇāmanakāritre / 'sarvataḥ kleśanirjayaḥ' iti / svaparakleśānāmatyantajayāt / tamāha bhagavānityādinā naitat sthānaṃ vidyata ityetadantena / jīvitāntarāyo veti / tatraiva śastrasampāte paropakrameṇa veti / mṛgayādimadhyagatopi parasyaiṣa upakramaḥ / pareṣāṃ tena / svaparakleśārjanayā bhagavatyā tena nirjitāstasyaiṣa niṣyanda iti bhāvaḥ / iti kleśanirjayākāritram // jīvitāntarāyāya kṛtāḥ parairupakramāstasminna prabhavantīti 'upakramāviṣahyatvam" / tadāha / sacedityādinā nobhayavyābādhāya cetayata ityetadantena / tatreti śarīre / tatkasya hetoriti tadapatanaṃ kutaḥ? uttaraṃ mahāvidyetyādinā / sarvakālaṃ sarvatra deśe sarvavipakṣeṣu vāpratihataprabhāvatvādyathākramaṃ mahatī / apramāṇā aparimāṇā ca / tato 'dhikābhāvād anuttarā / samābhāvād asamā / samena samaḥ samasamaḥ / kiñcidūnajātī[ya]tvāt samasamā / tasyā apyabhāvād asamasamā / ātmano ābādhaḥ / upaghātaḥ / evaṃ pareṣāmubhayasya ca tadartha na cetayate / na cittaṃ vyāpārayati / tasmātparopakramairaviṣahyatvamasyāḥ karmeti / upakramāviṣahyatvakāritram // 'bodhiḥ' iti / anuttarā samyaksaṃbodhiḥ / pañcamaṃ kāritram / tadāha / acaitanyeṣu sarvajñajñānena / vyavalokayiṣyatīti / vinayanādyartham / tatkasya hetoriti tat sarvajñajñānaṃ kutaḥ? na taktiñcidasti yanna prāptamiti / sarve hi buddhadharmāḥ prāptavyāḥ / te ca pratyātmavedyāḥ / tato yadyanena prāptā na syurnāyaṃ sarvavibhdavet / tasmānna tatkiñcidasti yadasya na prāptaṃ syāt / tataḥ prāpyamitaracca sarvaṃ jānātīti na tatkiñcidasti yadasya na jñātaṃ syāt / prakarṣagataṃ ca sākṣātkārijñānamiha gṛhyate / tata āha / na (rst_37) kiñcidasti yadasākṣātkṛtaṃ syāt? iti vāśabdāḥ parasparāpekṣayā vikalpārthāḥ / tasmādasau sarvajñaḥ / tasya jñānaṃ sarvajñajñānam / saiva samyaksambodhiḥ / tathā hi samyagjñānaṃ sambodhiḥ / samyagiti sākṣāt / saiva bodhivivakṣātaḥ sarvotkarṣagataḥ samyaksambodhiḥ sarvajñānaṃ ceti / vyavahārato bhedo na vastutaḥ / abhisaṃbhotsyata iti pratilapsyate / iti sambodhikāritram // 'ādhārapūjyatā' iti / dvividha ādhāraḥ / eka pustakagatāyāḥ tasyā apara udgṛhyamānāyā yāvaduddiśyamānāyāḥ tasya pūjyatā tadvadeva dvividhā / tatra gatānāṃ sattvānāṃ parairaviheṭhanīyatā / te dve yathākramaṃ punaraparabāhyadvayena parigṛṇhātītyetadantenāha / antaśa iti paramāpacaye / na satkariṣyata iti sthāpanādūrdhvam / avatāro randhramavakāśaḥ / sthāpayitveti bahiṣkṛtya / pūrvajanmano 'paraparyāyavedanīyaṃ niyatavipākamakuśalaṃ pūrvakarma / tasya vipāko 'niṣṭaphalam / imamiti yathoktam / tadyathetyādinā dṛṣṭāntaḥ / evamevetyādinā dārṣṭāntikaḥ / bodhimaṇḍagata iti / maṇḍaḥ sāraḥ / bodhyarthe maṇḍo bodhimaṇḍaḥ / tasminniṣadha bodheradhigamāt / kasya sāraḥ? kāñcanamayyāḥ pṛthivyāḥ / tathāhi vivarti(rta) syādau / kāñcanamayyāṃ pṛthivyāmabhinirvṛttāyāṃ caturatnamaye merau saptasu kāñcanaparvateṣu saptasu sitāsu bāhyamahodadhau, ayameva cakravāte(vṭhe) abhinirvṛtte, kāñcanamayyāḥ pṛthivyāḥ sāro vajramayaḥ samabhyudgataḥ / yo mṛnma (ṇma)yeṣu caturṣu dvīpeṣvaṣṭāsu cāntaradvīpeṣvabhinirvṛtteṣu jambūdvīpasya nābhiḥ saṃvṛttaḥ sa ca vajramayatvādvodhāsanatvācca vajrāsanamityucyate / sa bodhimaṇḍaḥ / taṃ gatāḥ prāptāḥ / samante bhavaḥ sāmantaḥ / veṣṭanaparisāmantaḥ pariveṣṭaḥ / abhyantaraṃ madhyam / bodhāya vṛkṣo bodhivṛkṣaḥ / tanmūle niṣadha bodheradhigamāt / tasya mūlaṃ mūlābhiniveśaparicchinnaḥ pradeśaḥ / tadgataḥ / vāśabdāḥ parasparāpekṣayā vikalpārthāḥ / viheṭhayitumiti vihiṃsitum / vyāpādayitumiti nihaṃtum / āveśayitumiti bhūtapiśācādipraveśanāt / bhayādipratipakṣatvāt / abhayamavairamanuttrāsaṃ mahāmaitrīnāmekamapramāṇam / prabhāvayantīti niṣpādayanti prakāśayantīti sasainyasya mārasya vighnatopi kramaṇāt / caityabhūta iti / cāyṛ pūjāyām / cāyyate devatā asminniti caityam / kṛtyalyuṭo bahulamityadhikaraṇe ṇyat / āya edbhāvaśca stūpa ityarthaḥ / tadbhūtastattādṛśaḥ / nirmālyāderakarṣārhatvāt / apacāyanīyaḥ / yataścaityabhūtastamanye na hiṃsanti / yataḥ śaraṇādistatastatragatā avadhyā bhavanti / tatra sannihitaṃ trāyata iti trāṇam / abhyupagacchato bhayaṃ śṛṇātīti śaraṇam / abhayā līyante asminniti layanam / paramayanaṃ parāyaṇaṃ parā gatiḥ / iti ṣaṣṭhamādhārapūjyatākāritrama // laukiko bhāvanāmārgaḥ / ādau vaktavya ādyatvāt / sa ca trividhaḥ / adhimuktimanaskāraḥ pariṇāmanāmanaskāro 'numodanāmanaskāraśca / tatrādhimuktimanaskāramadhikṛtya śāstram- [48] adhimuktistridhā jñeyā svārthā ca svaparārthikā / parārthikaiveti svasyaiva svaparayoḥ parasyaiva cārthaḥ pradhānamāśayato yasyāṃ sā yathākramaṃ 'svārthā' 'svaparārthā' parārthaiva' ca / tataḥ śāstram- eṣā ca pratyekaṃ trividheṣyate // 2-28 // [49] mṛdvī madhyādhimātrā ca 'eṣā' iti svārthādiḥ / 'trividhā' mṛdvayādibhedena / tataḥ śāstram- mṛdumadhyādi bhedataḥ / sā punastrividhā mṛdvayādīnāṃ pratyekaṃ mṛdvayādibhedāt / tadyathā svārthādimṛdumṛdvī mṛdumadhyāmṛdvadhimātrā / madhyamṛdvī madhyamadhyā madhyādhimātrā / adhimātramṛdvī adhimātramadhyā adhimātrādhimātrā ca / evaṃ svaparārthā / evaṃ parārthā ca / tata śāstram- ityevaṃ saptaviṃśatidhā matā // 2-29 // 'ityevaṃ' trīṇi vārāṇi tribhirbhedāt 'saptaviṃśatidhā' iṣyate / adhimuktiḥ śraddhāchandau saṃpratyayābhilāṣalakṣaṇau kvādhimukti? sūtrasūtrārtharūpāyāṃ bhagavatyāṃ taccaryāyāṃ ca lekhanādikāyāṃ tatpūjāyāṃ ca puṣpādibhirbahuvidhāttābhiḥ / caryāpūjobhdave ca puṇye yathā sūtram / tatra prathamā / evamukte śakra ityādinā yaḥ prajñāpāramitāyai pūjāṃ kariṣyatītyetadantena / likhitveti svayam / pustakagatāṃ vā kṛtveti pareṇa / divyābhiriti viśiṣṭābhiḥ / javānka(?)puṣpādivarjanāt / puṣpāṇi muktakusumāni / mālyāni srajaḥ / gandhā gandhadārūṇi / vilepanāni sa (ta)māla bhavāni / cūrṇā agarucandanādīnām / cīvarāṇi vastrāṇi / pūjābhiriti nivedyādibhiḥ / bahuvidhābhiriti bhakṣyalehyādibhedāt / puṣpādibhiḥ satkuryāditi sambandhaḥ / pūjayedityarthaḥ / gurukuryāditi gauraveṇa / mānayediti (rst_39) premnā(mṇā) / pūjayediti praṇāmāñjalistutyādibhiḥ / arcayediti dakṣiṇāvartaiḥ / apacāyediti nirmālyādyapanayanaiḥ / śarīrāṇīti dhātūna / stūpeṣviti cetyeṣu pratiṣṭhāpayedavasthāpayet / parigṛṇhīyāt karaṇḍādīn kṛtvā / dhārayedvā karaṇḍādivahanāt / tāṃśceti stūpakaraṇḍādīn / yoyaṃ sarvajñatātmabhāva iti sarvajñataivātmabhāvaḥ / sa nirvartitaḥ / katamasyāṃ pratipadi śikṣamāṇena yāvatsamyaksambuddhena / kā punaḥ sarvajñatetyāha / anuttarāsamyaksambodhiḥ sarvajñateti / abhinirvartitārthaḥ / ka ityāha / asyāpyarthamāha / pratilabdheti / ihaiveti asyāmeva / ātmabhāvaścāsau ātmaprajñapteḥ śarīraṃ ca rūpakāyastathāgato gacchati / kiṃ gacchati tathāgata iti / saṃkhyāṃ gaṇanām / prajñāpāramitā ca upāyakauśalyaṃ ca tābhyāṃ nirjātaḥ san / prabhāvanāntāścatvāro nirdeśāḥ / loke pratītiḥ prabhāvanā / ayamevaiti bhagavatīpūjakaḥ / tatra iti tathāgataśarīrapūjakāt / śeṣaṃ subodham / iti svārthādhimuktiḥ mṛdumṛdvī // evamukte śakra ityādinā hīnaprajñairityetadantena dvītiyā / likhiṣyanti yāvatparyavāpsyantīti svārthaḥ / tata ūrdhva parārthaḥ / tatra pravartayiṣyantītyuddeśaḥ / tribhirnirdeśaḥ / deśayiṣyantītyarthataḥ / upadekṣyantītityavadiṣyanti / uddekṣyantīti granthataḥ / svādhyāsyantīti svādhyāna(ya)ma(mi)tyabhyāsaḥ / mahārthikā mahāphalā / sā kṛtā satī evaṃ bhaviṣyatīti mahāphalaiva bhaviṣyatīti / na jñāsyantīti na śroṣyanti śabdataḥ / na vetsyantīti pustakaṃ na lapsyante / na vedayiṣyantīti / vedanaṃ vedaḥ arthajñānam / tatkarotītiṇic / arthaṃ na jñāsyantītyarthaḥ / uteti prakārāntaram / avetyeti lokottareṇa jñānena satyān jñātvā / prasādaḥ cittagato dharmaḥ / yena cittamatyantamakaluṣīkriyate / udakamiva dakaprasādena maṇinā / śrotasa āpattiḥ saiva phalam / sakṛdāgāmino 'nāgāminaśca phalam / arhato bhāvo 'rhatvaṃ caturthaphalam / ātmānamekaṃ prati bodhiḥ pratyekabodhiḥ / upavṛṃhayitveti lyap kasmānna bhavati? upabṛhaṃnamupabṛṃhaḥ taṃ kṛtvetyeke / tathāpi prāpnoti / curādau saṃgrāmayatipāṭhasya niyamārthatvāt' saṃgrāmayatereva sopasargāt nānyasmāditi / tasmāt prādipratirūpako yanna prādiḥ pradattādivat / avinivartanāya hitā avinivartanīyā / durabhisambheveti durlabhā / vīryaṃ kuśale karmaṇyutsāhaḥ / kutsitakarmaṇi saktaḥ kusīdaḥ / sīdateḥ sapratyayo 'ravindavat / sattvaṃ dhairyaḥ / cittaṃ samādhiḥ / saṃjñā smṛtiḥ / adhimuktiḥ śraddhā / tattvapravicayaḥ prajñā / śraddhādindriyāṇāṃ daurbalyaṃ hīnavīryādipadairucyate / tatra hīnavīryaḥ kusīdairiti viryendriyasya hīnasattvaiḥ / hīnacittairiti samādhīndriyasya / hīnasaṃjñairiti smṛtīndriyasya / hīnādhimuktikairiti (rst_40) śraddhendriyasya / hīnaprajñairiti prajñendriyasya / bhagavatyā durabhisambhavatvajñānaṃ sopattikaṃ caryātirekaḥ / puṇyātireka ūhyaḥ / śeṣaṃ pūrvavat / iti svārthādhimuktirmṛdumadhyā // tasmāttarhītyādinā pratisartavyāntena tṛtīyā / abhīkṣṇaṃ śravaṇādi paripraśnaśca saṃśayacddedārthaḥ / pratisartavyatāyāśca sopattikaṃ jñānamante caryātireka ūhyaḥ / śeṣaṃ pūrvavat / iti svārthādhimuktirmṛdvadhimātrā // tasmāttarhītyādinā dvitīyaprasavatiparyantena caturthī / saptaratnāni tadyathā suvarṇa rūpyaṃ vaiḍūrya musāragalvaṃ / aśmagarbhaḥ lohitikā muktā karketanaṃ ca / tannidānamiti taddhetukam bhagavatyāṃ śraddhadhimokṣaprasādāḥ / cittotpādo 'dhyāśayataḥ / śravaṇādikaṃ arthavivaraṇaṃ manasā anvavekṣā parimīmāṃsā ca / pustakagatāṃ vā kṛtvā saddharmacirasthiti hetornetrya vaikalyāya ca / avasthāpanaṃ caryātirekaḥ puṇyātirekaḥ / yathāpāṭhaṃ śeṣa purvavat / iti svārthadhimaktirmadhyamṛdvī // tiṣṭhantu khalvityādinā dvitīya prasavatiparyantena pañcamī / eṣa eva dvitīyo mūrajaphalena mahatā jambuvṛkṣeṇa lakṣitatvāt jambūdvīpaḥ / tato nidānamutpattirasyeti tathoktam / śeṣaṃ subodham / itaḥ prabhṛti yatrānuśaṃsaḥ paṭhyate na caryātirekastatra yadyathoktānuśaṃsa śraddhādikaṃ sa caryātirekaḥ / iti svārthādhimuktirmadhyamadhyā // tiṣṭhantvityādinā dvitīyaprasavatyantena ṣaṣṭhī / catvāro mahādvīpā āsminniti cāturmahādvīpaḥ / svārthe aṇa / lokadhāraṇāt lokadhātau / śeṣaṃ tathaiva / iti svārthādhimuktirmadhyādhimātrā // tiṣṭhantvityādi dvitīyaprasavatiparyantā saptamī / caturdvīpakānāṃ sahasraṃ parimāṇamasyeti sāhasraḥ / sa eva paripurṇatvena cūḍāyogāt cūḍikaḥ / iti svārthādhimuktiradhimātramṛdvī // tathobhayāntā aṣṭamī / dvīḥsāhasraṃ parimāṇamasyeti dvisāhasraḥ sāhasrasahasramityarthaḥ / sa ca madhyamaḥ sāhasramahāsāhasrayormadhyatvāt / iti svārthadhimuktiradhimātramadhyā // tathaivāntau navamyām / triḥsahasraṃ parimāṇamasyeti trisāhasram / (rst_41) dvi(tri)sāhasrāṇāṃ sahasramityarthaḥ / sa eva mahāsāhasraḥ / iti svārthādhimuktiradhimātrādhimātrā // tiṣṭhantvādirbhavatiparyantā daśamī / trisāhasra eva lokadhātuḥ / kintu tasmin sarvasattvā manuṣyā bhaveyuḥ / na pūrvaṃ na caramamasminnityapūrvācaramam sahetyarthaḥ / ato jñāyata iha sattvā eva sattvāḥ pūrvatra manuṣyā eveti / parikalpaḥ kalpanā / yāvajjīvaṃ caityapūjā sarvāsu / iha tu kalpaṃ vā kalpāvaśeṣaṃ vā / asyāṃ ca sarvagītavādyaiḥ sarvapuṣpādibhiścaityapūjātirekaḥ / bhagavatīpūjāpuṇyātirekopapattijñānamante / so 'syāṃ caryāpūjātireka / iti parārthadhimuktirmṛdumṛdvī // tiṣṭhantvityādinā prajñāpāramitā mahāsamudrādityetadantenaikādaśī / gaṅgānadīvālikopameṣu trisāhasreṣviti stupasatkāre viśeṣaḥ / śeṣaṃ daśamīvat / bhagavatīcaryāpūjāsu sopapattikamanuśaṃsavistara parijñānamatirekaḥ / idṛśatvena cittātikramād acintyā sadṛśābhāvād atulyam / puṇyābhisaṃskāraḥ puṇyakarma / śatatamīmapītyādi / ādāvante ca kalāṃ nopaitīti vacanaṃ madhyepi sambandhārtham / atra ca bhāgaḥ kalā / nopaitīti nārghati / na labhata ityarthaḥ / na kevalaṃ kalāṃ nopaiti tulanārtham / kiṃ tarhi saṃkhyāmapi kalāmapi gaṇanāmapi / apiśabdaiḥ parasparāpekṣayā samuccayaḥ / uktaṃ yathā kalāṃ nopaiti / kathaṃ saṃkhyā? saṃkhyābhirekai [ra] pyatulanāt / pūrvakasya puṇyasya śatamapi sahasramapi yāvatkoṭīśatasahasramapi paścimasya puṇyasya tulanāya na kṣamata iti / gaṇanā gaṇitaṃ pratyutpannādiḥ / tāṃ kathaṃ nopaiti? tadatirekepyatulanāt / pūrvakasya puṇyasya pañcaguṇāpi viṃśatirdaśaguṇamapi sa (śa)taṃ yāvallakṣaguṇāpi koṭī paścimasya puṇyasya tulanāya na kṣamata iti / upamāmapyaupamyapi upaniśāmapi na kṣama [ta] iti pareṇa sambandhaḥ / upamitirūpamā / saiva aupamyam / 'svārthe pyañ / upaniśānamupaniśā / tatrābhinnamupamānamupamā saṃkhyātamupamānamaupamyam / gaṇitamupamānamupaniśā / tadapi trayaṃ tulanāya na kṣamate / tadyathā kalāprasṛtopamenāpi pūrvakeṇa na śakyamuttaraṃ tulayitum / daśaprasṛtopamenāpīti / upaniṣadamapi na kṣamata iti / evamatyantatulanābhāvāt tulanārthayā upaniṣat samīpaniṣadanaṃ pārśvato 'vasthitiḥ, tāmapi nārhatītyarthaḥ / mārṣeti āmantraṇam / āryetyarthaḥ / samudācārā abhiprāyāḥ / samanvāhāraḥ smaraṇam / (rst_42) svādhyāyo mano jāpaḥ / mahāvidyādipada trayaṃ vyākhyātama / ato 'dhikāyā vidyāyā abhāvānniruttarā / atodhikasya dharmasyābhāvādanuttarā / tulyavidyāntarābhāvā dasamā / asamaistathāgataiḥ samatvādasamasamā / prabhāvyanta iti prakāśante / saptabhirbodhyaṅgaiḥ samprayuktāni taṃ niśrayatvāt / taiḥ parigṛhītā adhiṣṭhitāḥ / buddhānāṃ jñānaṃ svayaṃ bhāvāt svayambhū / cittātikramādacintyam / pūrvaśruteneti pūrvaśrutobhdavena / auṣadhītāra iti auṣadhyaśca tārāśca / avabhāsayantītyavabhāsaṃ kurvanti / dharmo nirvāṇaṃ sarvadharmotkṛṣṭatvāt / sa eva samaḥ yānatrayasya dhāraṇatvāt / sa eva sa (śa)maḥ kleśaduḥkhopasamatvāt / tasmai caryā / kuśalaṃ sucaritaṃ tasya caryā / viṣamo mṛtyuhetuḥ / tasyāparihāro viṣamāparihāraḥ / ayamuddeśaḥ / śeṣo nirdeśaḥ / daṇḍa upavāsanādiḥ / parigṛhītatvaṃ pratyupasthiteti / tatsvabhāvena tathābhāvāt / vyāḍāḥ caṇḍamṛgāḥ / sarīsṛpāḥ sarpāḥ kuṭilaṃ gamanāt / teṣāṃ kāntāraḥ / sthāpayitvetyādi yatpūrvakarmavipākena taṃ bahiṣkṛtya / samanvāhāro manasikaraṇam / pratihatacittā iti sadveṣacitāḥ / vicakṣuḥ vimanāḥ / balakāyo balasamūhaḥ / tasya catvāryaṅgāni gajavājipattirathāḥ / vyūhaḥ sannipātaḥ / bimbisāro magadhādhipaḥ / prasenajit srāvastīpatiḥ / śākyāḥ śākyakulajāḥ kṣatriyāḥ / licchavayo vaiśālakāḥ / pratyu[dā]vṛtto nivṛttaḥ / vihāyasāntarīkṣagatā iti ākāśenākāśaṅgatāḥ / cirasyeti cireṇa / upāvṛtteti punarāyātā / avarakeṇeti alpakena / yathā prajñāpāramitā tathābhāvaṃ tathātvam / prajñāpāramitaiva mahāsamudraḥ / iti svaparārthādhimuktiḥ mṛdumadhyā // atha khalvityādinā dvitīya pariṇāyikāntena dvādaśī / ṣaṭpāramitānāyikatvādijñānaṃ sopattikaścaryātirekaḥ puṇyātireka uktaḥ / śeṣaṃ pūrvavat / varṇaḥ stotraṃ guṇā vā / pūrvaṅgameti agreśvarī / nāyiketi saṃgrāhikā / pariṇāyiketi saṃvardhikā / prajñāpāramitā hi svayemeva paramatvāt pāramitā / itarāstayaiva sarvajñatāyāṃ pariṇāmitatvena / śeṣaṃ subodham / iti svaparārthadhimuktirmṛdvadhimātrā / atha khalvityādinā guṇān vadāmītyetadantena trayodaśī / yopyenāṃ pustakagatāṃ saddharmacirasthitihetoḥ sthāpayitvā pūjayet / tasyāpi sarva ete 'nuśaṃsā iti jñānamatra caryadhikyam / iti svaparārthādhimuktirmadhyamṛdvī / evamukta ityādirdvitīyapunaraparāt prāk caturdaśī / ryātireko yathābhūtam / iti svaparārthādhimuktirmadhyamadhyā / punaraparamityādinā yatra khalu punarityataḥ prāk pañcadaśī / pratyanuyogaḥ praśnaḥ / iti svaparārthādhimuktirmadhyādhimātrā // yatra khalvityādinā evamukta ityataḥ prāk ṣoḍaśī / sarvadevopasaṃkramaṇaśraddhā tebhyaśca dharmadānacaryātirekaḥ / iti svaparārthādhimuktiradhimātramṛdvī // evamukta ityādinā dṛṣṭadhārmikān guṇān parigṛṇhātītyetadantena saptadaśī / devādyāgamanārcanajñānāt praharṣo bhagavatīprabhāvena śraddhādikaṃ caryātirekaḥ / saṃjānīta iti saṃlakṣayati / niṣṭheti niścayaḥ / gantavyeti kartavyā / amānuṣaṃ sattvamiti manuṣyeṣu bhavo mānuṣaḥ / na tathā amānuṣaḥ / aśucyabhāvāt caukṣaḥ / puṣpādiyogāt śuciḥ / apakramaṇamapamaraṇam / klamathaḥ pīḍā / udāro mahān / pratibhotsyata iti budhyateḥ prayogaḥ / gṛddhiḥ abhilāṣaḥ / saṃjñā smṛti / iti svaparārthādhimuktiradhimātramadhyā // punaraparamityādinā āparivartasamāpteraṣṭādaśī / caryātireko yathāsūtram / iti svaparārthādhimuktiradhimātrādhimātrā // aprameyetyādi / atra stūpaścaityam / pāramitā prajñāpāramitā / dhāraṇaṃ dvividham / pustakagatāṃ kṛtvā yadasyāḥ saddharmacirasthitaye bahiḥsthāpanam / yaccodgrahaṇadhāraṇādibhiradhyātmameva sthāpanam // aprameyaguṇadhāraṇaṃ yasyāḥ sā tathoktā / tathoktā ca sā parāmitā ca sā ca stūpaśceti dvandvaḥ / tayoḥ satkāraḥ puṣpādibhiḥ pūjā / tadabhidhāyī parivarto 'prameyaguṇadhāraṇastūpasatkāraparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ tṛtīyaḥ parivartaḥ // 4. guṇaparikīrtanaparivarto nāma caturthaḥ / adhimuktayo 'dhikṛtāḥ / tatra nava svārthā navaiva ca svaparārthā uktāḥ / asmiṃstu parivarte navaiva parārthā vaktavyāḥ / tatrādau tathāgataśarīreṣvityetadantena ūnaviṃśatitamī / prajñāpāramitaiva dharmakāyatvādatyantapūjyā / tathā rūpakāyaḥ satyakāyatvādityetasminnarthe yau śraddhāprasādau sāmarthyagamyaśca mātrātirekaḥ sa iha caryātirekaḥ / tathāgatānāṃ śarīrāṇi dhātavaḥ / karaṇe ṣaṣṭhī / taiḥ paripūrṇaḥ / kiṃ vyāptimātreṇa? netyāha / cūḍikābaddha iti / dīyeta iti upanyasyeta / ekatareṇa pravāryamāṇa iti / anayorekaṃ gṛhāṇeti nimantryamānaḥ / citrīkāro gauravātiśayaḥ / gurutarā hi bhagavatī tebhyaḥ / etaddhi śarīramiti / yā prajñāpāramitā / bhūtārthastathyārthaḥ / tadyogāt bhūtārthikam / sīdatīti sat / anityaḥ / saccāsau kāyaśceti satkāyo rūpakāyaḥ / dharmakāyapariniṣpattita iti / atrāryamārgo dharmaḥ / sa ca prakarṣa gataḥ prajñāpāramitaiva / nānityaḥ pravāhanityatvāt / bhūtakoṭiprabhāvita iti / bhūtāni tattvāni teṣāṃ koṭiragram / tato 'dhikasya tattvasyābhāvāt / tasyāmeva prabhāvito vyahṛtastādātmyāt / katamaḥ kāya ityāha / yadutetyādi / tathatāmātraparamārthaṃ taddarśanī prajñāpāramitā na tato bhidyata iti bhāvaḥ / tatkiṃ tathāgatadhātuṣvagauravameva? netyāha / na khalvityādi subodham / iti parārthādhimuktirmṛdumṛdvī // api tvityādinā tiṣṭhatu khalvityataḥ prāgviṃśatitamī / apituśabdo viśeṣārthaḥ / yadyapi teṣu me gauravaṃ tathāpītyarthaḥ / punaḥśabdastu pūrvamapi viśeṣayoktatvāt / nirjātānīti viśeṣaṇatvepi hetutvaṃ gamyate nirjātatvādityarthaḥ / tadyathāpītyādinā dṛṣṭāntaḥ devasabhādhikaraṇatvāt devasabhā mahatī śālā yasyāṃ śakrastrayastriṃśebhyo dharma deśayati / ata eva sā sudharmetyucyate / [a] sya ca sudarśanasya devanagarasya dakṣiṇapaścimadigbhāga iti / īṣo (śo) mahāpuruṣaḥ / tasyākhyā pratibhāso rūciḥ / mahatī śākhā asyeti maheśākhyaḥ / mahānmanā ityarthaḥ / sa ceha jñānātmā samyaksaṃbuddhaḥ / tasya hetupratyayabhūto hetusvabhāvo pratyayasvabhāvo ca / ata evāha / tathāgatasyetyādi / tatra sarvajñajñānaṃ śakravat / tathāgatadhātavo nāsya hetupratyayabhūtāḥ / (rst_45) śakrasya tadāsanavat / pūrvatra kāyasyādhārabhūto rūpakāya evoktaḥ / iha tu maheśākhyasya jñānakāyasyāsanasthānīyaḥ / ityasminnarthe yau śraddhāprasādau sa caryātirekaḥ / iti parārthādhimuktirmṛdumadhyā // tiṣṭhatvityādinā tathāgataśarīreṣvityetadantena ekaviṃśatitamī / ihoktabhagavatīmāhātmye yau śraddhāprasādau sa eva caryātirekaḥ / iti parārthādhimuktirmṛdvavadhimātrā // api tvādi tathāgataśarīrāntāt dvāviṃśatitamī / tathāgato hi sarvalokā (ke) bhyudgatatvāt pūjyataraḥ pūjyatamaḥ sa ca sarvajñajñānam / tato yadi dhātavastadādhāratvāt pūjyāstadā tajjananī tatopi pūjyatamā kā kathā dhātūnāmityasminnarthe śraddhādikaṃ caryātirekaḥ / iti parārthādhimuktirmadhyamṛdvī // api tvityādinā bhājanabhūtānyabhūvannityetadantena trayoviṃśatitamī / prajñāpāramitāyāḥ sarvajñajñānasya ca guṇā ihoktamaṇiratnānusāreṇa veditavyāḥ / yathā coddhṛtepi tasmiṃ maṇiratnakaraṇḍakaḥ spṛhaṇīyo bhavati / evaṃ buddhastanmātro guṇaiḥ parinirvṛtepi bhagavati dhātavaḥ pūjyā bhavantītyasminnarthe śraddhādikaṃ caryātirekaḥ / iti parārthādhimuktirmadhyamadhyā // yathā ca bhagavā(va)nityādinā tathāgataśarīreṣvityetadantena caturviśatitamī / yathā prajñāpāramitānirjātatvāddeśanādharmaḥ parairapi nirdeśyamānaḥ pūjyo bhavati / rājapuruṣaśca rājānubhāvādakutobhayaḥ sarvatra pūjyaḥ / evaṃ prajñāpāramitānirjātatvāttadanubhāvācca dhātavaḥ pūjyā ityasminnarthe puṇyātireke ca śraddhādikaṃ caryātirekaḥ / iti parārthādhimuktirmadhyādhimātrā // api tvityādinā pūjā kṛtā bhavatītyetadantena pañcaviṃśatitamī / bhagavatīpūjayā traiyadhvikatathāgatāḥ pūjitā bhavantītyasminnarthe śraddhādikaṃ caryātirekaḥ / iti parārthādhimuktiradhimātramṛdvī // punaraparamityādinā dvitīyaṃ paśyatiparyantena ṣaḍviṃśatitamī / traiyadhvikatathāgatānāṃ dharmatayā darśayitrī bhagavatyevetyasminnarthe śraddhādikaṃ caryātirekaḥ / dharmatā dharmakāyaḥ sa ca prajñāpāramitaiveti bhāvaḥ / aparisamāpte eva śakravākye bhagavānāha evametadityādi / ahamapyabhisaṃbuddha iti yāvat / āgamyeti prāpya hetuṃkṛtya / iyatāpi bhagavatyāḥ samyaksaṃbodhikāraṇatvamuktaṃ na tu dharmakāyatvam / tadupasūcanāya punaḥ śakra (rst_46) āha / mahāpāramitetyādi / samyakprajānātīti niṣprapañcena jñānena vettītyarthaḥ / saṃpaśyatīti sarvākāraṃ paśyatītyarthaḥ / sphuṭīkarttu bhagavānāha / evametadityādi / iti parārthādhimuktiradhimātramadhyā // atha khalu śakra ityādinā āparivartasamāpteḥ saptaviṃśatitamī / sarva mahāyānaṃ pāramitābhiḥ saṃgṛhītam / tāsu bhagavatī pradhānaṃ pūrvaṅgamatvāt saṃgrāhakatvāccetyasminnarthe śraddhādikaṃ caryātirekaḥ / upāyakauśalyena parigṛhītānāmityuddeśaḥ / prajñāpāramitayā sarvākārajñatāyāṃ pariṇāmitānāmiti nirdeśaḥ / tatra prakṛtipāramitānāṃ dṛṣṭāntā nānāpuṣpādikā vṛkṣāḥ / ekarasā tu chāyā teṣāmupāyakauśalyaparigṛhītānāṃ dṛṣṭāntaḥ / iti parārthādhimuktiradhimātrādhimātrā // prakṛtatvātprajñāpāramitāyāḥ ye guṇāsteṣāṃ parikīrtanaḥ parivartastathoktaḥ / āryāṣṭasāhastrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākāraśāntiviracitāyāṃ caturthaḥ parivartaḥ // 5. puṇyaparyāyaparivarto nāma pañcamaḥ / uktaṃ 'kāritramadhimuktiśca' / 'stutistobhitaśaṃsitāḥ' vaktavyāḥ 'stutaṃ' sutiḥ / 'stobhitaṃ' stotraḥ / subdhātorbhāve ktaḥ / śaṃsanaṃ śaṃsaḥ / so 'syāstīti śaṃsī / tabhdāvaḥ 'śaṃsitā' praśaṃsetyarthaḥ / ataḥ śāstram- [50] stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati / adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate // 2-20 // prajñāpāramitāyā yo 'dhimokṣaḥ pūrvamuktaḥ svārthobhayārthaparārthabhedena trayodhimuktinavakā ityarthaḥ / tasya guṇobhdāvanaṃ 'mātrāṇāṃ' prabhedānāṃ 'tribhirnavakaiḥ' yathākramam / 'stutiḥ stobhaḥ praśaṃsā ca' 'iṣyata' ityekavacanaṃ stutyādibhiḥ pratyekamabhisambandhāt / tatra guṇobhdāvanasya mṛdumadhyādhimātrabhedāḥ (rst_47) stutistobhapraśaṃsāḥ / tāsāmapi mṛdumṛdvādayo 'dhimātrādhimātraparyantāḥ prabhedāstrayo navakā ityarthaḥ / tāsāṃ dvau hetū bodhisattvasya parārthakaraṇaśaktiḥ parārthapradhānatā ca / tatrādau punaraparamityataḥ prāk prathamā / asyāṃ parārthakaraṇaśaktistriṣu vastuṣvadhimokṣo dṛḍhataraḥ / kartavyopadeśe bhagavatīguṇe svayaṃ ca tasyāḥ kartavyatayādau śakra āha / ya ityādinā adhimuñcedityetadantena / yo bhagavan kulaputro vā kuladuhitā vādhimuñcediti sambandhaḥ / kimadhimuñcedityāha / imāmityādi sarvam / imāṃ prajñāpāramitāmadhyāśayataḥ śṛṇuyādudgṛṇhīyāt / yāvannetryavaikalyeneti / kathamityāha / bodhāya bodhaye cittamutpādya / kīdṛśaḥ prasannacitto 'syāmeva / katham? adhimucya / imāmaviparītatvenātyantamavadhārya / tacca śraddhayeti darśayitumāha / abhiśraddadhadavakalpayan / imāmeva / hetau śatṛpratyayaḥ / asyāmeva śraddhayetyarthaḥ / āse(śe)rate kuśalā dharmā asminnityāśayaḥ / jalāśayavat / sa punaḥ śraddhācchandau / adhikaḥ prakaṣṭa āśayo adhyāśayaḥ / tena śṛṇuyād granthato 'rthataśca / udgṛṇhīyād āvartayet / dhārayediti hṛdaye sthāpayet / vācayet pāṭhayet / paryavāpnuyāditi sarvathā avagaccheta / iyatā svārtho uktaḥ / pravartayediti pareṣu sañcārayet / ayamuddeśaḥ / paro nirdeśaḥ / deśayedgranthato bhāṣaṇāt / upadiśed arthataḥ / uddiśedityavavadet / iyato parārthaḥ / svādhyāyediti sutarāmabhyaset / punaḥ punaḥ svārthakaraṇāt / parebhyaśca samprakāśayediti santataṃ prakāśayedgranthataḥ / vistareṇeti bahubhyaḥ prakāśanāt / vivṛṇuyāditi vistareṇeti vartate / manasānvavekṣeteti cittenānubudhya saṃyojya paśyet / sa(śa)mathotpādanāt / parimīmāṃsāmiti vicārāṇāṃ vipaśyanotpādanāt / iyatā caryoktā / asyā abhāve pakṣāntaramāha / pustaketyādinā / ata eva antaśaḥśabdaḥ / pustakagatāmiti / imāmeva dhārayediti / avinaśvarī kuryāt / sthāpayediti svagṛhādau / tisṛbhirāśaṃsābhiḥ / santa āryāḥ / teṣāṃ dharmamārga iti saddharmaḥ / tasya cirasthitiḥ / taddhetoḥ tadartham / iyaṃ hi sādhāraṇaḥ / saddharma iti prathameyamāśaṃsā sarvāryānadhikṛtya / buddhāśca lokaguravasteṣāṃ ca kṛtajñairasmābhirbhavitavyam / teṣāmiyaṃ netrī bodheḥ prāpikā prajñā / taistrikalpāsaṃkhyeyā pariśrameṇotpādya samyaganāgatajanatārthāya svavaṃśe 'vasthāpitā / (rst_48) yāvadasmānupagatā / tato mā buddhanetrī samucchedobhūd ityapīmāṃ sthāpayet / iti dvitīyeyamāśaṃsā buddhānadhikṛtya / bodhisattvānāṃ cānugrahopasaṃhāraḥ karaṇīyaḥ / sa ca kṛto bhaviṣyati / anayā sthāyitayā netryavaikalyena / ityapīmāṃ sthāpayediti tṛtīyeyamāśaṃsā bodhisattvānadhikṛtya / iti śabdaḥ pūrvatrāpi sambadhyate mā bhūditi / iyatā dvividhaḥ kartavyopadeśa uktaḥ / imaṃ nirdeśamiti kartavyopadeśam / evaṃ mahārthiketyādi / mahān arthakāryamasyā iti mahārthikā / ayamuddeśaḥ / paro nirdeśaḥ / mahānuśaṃsā yathoktaraiṇu(nu)śaṃsaḥ / mahāphalā strotaāpannatvena, sakṛdāgāmitvena, anāgāmitvena, arhattvena, pratyekabodhyā, samyaksambodhyā ca / mahāvipākā sarvābhiścaryāvibhūtibhiḥ / bahumahāguṇasamanvāgatetyupasaṃhāraḥ / iyatā bhagavatīguṇa uktaḥ / aparityajanīyā parigrahādanutsargācca / rakṣitavyā agnimūṣikādibhyaḥ / gopāyitavyā caurādibhyaḥ / yasmāt paramadurlabhā / iyatā svayaṃ kartavyamuktam / itīti / etadvastutrayamadhimuñcet / evamevetyavadhārayet / asatyāṃ ca pravṛttau nādhimokṣo dṛḍhaḥ syāt / tata iyatā parārthakaraṇaśaktiruktā / tasyāṃ satyāṃ yaḥ parārtha svalpamapi na karoti svalpaṃ vā karoti so 'lpapuṇyaḥ / itarastasmāt bahutarapuṇyaḥ / tasyaitā stutistotrapraśaṃsāḥ / ataḥ svayameva cetyādinā dvitīyaprasavatiparyantena stutiḥ prathamā // svayameva ceti cakāro ya ityasyānukarṣaṇārthaḥ / na tu parāṃ(raiḥ) pūjāḥ(jāṃ) kārayatītyevakārārthaḥ / saṃpūjyeti sarvapūjāḥ kṛtvā / arthanamarthaḥ / pūjāyāmicchā tadyogādarthikāya / atiśayena tadyogācchandikāya / yācamānāyeti pūjayituṃ bhagavatīṃ prārthayamānāya / dadyādityabhyupagacchet / upanāmayet sannipātayet / niryātayet grāhayet / parityajed avipratisārāt / antaśaḥ iti yāvadityarthaḥ / pustakagatāmapi kṛtveti svayaṃ likhitvā tena vā likhitvā tanmūlyena vā svamūlyena vā lekhayitvā parityāgo dānaṃ tasmai buddhiricchā asyeti tadbuddhiḥ / saṃprakāśayediti guṇataḥ svarūpataśca / dadyāt pūjanāya / saṃvibhajediti spharatāmadhikānāṃ vā dānāt / vistāro vaipulyam / tena caratīti vaistārikī / pratyātmamityātmanaiva / śeṣaṃ subodham / iti mṛdumṛdvī stutiḥ / punaraparādiḥ prāk punaraparāt dvitīyā / tat iti prathamastutāt / iti mṛdumadhyā stutiḥ // punaraparādi tiṣṭhantuśabdāt prāk tṛtīyā / samādāpayediti samyak grāhayet / pratiṣṭhāyet anatikramāt / abhiśraddadhaditi bhagavatīguṇān / anyathā na samyak dātā syāt / abhiśraddadhata iti / anyathā na sa dānapātraṃ syāt / evamuttareṣvapi veditavyam / kilāsitā kusīdaḥ / akilāsitā vīryam / tayā sampādayed yathoktaṃ kāryam / udyukto 'bhiyuktaḥ sannamuṃ bodhisattvaṃ bhagavatīṃ grāhayet / bodhisādhanatvena pratipādayedvācā / tathaiva sandarśayed yuktibhiḥ / tataḥ samādāpayed vācanārcanādiṣu pravṛtteḥ / pravṛttaṃ samuttejayed utsāhayet / vīryakausīdyayorguṇadoṣākhyānāt / ārabdhavīrya stutibhiḥ saṃpraharṣayet / viparyasto lokastato nedaṃ śakyamiti cedāha / vācetyādi / trividho lokaḥ śrāddho vimukha udāsīnaśca / tatra śrāddhaṃ vācaiva neṣyati / sa hi saṃbhāvitasya vācaiva gacchati / vimukhaṃ vineśyati / kudṛṣṭīnāṃ yuktibhirbādhanāt udāsīnamanuneṣyati / anurañjayiṣyati bhagavatyā tadguṇākhyānāt / evaṃ pātrīkṛto ya arthamasyā asmai saṃprakāśayiṣyati / evaṃ ceti prakāśite vārthe 'syacittaṃ śodhayiṣyati / kuddaṣṭīnāṃ bādhanāt / tathāpi saṃśayinaṃ nirvicikitsaṃ kariṣyati yuktyantaraiḥ / śikṣasvatisṛbhiḥ śikṣābhiḥ / atra hītyādinā ta evāha / śikṣamāṇaḥ cintayā / caraṇa(na) samarthena (śamathena) vyāyacchamāno vipaśyamānayā / sattvadhātuḥ sattvarāśiḥ / ātyantikatvād anuttare / upadhayaḥ skandhāḥ sāsravāḥ sāsravānāsravā vā / teṣāṃ saṃkṣayaḥ samastakṣayaḥ / tannimittam / abhivineśyasi sarvāvaraṇakṣayāt / bhūtakoṭiprabhāvanatā tanmātraśeṣatā / parityāgabuddhyeti sarvākārayā tyāgabuddhayā / tata iti dvītīyāyāṃ stutāt daśakuśalapratiṣṭhāpakācca / iti mṛddhadhimātrā stutiḥ // ita ūrdhva pañcānāṃ stutīnāṃ tiṣṭhantvādiḥ pratiṣṭhāpayedantaḥ pūrvo bhāgaḥ / tata ūrdhva tatkiṃ manyasa ityādi punaparāt prāk paścimo bhāgaḥ / āsu ca sūtrokte puṇyātirekaiḥ śraddhādikaṃ sāmarthyagamyaśca mātrātirekaścaryātirekaḥ / etena paryāyeṇeti prakāreṇa vastutrayādhimokṣe sthitvetyarthaḥ / iti yathākramaṃ madhyamṛddhī madhyamadhyā madhyādhimātrā adhimātramṛdvī adhimātramadhyā ca stutiḥ // punaraparādi punaraparātprāk pañca tiṣṭhantukā navamī / ekasyā eva navamyāḥ krameṇābhidhānāt / tathāpyaṣṭamīto mahadantaramiti cet / nāyaṃ doṣaḥ / ekalokadhātukāto gaṃgāvālukopamāt lokadhātuvat / sūtroktapuṇyātirekaiḥ śraddhādikaṃ caryātirekaḥ / ūnapāṭhāḥ pūrvāparaiḥ pūraṇiyāḥ / caturṣu dhyāneṣviti / atra sūtram- 'viviktaṃ kāmairviviktaṃ pāpakaraikuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharati / sa vitarkavicāraṇāṃ vyupaśamādadhyātmaṃ saṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasampadya viharati / sa prīte virāgādupekṣako viharati smṛtimān saṃprajānan sukhaṃ ca kāyena pratisaṃvedayate / yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārīti niṣprītikaṃ tṛtīyaṃ dhyānamupasampadya viharati / sa sukhasya ca prahāṇāt duḥkhasya ca pūrvameva prahāṇāt saumanasyadaurmanasyayorastaṅgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasampadya viharati" iti // viviktaṃ kāmairiti / kleśakāmasyāsaṃprayogāt / vastukāmānāmanālambanāt / viviktaṃ pāpakairakuśalairdhamairiti / kleśakāmahetukaiḥ kāmavāṅmanoduścaritaiḥ / savitarka savicāramiti / kāmapratipakṣābhyāṃ vitakavicārābhyāṃ saṃprayogāt / vivekajamiti / kāmavivekājjātam / prītisukhamiti / īpsitārthasiddhitaḥ kāyacittapraśrabdhitaśca prītisukhasahagatam / prathamaṃ dhyānamupasaṃpadyeti samāpadya / viharatīti pratyanubhavati / sa iti / sa eva yogī / vitarkavicāreṣu cittakṣobhakaratvadoṣadarśanāttebhyaścittaṃ vyāvartya samādadhānaḥ / vitarkavicārāṇāṃ vyupaśamāditi samādhibalena / cetasa ekotībhāvāditi vitarkavicārāṇāṃ nirantaramapravṛtteḥ / avitarkamavicāramiti teṣāṃ sarveṇa sarva prahāṇāt / prītervirāgāditi / audārikāttasyāḥ / upekṣaka iti / vitarkavicāraprītināmupekṣaṇāt / smṛtimān saṃprajānanniti / prīteranakavakāśadānāya prajñābahulīkārāt / sukhamiti / veditasukhaṃ praśrabdhisukhaṃ ca / kāyeneti / rūpakāyena manaḥkāyena ca / āryā iti / śrāvakā buddhāśca / yāvatsukhavihārīti / eṣa evāsau dhyāyīti śeṣaḥ / tatra sukhasya prahāṇaṃ caturthena dhyānena / duḥkhasya prathamena / ata evāha / pūrvameveti / saumanasyasya tṛtīyena / daurmanasyasya dvitīyena / pūrvamevetyanuvṛtteḥ / upekṣaivātra vedanā / tata āha / aduḥkhāsukhamiti / tayorihātyantaṃ viśuddhilābhāt // tatra prathamasya dhyānasya pañcāṅgāni / vitarkavicārau pratipakṣāṅgaḥ(ṅgam) / prītisukhe anuśaṃsāṅgaḥ(ṅgam) / citaikāgratā tadubhayasanniśrayāṅgaḥ(ṅgam) // dvitīyasya catvāryaṅgāni / adhyātmaṃ saṃprasādaḥ pratipakṣāṅgam / śeṣe aṅgepūrvavat // tṛtīyasya pañcāṅgāni / upekṣāsmṛtiḥ saṃprajanyaṃ ca pratipakṣāṅgam / (rst_51) sakhamanuśaṃsāṅgam / niśrayāṅgaḥ(ṅgaṃ) pūrvavat // caturthasya catvāryaṅgāni / upekṣāpariśuddhiḥ pratipakṣāṅgaḥ(ṅgam) / aduḥkhāsukhā vedanā anuśaṃsāṅgaḥ(ṅgam) / niśrayāṅgaḥ(ṅgaṃ) pūrvavat // eteṣu caturṣu dhyāneṣu pratiṣṭhāpayet / śeṣaṃ pūrvavat / ityadhimātrādhimātrā stutiḥ // punaraparādiḥ prabhavanatāntaḥ prathamaḥ stobhaḥ / ūnapūraṇaṃ pūrvavat / caturṣu dhyāneṣu caturṣvapramāṇeṣu caturṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpatyabhijñāsu pratiṣṭhāpayediti / uktāni dhyānāni / maitryādayaḥ kāmāvacarāḥ sattvālambanāścatvāro brahmavihārāḥ / apramāṇasattvālambanāścatvāryapramāṇāni / maitrī karūṇā muditā upekṣā ca / aho vata sarvasattvāḥ sukhena yujyeran duḥkhena viyujyeran sukhena mā viyujyeran saṃkleśānmuñcerannityebhirākāraiḥ sukhasaṃyogāśayo duḥkhaviyogāśayaḥ sukhāviyogāśayo 'saṃkleśāśayaśca / adhimukticaryābhūmau catastropi sattvālambanāḥ / pramuditāsu saptasu tathatālambanāḥ / acalādiṣvanālambanāḥ / apramāṇeṣu sūtram- "maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsampannenānāvaraṇenāvyābādhena sarvatrānugatena subhāvitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokamekaṃ diśaṃ spharitvopasaṃpadya viharati / yāvaddaśadiśaḥ spharitvopasaṃpadya viharati / evaṃ karuṇāsahagatena / evaṃ muditāsahagatena / evamupekṣasahagatena" iti // tatra maitrīsahagatena citteneti guṇino nirdeśaḥ / śeṣeṇa guṇānām / vipulenetyāśayato mahattvam / mahadgateneti vardhanataḥ / apramāṇenetyālambanataḥ / advayeneti ekātmakena nirvikalpatvāt / avaireṇeti vipakṣaprahāṇāt / tatra maitryādīnāṃ vipakṣo yathākramaṃ / vyāpādo vihiṃsā aratiḥ, anunayapratighau ca / asaṃpanneneti styānamiddhopaśamāt / anāvaraṇenetyauddhatyakaukṛtyopaśamāt / avyābādhenetyebhireva tribhiścetaso akāluṣyāt / sarvatrānugateneti mitrodāsīnaśatruṣu triṣvapi pravṛttatvāt / subhāviteneti triṣvapi samapravṛttatvāt / uktena prakāreṇa spharitveti vyāpya / lokamiti sattvalokam / sarvāvantamiti devanāgayakṣādibhedaiḥ sarvairyuktam / ekaṃ diśamiti ekadiggatam / kvetyāha / loka iti bhājanaloke dharmadhātuparama iti / dharmadhātuvadanante (rst_52) ākāśadhātoriva paryavasānamasyeti tathokte / upasaṃpadya viharatīti cittaṃ samādhāya viharatyāryavihāreṇa / daśadiśa iti daśadiggatān / śeṣaṃ subodham // ārūpyasamāpattayaścatvāra ārūpyāḥ / teṣu sūtram "sarvaśo rūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṅgamāt nānātvasaṃjñānāmamanasikārāt anantamākāśamiti ākāśānantyāyatanaṃ upasampadya viharati / sa sarvaśa ākāśānantyāyatanasaṃjñāsamatikramādanantaṃ vijñānamiti vijñānānantyāyatanamupasaṃpadya viharati / sa sarvaśa vijñānānantyāyatanasaṃjñāsamtikramāt nāsti kiñcidityākiñcanyāyatanamupasaṃpadya viharati / sa sarvaśa ākiñcanyāyatanasaṃjñāsamatikramāt naivasaṃjñā nāsaṃjñāyatanamupasampadya viharati" iti // rūpasaṃjñā nīlapītādisaṃjñāḥ / tāsu viraktasya sarvatrākāśasaṃjñā bhāvanāt / tāsāmatikramāt apratibhāsāt / pratighasaṃjñānāmiti bhittiprākārādyāvaraṇasaṃjñānām / nānātvasaṃjñānāmiti prāsādodyānagirisariccandrasūryādisaṃjñānām / anantamākāśamityevamākāśānantyāyatanamālamvanamasyeti tathoktam / kathamākāśānantyāyatanasamatikramaḥ? sa yena jñānenākāśānantyāyatanamadhimuktavāṃstadevānantamadhimucya sarvatrākāśasaṃjñāvyāvartanāt / vijñānānantyāyatanasamatikramāditi / sa tasmāduccalito na kiñcidālambanaṃ paśyati nārthaṃ na vijñānam / so 'kiñcanatāmevālambanīkṛtya samāpadyate / ākiñcanyāyatanasamatikramāditi / sa ākiñcanyasaṃjñāyāmapi viraktastāmapi vyāvartayati / kiñcanasaṃjñā tu prāgeva nivṛttā / tato naiva saṃjñā / sūkṣmā tu saṃjñā pravartata eva tato nāsaṃjñā / naiva saṃjñā nāsaṃjñā yasminnāyatane samādhāne tattathoktam / pañcābhijñāḥ / ṛddhividhijñānam / divyaśrotram / paracittajñānam / pūrvenivāsānusmṛtijñānam / divyacakṣuśceti / atra sūtram- "so 'nekavidhamṛddhividhaṃ pratyanubhavati / pṛthivīmapi kampayati / eko bhūtvā bahudhā bhavati / bahudhāpi bhūtvā eko bhavati / āvirbhātraṃ tirobhāvamapi pratyanubhavati / tiraḥ kuḍyaṃ tiraḥ prākāraṃ tiraḥparvatamapyasakto gacchati / ākāśamapi krāmati / pṛthivyāmapi unmajjananimajjanaṃ karoti / udakepi pṛthivyāmiva gacchati / dhūmāyatyapi prajvalatyapi" iti vistāraḥ // "sa divyena śrotradhātunā atikrāntamānuṣyakena śabdān śṛṇoti divyān mānuṣakāṃśca / sa parasattvānāmapi parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / evaṃ [sarāgaṃ] vigatarāgaṃ sadoṣaṃ vītadoṣaṃ samohaṃ vītamohaṃ cittamiti yathābhūtaṃ (rst_53) prajānāti yāvadanuttaraṃ cittamiti yathābhūtaṃ prajānāti / sa ekāṃ jātimanu smarati / dve tiśro (sro) yāvajjātikoṭīniyutaśatasahasrāṇyapyanusmarati / ekaṃ divasaṃ dve trīṇi yāvatkalpakoṭīniyutaśatasahasrāṇyapyanusmarati / amutrāha māsamevaṃ nāmā evaṃ gotra evaṃ jātirevamāhāra evaṃ cirasthitika evamāyuṣyaparyantaḥ / sohaṃ tataścyutaḥ sannamutropapanno yāvattataścyuta ihopapanna iti yāvat sākāraṃ soddeśaṃ sanimittamanekavidhaṃ pūrvenivāsamanusmarati // sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena sattvān paśyati / cyavamānānupapannānapi suvarṇān durvarṇān hīnān praṇītān sugatau durgatau yathākarmopagān sattvān prajānāti / amī bhavantaḥ sattvāḥ kāyasucaritena vāksucaritena manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ / tena kāyavāṅmanaḥsucaritahetunā kāyasya bhedāt sugatau svargaloke deveṣūpapadyante / ime punarbhavantaḥ sattvāḥ kāyaduścaritena vāgduścaritena manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭayaśca mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedātparaṃmaraṇādapāyadurgativinipātaṃ narakeṣūpapadyante / iuti hi divyena cakṣuṣā atikrāntamānuṣyakena daśadiśi loke sarvalokadhātuṣu dharmadhātuparame ākāśadhātuparyavasāne ṣaṅgatikānāṃ satvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti" iti // etāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu vyastasamastāsu pratiṣṭhāpayediti sambandhaḥ / śeṣaṃ subodhamiti prathamaḥ stobhaḥ // ita ūrdhaṃ tiṣṭhatvādayaḥ pratiṣṭhāpayedantāḥ pratyekaṃ pareṇa tatkiṃ manyasa ityādinā prabhāvanatāntena sahitā yathākramaṃ dvitīyatṛtīyacaturtha pañcamaṣaṣṭhaḥ stobhaḥ / iti mṛdumadhyo mṛdvadhimātraḥ madhyamṛdu madhyamadhyo madhyādhimātraśca stobhaḥ // punaraparādi punaraparāt prāk saptamaḥ / bhagavatyoḥ parebhyo dānaṃ pūrvakeṣvapyasti / iha tu svayaṃ ca vācanaṃ parebhyaśca likhitvā dānaṃ caryātireka ityadhimātramṛdustobhaḥ // punaraparādi punaraparāt prāgaṣṭamaḥ / arthamasyā vivṛṇuyāditi yatpūrvamuktaṃ tatpāramitādīnāmaudārikaṃ rūpaṃ pratihatānāṃ prasādakaramabhipretya / iha tu koṭitrayānupālambhādikaṃ paramārthamabhipretyāha / arthakuśalādityādi / tatrārthakuśalasya vācanaṃ tamevārthaṃ manasikṛtya vācanāt / sārthāmiti tenaivārthena (rst_54) sahitām / savyañjanāmiti tasyaivārthasya vācakā vyañjanā / upadiśet tasyārthasya sūtreṇa saṃsyandanāt / paridīnīpayed yuktibhiḥ / ayamaṣṭame caryātirekaḥ / ayaṃ ityaṣṭame vartamānaḥ / tata iti saptame vṛttāt / iyamapyupadeṣṭavyeti kākvā śiraḥkāyena vā praśnaḥ / naivopadeṣṭavyā parisphuṭāditi bhāvaḥ / abudhyamānasyeti jaḍadhiyaḥ / tasya yuktyāgamābhyāṃ samyaggrāhitasya paravācā calanāt / kaḥ punarenaṃ cālayiṣyatīti / etadāha tatkasya hetoriti / atrottaram / utpatsyate hityādi / bhagavatīdeśakenaiva yā tasyā viparītārthavarṇanā sā tasyāḥ prativarṇikā / tayaiva jaḍasya śraddhālorvañcanāt / utpattau ṇvuc paryāyārharṇotpattiṣu ṇvujiti vacanāt / tatreti tathā sati / mā praṇaṃkṣīditi saṃbodhimārgāt praṇaṣṭo bhraṣṭo mā bhūdityarthaḥ / ṇasa (śa) adarśane radhādiḥ / puṣādiśca / tasmā [ta].......ayaṃ prayogaḥ / tathāpyaṅvṛddhī na bhavataḥ / parasmaipadeṣu tayorvidhānāt / saṃjñāpūrvakasya ca vidheranityatvāt / yathā cāsyāḥ prativarṇikā bhavati yathā ca na bhavati tadubhayaṃ mahatyorbhagavatyorvistareṇoktaṃ- "yo rūpaṃ vedanāṃ yāvatsarvākārajñatāmanityaduḥkhanātmaśūnyāśubhākārairnimittayogena upalambhayogena bhāvayati sa prajñāpāramitāṃ bhāvayati / sa prathamāṃ bodhisattvabhūmiṃ yāvaddaśamīṃ yāvadanuttarāṃ samyaksambodhimadhigamiṣyatīti / ya evamupadekṣyati sa prativarṇikāmupadekṣyati // kathaṃ nopadekṣyati? rūpaṃ svabhāvena śūnyam / yaśca rūpasya svabhāvaḥ so 'bhāvaḥ / yaścābhāvaḥ sā prajñāpāramitā / tasyāṃ rūpameva nāsti kuto nityamanityaṃ vā bhaviṣyatītyevamādi / ya evamupadekṣyati nāsau prativarṇikāmupadekṣyati" iti // ata ihāpi kathaṃ bhagavannityādinā prativarṇikāparijñānāya śakrasya praśnaḥ / bhaviṣyanti kauśiketyādinā bhagavata uttaram / rūpīṇī pañcendriyāṇi kāyasaṃgṛhītatvāt paramāṇusañcayatvādvā kāyāḥ / te abhāvitā anabhyastasaṃvaratvādyeṣāṃ te tathoktāḥ / asaṃvṛtendriyatvāt abhāvitaśilāḥ / tato 'bhāvitacittā anabhyastasamādhayaḥ / tato abhāvitaprajñāḥ samāhitacittasyaiva yathābhūtaprajñānāt / tato duṣprajñā viparītadṛṣṭayaḥ / tata eḍamūkāḥ sūktīnāmaśravaṇāt / ......prajñāparihīṇāḥ samyagdṛṣṭibhaṅgāt rūpānityatetyupalakṣaṇam / duḥkhatādayopi draṣṭavyāḥ / nityaṃ na bhavatītyanityatā mahāyāne / tadvyavacchedārtha vināśagrahaṇam / vināśalakṣaṇā anityatetyarthaḥ / na hi satāṃ vināśo nāpyanupa(tpa)nnānām / tasmādvināśadarśī tānvastudharmānupalabheta / sattā(tā)mutpādavināśau ca / tadevaṃ (rst_55) nityatādicaturviparyāsapratipakṣeṇa hinayānasaṃgṛhītāyāḥ samyagdṛṣṭeḥ prajñāpāramitātvena yā deśanā sā tasyāḥ prativarṇiketyuktaṃ bhavati / athaiṣāṃ rūpādīnāmanityatāduḥkhādibhāvanā bodhisattvena bhāvayitavyā na cetyata āha / na khalu punarityādi / draṣṭavyeti bhāvayitavyetyarthaḥ / yadi bhāvayetko doṣaḥ syādata āha / sa cedityādi / prativarṇikāyāmiti hīnayāna ityarthaḥ / evamasyāṃ bhagavatyāṃ samāsataḥ prativarṇikāṃ darśayitvā tasyā caryā pratiṣiddhā / yathā tu prativarṇikā na bhavati tatprathamata eva sūcitaṃ arthakuśalo vācayedityādinā / yaḥ punaḥ śūnyatāniḥsvabhāvatādipadeṣu māhāyānikammanyānāṃ viparyāsastatpratipakṣeṇa dharmakāyakāritraprakaraṇe 'viparyāsakāritraṃ mahatyorbhagavatyoruktam / asyāmapi bhagavatyā madhye 'viparyāsaḥ prāptinirvāṇe sarvākārajñatāniryāṇe 'ṣṭavidhe ca gāmbhīrye parisphuṭamuktaḥ / tasmāttata evāvadhāraṇīyaḥ // ityadhimātramadhyastobhaḥ // punaraparādiḥ punaraparātprāk pañcatiṣṭhaturnavamaḥ / strotaāpattiphala evaṃ prabhāvyata iti tāvatsattveṣu niṣpādyate / ityadhimātrastobhaḥ / punaraparādiḥ punaraparāt prāk pañcatiṣṭhatuḥ prathamā / sakṛdāgāminaḥ phalam / iti mṛdumṛdvī praśaṃsā // punaraparādiḥ punaraparāt prāk pañcatiṣṭhatudvitīyā / anāgāminaḥ phalama / iti mṛdumadhyā praśaṃsā // punaraparādiḥ punaraparāt prāk pañcatiṣṭhatustṛtīyā / arhatvamarhato bhāvaḥ / iti mṛddhadhimātrā praśaṃsā // punaraparādistiṣṭhatoḥ prāk caturthī / svayamabhisaṃbodhābduddhaḥ, ekamātmānaṃ pratibuddhaḥ pratyekabuddhaḥ / itimadhyamṛdvī praśaṃsā // tiṣṭhatvādipañcakena pañcamī / iti madhyamadhyā praśaṃsā // punaraparādistiṣṭhatoḥ prāk ṣaṣṭhī / kaścideveti prathamaḥ / yaśceti dvitīyaḥ / yo veti tṛtīyaḥ / upanāmayediti dadyāt / kenāśayanetyāha / atraivetyādi / vṛddhyādikaṃ gataḥ prāptaḥ / ayamiti tṛtīyaḥ / tasmāditi prathamād dvitīyācca / iti madhyādhimātrā praśaṃsā // tiṣṭhatvādipañcamena saptamī / ityadhimātramṛddhī praśaṃsā // punaraparādistiṣṭhato prāgaṣṭamī / saṃkhyāpi bhagavannityādi / tatra saṃkhyā pūrvakātpuṇyāduttaraṃ puṇyaṃ śataguṇaṃ sahasraguṇaṃ ityādi / gaṇanā daśaguṇitaśataguṇamityādi / upamā gaṅgānadīvālukāguṇamityādi / aupamyaṃ daśagaṅgānadīvālukāguṇamityādi / upaniśā daśaguṇitaśatagaṅgānadīvālukāguṇamityādi / parimāṇasyātyantamasambhavāttadartha yā upaniṣat samīpe niṣadanam / sāpi na sukarā kartum / ityadhimātramadhyā praśaṃsā // tiṣṭhatvādipañcakena navamī / yathāyathetyādinā kauśikaḥ puṇyātirekopapattimāha / sādhu sādhvityādinā taṃ subhūtiḥ sopapattikaṃ protsāhayati / ityadhimātrādhimātrā praśaṃsā // puṇyasya paryāyā bhedāstad dyotakaḥ parivartastatparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ pañcamaḥ parivartaḥ // 6. anumodanāparimāṇamanāparivarto nāma ṣaṣṭhaḥ / uktāḥ stutistobhapraśaṃsāḥ / pariṇāmanāmanaskāro vaktavyaḥ / tamadhikṛtya śāstram- [51] viśeṣapariṇāmastu tasya kāritramuttamam // nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ // 2-21 // [52] vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ / sopāyaścānimittaśca buddhairabhyanumoditaḥ // 2-22 // [53] traidhātukāprapannaśca pariṇāmo 'parastridhā / mṛdumadhyo 'dhimātraśca mahāpuṇyodayātmakaḥ // 2-23 // sarvasattvānāṃ dānaśīlabhāvanāmayāt puṇyaugho viśiṣyate prakṛṣyate 'neneti 'viśeṣaḥ' / sa punarasyāḥ sarvasattvānāmagratāyai samyaksaṃbodhikaraṇatā / (rst_57) "sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati taccānupalambhayogena" iti mahatyoḥ pāṭhāt / tena viśeṣeṇa 'pariṇāmaḥ' // tamāha / atha khalu maitreya ityādinā / bodhisattvasyeti / utpāditabodhisacittasya / yathoktaviśeṣaviśiṣṭatvānmahāsattvaḥ, pariṇāmanā vyavasāyo 'syeti mahāsattvasya / anumodanāsahagataṃ kuśalaṃ anumodanā / sā cānupalambhapariṇāmasyādau vistareṇa vakṣyate / tasyāḥ pariṇāmanā / tayā sahagatam / idameva ityasya pareṇa puṇyakriyāvastuśabdena sambandhaḥ / tata iti sarvasattvānāṃ dānādimayāt puṇyāt sakāśāt / agramākhyāyate yāvad asamasamamākhyāyate / tasmādagrādi / agrādiphalahetutvāt / tadapi kutaḥ? yathākramaṃ pramuditādyekādaśabhūmisaṃgṛhītasvaparārthasaṃpattihetutvāt / paryāyatvepi sarveṣāmupādānasāmarthyāt / asamābuddhāsteṣāṃ sādhāraṇo viśeṣo 'samasamaḥ / samantaprabhāsāyāṃ bhūmau / kathaṃ dharmameghāyāmasamaḥ? asamasādharmyāt / "daśabhūmīśvarastu bodhisattvo buddha eva draṣṭavyo na tu samyaksaṃbuddhaḥ" iti vacanāt / tadevamagrādipadebhyaḥ pūrveṇa granthena viśeṣapariṇāma uktaḥ / agrādipadaistasyaiva 'kāritramuttamaṃ' iti viśeṣapariṇāmaḥ sakāritraḥ // evamukta ityādinā anupalambhapariṇāmamāha / daśadiśo 'sminniti daśadiśi loke, ākāśaparimāṇe bhājanaloke / sarvata iti tāsu sarvāsu dikṣu / sarvatragatayeti vyāpitayā ghanatayetyarthaḥ / aprameyādiṣu vīpsā digbhiḥ pratyekamabhisambandhārtham / anantāparyanteṣvityanantānanteṣu / tadiyamarthato dviruktirna śabdataḥ / tatra digdeśyānāmaparicchedāt aprameyāḥ / saṃkhyāyā aparicchedāt asaṃkhyeyāḥ / digvaipulyenāparicchedāt aparimāṇāḥ / pratyekaṃ cintayitumaśakyatvāt acintyāḥ / tāsveva cintāsvantagamanāt anantāḥ / evaṃ sākalyena pratidiśamananteṣu trisāhasreṣu pratidiśaṃ ya ekaikastrisāhasraḥ / tasmin aprameyāprameyāṇāṃ yāvat anantāparyantānāṃ tathāgatānāmiti sambandhaḥ / ihāpyekaikena trisāhasreṇa sambandhārtha vīpsā / nanvekasmiṃstrisāhasre eka eva tathāgato nāprameyādiriti cedāha / atīte 'dhvani iti / ekadā traikastathāgato na sarvadā / atītaḥ punaradhvā anāditvāt aprameyaḥ tata ekasminnapi lokadhātāvatīte 'dhvani aprameyāstathāgatāḥ kāladairdhyeṇāparicchedāt / tāvantaśca te saṃkhyayā aparicchedāt asaṃkhyeyāḥ / manasā tiryaksaṃniveśya vaipulyenāparicchedāt aparimāṇāḥ / ekaikacintayā acintyāḥ / ekaikacintāyāmantāgamanāt anantāḥ / īdṛśānāṃ tathāgatānāṃ parinirvṛtānāmiti na tu tiṣṭhatām / arayaḥ kleśāstān hatavanta iti arhatām / aviparītasarvadharmajñānāt samyaksambuddhānām / anena padadvayena prahāṇajñānasampadāvukte / bhavapathatvāddharme asmimāṇo(no) [vartmaniḥ] / vṛteranipratyayaḥ / saraṇidharaṇivat / muḍāgamaśca / vartmanistṛṣṇā bhavapadavītvāt / yathoktaṃ- "asmimānaḥ pitā ukto mātā tṛṣṇeti cocyate" iti / tayorūnmūlanāt chinnavartmanāṃ chinnavartmanīnāṃ ca / prapañco dvayakalpanā, bhavaḥ saṃsāraḥ / tayornetryau nāyike yathākramaṃ dharmadṛṣṭiḥ pudgaladṛṣṭiśca / tayoḥ parikṣayāt chinnaprapañcabhavanetrīkānāṃ paryāttabāṣpāṇāmiti / punarbhavābhāve na punarbandhano na śoko nāśru / tataḥ parikṣīṇabāṣpāṇām / kaṇṭakasādharmyāt kaṇṭakāḥ kudṛṣṭayaḥ / teṣāṃ kṣodanāt marditakaṇṭakāḥ / śeṣaṃ nidāna eva vyākhyātam / prathamacittotpādo yaḥ pṛthivīsamaḥ / tamupādāya tata ārabhya / etasminnantara ityetāvatyavakāśe / śīlādiskandhaḥ śīlādirāśiḥ / bodhisattvānāmapi balādayaḥ santi / na tu te pāraṅgatāḥ / tatastadvyavacchedāya pāramitāgrahaṇam / anāśravo mārgaḥ parijñaḥ / sarvajñajñānaṃ samyaksambodhiḥ / pūrvaṃ buddhaguṇādibhiḥ saṃprayuktāni / ye cetyādinā buddhaguṇādinapyāha / samyaksambodhireva sukhamupaśamasukhatvāt / sarvadharmeṣu aiśvarya vaśitā / ṛddherabhisaṃskāra kriyā / anāvaraṇaṃ śuddhatvāt / asaṅgamanapekṣatvāt / apratihataṃ sarvasmin sarvākārajñeyapravṛtteḥ / anupama tasyānumānāya viśeṣadṛṣṭāntabhāvāt / parito 'vacchedaḥ parimāna(ṇam) / aśeṣaviśeṣāntarāyāt rūpagrāhi pratyakṣam / tasya tasmin pareṣāmabhāvādaparimeyam / tathāgatānāṃ yathābhūtajñānasamyagjñānam / tadeva balaṃ sarvābhibhūtatvāt / yadbuddhajñānabalamiti / buddhajñānasya balaṃ śaktirniravadhisarvākāraviśvārthakriyāyai / balānāṃ yadbuddhaiḥ jñānadarśanaṃ prāptisākṣātkaraṇam / caturvaiśāradyena suparipūrṇo 'dhigamaḥ svadharmāṇāṃ yaśca dharmādhigama iti sambandhaḥ / sa katham? sarvadharmāṇāṃ paramārthasya samyagjñānasyābhinirhāreṇa niṣpādanena / triparivarta dvādaśākāraṃ lokottaraṃ jñānaṃ dharmaḥ / sa eva cakraṃ devamanuṣyeṣu caṃkramaṇāt / tasya pravartanaṃ daśasu dikṣu / ayamuddeśaḥ / asya nirdeśo navabhiraṅgaiḥ / tasyaiva dharmasya dyotanī vāg dharmoktā / tasyāḥ pragrahaṇaṃ manasā vyavasthāpanam / saiva vāg dharmabherī / tasyāḥ saṃpratāḍanaṃ vineyajayaśrāvaṇam / saiva vā dharmaśaṅkhaḥ / tasya pūraṇaṃ vineyaireva jñānam / tasya dharmaśaṅkhasya pravyāharaṇam / tamevālambya tadarthākāreṇa manasi kurvatāṃ cintābhāvanayoḥ pariniṣpattiḥ / bhāvānābalādutpannaṃ tadeva lokottaraṃ jñānaṃ dharmakhaṅgaḥ / tena praharaṇaṃ kleśānāṃ vidhvaṃsanam / tasyaiva bhūyasi jane pravṛttiḥ dharmavṛṣṭiḥ / tasyāḥ pravarṣaṇam / sa eva yajño nirargaḍatvāt / tasya yajanam / tasya dharmasya dānena sarvasattvānāṃ santapaṇaṃ saṃpravāraṇaṃ ca pariveṣanaṃ(ṇam) / vinītāḥ smṛtyupasthānaiḥ (rst_59) satyeṣvavatāraṇāt / śikṣitāḥ samyakprahāṇarddhipādaiḥ / adhimuktā indriyabalairekāntaniścayāt / niyatā avinivṛtteḥ / buddhānāṃ pariṣadāmiti vyadhikaraṇe ṣaṣṭhi / parinirvā[pa]yatāmiti okhai śoṣaṇe / buddhānāmasyeti kṣetrīkṛtya mānaso bhāvanaṃ rañjanam / tasmai hitā manobhāvanīyāḥ prasādakarā ityarthaḥ / niravaśeṣamabhisaṃkṣipya anavaśeṣamanumodeteti sambandhaḥ / aikadhyamityaikarāśyena / abhisaṃkṣipyetyasya vivaraṇaṃ piṇḍayitveti tulayitveti / samāhiteneti manasā nirūpya / anumodeteti prītyālambanaṃ kuryāt / anumodanayeti prītyotpādanayā / agrayeti prakṛṣṭayā / kathaṃ tarhi ekādaśapadāni? ekādaśavidhepyālambane tasyāḥ prakarṣāt / tat kutaḥ? madhye daśasu ca dikṣu ye tathāgatāḥ teṣāṃ saparicchadena yāni kuśalamūlāni tadālambanatvāttasyāḥ / kathaṃ pariuṇāmayatītyata āha / bodherāhārakaṃ ākarṣakaṃ bhavatviti / tadevamukta ityādinā vistareṇa sthavirasubhūtiryathānumodya yathā bodhisattvaḥ pariṇāmayati taduktavān / yathā tu tatrānupalambhayogaḥ kartavyastadupadarśanāyāryamaitreyaṃ tatretyādinā pṛcchati / yairvastubhiriti daśadik tathāgatādibhiḥ / yerālambanairiti tadīyaiḥ kuśalamūlaiḥ / yerākāreriti śīlasamādhiskandhādibhiḥ / taccittamityanumodanācittam / api tviti kintu / upalabhyeranniti śaktau liṅga / upalabdhuṃ śakyata iti praśnaḥ / nimittīkarotīti vikalpayati / anyathā anumodanāpariṇāmanayorayogāt // āryamaitreya āha / na tānītyādi sthavira āha / evantarhi viparyāsāḥ syuriti / asata eva nimittodgrahāt grahaṇāt santīraṇācca yathokramaṃ saṃjñāyāścittasya dṛṣṭeśca viparyāsaḥ / eṣāṃ sādhanārtha rāgo dṛṣṭāntaḥ athāpīti paramatamāśaṅkate / yādṛśo yakṣastādṛśo baliriti bhāvaḥ / cittamiti pariṇāmanācittam / sarvadharmā ityuddeśaḥ / sarvadhātava iti nirdeśaḥ / yadi cetyādinā doṣamāha / katamairvastvādibhiriti / anumodanācittasambandhibhiḥ / cittamiti pariṇāmanācittam / tasyāpi niḥsvabhāavatvāt / kveti kasyām / pariṇāmanaiva na syāditi bhāvaḥ // ata evāryamaitreya āha / nedamityādi / yadapi hi syād bhavet / kva? anumodanāpariṇāmanādau / mātragrahaṇamanuṣṭhānavyavacchedārtham / śraddhā saṃpratyayaḥ / prema prītiḥ / prasādo manasaḥ kāluṣyavigamaḥ / gauravaṃ bhaktiḥ / (rst_60) upastabdhaḥ sthirīkṛtaḥ / avalayaścittasyāva[na]tiḥ / saṃlayaḥ sannatiḥ / viṣādaḥ khedaḥ / vi[ṣā]dāpattiḥ khedapravāhaḥ / trāsodyama uttrāsaḥ / samagrastrāsaḥ saṃtrāsaḥ / tatpravāhaḥ saṃtrāsāpattiḥ / evaṃ ceti / avalayādyabhāve / yenetyādi / yadityanumodakaṃ cittam / kṣīṇamityuddeśaḥ / niruddhaṃ vinaṣṭatvāt / vigatamasthitatvāt / vipariṇataṃ taditi na kiñcinniḥsvabhāvatvāt / samavadhānaṃ tulyakālatā / cittaṃ niruddhaṃ cittadharmatā śāśvatī cedāha / na cetyādi / tasyā asaṃskṛtatvena pariṇāmāyogāt / sugṛhītavacanaṃ durguhītasya supariṇāmitatvāyogāt / ārabhyetyadhikṛtya / kathamityāha / adhiṣṭhānaṃ praśnādhikaraṇaṃ kṛtveti / tatkatham? iha maitreyeti vacanāt / āmantrayate smeti brūte sma / iha maitreyetyata ārabhya kathaṃ saṃjñādiviparyāso na bhavatīti yāvat / evaṃ āryamaitreya uttaramāha / sa cedityādi / yena cittena yatpariṇāmayatīti yaccittaṃ pariṇāmayati / tasminnityubhyasmin / evamiti sugṛhītatvāt / pariṇāmitamiti supariṇāmitam / sphuṭīkarttumāha / yathetyādi / evamityādinopasaṃhāraḥ / kadā tarhi viparyāsaḥ syādityata āha / athetyādi / iyatā viparyāsaprasaṃge codyaṃ parihṛya prakṛtānupalambhakhyāpanāyāha / sa cedityādi / evaṃ sañjānīta ityuddeśaḥ / evaṃ samanvāharatīti nirdeśaḥ / aviparyāsena manasikarotītyarthaḥ / tadityādi / tat cittamevaṃ samanvāhriyamāṇamiti sambandhaḥ / kṣoṇamityādibhiḥ paryāyairmanasi karoti / na tacchakyamiti / asattvācchaśaviṣāṇavat / sava dharmateti niḥsvabhāvataiva / dharmeṣviti buddhadharmeṣu / sa ce dityādinopasaṃhāraḥ / evamityanupalambhena / sarvatra śūnyataikarasena manasikāreṇetyarthaḥ / itīdamāryamaitreyo 'tītān buddhānadhikṛtyoktavān / anāgatānadhikṛtyāha punaraparamityādi / pratyutpannānadhikṛtyāha punaraparamityādibhiḥ / anupalambhapariṇāmo dvitīyaḥ // punaraparamityādi / atra saṃkṣepeṇa tryaiyadhvikabuddhādīnāṃ puṇyānumodanā / agrāditvaṃ purvavat / atrāviparyāsaṃ darśayitumāha / tasya kathamityādi / evaṃ samanvāharatīti samanvāhāraḥ samyagmanasikāraḥ / te dharmā iti ye pariṇāmayitavyāḥ / sa ca dharmo 'kṣaya iti / anuttarā samyaksambodhiḥ suviśuddhadharmatālakṣaṇā / evaṃ pariṇāmitaṃ bhavatītyaviparyāsāditi bhāvaḥ / na dharmo dharma pariṇāmayatīti niḥsvabhāvatvāt sarvadharmāṇām / ityapīti / evamapi pūrvavat / ata evāha / evaṃ bhadantetyādi / sa cedityādinā prakārāntaramāha / ayamityādinopasaṃhāraḥ / ityaviparyāsapariṇāmastṛtīyaḥ // sa cedityādi / puṇyābhisaṃskāraḥ puṇyakarma / saṃjñānamabhiniveśaḥ / kathaṃ tarhi pariṇāmayatītyāha / sa cedityādi / viviktaḥ śāntaśca yathākramaṃ svaparaiḥ svaparalakṣaṇaiśca śūnyatvāt / punaḥ sa cedityādinaitadāha / viviktaśāntatvajñānepi yadi tabhdāvābhiniveśaḥ syāt tadā na samyakpariṇāmayati / evamityādinopasaṃhāraḥ / prajñāpāramiteti vacanam / tayaiva samyakpariṇāmanāditi viviktapariṇāmaścaturthaḥ // yadapītyādinā smaraṇam / yādṛśa evetyādinā nirūpaṇam / yādṛśa eva sa pariṇāma ityanuttarā samyaksaṃbodhirdharmadhatusvabhāvā tādṛśameva taditi labhyate nityābhisambandhāt / dharmadhātusvabhāvameva tadityarthaḥ / tādṛśameva tatkuśalamūlamiti yadanumodanāsahagatam / yenāpīti pariṇāmanācittena / tadapīti tadapyubhayam / tajjātikamiti saiva jātiḥ sāmānyaṃ yasya / tallakṣaṇamiti tadeva sāmānyalakṣaṇaṃ yasya / tannikāyamiti tadrāsi(śi)kam / tatsvabhāvamiti tatprakṛtikam / sa cedevaṃ saṃjānīta iti / yadyanenāpi tādṛśatvādinā tattvenābhiniviśate tadā na samyakpariṇāmayati / yaccātītamityādinā aparaṃ tattvavikalpamāha / asaṃprāptamanutpannam / sthitirnāstīti prakṛtyaiva naśvaratvāt / tasmāt trayamapi nopalabhyate tato 'sat / tato naiva nimittamakāraṇatvāt / nākāraṇaṃ viṣayaḥ / sa cedityādi / evamiti kṣīṇatvādinā tattvena / nimittīkarotītyupalabhate / tadā na samanvāharati na samyagmanasikaroti / tadā na samyak pariṇāmayati / yadā tarhyanavabodhādasmaraṇādvā na nimittīkaroti tadā samyakpariṇāmaḥ syāditi cedāha / athetyādi / evamapīti / evamanimittīkaraṇepi na pariṇāmayati / pariṇāmanāmātrasyāpyabhāvāditi bhāvaḥ / kadā tarhi samyakpariṇāmitaṃ bhavatyata āha / athetyādi / ya(a)thaśabdo yadyarthaḥ / taditi tādṛśatvādikam / animittaṃ saviṣayatvañca / nimittamiti samyagjñānālambanam / samanvāharatīti samyagmanasikaroti / na ca nimittīkarotīti na sañjānāti nābhiniviśate / evamatretyādinopasaṃhāraḥ / evaṃ bauddhapuṇyaughasya yaḥ svabhāvo dharmatā tayā anusmaraṇam / anumodyādīnāmiti bauddhapuṇyaughasvabhāvānusmṛtipariṇāmaḥ pañcamaḥ // idaṃ tadityādi / ivamiti yadenadubha[yaṃ] tattvasya manasikāro na ca nimittīkaraṇam / tacchabdaḥ prasiddhau / upāyakauśalaṃ yatprasiddhamidaṃ tat / ya ityādinā anuśaṃsamāha / athāsmin upāyakauśale ka upāya ityata (rst_62) āha / atra cetyādi / iyameveti / sūtrātmikaiva / aśrutavateti imāmasyāṃ veti śeṣaḥ / prajñāpāramitāyā yā pariṇāmanā saiva puṇyakriyā / seyaṃ praveṣṭumavagāhituṃ na hi śakyeti sambandhaḥ / tatreti tathā sati / sa maivaṃ vocaditi syādvacanīya / kosāvityāha / ya ityādi / iti sopāyapariṇāmaḥ ṣaṣṭhaḥ // tatkasyetyādi / idaṃ taditi yaduktaṃ tatkuta ityarthaḥ / ātmabhāvāḥ kāyāḥ / saṃskāraḥ kuśalamūlāni / ataśca te śāntā viviktāḥ niḥsvabhāvā ityarthaḥ / ataśca virahitā upalabdhyā nopalabhyanta ityarthaḥ / api tviti / yadyapi nopalabhyante tathāpi yathābhūtamaviparītaṃ niruddhatvādikam / nimittīkṛtyetyudgrahataḥ / vikalpya cetyabhiniveśataḥ / ayathābhūte vikalpapratibhāse yathābhūtaniruddhādisaṃjñī / upalambhaṃ ātmīyaṃ anupalambhe samyaksaṃbodhau pariṇāmayet / tataḥ kimityāha / tasyetyādi / parinirvāṇamapīti / apiśabdo 'tiśayārthaḥ / tasyātyantaṃ nimittīkaraṇādyayogāt / saviṣaḥ saśalyaśca tāddharmyāt / ityanimittapariṇāmaḥ saptamaḥ // tadyathāpītyādi / praṇītaṃ varṇādiprakarṣāt / kiṃ cāpīti yadyapītyarthaḥ / api tviti tathāpītyarthaḥ / khalu punariti vākyālaṃkāro manyeteti varṇādilābhāt / svādanaṃ svādaḥ paribhogaḥ / pariṇāme ceti avasāne ca / vipākaphalam / durgahīteneti mithyāśrutena / durupa [la]kṣiteneti durvitarkitena / duḥsvādhyāteneti durabhyāsena / subhāṣitam / iti karaṇasamāptyarthaḥ / evaṃ sa iti yoyamuktaḥ / saviṣatvāditi / anarthakaraṇaśaktiratra viṣam / tasmād ityupasaṃhāraḥ / kathamityādinā praśnāḥ / ihetyādikamuttaram / abhyākhyānaṃ nindā / abhūtavāditayā khyāpanāt / parigrahītavyādipadeṣu parigraheṇānumodanā lakṣyate / nāntarīyakatvāt / buddhajñānena jñā(jā)nanti buddhacakṣuṣā paśyantīti sambandhaḥ / evaṃ cāsyetyupasaṃhāraḥ / nirviṣatvādikaṃ sarva kuta ityāha adhyāśayenetyādi / iti buddhānujñātapariṇāmo 'ṣṭamaḥ // punaraparamityādi / śīlādīti tathāgataḥ śīlādiskandhaḥ / aparyāpannamanantarbhūtaṃ / tryadhvatraidhātukāparyāpannatvāditi / adhvatraye dhātutraye cānantargatatvādityarthaḥ / dharmadhātumātratvāt teṣāṃ śīlādīnāmiti bhāvaḥ / pariṇāmopīti pariṇāmanāpi / yatrāpi dharma iti samyaksambodhau / avinaṣṭa ityaduṣṭa / aparyāpannaḥ / buddhānujñātapariṇāmayordharmadhātupariṇāmatvena samatāṃ (rst_63) darśayitumāha / tatretyādi / atra dvitīyādiśabdātpareṇa vārtho gamyate / yoyaṃ dharmadhātupariṇāmanayā pariṇāmaḥ / ayaṃ samyakpariṇāma iti sambandhaḥ / katamayetyāha / anayetyanantaroktayā / aparyāpannapariṇāmanayetyarthaḥ / yathā buddhā bhagavanta ityādikayā buddhānujñātapariṇāmanayevetyarthaḥ / evaṃ cetyupasaṃhāraḥ / itya paryāpannapariṇāmo navamaḥ / atha khalvityādi / yo hyayamiti yohyaparyāpannākhyaḥ / asyāmevetyādinā pariṇāmayatītyetatparyantena buddhānujñātapariṇāmasya nirdeśaḥ / atretyanayordharmadhatupariṇāmanayoḥ / agrāditvaṃ pramu[di]tādyekādaśabhūmigataprakarṣahetutvāt / śeṣaṃ subodham / yāvatpañcānāmabhijñānāṃ lābhino bhaveyuriti / ihokte mahāpuṇyodaye yacchaddhādikaṃ sa pūrvakādviśeṣaheturiti mṛdurmahāpuṇyodayapariṇāmo daśamaḥ // tiṣṭhatvityādi subodhaṃ yāvatpratyekabuddhā bhaveyuriti / ihoktapuṇyātireke śraddhādikaṃ pūrvakādviśeṣaheturiti madhyo mahāpuṇyodayapariṇāma ekādaśaḥ // tiṣṭhatvityādi / ye subhūta ityādinā dadyurityetadantenoddeśaḥ / etena paryāyeṇetyādinā dadyurityetadantena nirdeśaḥ / eteneti vakṣyamāṇena / glānaṃ glāniḥ / tatpratyayāni taddhetukāni bhaiṣajyāni / pariṣkārāḥ pariśrāvaṇādayaḥ / sukhahetavaḥ sukhāḥ / teṣāṃ upadhānaiḥ ḍhokanaiḥ / sukhasparśaḥ sukhānubhavaḥ / tena ye vihārāḥ caṃkramādayaḥ / tān sarvasattvānekakaṃ parikalpyeti / upastheyatvena pṛthagavasthāpya / tāṃśca sarvabodhisattvāniti / ekaikaṃ parikalpyeti vartate / upasthāpakatvena pṛthagavasthāpya / ekaṃko bodhisattva iti / upatiṣṭhaditi sambandhaḥ / kimupatiṣṭhet? prakṛtatvāttāneva sarvasattvān / ekaṃkasteṣāṃ sarvabodhisattvānāmiti nirdhāraṇe ṣaṣṭhī / teṣāṃ madhye ekaikaḥ dānaṃ dadyāditi / tebhya eva sarvasattvebhyaḥ / tāvaccirarātrasañcitamiti / tāvatā dīrghakālena sañcitam / tathā mahāvistarasamudānītamiti / tāvanmahāvistareṇotpāditam / tiṣṭhatu khalu punarityādi / pūrvatra gaṃgānadībālukopamalokadhātuvīryāḥ sarvabodhisattvā upasthāpakāḥ pratyekaṃ gaṃgānadībālukopamalokadhātuvīryānāṃ sattvānām / tatra yāvanta upastheyāḥ sattvā iha tāvanta upasthāpakā bodhisattvāḥ pratyekaṃ gaṅgānadīvālukopamā lokadhātuvīryānāṃ sattvānāmiti viśeṣaḥ / tānsarvasattvān (rst_64) ekaikaṃ parikalpitāṃśca sarvabodhisattvāniti pūrvavat / śeṣaṃ subodham / ityadhimātro mahāpuṇyodayapariṇāmo dvādaśaḥ // samāptaśca pariṇāmanāmanaskāraḥ // anumodanāmanaskāro vaktavyaḥ / tamadhikṛtya śāstram- [54] upāyānupalambhābhyāṃ śubhamūlānumodanā / anumode manaskārabhāvaneha vidhīyate // 2-24 // etadāha / atha khalvāyuṣmānityādinā / niravaśeṣyeti niravaśeṣīkṛtya / agratvādīni caturdaśoktāḥ / kiyatā agratā bhavatīti praśnaḥ / iyatā bhavatītyuttaram / kotrābhiprāyaḥ? agratvameva daśadigmadhyatryadhvakuśalālambanatvāccaturdaśavidhaṃ bhavatīti / yatra tarhi trayodaśapadāni tatrāpi daśadiktryadhvabhedāt trayodaśavidham / tatra kathaṃ madhyamalokadhātoḥ saṃgrahaḥ? tanmadhye sūkṣmamavadhiṃ kṛtvā diśāṃ grahaṇāt / lokadhātvekadeśeṣvapi lokadhātuvyapadeśāt / tadyathā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūteti / yadā hi triṃśadrātrā māsāstadāṣṭau / yadā māsaikadeśopi māsastadā nava / na gṛṇhīte grāhyatvenāpratibhāsāt / na manyate vastutvenāpratibhāsāt / nopalabhate svarūpato apratibhāsāt / na kalpayati sāmānyalakṣaṇena / na vikalpayati viśeṣalakṣaṇaiḥ / na paśyati dṛṣṭyā anabhiniveśāt / na samanupaśyati santatamanabhiniveśāt / kalpanā abhūtaparikalpaḥ / tathā viṭhapitāḥ saṃdarśitāḥ / ajātā nirbījatvāt / anirjātā aniṣpatteḥ / anāgatikā anāgatādadhvanaḥpūrvalokādvā / agatikā atītādhvani paraloke vā / evaṃ yāvat nāpi nirudhyata iti / niḥsvabhāvatvātparikalpatatvādveti hetuḥ / evamiti parikalpitena svabhāvena / itthaṃ bhūtān etān dharmāniti paratantrarūpān kuśalān / dharmateti bālabuddhigocaraiḥ svabhāvaiḥ śūnyatā / anumodanādhikārepi tathā anumodya tathaiva pariṇāmayatīti vacanamavaśyapariṇāmanīyatvāt / śeṣaṃ vyākhyatameva yāvat na kṣamata iti / ityanupalambhānumodanā prathamā // punaraparamityādi / vimuktirnirvāṇam / tacca dharmadhātoḥ sarvāvaraṇaviśuddhitā paramārthatastathaiva sarvaṃ dānādītyarthaḥ / saṅgastṛṣṇā / tadabhāvād (rst_65) asaktānāṃ tṛṣṇāhetukasya janmano 'bhāvād abaddhānām / tato amuktānām / apariṇāmanāyoge tasyāpyanupalambhāt / sa kathamityāha / asaṃkrāntito avināśata iti / tathāhyavasthāntarasaṃkrāntiḥ pariṇāmaḥ pūrvavināśāparotpattī vā / na ca dharmadhātoravasthā / na ca saṃkramo nāpi vināśa iti / samādāyoti gācarataḥ (?) sāvadhikamādāya / ākruṣṭaḥ śaptaḥ / abhihatastāḍitaḥ / paribhāṣito bhūtābhūtadoṣasthānaiḥ / samān iti sannityarthaḥ / styānaṃ ca middhaṃ ca tenābhibhūtā iti sambandhaḥ / tatra styānaṃ cittasyākarmaṇyatā staimityam / staimityalakṣaṇā yā cittasyākarmaṇyatā svālambanapratītaye tat khalu styānam / middhamasvatantravṛttiścetaso 'bhisaṃkṣepaḥ / cetaso 'bhisaṃkṣepaścakṣurādīndriyadvāreṇāpravṛtiḥ / sa cedasvādhīnā / cetaso vṛttistanmiddham / śeṣaṃ subodhamāparivartasamāpteḥ / upāyo vimuktisādṛśyam / teneyaṃ dharmadhātoranumodanānupalambhenetyupāyānumodanā dvitīyā // anumodanā ca pariṇāmanā ca tasyāḥ / tayorabhidhāyakaḥ parivarto anumodanāpariṇāmanāparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākāraśāntiviracitāyāṃ ṣaṣṭhaḥ parivartaḥ // 7. nirayaparivarto nāma saptamaḥ laukiko bhāvanāmārgastrayo manaskārāḥ / taduktaḥ / lokottarastu bhāvanāmārgo 'nirhāraḥ śuddhiratyantaṃ' iti pūrvamuddiṣṭaḥ / tatra nirhāramadhikṛtya śāstram- [55] svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ / nopalambhena dharmāṇāmarpaṇā ca mahārthatā // 2-25 // pañcāṅgāni nirhārasya / 'tasya' iti bhāvanāmārgasya prajñāpāramitāviśeṣasya 'svabhāvaḥ' sarvajñajñānapariniṣpādakatvādidharmacakrapravartakatvaparyantaḥ / 'śreṣṭhatā' ṣaṭ pāramitāsu / abhinirhāraḥ sarvadharmāṇāṃ 'anabhisaṃskāraḥ' / anupalambhena sarvadharmānarpayatīti 'arpaṇā' / sarvadharmānupalambhenaiva bodheḥ prāpaṇāt 'mahārthatā' iti / ata āha / atha khalvityādi / asya hi bhāvanāmārgasya svabhāvaḥ prajñāpāramitā / kīdṛśītyāha / sarvajñajñānasya (rst_66) pariniṣpattiḥ yataḥ sā tathoktā / sarvajñatvamiti sarvāvaraṇavāsanānusandhiprahīṇaṃ jñānam / prahāṇasampatsahitā jñānasampadityarthaḥ / tadapi sarvajñatvameva / atropapattiravabhāsakaroti / sarvāvaraṇatamaḥprahāṇamavabhāsaḥ / tatkareti prahāṇasampat / sarvadharmaparamārthapratibhāso vā avabhāsaḥ / tatkareti jñānasampat / ataścaināṃ namaskaromi sāṃpratam / namaskaraṇīyeti / āyatyāṃ pratikṣaṇam / ekena padena dve sampadāvukte / idānīṃ padadvayena prahāṇamāha / anupalipteti sarvāvaraṇamalakṣayāt / sarvalokanirupalepeti triadhātukamalakṣayāt / idānīṃ padatrayeṇa jñānamāha / sarvadharmaparamārthapratibhāsa ālokaḥ / tatkarā / atra dvau hetū padadvayenāha / timiramajñānam / tadviparyayo vitimiraṃ jñānamityarthaḥ / sarva samagraṃ traidhātuka traidhātukaparamārthaḥ / tasminvitimiram / tatkarā / ityālambanavyāptiḥ / kleśāśca dṛṣṭayaśca tā evāndhakārāḥ / sarve ca te te ca teṣāṃ apanetrīti sarvavipakṣakṣayaḥ / iyatā sarveṇa svārthasampattiruktā / parārthasampattimadhikṛtyāha / āśrayaṇīyetyādi / āśrayaṇīyā sarvapadaprepsubhiḥ / agrāṇi padāni strota āpattiḥ sakṛdāgāmitvaṃ yāvatpratyekabodhiḥ / tatkarā / teṣāmupāyaḥ saptatriṃśad bodhipakṣyāḥ / teṣāṃ kṣamakarī vighnaharaṇāt / yāvanna lokottarajñānaṃ tāvad andhāḥ / teṣāṃ tadutpādanād ālokakarī / sarvabhayopadravaiḥ prahīṇa āloko lokottara eva bhāvanāmārgaḥ / tatkarā / iyatā hīnayānikānāmartha uktaḥ / bodhisattvārthamadhikṛtyāha / pañcacakṣurityādi / te hi parārthapradhānāḥ / tasya saiva sādhanamālambanabhedena pañcacakṣuḥparivārā / abhedena saiva cakṣu sarvadharmaparamārthadarśanāt / vyāpino darśanasya trayo vibandhāḥ / mohatamaritamirāṇi / tatra moho ajñānam / tamondhakāram / timiraṃ cakṣurogaḥ / teṣāṃ vikaraṇī vidhvaṃsanī / saṃkṣepato vitimirakaraṇī timirasāmānyāt / kimutpādayatītyata āha / sarvadharmāṇāmakaraṇīti / sarvadharmāḥ skandhadhātvāyatanāni / teṣāṃ trayaḥ svabhāvāḥ / kalpitaḥ paratantraḥ pariniṣpannaśca / tatra kalpitaṃ na karoti tasya yathālakṣaṇamasattvāt / paratantro abhūtaparikalpaḥ / tatra karoti tatpratipakṣatvāt / pariniṣpanno dharmadhātuḥ / tamapi na karotyanādinidhanatvāt / samyagjñānaṃ karotīti cet? na / anādinidhanacittasantānabhrāntinivṛtyaiva samyagjñānasiddhe / kiṃ tarhi karotītyata āha / utpathetyādi / utpatho dharmāṇāṃ parikalpanā tena prayātānām / mārge dharmanairātmyajñāne avatāraṇī / kasya mārge? sarvajñatāyāḥ / iyatā sarvajñajñānapariniṣpattiriti yaduktaṃ tatparārthepi darśitam / yaduktaṃ sarvajñatvamiti tatparārthepyāha / sarvajñataivetyādinā / yadā hi vāsanānusandhiprahīṇatā tasyāstadāsau sarvajñatetyarthaḥ / sā tarhi prajñāpāramitā utpādikā (rst_67) nirodhikā utpannā niruddhā ca / netyāha / anutpādiketyādi / anutpādikā sarvadharmāṇāmiti vaiyavadānikānām / anirodhikā sarvadharmāṇāmiti sāṃkleśikānām / anutpannāniruddheti svayam / paramārthato yathāpratibhāsaṃ ceti bhāvaḥ / paramārtho hyeṣāṃ dharmadhātuḥ / tenaiṣāmanādinidhanatvādvālapratibhāsinā rūpeṇātyanta- / samatvānnaiṣāmutpādanirodhau / ata evāha / svalakṣaṇaśūnyatāyāmupādāyeti pratītyasamutpannaṃ punareṣāṃ tṛtīyaṃ svabhāvamupādāyāha / mātetyādi / mātā jananī / kutaḥ? sarvabuddhadharmā eva ratnāni teṣāṃ dātrītvāt / tānyeva hi samagrāṇi hetvavasthāni bodhisatvānāṃ śarīram tata iyaṃ taddānātteṣāṃ jananī / buddhagrahaṇābduddhajananītvamarthādgamyate / na punastāvatā buddhānāmatiśayo gamyate / ato viśiṣṭairguṇaiḥ punastadāha daśabaletyādinā / daśa tathāgatabalāni / tatkarā / katamāni daśa? "sthānāsthānajñānabalam / karmavipākajñānabalam / nānādhātujñānabalam / nānādhimuktijñānabalam / indriyaparāparajñānabalam / sarvatragāminīpratipajjñānabalam / dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalam / pūrvenivāsānusmṛtijñānabalam / cyutopapādajñānabalam / āśravakṣayajñānabalaṃ ca" iti / lakṣaṇameṣāṃ yathoktaṃ mahatyo rbhagavatyoḥ / tatra sambhavāsambhavau sthānāsthāne / tadyathā duścaritānāmaniṣṭo vipāka [:] sthānamiṣṭo 'sthānamiti / karma ca vipākaśca / nānādhātuḥ puṇyāpuṇyādijanako 'dhyāśayaḥ / nānādhimuktistadyathā rāgadveṣādau sthitānāṃ dveṣarāgādau ruciḥ / indriyāṇi śraddhāvīryasmṛtisamādhiprajñāḥ / teṣāṃ parāparatvaṃ vimātratā / ayaṃ mṛdvindriyo 'yaṃ madhyendriya ityādi / sarvatragāminīpratipat / rāgasya pratipakṣa iyaṃ pratipat / iyaṃ dveṣasyetyādi / caturṇā dhyānānāṃ aṣṭānāṃ vimokṣāṇāṃ trayāṇāṃ samādhīnāṃ savitarkasavicārādīnāṃ catasṛṇāmārūpyasamāpattīnāṃ navānāṃ cānupūrvavihārasamāpattīnām saṃkleśādikam / tatra saṃkleśa āsvādanādinā / vyavadānamanupalambhādinā / vyutthānaṃ siṃhavijṛmbhitena vā avaskandakena vā / pūrve nivāsaḥ pūrvajanma / tasminnanusmṛtiḥ smaraṇam / cyu[tyu]papādau sattvānāṃ maraṇotpattī / āśravāḥ kleśāsteṣāṃ yaḥ kṣayo yena ca mārgeṇa kṣayastadubhayamāśravakṣayaḥ / sattvānām / eṣāṃ sthānāsthānādīnāṃ sarvathā sarvadā samyagjñānaṃ tadiha sthānāsthānādijñānam / tadeva balamitarairaghṛṣyatvāt, teṣāṃ vābhibhavanāt / anavamardanīyetyabhibhavitumaśakyā / kuta ityāha / caturvaiśāradyakarītvāditi / siṃhavadatyantaniḥśaṃko yuktavādī viśāradaḥ / tasya bhāvo vaiśāradyam / (rst_68) catvāri vaiśāradyāni / abhisaṃbodhivaiśāradyam / āśravakṣayavaiśāradyam / āntarāyikadha[rma]vaiśāradyam / nairyāṇikadharmavaiśāradyaṃ ca / abhisambodhistathāgatasya jñānasampat / āśravakṣayaḥ prahāṇasampat / tadubhayaṃ svārthaḥ / āntarāyikā dharmā nirvāṇasya vibandhakāḥ nairyāṇikā dharmā nirvāṇasya prāpakāḥ / etadubhayaṃ parārthaḥ / parebhyastadākhyānāt / teṣu vaiśāradyam / tatpratijñāpratiṣṭhāpaneṣvityarthaḥ / tatkarā / anāthāḥ sattvā anādau duḥkhasāgare bhramatāmeṣāmadyāpi trāturabhāvāt / teṣāṃ nāthastrātā bhagavān buddhaḥ / tatkarā / iyatā sarvajñajñānapariniṣpattireṣeti samarthitaḥ / eṣaiva sarvajñatvamiti samarthayitumāha / saṃsāretyādi / saṃsāraḥ sāśravāḥ skandhāḥ / tasya pratipakṣā hantrī / dharmadhātureva tasya hanteti cedāha / akūṭasthatāmupādāyeti / dharmadhāturhi kūṭastho anādinidhanaikarūpatvāt / sa cetpratipakṣaḥ syāt tadā ādita eva saṃsāro na syāt / prajñāpāramitā punarādimatī, uttarottaragāminī ceti saiva tasya pratipakṣaḥ / anena prahāṇasampaduktā / jñānasampadamāha sarvetyādinā / sarvadharmāṇāṃ svabhāvaḥ paramārthaḥ / tasya vidarśanī tatpratibhāsatvāt / svasya pareṣāñca parārthamadhikṛtyāha / paripūrṇetyādi / paripūrṇamekenāpyanūnatvāt / triparivartadvādaśākāraṃ ca yaddharmacakram / dharmaḥ śāsanam / tadeva cakraṃ vineyasantāneṣu caṃkramaṇāt / tasya pravartano pravartayitrī / buddhānāṃ tathaiva tasya pravartanāt / tatra dharmacakraṃ satyacatuṣṭayam / tasya trayaḥ parivartāḥ / idaṃ duḥkham / ayaṃ duḥkhasamudayaḥ / ayaṃ duḥkhanirodhaḥ / iyaṃ duḥkhanirodhagāminī pratipaditi / satyacatuṣṭayasya svabhāvaparicchedaḥ prathamaḥ parivartaḥ / tasyaiva yathākramaṃ parijñeyapraheyasākṣātkartavyabhāvayitavyatvaparicchedo dvitīyaḥ parivartaḥ / tasyaivātmanā parijñātaprahīna(ṇa)sākṣātkṛtabhāvitatvaparicchedastṛtīyaḥ / tasmāt triparivartaṃ tat / duḥkhasatyasya duḥkhasvabhāvaḥ parijñeyatvaṃ parijñātatvaṃ ceti traya ākārāḥ / samudayasatyasya tatsvabhāvaḥ praheyatvaṃ prahīṇatvaṃ cetiṃ traya ākārāḥ / nirodhasatyasya tat svabhāvaḥ sākṣātkartavyatvaṃ sākṣātkṛtatvaṃ ceti traya ākārāḥ / mārgasatyasya tat svabhāvo bhāvayitavyatvaṃ bhāvitatvaṃ ceti traya ākārāḥ / tasmāt dvādaśākāraṃ tat / nanu pratītyasamutpannenāpi svabhāveneyaṃ [na] nirodhikā śāṃ(sāṃ)kleśikānāṃ vināśahetūnāmakiñcitkaratvāt / nāpyutpādikā vaiyavadānikānāṃ mithyājñānanivṛttau cittamātrādeva samyagjñānotpatteḥ / naitadasti / bandhyakṣaṇotpādanasyaiva santānanirodhatvāt / agninā śītanirodhavat / prajñāpāramitayaiva mithyājñānanirodhe (rst_69) sati bhagavataḥ prāgabhūtasya samyagjñānasya taddhetukatvāt / nirodhasya cāvastuno hetutvāyogāt / cittasyaiva ca niruddhavipakṣasya samyagjñānatvāt / anyathā hi sarvabhrāntinivṛttikālepi vyāpi samyagjñānaṃ na syāditi bhāvanāmārgasya svabhāvaḥ // kathamityādinā sarvajñatānuprāptaya ityetadantena śreṣṭhatā / sthātavyamiti vartitavyam / pūjābhiḥ manasikartavyā guṇānusmaraṇaiḥ / namaskartavyā kāyavākcittaiḥ / nidānaṃ prastāvaḥ pṛcchāyāḥ / hetustu bhagavatyāḥ śreṣṭhatā / prajñāpāramitāyā yatkauśalyaparigṛhītasya bodhisattvasyānumodanāsahagataṃ puṇyamaupalambhikānāṃ pañca pāramitāmayāt puṇyādviśiṣyata itīdaṃ nidānamanantaroktatvāt / yata iyaṃ tāsāṃ pariṇāyikā tataḥ śreṣṭheti hetuḥ / apariṇāyakamiti pariṇāyakarahitam / abhavyamayogyam / jātyandhabhūtaṃ jātyandhasadṛśam / śeṣaṃ subodham / iti śreṣṭhatā // atha khalvāyuṣmānityādinā abhinirhāro dvitīyāt evamuktāt prāk / prajñāpāramiteti bhāvanāmārgaḥ / yaḥ pañcānāṃ skandhānāṃ yāvatsarvadharmāṇāmanabhisaṃskāro 'nupalambhaḥ so 'sya abhinirhāraḥ pariniṣpādanam / avayavārthaḥ subodhaḥ / ityabhinirhāraḥ // evamukta ityādi yāvata saṃkhyāṃ gacchatīti / katamaṃ dharmamityanāśravaḥ / na kaściddharmamiti / dharmāṇāmarpaṇāyāścānupalambhādityarpaṇā // atha khalu śakra ityādi śāriputravacanāt prāk / yadi na kañciddharmamarpayati na tarhi sarvajñatāmapīti matvā śakra āha / kimiyamityādi / arpayatyeva kenacitparyāyeṇa / yathā tu nārpayati tadbhagavānāha na yathetyādi / upalambho bālagrāheṇa rūpeṇa / nāma saṃjñā / saṃskāraḥ kalpanā / yathā tvarpayati tatpṛcchati / kathaṃ tarhītyādinā / uttaraṃ yathetyādinā / yathā nārpayatīti dharmāṇāmarpaṇāyāścāvikalpanāt / tatheti / avikalpanayā / na kañcidityādi / dharmāṇāmutpādādīnāṃ cāvikalpanāditi bhāvaḥ / anutpādāyānirodhāyeti notpādāya na nirodhāyetyarthaḥ / asamarthasamāsattvāt / ataśca anupasthitetyakiñcitkaratvāt / evamapīti sarvajñatārpakatvenāpi / dūrīkariṣyatītyasaṃmukhībhāvāt / riktīkariṣyatīti saṃmukhībhūtasya jñānasya tallakṣaṇābhāvāt / tucchīkariṣyatīti tat phalābhāvāt / na kariṣyatīti notpādayiṣyati / astyeṣa paryāya iti yathā tvayoktaḥ / tatkasya hetoriti taddūrīkaraṇādikaṃ kutaḥ? paridīpitāyāmiti nirdiṣṭāyām / na rūpaṃ yāvanna buddhatvamiti na kiñciddharma (rst_70) ityarthaḥ / tasmāt kañciddharma paśyan dūrīkariṣyatīti / yāvanna kariṣyatīmām / katamena paryāyeṇeti / kiṃ mahārthatayeti bhāvaḥ // subhūtirāha netyādi / niḥsvabhāveṣu sarvadharmeṣu dvayābhāvāditi bhāvaḥ / asaṃkṣiptā vikṣipteti / advayatvāt / evamapīti mahārthatayāpi / kimpunaḥ śabdādatiśayārthaḥ / evamityuktvā / tadevāha / evamahamityādinā / niḥṣyanda iti tatpṛṣṭhabhāvī niścayaḥ / yaḥ sattvopalambha iti sambandhaḥ / sattvaḥ pudgaladravyaṃ tadvad asvabhāvajātikāsvabhāvalakṣaṇam / jātirutpattiḥ / tābhyāṃ rahitā / asyaiva nirdeśaḥ sattvāsvabhāvatayetyādinā / pariśeṣādgamyate sattvājātikatayā ajātikateti / viviktatā śūnyatā / acintyatā cittānālambanatā / abhisaṃbodhanaṃ sākṣātkriyā / tadabhāvād anabhisaṃbodhanatā / yathābha / sadbhuto arthaḥ / tasyānabhisaṃbodhanamagrahaṇaṃ sattvaḥ / tadvatprajñāpāramitā / yathā sattvasya balasamudāgamanaṃ balaniṣpādanaṃ na kiñcit tathā tathāgatasya prajñāpāramitayeti mahārthatā // abhinirhārasya pañcāṅgānyuktāni / ṣaṣṭhasaptamepi staḥ / adhimokṣahetuḥ pratipakṣahetuśca / te 'dhikṛtya śāstram- [56] buddhasevā ca dānādirupāye yacca kauśalam / hetavo 'trādhimokṣasya dharmavyasanahetavaḥ // 2-26 // [57] mārādhiṣṭhānagambhīradharmatānadhimuktate / skandhādyabhiniveśaśca pāpamitraparigrahaḥ // 2-27 // atrādhimuktihetavastraya uktāḥ pādatrayeṇa / dharmavyasanaṃ pratikṣepaḥ / tasya catvāro hetava itaraiḥ pañcabhiḥ pādaiḥ / 'anadhimuktatā' anadhimuktiḥ / tatrādhimokṣo 'sminneva bhāvanāmārge 'dhimuktiḥ / tamāha / atha khalvityādinā na dhandhayiṣyatītyetadantena / adhimokṣayiṣyatīti niścite vastunyevameva nānyathetyavadhāraṇamadhimokṣaḥ / taṃ kariṣyatītyarthaḥ / tatkarotīti curādau pāṭhāṇṇic / tasyādhimokṣasya lakṣaṇaṃ tribhiḥ padairgatyantarapratiṣedhāyāha / tatra kāṃkṣā bādhā / abādhyabādhanasya kāṃkṣāmātratvāt / vicikitsā saṃśaya eva / dhandhāyanamapratipattiriti trīṇi gatyantarāṇi / dhandho 'pratipattau / dhandho bhaviṣyatīti dhandhāyiṣyati / lohitāderākṛtigaṇatvāt kyaṣ / ityadhimokṣaḥ // adhimokṣasya trayo hetavaḥ / tatra dvau pṛcchati / kutaścyutvehopannaḥ kiyacciracaritāvī ceti / sa iti yo 'dhimoktā / adhimukto 'dhimuktikāritreṇa (rst_71) lakṣyate / atastadāha / ya ityādinā / arthata ityaṣṭābhirabhisamayaiḥ / arthanayata iti yathāsvaṃ teṣāmeva vastubhiḥ / dharmata ityebhireva nāmapadavyañjanaiḥ / dharmanayata iti samāsavyāsādibhiḥ / anugamiṣyaṃtyanusaraṇāt / anubhotsyate tathā jñānāt / anubodhayiṣyati tathaiva parān / tatkasya hetoriti kuto liṅgāt / yaḥ kaścidityādinā liṅgamāha / me dṛṣṭa iti mayā dṛṣṭaḥ / sambandhavivakṣāyāṃ ṣaṣṭhī / tadyathā subhāṣitasya śikṣate, nāgnistṛpyati kāṣṭhānāmiti / avadadhāti sāvadhānaṃ karoti / satkṛtyeti bhaktito rucito vā / nopacchinatti vicchedākaraṇāt / ciretyādinopasaṃhāraḥ / ciracaritāḥ pāramitā avituṃ śīlamasyeti ciracaritāvī / bahavo buddhāḥ paryupāsitā yena sa tathoktaḥ / iti buddhasevādānādicaryā // tṛtīyo 'dhimokṣaheturupāyakauśalyam / tadāha / atha khalvityādinā sthaviraḥ subhūtirityataḥ prāk / śakyā punariti kāṃkṣā praśnaḥ / śrotuṃ śabdataḥ / upalakṣayitumarthataḥ / samanvāhartuṃ kālāntare smartum / upapādayituṃ cintākāle / upadhārayituṃ bhāvanākāle cetasi sthirīkaraṇāt / iyamiti pratibhāsamānā / ihāmutra veti pratibhāsamānā dhārā / aneneti pratibhāsamānena / ākāreṇeti lakṣaṇena / tadyathā gauḥ sāsnādimatvena / liṅgeneti kṛtrimeṇa cinhena / tadyathā gaurghaṇṭādinā / nimitteneti svābhāvikena cinhena / tadyathā gauḥśuklatvādinā / nirdeṣṭuṃ parasmaiḥ / śrotuṃ parasmāt / bhagavānāha / uttaraṃ no hītyādi / skandhādiśa iti skandhādibhiḥ / rūpaskandha iti vā yāvaddharmāyatanamiti vetyarthaḥ / kuta ityāha / sarvadharmaistaireva viviktatvādasyāḥ / tadapi kutaḥ? niḥsvabhāvatvātteṣām / parikalpitena dharmasvabhāveneti bhāvaḥ / na cānyatreti / na cānyā tatparamārthatvāditi bhāvaḥ / ata eva tadityādinā praśnaḥ / skandhetyādinottaram / vijñaptirūpaṃ skandhādikameva / śūnyaṃ parikalpitena skandhādisvabhāvena / sā tasya tena śūnyatā vijñaptimātratā prajñāpāramitā / tasmādadvayametaddvaṃvīkāram / nanu śūnyatāyā idaṃ lakṣaṇaṃ na prajñāpāramitāyā ityata āha / śūnyatvādityādi / nopalabhyate skandhādi yathālakṣaṇam / yonupalambhaḥ sarvadharmāṇāmiti tadviviktaprakāśamātropalambhalakṣaṇaḥ / na tūpalambhanivṛttimātram / "nābhāvaḥ kasyacitpratipattiḥ pratipattiheturvā" iti vacanāt / yo 'nupalambhaḥ sā prajñāpāramitā prakṛṣṭajñānatvāt pāragatvācca / tathāpi nāsau prajñāpāramitā / syādyadi skandhādiśūnyatāmanubhūya (rst_72) skandhādyavasīyeta / rajatādyavasāye śuktidarśanavat / etaddarśayitumāha / yadetyādi / yadā tu yathānubhūtaniścayaṃ janayati na skandhā na dhāturnāyatanamiti tadā prajñāpāramitaiva / tannisyandatvāt skandhādyabhāvaniścayasya / śuktiniścaye śuktidarśanavat / prāmāṇyāt / tadyevaṃ yadyathāsti yathā ca nāsti yathā ca prajñāpāramitā syānna syādvā tasya sarvasya samyagbodha upāyakauśalaṃ tṛtīyo 'dhimokṣahetuḥ / dharmavyasanaṃ vaktavyam / sa ca saddharmapratikṣayaḥ / kutaḥ? dharmavyasanahetutvāt / dharmasya vyasanaṃ vipat / dīrghadurgativāsena tasya śravaṇādyabhāvaḥ / durgaticiravāsahetutvāddharmavyasanahetutvam / tasmāddharmavyasanam / tadeva dharmavyasanasaṃvartanīyaṃ karma / tatsaṃvartate 'smāditi kṛtvā / tadeva prastauti sthavira ityādinā / prajñāpāramitā / eṣa eva bhāvanāmārgaḥ / tasyāṃ yogāpattiḥ samādhānaprāptiḥ / vibhajyeti / kathaṃ vibhajya? keṣāñci[cci]racaritāvinā(tā) bhavati keṣāñcinneti / tatkutaḥ? indriyāṇāṃ śraddhādīnāṃ vimātratayā nānātvena / tāmāha syādityādinā / asyāmagauravatā teṣāmabhūditi sambandhaḥ / buddhānāmantikāditi / antike dūrāntikārthebhya iti pañcamī / tatsannidhāvityarthaḥ / agauravatā aśu(su)śūṣaṇatā aśraddadhānatā ca / bhagavatyāṃ aparyupāsanatā aparipṛcchanatā ca buddheṣu / tata iti śraddhāviyogāt / dharmavyasanasaṃvartanīyaṃ karma saddharmapratikṣepaḥ / kṛtaṃ sakṛtkaraṇāt / sañcitaṃ punaḥ punaḥ karaṇāt / ācitaṃ paripūrṇam / upacitaṃ vipākadanaśaktilābhāt / kāyena sāmagrī śrotumāgamanam / cittena nirvikṣepatā / vācā aprastutānabhidhānam / evaṃ sāmagrimadadānā iti samyagaśṛṇvantaḥ / na jānanti granthataḥ / na paśyanti arthataḥ / na budhyante svabhāvatrayabhedena / tato na vedayante viparītabodhāt / aśraddadhānā ityādi tūktam / tasyopasaṃhāra evaṃ ta ityādinā / pratyākhyānaṃ manasā parityāgaḥ / pratikṣepo vācā / pratikrośanaṃ nindā / upahatyeti dūṣayitvā / dagdheti kuśalamūladāhāt / chando vaśībhāvaḥ / viparyayādvicchandaḥ śithilaḥ / ato vicchandayiṣyantīti śithilīkaraṇāt / vivecayiṣyantīti manasā tyājanāt / vivartayiṣyantīti punaragrahaṇāt / iyatā pratyākhyānamuktam // pratikṣepamāha nātretyādinā / pratikroṣaṇamāha naitadityādinā / apakrāntāḥ parimuktāḥ paribāhyā ityeko 'rthaḥ / sarva yathā bhavanti tathā sarveṇa aṅgena / sarva yathā bhavati tathā sarvaḥ prakāraḥ / karmābhisaṃskāraḥ karma kriyā / upasthāpiteneti kṛtena / samutthāpitenetyupacitena / saṃvartanī (rst_73) pralayaḥ / āavīcitalādā ca brahmalokādyasyāmagninā kṣīyate sā tejaḥsaṃvartanī / kṣepsyante antarābhavaśarīreṇa / upapatsyante upapattibhavaśarīreṇa / samānā santaḥ / bahu vata duḥkhaṃ ca tadvedanīyaṃ yasmāttathoktam / prativarṇikādipadatrayaṃ samānārtham / 'lābhasatkāraṃ tebhya eva / yadartha te dṛśyeraṇ (dūṣyeran) / tatkasya hetoriti / tatteṣāmadarśanādikaṃ kuta ityarthaḥ / kasambakaṃ pūtipūrṇam / tadatyaktamanyānyapi parṇāni nāśayati / jātirjātam / kasambakavajjātameṣāmiti kasambakajātāḥ / kṛṣṇā tṛṇaviśeṣaḥ / prākṛtabhāṣayā kaṇḍā / sāpi kṣetrādanapanītā kṣetraṃ nāśayati / nirjātirniṣpattiḥ / kṛṣṇāvannirjātireṣāmiti kṛṣṇānirjātikāḥ / kṛṣṇo hi kṛṣṇasarpaḥ saviṣaḥ saṃśrṛ(sṛ)ṣṭān daṣṭo saviṣīkaroti / anayeneti tebhyaḥ śrutaśraddhādināmārgeṇa / vyasanaṃ nirayādiduḥkham / āgāḍhamābādhamiti mahatīṃ pīḍām / nigacchet spṛśediti prāpnuyādityarthaḥ / ālokaḥ prakṛtasya karmaṇo vipākajñānam / śuklāṃśaḥ kuśalabhāgaḥ / tadyogāt śuklāṃśikaḥ / samavadhānaṃ yogaḥ / śeṣaṃ subodham / iti dharmavyasanam // evamukta ityādi / atra mārādhiṣṭhita ityādinā mārādhiṣṭhānamuktam / gambhīreṣu dharmeṣvanadhimuktisteṣu śraddhāprasādābhāvenoktā // punaraparamityādinā caturo hetūnāha / ātmotkarṣī parapaṃsako doṣāntaraprekṣītyeko rāśiḥ / ata evāha / ebhirapi caturbhirityādi / tadatra dharmavyasanahetavaḥ ṣaḍuktāḥ / śāstre tu saṃkṣepataścatvāraḥ / śeṣāṇāṃ skandhādyabhiniveśe 'ntarbhāvāt / ātmotkarṣaṇādināṃ skandhādyabhiniveśe / nirhāraparivarto 'yaṃ saptāṅgasya nirhārasya dyotanāt / tathāpi nirayagranthasya bahutvānnirayaparivarta ityucyate // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ saptamaḥ parivartaḥ // 8. viśuddhiparivarto nāmāṣṭamaḥ / lokottarasya bhāvanāmārgasya nirhāraḥ saptamaparivartenoktaḥ / śuddhiraṣṭamasyādau vaktavyā / tasyāḥ śuddherduradhimocatāṃ tāvadāha / atha khalvityādinā / anarthikeneti mandacchandena / upastabdho vismitaḥ / aśuśrūṣaṇā-aparipacchakajātīyeneti kalyāṇamitreṣu subhūteḥ praśnaḥ / kiyadagambhīretyādi / kiyatā gambhīrā yato duradhimocetyarthaḥ / bhagavata uttaraṃ rūpaṃ subhūta ityādinā / rūpādayo rūpādīnāṃ ca pūrvāparamadhyāntā abaddhā amuktāḥ svabhāvenādhvatrayeṇa ca niḥsvabhāvatvādityarthaḥ / paramaduradhimoceti paramagambhīratvāditi bhāvaḥ / prākpravṛtto hi bandhaḥ prāgaśuddhiḥ paścāttannivṛttilakṣaṇo mokṣaḥ śuddhiriti prasiddham / iha tu bandhamokṣayoratyantābhāvaḥ śuddhiriti paramagambhīraṃ viśuddhilakṣaṇaṃ śāstre- [58] phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ / abhinnācchinnatā yasmāditi śuddhirudiritā // [2-26] // 'phalaśuddhiḥ' sādhyā / sā ca 'rūpādiśuddhireva' / yasmāt 'tayoḥ' 'abhinnācchinnatā' 'iti śuddhirudīritā' / śuddherlakṣaṇamuktaṃ sutre / katamasyāḥ śuddheḥ? yasyāduradhimocatvamuktam / tatkasya hetorityādi / tadasyā duradhimocatvaṃ kuta ityarthaḥ / uttaraṃ yetyādinā / yata idaṃ tasyā lakṣaṇamiti bhāvaḥ / advayaṃ tādātmyāt / advaidhīkāramavyabhicārāt / anayoreva nirdeśo abhinnamacchinnamiti / yetyanuvādaḥ seti vidhiḥ / anūdyamānaśca dharmo vidhīyamāne niyata iti khyāpitaḥ / ataḥ sāmānyādhikaraṇādabhinnamubhayam / anyonyaniyamādanyonyāvyabhicāraḥ / tasmādacchinnamubhayam / tadevaṃ yaiva skandhānāmekaśo viśuddhiḥ saiva phalaviśuddhiḥ / yaiva phalaviśuddhiḥ saivetarā / anyonyāvyabhicārāt / anyonyaliṅgatā / sa cāvyabhicārastādātmyāt / ata āha / phalaviśuddhita ityādi punaraparamityataḥ prāk iti viśuddhilakṣaṇam / viśuddhibhedāśvatvāro mahatyorbhagavatyoruktāḥ sarvasaṃgrahārtham / asyāṃ tu noktā bodhisattvamārgādhikārāt / mārgasya viśuddhirucyate / sa ca bhūmau bhūmau navavidho mṛdumṛdvādibhedādadhimātrādhimātrādibhedāt / navavidhasyaiva doṣasya pratipakṣeṇa (rst_75) bhūmayastu śuddhestāścaiva nava / kāmadhāturaṣṭau ca rūpārūpyāḥ / ataḥ śāstram- [59] mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu / abhimātrādhimātradermalasya pratipakṣataḥ // 2-30 // ato navavidhaṃ mārgamāha / punaraparamityādinā atyantānupapattirityataḥ prāk / sarvajñateti sarvākārajñatā / tasyā viśuddhirdvividhā / yā skandhānāmekaśo viśuddhiḥ pāramitānāṃ ca sā sarvākārajñatāviśuddhiḥ / yā ca tasyāḥ sā teṣāmityekā sarvākārajñatāviśuddhiḥ / adhyātmaśūnyatādīnāṃ skandhādīnāṃ ca yāvadāveṇikabuddhadharmāṇamekaśo yā viśuddhiryā ca prajñāpāramitāyā yā ca sarvākārajñatāyāḥ sarvametadabhinnamacchinnamiti dvitīyā sarvākārajñatāviśuddhiḥ / tadasyāṃ na paṭhyate upalakṣaṇatvāttadgrāhyam / iti mṛdumṛdumārgo mṛdumadhyaśca // atha khalvityādi / itaḥ prabhṛti prajñāpāramiteti prajñāpāramitāviśuddhirityarthaḥ / sā gambhīrā duravagāhā sarvadharmāṇāṃ viśuddhatvādatyantaśūnyatvāditi mṛdvadhimārgaḥ // sāvabhāsakarī tamopahā viśuddhatvātsarvadharmāṇāmiti madhyamṛdumārgaḥ // sā āloko darśanaṃ viśuddhatvāditi madhyamadhyo mārgaḥ // sā apratisandhirasaṃkrāntirbhavāntare viśuddhatvāditi madhyādhimātro mārgaḥ // sā asaṃkleśo viśuddhitvāt prakṛtyasaṃkliṣṭatvātsarvadharmāṇāmityadhimātramṛdumārgaḥ // sā aprāptiranabhisamayo viśuddhatvāt sarvadharmāṇāmaprāpteranabhisamayāccetyadhimātramadhyo mārgaḥ // sā anabhinirvṛttirviśuddhatvāt anabhinirvṛttatvāt sarvadharmāṇāmityadhimātrādhimātro mārgaḥ // āha / atyantānupapattirityādikamāmārgajñatāparisamāpteḥ / ataḥ śāstram- [61] tridhātupratipakṣatvaṃ samatā mānameyayoḥ / mārgaḥ sa ceṣyate tasya codyasya parihārataḥ // 2-31 // tasyāṃ 'tridhātupratipakṣatvaṃ' yadāha / atyantānupapattiḥ prajñāpāramitā / kāmadhātvādiṣu viśuddhatvāt / kāmadhātvādiṣvabhāvānupapatteḥ iti tridhātupratipakṣatvam / atra ca 'samatā mānameyayoḥ' / yadāha / āhetyādi / na jāna tīti na gṛṇhāti / na saṃjānīta iti na vikalpayati / sphuṭīkartu praśnaḥ kiṃ punarityādi / uttaraṃ rūpamityādi / viśuddhatyādityatyantasamatvāt / tadevaṃ yathā syājjñeyaṃ grāhyaṃ na bhavati tathaiṣāpi tasya grāhikā na bhavatīti jñeyamānasamatā / yoyaṃ viśuddhilakṣaṇo bhāvanāmārga ukto na sa yuktaḥ / yato 'sminnaṣṭau doṣā ityata āha / 'mārgaḥ sa ceṣyate tasya codyasya parihārataḥ / ' cakāro 'vadhāraṇe / bhinnakramaśca / codyasyeti jātāvekavacanam / bhāvanāmārga eva sa iṣyate tadīyacodyānāmita ūrdhvaṃ parihārādityarthaḥ / atra ca siddhānta eva kākvā kuta etaditi hetusāpekṣāścodyasūcanādyāni / siddhāntahetavaḥ parihārāḥ / tatra dve codye śāriputrasya ṣaṭ subhūteḥ / nāpakāraṃ karoti na copakāramiti siddhāntaḥ / sa kutaḥ? yadi hyakiṃcitkarī kathaṃ sā mārga iti codyam / viśuddhitvāditi parihāraḥ / sarvajñatā hi dharmadhātuviśuddhiḥ sa ca viśuddhaḥ prakṛtiśuddhaḥ / tataḥ sā asyākiñcitkarī / kevalamāgantukāvaraṇakṣayaṃ [prati] vyāpriyate / na gṛṇhāti na tyajatīti siddhāntaḥ / sa kutaḥ? yadi hyasau gṛṇhāti vikalpaḥ syāt / atha na gṝṇhāti prajñaiva na syāditi codyam / viśuddhatvādi parihāraḥ / yathā hi yata evāsau dharmān dharmalakṣaṇairna paśyatyata eva dharmatayā paśyati / ata eva viśuddhaḥ / viśuddhatvāt na gṛṇhāti na ca tyajatīti / skandhaviśuddhitaḥ phalaviśuddhiḥ sarvajñatāviśuddhiścoktā / sā ca teṣāṃ viśuddhirātmaviśuddhyā / yathā hyātmano viśuddhiratyantamasattā tathā teṣāmapīti siddhāntaḥ / sa kutaḥ? yadi hi skandhaphalasarvajñatānāmatyantamasattā tadaitā(te)na kiñciditi codyam / atyantaviśuddhitvāditi parihāraḥ / atyantamasanta eva dharmāḥ svalakṣaṇaiḥ / ata eva tacchūnyatālakṣaṇayā dharmatayā santītyarthaḥ / ātmaviśuddhito na prāptirnābhisamaya iti siddhāntaḥ / codyaṃ purvavat / atyantaviśuddhatvāditi parihāraḥ / yata eva dharmalakṣaṇairdharmā atyantamasantaḥ tata eva dharmatayā santaḥ / sā ca prakṛtyaiva śuddhā tacchuddhireva ca sarvajñateti na tasyāḥ prāptirnābhisamaya ityarthaḥ / ātmāparyantatayā rūpavedanā dīnāmaparyantateti siddhāntaḥ / sa kutaḥ / dṛśyate (rst_77) hi skandhādīnāṃ paryantastatkathamaparyantā iti codyam / atyantaviśuddhatvāditi parihāraḥ / yathā hyātmano 'tyantamasattā tathā rūpādīnāmapi svalakṣaṇaiḥ / tato 'satāṃ teṣāṃ kaḥ paryantaḥ? dharmatayā santīti cet .............paryantaḥ / sarvadharmasāmānyalakṣaṇatvāt rūpādikasya / na, bhedasyāparamārthatvāt / tasmādyaiva rūpādiviśuddhiḥ saiva phalaviśuddhiḥ sarvajñatāviśuddhiḥ prajñāpāramitāviśuddhiścetyarthaḥ // ya evamatyantāsattayā sarvadharmāṇāṃ avabodhaḥ sa prajñāpāramiteti siddhāntaḥ / sa kutaḥ?....................bodho na tarhi sātyantaviśuddhiriti codyam / atyantaviśuddhitvāditi parihāraḥ / evaṃ samāptā aṣṭāvatyantabhāvanāmārgamārgajñatādhikārāḥ // prathamaparivartena sarvākārajñatoktā / ito 'rdhasaptamaiḥ parivartairmārjñatā / aṣṭamanavamayoḥ parivartayorardhābhyāṃ sarvajñatā vaktavyā / tasya aṣṭau vastūni / yathoktaṃ prāk [61] prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ / anupāyena dūratvamupāyenāvidūratā // 1-10 // [62] vipakṣapratipakṣau ca prayogaḥ samatāsya ca / dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate // 1-11 // iti / atra śāstram- [63] nāpare na pare tīre nāntarāle tayoḥ sthitā / adhvanāṃ samatāyogātprajñāpāramitā matā // 3-1 // 'prajñāpāramitā' iti sarvajñatā / 'nāpare tīre ' iti saṃsāre / 'na pare tīre ' iti nirvāṇe / nāpi tayorantarāle sthitā' / trayaṃ nopalabhyata ityarthaḥ / kuta ityāha / 'adhvānāṃ samatāyogād' iti / dharmatayāpyadhvasamatvāt / dharmāṇāṃ ca yathālakṣaṇamanupalambhat / etadāha / āyuṣmān ityādinā / seti samādhānaṃ pūrvamuktatvāt / iyamiti sarvajñatākhyena viśeṣeṇa vaktavyatvāt / ata evāha / viprakṛteti / viśeṣeṇa prakṛtatvāt vartamānatvādvā / athavā kuto na sthitā? yato viprakṛtā trayānupalambhena bādhitā / bhagavān hetumāha / atyantaviśuddhatvāditi / svairlakṣaṇairasatāṃ dharmāṇāṃ dharmatālakṣaṇena nityaviśuddhatvādityarthaḥ / śrāvakāstu (rst_78) svaduḥkhakṣayamātraiṣiṇaḥ saṃsāraṃ parikalpya tenātyantamudvignā nirvāṇaṃ parikalpya tasminnatīvotkaṇṭhitā laghu ladhveva parinirvānti / naivaṃ bodhisatvāḥ, sarvasattvārthaṃ niruttarabodhikāmā iti saṃsāranirvāṇāpratiṣṭhatā // śāstram- [64] anupāyena dūraṃ sā sanimittopalambhataḥ / 'sanimittaṃ upalambho 'nupāyaḥ' / tena sā dūrībhavati / tadāha / āyuṣmānityādi / evamapīti nāmatopi nimittatopi / riñciṣyati tyakṣyati nāmataḥ / dūrīkariṣyati nimittataḥ / iti dūrībhāvaḥ / upāyakauśalenāsyāḥ samyagāsannatoditā // 3-2 // niḥsaṅgā vṛttiḥ samyagupāyakauśalam / tenāsannībhavati / tadāha / evamukta ityādinā / saṅgaḥ saktirabhūtaparikalpaḥ / sā nāmato syānnimittatopi / tayorapi bhūte 'rthe 'bhāvāt / ākhyātā ṣoḍaśabhirdṛṣṭimārgalakṣaṇaiḥ / sunirdiṣṭā dvādaśabhiḥ prayogaiḥ / supariniṣṭhitā saṃsāranirvāṇayorapratiṣṭhānāt / supariśuddhā saṅgakoṭīnāṃ vivarjanāt / yatra hīti vākyālaṅkāre / nāmetyāścarye / imepi saṅgā iti saṅgāpi vakṣyamāṇāḥ / ataḥ saṅgavarjanamupāyakauśalamityā sannībhāvatā / te punaḥ saṅgāḥ sāmānyenoktāḥ / viśeṣato vaktavyāḥ / ataḥ śāstram- [65] rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca / dānādau bodhipakṣeṣu caryā saṃjñā vipakṣatā // 3-3 // rūpādīnāṃ sarvadharmāṇāṃ skandho rāśiḥ / tasya śūnyatāyāṃ traiyadhvike paradharmesu pāramitā bodhipakṣyaviṣayāyāṃ ca caryāyāṃ yā 'saṃjñā' nāmato nimittato vā sā 'vipakṣatā' / svārthe tal devatāvat / sa vipakṣaḥ sa saṅga ityarthaḥ / etadāha / atha khalvityādinā / asyāṃ bhagavatyāṃ 'caryāsaṃjñā' na paṭhyate / sā paṭhitānāmupalakṣaṇatvānnocyate / dānapāramitāṃ yāvatprajñāpāramitāṃ smṛtyupasthānāni yāvadāryāṣṭaṅgamārga carāmīti sañjānīte saṅga iti / asyāmadhikasaṅgamāha / iyantamityādinā / ye saṅgāsta uktāḥ / yathā te saṅgāstannoktam / tataḥ śakrasya praśno 'tha khalvityādinā / paryāyeṇeti prakāreṇa / idaṃ tu prathamaṃ bodhicittamiti / eṣa vikalpaḥ prathamaḥ saṅgaḥ / bodhau pariṇāmayāmīti / (rst_79) evaṃ vikalpya pariṇāmanā dvitīyaḥ / kathamimau saṅgau? tasya cittasyātītatvenāsattvāt / bodheścānāgatatvena / cittaprakṛtiḥ sadāstīti cedāha / na cetyādi / na śakyā iti nityasya pariṇāmāyogāt / tasmādubhau vikalpau / abhūtakalpanāt / śeṣāstu yathā saṅgāstathā purvamevoktam / saṅgāḥ teṣāṃ varjanamarvāguktaṃ bhavati / ataḥ śāstram- [66] dānādiṣvanahaṅkāraḥ pareṣāṃ tanniyojanam / saṅgaḥ koṭī niṣedho 'yaṃ 'dānādiṣvanahaṃkāraḥ' sāmarthyāt / pūrvamuktaḥ / 'pareṣāṃ tanniyojanaṃ' āha tasmāttarhītyādinā / tasmāditi svayaṃ saṅgavivarjanāt kāraṇāt / tarhīti pareṣāṃ sandarśanādikāle / sandarśayateti pūrvamaśrutavataḥ rocayatā / samādāpayateti / anuṣṭhānāya samyag grāhayatā / samprahaṣayateti mantharān protsāhayatā / sampraharṣayateti / ārabdhavīryān sādhukāraiḥ / bhutānugamaḥ saṅgatyāgāt / evaṃ samādāya teṣvaparāddhaṃ (?) darśayitumāha / evamityādi / na kṣiṇotīti buddheṣvaparāddhaṃ na karoti / svayambhūtānugame 'nuśaṃsamāha / imāścetyādinā / tadevaṃ yanna 'dānādiṣvanahaṅkāro ' yanna'pareṣāṃ tatra niyojanaṃ', eṣa dvividhaḥ saṅgakoṭīnāṃ sthūlānāṃ niṣedhaḥ / śāstram / sūkṣmaḥ saṅgo jīnādiṣu // 3-4 // buddhādau yaḥ saṅgaḥ sa sūkṣmaḥ / tamāha atha khalu bhagavānityādinā / na sā śakyā pariṇāmayitumiti tryadhvaprasaṅgāt / na nimittīkartuṃ nārambaṇīkartumiti / apūrvatvenākāraṇatvāt / durbodhatvācca / yato na sā dṛṣṭaśrutamatavijñāta cakṣuṣā śrotreṇa ghrāṇajivhākāyairmanasā vāpratītatvāt yathā kramam / gambhīrā prajñāpāramitā viviktatvāt / prakṛtigambhīrā prakṛtiviviktatvāt / ataśca namaskaraṇiyā / sarvadharmā api prakṛtiviviktāḥ / yā teṣāṃ prakṛtiviviktatā sā prajñāpāramitā / yato 'kṛtāste bhagavatābhisambuddhāḥ / yataste prakṛtyaiva na kiñcit / yā caiṣāṃ prakṛtiḥ sābhāvaḥ / yaścābhāvaḥ saiṣāṃ prakṛtiḥ / ekalakṣaṇatvāt yadutālakṣaṇatvāt / evamaśeṣāḥ saṅgakoṭayo vivirjitā bhavanti / acintyā cintātītatvāt / nahi sā rūpaṃ na vedanā yāvanna buddhadharmāḥ / śeṣaṃ subodham / nāpi sā dṛṣṭaśrutamatavijñātetyādinā yaduktaṃ / atra śāstram [67] tadgāmbhīrya prakṛtyaiva vivekāddharmapaddhateḥ / ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam // 3-5 // [68] dṛṣṭādipratiṣedhena tasyā durbodhatoditā / rūpādibhiravijñānāttadacintyatvamiṣyate // 3-6 // 'vivekād' iti viviktatvāt / 'dharmapaddhatiḥ' dharmarāśiḥ / dharmāṇāṃ jñānamiti sambandhaḥ / ekā teṣāṃ prakṛtiḥ khyātiryasmiṃstathoktam / tanna vipakṣapratipakṣau vaktavyau / saṅgāsaṅgau kasmāduktau? ataḥ śāstram- [69] evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye / ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ // 3-7 // 'evaṃ kṛtvā' iti saṅgāsaṅgavyapadeśaṃ kṛtvā / 'yathoktaṃ' iti / yathokto vibhāgaḥ 'sarvajñatānaye ' / sarvo 'yaṃ 'vipakṣapratipakṣayoḥ' veditavyaḥ / tathā hi / saṅga upalambho vikalpaḥ / asaṅgo 'nupalambhaḥ prajñāpāramitā / tasmātsaṅgo vipakṣo 'saṅgaḥ pratipakṣaḥ iti vipakṣapratipakṣau // prayogastatsamatā ca vaktavyā / ataḥ śāstram- [70] rūpādau tadanityādau tadapūriprapūrayoḥ / tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ // 3-8 // [71] avikāro na kartā ca prayogo duṣkarastridhā / yathābhavyaṃ phalaprāpterabandhyo 'bhimataśca saḥ // 3-9 // [72] aparapratyayo yaśca saptadhā khyātivedakaḥ / 'tadanityādau' iti / rūpāderanityatvanityatvādau / iṭ radhādibhya iti iñcāparipuriḥ / pariprapūreḥ bhāva iti pariprapūraḥ asaṅgaḥ / vivakṣāvaśāt tacchabdena saṅgo gṛhyate / samāhāradvandvaḥ / saṅgāsaṅgatvayorityarthaḥ / ekaśeṣastu na bhavatyana(?)bhidhānāt / 'rūpādau' rūpāderanityatvanityatvādau / rūpāderaparipūrṇatvaparipūrṇatvayoḥ / rūpādeḥ saṅgāsaṅgayośca / yā 'caryā' caraṇaṃ tatpratiṣedhena prajñāpāramitāyāṃ caraṇaṃ 'prayogo ' rūpādyādiṣu / amī ca catvāraḥ / uttare cāṣṭau / 'avikāro 'kartā' / [uddeśa] duṣkaraḥ kāritraduṣkaro 'bandhyo 'parapratyayaḥ saptadhākhyātivedakaśceti dvādaśavidhaḥ prayogaḥ / atastaṃ pṛcchati / āha / tena hītyādinā kathaṃ caritavyamiti / kathaṃ prayogaḥ kartavyaḥ? atra rūpādayaḥ sarvadharmāḥ / skandhāstūpalakṣaṇam / rūpe yāvadvijñāne na caratīti rūpādīnna sañjānīta ityarthaḥ / tadā carati prajñāpāramitāyāmiti rūpādiprayogaḥ // sa cedrūpamanityaṃ yāvadvijñānamanityamiti na carati / tathā nityamiti sukhamiti śūnyamityaśūnyamiti ātmeti anātmeti śubhamiti aśubhamiti na carati tadā carati prajñapāramitāyāmiti rūpādyanityatvādiprayogaḥ // sa cedrūpaṃ yāvadvijñānaṃ aparipūrṇa paripūrṇa vā / tadeva rūpāderaparipūrṇatvaṃ paripūrṇatvaṃ tadeva rūpādi iti na carati / tadā caratyasyāmityaparipuriparipūriprayogaḥ // evamukta ityādinā caturthaṃ prastauti / bhagavāṃstamāha / rūpaṃ sasaṅgamityādinā caritavyāntena / atraiva evaṃ carannityādinānuśaṃsamāha / asaktetyādi / sarvasaṅgābhāvādasaktā / tato na baddhā kleśaistraidhātuke / tato na muktā kleśaiḥ / na samatikrāntā traidhātukam / evaṃ hītyādinopasaṃhāraḥ / iti rūpādisaṅgāsaṅgaprayogaḥ // subhūtirāhetyādinā parihāṇirbhavedityedantena pañcamaḥ / hānivṛddhayorabhāvādavikāratā / ākāśavat / varṇo guṇaḥ / ityavikāraprayogaḥ // tadyathāpītyādinā sthaviraśabdāt prāk ṣaṣṭhaḥ / saṃkliśyate śabdasyārthaḥ pratihanyata(?) iti / dvitīyasyānunīyata iti / deśanayā hānivṛddhayorakaraṇādakartṛprayogaḥ // sthavira ityādinābhisamboddhakāmāntena saptamaḥ / trividhāṃ duṣkaratāṃ vaktuṃ bhagavatī bhāvanāduṣkaratāmanuṣaṅgādāha / tasyāmeva sthitānāmuddeśāderduṣkaratvāt / caranniti śamathena / na saṃsīdati layena / notplavate auddhatyena / na pratyudāvartate nivartate / ākāśabhāvanā / ekalakṣaṇatāpratibhāsāt / ayaṃ sannāha iti yaḥ sarvasattvārthāya samyaksambodhau / ākāśeneti / ākāśanibhena yogena tadatyāgāt / tato duṣkaratā sattvānāmanupalambhādanantācca / viśvārthamuddiśya bodheḥ / sa coddeśaḥ sannāha ityuddeśaduṣkaratāprayogaḥ // ākāśamityādinā sannahyata ityetadantenāṣṭamaḥ / uccairgatirvibandhapātanaṃ(?) parimocanam / uccairnayanamutkṣepaḥ / etāvānsattvārthāya prayogaḥ / sa ca duṣkaraḥ / ākāśavatsattvarāśeranantatvādarūpitvādadravyatrvācceti prayogaduṣkaratāprayogaḥ // atha khalvityādinātha khalvityataḥ prāṅnavamaḥ / prayogasya phalaṃ kāritram / sāṃkleśikadharmaprahāṇaṃ vaiyavadānikadharmotpādanaṃ ca / tadubhayaṃ duṣkaraṃ bhagavatyā tayorakaraṇāditi kāritraduṣkaratāprayogaḥ // atha khalvityādinātha khalvityataḥ prāgdaśamaḥ / ya evaṃ yogamāpatsyata iti hetvavasthāyām / kva sa iti phalāvasthāyām / ākāśa iti ākāśaṃ tārāpatham / iha tu tatsādharmyādanuttarā bodhiḥ / abhyavakāśaṃ bhūmerūpariṣṭhādacchannamarūpiṣṭhānam / iha tu tatsādharmyāddhīnabodhiḥ / tadubhayaṃ phalam / tasya yathābhavyaṃ prāpteravandhyaprayogaḥ // atha khalvityādinā avatāramityetadantamekādaśaḥ / śakrastasya bodhisattvasya rakṣāvaraṇaguptiṃ kartukāmaḥ / rakṣāvaraṇābhyāṃ sahitā guptistathoktā / taṃ subhūtirāha / kimenaṃ prāpsyasīti / sa āha neti / tataḥ kimityāha evamityādi / evamiti / sarvadharmānupalambhena / śeṣaṃ sugamam / evamanvayavyatirekābhyāṃ prajñāpāramitādhīnaiva tasya rakṣā na parādhīnetyaparapratyayaprayogaḥ // api cetyādinā parijānātītyetadantena dvādaśaḥ / mahatyorbhagavatyoḥ saptadhā khyātiḥ paṭhyate / "māyāmarīcisvapnapratiśrutkāpratibhāsapratibimbagandharvanagaropamāḥ sarvadharmāḥ" iti / yā ca saptadhā khyātiḥ sā sarvāpyanvākhyātiḥ / dvayaśūnyena sthitānāṃ sarvadhārmāṇāṃ paratantrasvabhāvānāṃ dvayena khyātiḥ / sā ekenāpi dṛṣṭāntena śakyā darśayitum / yathā hi śabde 'sati pratiśabdo 'samprakhyāti / tathā sati dvayaśūnye svabhāve dharmā asatā dvayarūpeṇa prakhyāntīti / tasmādasyāṃ bhagavatyāṃ pratiśrutkopamataiva paṭhyate / ata enāṃ prati śāstrapāṭho 'nyathā kartavyaḥ / 'yo 'paro khyātivedakaḥ' iti / dvividhā prajñāpāramitā lokottarā śuddhā laukikī ca / yathoktaṃ drumavikalpapraveśāyāṃ dhāraṇyāma avikalpadhātupratiṣṭhito bodhisattvo jñeyanirviśiṣṭena jñānena ākāśasamatalānsarvadharmān paśyati / tatpṛṣṭhalabdhena māyāmarīcisvapnapratibhāsapratiśrutkāpratibimbodakacandranirmitasamānsarvadharmānpaśyati" iti / ato lokottaramadhikṛtyāha / ākāśasyetyādi / śuddhalaukikīmadhikṛtyāha / tatkimityādi / parijānātīti / tataḥ kiṃ tasya rakṣaṇīyaṃ pratibhāsānāmalīkatvāditi bhāvaḥ / ityanyathākhyātivedakaprayogaḥ // uktāḥ prayogāḥ / prayogasamatā vaktavyā / tāmadhikṛtya śāstram- caturdhāmananā tasya rūpādau samatā matā // 3-10 // rūpādyadhiṣṭhānaṃ caturvidhamamananaṃ prayogasamatetyarthaḥ / yathoktaṃ mahatyoḥ / "rūpaṃ na manyate / rūpeṇa na manyate / rūpaṃ mameti na manyate / rūpepi na manyate / evaṃ vedanādiṣu" iti / imāṃ tu bhagavatīṃ prati śāstrapāṭho 'nyathā kartavyaḥ- aṣṭadhāmananaṃ tasya rūpādau samatā mata / caturdhā grāhakasya caturdhā ca grāhyasyākalpanaṃ prayogasamatetyarthaḥ / tadāha ataścetyādinā atha khalvityataḥ prāk / ataśceti yataḥ pratiśrutkopamāḥ sarvadharmāḥ / ataśca tāniti sarvadharmān na manyate bhāvābhiniveśena / na samanupaśyati dṛṣṭyā / na jānāti grahaṇena / na sañjānīte kalpanayā / iti caturvidhaṃ grāhakakalpanam / tathaiva grāhyavikalpanamāha te cetyādinā / na vedyanta iti sattvena na manyante / na saṃdṛśyanta iti na dṛśyante / na saṃvidyanta iti na gṛhyante / nopalabhyanta iti na vikalpyante / ityevamaṣṭadhā grāhyagrāhakayorakalpanena viharatīti sarvadharmeṣu carati / tataḥ kiṃ syādityāha sa cedityādi subodham / iti prayogasamatā / prayogasamatānusaṅgāddeśanāsamatāyāmapyasyāṃ deśanāyāmabhisampratyayārthamāha / atha khalvityādinā āparivartasamāpteḥ / lokadhātāviti.......... / [viśuddhiparivarto nāmāṣṭamaḥ parivartaḥ //] 9. stutiparivarto nāma navamaḥ / [73] ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ / mokṣanirvedhabhāgīye śaikṣo 'vaivartiko gaṇaḥ // 1-12 // samatā [74] bhavaśāntyośca kṣetraśuddhiranuttarā / sarvākārabhisambodha eṣa sopāyakauśalaḥ // 1-13 // ākārāḥ, prayogāḥ, guṇāḥ, doṣāḥ, lakṣaṇāni, mokṣabhāgīyaṃ, nirvedhabhāgīya, avaivartikasaṃghaḥ, saṃsāranirvāṇasamatā, buddhakṣetrapariśuddhiḥ, upāyakauśalaṃ cetyekādaśavastūni sarvākārābhisambodhaḥ / yathoddeśaṃ nirdeśāt prathamata ākārāṇāṃ nirdeśaḥ / [75] vastujñānaprakārāṇāmākārā iti lakṣaṇam / sarvajñatānāṃ traividhyāt trividhā eva te matāḥ // 4-1 // 'vastu' ālambanaṃ catuḥsatyādi / tasya 'jñānam' / tasya 'prakārāḥ' / yaiḥ prakāraistatparikṣepaḥ teṣāṃ 'ākārā' iti lakṣaṇatvāt / 'sarvajñatānāṃ' iti jātau vahuvacanam / sarvajñatāyā ityarthaḥ / kathaṃ tasyāstraividhyam? sarvajñatā mārgajñatā sarvākārajñatā ceti / tatrādau sarvajñatākārāḥ saptaviṃśatiḥ / śāstram- [76] asadākāramārabhya yāvanniścalatākṛtiḥ / catvāraḥ prati satyaṃ te mārge pañcadaśa smṛtāḥ // 4-2 // asatpāramiteyamiti asadākārāmārabhya yāvadacalapāramiteyamityacalākārāḥ / teṣu catvāraścatvāro duḥkhasamudayanirodhasatyeṣu pariviṣṭāḥ / pañcadaśa mārgasatye / asadākārapāramitā / asatpāramitā / evamuttarā api sarvāḥ / tatra duḥkhe catvāraḥasatsamatāvivikta-anavamṛdya / ākāśasamatāmiti / ākāśavadrūpāderasattām / yathā hyākāśasya rūpidravyābhāvo lakṣaṇaṃ tathā rūpādīnāṃ svalakṣaṇābhāvaḥ / sarvadharmānupalabdhisamatāmiti / sarvadharmānupalabdhireva sukhaduḥkhayoḥ samatā / atyantaśūnyatāmiti / pudgalena svabhāvena ca śūnyatāmityarthaḥ / bādhakaṃ duḥkhaṃ bādhyatvādavamṛdya ātmā / anavamṛdyānātmā / tadākāratvāt anavamṛdyapāramitā / sarvadharmāṇāṃ bādhyabādhakānāmanupalabdhitāṃ nirūpalambhatāṃ [upādāya] / samudaye catvāraḥ / tathā hi- padaṃ hetuḥ prāktanāḥ skandhāḥ / svabhāva ātmano bhāvaḥ / kāyakarma / vacanaṃ vākkarma / nāma manaskarma kleśāśca / eṣāmabhāvo yathākramaṃ.....asvabhāvaḥ / ......tadākāratvāttatpāramitā / anāmāśaroratāmiti / nāma arūpiṇaḥ skandhāḥ / śarīraṃ rūpaskandhaḥ / tayorabhāvo 'nāmaśarīratā / gatyāgatī kāyakarma / tadabhāvo 'nāgatiragatiśca / vācāṃ heturvikalpaḥ / tadabhāvo 'vikalpatā / nirodhe catvāraḥ / tathā hyasau gamanaṃ vā syāt grāhyaṃ vā kṣayo vā utpattirvā / eṣāmabhāvo yathākramaṃ agamanaṃ, asaṃhāryaṃ, akṣayaḥ, anupapattiḥ / tadākāratvāttatpāramitā / sarvadharmāṇāmagamanatā gatyabhāvaḥ / sarvadharmāṇāmagrāhyatā / na hi dharmo dharmaṃ gṛṇhātīti / kṣaya eva dharmaḥ / tena yogaḥ / tadabhāvādakṣayadharmayogatā / abhinirvṛttirutpattiḥ / tadabhāvādanirvṛttitā / mārge pañcadaśa- akāraka-ajānaka-apaśyaka-asaṃkrānti-avinaya-svapna-pratiśrutka-pratibhāsa-marīci-māyā-asaṃkleśa-avyavadāna-anupalepa-aprapañca amananā-acalā / akārakādyākāratvāttatpāramitā / akārako mārgastena kārakānupalabdheḥ / ajānakāpaśyako mārgastena jānakapaśyakānupalabdheḥ / asaṃkrāntirmārgastena cyutyupapattyorayogadarśanāt / avinayo mārgastena tryadhvasamāyā dharmaprakṛteravinayāt / svapnāditulyatvāt svapno mārgaḥ vinaiva draṣṭāramandhaḥkārāt (?) / pratiśrutko mārgaḥ / asati śabde śabdopalambhāt / pratibhāsaḥ pratibimbaṃ sa mārgaḥ / asatyarthe 'rthadarśanāt / marīcirmārgaḥ / tajjalaskandhavadasato lokadhātoḥ pratibhāsāt / māyā mārgo nimittāpratibhāsāt / anutpādavijñāpanatāmiti / yataḥ pañcabhirapyebhiranutpādo mārga ādīpyate / pratibhāsahetumantareṇa tathā tathā pratibhāsāt / asaṃkleśo mārgastena rāgādyanupalabdheḥ / avyavadānaṃ mārgastena kliṣṭasattvānupalabdheḥ / anupalepo mārgaḥ / ākāśavannirupalepasya dharmadhātostena darśanāt / aprapañco mārgaḥ prapañcapratipakṣatvāt / amananā mārgaḥ / sarvamananāsamuddhātitvāt / acalo mārgaḥ / dharmadhātuśarīratvena śāśvatatvāt / iti sarvajñatākārāḥ // atha mārgajñatākārāḥ ṣaṭtriṃśat / [77] hetau mārga ca duḥkhe ca nirodhe ca yathākramam / aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ // 4-3 // hetuḥ samudayaḥ / ataḥ samudayamārgau prathamata uktau phalopāyatvāt / duḥkhanirodhau paścāduktau phalatvāt teṣvākārā yathākramam / 'aṣṭau sapta pañca ṣoḍaśeti ca kīrtītāḥ' sūtre tatra samudaye 'ṣṭau-virāga-asamutthāna-śāntanirdoṣa-niṣkleśa-niḥsattva / kathaṃ tadaṣṭau? yato nirdoṣe tritayaḥ-arāga-adveṣa-amoha / prāktanā hi pañcaskandhāḥ samudayaḥ / rajyante 'sminniti rāgaḥ / parikalpitaḥ svabhāvo dharmāṇām / vigato rāgo 'smāditi virāgaḥ samudayaḥ / sarvadharmāṇāmavitathatāmiti / vitathena kalpitena svabhāvena śūnyatām / samutthānaṃ kleśaheturvikalpaḥ / tasyāsminnabhāvādasamutthānaḥ samudayaḥ / sarvadharmāṇāṃ nirvikalpatāmiti / agrāhakatvāt / śāntaḥ samudayaḥ / nirodha ityarthaḥ / tatkutaḥ? sarveṣāṃ (rst_86) dharmanimittānāṃ dharmapratibhāsānāṃ paramārthapratibhāse 'nupalabdheḥ / ata eva arāgapāramitā adoṣapāramitā amohapāramitā ca / guṇapāramitāmiti rāgadoṣamohakṣayapāramitām / sarvakleśābhāvānniṣkleśaḥ samudayaḥ / parikalpāsattāmiti grāhakāsattām / api ca sarvatra kliṣṭaḥ syād duḥkhī ca (?) / tadabhāvānniḥsattvaḥ samudayaḥ / bhūtakoṭitāmiti dharmapudgalaśūnyatām / mārge sapteti- apramāṇa-antadvayānanugama-asambhinna-aparamṛṣṭa-avikalpa-aprameya-asaṅga / apramāṇo mārgaḥ / sarvadharmāṇāṃ samutthānasyāsamutthānatāmalokatvamupādāya / antadvayānanugamo mārgaḥ / sarvadharmeṣvanabhiniveśatāmiti / yathāpratibhāsaṃ bhāvasya tacchūnyatayā vā bhāvasyānanugamaḥ / asambhinno mārgaḥ / asambhedanatāmiti bhedānupalabdhim / aparāmṛṣṭo mārgastena hīnayānāspṛhaṇāt / avikalpo mārgaḥ / vikalpasamatāmiti vikalpānāmanupalabdhim / aprameyo mārgaḥ / apramāṇadharmatāmupādāyeti / apramāṇadharmatālambanatvāt / asaṅgo mārgaḥ / sarvadharmeṣvasaṅgatāmiti nirupalambhatām / duḥkhe pañca- anitya-duḥkha śūnya-anātma-lakṣaṇa / sāsravāḥ pañcaskandhā duḥkham / tadatrānityaṃ bhavatyeveti (?) / sarvadharmāṇāmasaṃskṛtatāmiti yathāpratibhāsamanutpannatām / duḥkhaṃ duḥkhaṃ sukhavilakṣaṇatvādākāśavat / śūnyaṃ duḥkhaṃ sarvadharmānupalabdheḥ / anātmā duḥkhaṃ yathāpratibhāsaṃ sarvadharmeṣvabhiniveśāyogāt / trīṇi saṃskṛtalakṣaṇāni / jātirjarānityatā ca / tadabhāvādalakṣaṇaṃ duḥkham / anabhinivṛttitāmiti yathāpratibhāsaṃ yathā paramārthaṃ cāsaṃskṛtatām // nirodhe ṣoḍaśa / tathā hi nirodhaḥ śūnyataiva viśuddhā / na ca śūnyatā bhidyate bhedakānāmanupalabdheḥ / tasmādākāśavadanantāparyanto nirodhaḥ / anukrameṇa vistāreṇa vā paricchedādyathākramaṃ tataḥ ṣoḍaśa śūnyatāḥ santyekarasāḥ / ata āha / sarvaśūnyatāpāramiteyamanantāparyantatāmupādāyeti / adhyātmaśūnyatāpāramiteyaṃ bahirdhāśūnyatāpāramiteyaṃ yāvadabhāvasvabhāvaśūnyatāpāramitetyādi / ataśca nirodhasatye ṣoḍaśākārāḥ / iti mārgajñatākārāḥ / sarvākārajñatākārāḥ daśottaraṃ śatam / yataḥ śāstram- [78] smṛtyupasthānamārabhya buddhatvākārapaścimāḥ / śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam // 4-4 // [79] saptatriṃśaccatustriṃśat triṃśannava ca te matāḥ / trisarvajñatvabhedena mārgasatyānurodhataḥ // 4-5 // tānadhikṛtya smṛtyupasthānādītyādikaṃ āparivartasamāpteḥ / smṛtyupasthānādibodhipakṣyadharmapāramiteyamiti / smṛtyupasthānādayaḥ saptavargā anekaśo vibhaktāḥ saptatriṃśabdodhipakṣyā dharmā bhavanti / pratyekaṃ teṣāmanupalambhāttadākārāḥ pāramitāḥ............ [stutiparivarto nāma navamaḥ //] 10. dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ / ......bodhirdharmacakrapravartanaparyantā nāhetutvāditi phalaratnapradātāprayogaḥ // śuddharāśirityādi pragāścaryāt / teṣāmeva phalānāmākāśavadviśuddhidarśanāditi śuddhakaḥ prayogaḥ // āścaryamityādi / atha khalvāyuṣmānityataḥ prāk / likhyeteti likhituṃ śakyate / likhitarvyaiveti tāvataiva kālena likhitavyā bhavet / dṛḍhasamādānasya vighnābhāvāditi bhāvaḥ / tatkasya hetoriti kuta idamāsaṃ (śaṃ)kitamityarthaḥ / evaṃ hītyādinottaram / dharmateyamiti bhāvaḥ / kiñcāpīti yadyapi / na prasahiṣyata iti na prabhaviṣyati / acchidrasamādānasyatyakhaṇḍasamādānasya ityavadheraṇa(na)tikramāt sāvadhiḥ prayogaḥ // uktāḥ prayogāḥ / guṇā vaktavyāḥ / tānadhikṛtya śāstram- [80] mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ / guṇāḥ prayogānuśaṃsāḥ māraśaktivyāghātādayaścaturdaśa / tatrādau atha khalvityādi na hi śāriputretyataḥ prāk / buddhānāṃ ānubhāveneti / tena māraśaktivyāghātāditi bhāvaḥ / prasatteḥ(?)adarśanāt pṛcchati / tatkasya hetoriti / samanvāhariṣyantīti smariṣyanti / parigrahīṣyantītyānukūlye cāvasthānāditi māraśaktivyāghātaguṇaḥ // na hi śāriputretyādi / evamukta ityataḥ prāk / iti buddhasamanvāhārajñānaguṇaḥ // evamukta ityādi buddhacakṣuṣeti yāvat / anubhāvaḥ prabhāvaḥ / adhiṣṭhānamadhikaśaktyādhānam / parigrahaḥ svīkāraḥ / kutasteṣāṃ buddhādhiṣṭhānaṃ buddhaparigraho vetyata āha jñātāsta ityādi / jñātāḥ samanvāhṛtāḥ / adhiṣṭhitāḥ svīkṛtāḥ / dṛṣṭā māṃsacakṣuṣā / vyavalokitā buddhacakṣuṣā / iti buddhāvalokitatvaguṇaḥ // ye te bodhisattvā ityādi yepītyataḥ prāk / tathatvāyeti samyaksambodhyāsannībhāvaguṇaḥ // yepītyādi / ime khalviyataḥ prāk / mahārthika āyatyāṃ bodhisattvabhūmibhiḥ / mahānuśaṃso bodhisattvasampattibhiḥ / mahāphalaḥ paścādanuttarāyā bodhyāḥ / mahādipākaḥ caramabhavabhāvinībhiḥ kulagotralakṣaṇādisampattibhiḥ / pariśramaḥ klamathaḥ / pariṣpa(spa)ndo vyāpāraḥ / iti mahārthatādiguṇaḥ // ime khalvityādi na santrāsamāpadyanta iti yāvat / sūtrāntā iti prajñāpāramitāprabhṛtayaḥ / atyayeneti parinirvāṇena / vartanyāmiti pūrvadeśe / nanu madhyadeśe ṣoḍaśeṣu mahānagareṣu bhagavatā dharmo deśitaḥ / tasya kathaṃ tato 'nyatra pracāra ityata āha / navamaṇḍa ityādi / navamaṇḍo 'bhinavaḥ sāraḥ / sa prāpto vineyairasyeti tathokte dharmavinaye / dharmaścāsau deśanādharmatvādvinayaśca kleśavinayāditi dharmavinayaḥ / bhagavati parinirvṛte saddharmasya loke 'vasthānaṃ pañcavarṣasahasrāṇi tato 'ntardhānakālaḥ / tatsamaye sannidhāne / tataḥ kimityāha / samanvāhṛtā ityādi / uttarasyāṃ diśīti digantarāṇāṃ vyavacchedaḥ / uttare digbhāga iti / tasyā api bhāgāntarāṇāṃ vistāreṇa caratīti vaistārikī / uttarāpatha iti vacanaṃ dakṣiṇāpathādervyavacchedāya / bahava ityalpakapakṣyasya subahava iti bahutvaprakarṣāya / kiñcāpīti yadyapi / śeṣaṃ subodham / atra caturbhiḥ kāraṇaiḥ śāsanāpacaya uktaḥ / bhagavato 'tyayena / navamaṇḍaprāptatvena / antardhānakālasannipātena / pravartakālyatvena ca / tathāpi śāsanaṃ tānabalaṃbya pravartiṣyata iti śāsanāvalambatvaguṇaḥ // cirayānetyādi yāvatsambodhimārabhyeti / praśnaḥ pṛcchā / tatkaraṇāt paripṛṣṭāḥ parijñātapṛcchāḥ paripṛcchāḥ / tathā karaṇāt paripṛcchitāḥ / (rst_89) parihatapraśnāḥ kṛtāḥ paripuripraśnokṛtāḥ / śīleṣviti bahuvacanamādyarthaṃ śīlādiṣvityarthaḥ / śeṣaṃ subodham / iti śukladharmaparipūraṇaguṇaḥ // tatkasyetyādi samyaksambodhimārabhyeti yāvat / jātivyativṛttānāmapīti tāṃ taduttarāṃ ca jātimatikrāntānāmapi samudācārāḥ prayogāḥ / abhinandanamabhilāṣaḥ śeṣaṃ sugamam / iti kathāpuruṣatāguṇaḥ // teṣu cetyādi yāvatsamyaksambodhāviti / chandato mantrato veti / abhiprāyeṇa vyavacāreṇa vā / śeṣaṃ subodham / iti abhedyatāguṇaḥ // tāṃ cetyādinā samyaksambodhāvityetadantena bahujanakuśalamūlotpādanaguṇaḥ // tatkasyetyādi evaṃ cetyataḥ prāk prasthāpayiṣyāma iti prasthānamātreṇa / samprabhāvayiṣyāma iti bhāvanāprakarṣasaṃpādanāt / pratiṣṭhāpayiṣyāma iti sthirīkariṣyāmaḥ / śeṣaṃ subodham / iti pratijñātaparārthasaṃpādanaguṇaḥ // evaṃ cetyādi bhaviṣyantīti yāvat / evaṃ ceti yathokte parārthasaṃpādane sati / udārādhimuktikā bhaviṣyantīti / yathoktaṃ mahatyostadeva saṃkṣipya brūmaḥ / "te khalu udārādhimuktikā bhaviṣyanti / rūpaśabdagandharasasparśadharmeṣu ta udārāṇi dānāni datvā udārāṇi kuśalamūlānyabhisaṃskṛtya udāraṃ vipākaṃ parigṛhya sattvānāmarthāya vipākādvipākaṃ parigṛhīṣyanti" iti udāraphalaparigrahaguṇaḥ // yadityādi evamukta ityataḥ prāk / yaditi yasmādudārādhimuktikatvāt / adhyālambitavyānīti saṃkramitavyāni / śeṣaṃ subodham / iti vaistarikaparārthasaṃpādanaguṇaḥ // evamukta ityādyāparivartasamāpteḥ / pāramitānāṃ kṛtaśa iti tadartham / tāsāṃ pariśuddhaye / arthāyeti hitāya / anveṣiṣyante prajñāpāramitā kvaiṣā labhyatāmiti / paryeṣiṣyanta itastato gatvā gaveṣiṣyante / iha lapsyata iti śrutvā / abhivadanī (ntī) ti samyagvadanti / upagamiṣyanti sannidhānataḥ / upapatsyante prayatne sati lābhāt / upanaṃsyante ayatnenaiva lābhāt / śeṣaṃ subodham / iti ṣaṭpāramitāniyatalābhaguṇaḥ // ityukto guṇaḥ // yathokteṣu prayogeṣu cetasaḥ sthāpanaṃ dhāraṇam / tasya guṇā anuśaṃsāścaturdaśa / teṣāṃ parikīrtanaścāsau parivartaśca / āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ daśamaḥ parivartaḥ // 11. mārakarmaparivarto nāmaikādaśamaḥ / doṣāḥ prayogāntarāyakarāḥ / te vaktavyāḥ / tamadhikṛtya śāstram- doṣāśca ṣaḍviboddhavyāścaturbhirdaśakaiḥ saha // 4-12 // doṣāḥ ṣaṭcatvāriṃśadityarthaḥ / ata āha / atha khalvityādi / keciditi praśnaḥ / kāṅkṣākimarthagateḥ / athavā cicchabdo na paṭhitavyaḥ / bahūnīti sāmānyenokte viśeṣajijñāsayā praśnaḥ / kiyadrūpāṇoti / teṣāmityādyuttaram / vakṣyamāṇāni ṣaṭcatvāriṃśaditi bhāvaḥ / bhāṣamāṇādipadāni sarvacaryāṇāmupalakṣaṇāni / cireṇa pratibhānamutpatsyata iti cireṇa pāramitānāṃ pūraṇam / tataścireṇaiva bodhiḥ syāt / iti cirapratibhānadoṣaḥ // tadapi cetyādi / vikṣepsyata iti / uddhataṃ bhaviṣyati / anupāyakuśalasya kṣiprataraṃ tadutpattau mānotpatteḥ / tato 'nyān bodhisattvānavamanyamānasya nīcakuleṣūtpattyā cireṇaiva bodhiḥ syādityāśupratibhānadoṣaḥ // jṛmbhamāṇā iti sadarpakāyaprasārāḥ / hasanta iti aṭṭahāsān kurvantaḥ / uccavagghayanta iti darpāduttiṣṭhantaḥ / iti kāyakarmavaiguṇyam // vikṣiptacittā ityasamāhitā / anyonyavijñānasamaṅgina iti paraiḥ smarayitavyāḥ / svayaṃ tu smṛtiṃ na pratilapsyante / bhinneṣvapīryāpatheṣūddeśavismaraṇādveti cittavaiguṇyadoṣaḥ // parasparamityādi / uccagghamānā iti parasparamuccagghayantaḥ / vikṣiptacakṣuṣa itastataḥ / visāmagrīti yāvatāmāgamane pustakamākṛṣyate tāvatāmasamagratetyayogavihitasvādhyāyāditā doṣaḥ // na vayamityādi punaraparamityataḥ prāk / cittotpādaistathā tatheti pūrvoktam / na nirjāyante na niṣpadyante / iti vaimukhyanimittagrāhitā doṣaḥ // punaraparamityādi tadyathāpītyataḥ prāk / vivarjya cetasā / utsṛjya kāyavāgbhyām / niryāṇaṃ śikṣāparyantagamanam / iti hetubhraṃśadoṣaḥ // tadyathāpītyādi tadyathāpītyataḥ prāk / piṇḍamāhāraḥ / chorayitvā tyaktvā / kavaḍaṃ grāsam / patraḥ palyasampatsamūhaḥ / palāśopamapratipanna iti palāśopameṣu sūtrānteṣvabhiyuktāḥ / damayiṣyāmaḥ pañcendriyadamanāt / śamayiṣyāmaḥ cetaso damanāt / parinirvāpayiṣyāmaḥ punarbhavakṣayāt / kuśalamūlānāmabhisaṃskāro niṣpādanāni tadarthāḥ prayogavyāpārāḥ / na ca tairmantavyamiti / teṣāmātmanaścānupalambhāditi praṇītāsvādabhraṃśadoṣaḥ // tadyathāpītyādi tadyathāpītyataḥ prāk / prakāśamiti sālokam / upanidhyāyediti paśyet / varṇasaṃsthāna iti varṇākārau / ityuttamayānabhraṃśadoṣaḥ // tadyathāpītyādi tadyathāpītyataḥ prāk / kevalamātmadamaśamathameveti / saṃvarṇata iti vartate / ityapītyādi / pratisaṃlayanaṃ samādhiḥ / tadapi ityevam / ātmadamaśamathārthameva saṃvarṇyate / ita ūrdhvaṃ itītyādi sugamam / iti dṛṣṭa evetyādi / dṛṣṭe dharme prāpte janmani / anupādāyeti na kiñcitparigahya / nityakālamityābodheḥ / satataṃ caitat pratijanmabhāvāt / samitaṃ ca pratyahaṃ bhāvāditi satatasamitam / śeṣaṃ subodham / ityuddeśabhraṃśadoṣaḥ // iti prathamaṃ daśakam // tadyathāpītyādi tadyathāpityataḥ prāk / palagaṇḍaḥ sūtradhāraḥ / merupṛṣṭhe sudarśanaṃ nāma śakrasya sauvarṇa nagaram / tanmadhye śakrasya vaijayanto nāma prāsādaḥ / pratipārśvaṃ yojanaśatadvayaṃ sārdham / ekatvena yojanasahasram / sūryācandramasostu merorarddhādvahirākāśagāmisphāṭikaṃ vartulaṃ vimānam / yathākramamekapañcaśatpañcāśacca yojanāni madhyasūtreṇa / tanmadhye yastayoḥ prāsādo bahubhūmestadiha tayorvimānaṃ vaktavyam / tacca vaijayantādatīvālpapramāṇam / nirmāṇaṃ viśeṣavatī kriyā / upanayanti prāpayantītyupā[ya]saṃmohadoṣaḥ // tadyathāpītyādi / bhagavānāha / tadyathāpītyataḥ prāk / loke cakrasya pravartanāt cakravartī / tatpunaścakramapauruṣamākāśagāmi sahasrāraṃ sanābhikaṃ sanemikaṃ āyasaṃ tāmraṃ raupyaṃ sauvarṇa vā yathāyogam / varṇo jāmbunadanibhaḥ / saṃsthānaṃ dvātriṃśanmahāpuruṣalakṣaṇopetam / tejaḥ sarvamabhibhūḥ prabhāvaḥ prabhāmaṇḍalaśca / ṛddhiḥ sampattiḥ / viśeṣataḥ saptaratnāni- cakraratnaṃ hastiratnaṃ (rst_92) aśvaratnaṃ pariṇāyakaratnaṃ gṛhapatiratnaṃ maṇiratnaṃ ceti / dhandhayati mohayatyaparisphuṭatvādalpatvācceti dhandhakaḥ / yasmāddhetorbodhisattvaḥ samudeti sa bodhisattvasamudāgamaḥ / avāpya lābhamātreṇa / samāsādya śravaṇādibhiḥ / vivarjya tyaktvā / vivartya parāṅmukhībhūya / iti cakravartisādharmyānnirmāṇakāyabhraṃśadoṣaḥ // bhagavānāha / tadyathāpītyādi tadyathāpītyataḥ prāk / rasāḥ ṣaṭ / dravyabhedāt parasparasāṃkaryācca śataṃ bhavati / tataḥ śatarasaṃ bhojanam / ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante teṣāmodānaḥ ṣaṣṭikodanaḥ / śakandhvādiṣu darśanātpararūpam / utsṛjya cetasā / vivarjya kāyena / iti śatarasabhojasādharmyāt sambhogakāyabhraṃśadoṣaḥ // tadyathāpītyādi prāk punaraparaśabdāt / gambhīraṃ paramārthaśekharatvāt / prabhāsvaraṃ paramanirmalālokatvāt / ityanardhyamaṇiratnasya dharmāddharmakāyabhraṃśadoṣaḥ // ita ūrdhvaṃ gadyadvayena bhagavatyāṃ pañca viparyāsāḥ pratiśe(ṣe)dhyāḥ (?) / punaraparamityādyevamukte ityataḥ prāk / bahūni pratibhānānīti rūpādīnāṃ sarvākārajñatāparyantānāṃ pratibhānāni / bhagavatyāmasaṃvidyamānatvāccittavikṣepakarāṇīti tattabhdāvapratibhānadoṣaḥ // evamukta ityādi punaraparāt prāk / ye kecit prajñāpāramitā likhiteti, asatīti, akṣarāṇīti, anakṣareti vā manyante sarvaṃ tanmārakarma / tathā hi na sā likhitā apagandhādivirahāt / nāsatī paramārthasattvāt / nākṣarāṇi sarvadharmāṇāmanakṣaratvāt / nānakṣarā tanniṣyandatvādeṣāmakṣarāṇām / ebhireva ca tasyāḥ sūcanāt / etānyeva ca tenārthenālambya tasyā adhigamāt / tadevaṃ likhanābhiniveśo 'sattvābhiniveśo 'kṣarābhiniveśo 'nakṣarābhiniveśaśceti catvāro doṣāḥ // punaraparamityādi / deśo mālavādiḥ / śatena sahasreṇa vā saṃkhyātagṛho 'nāḍhyānāṃ nivāso grāmaḥ / sahasreṇa lakṣeṇa vā saṃkhyātagṛha āḍhyānāṃ nivāso nagaram / nagarameva ca vastubhūyiṣṭhaṃ nigamaḥ / maṇḍalaṃ kāśyādi janapadaḥ / tatsamūho rāṣṭram / rājādhyuṣitaṃ nagaraṃ rājadhānī / ākhyānaṃ gadyakāvyam / gulmo ghahāḥ(ṭṭaḥ?) / viśikhā rathyā / śivikā yāpyayānam / jīvitārthāḥ pariṣkārāḥ jīvitapariṣkārāḥ / itihāsaḥ purāvṛttam / śeṣaṃ subodham / iti gantavyādinānārthamanasikāravikṣepadoṣaḥ / iti dvitīyaṃ daśakam // punaraparamityādinā draṣṭavyarājādimanasikāravikṣepadoṣaḥ // punaraparamityādinā prāptavyāgnyādimanasikāravikṣepadoṣaḥ // punaraparamityādi prāk punaraparāt / antarāyā vighātāḥ / lābhaścīvarādiprāptiḥ / satkāra ādaraḥ / śloko yaśaḥ / tairāsvāda uddharṣaḥ / cittotpīḍā cīvarādivighātaiḥ / ityutpīḍāsvādadauṣau // punaraparamityādi prāk punaraparāt / kiñcāpīti yadyapi / upāyakauśalyamiti yena hīnabodhau na patediti / upāyakauśalyarahitasya gambhīrasūtrānte atanmārgaṇadoṣaḥ // iti ūrdhvaṃ vaidhuryāṇi bāhulyena vaktavyāni / tāni dharmabhāṇakena saha dhārmaśravaṇikānāṃ visāmagrī / dharmasya bhāna(ṇa)ko vaktā guruḥ / dharmaśravaṇaṃ prayojanameṣāmiti dhārmaśravaṇikaḥ śiṣyaḥ / samagrabhāvaḥ sāmagrī / viparyāsāt visāmagrī / tatrādau punaraparavākyadvayam / kilāsaṃ kausīdyam / bahukṛtyatā gṛhiṇām / sapi kausīdyamiti cchandakilāsavaidhuryam / tataḥ punaraparavākyadvayam / antaśa ityadhikameva likhitukāmaḥ / gatimān śabdajñānāt / matimān arthajñānāt / smṛtimān ubhayordhāraṇāt / kṣepsyata iti karme karttariprayogaḥ / gamiṣyatītyarthaḥ / udaghaṭitajñaḥ sāmānyokte viśeṣajñānāt / vipañcitajñaḥ kiñcidapyuktau viśeṣaparijñānāt / anabhijñaḥ padaparamaḥ / sa hi yaducyate tadeva jānāti nādhikam // imāni catvāri vaidhuryāṇi / cchandadeśāntaragamanavaidhuryam / udghāṭitajñatetaratāvaidhuryam / abhijñatetaratāvaidhuryam // tṛtīyaṃ daśakam // punaraparamityādi āmiṣaṃ dravyam / tadgurukabahumānādasyeti āmiṣagurukaḥ / evaṃ lobhādigurukaḥ / yāvatā svayaṃ vartate tāvadicchatīti alpecchaḥ / santuṣṭo adhikāniṣṭeḥ / pravivikto gṛhasthairasaṃstutatvāt / iyatā pravrajitasya dānāśaktiruktā / arthavā na dātukāma iti santamapyartha gṛhīmātsaryāt / ityāmiṣārthitādānānārthitāvaidhuryam // punaraparamityādi punaraparāt prāk / śrāddho bhaviṣyati / tataḥ śrotukāmaḥ śabdataḥ / avabodhu(ddha)kāmo 'rthataḥ / artha dātukāmaḥ parityaktukāma iti nirakṣepadānāt / dharmabhāṇakastu na vakṣyati / aśrāddhatvāt, dhanairaṇa(na)rthikatvāt, (rst_94) dharmamātsaryādvā / imāni trīṇi vaidhuryāṇi / śrāddhetaratāvaidhurya dānārthitāgrahaṇānarthitāvaidhurya śrotukāmatādharmamātsaryavaidhurya ca // punaraparamityādi / tāni sūtrāṇīti yāni śrotukāmaḥ / dharmāntarāyo dharmavyasanam / tadasyāsti pūrvajanmasaddharmapratikṣepāditi dharmāntarāyikaḥ / tattayā tabhdāvena na sambhaviṣyanti na bhaviṣyanti / nāvatariṣyanti nānyata āgamiṣyanti / aprāptadharmabhāṇina ityaprāptadharmabhāṇakasya / prativāṇī pratyākhyānam / iti sūtrāntarā[ya]sambhavatadarthitāvaidhuryam // punaraparamityādi / na śrotukāmo bhaviṣyatīti dharmāntaravyagratayā / ata idaṃ cchandakilāsavaidhuryādanyacchandavaidhuryam // tataḥ punaraparavākyadvayena middhagurukacchandikatāvaidhuryam // punaraparavākyena durgatiduḥkhabhayābhdavavaimukhyadoṣaḥ // punaraparavākyena sugatisukhānāmapi duḥkhatvābhdavavaimukhyadoṣaḥ // tataḥ punaraparavākyena ekākitā parṣadgurukatāvaidhuryam / anubandhukāmatā anavakāśadānavaidhuryam / durbhikṣādidiggamanāgamanavaidhuryaṃ ca / tatraikākitāparṣadgurukatāvaidhuryāntaṃ caturthaṃ daśakam // ekena punaraparavākyena sabhayadiggamanāgamanavaidhurye // punaraparamityādi kulāvalokanabahukṛtyatayā dhārmaśravaṇikānāṃ pratyākhyānadoṣaḥ // iti hītyādinā mārakarmaṇāṃ bāhulyaṃ buddhāvivarjanīyatāṃ mārasya ca teṣvabhiyogakāraṇamāha / punaraparamityādi / śramaṇaveśāgatena māreṇa saṃśayaprakṣepadoṣaḥ // punaraparamityādi / nirmitabhikṣusaṅghena svayaṃ buddhaveṣeṇa māreṇa gambhīradharmacāriṇāṃ hīnabodhivyākaraṇadoṣaḥ // evaṃ subhūta ityādinā āparivartāntāccaturo 'rthānāha / māramarmaṇāṃ bāhulyaṃ tatkāraṇaṃ tebhyaśca vinā tāmalpabuddhitvādikam / yathā ca mārasya teṣvabhiyogastathā sarvabuddhānāṃ bodhisattvaparigraheṣviti ṣaṭcatvāriṃśadantarāyāḥ // mārakarmāṇyate evāntarāyāḥ / taddyotakaḥ parivartastatparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañcikāyāṃ ratnākaraśāntiviracitāyāmekādaśaḥ parivartaḥ // 12. lokasaṃdarśanaparivarto nāma dvādaśaḥ / uktā doṣāḥ / lakṣaṇaṃ vaktavyam / tadadhikṛtya śāstram- [81] lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tata / jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate // 4-13 // 'yena lakṣyate ' tallakṣaṇamiti jñeyam / karaṇe lyuṭ / tacca vividhaṃ 'jñānaṃ viśeṣaḥ kāritraṃ' ceti / yaśca lakṣyate tadapi lakṣaṇam / karmaṇi lyuṭ / sa ca 'svabhāva' eveti caturvidhaṃ lakṣaṇam / tatrādau jñānaṃ vaktavyam / tatra sarvajñatākāreṇa tāvat / [82] tathāgatasya nirvṛttau loke cālujyanātmake / sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau // 1-14 // [83] akṣayākāratāyāṃ ca sarāgādau pravistṛte / mahadgate 'pramāṇe ca vijñāne cānidarśane // 1-15 // [84] adṛśyacittajñānaṃ(ne) ca tadunmiñjādisaṃjñitam / punastathatākāreṇa teṣāṃ jñānamataḥ param // 1-16 // [85] tathatāyāṃ munerbodhe tatparākhyānamityayam / sarvajñatādhikāreṇa jñānalakṣaṇasaṃgrahaḥ // 1-17 // jñānagrahaṇaṃ saptamyantaiḥ sahaḥ saṃbadhyate / 'tathāgatasya nirvṛttau' iti bhagavatyāḥ sakāśāttathāgatasya niṣpattau jñānam tadāha / atha khalvityādinā atha khalvityataḥ prāk / tatrādau dṛṣṭāntaḥ / evamevetyataḥ prāk / māturglānāyā iti mātari glānāyām / sparśavihāra iti sparśapracāraḥ / amanaāpa iti amanojñaḥ duḥkhahetutvāt / sudhṛtā dhārayeyuriti supuṣṭāṃ puṣṭīyuḥ / tathā puṣṭīyuḥ yathā supuṣṭā syāt / gopāyanaṃ rakṣaṇam / kelāyanaṃ sodhanaṃ vyādhiharaṇāt kelāśabdaḥ / kaṇḍvādiduḥkho vā sparśa iti / viṣayendriyavijñānasannipātajaścaita[si]kaḥ sparśaḥ / sa ca duḥkhaheturduḥkha / cakṣuṣa iti pañcamī / āpāto 'manuṣyāṇām / utpāto vidyudādiḥ / mamakāreṇa mamā [ye]yuḥ / samanvāharantītyetat kuta ityāha / yepi te likhantīti tāmeva / tathāgatasyeti śākyamuneḥ / (rst_96) yepīti na kevalaṃ śākyamuniḥ / tiṣṭhantīti santi / dhriyanta iti avatiṣṭhante / yāpayantīti yāvadāyuravatiṣṭhante / autsukyamāpadyante / kathamityāha / kimitītyādi / kidṛśī mātetyata āha / janayitrīti / asyāḥ sarvajñatāyāḥ / darśayitrīti prāpikā / evamiti janakatvenaiva / iti tathāgatasya nirvṛttau jñānaṃ prathamam // lokasya sandarśayitrītyuktam / ataḥ pṛcchatyatha khalvityādinā / evamukta ityādi uttaram / loka ityākhyātā iti lujo vināśe / lujyante pralujyante kṣaṇikatvāt santānanirodhācceti lokāḥ / kartturyuc / nairukto varṇavyatyayaḥ / kathaṃ loka iti darśitā iti / yadi luñjanta iti lokāḥ / tadāsyāḥ ko 'tiśaya iti bhāvaḥ / viśvādarśitamiti(?)lujatvādanyat(?) / yato 'tiśayaḥ syādityarthaḥ / na lujyanta ityādi / nanu tathāpi vyāhatame[ta]t na lujyante na pralujyante tasmālloka iti? nāsti vyāghātaḥ / yasyāyamatra sambandhaḥ / loka iti pañcaskandhāḥ / te bhagavatyā prajñāpāra[mi]tayā na lujyante na pralujyanta iti darśitāḥ / tatkasya hetorityādinā praśnaḥ / śūnyatetyādinottaram / yathā śūnyatā evamanimittādaya ityāha na cetyādinā / kathamiti pṛṣṭam / ata evaṃ ityādinopasaṃhāraḥ / iti lokajñānaṃ dvitīyam // sattvānāṃ cittacaryāsvityanenāprameyāṇāṃ sattvānāṃ cittacaritajñānaṃ nirdiṣṭam / tacca na vināśatvāprameyatājñānena / tataḥ punaraparamityādinā sattvāprameyatājñānamuktvā yopītyādinā taccittacaritajñānamāha / tatra kathaṃ sattvānāmaprameyatājñānam? yatasteṣāṃ niḥsvabhāvatayā na pramāṇaṃ na saṃkhyā / kathaṃ taccittacaritānāṃ jñānam? sattvāsattayā teṣāmapyasattvāt / lokasya sandarśayitrīti sattvānāmapi lokatvāt / ityaprameyasattvacittacaritajñānaṃ tṛtīyam // 'tatsaṃkṣepe bahirgatau' iti / bahirgatirvikṣepaḥ / tasya cittasya saṃkṣepasahitā bahirgatistatsaṃkṣepabahirgatiḥ / ataścittasya saṃkṣepavikṣepajñānaṃ punaraparagadyadvayenāha / sa saṃkṣepaṃ kṣayataḥ kṣayaṃ cākṣayato yathābhūtaṃ prajānātīti / saṃkṣepo hi cittasya prakṛtau sthānam / taccāsya kṣaya eva / sa cākṣayaścittaprakṛterakṣayatvāt / tasmātsa tathāgataḥ saṃkṣepaṃ kṣayataḥ kṣayaṃ cākṣayato yathābhūtaṃ prajānāti / dharmatāta ityādi / lyablope pañcamī / cittadharmatāmapekṣya tāni vikṣiptāni bahirmukhatvāt prajānāti / svalakṣaṇāpekṣayā kīdṛśānītyāha / akṣīṇānītyādi / (rst_97) na kṣīṇāni nāpyaṃśataḥ kṣīṇāni tato na saṃkṣiptāni / avikṣiptānīti nāpi vikṣiptāni / kuta ityāha / alakṣaṇāni hīti / yasmātsvalakṣaṇaiḥ śūnyānītyarthaḥ / iti cittasaṃkṣepavikṣepajñānaṃ caturtham // 'akṣayākāratāyāṃ ca' iti kṣayapāṭho mahatyau prati / imāṃ tu prati 'ameyākṣayatāyāṃ ca' iti pāṭhaḥ / asyāṃ hi paṭhyate aprameyākṣayāni cittānīti / tadāha / punaraparamityādinā / kathaṃ ceti praśnaḥ / uttaraṃ tasyetyādinā / adhiṣṭhitamiti na kadācinna sthitamanādinidhanamityarthaḥ / dharmatayeti bhāvaḥ / ata eva saṃskṛtalakṣaṇābhāvād anirodhamanutpādamasthitam / anāśrayaṃ ṣaṇṇāmapīndriyāṇāṃ tasminnavyāpārāt / pramāṇābhāvād aprameyam / kṣayābhāvād akṣayam / yeneti yenādhiṣṭhitatvādinā / ākāśetyādi / yathā ākāśasyāprameyatākṣatayā tathā cittasya / evamityādinopasaṃhāraḥ / iti aprameyākṣayatājñānaṃ pañcamam // aprameyākṣayatāyāṃ ceti cakāro 'nuktasamuccayārthaḥ / tena saṃkliṣṭāsaṃkliṣṭajñānaṃ līnapragṛhītajñānaṃ sāśravānāśravajñānaṃ ca parigṛhyate / tatrādyaṃ punaraparagadyadvayenāha / asaṃkleśasaṃkliṣṭānīti saṃkliṣṭiḥ saṃkleśaḥ kleśopakleśairmalinīkaraṇam / na saṃkleśo 'saṃkleśaḥ / tena saṃkliṣṭāni / yato 'saṃketāni / kit nivāse / cittadharmatā(ta)yā na samyaksthānaṃ teṣāmāgantukatvāt / prakṛtītyādi / cittadharmatā hi prakṛtyaiva prabhāsvarā nirmalā nityamasaṃkliṣṭeti saṃkliṣṭāsaṃkliṣṭacittajñānaṃ ṣaṣṭham // dvitīyaṃ punaraparagadyadvayenāha / anālayalīnānīti / anālayo 'layanam / alayanenaiva līnāni / cittaṃ hi līnaṃ na cittaprakṛtiḥ / na hi cittaprakṛtirna mahyaṃ na meti vā / agrāhyāṇi tāni cittāni na pragrahītavyānīti / agrahaṇaṃ pragrahaḥ / praśabdasya pratiṣedhārthatvāt / prasthānavat pravāsavacceti bhāvaḥ / iti līnapragṛhītacittajñānaṃ saptamam // punaraparagadyadvayena tṛtīyamāha / asvabhāvānītyādi / ātmanyeva bhāvaḥ svabhāvaḥ / tadabhāvādasvabhāvāni / visaratyebhiścittamityāsravā asaṃkalpāḥ / tadyogātsāsravāṇi / kutaḥ? yato 'satsaṃkalpāni / asatāṃ kāmarūpārūpyabhavānāṃ kalpanāt / abhāvagatikānītyādi / abhāvaḥ śūnyatā / sā gatireṣāmiti tathoktāni / tasmād anābhogāni kāmarūpārūpyabhaveṣu visaraṇāt / tato 'nāsravāṇītyarthaḥ / iti sāsravānāsravacittajñānamaṣṭamam // 'sarāgādau' iti / sarāgavītarāgajñānaṃ sadoṣavītadoṣajñānaṃ samohavītamohajñānaṃ ca / tatrādau punaraparagadyadvayenāha / yā cittasya sarāgatetyādi / cittasya sarāgatā na cittaprakṛteḥ / tasmādvinaiva rāgaṃ sarāgāṇītyarthaḥ / yaścittasya vigama ityādi / vigamaḥ śūnyatā / na sā sarāgateti saiva vītarāgatetyarthaḥ / iti sarāgavītarāgacittajñānaṃ navamam // punaraparagadyadvayena dvitīyam / tatsubodham / iti sadoṣavītadoṣacittajñānaṃ daśamam // tataḥ punaraparagadyadvayena tṝtīyam / iti samohavītamohacittajñānamekādaśam // "pravistṛte mahadgate 'pramāṇe ca" iti śāstram / pravistṛtaṃ vipulamanantaṃ kāmadhātvālambanaṃ brahmavihārādi / mahadgataṃ rūpadhātvālambanam / kāmādrūpasya prakṛṣṭatvādārūpyadhātvālambanam / tridhātvālambanamanālambanaṃ cāpramāṇam / atastrīṇi jñānāni mahatyoḥ / vipulacittajñānaṃ mahadgatacittajñānamapramāṇacittajñānaṃ ca / imāṃ tu bhagavatīṃ prati 'apramāṇe ca' iti cakāro 'nuktasamuccayārthaścādyayorabhisambadhyate / vipule 'vipule ca / mahadgate 'mahadgate ca / apramāṇe ceti / tasmādasyāṃ trīṇī jñānāni / avipulavipulajñānam, amahadgatamahadgatajñānam, apramāṇajñānaṃ ceti / tatrādyaṃ punaraparagadyadvayenāha / asamutthānetyādi samutthānaṃ vistāraḥ / tadyogapratiṣedhād asamutthānayogāni / atiprasārapratiṣedhād asamutthānaparyāpannāni dharmatayā / tasmād avipulāni / na hīyanta ityādi / na hīyante nāpacīyante tasmānnāvipulāni / na vivardhante tasmānna vipulāni na vigacchantīti na viśeṣaṃ gacchanti / tasmānna vipulāni nāvipulāni / avigamatvādeveti nirvikāratvādeva cittānāmiti cittadharmatāyāḥ iti vipulāvipulacittajñānaṃ dvādaśaḥ // punaraparagadyadvayena dvitīyamāha / anāgatikānītyādi / dūrādantike gatirāgatiḥ / antikāddūragatirgatiḥ / parito gatiḥ paryāpanna [lokasandarśanaparivarto nāma dvādaśaḥ //] [acintyaparivarto nāma trayodaśaḥ //] this chapter is missing in original text [aupamyaparivarto nāma caturdaśaḥ //] this chapter is missing in original text 15. devaparivarto nāma pañcadaśaḥ ...........tyāha / yānyenamityādi / kāni punarasya kalyāṇamitrāṇītyata āha tānyevetyādi / tānyasmai kathamarthamupadekṣyantītyata āha evaṃ cetyādi / evamanenākāreṇa / ehi tvamityādinā kārṣīrityetadantena / yogamiti prayogamabhiyogaṃ vā / mā parāmṛkṣa iti tabhdāvena mā grahīḥ / aparāmṛṣṭeti sarvadharmairavikalpitā / parijayo 'bhyāsaḥ / evaṃ hītyādinā upasaṃhāraḥ / samyaksambodhī samyakpariṇāmanamanāsvādaḥ / ityanāsvādanāviśeṣeṇa mārge caturthaḥ kṣaṇaḥ // ukto viśeṣaḥ ṣoḍaśavidhaḥ / kāritraṃ daśavidhaṃ vaktavyam / tatra śāstram- [86] hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām / parāyaṇaṃ ca dvopaṃ ca pariṇāyakasaṃjñakam // 4-27 // [87] anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam / paścimaṃ gatikāritramidaṃ kāritralakṣaṇam // 4-28 // etadāha subhūtirityādinā / tacca duṣkaretyādinā subhūtiḥ prastauti / evametadityādinā bhagavānācaṣṭe / ye lokahitāya samprasthitā iti bodhimabhisambudhya pañcabhyo gatibhyaḥ sattvān parimocya teṣāmabhaye nirvāṇe pratiṣṭhāpanāditi hitakāritram // lokasukhāya lokānukampāyai samprasthitā iti bodhimabhisambudhya sattvān duḥkhadaurmanasyopāyāsebhyaḥ parimocya teṣāṃ sukhe nirvāṇe pratiṣṭhāpanamiti sukhakāritram // lokasya trāṇaṃ bhaviṣyāma ityādinā trāṇādikāritrāṇāmuddeśaḥ / ityevaṃrūpaṃ vīryamārabhanta iti sambandhaḥ / yathoddeśamaṣṭābhiḥ kathañcavākyairnirdeśaḥ / tata iti tebhyo duḥkhebhyaḥ / enamiti lokam / vyāyacchanta iti saṃrakṣanti / vīryamiti prayogam / trāṇaṃ bhavanti trāṇakaraṇāditi trāṇakāritram // ityādireva........... ..........(rst_100) [avidyā]ṇḍajamasminniti kṛtvā / sa eva paṭalaṃ dṛṣṭirodhakatvāt / avidyaivāṇḍakośapaṭalaṃ tena paryavanaddhā avaguṇṭhitāḥ / tamo mohaḥ / tenābhibhūtā andhīkṛtāḥ / avabhāsayantaḥ ālokaṃ kurvantaḥ / vidhunvanti apanayanti / evamālokakaraṇādālokā bhavantītyālokakāritram // anutpādaścānirodhaśceti samāhāradvandvaḥ / prakṛtiḥ sarvadharmāṇāṃ dharmatā / tayā teṣāmanutpādānirodhāya dharmadeśanāt pariṇāyakāḥ parito netāraḥ paramārthabodhakā iti pariṇāyakakāritram // anābhogaṃ tribhiryānaiḥ phalasākṣātkriyātmakam / paścimaṃ gatikāritraṃ [idaṃ kāritralakṣaṇam] // iti tribhiryānairanābhogataḥ phalasākṣātkriyātmakaṃ gatikāritramityarthaḥ / grāmasya (?) hi gatiḥ prāptireva / yadābhogena gamanena yānatrayaphalasyāpi gatiḥ prāptireva sā tu nirābhogā / na hi pumān kāyena cetasā vā gantvā tatprāpnoti kintvābhogata eva / tathā hyākāśagatikāḥ sarvadharmāḥ / na hyākāśasya gatirāgatirvā / svabhāva evāsya gatiḥ / tasmādākāśagatikā ityākāśasamāḥ / kuta ityāha / yathā hītyādi / akṛtamanutpāditatvāt / avikṛtamavasthāntarānutpādanāt / anabhisaṃskṛtaṃ hetupratyayaiḥ sambhūya tasyākaraṇāt / sthitamutpadya vṛtteḥ / saṃsthitaṃ samantataḥ sthiteḥ / vyavasthitaṃ kvacideva sthiteḥ / eṣāṃ viparyāsādāsthitamasaṃsthitamavyavasthitam / ākāśakalpatvādavikalpā nirābhogāḥ / dharmatāmātratvāddharmāṇāmiti bhāvaḥ / yathā vākāśagatikā evaṃ śūnyatādigatikāḥ / tadevamagatigatikāḥ sarvadharmā iti........gatikāritram // uktaṃ daśavidhaṃ kāritram / ..........śāstram- [88] kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ / viveko duṣkarakāntāvuddeśo 'nupalambhakaḥ // 4-29 // [89] niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ / vipratyayo 'vighātī ca so 'padāgatyajātikaḥ // 4-30 // [90] tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ / lakṣmīva lakṣa(kṣya)te ceti caturthaṃ lakṣaṇaṃ matam // 4-31 // yaḥ svabhāvaścaturthaṃ lakṣaṇamiṣṭaṃ sa ṣoḍaśavidhaḥ / sarvakarmasādhanaṃ lakṣaṇam / lakṣyata iti kṛtvā / ata evāha 'lakṣyate ceti' / lakṣaṇāntaramapyāha 'lakṣmīva' iti / lakṣmayogāllakṣmī lakṣaṇayogāllakṣaṇamityarthaḥ / kathaṃ 'ṣoḍaśātmakaḥ'? ityata āha'kleśaliṅge 'tyādi / ato 'sya prastāvanā subhūtirāhetyādinā bhagavānāhetyataḥ prāk / caritāḥ ṣaṭpāramitā rakṣantīti caritāvinaḥ / katame ta ityāha / ya imāmityādi / kiṃsvabhāvā ityanena padena svabhāvapraśnaḥ / uttaraṃ bhagavānāhetyādinā / vinayo 'panayaḥ / tamarhantīti vainayikāḥ / tairviviktaḥ svabhāva eṣāmiti tathoktāḥ / iyatā catvāraḥ svabhāvā uktāḥ / kleśavivekaḥ / kleśaliṅgavivekaḥ / kleśanimittavivekaḥ / vipakṣapratipakṣavivekaśca / tatra kleśo rāgādiḥ / kleśaliṅgaṃ kleśakṛtaṃ kāyādidauṣṭhulyam / kleśanimittamayoniśo manasikārādi / vivakṣapratipakṣau rāgārāgau dveṣādveṣo mohāmohau ca / subhūtirāhetyādinā subhūtirāhetyataḥ prāk / etadāha / eṣa eva svabhāvo gatiḥ yāmabhisambudhya deśayiṣyantaḥ sattvānāṃ gatirbhaviṣyantīti // subhūtirāhetyādi buddhabhūmirveti yāvat / atra na rūpādisambaddha iti na rūpādisvabhāvāyai(ya) svabodhaye / na rūpāderarthāyeti na rūpādisvabhāvānāṃ sattvānāmarthāya / evaṃ na bhūmitraya svabhāvānāṃ (?) / svabodhaye / nāpi / nāpi bodhitrayasvabhāvānāṃ sattvānāmarthāya / tadityādinā praśnaḥ / uttaraṃ sarvetyādi / na pratikāṃkṣitavyānīti na labhyatvena draṣṭavyāni / atra trīṇi na draṣṭavyānītyekameva sthānaṃ draṣṭavyamiti bhāvaḥ / iti duṣkarasvabhāvaḥ // duṣkarasahita ekānto 'duṣkaraikāntaḥ' / evamukta ityādi yenāyamityataḥ prāk / abhimato 'rtho 'rthavaśaḥ / taṃ ca svayameva bhagavānāha / asthānaṃ hītyādinā buddhabhūmirvetyekāntaḥ / ityaikāntikasvabhāvaḥ // yenāyaṃ sarvasattvānāṃ kṛtaśaḥ sannāhaḥ sannaddha ityuddeśasvabhāvaḥ // subhūtirāhetyādi kaccidityataḥ prāk / gambhīreti pratijñā / catvāro hetavaḥ pare bhāvanānupalabdheḥ / adhvatrayepi bhāvakānupalabdheḥ / bhāvyasya prajñāpāramitāvastuno 'nupalabdheḥ / tadālambanānāṃ cānupalabdheriti / asiddhatvaparihārāya tatkasyetyādinā praśnaḥ / na hītyādinottaram / pariniṣpanno vastubhūtaḥ / ataścākāśabhāvanaiṣā sarvadharmabhāvanā ca dharmatāmātradarśanāddharmāṇāṃ cānupalabdheḥ / ata evāsaṅgabhāvanaiṣānantabhāvanā ca sarvadharmeṣvanupalabdheravyāghātāddharmāṇāṃ (rst_102) cānantyāt / asato bhāvanāsadbhāvanā grāhyānupalambhāt / aparigrahabhāvanā grāhakānupalambhāt / upaparīkṣitavyo veditavyaḥ / ityanupalambhakasvabhāvaḥ // kaccidityādinā subhūtirāhetyataḥ prāk / anabhiniveśasvabhāvaḥ // subhūtirāha / yo bhagavannityādi atha khalu śakra ityataḥ prāk / vyavacāritetyālambitā / nimnaprāgbhāvapravaṇaśabdā ādhārārthāḥ / taiḥ saha bahuvrīhiḥ / santatiścittasantānaḥ / ākāśanimnayeti ākāśopamatvāt sarvajñatāyāḥ / iyaṃ sā vyavacāraṇeti prajñāpāramitāyā iti śeṣaḥ / tadityākāśopamatvaṃ tasyāḥ kutaḥ? uttaram / aprameyā hītyādinā / deśataḥ kālataśca pramātumaśaktyatvādaprameyā / tathaiva pramāṇavirahād apramāṇā / na tadrūpaṃ yāvannāpi kvacitpradeśe sthitamiti / sarveṣāmeṣāṃ deśakālavyāpitvena pramāṇāviṣayatvādaprameyasya tādrūpyāyogāt / api tvityādi / taditi vartate / kenaciditi / kenacidrūpādinā svabhāvena / rūpādīnāṃ pramāṇāvattvāditi bhāvaḥ / tatkasyeti praśnaḥ / uttaraṃ rūpameva hītyādi / rūpādiśabdairatra rūpādidharmatocyate / tasmādavirodhaḥ / na ca rūpādibhedepi dharmatāyā bhedo rūpādīnāmalīkatvenābhedakatvāttadānīmastaṅgamāccetyālambanasvabhāvaḥ // atha khalu śakra ityādyāparivartasamāpteḥ / gambhīrā duradhimocatvāt / duravagāhā cintāmayyā prajñayā durdṛśā laukikabhāvanāmayyā / duranubodhā lokottarāyā / cikīrṣitasyākaraṇamalpotsukatā / avanatamāvarjitam / yatra na kaścidityādinā traiyadhvikakriyāniṣedhaḥ / ākāśetyādinā karmaniṣedhaḥ / ātmetyādinā kartṛniṣedhaḥ / sarvadharmāṇāṃ labhyānāmanāgamanatayā heyānāmagamanatayā ca gambhīraḥ / vipratyanīko viparītaḥ / yato 'nugrahāyāvikalpanāyaiṣa dharma udgrahe ca lokaścarati / lokaviparītā pratītirvipratyayaḥ / iti vipratyayasvabhāvaḥ // devaiḥ śakrādibhirupalakṣitaḥ parivarto devaparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ pañcadaśaḥ parivartaḥ // 16. tathatāparivarto nāma ṣoḍaśaḥ / atha khalvityādi / nāyaṃ kvacitpratihanyata iti sarvatrāsya bādhakābhāvāt / ataśca apratihatalakṣaṇo 'pratihatasvabhāvaḥ / (rst_103) ākāśasamatayeti / yata ākāśasamaṃ tatastadvadevāpratigham / kutaḥ samatetyata āha / sarvapadānāṃ sarvavastūnāṃ anupalabdhitaḥ / apratimo nirupamaḥ advitīyatvāditi sadṛśābhāvāt / pratibodhakaṃ lakṣaṇamasyeti pratilakṣaṇaḥ / tadabhāvād apratilakṣaṇaḥ / niṣpratyarthikatvāditi virodharahitatvāt / ityapratihatasvabhāvaḥ / padaṃ pratiṣṭhā sugatidurgatinirvāṇāni / tadabhāvād apadaḥ / anabhinirvṛttatvāditi / na khalvanabhinirvṛttasya kvacitpratiṣṭhā / kuto 'nabhinirvṛttaḥ? yato 'nutpāda utpādarahitaḥ / kuto 'nutpādaḥ? sarvotpattīnāmanutpattitvāt / na hi satāmutpattirutpattilakṣaṇāyogāt / nāpyasatām / asattvādeva kharaviṣāṇavat / durgatipathaḥ sugatipatho nirvāṇapathaśceti panthānaḥ / tadabhāvād apathaḥ / ata evāha / sarvapathānupalabdhitvāt / ityapadasvabhāvaḥ // atha khalvityādi / anujāta iti / anupūrvo janiḥ sakarmakaḥ / karmāsya janakaḥ / kartā janyaḥ / anuḥ sādṛśye / tasmādiha kartari ktaḥ / karmaṇi ṣaṣṭhi / sambandhavivakṣayā bhagavato 'nujātaḥ subhūtiḥ / tatkasyetyādi tattasyānujātatvaṃ? uttaraṃ tathā hītyādinā / bhagavata eṣa putraḥ sadṛśaśca śūnyatāvāditvāditi bhāvaḥ / atha khalvityādi / ajātatvādityanujātatve hetumāha / ajātatvena pitāputrayoḥ sādṛśyāditi bhāvaḥ / yadyajātaḥ tau kathaṃ pitāputrau? saṃvṛtyeti bhāvaḥ / anupā(jā)ta ityādinā hetvantaramāha / anupā(jā)to 'nugatastathāgatasya tathatām / tatopyanujātastathāgatasya / anugamya jāto 'nujāta iti bhāvaḥ / asiddho heturiti cedāha / yathetyādi / anāgatetyanutpannā / agatetyavinaṣṭā / kiṃ punaḥ prāpte 'rhattve 'nupā(jā)taḥ kiṃ vā pūrvamevetyata āha / ādita ityādi / atathateti / tathatāśabdānābhidheyatvāt / evaṃ hītyādinopasaṃhāraḥ / gatyagatī(?) gatiḥ / tatpratiṣedhādagatisvabhāvaḥ // anujātatve hetvantaramāha tathāgatasyetyādinā / tathatā hi dharmāṇāṃ sthitiḥ / anatikramaṇīyatvāttathāvasthitā / hetvantaramāha / yathetyādinā / pūrvasvabhāvānuvṛtteḥ avikārā / svabhāvāntarānutpatteḥ nirvikārā / vikalpasvabhāvābhāvād avikalpā / vikalpāviṣayatvāt nirvikalpā / hetvantaramāha / yathācetyādinā / na kvacitpratihanyata iti sarvagatatvāt / tatkasya hetoriti / tadapratihatatvaṃ kutaḥ? tathā hi yasya yā tathatā tatraiva sāsti tato 'nyatra pratihanyata eva / vastvabhāvāt / uttaraṃ yā cetyādinā evaṃ hītyataḥ prāk / ekaivaiṣeti pratijñā / tatkimekajātīyatvādekā? netyāha / advayeti / dvayaṃ bhedastadabhāvādadvayetyeko (rst_104) śabdasyārthaḥ / ekamapi sambandhibhedābhdidyate / tadyathā pūrvākāśamaparākāśamiti / tadvadrūpatathatā vedanātathatā saṃjñātathatetyeṣa bhedo bhavatīti cedāha / advaidhīkāreti / ataśca advayatathatā / nityaṃ tathaiveti tathatā / advayā ca svayamabhedāttathatā ca paratopyabhedādityadvayatathatā / hetumāha / na kvacidityādinā / tatkhalu tasya bhavati yadyadādhāraṃ taddhetukaṃ vā / tadyathā kūpodakaṃ yavāṅkura iti / tathatā tu na kvacit nāpi kutaścit / tasmātkeṣucidapratibaddhatvānna sā kasyacit / yataḥ sā na kasyacittataḥ sādvayādvaidhīkārādvayatathatā / tato na kvacitpratihanyate / tasmādanujātaḥ subhūtistathāgatasyeti siddham / hetvantaramāha / evaṃ hītyādinā / evaṃ hīti evamapi / tadevāha / akṛtatathatayeti / akṛtā cāsau nityatvāttathatā ca / na sā kadācinna tathateti nityaṃ tathaiva bhāvāt / tataḥ sādvayeti kālabhedenāsyābhedāt / tathāgatamiti karmaṇi dvitīyā / hetvantaramāha yathetyādinā / sarvatreti sarvalokadhātuṣu / sarvadharmaṣviti sarvavastuṣu / avikalpā teṣāmavikalpanāt / nirvikalpā tathaiva sarvavikalpānāṃ prahāṇām / evameva ceti sarvatrāvikalpanirvikalpatayā / aluptamityacchinnam / evaṃ hītyādinopasaṃhāraḥ // hetvantaramāha yathetyādinā nānyatreti nānyā bhedakatvānupalabdheḥ / dvitīyābhāvādananyā cāsau tathatā ceti ananyatathatā / tasyā anugamaḥ / tenopagatastathatāṃ saṃvṛtyā / paramārthamāha / na cetyādinā / atretyasminnupagame / na kaścitsubhūtiranyo vā / na kvaciditi tathāgate 'nyasmin vānugatimupagataḥ / dharmapubhdalanairātmyadarśanāditi bhāvaḥ / evaṃ hītyādinopasaṃhāraḥ / hetvantaramāha yathetyādinā / evaṃ hītyādinopasaṃhāraḥ / ityajātasvabhāvaḥ // tathāgatatathatayāpītyādi iyaṃ setyataḥ prāk / atra sarvatathāprabhedānāmabhedaṃ darśayan bhedaṃ pratiṣedhatīti sarvāsāṃ rūpāditathatānāmanupalambhāttathatānupalalambhaḥ ṣoḍaśaḥ svabhāvaḥ // asyāstathatāyā māhātmyamāha / iyaṃ setyādinā / gamirjñānārthaḥ tathatāgatānena tasmāttathāgata iti bhāvaḥ / asyāṃ deśyamānāyāṃ yadabhdutamabhūttadāha / asyāmityādinā / ṣaḍavikāramaṣṭādaśamahānimittaṃ yathā bhavati tathā akampata yāvat saṃprāgarjat / atra trayo dhātavaścalanārthāḥ / trayaḥ śabdārthāḥ / mṛdumadhyādhimātrakriyābhedādaṣṭādaśamahānimittāni (rst_105) bhavanti / tatra calanamaṅgataḥ / kampanaṃ sākalyena / sākalyenātyantaṃ kampanaṃ kṣobhaḥ / vedhaḥ śabdaḥ / raṇitaṃ daṇḍāhatakāṃsīvat / garjanaṃ navamahāmeghavat / ṣaḍvikārāstadyathā- "pṛthivyāḥ pūrvā digunnamati paścimāvanamati / paścimā digunnamati pūrvāvanamati / uttarāvanamati uttarā digunnamati / dakṣiṇāvanamati / madhye unnamati / ante 'vanamati / ante unnamati madhye 'vanamati" iti / kiṃvadityāha / tathāgatasya cetyādi / evaṃ hīti / tathāgatābhisambodhāvivasubhūtestathatānirdeśe mahānimittaprādurbhāvasamatayā / prakārāntaramapyāha / punaraparamityādinā jāyerannityetatparyantena / na saṃvidyanta iti pratijñā / nopalabhyanta iti hetuḥ / yairiti svadharmaiḥ / anujāyeteti kartari liṅ / ye ceti tāthāgatā dharmāḥ / anujāyeranniti karmaṇi liṅ / evaṃ hītyupasaṃhāraḥ / tathatā kathaṃ caryā? tanmātre 'vasthānāt / asmin khalu punarityādi sugamam / kiñcāpīti yadyapi trayastriṃśata ityapādāne tasiḥ / jātyā pakṣiṇaḥ mahākāyatvācchakuneḥ / antarā cittasyeti dyāvāpṛthivyormadhyasaṃjñinaḥ / evaṃ bhavatīti eṣa vitarko bhavati / śeṣaṃ subodhaṃ virahito bhavatīti yāvat ! iha jñānaviśeṣakāritrasvabhāvalakṣaṇe ukte / bodhisattvānāṃ mokṣabhāgīyaṃ vaktavyam / tacca tadvirahiṇāṃ bodhisattvānāmarhattvaprāptikāraṇanirdeśena sūcitaṃ vyaktikartuṃ śāriputra āha / yathāhaṃ bhagavannityādi / prajñāpāramitā bhāvayitavyeti sarvadharmaparamārthajñānāya / caryamāṇasya ca dānapāramitāderanimittīkaraṇārtham / upāyakuśalenetyupāye kuśalena / tatropāyaḥ sarvākārajñatācittasya nityamatyāgaḥ / sarvapuṇyānāṃ ca bodhau samyakpariṇāmanā / samyakpariṇāmanānumodane ca tatparivartokte ataḥ śāstroktalakṣaṇamuktaṃ bhavati / [91] animittapradānādisamudāgamakauśalam / sarvākārāvabodhe 'smin mokṣabhāgīyamiṣyate // 4-32 // tesya pañcaprabhedā mahatyorbhagavatyoḥ / tathā ca śāstram- [92] buddhādyālambanā śraddhā vīrya dānādigocaram / smṛtirāśayasampattiḥ samādhiravikalpanā // 4-33 // [93] dharmeṣu sarvairākāraiḥ jñānaṃ prajñeti pañcadhā / etadeva bhagavānāha / evamukta ityādinā / atha śāstram- tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā // 4-34 // etadeva atha khalvityādinā prastuvanti / kṛcchreṇa sambhavo 'syā iti durabhisambhavā / etaddevairaviśeṣeṇoktam / atha khalvityādinā bhagavān pudgalaviśeṣeṇāha / duṣprajñairityādi / duṣpra jñādipadaiḥ sūcito viśeṣo mṛdūni mokṣabhāgīyāni / tīkṣṇaistu mokṣabhāgīyaiḥ svabhisambhavā samyaksambodhiḥ / atastāni darśayitukāmaḥ subhūtirāha / yabhdagavānityādi / evamukta ityādinā bhagavata uttaram / sarvadharmāṇāmasattayā bodheḥ svabhisambhavatvamuktaṃ subhūtinā tadayuktam / yato yadyetāvata svabhisambhavā syāttadā sarvasattvānāmādita eva tathā syāt / tasmātpratipattitaḥ prāptiḥ / sā ca na teṣāmasti yeṣāṃ mṛdūni mokṣabhāgīyāni / ato 'sambhavatvādaprāpterdurabhisambhaveti brūmaḥ / nanvabhijñāste śrutacintādibalena samyaksambodhau tatteṣāṃ kuto 'prāptirityata āha / asadbhūtatvādadurabhisambhaveti / te hi bālagrāhyamevārtha bodhiṃ manyante / sa cāsadbhūtatvādalīkatvānna prāpyata iti bhāvaḥ / tathā hi / vikalpaṃ vā bodhi manyeran / vikalpanirmitaṃ vārtham / pakṣadvayamapyayuktam / avikalpatvādvikalpāviṭhapitatvācca bodheḥ / etaddarśayitumāha / avikalpatvādityādi / atha khalvityādinā sthaviraśāriputrasyottaram / sa hi manyate śūnyatvātsvabhisambhavetyayaṃ viruddho heturiti / evaṃ ceti / ākāśasamatayā ca / ākāśasamā hīti hetuḥ / yattatvaṃ yeṣāṃ tenaiva teṣāmabhisambodhāditi bhāvaḥ / evaṃ viruddhatvamuktvā anumāne bādhāṃ vivakṣuḥ prasaṅgaṃ karoti yadi cetyādinā / na tveveti naiva / yasmādityādinā viparyayamāha / athavā parasya hetau dūṣite svapakṣasādhanamevedam / evamukta ityādinā vistareṇa subhūtiḥ prasaṅgaṃ vighaṭayati / vivartituḥ samboddhuḥ samboddhavyasya ca vikalpane / katamaḥ sa dharmo yo vivartata ityuktvā avivartanameva sādhayitumāha yastasyāmevetyādi / sarvadharmāsthānayogeneti / sarvadharmaṣvasthānameva yogo nyāyaḥ / tena dharmatāyāṃ sthitaḥ / dharmataiva śuddhā bodhiḥ / sā ca prakṛtyaiva śuddheti bhāvaḥ / evamukta ityādi śāriputrasya vacanam / dharmanayajātiḥ dharmāṇāṃ tattvaprakāraḥ / ye cetyādinā viśeṣamāha / ca śabdastuśabdasyārthe / atha khalvityādinā pūrṇaḥ subhūtiṃ smārayati / śeṣaṃ subodhamāsiddhāntasthāpanāgraṃthāt anuttarayā bodhyāniryāsyatyayaṃ bodhisattvo mahāsattva ityasmāt / ata iyatā vistareṇa (rst_107) samanvitam / tīkṣṇairmokṣabhāgīyaiḥ svabhisambhavā samyaksambodhiriti / uktāni mokṣabhāgīyāni // mokṣasya bhāgo bhajanaṃ prāptiḥ tasmai hitāni mokṣabhāgīyāni tadapyuktāni / nirvedhabhāgīyāni vaktavyāni / nirvedhaḥ prativedho darśanamārgaḥ / tasya bhāgaḥ prāptiḥ / tasmai hitāni nirvedhabhāgīyāni / tāni catvāri / ūṣmamūrdhākṣāntiragradharmāśceti / tatrādyamadhikṛtya śāstram- [94] ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate / ākāraḥ samacittādisteṣveva daśadhoditaḥ // 4-35 // ata āha / atha khalvityādi yāvadahaṃ nātha iti / sthātavyamiti spṛhaṇataḥ / śikṣitavyamabhyāsataḥ / samaṃ sthātavyamityādinā daśacittānyuktani / samacittaṃ maitracittaṃ niḥśāṭhyacittaṃ nihatamānacittaṃ mātāpitrādicittaṃ putraduhitādicittaṃ ceti / nāthaḥ sānāthyaṃ kartum / ūṣmagatam // [95] svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca / tayoniyojanānyeṣāṃ varṇavādānukūlate // 4-36 // [96] mūrdhagaṃ etadāha svayaṃ cetyādinā / pāpāni daśakuśalāni / pāpebhyo nivṛttau viratau / parijayo 'bhyāsaḥ / avidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānamityādiranulomaḥ pratītyasamutpādaḥ / avidyānirodhāt saṃskāranirodha ityādiḥ pratilomaḥ / anyeṣāmiti pareṣāṃ samādāpakaḥ samyaggrāhakaḥ / varṇavādī guṇavādī samanujño 'nukūla iti mūrdhagatam // svaparādharaṃ satyajñānaṃ kṣamā matā / tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ // 4-37 // svayaṃ sa satyānāṃ jñānaṃ pareṣāṃ ca tasmin samādāpanaṃ 'varṇavādānukūlatā' iti ca kṣāntigatam / svayaṃ ca sattvānāṃ paripācanabuddhakṣetrapariśodhanādi pareṣāṃ ca tatsamādāpanaṃ varṇavādānukūla[te]ti cāgradharmagatam / etadubhayamāha / evaṃ satyeṣvityādinā / satyeṣviti duḥkhādisatyaviṣayeṣu yathākramaṃ parijñānaprahāṇasākṣātkriyābhāvanāsu strotaāpattyādipañcaphalajñānasākṣātkriyāyāṃ yāvadbodhisattvanyāmāvakrāntau / tathā sattvaparimācanādau ca sthitvā (rst_108) anyeṣāmapi tatra samādāpane tadvarṇavādinā tatsamanujñena bhavitavyamiti kṣāntigatāgradharmagate // tasyaivamityādinā nirvedhabhāgīyānāṃ phalamāha / anāvaraṇaṃ rūpaṃ vedanā saṃjñā yāvat saddharmasthitiranāvaraṇā bhaviṣyatīti // tathatāpradhānaḥ parivartastathatāparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratarā(mā)nāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ ṣoḍaśaḥ parivartaḥ // 17. avinirvatanīyākāraliṅganimittaparivarto nāma saptadaśaḥ / 'mokṣanirvedhabhāgīye śaikṣo 'vaivartiko gaṇaḥ / ' iti pūrvamuddiṣṭam / tatra dve ukte / tṛtīyo vaktavyaḥ / ataḥ śāstram- [97] nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ / ye bodhisattvā vartante so 'trāvaivartiko gaṇaḥ // 4-38 // 'atra' iti mahāyāne / 'avaivartikagaṇaḥ' / tallakṣaṇam / vivartāya prabhavati vaivartikaḥ / na tathetyavaivarktiko 'vinivartanīyaḥ / athāsya nirvedhabhāgīyeṣu sthitasya kati liṅgānītyata āha / [98] rūpādibhyo nivṛtyādyaliṅgarviśatidheritaiḥ / nirvedhāṅgasthitasyedamavaivartikalalakṣaṇam // 4-39 // avaivartikatvaparijñānamityarthaḥ / atha katame rūpādinivṛttyādayaḥ? [99] rūpādibhyo nivṛttiśca vicikitsākṣaṇakṣayau / ātmānaḥ kuśalasthasya pareṣāṃ tanniyojanam // 4-40 // [100] parādhāraṃ ca dānādi gambhīre 'rthepyakāṅkṣaṇam / maitraṃ kāyādyasaṃvāsaḥ pañcadhāvaraṇena ca // 4-41 // [101] sarvānuśayahānaṃ ca smṛtisamprajñatā śuci / cīvarādiśarīre ca kṛmīṇāmasamudbhavaḥ // 4-42 // [102] cittākauṭilyamādānaṃ dhutasyāmatsarāditā / dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṣaṇā // 4-43 // [103] parairaneyatā mārasyānyamārgopadeśinaḥ / māra ityavabodhaśca caryā buddhānumoditā // 4-44 // [104] ūṣmamūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ / liṅgairamībhirviśatyā sambodherna vivartate // 4-45 // ata āha / atha khalvityādi / ākriyante vyajyanta ebhiriti ākārāḥ / liṅgyante gamyanta ebhiriti liṅgāni / nimīyante nirūpyanta ebhiriti nimittāni / ekārthatvepi trayāṇāmupādāna(naṃ) sattvāntaraśaṅkāyā vyavacchedārtham / paryāyaskandhaṃ (vacanaṃ) athavā aparaḥ paryāyaḥ / kathamityādi / ata eva vāśabdaḥ / kathaṃ ve ti kena prakāreṇa jānīyāma iti sambandhaḥ / atibahūni liṅgāni tatrādyaṃ tāvadāha yā cetyādinā / caturdhā bhūmiḥ / pṛthagjanaśrāvakapratyekabuddhabuddhasambandhāt / iyaṃ caturvidhāpi tathatābhūmirityucyate / kuta ityāha / sarvāśca ityādi / caśabdo hetau / yasmātsarvā etāstathatayādvayāḥ / rūpādīnāṃ sarvadharmāṇāṃ yathālakṣaṇamasattvāt tathataivaitāḥ / tathatā caikaiva na dve na bahavyaḥ / tasmāttathatayādvayā abhinnāḥ advaidhīkārādacchinnāḥ vikalpasvabhāvavirahāt avikalpāḥ / vikalpāgocaratvāt nirvikralpāḥ / itīti / evaṃ lakṣaṇā yā tathatā tāṃ tathatāṃ dharmatāmavatarati / kathamavataratītyāha tathatāyāmityādi / sthitastanmātradarśanāt / na kalpayati samyak na vikalpayati vitatham / evamavataratītyevaṃ satyavatarati / ..........tyāha / evamavatīrṇa ityādi / uktena krameṇāvatīrṇaḥ san / yatheti yayā mātrayā śrutvāpīti śravaṇānantaramapi / tatopi vātikramyeti tata uttarakālamapi / na kāṅkṣatīti na bādhate / naivamitīti sambandhaḥ / vividhā matiḥ vimatiḥ / tanna karoti evaṃ vā na veti / ata evāha na vicikitsatoti / na dhandhāyatītyapratipatteḥ pratiṣedhaḥ / kiṃ tarhi karotītyāha / api tvityādi / tathataiva sarvaṃ na santi rūpādaya ityadhimuñcati śraddhayā / avagāhate prajñayā / etadeva jñānaṃ mukhyaṃ liṅgam / asya paricchedamāha / na cetyādinā / (rst_110) paricchedāpekṣayā bahuvacanaṃ ebhirliṅgairiti / tathataiva sarvamiti jñānāt 'rūpādibhyo nivṛttiḥ' nirvedhāṅgeṣvavaivartikaliṅgaṃ prathamam // punaraparamityādi / anyeṣāmiti / ito dharmādvāhyānām / śramaṇānāmiti pravrajitānām / mukhamullokayati praṇataḥ paśyati / kimitītyāha / ime ityādi / jānanti laukikena jñānena / paśyanti lokottareṇa / dātavyamiti bhaktito deyam / vyapāśrayata iti sevate śaraṇaṃ vā gacchati / satyeṣu ratneṣu ca vimatirvicikitsā / tasyāḥ kṣaye sati sarvametanna karotīti 'vikitsākṣayo ' dvitīyaṃ teṣu talliṅgam // sa khalvityādi / apāyā narakapretatiryañcaḥ / svībhāvaḥ strītvam / sa cāvaśiṣṭānāmakṣaṇānāmupalakṣaṇamiti 'akṣaṇakṣayaḥ' tṛtīyaṃ teṣu talliṅgam // punaraparamityādi / daśasu kuśaleṣu svayaṃ sthitvā 'pareṣāṃ' teṣu 'samādāpanaṃ' dṛḍhīkaraṇaṃ ceti caturthaṃ teṣu talliṅgam // punaraparamityādi / yaṃ yaṃ dharmamiti sūtrageyādikam / dadāti ca parasmai hitāya sukhāya caṣa bhavatviti teṣāmeva hitasukhāya / iti anenākāreṇa sādhāraṇaṃ karoti / yathā ca dharmadānaṃ tathānyadapi dānaśīlādikamiti 'parādhāraṃ dānādi' pañcamaṃ teṣu talliṅgam // punaraparamityādinā na dhandhāyatītyetadantena 'gambhīre 'rthepyakāṅkṣaṇaṃ' ṣaṣṭhaṃ teṣveva talliṅgam // 'maitraṃ kāyādi' iti kāyādi karma / tadāha hitavacanaścetyādinā / upalakṣaṇatvāditi 'maitraṃ kāyādi' saptamaṃ teṣu talliṅgam // 'asaṃvāsaḥ pañcadhāvaraṇena vā' iti / pañca nivaraṇāni / kāmacchando vyāpādastyānamiddhamauddhatyakaukṛtyaṃ vicikitsā ceti / ebhirasaṃvāso 'samanvāgamaḥ / tamāha / alpastyānamiddhaśca bhavatītyupalakṣaṇatvāt / iti pañcabhirnivaraṇaisaṃvāso 'ṣṭamaṃ teṣu talliṅgam // sarva yathā bhavati tathānuśayasya dveṣānubandhasya hānaṃ 'sarvānuśayahāanam' / tadāha niranuśayaśca bhavatīti / navamaṃ teṣu talliṅgam // 'smṛtisaṃprajñatā' itismṛtisahitaṃ saṃprajanyam / tadāha sobhikrāmanvetyādinā / abhikramo gamanam / apratikrama āgamanam / bhrāntaṃ vikṣiptam / na vilambitamiti vilambe vikṣepāt / sahaseti asamīkṣya bhūmim / upalakṣaṇaṃ caitaccaṃkramasthānaniṣadyāśayaneṣu vikṣepasyeti smṛtisaṃprajanyaṃ daśamaṃ teṣu talliṅgam // tasya khalvityādi yānītyataḥ prāk / yūkāyogād yūkilaḥ / picchāditvādilac / caukṣaḥ śuciḥ / ābādhaḥ pīḍā / ādīnava upadrava iti 'śucicīvarāditā' ekādaśaṃ teṣu talliṅgam // yānītyādi subhūtirāhetyataḥ prāk / sambhavanti jāyante kāyasya bhakṣaṇāya / abhyudgatānīti prativiśiṣṭāni / iti 'śarīre kri(kṛ)mīṇāmasamubhdavo ' dvādaśaṃ teṣu talliṅgam // subhūtirāhetyādi punaraparāt prāk / cittālpakṛtyatā alpatvādavikṣepācca / cittasya kauṭilyaṃ kuṭilatā / yattu svadoṣapracchādanopāyastacchāṭhyam yatparavañcanāya sa vaṅkaḥ / paravañcanārthamabhūtasvaguṇasaṃdarśanaṃ māyā / ebhirvirahādyathākramaṃ cittākauṭilyaṃ cittāśāṭhyatā cittāvaṅkatā cittāmāyāvitā ca / śeṣaṃ subodham / iti 'cittakauṭilyaṃ' trayodaśaṃ teṣu talliṅgam // punaraparamityādi / atra lābhādigurūkatāpratiṣedhena dhutagrahotpyupalabhyate / iti 'dhutaguṇasamādanaṃ' caturdaśaṃ teṣu talliṅgam // nerṣyāmātmasaryabahulo bhavatīti mātsaryagrahaṇena ṣaṭpāramitāvipakṣā upalakṣyante / iti 'amatsarāditā' pañcadaśaṃ teṣu talliṅgam // na ca gambhīreṣvityādi punaraparāt prāk / saṃsyandanaṃ saṃyojanam / dharmatayā yuktaṃ sarvamavagacchatīti 'dharmatāyuktagāmitvaṃ' ṣoḍaśaṃ teṣu talliṅgam // punaraparamityādi dhārayitavyāntaram / pratideśayetyeayamatyayato deśaya / pratiniḥsajeti pratiniyamenātyantikatvena parityaja / evamiti bodhicittatyāge sati / evamapīti / īdṛśepi māyeṇoktai / śeṣaṃ subodham / iti lokānāmartho 'smāditi 'lokārthaṃ narakaiṣaṇā' narakasvīkāraḥ / saptadaśaṃ teṣu talliṅgam // punaraparādi dhārayitavyāntam / yacchrutaṃ prajñāpāramitādi tatpratideśaya pratyācakṣva / yad gṛhītaṃ badhicittapāramitācaryādi tatparityaja / abhūtavicitravādī kaviḥ / tasya karma kāvyam / avinivartanīyasya dhātuḥ prakṛtiḥ / apratyudāvartanīyadharmeti pareṇa sambadhyate / śeṣaṃ subodham / iti 'parairaneyatā' 'ṣṭādaśaṃ teṣu talliṅgam // punaraparādi dhārayitavyāntam / saṃsāre cāriketyādinā bodhisattvamārgaṃ dūṣayati / ihaiva tvamityādinā śrāvakādimārgaṃ grāhayati / abhinirvṛtta iti kṣīṇāyuḥ / vāśabdo vikalpe / ihaivetyādikaṃ vā vakṣyati / (rst_112) aho vatetyādikaṃ vā / cittaṃ na kupyati na calatīti mārabhāṣitasya hīnamārgasya mārabhāṣitatvena jñānāt / ata idaṃ mārasyānyamārgopadeśino 'māra ityavabodhaḥ' ūnaviṃśatitamaṃ teṣu talliṅgam // sā cedityādi dhārayitavyāntam / viveko mahāyānatyāgaḥ / tadarthāni vacanāni vivekapadāni / tāni parato mārāditaḥ śrutvā cittaṃ na parihīyate iti sambandhaḥ / na calatītyarthaḥ / kuta ityāha / dharmatāyā iti dharma eva dharmatā mahāyānacaryā tataḥ / na pratyudāvartata iti na vimukhībhavati / nānyathābhāva iti na viparyayaḥ / na hīnayāne bahumāna ityarthaḥ / tānīti vivekapadāni / caśabdo hetau / yasmānmārakarmāṇi jānāti / asthānamiti pareṇa sambadhyate / tatheti yathā buddhānuvarṇitam / śeṣaṃ subodham / iti 'caryābuddhānumoditā' viṃśatitama teṣu talliṅgam // ūṣmāmūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ / liṅgairamībhirviśatyā sambodherna vivartate // ayamupasaṃhāraḥ / ūṣmādiṣu nirvedhabhāgīyeṣu sthite ya ebhirviśatyā liṅgairlakṣitaḥ sa sambodherna nivartate / so 'vinivartanīya ityarthaḥ // darśanamārge sthitamadhikṛtya śāstram- [105] kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe / bodhisattvasya vijñeyamavaivartikalakṣaṇam // 4-46 // darśanamārge sthitasya bodhisattvasyāvaivartikaṃ liṅgaṃ veditavyam / kiṃ tat? 'kṣāntijñānalakṣaṇāḥ' kṣāntikṣaṇāḥ jñānakṣaṇāśca / 'ṣaṭ ca pañca pañca ca' iti ṣoḍaśetyarthaḥ / katame ṣoḍaśa? [106] rūpādisaṃjñāvyāvattirdāḍhrya cittasya hīnayoḥ / yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ // 4-47 // [107] kāyacetolaghutvaṃ ca kāmasevābhyupāyikī / sadaiva brahmacāritvamājīvasya viśuddhatā // 4-48 // [108] skandhādāvantarāyeṣu sambhāre sendriyādike / samare matsarādau ca neti yogānuyogayoḥ // 4-49 // [109] vihāre pratiṣedhaśca dharmasyāṇoralabdhatā / niścitattvaṃ svabhūmau ca bhūmitritayasaṃsthitiḥ // 4-50 // [110] dharmārthaṃ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ / avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ // 4-51 // tatrādyamāha / punaraparamityādinā dhārayitavyāntena / abhisaṃskarotīti utpādayatītyarthaḥ / tamapi dharmamiti rūpādikaṃ nopalabhata ityādi / atra upalambha evābhisaṃskāraḥ / sa evotpādanam / anutpādajñāne kṣāntirasyeti bahuvrīhiḥ / iti 'rūpādisaṃjñāvyāvṛttiḥ' duḥkhe dharmajñānakṣāntiḥ / sā dṛṅmārge prathamaṃ talliṅgam // punaraparamityādi dhārayitavyāntam / vicchankyisyatīti vigatacchandaṃ kariṣyati / ājñāsyati lokottareṇa jñānena / vihanyase kliṣyase / vivecanatā bodhicittatyājanam / tatreti samyaksambodhau / dṛḍhacittena iti samyaksambodhau 'cittadārḍhyaya' duḥkhe dharmajñānam / tad dṛṅmārge dvitīyaṃ talliṅgam // punaraparādi bhavatyantam / iti 'hīnayānavinivṛttiḥ' duḥkhe 'nvayajñānakṣānti / sā dṛṅmārge tṛtīyaṃ liṅgam // sa ākāṅkṣannityādi veditavyāntam / iti 'dhyānādīnāmaṅgaparikṣayaḥ' kāmotpattivibandhe daurbalyaṃ duḥkhe 'nvayajñānam / tad dṛṅmārge caturthaṃ talliṅgam // punaraparādi sa cedityataḥ prāk / atra na nāmaguruka ityādikaṃ 'cetolaghutvam' / so 'bhikrāmanvetyādikaṃ 'kāyalaghutvam' / tadubhayaṃ samudaye dharmajñānakṣāntiḥ / sā dṛṅmārge pañcamaṃ talliṅgam // sa cedityādi prāganarthikāt / yathoktaiva saṃjñābhyupāyaḥ tena nirvṛttā 'kāmasevābhyupāyikī' / sā samudaye dharmajñānam / tad dṛṅmārge ṣaṣṭhaṃ tallīṅgam // anarthikā eva cetyādi dhārayitavyāntam / atyarthaṃ saumanasyajananāt priyarūpaiḥ / atyarthaṃ sukhajananāt sātarūpaiḥ / praśaṃsāyāṃ rūpap vā / anarthikā eveti nityamanarthikāḥ / na samaviṣameṇeti na yuktāyuktena / kathamityāha / dharmeṇaivetyādi / apamardanaṃ pīḍā / pañcabhirmokṣabhāgīyaiścaturbhirnirvedhabhāgīyaiḥ saptabhiśca darśanakṣaṇairyogāt satpuruṣairityādini ṣoḍaśapadāni / iti 'sadaiva brahmacāritvaṃ samudaye 'nvayajñānakṣāntiḥ / sā dṛṅmārge saptamaṃ talliṅgam // punaraparādi dhārayitavyāntam / mantrajātirmantrāviśeṣaḥ grahadevatāyāḥ / auṣadhiḥ pā(pha)lapākāntā / strīdevatāyā mantro vidyā / (rst_114) bhaiṣajyamauṣadham / ādiśabdena yantramantrādiparigrahaḥ / vigrahaḥ kāyena kalaho vivādastu vācā / iti 'ājīvapariśuddhiḥ' samudaye 'nvayajñānam / dṛṅmārge 'ṣṭamaṃ tāliṅgam // navamāt prabhṛti pañcakṣaṇānadhikṛtya śāstram- 'skandhādāvantarāyeṣu sambhāre sendriyādike / samare matsarādau ca neti yogānuyogayoḥ // vihāre pratiṣedhaśca' iti / 'yogaḥ' sābhiniveśā vṛttiḥ / 'anuyogo ' nirabhiniveśā vṛttiḥ / tābhyāṃ vihārastayorvihārastadvānsamādhiḥ / tasya 'pratiṣedhaḥ' / 'neti' iti naño sambandhādityarthaḥ / sa punarvihāraḥ 'skandhādau' prathamaḥ / 'antarāyeṣu' dvitīyaḥ / 'sambhāre ' tṛtīyaḥ / 'sendriyādike samare ' caturthaḥ / 'matsarādau' pañcamaḥ / tatra caturaṃ tāvadāha punaraparamityādinā na ca te kalahetyataḥ prāk / na te skandhāyatanetyādi / yogāścānuyogaśca yogānuyogaṃ tadanuiyuktāstena saha yuktāḥ / sahārthe 'nuśabdaḥ / na viharantīti sambandhaḥ / atropapattirmahatyobhaṃgavatyoruktā- "tathā hi sa śūnyatāyāṃ sthito na kasyaciddharmasya hīnatvaṃ vā utkṛṣṭatvaṃ vā samanupaśyati" iti / enāmasyāṃ vākyadvayenāha / saṃkleśapakṣo niḥsāratvena saṅgaṇikārāmatāviṣayatvāt saṅgaṇikārāmatā / saivāsattvena kathāmātratvāt kathā / śeṣaṃ pūrvavat / utkṛṣṭatvādrājasaṃkleśanirodhaḥ / sa eva kathā asākṣātkṛtatvena kathāmātratvāt kathā / etāveva kathe dve / yathāyogamuttaratrāpīti skandhādiyogānuyogavihāraviraho nirodhe dharmajñānakṣāntiḥ / sā dṛṅmārge navamaṃ talliṅgam // pañca nivaraṇāni caurāḥ kuśaladravyaharatvāt / śeṣaṃ pūrvavat / iti nirodhe dharmajñānam / tad dṛṅmārge daśamaṃ talliṅgam // kuśaladharmasambhāraḥ senā / śeṣaṃ pūrvavat / iti nirodhe 'nvayajñānakṣāntiḥ / sā dṛṅmārge ekādaśaṃ talliṅgam // tayā senayā vipakṣāṇāṃ bādhanaṃ yuddham / śeṣaṃ pūrvavat / yuddhe sati nirodhaḥ prāpyate / nirodho nirvāṇaṃ vimuktiḥ / kaścāsau? dehapratiṣṭhābogapratibhāsānāṃ vijñaptīnāṃ parāvṛttiḥ / tasmāddehādīnāmavikalpanāt na grāmanagaranigamajanapadarāṣṭrarājadhānīkathāyogānuyogamanuyuktā viharanti / tatra cakṣurādi pañcakaṃ (rst_115) dehaḥ / sa hi grāma indriyagrāmatvāt / dehānāmādhāratvāt pratiṣṭhā nagaram / niyatendriyagamyatvāt nigamo bhogaḥ pañcaviṣayāḥ / janapadādayaḥ pratiṣṭhāviśeṣāḥ / ātmātmīyavikalpakṣaye sati mokṣaḥ / tata ātmavikalpānadhikṛtyāha / nātmakathetyādi / ātmīyavikalpānadhikṛtyāha / nāmātyetyādi / ita urdhvarūpāḥ kathāste yathāyogamātmīyavikalpā bhogavikalpāḥ pratiṣṭhāvikalpā vā veditavyāḥ / yadi tathā tathā na viharanti kathaṃ tarhi viharantītyāha / api nvityādi / prajñāpāramitaiva katha pratyavekṣā / śeṣaṃ purvavat / sarvatra dharmatayā samatāyogānuyogamanuyuktā eva viharantītyarthaḥ / sarvajñatāpratisaṃyuktairiti bodhicittapratisaṃyuktaiḥ / yuddhendriyādikathāyogānuyogavihāraviraho nirodhe 'nvayajñānam / tad dṛṅmārge dvādaśaṃ talliṅgam // 'matsarādau ca' iti śāstram / yadāha mahatyoḥ / "sa dānapāramitāyāṃ caranna mātsaryakathāyogamanuyukto viharati yāvat prajñāpāramitāyāṃ caranna dauṣṭhulyakathāyogamanuyukto viharati" iti / tadasyāmāha / na ca te kalahabhaṇḍanavigrahavivādakathāyogānuyogamanuyuktā viharantīti / vipakṣatvātkalahā mātsaryādayaḥ / pratipakṣatvātkalahā mātsaryādayaḥ / pratipakṣatvābhdaṇḍanādayaḥ / yadobhayeṣāṃ cetasi cārastulyabalatā ca tadā vigrahaḥ / yadā tu pratipakṣairvipakṣā durbalīkriyante tadā vivādaḥ / tāveva vigrahavivādau kathā vikalpatvāt / tasyāṃ yogānuyogamanuyuktā na viharanti / abhedaḥ samatājñānam / bhedo nānātvavikalpaḥ / mitrakāmāścetyādi dhārayitavyāntaṃ sugamam / iti mārge dharmajñānakṣāntiḥ / sā dṛṅmārge trayodaśaṃ talliṅgam // punaraparādi sa cedityataḥ prāk / anetaitadāha / 'dharmasyāṇoralabdhatā / niścitatvaṃ svabhūmau ca' iti / so 'ṇumapi dharma na samanupaśyati yo vivarte, bhavān vā vivartena / tathāpi svasyāmavinivartanīyabhūmau niḥsaṃśayo bhavati / vicikitsā saṃśayaḥ / saṃsīdanaṃ mandotsāhatā / ānantaryacitteneti / anantaryapaścāttāpena / prativinodanaṃ sarvathātyāgaḥ / viṣkambhaṇaṃ mandākaraṇam / avinivartanīyacittamātmano 'vinivartanīyatvaniścayaḥ / asaṃhāryamapratyāneyam / ityavaivartikabhūmau 'sthiraniścayatva' mārge dharmajñānam / tad dṛṅmārge caturdaśaṃ talliṅgam // 'bhūmitritayasaṃsthitiḥ / ' mārakarma tathāgatabhāṣitasyānyathātvaṃ bhāvinī cātmanaḥ samyaksambodhiriti trīṇi sthānāni 'bhūmitritayam' / tasmin 'saṃsthitiḥ' (rst_116) ātyantiko niścayaḥ / tāmāha / sa cetkhalvityādinā dhārayitavyāntena / ihaivetyasminneva janmani / nāyaṃ tathāgata ityasmātpūrva iti śabdaḥ paro draṣṭavyaḥ / tathā tannānyathetyukte 'rthādgamyate bhaviṣyatyeva me 'nuttarā samyaksambodhiriti / buddhādhiṣṭhānaṃ buddhanirmāṇam / addheti tattvata ityarthaḥ / iti bhūmitrayasaṃsthitimārge 'nvayajñānakṣāntiḥ / sā dṛṅmārge pañcadaśaṃ talliṅgam // punaraparamityādi āparivartāntāt / ātmanaḥ parityāgo vikrayādi / jīvitasya parityāgo maraṇam / buddhairbhagavabhdirdeśito dharmaḥ sarvadharmāḥ śūnyā iti / tameva mohapuruṣāḥ pratikṣipanti / tasya svayaṃ paraiśca parigrahāya jīvitamapi tyajati / sa hi buddheṣu yatpremagauravaṃ taddharme karoti / dharmakāyāstathāgatā iti jñānāt / ātmanaśca bhāvibuddhatvadarśanāt / śrāvakasyāpītyupalakṣaṇam / bodhisattvasyāpi devāderapi / śeṣaṃ subodhamiti / 'dharmārthaṃ jīvitatyāgaḥ' mārge 'nvayajñānam / tad dṛṅmārge ṣoḍaśaṃ talliṅgam // 'ityamī ṣoḍaśa kṣaṇāḥ / avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ' // ityupasaṃhāraḥ // avinivartanīyasya yānyākāraliṅganimittāni taddyotakaḥ parivartastatparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ saptadaśaḥ parivartaḥ // 18. śūnyatāparivarto nāmāṣṭādaśaḥ / nirvedhāṅgadṛṅmārgayoravaivartikaliṅgāni saṃkhyayā viśeṣataścoktani / bhāvanāmārgastu gambhīraḥ / tato tānyubhayathāpi vaktumaśakyāni / ataḥ śāstram- [111] gambhīro bhāvanāmārgaḥ etadāha / atha khalvityādinā pratyekabuddhairityetadantena / āścaryaṃ bhagavannityekaṃ codyam / kimāścaryamityata āha / mahāguṇetyādi / (rst_117) mahān guṇasambhāraḥ paramagambhīratayā kalpāsaṃkhyeyadvayanirantaraprayatnalabhyatayā ca / ata eva viśeṣato jñātumaśakyatvādapramāṇāḥ saṃkhyātumaśakyatvādaparimitāḥ / bodhisattvo mahāsattva iti bhāvanāmārgastho 'vaivartikaḥ / avinivartanīyeneti bhāvanāmārgasthena / saṃkhyātikramād anantam / paramodāratvād aparyantam / asaṃhārya samyagagrādyaṃ samyagjñātumaśakyaṃ śrāvakapratyekabuddhairapīti bhāvanāmārgasya gāmbhīryam // subhūtirāhetyādi pratibalaḥ śakto nirdeṣṭum / kintu sattvā(rvā)rtho na syāditi bhāvaḥ / tataḥ kimityāha / ata evetyādi / evakāro bhinnakramaḥ / sthānānītyataḥ pareṇa draṣṭavyaḥ / sarvāṇi gambhīrāṇīti vīpsārthaḥ / sthānānīti bhāvanāmārgālambanāni / prajñāpāramitāyāṃ pratisaṃyuktāni tadādhāraṇītyarthaḥ / sūcayitavyānīti sūcyantāmityarthaḥ / iti subhūteradhyeṣaṇā // evamukta ityādi / ārabhyeti / ādau nirdiśya / nigamayitukāma iti bhāvanārge yojayitukāmaḥ / iti bhagavato 'bhyupagamaḥ / atha śāstram- gāmbhīryaṃ śūnyatādikam / samāropāpavādāntamuktatā sā gabhīratā // 4-52 // 'gambhīro bhāvanāmārgaḥ' ityuktam / tasya 'gāmbhīryaṃ' gambhīrabhāvaḥ / yataḥ sa gambhīro bhavati tacca śūnyatānimittādikam / mārgasya gambhīryamālambanagāmbhīryāditi bhāvaḥ / taccālambanaṃ 'śūnyatādi' / śūnyatāderapi kā gāmbhīryatā? yāsya samāropāntenāpavādāntena cārahitatā / bhagavānabhyupagataṃ sūcayitumāha / gambhīramitītyādi / sarvadharmāṇāṃ yathāpratibhāsabhāvo yathātattvaṃ ca bhāvaḥ śūnyatā / saivānimittaṃtadvedane nimittanirodhāt / saivāpraṇihitaṃ tadvidāṃ traidhātuke 'praṇidhānāt / saivānabhisaṃskārasteṣāṃ punarbhavāya karmākaraṇāt / saivānutpādasteṣāṃ tena karmaṇānutpādāt / saivājātisteṣāṃ prakṛtyajātatājñānāt / saivābhāvo 'dravyatvāt / saiva virāgaśuddhiḥ kleśānuśayasamudghātāt / saiva nirodhasteṣāṃ punarbhavavi(ni)rodhāt / saiva nirvāṇaṃ teṣāṃ vāsanāsamudghātāt / saiva vigamasteṣāṃ sāśravaskandhoparamāt // iti śūnyatādikam // subhūtirāheti kākvā pṛcchatītyarthaḥ / dharmāṇāmiti śūnyatādinām / sarvadharmāṇāmiti skandhadhātvādīnām / bālagrāhyā rūpādayaste kathaṃ gambhīrāḥ? ataḥ svayameva pṛcchati kathaṃ cetyādi / uttaraṃ yathā tathatetyādi / (rst_118) kasya tathateti cedāha tatretyādi / sphuṭīkartumāha yathetyādi / yatreti yasyāṃ rūpāditathatāyāṃ vedyamānāyāṃ kalpitaṃ rūpādi na prakhyāti iyaṃ rūpādīnāṃ gambhīratā / paramārthasatā rūpeṇa teṣāṃ prakhyānāt / samyagdeśanayā toṣitaḥ subhūtirāha / āścaryamityādi / sūkṣmeṇeti nipuna(ṇa)vedyena / nirvāṇaṃ ca sūcitam / bhāvanāmārgasthasyāvaivartikasya sarveṣāṃ parikalpitānāmaprakhyānāt / rūpādibhyaśca nivāritaḥ / teṣāṃ paramārthasya prakhyānāt / tatra nirvāṇena rūpādisamāropāntamutkatā / iti śūnyatādigambhīratā // atha śāstram- [112] cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ / nirve āṅgeṣu dṛṅmārge bhāvanāmārga eva ca // 4-53 // 'abhīkṣṇaṃ' iti prabandhena / ataḥ prābandhikāni 'cintātulananidhyānāni' svabhāvo bhāvanāmārgasya alambanaṃ śūnyatādi / śūnyatāderādhāro nirvedhabhāgīyadṛṅmārgabhāvanāmārgāḥ(rgaḥ) kathaṃ bhāvanāmārgasyā(ścā)syaiva viṣaya iti cedāha- [113] prābandhikatvādiṣṭo 'sau 'prābandhiko ' hi bhāvanāmārgaḥ / tataḥ prākṛto viṣayaḥ paścāttamo viṣayīti nāsti virodhaḥ / atra sūtraṃ bhagavānāhetyādi / imānīti yathoktāni śūnyatādīni / prajñāpāramitāpratisaṃyuktānīti / vikalpapāramittaiva prajñā prajñāpāramitā darśanamārgo bhāvanāmārgaśca / nirvedhabhāgīyāni tu tādarthyātprajñāpāramitā / tasyāṃ trividhāyāṃ pratisaṃyuktāni sambaddhāni tadādhārāṇītyarthaḥ / ya imānio cintayiṣyati tulayiṣyati upanidhāsyatīti sambandhaḥ / kathamityata āha / evaṃ mayetyādi / sthātavyamiti cintayaikāntaniścayāt / śikṣitavyamiti tulanena śamathotpādanāt / pratipattavyamityupanidhyānena vipaśyanotpādanāt / ājñaptaṃ granthaśravaṇāt / ākhyātamarthajñāpanāt / upadiṣṭaṃ rahasyakīrtanāt catasro yuktayaḥ / apekṣāyuktiḥ sarvahetūnapekṣya kāryotpatteḥ / kāryakāraṇayuktiḥ tebhyaḥ pratyekaṃ kāryaviśeṣotpatteḥ / upapattiḥ sādhanayuktiḥ / yena pramāṇena yo 'rthaḥ sidhyati / dharmatāyuktiḥ svabhāvaniyamodharmāṇām / agni eva dahatyāpa eva kledayantītyādi / ābhiḥ samādhyālambanasya rahasi paryaṅkamāruhya satkṛtya sātatyena nirūpaṇaṃ cintā / tatraiva navākāreṇa śamathena cetasaḥ samīkaraṇaṃ tulanam / dharmānvicinoti pravicinoti parivitarkayati parimīmāṃsāmāpadyata iti caturākārā vipaśyanā upanidhyānam // tatra yathāvabhdāvikatājñānaṃ vicayaḥ / (rst_119) pañcaiva skandhā ityādi yathāvabhdāvikatājñānaṃ pravicayaḥ / sarva ete śūnyā ityādi nirvikalpena manasā prajñāsahagatena nimittīkaraṇaṃ parivitarkaḥ / santīraṇaṃ parimīmāṃsā / iti bhāvanāmārgasya svabhāvaḥ // navadhā ca prakārataḥ / sa bhāvanāmārgaḥ prakārabhedena navadhā bhavati / cakārādvipakṣo navadhā / kathamityāha- mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // 4-54 // mṛdumṛduḥ / mṛdumadhyaḥ / mṛdvadhimātraḥ / madhyamṛduḥ / madhyamadhyaḥ / madhyadhimātraḥ / adhimātramṛduḥ / adhimātramadhyaḥ / adhimātrādhimātraśceti / vipakṣāṇāmapyeta eva nava prakārāḥ / tatraite mārgasya prakārā anulomamutpadyante / taiḥ pratilomaṃ vipakṣaprakārāḥ kṣīyante / adhimātrādhimātro 'dhimātramadhyo yāvanmṛdumṛduḥ / sa ca vipakṣo bhāvanāheyaḥ kleśavikalpā yathāyogām / audāriko hi malaścelātpurva niṣpīḍyate paścāsūkṣmaḥ / tadvaccittādapi / tatrādyaḥ tathetyādinā / dvitīya evamityādinā / tataḥ yathā punaraparādibhīḥ prasavatyantaiḥ tataḥ dvāvekena punaraparādinā subhūtirāhetyataḥ prāk / tathetyādi / tatheti yathoktena krameṇa sampādayamānaḥ śamathena / upanidhyāyana vipaśyanayā / upaparīkṣamāṇa ubhābhyām / prayujyamānaḥ śamathavīryeṇa / ghaṭamāno vipaśyanāvīryeṇa / vyāyacchamāna ubhayavīryeṇa / svayameva bhagavān pṛcchati kiyatkarma karotīti / uttaraṃ svayamevāha tadyathāpītyādinā / prasādā prabhavantīti prāsādikā guṇāḥ / matvarthīyo 'c / paraparigṛhīteti parakīyā na vaśayen na śaknuyāt / saṃsārādityāgāmino janmaprabandhāt / chorayatīti tyajati / vipṛṣṭhīkaroti / āgāmino 'nāgamanāt / vyantīkarotītyaparāntataḥ pūrvāntanayanāt / yathājñaptamityādi pūrvavat / yathoddiṣṭaṃ yathā nirdiṣṭamityuddeśanāt / tiṣṭhati cintayā saṃśayacchedāt / śikṣate śamathena / pratipadyate vipaśyanayā / upanidhyāyatītyubhābhyām / evaṃ yogaṃ bhāvanāmāpadyate / iyatā ekaṃ karmoktam / dvitīyamāha tāṃścetyādinā samyaksambodherityetadantena / iti bhāvanāmārgo mṛdumṛduḥ // evamityādi evamityanantaroktavat / tāvatkarmeti bahutarakalpavyantīkaraṇam / samyaksambodhivinivartakadoṣavivarjanaṃ ca / adhikamāha (rst_120) yathetyādinā prāk punaraparāt / tata iti dāyakāt / ayameva viśiṣyate bahutarapuṇyatayā prakṛṣyate / ityata āha / yoyamityādi / iti bhāvanāmārgo mṛdumadhyaḥ // punarityādi / dadyādarpaṇataḥ / pratiṣṭhāpayedavipratisārataḥ / iti bhāvanāmārgo mṛddhadhimātraḥ // punarityādi / manasikāro vihāraḥ / iti bhāvanāmārgo madhyamṛduḥ // punarityādinā bhāvanāmārgo madhyamadhyaḥ // punarityādi / vyutthāya dharma deśayet tacca bodhau pariṇāmayediti bhāvanāmārgo madhyādhimātraḥ // punaraparetyādi / tacca dharmadānaṃ / prajñāpāramitoktena pariṇāmena pariṇāmayediti bhāvanāmārgo 'dhimātramṛduḥ // punarityādi / taddharmadānaṃ prajñāpāramitoktapariṇāmena pariṇamayya punaḥ pratisaṃlayane yogamāpadyate / iti bhāvanāmārgo 'dhimātramadhyaḥ // yaḥ punastat pratisaṃlayanamavirahitaṃ karoti prajñāpāramitayā sa tasya bhāvanāmārgo 'dhimātrādhimātraḥ // subhūtirāhetyādi / iha bahutaraṃ puṇyaṃ prasavatīti bāhulyenoktam / ataḥ subhūteścodyam / abhisaṃskāro vikalpaḥ / tadvatpuṇyābhisaṃskāropi / tasmādvahutaraṃ puṇyamiti bahutaro vikalpa uktaḥ syāditi / uttaraṃ bhagavānāha sopītyādinā prasavatyantena / idānīmiti bhāvanāmārgakāle / yathālakṣaṇamasattvācchūnyaḥ / ajñātārthe kapratyayaḥ / bālairajñātaḥ śūnyaka ityeva / evameva ākhyāti prakhyātīti ākhyaḥ / anākhye ākhyā bhavati ākhyāyate lohitāderākṛtigaṇatvāt kyaṣ / prakhyātītyarthaḥ / evamuttareṣvapi draṣṭavyam / asvāmikatvād riktaḥ / agrāhyatvāt tucchaḥ / grāhakābhāvatvād asaraḥ / evamiti śūnyatādibhiḥ / śeṣaṃ subodham / iti bahutaraṃpuṇyaṃprasavacodyaparihārau // subhūtirāhetyādi / utkarṣopi viśeṣaḥ / chedopi nānākaraṇam / tayorvyavacchedārthamubhayorupādānam / pramāṇānītyaudāryaparicchedāḥ / saṃkhyayāpīti gaṇanayāpi na kṣapayituṃ kṣayaṃ netum / syābhdagavannityādi sugamam / adhikaṃ vacanaṃ adhivacanaṃ mukhyaṃ vācakamityarthaḥ / akṣayā apīti (rst_121) ākāśavat / aprameyātāpītyākāśasyeva / akṣayāprameyaśūnyatānimittādīnāṃ abhilāpāḥ śabdāḥ / nanu śabdā api vicatrāḥ kathamekārthe vyavacchedyabhedyaleśāditi bhāvaḥ / ata evāha deśanābhinirhāra eṣa iti / deśyate 'nayeti deśanā karuṇā tasyābhinirhāro niḥṣyandaḥ sa cāsau nirdeśaśca / atra śāstram- [114] asaṃkhyeyādinirdeśāḥ paramārthena na kṣamāḥ / kṛpāniṣyandabhūtāste saṃvṛtyābhimatā mune // 4-55 // 'na kṣamā' iti na yuktāḥ / ityasaṃkhyeyādinirdeśe codyaparihārāḥ // subhūtihāha / āścaryamityādyapi tu khalvityataḥ prāk / avāggocaratvād anabhilāpyāḥ / pāramitārthasyeti śūnyatālakṣaṇasya / atra śāstram- [115] hānivṛddhī na yujyete nirālāpasya vastunaḥ / bhāvanākhyena kiṃ hīnaṃ vartmanā kimudāgatam // 4-56 // ityanabhilāpyasya hānivṛddhyabhāvaḥ // kathaṃ tarhi bodhirityata āha / api tu khalvityādyāparivartasamāpteḥ / sa dānaṃ dadattānmanasikārāṃstāṃścittotpāniti yairdānaṃ dadāti / tāni ca kuśalamūlānīti yāni taiscittotpādaiḥ saṃprayuktāni / yathā bodhisthā pariṇāmayatīti / anyathā na sā pariṇāmanā bodhaye syāt / evamuttarāsvapi draṣṭavyam // yathānuttarā samyaksambodhirityuktam / ataḥ pṛcchati / atha khalvityādinā / bhagavānāha tathataiṣā subhūte 'nuttarā samyaksambodhirityādi / abhīkṣṇamiti punaḥ punaḥ / bahulamiti prabandhane / evaṃ khalvityādinopasaṃhāraḥ / atra śāstram- [116] yathā bodhistathaivāsāviṣṭasyāthaisya sādhakaḥ / tathatālakṣaṇā bodhiḥ sopi tallakṣaṇo mataḥ // 4-57 // 'asau' iti 'sopi' iti bhāvanāmārgaḥ // śūnyatāpradhānaḥ parivartaḥ śūnyatāparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmaṣṭādaśaḥ parivartaḥ // 19. gaṅgadevābhaginīparivarto nāmekonaviṃśatitamaḥ / atha khalvityādi prāgevamuktāt / na pūrveṇa cittena bodhirna ca paścimena tayorasamavadhānāditi codyam // evamukta ityādi prāgevamuktāt / iyatā dīpadṛṣṭāntena parihāraḥ / atra śāstram- [117] pūrveṇa bodhirno yuktā manasā paścimena vā / iti codyam / dīpadṛṣṭāntayogena bodhiriti vartate / anena parihāraḥ // atha śāstram- gambhīrā dharmatāṣṭadhā // 4-58 // yā bodhiriti vartate / kevalāyā bodhestathataiva lakṣaṇamuktamaṣṭādaśe / saparicchadāyāstu bodherlakṣaṇamaṣṭavidhaṃ gāmbhīryam / tatkathamaṣṭadhā? [118] utpāde ca nirodhe ca tathatāyāṃ gabhīratā / jñeye jñāne ca caryāyāmadvayopāyakauśale // 4-59 // 'advayaṃ ca upāyakauśalyaṃ ca; iti samāhāradvandvaḥ / ata evamukta ityādinā prāgevamuktādgāmbhīrya subhūtiḥ prastauti / anyatra tebhya iti vinā tebhyaḥ / evamukte bhagavānityādinā parijayaṃ karotītyetadantenāṣṭavidhaṃ gāmbhīryamāha / yaccittamiti bhrāntamabhūtaparikalpātmakam / niruddhamiti santānakṣayāt kṣīṇam / no hīti naivetyarthaḥ / bhrāntikāraṇasya dvayābhiniveśasya kṣayāditi bhāvaḥ / ityutpādagāmbhīryam // yaccittamutpannamiti abhrāntam / bhrāntikṣayāccittādhīnatvācca cittotpatteriti bhāvaḥ / nirodhadharmi bhagavanniti pratikṣaṇamiti bhāvaḥ / nirotsyata iti santānanirodheneti bhāvaḥ / no hīdamiti svarasata utpatteḥ praṇidhānādibhiśca saviśeṣamakṣayīkṛtatvāditi bhāvaḥ / (rst_123) yaccittamanutpannarmityutpādagāmbhīrye yaduktam yanna nirodhadharmītyanantarameva yaduktaṃ yannirodhadharmītyasmiṃsteṣāṃ punaruktatā syāt / yaccittamiti yaccittasantānaḥ / anutpādānirodhadharmītyanādinidhanam yo dharma iti nirvāṇākhyaḥ / nirodhoniruddham / tatsvabhāvo 'syeti svabhāvaniruddhaḥ / dharmateti śūnyatā / iti nirodhagāmbhīryam / tathaiva sthāsyatīti yāvadākāśam / mā kuṭasthā bhūditi tathatāvat / no hīdamiti pravāhanityatvāditi bhāvaḥ / gambhīrā tathateti samyagjñānādapi sūkṣmatvāditayatāgāmbhīryam // tathatāyāṃ cittamiti tadveditvāttasyā ādheyam / no hīdamiti jñānābhdede vedyatvāyogāt / cittaṃ tathatetyekalakṣaṇāditi bhāvaḥ / anyattathatāyā ilikṣaṇabhedādeva / no hīdamiti lakṣaṇabhedepi tādātmyāt / tadevamagrāhyatvepi vedyā tathateti jñeyagāmbhīryam // samanupaśyasi tvamiti cittarūpam / no hītyagrāhyatvāt / tadeva grāhyamapi cittaṃ vettīti jñānagāmbhīryam // gambhīre caratīti prajñāpāramitārthe / samudācārā ālambananimittāni / pravartante na bhavanti / na samudācaranti na prakhyāntīti caryāgāmbhīryam // nimitte caratīti dvayanimitte 'dvayanimitte vā / no hīti na dvayanimitte nādvayanimitte / nimittamiti dvayādvayanimittam / avibhāvitamaprahīṇam / no hīti nāprahīṇam / prahīṇamevetyarthaḥ / ityadvayagāmbhīryam // api nviti kinnu / nimittaṃ vibhāvitaṃ bhavatītyapratipūrṇeṣu sarvabuddhadharmeṣu iti bhāvaḥ / subhūtiruttaramāha / na sa bhagavannityadinā / ihaiveti / asminneva janmani / kuta ityāha / sa cedityādi / śrāvako bhavaediti na samyaksambuddhaḥ / etattadityādinopasaṃhāraḥ / yallakṣaṇaṃ yannimittamiti yaddharmanimittaṃ yacca dharmatānimittaṃ tatsarvaṃ jānāti / parijayamabhyāsamātraṃ karoti / ityupāyakauśalagāmbhīryam // tatrāṣṭamaṃ gāmbhīryaṃ viprakṛṣṭam / bodhe śeṣāṇi sannikṛṣṭānītyuktavidhaṃ gāmbhīryam / uktaśca 'śaikṣau'vaivartiko gaṇaḥ' // 'samatā bhavaśāntyoḥ' vaktavyā / ataḥ śāstram- [119] svapnopamatvāddharmāṇāṃ bhavaśāntyorakalpanā / eṣa saṃsāra etannirvāṇamiti bhedakalpanā / saṃsāranirvāṇayoḥ samatājñānaṃ bhāvanāmārge / svapnopamānsarvadharmān paśyatastayorbhedakānupalambhāt / nanvabhūtaparikalpaḥ saṃsāraḥ sa ca bhrāntimātraṃ bhrāntikṣayastu nirvāṇam / kadā tayoḥ samatājñānam? bhāvanāmārge saṃmukhībhūte sarvadharmanairātmyasaṃvedanāditi cet / darśanamārgepyetadastīti bhāvanāmārgasya ko 'tiśayaḥ? tasmāttato vyutthitasya samatājñānaṃ grāhyam / taccāyuktam / vyutthitasya hi jñānaṃ bhrāntaṃ svapnopamatvāt svapnaḥ / bhāvanāmārgastu samyagjñānaṃ divasopamatvāddivasaḥ / tatra kadā yuktaṃ syāt? yadi daivasikādabhyāsātiśayāt, svapneti prajñāpāramitā vivardheta / ataḥ sūtre 'tha khalvityādinā vivardhata ityetadantena praśnaḥ / subhūtirāhetyādinā bhāvitavyontenottaram / avikalpa iti / vikalpo viśeṣaḥ / avikalpo nirviśeṣaḥ / prajñāpāramitābhyāsata iti bhāvanāmārgābhyāsataḥ / iti saṃsāranirvāṇasamatā // śāriputra āhetyādi / iha svapnaśabdena svapna evocyate / kṣayasaṃjñeti kṣayo nirvāṇaṃ tasya saṃjñā udgrahaḥ / bhutārthakalpanaṃ kalpaḥ / vitathakalpanaṃ vikalpaḥ / evameveti / ākāśavattathāgatavadvā / cittaṃ cetanā buddhirvikalpaḥ ityeko 'rthaḥ / viviktānīti niḥsvabhāvāni / viplutā hi buddhiravidyamānameva nimittīkṛtyārambaṇī karoti / cetanāpītyādi sugamam / kāyasākṣīti kāya āśrayaḥ / tatparāvṛttyā kāyena sākṣātkārī kāyasākṣī enamarthamityetaccodyaṃ visarjayiṣyatīti parihariṣyati / ajito maitreya iti paryāyau / yo dharmo visarjayediti maitreyaḥ / visarjayitavya iti praśnaḥ / yena dharmeṇeti vācā / yasya dharmasyeti śāriputrasya / utpitsuḥ trāsa uttrāsaḥ / saṃbhūtastrāsaḥ santrāsaḥ / tasya pravāhaḥ santrāsāpattiḥ / balādhānaṃ bhāvanā balavāsanā / atra śāstram- karmābhāvādicodyānāṃ parihārā yathoditāḥ // 4-60 // iti saṃsāranirvāṇasamatāyāṃ codyaparihārāḥ // 'kṛtiśuddhiranuttarā' vaktavyā / ataḥ śāstram- [120] sattvalokasya yāśuddhistasyāḥ śuddhayupahārataḥ / tathā bhājanalokasya buddhakṣetrasya śuddhatā // 4-61 // ekadā yatraika eva buddho jāyate tadbuddhakṣetram / tasya śuddhatā pariśuddhiḥ / sā kuto bhavati? 'sattvalokasya' dṛśyate 'yāśuddhiḥ' vyāḍakāntārāditā / tasyāḥ svabuddhakṣetrapariśuddhādupasaṃhārāt / mama buddhakṣetre sarvathaivaṃ mā bhūditi / eṣā vistareṇa mahatyoruktā / iha tu saṃkṣepataḥ / punaraparamityādinā atha khalu tatretyataḥ prāk / uttrāsādiniṣedha ukto vaktavyaśca tadapekṣayā punaraparaśabdāḥ / durgatā bhūmiḥ kāntāram / vyāḍaiḥ kāntāraṃ vyāḍakāntāram pānīyavarjitakāntāraṃ pānīyakāntāram / yadicecchabdo yadyarthe / divyopabhogetyādi / samabuddhakṣetrasattvā iti vartate / rudhirādyāhāravyudāsāya caitaduktam / sarvasvaparityāga eva kuśalam / yadeteṣāṃ loka iti bhājanaloke sukhasamaṅgilaḥ / sukhaṃ samarpitamāhitameṣāmiti sukhasamarpitāḥ / sarvata iti sarvatra / vyādhikāntāraṃ rogopasargaḥ / iyatīti cittakṣaṇaparimāṇā / apūrveti bhāvinī / yadutākoṭīriti nahi niraṃśasya kṣaṇasya koṭirasti / yā setyarthā(tyapūrvā) bhut / apūrvā koṭīryatrābhisaṃbhotsye / iti buddhakṣetrapariśuddhiḥ // atha khalvityādyāparivartāntāt / anena yattasyāṃ deśanāyāṃ saṃvṛttaṃ tadāha / asaktāni alagnāni / antarikṣe vihāyasīti kevala evākāśe / pariniṣpattiriva pariniṣpattirvaśībhāvaḥ / pramāṇabaddhaḥ pramāṇaniyataḥ / asātakāntārāṇi duṣkāntārāṇi / śeṣaṃ subodham // gaṅgadevābhaginyā lakṣitaḥ parivartastatparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmekonaviṃśatitamaḥ parivartaḥ // 20. upāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ / kṣetrapariśuddhiruktā / upāyakauśalaṃ vaktavyam / ataḥ śāstram- [121] viṣayo 'sya prayogaśca sā(śā)travāṇāmatikramaḥ / apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ // 4-62 // [122] aśa(sa)kto 'nupalambhaśca nimittapraṇidhikṛtau / talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam // 4-63 // asya hyupāyakauśalasya 'viṣayaḥ' sūtre prathamaṃ vaktavyaḥ / tataḥ'prayogaḥ' prathamābhyāsaḥ / tato daśa prabhedāḥ sā (śā)travātikramādayaḥ / 'nimittapraṇidhikṛtau' tābhyāmiti tathoktau nimittakṛtaḥ praṇidhikṛtaśca / atha khalvityādi / atrādau bhūtakoṭimityetadantena viṣaya uktaḥ / śūnyatāsamādhinaivānimittāpraṇihitayorbodhipakṣādīnāṃ copalakṣaṇāt / śūnyatāyāmiti śūnyatāsamādhau / santatiḥ pravāhaḥ / kathaṃ pratyavekṣamāṇa ityāha rūpaṃ śunyamitīti / tāmiti śūnyatām / dharmatāmiti dharmaprakṛtim / dharmatayeti dharmasāratayā / bhūtakoṭiriti śūnyataiva kaivalyaṃ gatā bhūtakoṭiḥ / ityupāyakauśalasya viṣayaḥ // evamukta ityādi tadyathāpītyataḥ prāk / asamāhita eveti sākṣātkartavyatayānadhyavasita eva / atrāntarā iti yāvadbuddhadharmā asya na paripakvāḥ / evamityuktena krameṇa / ārūḍha upārjitāḥ / śeṣa subodham / ityupāyakauśalasya prayogaḥ // tadyathāpītyādi tadyathāpītyataḥ prāk / śūro nirbhīḥ / vīryamutsāhaḥ / pratiṣṭhānaṃ sthairyam / pratibhānamabhyūhaḥ / pratipattiranuṣṭhānam / yasminkālādau yadyuktaṃ tajjñānāt kālādijñaḥ / gatiḥ kāyavākcittakarmaṇyatā / tāṃ gataḥ prāptaḥ / praharaṇāvaraṇaṃ kavacādi / smṛtiḥ smaraṇam / matirabhyūhaḥ / gatirjñānam / dhṛtirdhāraṇam / nītirnītijñānam / viśāradaḥ paṇḍitaḥ iti śatrava eva 'śātravā' antarāyāḥ / teṣāmatikramaścaturbhirapramāṇairiti prathamamupāyakauśalam // tadyathāpītyādi tadyathāpītyataḥ prāk / caratīti gacchati / na ca bhūmau patatīti pātapratiṣedhaḥ sthitiḥ / na ca kañcinniśrityeti pratiṣṭhāpratiṣedhaḥ / niśrityetyāspadīkṛtya / viharatīti tiṣṭhati / na ca tatrāpīti viharaṇepi niśritaḥ / patatyaparipūrṇairiti / atra na patatīti na pratitiṣṭhatītyarthaḥ / pratiṣṭhāvirahādapratiṣṭha upāyaḥ // tadyathāpītyādi prāgevamuktāta / vārayediti / ākāśa eva sthāpayet / patanaṃ na dadyāditi patituṃ na dadyāt / uddharva kṣiptasya sa(śa)rasyeva śarāntaraiściramapātāya ya āvedhastadvadābuddhadharmaparipākama(kaṃ) sākṣātkaraṇāya cittasya cittāntarairya āvedhaḥ / tadanatikrameṇa vṛttiryathāvedhamupāyaḥ // evamukta ityādi prāk punaraparāt / carati śamathena / viharati vipaśyanayā / samādhisamāpattirubhābhyām / mameti mayā / abhinirharatīti niṣpādayati / samādhiścāsau vimokṣaśca muktidvāratvāt / cittotpādaścittābhinirhāraḥ / anenāyaṃ duṣkarakārakaḥ / eṣa ca sarvaśrāvakapratyekabuddhairasādhāraṇatvādasādhāraṇa upāyaḥ // punaraparādi prāk punaraparāt / sattva ātmā puruṣaḥ / indriyāṇi pañca śraddhādīni / balānyapi pañcaiva / bodhyaṅgāni sapta / mārgo 'ṣṭāṅgaḥ / sattvadṛṣṭiḥ saktiḥ / tatprahāṇāya sattvānāmabhisambuddhaḥ / sattvān deśayiṣyāmīti sañcintya śūnyatādisamāpattirasaktiḥ / tadyogādasakta upāyaḥ // punaraparādi prākpunaraparāt / dharmasaṃjñā skandhadhātvādisaṃjñā / sa upalambhaḥ / tatprahāṇāyetyādi pūrvavat / evaṃ śūnyatādisamāpattiranupalambhaḥ / tadyogādanupalambha upāyaḥ // punaraparādi punaraparātprāk / strī pumān rūpaṃ śabda iti nimittasaṃjñā / tatprahāṇāyetyādi pūrvavat / evamanimittasamāpattirānimittam / tadyogādānimitta upāyaḥ // punaraparādi yo hītyataḥ prāk / devaḥ śakraścakravarttī syāmityādirbhavabhogābhilāṣaḥ praṇihitam / tasya mūlaṃ viparyāsāḥ / tasmāccaturviparyāsaprahāṇāyetyādi pūrvavat / evamapraṇihitasamādhirapraṇihitam tadyogādapraṇihita upāyaḥ // yo hi kaścidityādi naitat sthānaṃ vidyata iti yāvat / anupalambhādīnāmupāyā vimokṣamukhatrayaṃ viṣaya uktaḥ / sāṃpratameṣāmanabhisaṃskārādikamadhikaṃ viṣayamamoghatāṃ ca bravīti / anabhisaṃskāre patediti hīnabodhau / traidhātukeneti saṃsāreṇa // evaṃ hītyādi subhūtirāhetyataḥ prāk / samyaksambodhikāmena bodhisattvena vijño bodhisattvaḥ praṣṭavyaḥ / samyaksambodhaye kiṃ bhāvayeyaṃ kathaṃ ca bhāvayeyamiti / sa cedācakṣīta śūnyatādikameva bhāvaya tacca parijayaṃ mātuḥ sākṣātkārṣīḥ / tatropāyaḥ sarvasattvāparityāgacittādiriti / etattasyākhyāturavaivartikatve liṅgam / tasmāttasya liṅgamasminniti talliṅga upāyaḥ // subhūtirāhetyādi sacetpunarityataḥ prāk / bahavo bodhāya caranti teṣvalpakāste ya evaṃ visarjayanti / vyākṛtāste 'vaivarttikatve 'saṃhāryāḥ (rst_128) sadevamānuṣāsureṇa lokena / yataste 'lpakā ato 'lpapramāṇā ityapramāṇa upāyaḥ // tadevaṃ navamasya paścārddhāt prabhṛti viṃśatitamasya pūrvārddhaṃ yāvadekādaśaparivartāḥ sarvākārābhisaṃbodhiḥ // ita ūddharvaṃ mūrddhābhisamayo vaktavyaḥ / tasyoddeśaḥ pūrvamuktaḥ ślokadvayena ṣaḍakṣarādhikena- [123] liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ / caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ // 1-14 // [124] pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani / ānantaryasamādhiśca saha vipratipattibhiḥ // 1-15 // [125] mūrdhābhisamayaḥ tasyāṣṭau vastūni / 'liṅgavivṛddhiḥ nirūḍhiścittasaṃsthitiḥ' / dṛṅmārge vipakṣapratipakṣāḥ bhāvanāmārge vipakṣapratipakṣā ānantaryasamādhivipratipattayaśceti / tatra liṅgamadhikṛtya śāstram- [126] svapnāntarepi svapnābhā sarvadharmekṣaṇādikam / mūrddhaprāptasya yogasya liṅgaṃ dvādaśadhā matam // 5-1 // 'mūrdhaprāptasya' iti prakarṣaprāptasya / 'yogasya' iti trisarvajñatāprayogasya / sa cetpunarityādi veditavyā / svapnāntaragatopi svapnopamān sarvadharmān paśyati na ca sākṣātkarotīti prathamaṃ liṅgam // punaraparādi veditavyāntam / svapnāntaragatopi śrāvakabhūmau pratyekabuddhabhūmau traidhātuke ca spṛhāṃ na karotīti dvitīyam // punaraparādi veditavyāntam / svapnāntaragato mahatyāṃ pariṣadyubhayasaṅghaparivṛtaṃ tathāgatamātmānaṃ paśyatīti tṛtīyam // punaraparādi veditavyāntaram / svapnāntaragato vaihāyasamabhyudgamya sattvebhyo dharma deśayati vyāmagataṃ cātmānaṃ saṃjānīte / bhikṣūṃśca nirmitīta ye lokadhātvantareṣu buddhakṛtyaṃ kurvantīti caturtham // punaraparādi veditavyāntam / svapnāntaragatopyātmanaḥ pareṣāṃ vā vadhabandhanaśiraśchedādīn dṛṣṭvā nottrasyati / vibuddhasya caivaṃ bhavati svapnopamaṃ sarva traidhātukaṃ mayā cābhisaṃbudhyaivaṃ dharmo deśayitavya iti pañcamam // punaraparādi veditavyāntam / svapnāntaragatasya nairayikādīn sattvān dṛṣṭvā evaṃ bhavati / tathā kariṣyāmi yathā me 'bhisambuddhasya buddhakṣetre trayo 'pāyāḥ sarvathā na bhaviṣyantīti ṣaṣṭham // punaraparādi punaraparāt prāk / svapnāntaragato yadi grāmadāhādau vartamāne prativibuddha evaṃ samanvāharet / yathā mayā svapne 'vaivartikaliṅgānyātmani dṛṣṭāni tena satyenāyaṃ grāmadāhādiḥ śāmyatviti / sa cecchāmyati tatsaptamaṃ liṅgam // punaraparādi āparivartasamāpteḥ / yadi kaścitsattvo 'manuṣyeṇa gṛhīto 'dhiṣṭhitaḥ āviṣṭo vā antaḥpraveśāt / tatra bodhisattvaḥ satyādhiṣṭhānaṃ kuryāt / yadyahaṃ vyākṛtaḥ pūrvabuddhairanuttarāyāṃ bodhau yadi ca me pariśuddho 'dhyāśayastāmabhisamboddhaṃ yathā ca nāsti buddhānāṃ kiñcidajñātam / anena satyenāyamamanuṣyo 'pakrāmatviti sa cettasmāt satyādhiṣṭhānāt apakrāmati tadaṣṭamaṃ liṅgam // upāyakauśalyānāṃ mīmāṃsā parijñānaṃ tadarthaḥ parivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ viṃśatitamaḥ parivartaḥ // 21. mārakarmaparivarto nāmaikaviṃśatitamaḥ / tatra khalvityādi / ayamekaviṃśatitamaḥ parivarto mārakarmaṇām / kasteṣāṃ prastāvaḥ? navayānasaṃprasthitasya bodhisattvasya satyādhiṣṭhānaphalasampādanādinā mithyāmānotpādanāya bahudhā mārāḥ / parākramata ityayameṣāṃ prastāvaḥ / (rst_130) tatretyanantarokte satyādhiṣṭhāne / autsukyamiti prāptāvasarasya karmaṇaḥ karaṇārtha mutsāhaḥ / balamutsāhaśaktiḥ / tejaḥ prabhāvaśaktiḥ / kathaṃ tejovattaramiti yāvat / tasau matvartha iti bhatvāspadatvaṃ nāstīti bhatvena na bhavitavyam / tadyathā āyuṣmān sarasvān iti / evaṃ tarhi dīptyarthā[d]dravateḥ śatrantāt tarap / tejasā dīptataraṃ tejovattaramiti / autsukyamiti / ātmani bahumānam / āvamaṃsyata ityādi / avamāno 'nādaraḥ / uccagghānamantarhāsaḥ / ullāpanaṃ manasānyatkaraṇam / kutsanaṃ doṣadarśitā / taṃsanaṃ doṣavāditā / sambodhāvitīti / itiśabdo hetau / mānaṃ janayiṣyatītyādi / atra saśabdasya sarvatretyarthaḥ / jananamutpādanam / vadhaṃnaṃ puraḥsarīkaraṇam / stambhanaṃ sthirīkaraṇam / bṛṃhaṇa paripuṣṭiḥ / utpādanamaccairnayanam / mānenetyādi / anyebhyo 'dhikatvena cittasyonnatiḥ sāmānyena mānaḥ sa pūrvamuktaḥ / iha tu tadviśeṣā ucyante / yā tasya hīnādunnatiḥ sa mānaḥ / yādṛśādeva so 'timānaḥ / yo punaḥ prakṛṣṭāt sa mānātimānaḥ / aprāpte 'vaivartikatve prāptaṃ mayeti so 'bhimānaḥ / yā punarabhūtairavaivartikaguṇairguṇavānasmīti sa mithyāmānaḥ / tathā rūpāniti mahābhūtān bodhisattvān dṛṣṭaveti pareṇa sambandhaḥ / śeṣaṃ teṣāmeva viśeṣaṇam / bhajiṣyata ityatra bhajeriṭpratiṣedho bhavati saṃjñāpūrvakasya vidheranityatvāt / tadeva mārabandhanamiti mānam / punaraparamityādi / nāmāpadeśaḥ saṃjñākathanam / mṛduko mṛdvindriyaḥ / āraṇyakatvādayo dhutaguṇāḥ / grāmādvahiḥ krośātparamaraṇyam / tatraiva sthānāt āraṇyakaḥ / piṇḍapātasyaiva bhojanāt piṇḍapātikaḥ / pāṃsukūlasyeva prāvaraṇāt pāṃsukūlikaḥ / madhyānhasyopānta eva bhojanāt khalu paścābhdaktikaḥ / ekāsana eva bhuṅkte ekāsanikaḥ / sakṛdāstīrṇe nityaṃ śayanāt yāthāsaṃstarikaḥ / tricīvarādadhikatyāgāt traicīvarikaḥ / śmaśānasamīpa eva sthānāt śmāśānikaḥ / vṛkṣamūla eva sthānāt vṛkṣamūlikaḥ / niṣadyayā rātrinayanān naiṣadyikaḥ / acchanno 'vakāśo 'bhyavakāśaḥ / tatraiva sthānāt ābhyavakāśikaḥ / aurṇakaśānakādereva prāvaraṇāt nāmantikaḥ / alpaiṣaṇāt alpecchaḥ / tāvataiva santoṣāt santuṣṭaḥ / ekākitvāt praviviktaḥ / dṛṣṭe dharme tasminneva janmani bhavo dṛṣṭadhārmikaḥ / tena ādekṣyati vyapadekṣyati / kathamityāha pūrvamapītyādi / yacchabdastasmādarthe / adhiṣṭhānamāviṣkaraṇam / dhutaguṇaiḥ saṃlekhaḥ karṣaṇaṃ dhanulekhanavat / manyāṃ karotīti ṇic / yac manyanā māna ityarthaḥ / śeṣaṃ subodhaṃ dhutaguṇāḥ saṃvidyanta iti yāvat / tasya khalvityādi / nāmādhiṣṭhāneneti kimatra nāma? avinivartanīyaśabdastadguṇaśabdaśca / stambhābhibhūta iti stambho guruṣvagauravam / katamannāmadheyamityata āha / yadevetyādi / teneti bodhisattvena / anuvartitamityanuvicintitam / asyaiva nirdeśa uttarābhyām / anuvitarkitaṃ kiṃ me nāma bhavediti / anuvicāritamidaṃ me nāma bhavediti / vyākariṣyatītyāyākhyāsyati māraḥ / anuvartitamākāṅikṣatam / sametīti saṃvadati / kiṃ kena saṃvadatītyata āha nāmnā nāmeti / tataḥ kimityāha vyākṛta ityādi / saṃdhāvya saṃsṛtyeti tāsu tāsu durgatiṣūtpadya / yadi ceti cakāraḥ samuccayārthaḥ sūkṣmasūkṣmāṇīti durlakṣyāṇi / araṇyaṃ ca yathoktam / vanaprasthaṃ ca giriguhā ca śmaśānaṃ ca palālapuñjaśceti dvandvaḥ / ādiśabdādvṛkṣamūlādi / āraṇyakānītyaraṇye bhavāni / ata eva prāntāni vijanapadānīti vijanasthānāni / viviktāni śūnyāni / vivikto rahitaḥ grāmasyāntaḥ samīpamekadeśo vā / manasikāraviveka iti manasikārebhyo vivekaḥ / mṛdunā abhiniveśena niśritaḥ / madhyena ālīnaḥ / adhimātreṇa adhyavasitaḥ / tenaivātmotkarṣaṇāt adhyavasāyamāpannaḥ / saṃkīrṇo gṛhipravrajitaiḥ / ākīrṇaḥ pravrajitaireva bodhisattvacaṇḍālaḥ tairasaṃvāsyatvāt / bodhisattvadūṣī svadoṣeṇa teṣāṃ dūṣaṇāt / bodhisattvapratirūpako dehasāmyāt / bodhisattvaprativarṇiko nāmasāmyāt / bodhisattvakāraṇḍavakaḥ haṃseṣviva teṣvakṛṣṇeṣu kṛṣṇatvāt / cauraḥ śramaṇaveṣeṇa dharmagrahaṇāt / cauro bodhisattvānāmasammatatvāt / cauraḥ sadevakasya lokasya mithyādakṣiṇīyatvāt / tajjātīya ityādinā tāvadvaśasya sabhdirasevyatāṃ vistareṇāha / sthāma balam / anāryāḥ pāpāḥ / udvignaṃ bhītam / tatrāpi tāvaditi tādṛśepi / maṃtrāyamāṇenetyādinā maitryādicatuṣṭayaviṣayabhedānāha / evaṃ cetyādinā praṇidhānam / ayamapīti / yasya khalu punarityādikaḥ sarvaḥ / abhijñāyeti / atyutka[ṭaḥ] parākramaḥ puruṣakāraḥ / idamapītyādinā paścimamārakarmopasaṃhāraḥ // mārakarmaṇāmabhidhāyakaḥ parivartastathoktaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmekaviṃśatitamaḥ parivartaḥ // 22. kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ / atha khalvityādinā āsu khalu punarityataḥ prāk / prajñāpāramitaiveti prādhānyādavadhāraṇam / yathā ca saikā tayā sahitāḥ ṣaṭ / ata āha / sarvā eva cetyādi / kuta ityāha / ṣaḍevetyādi / tā eva niṣṭhāṃ gatāḥ śāstā yaḥ paramaṃ phalam / tataḥ pūrvānta eva mārgaḥ / āloko lokottaraṃ jñānaṃ pramuditāyāṃ sopi tā eva / ulkā prayatnavāhī mārgo vimalādibhūmiṣu ṣaṭsu sopi tā eva / avabhāso divasālokaḥ / sa cāyatnavāhī mārgo 'calādiṣu bhūmiṣu sopi tā eva / ataśca tā eva trīṇi ratnāni / tasmāttā eva śaraṇaṃ yāvat dīpaḥ / padārthaḥ pūrvavat / tā eva mātā dhāraṇātpoṣaṇācca / tā eva pitā bijādhānāt / jñānāyeti darśanāya / bodhāyeti bhāvanāmārgāya / taktasya hetoriti kutaḥ prajñāpāramitaiva yathoktaguṇā netarā ityarthaḥ / atra hītyādinā parihāraḥ / traiyadhvikabuddhānāṃ ca sarvajñatā tatprasūtaivetyākhyātumāha / yepītyādi / nirjātā niṣpannā / antargatā iti yathāyogamantarbhūtāḥ / buddhajñānādipadāni pūrvameva vyākhyātāni / sarvabhūtānāṃ upakāribhūto bhavatīti sambandhaḥ / kadetyāha yadetyādi / iti kalyāṇamitrasevā navamaṃ liṅgam // āsu khalvityādi subhūtirāhetyataḥ prāk / yasmāt iyameva praṇāyikā tasmāt aparapraṇeyatā ityādi / tasmādaparapraṇeyatā daśamaṃ liṅgam // subhūtirāhetyādi / saṃkleśo vyavadānaṃ ca prajñāyata iti yāvat / asaṅgalakṣaṇetyanupalambhalakṣaṇā / sarvadharmasvalakṣaṇānāṃ tasyāmanupalambhāt / tathā rūpādayopi śūnyatvādviviktatvāt / yadityādinā codyaṃ na codyaṃ na hītyarthaḥ / udagraho nimittasya abhiniveśo vastutvena grāhaḥ / tadevamasaṅgalakṣaṇā bhagavatī dharmāśca / tathāpyasti saṃkleśo 'sti vyavadānamityekādaśamaṃ liṅgam // subhūtirāhetyādi sa cetpunarityataḥ prāk / anavamardanīya ityasaṃhāryaḥ / anenāpīti sarvadharmeṣvavivikteṣvityādinā anavamardanīyatvalābho dvādaśaṃ liṅgam // ityuktāni liṅgāni // vivṛddhirvaktavyā / ataḥ śāstram- [127] jambūdvīpajaneyattābuddhapūjāśubhādikāḥ (kām) / upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikāṃ // 5-2 // ṣoḍaśaprakārā vivṛddhiruktā sūtre / kiṃ kṛtvā? 'upamāṃ kṛtvā' / kīdṛśīm? jambūdvīpe ye janāḥ sattvāsteṣāmiyattayā sūtroktena māhātmyena manuṣyabhāvacittotpādalakṣaṇena yā buddhapūjā tayā yacchubhaṃ puṇyaṃ tadādiryasyā upamāyāḥ, tām / ādiśabdaṃ (bdāt?) labdhara (?)kāri(?)mahāmaṇiratnādiparigrahaḥ / buddhabhūmirbahubhiḥ prakārairuktā vināpyupamām // tatrādyā sa cetpunarityādinā tadyathāpītyataḥ prāk / yāvajjīvamiti yāvadāyuḥ / taddānamiti yadbuddhebhyo sarvasattvebhyaḥ / manasikāraiḥ viharatīti vivṛddhisaṃgṛhītaiḥ / sthāpayitveti tyaktvā / tatteṣāṃ sthāpanaṃ kasya hetoḥ? vadhyagatāniveti vadhyasthānagatānivā(va) / virāgayata ityaprāptavataḥ / itiprajñāpāramitāpratisaṃyuktairmanasikārai rātriṃdivānāṃ nayanāt prathamā vivṛddhiḥ // tadyathāpītyādi na ca parihīyata iti yāvat / prajñāpāramiteti tāvadanveṣṭavyeti sambandhaḥ / kīdṛśena? avirahitasarvajñatācittena / avirahitātpūrvaṃ manasikāraśabdaḥ kvacit paṭhyate / sā vānyā veti pustakabhedāt / prajñāpāramitāpratisaṃyuktairmanasikāraiḥ kṣaṇamapyavirahād dvitīyā vivṛddhiḥ // subhūtirāhetyādi netatsthānaṃ vidyata iti yāvat anutpattikeṣu dharmeṣu kṣāntipratilambhādvyākaraṇalābha iti tṛtīyā // subhūtirāhetyādyā parivartāntāt / vyākaraṇe 'bhisambodhe ca nirmānatvāccaturthī // kalyāṇamitrādiḥ parivarto kalyāṇamitraparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ dvāviṃśatitamaḥ parivartaḥ // 23. śakraparivarto nāma trayoviṃśatitamaḥ / tena khalu punarityādi evaṃ śikṣamāṇaṃ cetyataḥ prāk / sadevamānuṣāsuraṃ lokaṃ sarvaśrāvakapratyekabuddhayānikānanupāyakuśalāṃśca bodhisattvo 'bhibhavati / teṣāṃ cānabhibhūto bhavatīti pañcamī vivṛddhiḥ // evaṃ śikṣamāṇaṃ cetyādi āparivartāntāt / catvāro lokapālāḥ śakrastadanye ca devāstamupasaṃkramiṣyantītyādibhiranuśaṃsaiḥ ṣaṣṭhī // śakreṇoktaḥ parivartaḥ śakraparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ trayoviṃśatitamaḥ parivartaḥ // 24. abhimānaparivarto nāma catarśititamaḥ / atha khalvityādi kathaṃ cānandetyataḥ prāk / ālīno bhavatīti anulagno bhavati / kathamityāha / eṣa ityādi yāvatparipūrayiṣyatīti / na hyevamityādi / yathānyasūtreṣu tathāgatabhāṣitaṃ yujyamānaṃ evamatra nāstītyarthaḥ / gādhaḥ pratiṣṭhā / āsvādo ruciḥ / nāmagotragrahaṇaṃ dhutaguṇakīrtanaṃ ca pūrvavat / utsadā upacitāḥ kāyā rāśayaḥ iti saptamī vivṛddhiḥ // kathaṃ cetyādyā pavirtāntāt sarvaṃ subodham / ityaṣṭamī vivṛddhiḥ // yoyamavinivartanīyo 'bhimāno bodhisattvasya bavhanarthahetustadupalakṣitaḥ parivarto 'bhimānaparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ caturviśatitamaḥ parivartaḥ // 25. śikṣāparivarto nāma pañcaviṃśatitamaḥ / atha khalvityādi pāraṃ gacchatīti yāvat / kva śikṣamāṇaḥ sarvajñatāyāṃ śikṣata iti praśnaḥ / kṣaye 'nutpāde 'nirodhe 'jātau'bhāve (rst_135) viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇa ityuttaram / atropapattiḥ / yā hi tathāgatasya tathatā yayāsau tathāgataḥ na sā kṣīyate 'kṣayatvāt [a?] kṣayasya / na ca sā utpadyate va nirudhyate vā jāyate vā bhavati vā vibhavati vā vivicyate vā rajyate vā ākāśībhavati vā dharmībhavatīti vā nirvāti vā / evaṃ śikṣamāṇaḥ prajñāpāramitāyāṃ śikṣata ityanena mārgamāha // buddhabhūmau śikṣata ityanena phalamāha / amṛtadhāturmokṣadhātuḥ / nāthakāmā iti nāthatvakāmāḥ / abhyudgatatetyutkṛṣṭatā / śakunīn dhnanti śākunikāḥ / niṣādā mṛtapā(? mṛgayavaḥ) / dhīvarāḥ kaivartāḥ / urabhrā meṣāḥ / tān dhnantīti aurabhrikāḥ / andho 'cakṣuḥ / badhiro 'śrotraḥ / kāṇa ekākṣaḥ / kuṇṭho vakrabāhuḥ / kubjo bhagnapṛṣṭhaḥ / kuṇiḥ karavikalaḥ / laḍgaḥ saṃhatajānuḥ / khañjo vikalagatiḥ / jaḍo niṣpratibhaḥ / lolo 'sthirapadaḥ / lallo 'karmaṇyajivhaḥ / kalla uccaiḥ śabdaśrāvī / hīnāṅgo ninditāṅgaḥ / vikalāṅga ūnāṅgaḥ / vikṛtāṅgo manuṣyavisadṛśāṅgaḥ / nigacchatīti niṣpādayati / tāmanuprāpnotīti balādipariśuddhim / jānamiṣyāmaḥ paśyayiṣyāma iti / śatrantātkarotyarthe ṇic / ṭilopaḥ / śeṣaṃ subodhaṃ yāvat pāraṃ gacchanti / iti navamī vivṛddhiḥ // tadyathāpītyādi punaraparātprāk / suvarṇajātarūpādayaḥ gobalīvardanyāyena / ūṣarāḥ sakṣāramṛttikāḥ / ujjaṅgalā ucca(?)nirjalāḥ / tṛṇaṃ vīraṇādi / khāṇḍaḥ su(śu)ṣkatarukīlakaḥ / kaṇṭakādhānaḥ kaṇṭakīmadanādirvividhāste yeṣu / śeṣaṃ subodham / iti daśamī // punaraparādi punaraparātprāk / cakravartirājyaṃ saṃvartate 'smāditi tat saṃvartanīyam / ityekādaśī // punaraparādi punaraparātprāk / śakraḥ saṃvartate 'smāditi tatsaṃvartanīyam / iti dvādaśī // punaraparādi punaraparātprāk / brahmā saṃvartate 'smāditi tatsaṃvartanīyam / iti trayodaśī // punaraparādi jīvitendriyavākyātprāk / kuśalasasyaprarohavirodhino rāgadveṣamohāḥ khilāḥ / vicikitsā satyaratneṣu vimatiḥ / īrṣyā parasampattau vyāroṣaḥ / śeṣāḥ ṣaṭ pāramitāvipakṣāḥ / śeṣaṃ subodham / iti caturdaśī // tadyathāpītyādi sa cetpunarityataḥ prāk / ajñāna iti prajñāpāramitāvipakṣe / puṇyāgraḥ puṇyairagraḥ / tadeva darśayitumāha tatkimityādi / buddhaviṣayo buddhadharmasākalyam / vaśavartī vṛṣabhiḥ / tabhdāvastattā / vikrīḍitaṃ ṛddhiprātihāryeṇa / siṃhanādanadanamanuśāsanīprātihāryeṇa / buddhānāṃ sampattirubhayāryasaṃghaiścaryam / vyavacārayati parijñānāt / na ca prativahati teṣvanavasthānāt / śeṣaṃ subodham / iti pañcadaśī // sa cetpunarityādyāparivartāntāt / atha tāmapi na sañjānīte / kathamityāha iyaṃ setyādi vāśabdāntam / evamapītyebhireva tribhirākāraiḥ / sa cedevaṃ caratīti tathaivāsaṃjānannasamanupaśyan / iti ṣoḍaśī vivṛddhiḥ // śikṣāyā vācakaḥ parivartaḥ śikṣāparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ pañcaśiṃtitamaḥ parivartaḥ // 26. māyopamaparivarto nāma ṣaḍviṃśatitamaḥ / uktā vivṛddhiḥ / nirūḍhirvaktavyā / ataḥ śāstram- [128] trisarvajñatvadharmāṇāṃ paripūriranuttarā / aparityaktvasattvārthā nirūḍhirabhidhīyate // 5-3 // tribhiḥ sarvajñatvaiḥ saṃgṛhītā dharmāḥ 'trisarvajñatvadharmāḥ' / tāraṇamocanāśvāsanaparinirvāpaṇāni 'sattvārthāḥ' / ataḥ sūtre 'tha khalvityādi viharantīti yāvat / carannapīti kva caran? vivṛddhau / kiṃ caran? dānādīn / cittaṃ krāmatīti gacchatīti prasīdatītyarthaḥ / cittamutpāditamityaho batāhamenāmadhigaccheyamiti / uhyamānāniti hriyamānān / same yukte nirdoṣe / pārime tīra iti nirvāṇe / samṛdhyantāṃ teṣāmiti cittotpādā iti pareṇa sambandhaḥ / abhīpsitāḥ prītikaratvāt / paricintitāḥ punaḥpunarutpādanāt / parigṛhītā aparityāgayogena / buddhadharmāṇāmiti buddhaḥ sarvajñaḥ / tasya dharmāṇāmityayamuddeśaḥ / tasya nirdeśastribhiḥ sarvajñatvaiḥ sarvajñabhāvaiḥ yataḥ sa sarvajño bhavati sarvajñatā ca svayambhūṃtvaṃ ca, asaṃhāryatā ca / tatra sarvākārasarvadharmasamyagjñānamiha sarvajñatā / svayameva cittādeva bhavantyasya dharmā iti svayaṃbhūḥ / sarvadharmavaśavartītyarthaḥ / tasya dharmāḥ svayaṃbhūtvena ye saṃgṛhītāḥ / nāsya saṃhāramastīti asaṃhāryaḥ / (rst_137) savāsanasarvāvaraṇanirmukta ityarthaḥ / tasya dharmā ye 'saṃhāryatvena saṃgṛhītāsteṣāṃ sarveṣāṃ paripūraṇāya bhavantviti iyatā paripūriruktā // sattvārthāparityāgamāha / na me bhagavannityādinā / imairiti sautro nirdeśaḥ / ato bhisa ais bhavati / ido 'nādeśaśca na bhavati / imairityuktam / katamairityāha / kimitītyādi / kimitiśabdasya kathaṃ nāmetyarthaḥ iti nirūḍhiḥ // cittasya saṃsthitiḥ / sā vaktavyā / samādhirityarthaḥ / ataḥ śāstram- [129] caturdvīpakasāhasradvitrisāhasrakopamāḥ / kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ // 5-4 // sūtre puṇyabahutvena samādhirukto na sākṣāt / katham? caturdvipakaśca lokadhātuḥ sāhasraśca dvisāhasrakaśca trisāhasrakaśca tairupamāḥ kṛtvā / katamena granthena? yasteṣāṃ bhagavannityādinā abhinirhṛtāni bhagavantītyetadantena / teṣāmiti sarveṣām / tāniti pratirūpān / dharmatā dharmasamūhaḥ svabhāvo vā / palāgreṇeti palapramāṇena pramāṇaṃ grahītuṃ iyanti palānīti / atha kiṃ kasyātropamānam? puṇyaparimāṇasya jambūdvīpādiparimāṇam / śāstra upacāraḥ kṛtaḥ / nanvanumodanāmātrasyaitatpuṇyaparimāṇaṃ na samādheḥ? anumodanāpuṇyānumodanena puṇyabahutvenetyabhiprāyādadoṣaḥ / anumodanāyāḥ paripūraṇārthaṃ tāmakurvatāṃ ca nindārthamāha / evamityādi / mārādhiṣṭhitā iti māreṇa mahāpāpena nirutsāhīkṛtāḥ / na śṛṇvanti śabdataḥ / na jānantyarthataḥ / na paśyantyādarataḥ / na samanvāharantīti nābhimukhīkurvanti / mārapakṣe bhavāḥ mārapākṣikāḥ / tadvadeva mahataḥ sattvārthasya vighātakaraṇāt / mārabhavanebhyaścyutā iti / mārā eva atyantaṃ tatsādharmyāt / abhinirhṛtā iti niṣpāditāḥ / kairityāha / yairityādi / yeṣāmityādi ca / evamukta ityādinā anumoditavyāntena śakrapraśaṃsā / yarityādinā yairapītyataḥ prāk / mahāyānaprasthitānāṃ anumodanānuśaṃsāḥ / yairapītyādinā prathamacittotpādikānāmapi na kevalamanumoditāni svasantāne cāvaropitānyabhinirhṛtāni ca bhavanti / anumodya cāvaśyaṃ pariṇāmanā kartavyā / yathā ca te kartavye tathānumodanāpariṇāmanāparivartādveditavyam / yathoktaṃ mahatyobhagavatyoḥ- 'tāni kuśalamūlāni anumodyānuttarāyāṃ (rst_138) samyaksambodhau pariṇāmayitavyāni / tathā ca pariṇāmayitavyāni yathā na cittaṃ citte carati na cānyatra cittāt" ityādi / tadevamanumodanāsahagataṃ kuśalamūlamasya samādherālambanaṃ samyaksambodhau pariṇāmanamākāraḥ / cittasaṃsthitiḥ svabhāvaḥ / kva saṃsthitiḥ? na citte grāhakalakṣaṇena na vānyatreti na sarvadharmeṣu / kiṃ tarhi? sarvadharmatathatāyāmadvayāyāmiti cittasaṃsthitiḥ // darśanaheyā vikalpāḥ sapratipakṣā vaktavyāḥ / tānadhikṛtya śāstram- [130] pravattau ca nivṛttau ca pratyekaṃ tau navātmakau / grāhyau vikalpau vijñeyāvayathāviṣayātmakau // 5-5 // dvau tāvadvikalpau 'grāhyau' grāhyasya vikalpanāt / kathaṃ 'vikalpau'? yatastayorātmā na yathāviṣayaṃ vitathaḥ kalpo vikalpa iti kṛtvā / tau punaḥ kasminviṣaye? pravṛttipakṣe ca / 'pratyekaṃ' ityubhayorapi pakṣayoḥ / 'navātmakau' navaprabhedau // [131] dravyaprajñaptisatsattvavikalpau grāhakau matau / pṛthagjanāryabhedena pratyeka tau navātmakau // 5-6 // aparau dvau 'vikalpau grāhakau' grāhakasya vikalpanāt / kathaṃ dvau? yathākramaṃ dravyasataḥ prajñaptisataśca sattvasya vikalpanāt / tatra prathamaṃ pṛthagjanānāṃ dvitīyamāryāṇām / tāvapi 'pratyekaṃ navātmakau' / kathaṃ tau grāhakavikalpau? asata eva grāhakasya kalpanāt / vitatho hi kalpo vikalpaḥ / etadevāha- [132] grāhyau cenna tathā sto 'rthau kasya tau grāhakau matau / iti grāhakabhāvena śūnyatā lakṣaṇaṃ tayoḥ // 5-7 // 'grāhakabhāvena' iti grāhakasattvarūpeṇa / 'tayoḥ' iti grāhakavikalpayoḥ // catvāropyamī vikalpā viṣayabhedena pratyekaṃ navavidhāḥ / ata ādyamadhikṛtya śāstram- [133] eṣa svabhāve gotre ca pratipatsamudāgame / jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ // 5-8 // [134] svasminnadhigame kartatatkāritrakriyāphale / pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ // 5-9 // 'kartṛtatkāritrakriyāphale ' iti kartari tatkāritrakriyāphale cetyarthaḥ / svabhāvādinavakaṃ pravṛttipakṣaḥ / bodhisattvopādeyatvāt / tadadhiṣṭhāna eṣa vikalpaḥ / tasmātprathamaḥ / ataḥ prathamaṃ vikalpamadhikṛtya sūtre navavākyāni / tatrādyamadhikṛtya sūtram / subhutirāha / kathaṃ ca bhagavan māyopamamityādi tadyathāpityataḥ prāk / māyākāranirmitaṃ gajādikaṃ māyā / tadvadanyadapi yat khyāti nehāsti tat māyopamam / ta thā ca cittam / grāhakalakṣaṇatvāt grāhakasya cāsattvāt / na hyasati grāhye grāhakaṃ yuktam / grāhyābhāvaḥ kathamiti cet / yadi jñānenārthaḥ prakāśyeta syādgrāhyatvam / na ca prakāśyeta / aprakāśasya prakāśyavirodhāt / athārthaḥ prakāśātmaiva / kiṃ tasya jñānena? tasmānmāyopamaṃ cittaṃ tadasat kathamabhisaṃbudhyata iti praśnaḥ / uttaraṃ tatkimityādinā / no hīdaṃ no dīdamityasattvāditi bhāvaḥ / anyatretyanyam / taṃ dharmamityātmānam / no hīdamiti tasyātyantamasattvāditi bhāvaḥ / etadeva sphuṭīkartumāha / nāhamityādi / astīti nāstīti vā nirdeśaṃ nopaiti / asato 'vijñātarūpasya vidhipratiṣedhābhyāmasambandhāditi bhāvaḥ / yopi dharma ityādi sugamam / tasmāttarhītyādi / tarhiśabdo 'kṣamāyām / tasmāditi grāhakalakṣaṇatvāt / grāhakatvasya vāyogāt / atyantagrahaṇena caitadāha / yatheyaṃ svena lakṣaṇena grāhakatvena śūnya tathā sarvaiḥ saṃprayogibhiḥ, teṣāmapi grāhakalakṣaṇatvāt / ālambanabhūtaiśca sarvadharmaiḥ, ālambanasya grāhyalakṣaṇatvāt / dharmāṇāṃ ca yathāyogaṃ grāhyagrāhakalakṣaṇatvāt / kathaṃ punargrāhakau na staḥ? abhede grāhyagrāhakatvāyogāt, aṅgulyagravat / bhede jaḍasya paratopi prakāśāyogāt / ajaḍasya svayameva prakāśāt / nāsau bhāvayitavyaḥ / na punaḥpunarbuddhau niveśyaḥ kharaviṣāṇavat / nāpyasāvityādi / kasyaciddharmasyeti samyaksambodhyādeḥ / āvāhaka āhārakaḥ / nirvāhako niṣpādakaḥ / asato 'kiñcitkaratvāt / pratītyasamutpāda eṣa enaṃ prāpya bodhisattvaḥ saṃbudhyata iti cedāha / kathaṃ cetyādi / na hyasat prāpyata iti bhāvaḥ / anuttarāpītyādi / atyantaviviktā prajñāpāramitāvat / kathaṃ bhavatīti naiva bhavati / atyantāsatoḥ sādhyasādhanatvāyogāditi bhāvaḥ / evamukta ityādi / yata eva ata eveti / hetvanurūpatvātphalasyetyarthaḥ / sa cedityādinā hetuṃ paripūrayati / yadi hi saṃjānīte tadā vikalpaḥ syāt na prajñāpāramitā / evamityādinopasaṃhāraḥ / nāpyabhisaṃbudhyata ityabhisaṃbodheravikalpanāditi bhāvaḥ / abhisabudhyate cetyādi / parikalpitena hi rūpeṇa trayamidaṃ nāsti tacchūnyena tu vijñaptirūpeṇāstīti bhāvaḥ / tathāpi saṃvṛttireṣāṃ yathā (rst_140) pratibhāsasamatvāt / śūnyatā tu paramārthaḥ / gambhīre 'rthe caratīti yato 'sminnarthe na śakyate 'nyaiścaritum / duṣkarakāraka iti / yataḥ sa bhagavān sākṣātkartuṃ śaktopi na sākṣātkaroti sattvāvekṣayā / bhāṣitasyārthamiti ābhiprāyikamartham / duṣkaramanyeṣāṃ sukaraṃ bodhisattvasyeti bhāvaḥ / kutaḥ sukaram? upāyakuśalatvāt / sa copāyaḥ prajñāpāramitaiva / atastamevāha tathāhītyādinā / ya iti bodhisattvaḥ / ya iti gambhīro 'rthaḥ / yeneti prajñāpāramitākhyena / athāsyāṃ prajñāpāramitāyāṃ carataḥ sā caryā kiyatā bhavatītyata āha / sa cedityādi / na saṃsīdatīti na bhajyate / ayamuddeśaḥ / asya nirdeśaḥ ṣoḍhā / nāvalīyata iti nāsyāṃ madhyapremā / na saṃlīyata iti nāsyāṃ mṛdupremā / na vipṛṣṭhībhavatīti nāpremā / nottrasyatīti naināṃ tyaktukāmaḥ / na saṃtrasyatīti na tyajati / na saṃtrāsamāpadyata iti na prabandhena tyajati / tadevaṃ ṣaḍvidhabhaṅgapratiṣedhādetadgamyate yosyāmabhimukhībhūtāyāmatyantaṃ prīyate so 'syāṃ caratīti / aparamāha sa cedityādinā / aparamāha / āsannetyādinā / aparamāha dūrīkṛtetyādinā / iha svabhāvādayo navārthāḥ / pravṛttipakṣe bodhisattvairupādeyatvāt / teṣu vikalpaḥ sammoho 'samyagjñānam / tatrādyaḥ svabhāvavikalpaḥ / svabhāvaḥ svābhiprāyaḥ / ahamanuttarāṃ samyaksambodhimadhigaccheyaṃ tanmārgeṇeti / bodhicittamityarthaḥ / tasmin vikalpaḥ / ākāro bodheḥ prajñāpāramitāyāśca śūnyatāyāṃ yadajñānamasamāhitajñānaṃ ca / samāhitajñāne ca tisro manyanā / ahaṃ carāmi āsannā me mahābodhirahaṃ vā dūre hīnabodheḥ syāmiti / asya pratipakṣaḥ kathaṃ bhagavanmāyopamaṃ cittamityata ārabhya tadyathāpītyataḥ prāk / iti svabhāvavikalpaḥ // tadyathāpītyādi / āsannā me mahābodhirdūre hīnabodhī yatohaṃ buddhagotra iti sammohaḥ / asya pratipakṣaḥ / ākāśasamatvādgotrasya tadvadavikalpā prajñāpāramiteti gotravikalpaḥ // tadyathāpītyādi / asti me pratipattisamudāgamaḥ / tata āsannā me mahābodhirdūre hīnabodhī iti saṃmohaḥ / tasya pratipakṣaḥ samudāgamasya māyāpuruṣopamatvādavikalpā prajñāpāramiteti pratipatsamudāgamavikalpaḥ // tadyathāpītyādi / pratibhāsaḥ pratibimbaḥ / jñānapratibhāsasya pratibhāsatvenaiva yad jñānaṃ na tvālambanasya ca / seha jñānasyālambanā bhrāntiḥ / sā mama jātā / tata āsannā me mahābodhirdūre hīnabodhī iti saṃmohaḥ / tasya pratipakṣaḥ pratibimbavadavikalpā prajñāpāramiteti ālambanābhrāntivikalpaḥ // tadyathāpītyādi / pratipakṣo hantā vipakṣo hantavya iti saṃmohaḥ / asya pratipakṣo yathā tathāgatasya priyāpriyau na stastadvadavikalpāyāṃ prajñāpāramitāyāṃ caratopīti pratipakṣavipakṣavikalpaḥ // yathaiva hītyādi abhūtakalpanāt kalpaḥ / tasya vigamakalpanādvikalpaḥ / tau prahīṇau yathā tathāgatasya tadvadavikalpāyāṃ prajñāpāramitāyāṃ caratopi / tatra kalpavigamo vikalpaḥ svādhigamasaṃmohaḥ / tasya pratipakṣaḥ kalpavikalpaprahīṇā prajñāpāramiteti svādhigamavikalpaḥ // tadyathāpītyādi / prajñāpāramitāmahaṃ bhāvayāmi / tata āsannā me mahābodhirdūre hīnabodhī iti kartari sammohaḥ / tasya pratipakṣaḥ / kartustathāgatanirmitopamatattadvadeva kartari nirvikalpā prajñāpāramiteti kartari vikalpaḥ // tadyathāpītyādi / sa ca tathāgatanirmito yadarthaṃ nirmitastacca kṛtyaṃ karoti / na ca tāṃ kriyāṃ vikalpayati / tadvadbodhisattvaḥ prajñāpāramitāṃ bhāvayati na ca vikalpayatīti pratipakṣaḥ / bodhivikalpanaṃ kriyāphalavikalpaḥ // tadyathāpītyādi [ā parivartā]ntāt / śilpinā yadartha dāruyantramayaḥ pumānkṛtaḥ sa tadartha karoti na vikalpayati / tadvadbodhisattvo bodhaye, na (tāṃ) bodhiṃ prāpsyati na ca tāṃ vikalpayatīti pratipakṣaḥ / bodhivikalpanaṃ kriyāphalavikalpaḥ // māyopamacittopalakṣitaḥ parivarto māyopamaparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ ṣaḍiṃvaśatitamaḥ parivartaḥ // 27. sāraparivarto nāma saptaviṃśatitamaḥ / māyopamaparivartasyānte prathamo grāhyavikalpa uktaḥ / itare trayo vikalpā iha sāraparivarte vaktavyāḥ / tatra dvitīyaṃ grāhyavikalpamadhikṛtya śāstram / [135] bhavaśāntiprapātitvānnyūnatve 'dhigamasya ca / parigrahasyābhāve ca vaikalye pratipadgate // 5-10 // [136] parapratyayagāmitve samuddeśanivartane / prādeśikatve nānātve sthānaprasthānamohayoḥ // 5-11 // [137] pṛṣṭhato gamane ceti vikalpo 'yaṃ navātmakaḥ / nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ // 5-12 // adhigamanyūnatādau doṣe bodhisattvapraheye[']bhāvānnivṛttipakṣādhiṣṭhāno navavidhaśca śrāvakādīnāṃ manobhavastairaheyatvāt / etānāha atha khalvityādinātha khalu bhagavānityataḥ prāk / tatra śāriputra ekamāha / tataḥ subhūtirekaṃ tato devaputrāstrīn / punaḥ subhūtiścaturaḥ / ihāpi pratipakṣāḥ paṭhyante / tadviparyayeṇa vikalpā gamyante / sāre batāyamiti bataśabdo harṣe / utkṛṣṭaṃ phalaṃ samyaksaṃbodhiḥ / so 'nusāraḥ / tannimittaṃ bodhisattvaścarati / katama ityāha / ya ityādi / prajñāpāramitā cātra ubhayanairātmyajñānamucyate / tasyāṃ carataḥ saṃsāre nātyantamudvego nirvāṇe nātyantamutkaṇṭhā / ubhayoranupalambhatvāt / tatoyamanuttarāṃ samyaksambodhimadhigacchediti pratipakṣaḥ / anyathā tu saṃsāre vā patetpañcabhiḥ pāramitābhiḥ / nirvāṇe vā pudgalanairātmyajñānāt / ata eva ca vinā prajñāpāramitayā bodhisattvo bodhisattvākhyāṃ na labhate / tadyathā samyagabhiṣiktopi cakravartinaḥ putraścakravartiśabdaṃ vinā saptabhī ratnairityadhigamanyūnatāvikalpaḥ // saraṇaṃ sāraḥ / karma dharmaḥ / gamyatā sudharṣaṇatetyarthaḥ / viparyayādasāro durddharṣaṇatā / ataḥ pāramitānāṃ durddharṣaṇatve sa carati yaścarati prajñāpāramitāyām / sā hi tāsāṃ parigrahasamarthā / tadyathā strīṇāṃ sadhūrtake nagaramārge śasrapāṇipuruṣa iti pratipakṣaḥ / anyathā sudharṣaṇāḥ syuriti parigrahābhāvavikalpaḥ // etadabhavaditi namaskartavyā ityādyatha khalvityataḥ prāk / namaskartavyāsta iti kutaḥ? pratipattisākalyādaparādhīnatvāduddeśānivṛtteśca / ata evāhuḥ yairityādi / sarvamabhinirhṛtānīti pratipattitaḥ pañcabhiḥ pāramitābhiḥ / ihetyubhayanairātmyavedinyām / ata eva gambhīrāyāmiti pratipakṣaḥ / tasyāmacaratāṃ pratipattivaikalyaṃ syāt / tataste mārādibhiḥ suyodhanāḥ syuḥ / akṣatakavacā iva yodhāḥ pratiyodhairiti pratipattivaikalyavikalpaḥ // tathetyādi / ye ceti vartate / tatheti prajñāpāramitāpradhānāsu pāramitāsu caranta iti hetau śatṛpratyayaḥ / tathā caraṇādityarthaḥ / tataḥ kimityāha / bhūtakoṭirityādi / yathā hi cakravartī pradhānaṃ mahāprabhāvatvāt, kodrārātīḥ (? koṭṭarājānaḥ) (rst_143) tadanuvartinastathaiva prajñāpāramitā pradhānaṃ tayā saṃsāranirvāṇayoranupalambhāt / yathā te pāramitābhiḥ saṃsāre na pātyante tathā pudgalanairātmyajñānavaśena bhūtakoṭiṃ na sākṣātkurvanti / yadi tu prajñāpāramitā pradhānaṃ na syāt tadā hīnabodhiṃ bhūtakoṭiṃ sākṣātkuryureveti parapratyayagāmitvavikalpaḥ // anenāpītyādi / aneneti vakṣyamāṇena / tamevāhurya ityādinā na sākṣātkurvantīti / kutaḥ? uddeśaḥ samyaksaṃbodhau litsā / kutastasmādanivṛttiḥ? yato na tāvatprajñāpāramitā tato nivartate tadarthameva tasyāṃ caraṇāt / nāpītarāḥ / tadanupraviṣṭānāṃ tāsāmapyanivṛtteḥ / tadyathā sarvāḥ kunadyo mahānadīmanupraviśya samudrameva gacchanti na nivartata ityuddeśanivṛttikalpaḥ // navāpyete vikalpā mahatyorbhagavatyo svārthasampattimadhikṛtya yojitāḥ / ataḥ prādeśikatvanānātvavikalpau yathā tayoruktau tathā tāvad brūmaḥ / pāramitāpañcakaṃ vāmahastavat / ṣaṣṭhī dakṣiṇahastavat / ubhābhyāṃ sarvakṛtyeṣu vyāpārasiddheriti pratipakṣaḥ / yadi tu dakṣiṇahastaprāyā ṣaṣṭhī na syāttadā prādeśikaḥ syādvyāpāra iti prādeśikavikalpaḥ // yathā hi nānārasāḥ kunadīmahānadyo mahāsamudramanupraviśyaikarasā bhavanti tathā nānārasāḥ pañca pāramitāḥ ṣaṣṭhīmanupraviśyaikarasā bhavantīti pratipakṣaḥ / nānārasāḥ tathaiva tāḥ samyaksambodhāvapīti nānātvavikalpaḥ / asyāṃ tu bhagavatyāṃ parārthasannāhamadhikṛtya dvāvimau vikalpau subhūtirāhetyādinā / atha khalvityādinā tatra sannahyanta ityanena duṣkaratvaṃ darśitamanantānāṃ sattvānāmarthasya kartumaśakyatvāt / tathāpyevameva sannāhaḥ kartavya īdṛśīṃ mahāśayatāmantareṇa svaparārthayoḥ kartumaśakyatvāditi pratipakṣaḥ / sarvasattvānāmarthasya kenacidakaraṇādātmavineyānāmarthāya sannāhaḥ kartavya iti prādeśikatvavikalpaḥ // nānātvavikalpapratipakṣaḥ samatā / tāmeva vivakṣuḥ paramaduṣkaratvamāha te cetyādinā / vainayikā iti vinayārhāḥ sattvāḥ / tathāpi kasya duṣkaratetyata āha / evaṃ cetyādi / dṛṣṭāntena dṛḍhīkartumāha / ākāśamityādi / tatkasya hetoriti kutaḥ sādharmyādityarthaḥ / ata uttaraṃ ākāśetyādi / anenetyupasaṃhāraḥ / punadrdṛḍhīkartumāha / ākāśenetyādi / ākāśopamaiḥ sattvairityarthaḥ / kuto vivāda ityāha / ayaṃ cetyādi veditavyāntam / caśabdo hetau / vivādaḥ kalahaḥ / sattvānayaṃ vinetukāmaste cāsattvātpariharantīti kalahaḥ / vainayiketyādi / yathā ca vineyā na santi tathā vinayitāpi / tata ubhayāsattayā sutarāṃ paramaduṣkaratā / evamiyaṃ bodhisattvena sarvasattvātmasamatā draṣṭavyā yataḥ śaknuyāt (rst_144) svaparārthau kartum / sa punarasyāṃ caran kathaṃ jñeya ityāha / sa cedityādi / na saṃsīdatīti na khidyate sutarāṃ prīyata ityarthaḥ / tatkasya hetoriti / mattasya prajñāpāramitāyāṃ caraṇaṃ kasya hetornaiva kasyacit / dharmanairātmyādarśanāditi bhāvaḥ / ata uttaraṃ sattvaviviktatayetyādi / evamityādinā draṣṭavyāntenopasaṃhāraḥ / viviktatā hi sarvadharmāṇāṃ samateti vistareṇa pratipakṣaḥ / nānā sattvā nānā dharmāstato nāstyekarasā prajñāpāramiteti nānātvavikalpaḥ // evaṃ devaputrā ityādi / eva bhāṣyamāṇāyāmiti / evamidānīṃ mayā deśyamānāyāṃ sarvadharmaviviktatāyāmiti caryākāle deśyamānāyāṃ bodhisattvo na saṃsīdatīti sambandhaḥ / na saṃsīdatīti sthānaprasthānayorna muhyati / kena gantavyaṃ kva vā sthātavyamiti / tayaiva sarvadharmasamatāsaṃvedinyā prajñāpāramitayorasaṃmohāt / tathāhi / yena bodhistena gantavyaṃ bodhau sthātavyam / te ca gatisthitī tasyā eva svādhī ne hetuphalāvasthe / tato yena sā gacchati yatra vā tiṣṭhati tatpariṇāmitā api pañca pāramitāstenaiva gacchanti tatraiva tiṣṭhanti / tadyathā cakravartinaścakraratnaṃ yena gacchati yatra vā tiṣṭhati sarvo balakāyastenaiva gacchati tatraiva tiṣṭhatīti pratipakṣaḥ / avijñāḥ pañcapāramitāḥ ṣaṣṭhī nirābhāsā / tataḥ sthānaprasthānayoraniścayaḥ sthānaprasthānaṃ(na)sammohavikalpaḥ // yata ityādi na saṃsīdatīti prasāditametat / yataśca na saṃsīdati tato gamyate carati prajñāpāramitāyāṃ pūrvameveti śeṣaḥ / anyathā kuto na saṃsīdet / tadyathā cakravartinaścakraratnamagrato gacchati paścādbalakāya iti pratipakṣaḥ / udāraviṣayatvātpañcapāramitāḥ prāk pravartante / sūkṣmaviṣayatvāt pṛṣṭhataḥ ṣaṣṭhīti pṛṣṭhato gamanavikalpaḥ // ityukto dvitīyo grāhyavikalpo navavidhaḥ // prathamaṃ grāhakavikalpamadhikṛtya śāstram- [138] grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇa / manaskriyāyāṃ dhātūnāmupaśleṣe trayasya ca // 5-13 // [139] sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ / śa(sa)ktau ca pratipakṣe ca yathecchaṃ ca gatikṣatau // 5-14 // dravyasannātmā 'prathamo grāhakaḥ' / sa cāsti prajñāpāramitāvat / sā hi kiñcidgṛṇhāti kiñcinmuñcatīti grahaṇamokṣaṇavikalpaḥ / sāpi na gṛṇhāti na muñcatīti pratipakṣaḥ // gṛhyanta eva dharmāsteṣāṃ manasikārāditi manasikāravikalpaḥ / na sa dharmānmanasikarotīti pratipakṣaḥ // manasikarotyeva dharmāstraidhātuke śleṣāditi traidhātukaśleṣavikalpaḥ / nāsau traidhātuke śliṣyatīti pratipakṣaḥ // traidhātuke sthitaḥ kathaṃ tatra na śliṣyatīti sthānavikalpaḥ / nāsau kvacittiṣṭhatīti pratipakṣaḥ // satyabhiniveśe kathaṃ na tiṣṭhatīti abhiniveśavikalpaḥ / nāsau kiñcidabhiniviśata iti pratipakṣaḥ // asti bodhisattvasya dharmavastūnāṃ prajñaptiḥ / dānapāramitā śīlapāramitā yāvat sarvākārajñateti sarvavastuprajñaptivikalpaḥ / sāpyasya nāstīti pratipakṣaḥ // śa(sa)kta eva samyaksambodhau tāmabhisambudhyate / anyathā vaimukhyāditi śa(sa)ktivikalpaḥ / aśa(sa)ktāḥ sarvadharmā aparigṛhītāḥ / na cāśa(sa)ktaḥ kiñcidabhisambudhyate / sa cedevaṃ carati carati prajñāpāramitāyāmiti pratipakṣaḥ // dānapāramitāśūnyā śīlapāramitāśūnyetyevamādi pratipakṣavikalpaḥ / sopi bodhisattvasya nāstīti pratipakṣaḥ // sarvākāraiḥ sarvadharmāṇāmanupalambhe yathecchagamanaṃ tasya kṣatiḥ / sā bodhisattvasyāstīti yathecchagamanavyāghātavikalpaḥ / sopi tasya nāstīti pratipakṣaḥ / amī nava prabhedā mahatyorbhagavatyoruktāḥ / asyāṃ tu sāmānyena dravyasadgrāhakavikalpaṃ sapratipakṣamāha / atha khalvityādinā nāpītyataḥ prāk / jānanneveti na hi bhagavataḥ kiñcidajñātamasti / bodhisattvo mahāsattva iti lokaprasiddhito dravyasatpudgalarūpaḥ sa kena kāraṇena na saṃsīdatīti dravyasadgrāhakavikalpaḥ / tasya pratipakṣo 'nupalambhaḥ / tamevāha / viviktatvādityādinā / asattvādityarthaḥ / sa hi svayamasat kutaḥ saṃsīdatīti / dvitīyaṃ grāhakavikalpamadhikṛtya śāstram- [140] yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe / sanirodhe samutpāde vastuyogaviyogayoḥ // 4-15 // [141] sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ / pratyarthikopalambhe ca vikalpo grāhako 'paraḥ // 4-16 // ete nava vikalpāḥ pṛthagjanānāṃ prathamasyaiva bhāvānna teṣāṃ dharmāḥ / tairapraheyatvāt / teṣāṃ pratipakṣaḥ ṣaṣṭhī yathā sūtram / yathā sārathiraśvānāṃ sanmārgeṇa yathoddeśaṃ netā tathā ṣaṣṭhī pañcānāmiti pratipakṣaḥ / ṣaṣṭhyabhāvānniyanturabhāvādyathoddeśāniryāṇavikalpaḥ / sarvākārajñatāmārgo bodhisattvānāṃ mārgaḥ / hīnabodhimārgasteṣāmamārgaḥ / tayoravadhāraṇaṃ ṣaṣṭhyaiveti saiva pratipakṣaḥ / tadabhāve mārgāmārgāvadhāraṇavikalpaḥ / naiṣā kasyaciddharmasyotpādikā nirodhikā vā dharmatāṃ pramāṇīkṛtyeti pratipakṣaḥ / utpādikā buddhadharmāṇāṃ nirodhikā tadāvaraṇānāmityutpādanirodhavikalpaḥ / sarvadharmā na saṃyuktā na visaṃyukta iti pratipakṣaḥ / saṃyuktā visaṃyuktā veti saṃyogaviyogavikalpaḥ / rupādau yāvatsarvākārajñatāyāṃ na sthāsyatīti yogaḥ karaṇīyaḥ / sarvadharmāṇāṃ kvacidapyasthitatvāditi pratipakṣaḥ / rūpe yāvatsarvākārajñatāyāṃ sthāsyatīti sthānavikalpaḥ // yathā hi phalakāmo bījamavaropya samyak savardhya yāvatphalāni paripācya bhakṣayati / evaṃ mahābodhikāmaḥ pāramitāsu śikṣitvā tābhiḥ sattvānanugṛhya saṃsārānmocayatīti pratipakṣaḥ / bodhau cittamutpādya sattvānupekṣata iti gotravipraṇāśavikalpaḥ // prārthito 'rthaḥ prārthanā / sarvadharmavaśavartitāmanuprāptukāmena ṣaṣṭhyāṃ śikṣitavyamiti pratipakṣaḥ / tacca śikṣamāṇe sā na syāditi prārthanābhāvavikalpaḥ // ṣaṣṭhī hetuḥ sarvadharmāṇāṃ samudra iva sarvaratnānāṃ tayā paribhāvitā hi śukladharmā buddhadharmā bhavantīti pratipakṣaḥ / ṣaṣṭhyabhāve heturna syāditi hetvabhāvavikalpaḥ // prajñāpāramitāyāṃ carantaṃ traiyadhvikā buddhāḥ samanvāharanti / na ca rūpādito yāvanna sarvākārajñatātaḥ / api tu yatra na rūpādi yāvadyatra na sarvākārajñatā tathā samanvāharantīti pratipakṣaḥ / rūpādito yāvatsarvākārajñatātaḥ samanvāharantīti pratyarthikadharmopalambhavikalpaḥ // etepi na va prabhedāḥ mahatyorbhagavatyoruktāḥ / asyāṃ tu sāmānyenaiva prajñaptisaṃgrāhakavikalpaṃ sapratipakṣamāha / nāpītyādinā api tu khalvityataḥ prāk / kaściddharma iti ātmaprajñaptiviṣayaḥ skandhādiḥ / na saṃsīdatīti svayamasattvāt / ata evāha / tatkasyetyādi / kaściddharma iti skandhādi cittaṃ vā / (rst_147) sopītyādi / yena dharmeṇeti cittena yo dharma iti bodhisattvaḥ / evametadityādirabhyupagamaḥ / iyatā pratipakṣa uktaḥ / mā bhūd dravyasatsattvaḥ / ahaṃkāraviṣayaḥ skandhādiśvattaṃ vā bodhisattva iti prajñaptisaṃgrāhakavikalpaścaturthaḥ // evaṃ bhagavatā caturvidhāvikalpapratipakṣabhūtā bhagavatī vistareṇa deśitā / bodhisattvastu tasyāṃ caran yathā jñeyastadāha / api tu khalvityādi / bhāṣyamāṇe granthataḥ / deśyamāne arthataḥ / nirdeśyamāne nirviśeṣaṃ kathanāt / upadiśyamāne rahasyakathanāt / na saṃsīdati na mandībhavati / na viṣīdati khedāt / na viṣādamāpadyate santatakhedāt / nāvalīyate cittanamanāt / na saṃlīyate santataṃ tannamanāt / vipṛṣṭhaṃ vaimukhyāt / bhagnapṛṣṭhaṃ punarasāṃmukhyāt / nottrasyati trāsonmukhatvāt / na saṃtrasyati samyak trāsāt / nainamāpadyate sātatyena / tadā veditavyaṃ caratyasyāṃ prajñāpāramitāyāmiti / asyāmacarataḥ saṃsīdanādīnāmavaśyaṃbhāvāt / subhūtirāhetyādinā pāramitāntena subhūterabhyupagamaḥ / evamityādinā / asyāṃ carato 'nuśaṃsātiśayānāha / anugṛṇhanti viśeṣādhānataḥ / samanvāharanti smaraṇataḥ / tepi tasya buddhā bhagavanto dharma deśayantīti sambandhaḥ / kīdṛśā ityāha / bhikṣusaṃghetyādi / kīdṛśasyetyāha / prajñāpāramitāyāṃ carata ityādi / nāma cetyādi / nāma saṃjñā / gotraṃ gārgyādi / balaṃ kāyabalaṃ buddhibalaṃ ca / varṇaḥ pariśiṣṭā guṇāḥ / rūpaṃ varṇasaṃsthāne / etāni parikīrtayamānāḥ prakarṣeṇa prakarṣarūpam / udānamiti guṇaharṣobhdavāṃ gāthāṃ udānayantyudāharanti / kasya guṇā ityāha tasyetyādi / tadyathāpītyādinā dṛṣṭāntamāha / evamevetyādinā dārṣṭāntikam / kiṃ sarveṣāmityādinā praśnaḥ / uttaraṃ no hīdamityādinā / sarvasaṃgāḥ sarve 'bhūtopalambhāḥ / santi bhagavannityādinā punaḥ praśnaḥ / uttaraṃ santītyādinā / ime ta ityādinopasaṃhāraḥ / aparānapyāha yepītyādinā / imepītyādinopasaṃhāraḥ / punaraparamityādinā avinivartanīyānāṃ vaśitā tasyāḥ prāptiḥ / tāmavakrāntāḥ praviṣṭāḥ / buddhairnāmādiparikīrtanasyānuśaṃsamāha / yeṣāṃ khalvityādinā punaraparamityādi / kathamadhimokṣyantītyāha / evametadityādi / teṣāṃ ceti na kevalamakṣobhyasya keṣāmityāha / ye cetyādi teṣāṃ ceti / akṣobhya-tabdodhisattvānām / evamityādinā śravaṇānuśaṃsamupasaṃhṛtya tathātvapratipattyādīnāmanuśaṃsotkarṣamāha / evamanuśaṃsātiśayeṣūkteṣu prakṛtāyāḥ prajñāpāramitāyā viśeṣanirdeśa āparivartāntābhdaviṣyati / taṃ (rst_148) prastotuṃ subhūtirāha yadā bhagavannityādi / tathatāvinirmukta iti / tathatāmātrasyeva prakhyānāt / parikalpitasya nānāvidhasyāpratibhāsanāt / na kaściddharma upalabhyate / tadā koyamityādi sugamam / tathataiva tāvannopalabhyata iti tasyā agrāhyatvāt / yaḥ sthāsyatīti bodhisattvaḥ / sajjatīti vihanyata ityarthaḥ / ārabhyeti adhikṛtya / dharmavādīti yuktivādī / dharmasyeti buddhanirvāṇasya / anudharmamanukūlaṃ mārgaḥ / vyākurvan ācakṣāṇaḥ / vyākaromyācakṣe / sarvadharmāṇāṃ viviktaṃ vivekaḥ śūnyatā / tasminvihāraḥ samādhiḥ sarvadharmāṇāṃ anupalambhaḥ / tasminvihāraḥ yaḥ khalu punarityādinā subhūtervihārādvodhisattvavihārasyortṣa darśayati / upapattimāha / tathāgatavihāraṃ hītyādinā / carataḥ samādhiniṣpattaye / viharato niṣpannena samādhinā / śeṣaṃ subodham / durbodhaṃ tu prāgeva vyākhyātam // sārādiḥ parivartaḥ sāraparivarttaḥ / āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ saptaviṃśatitamaḥ parivartaḥ // 28. avakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ / māyopamasāraparivartābhyāṃ darśanaheyā vikalpā uktāḥ / darśanamārgādeśca prajñāpāramitāvihārasyāvaśyakaṃ bodhiprāpakatvamuktam / tatastasya tathābhāve kāraṇatrayamanena parivartena prathamaṃ vakṣyati paścādvodhilakṣaṇam / ataḥ kāraṇatrayamadhikṛtya śāstram- [142] bodhau saṃdarśanānyeṣāṃ taddhetośca parīndanā / tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ // 5-17 // tasyā bodheryathoktāt prajñāpāramitāvihārādavaśyaṃ prāptiḥ 'tatprāptiḥ' / tasyā 'anantaro ' 'vinābhāvī 'hetuḥ' jñāpakastrividha uktaḥ sūtre / 'bodhau sandarśanā' vyākaraṇaṃ yad 'anyeṣāṃ' sa prathamo hetuḥ / bhāvināṃ bodhihetorāryānandāya 'parīndanā' dvītīyo hetuḥ / 'puṇyābāhulyalakṣaṇaḥ' tṛtīyaḥ / ataḥ sūtram // atha khalvityādi avakīrṇakusumanāmāno vyākartavyāḥ / tato devaiḥ puṣpamānītaṃ vyākartavyairavakīrṇaṃ tato raśmīnāṃ niścārapraveśau / ānandapṛṣṭena (rst_149) bhagavatā teṣāṃ vyākaraṇam / tatteṣāṃ vyākaraṇamanyasminviśiṣṭe lokadhātāvitilakṣyate lokadhātoranirdeśāt / āyuḥsaddharmaśitikālayoścayatatvāt / tadanu tasmāttarhītyādinā upasaṃhāro vihartavyāntaḥ / iti prakṛtena vihāreṇa bodhiprāpteḥ prathamaṃ kāraṇam // tato ye hītyādinā samyaksambuddhānāmityetadantena prajñāpāramitācāriṇāṃ guṇānāha / tato ye caināmityādinā veditavyāntena yepyenāṃ śrutvā na pratikṣipanti teṣāṃ guṇamāha / atra pratikrośaṇaṃ mānasī nindā / prativahanaṃ manasā tyāgaḥ / pratikopanaṃ tasmai kopaḥ / pratisaṃharaṇaṃ guptau sthāpanam / pratiṣedhanaṃ niḥsāratākhyāpanam / pratikṣepo 'sabhdūtabādhakābhidhānam / tadavyavasāyaḥ saptamaḥ / tataḥ kiñcāpītyādinā caritavatetyetadantena hīnayānāpatane kāraṇadvayamāha / praṇidhānādināvisaṃvāditāṃ kṛtajñatāṃ ceti / tadevaṃ ye hi kecidityādinā vistareṇopodghātaṃ kṛtvā tasmāttarhītyādinā parīndanāmāha / parīndanā samarpaṇā saivānubandhinī anuparīndanā / akṣarasannipātāditi / akṣarasannipāto vyañjanakāyaḥ / tamadhikṛtyeti lyap lope pañcamī / kimarthamityāha / udgrahaṇāyetyādi / kathaṃ parīndanetyata āha / yatheyaṃ nāntarddhīyeteti / yatheyamantarhitā na syāttathā tvayā karaṇīyamityarthaḥ / ata ūrdhvaṃ sa cedityādinā āhāriketyetadantena dvitīyamupodghātaṃ kṛtvā tasmāttarhītyādinā dvitīyā parīndanā / atra punareveti paścāt / nāśayeriti hārayeḥ / śīghramananuśa(sa)raṇāt utsṛje / smartumaśakyatvāt vismareḥ / aparāddhaḥ kṛtāparādhaḥ / ārādhanamārāgaṇaṃ ca toṣaṇam / mātā bījadhā[ra]nā(ṇā)t / jananī bījapṛṣṭeḥ / janayitrī utpādanāt / tata urdhvaṃ udgrahītavyeyamityādinā tādṛśī prajñāpāramitā sadevakasya lokasya śāstetyetadantenopoddhātaṃ kṛtvā tasmāttarhītyādinānuśā nītyetadantena tṛtīyā parīndanā / atra suniruktā supaṭhitā dharmakāyateti prajñāpāramitaiva dharmaḥ kāya eṣāṃ tattaditi vakṣyamāṇena kartavyādinā sambadhyate / tatra kartavyamupasthānādi dātavyaṃ puṣpādi samanvāhartavyaṃ deśanādi / kalyāṇata iti puṇyakāmatayā / sparśavihārata iti tenaiva sukhībhāvāt / guṇavattayeti kalyāṇādinā / bhāṣeye(yami)ti vadeyam / kalpaṃ vā yāvattato vā upari yadi vistara iṣṭaḥ syāt / kintarhi saṃkṣepeṇānanda bhāṣaye(bhāṣe) / yādṛśa ityādi / tato yopi kaścidityādinā samyaksambodhirityetadantenopodghātaṃ kṛtvā caturthī parindanāmāha / tamāttarhītyādinā nāntardhīyetyetadantena / (rst_150) caturthakamiti vaktavye dvitīyakamityuktam / u(anu)ktānāmuktasāmānyenaikīkaraṇāt / paridadāmi parindāmi samarpayāmītyeko 'rthaḥ / evaṃ caturākārā parindanā dvitīyaṃ kāraṇam // tata eṣā hyānandetyādinopādghātaṃ kṛtvā sa cet tvamityādi naitatsthānaṃ vidyata iti yāvat / atra adhvaparyantaḥ kṣaṇaḥ / viṃśaṃ kṣaṇaśataṃ tatkṣaṇaḥ / tatkṣaṇāḥ ṣaṣṭirlavaḥ / lavāstriṃśanmuhūrtaḥ / nālikā ghaṭikā / iti puṇyabahutvaṃ tṛtīyaṃ kāraṇam // tato 'tha khalu bhagavānityādinā akṣobhyasya bhagavataḥ sabuddhakṣetrasya sapariṣadaḥ sandarśanamantardhāyanaṃ ca dṛṣṭāntaḥ / atra sāgaropamatvamativistīrṇatvāt / gambhīratvaṃ dhyānasampadā / akṣobhyatvaṃ prajñāsampadā / dārṣṭāntike yojayitumāha / evamānanda sarvadharmā ityādi / sarvadharmā hītyādinā yuktimāha / na kāryasamarthā iti pratijñāntaram / nirīhakā hītyādinā yuktimāha / evaṃ caranta ityādinānuśaṃsāmāha / mahābodhiśabdāt prāk / asaṅgatāmiti nirupala[mbha]tām / apratihatajñānatāṃ vā / pramāṇaṃ vaipulyaniyamaḥ / kṣayaḥ kālaniyamaḥ / paryantaḥ saṃkhyāniyamaḥ / pramāṇabaddheti pramāṇaparicchinnā / aprameyatvādityanupalambhāt / kṣayo 'pacayaḥ / parikṣayo 'bhāvaḥ / ākāśākṣayatvāditi ākāśavadakṣayatvāt / kuta ityāha sarvadharmānutpādata iti / anutpannā sarvadharmāḥ / atasteṣāmanupalambhalakṣaṇā prajñāpāramitāpyākāśavadakṣayeti / abhinirhartavyeti pratyakṣīkartavyā / rūpādīnāmakṣayatveneti teṣāmanutpādataḥ / evamavidyādīnām / iyaṃ seti yā skandhādīnāmavidyādīnāṃ cākṣayatvena / antadvayamutpattivināśau madhyamutpannasya sthitiḥ / āveṇiko 'nyairasādhāraṇaḥ / na ca kiñciddharmamiti skandhaiḥ saṃgṛhītam / kutaḥ? pratītyotpādadarśanāt / nityamityanādinidhanam / dhruvamiti sthiram / śāśvatamityanidhanam / kārakaṃ vedakaṃ veti / īhaturgṛhītuścābhāvāt / ita uttaro granthaḥ subodhaḥ samyaksambodhariti yāvat / iyatā kṣayānutpādajñānalakṣaṇā bodhirucyate / atra śāstram- [143] kṣayānutpādayorjñāne malānāṃ bodhirucyate / kṣayābhāvādanutpādātte hi jñeye yathākramam // 5-18 // malāḥ kleśavikalpāḥ / teṣāṃ 'kṣayānutpādayoḥ' ye 'jñāne ' sā bodhiḥ / 'te ' ca jñāne teṣāṃ 'kṣayābhāvādanutpādācca yathākramaṃ' veditavye / kṣayasyātyantamasattayā jñānaṃ kṣayajñānam / anutpādasyo(syānu)tpattikatvena jñānamanutpādajñānamiti bhāvaḥ / (rst_151) atha bodherlakṣaṇāntarasambhavepi kimarthamidaṃ lakṣaṇamuktam? darśanamārgeṇa kṣīṇānāṃ vikalpānāmakṣayato 'nutpādataśca vyavalokanārtham / tadevāha- [144] prakṛtāvaniruddhāyāṃ darśanākhyena vartmanā / vikalpajātaṃ kiṃ kṣīṇaṃ kiṃ vānutpattimāgatam // 5-19 // vikalpānāṃ prakṛtistathatā / na kadācittasyāḥ kṣaya utpādo vā / jātireva 'jātaṃ' prakāraḥ / tato na kaścidvikalpaprakāro darśanamārgeṇa kṣīṇa utpādaṃ vā tyājita iti // anye tvāhuḥ- "kṣayajñānaṃ tu satyeṣu parijñātādiniścayaḥ / na punarjñeyamityādiranutpādagatirmatā" // iti // te hi śasyante- santi skandhāḥ santi catvāri satyāni / tatra saṃkṣepataḥ kleśaduḥkhayoḥ kṣayaḥ punaranutpādaśca prāpyate / tatoḥ prāptayorye jñāne te kṣayānutpādajñāne / prādhānyena tathāgatānāṃ tu jñeyāvaraṇamapi kṣīyate teṣāmakliṣṭasyāpyajñānasya kṣayāditi / tannirāsāya śāstram- [145] sattā ca nāma dharmāṇāṃ jñeye cāvaraṇakṣayaḥ / kathyate yatparaiḥ śāsturatra vismīyate mayā // 5-20 // [146] nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcana / draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // 5-21 // 'nāma' śabdo 'marṣe / 'atra vismīyate mayā' iti vipakṣapratipakṣayorayogāditi bhāvaḥ / 'ataḥ' kāraṇāt 'nāpaneyaṃ kiñcit' pudgalasya dharmāṇāṃ ca svayamabhāvāt / 'prakṣeptavyaṃ na kiñcanaṃ' pudgaladharmanairātmyayoranādinidhanatvāt / kiṃ tarhi? tadubhayaṃ 'bhūtaṃ' bhūtatvena 'draṣṭavyam' / yato bhūtaṃ pudgalanairātmyaṃ dṛṣṭvā kleśāvaraṇādvimucyate / bhūtaṃ dharmanairātmyaṃ dṛṣṭvā jñeyāvaraṇād 'vimucyate ' / tasmādabhūtānāṃ pudgaladharmāṇāṃ dṛṣṭirvipakṣaḥ / teṣāṃ nairātmyadarśanaṃ pratipakṣaḥ / ubhayostu nairātmyayorbhūtatvaṃ mahārathaiḥ kṣuṇṇam / tata iha nocyate // tasmāttarhītyādi / kṣayānutpādalakṣaṇā bodhisatasyā avaśyalabhyatā kāraṇatrayaṃ ca prasaṅgādāgatam / prākṛtaṃ tu māyopamasāraparivarte nirdiṣṭaṃ darśanaheyānāṃ vikalpānāṃ prahāṇam / ato yasmāddarśanamārgeṇa darśanaheyānāṃ vikalpānāṃ prahāṇaṃ tasmāddhetoḥ / tarhīti darśanakāle prajñāpāramitāyāṃ darśanamārgātmikāyāṃ caritavyam // tatkasya hetoriti / hetumukhena darśanamārgasya lakṣaṇapraśnaḥ / prajñāpāramitāyāmiti / atratye darśanamārge dhyānapāramitetyatra cārtho gamyate / tenānuktasamuccayaḥ / prajñāpāramitā ceti / kuta ityāha / prajñāpāramitāyāṃ hītyādi / bhāvanāparipūriṃ ṣaṭpāramitā gacchantīti sambandhaḥ / sarvā iti pratyekaṃ samagrāḥ satyaḥ / ekaikayā ṣaṇṇāmapi saṃgrahāditi bhāvaḥ / ataśca ṣaḍeva pāramitāṣaṭkā darśanamārgaḥ / saṃkṣiptā ceyaṃ bhagavatī / ato lakṣaṇamātramasyāmuktam / yathā tvekaikayā sarvasaṃgrahastadvistareṇa mahatyorbhagavatyoruktam / atra śāstram- [147] ekaikasyaiva dānādau teṣāṃ yaḥ saṃgraho mithaḥ / sa ekakṣaṇikaḥ kṣāntisaṃgṛhīto 'tra dṛkpatha // 5-22 // ekaikameva ekaikaśaḥ svārtha śas / tasya bhāva ekaikasya / avyayatvāddhi lopaḥ / tena 'ekaikasyaiva dānādau' iti dānādiṣu / 'teṣāṃ' dānādīnāṃ 'mithaḥ' anyonyaṃ 'yaḥ saṅgrahaḥ' / so 'smin mūrdhābhisamaye darśanamārgaḥ / sa ca 'ekakṣaṇīkaḥ' na tu ṣoḍaśakṣaṇāḥ(ṇaḥ) / sa ca kṣāntyā 'saṃgṛhītaḥ' na punaraṣṭābhiḥ kṣāntibhiraṣṭābhirjñānaiḥ / iti mūrdhābhisamaye darśanamārgaḥ // tato bhāvanāmārgaḥ / tamāha / sarvāṇi cetyādinā / upāyau ca kauśalyaṃ ceti upatyakauśalyāni / tatra niśrayatvādupāyau siṃhavijṛmbhitāvaskandhakau samādhī / kauśalyaṃ pratītyasamutpādasyānulomaṃ ca vyavalokanam- "avidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ yāvajjātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavantītyanulomam / avidyānirodhātsaṃskāranirodhaḥ / saṃskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante" iti pratilomam / tatra siṃhavijṛmbhitaḥ samādhiḥ / tadyathā- "prathamaṃ dhyānaṃ samāpadyate / dvitīyaṃ tṛtīyaṃ caturtham / ākāśānantyāyatanaṃ vijñānānantyāyatanaṃ ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ nirodhasamāpattiṃ ca samāpadyate / nirodhasamāpattervyutthito naivasaṃjñānasaṃjñāyatanaṃ samāpadyate / tata ākiñcanyāyatanaṃ vijñānānantyāyatanaṃ ākāśānantyāyatanaṃ caturthaṃ dhyānaṃ tṛtīyaṃ dvitīyaṃ prathamaṃ dhyānaṃ samāpadyata" iti / avaskandakasamādhiḥ / tadyathā- "prathamaṃ dhyānaṃ samāpadyate dvitīyaṃ tṛtīyaṃ caturtham / ākāśānantyāyatanaṃ vijñānānantyāyatanaṃ ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ (rst_153) nirodhasamāpattiṃ ca / tato vyutthāya prathamaṃ dhyānam / tato nirodham / tato dvitiyaṃ dhyānam / tato nirodham / tatastṛtīyaṃ dhyānam / tato nirodham / tataścaturtha dhyānam / tato nirodham / tata ākāśānantyāyatanam / tato nirodham / tato vijñānānantyāyatanam / tato nirodham / tata ākiñcanyāyatanam / tato nirodham / naivasaṃjñānāsaṃjñāyatanam / tato nirodham / tato 'samāhitacitte patati / tato nirodhaṃ samāpadyate / tato 'samāhite citte tiṣṭhati / tato naivasaṃjñānāsaṃjñāyatanam / tato 'samāhite / tata ākiñcanyāyatanam / tato 'samāhite / tato vijñānānantyāyatanam / tato 'samāhite / tata ākāśānantyāyatanam / tato 'samāhite / tataścaturthaṃ dhyānam / tato 'samāhite / tatastṛtīyam / tato 'samāhite / tato dvitīyam / tato 'samāhite / tataḥ prathamam / tato 'samāhite citte tiṣṭhati" iti / tatra prathamāyāṃ gatau nava sthānāni / dvitīyāyāṃ saptadaśa / āgamane 'ṣṭādaśa / atra śāstram- [148] samādhiṃ [sa] samāpadyaḥ tataḥ siṃhavijṛmbhitam / anulomaṃ vilomaṃ ca pratītyotpādamīkṣate // 5-23 // [149] kāmāptamavadhīkṛtya vijñānamasamāhitam / sanirodhāḥ samāpattīrgatvāgamya na va dvidhā // 5-24 // [150] ekadvitricatuṣpañcapaṭsaptāṣṭavyatikramāt / avaskandasamāpattirānirodhamatulyagā // 5-25 // siṃhavijṛmbhito yathā sūtrameva / avaskandastu gahanam / tena tasya lakṣaṇamāha / 'avaskandasamāpattiḥ' bhavati / kathamityāha / 'nava samāpattīrdvidhā gatvā' paścād 'āgamya' / ādau kathaṃ gatvetyata āha 'ānirodham' iti / nirodhasamāpattimante kṛtvā / itarā aṣṭau krameṇa prāgityarthaḥ / punaḥ kathaṃ gatvetyata āha 'ekadvitricatuṣpañcaṣaṭsaptāṣṭavyatikramāt' / 'sanirodhāḥ' kṛtvā / kāḥ? itarā aṣṭau 'samāpattīḥ' / kāmāvacaraṃ ca 'asamāhitaṃ' cittaṃ 'avadhīkṛtya' / ante gantavyaṃ kṛtvetyarthaḥ / paścāt kathamāgatyetyata āha 'atulyagā' iti / atulyagā satī / asamāhitādasamāhitaḥ / samāhitācca samāhitamagacchantītyarthaḥ / ihāpi 'kāmāptamavadhīkṛtya vijñānamasamāhitaṃ' iti sambadhyate / (rst_154) teneyasamāhitāccittātprabhṛtyāgacchati / antepyasamāhita eva citte gatvā tiṣṭhati / iti mūrdhābhisamaye bhāvanāmārgaḥ // sarvāṇi copāyakauśalyāni paripūriṃ gacchantītyuktam / kathaṃ ca teṣāṃ bhāvanāparipūribhavet / yadi bhāvanāheyāścatvāro vikalpanavakāḥ kṣīyeran / teṣāṃ ca pratipakṣā eva mahatyorbhagavatyoḥ paṭhyante / te tu sāmarthyādgamyante / vayamapi tameva pāṭhamabhisaṃkṣipya tān vakṣyāmaḥ / tatrādyaṃ vikalpanavakamadhikṛtya śāstram- [151] saṃkṣepe vistare buddhaiḥ sānāthyenāparigrahe / traikālike guṇābhāve śreyasastrividhe pathi // 5-26 // [152] eko grāhyavikalpo 'yaṃ prayogākāragocaraḥ / 'ekaḥ' iti prathamaḥ / 'prayogākāragocaraḥ' iti prajñāpāramitāprayogaviśeṣaḥ viṣayaḥ / 'vistare ' 'saṃkṣepe ' ceti paṭhitavyam / vṛttānurodhāt tvanyathā paṭhitam / vistare sammoho vistaravikalpaḥ / tasya pratipakṣaḥ / bahuṣu sthāneṣu bodhisattvena śikṣitavyaṃ dānādiṣu yāvadvaleṣu vaiśāradyeṣviti // saṃkṣepe sammohaḥ saṃkṣepavikalpaḥ / tasya pratipakṣaḥ na ca kvacan śikṣitavyamiti / bahunāmapi teṣāṃ na ca kvacaneti śūnyataikarasatvāt / sambuddhaiḥ'sānāthyena' yaḥ parigrahaḥ / tadabhāve vikalpaḥ kalpanā / tasya pratipakṣaḥ / yaḥ prajñāpāramitāyāṃ śikṣitvā dānapāramitāṃ yāvatsarvākārajñatāmanuprāpsyati / tenaivaṃ jñātavyaṃ- daśadiksarvabuddhaiḥ sānāthyenāhaṃ parigṛhītaḥ svasyāṃ mātari teṣāṃ kṛtajñatayeti // 'guṇābhāvo ' 'nuśaṃsābhāvaḥ / prayogadarśanabhāvānākālabhāvitatvāt 'traikālikaḥ' / tasmiṃstrayo vikalpāstrisraḥ kalpanāḥ / teṣāṃ pratipakṣāḥ / anuśaṃsān vistareṇoktvā yathāha- 'itīme 'nuśaṃsāḥ prajñāpāramitāyāṃ carataḥ prajñāpāramitāmabhinirharataḥ prajñāpāramitāṃ bhāvayataḥ /" iti yathākramaṃ prayogadarśanabhāvanāmārgakālikaguṇābhāve trayo vikalpāḥ / 'śreyasaḥ pathi' iti nirvāṇamārge / prayogādibhedāt trividhā sammohāstrayo vikalpāḥ / teṣāṃ pratipakṣā yathākramaṃ- "rūpavedanādīnāṃ śāntavaśikatucchāsārakatayā tasyāṃ caritavyam / (rst_155) ākāśaśūnyatābhinirhāratayābhinirhartavyā / ākāśaśūnyatā bhāvanayeyaṃ bhāvayitavyā" iti / iti trayaḥ prayogādibodhimārgasaṃmohavikalpāḥ // ityukto navavidhaḥ prathamo grāhyavikalpaḥ // dvitīyaṃ vikalpanavakamadhikṛtya śāstram- dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ // 5-27 // [153] anutpādastu cittasya bodhimaṇḍāmanaskriyā / hīnayānamanaskārau sambodheramanaskṛtiḥ // 5-28 // [154] bhāvane 'bhāvane caiva tadviparyaya eva ca / ayathārthaśca vijñeyo vikalpo bhāvanāpathe // 5-29 // dvitīyo grāhyavikalpaścittacaittānāṃ yā pravṛttistadviṣayaḥ / kiyacciraṃ carannasyāṃ cīrṇo bhavatīti praśnaḥ / uttaram / prathamacittotpādamupādāyeti cittotpādavikalpaḥ // yāvabdodhimaṇḍala manasikaroti / kathamiyaṃ caritavyābhinirhartavyā bhāvayitavyeti / ābodhimaṇḍā manasikāravikalpaḥ // hīnayānamanasikārāṇāṃ cāvakāśaṃ na dadātīti hīnayānayormanasikāravikalpau // sarvākārajñatā mānasikārāvipraṇāśa eva cāsyāṃ caryā / tathā caritavyaṃ yathā cittacaitasikā na pravartanta iti saṃbodhyamanasikāravikalpaḥ // kiṃ bhāvayan sarvākārajñatāmanuprāpsyati neti bhāvanāvikalpaḥ // abhāvayaṃstāmanuprāpsyati neti [a]bhāvanāvikalpaḥ // neti bhāvayannābhāvayannanuprāpsyati / neti naiva bhāvanānābhāvanāvikalpaḥ // tatkathaṃ tāmanuprāpsyati yathā tathatā bhūtakoṭīrdharmadhāturityayathātvavikalpaḥ // iti dvitīyo grāhyavikalpaḥ // tṛtīyaṃ vikalpanavakamadhikṛtya śāstram- [155] grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ / dharmaprajñaptyaśūnyatve śaktipravicayātmakaḥ // 5-30 // [156] kṛtena vastuno yānatritaye ca sa kīrtitaḥ / dakṣiṇāyā aśuddhau ca caryāyāśca vikopane // 5-31 // aprajñapanīyāḥ sattvāḥ anupalambhāditi sattvaprajñaptivikalpaḥ // aprajñapanīyāḥ sarvadharmā iti dharmaprajñaptivikalpaḥ // alakṣaṇaśūnyān sarvadharmān paśyatītyaśūnyatvavikalpaḥ // dharmāśca dharmānupalambhaśca yaścābhyāṃ carati sopi nopalabhyata iti śaktivikalpaḥ // dharmāṇāṃ pravicayaḥ kartavyaḥ / sa cānupalambhayogeneti pravicayātmako vikalpaḥ // na ca vastunaḥ kṛte so 'syāṃ carati / yato 'kṛtāvikṛtānabhisaṃskṛtā sarvadharmā iti vastūddeśavikalpaḥ // yadyapyakṛtāvikṛtānabhisaṃskṛtāḥ sarvadharmāstathāpi yathā kaścittathāgatanirmito 'bhisaṃbudhya dharmacakraṃ pravartya tribhiryānaiḥ sattvān parimocayati lokavyavahāreṇa na paramārthena tathaiva ca tathāgatopīti yānatrayavikalpaḥ // yadyapi tathāgato nirmitānna viśiṣyate tathāpi dakṣiṇāpariśuddhiḥ / yathā hi tathāgate pratiṣṭhāpitā dakṣiṇā ānirupadhiśeṣānnirvāṇānna kṣīyate tathāḥ nirmitepi / tathā tathāgatāyākāśe puṣpāṇi kṣipatastathā namo buddhāyeti bruvato manasi kurvato vā saṃjñāṃ ca pramāṇīkṛtya yā hi dharmatā tathāgatasya saiva vinirmitasyāpīti dakṣiṇāpariśuddhivikalpaḥ // caryā pāramitādiḥ / tasyā vikopanaṃ bhedanam / kutaḥ? dharmatātaḥ / dānapāramitāyā yāvat prajñāpāramitāyā vā / evaṃ yāvatsarvadharmāṇāṃ dharmateti / kathaṃ tarhi bhagavatā dharmā vikopitāḥ? nāmanirmitā hi te dharmā nirdiṣṭā dharmāṇāṃ sūcanāya / kathaṃ paro 'vatarediti / na tu dharmāṇāṃ dharmatā vikopiteti caryāvikopanavikalpaḥ // caturthaṃ vikalpanavakamadhikṛtya śāstram [157] sattvaprajñaptitaddhetuviṣayo navadhāparaḥ / bhāvanāmārgasambaddho vipakṣastadvighātataḥ // 5-32 // [158] sarvajñatānāṃ tisṛṇāṃ yathāsvaṃ trividhābṛttau / śāntimārge tathatādisamprayogaviyogayoḥ // 5-33 // [159] asamatve ca duḥkhādau kleśānāṃ prakṛtāvapi / dvayābhāve ca sammohe vikalpaḥ paścimo mataḥ // 5-34 // yairākārairliṅgairnimittairdharmāḥ sūcyante tāni tathāgatenānubuddhāni / tenocyate tathāgatasya sarvākārajñateti sarvākārajñatāsammohavikalpaḥ // yau ca śrāvakapratyekabuddhamārgau ye ca bodhimārgāste sarve bodhisattvena paripūrayitavyāḥ / taiśca mārgakaraṇīyaṃ kartavyam / na ca bhūtakoṭiḥ sākṣātkartavyāparipūrya praṇidhānamaparimucya sattvānapariśodhya buddhakṣetraṃ tenocyate bodhisattvasya mārgajñateti mārgajñatāsammohavikalpaḥ // etāvadeva sarvaṃ yadādhyātmikabāhyā dharmāḥ / te ca śrāvakapratyekabuddhānāṃ sarvajñateti sarvajñatāsammohavikalpaḥ // sarvadharmāṇāṃ pāraṃ nirvāṇaṃ gatā sarvārthā vā gatānayeti prajñāpāramitā / sarvadharmāṇāṃ vā pāraṃ paramo 'rtho 'bhinnaṃ tattvaṃ so 'syāṃ tathāgatairduṣṭaḥ / api cāsyāṃ tathatā bhūtakoṭirdharmadhāturantargatastenocyate prajñāpāramiteti śāntimārgasammohavikalpaḥ // neyaṃ tathatādibhiḥ saṃyuktā na visaṃyuktā / tathāhīyamarūpānidarśanāpratighā, ekalakṣaṇā yadutālakṣaṇātvāditi tathatādisaṃyogaviyogavikalpaḥ // neyaṃ kaiścidācchettuṃ(?) śakyate / tasmādasādhāraṇīkṛtya samatvasammohavikalpaḥ // asyāṃ caratā duḥkhasamudayanirodhamārgādyartheṣu caritavyamiti duḥkhādisammohavikalpaḥ // rāgādayo nārtho nānartha iti prakṛtisammohavikalpaḥ // yathā na dvayo nādvayo dharma upalabhyate tathā nadvayaṃ nādvayaṃ dharmamanuprāpnotīti dvayābhāvasammohavikalpaḥ // ityuktāḥ ṣaṭtriṃśabhdāvanāheyāḥ vikalpāḥ // evaṃ tāvabhdavatu doṣāṇāṃ kṣayo guṇānāṃ punaḥ kathamudaya ityata āha- [160] āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva / sarvākārajagatsaukhyasādhanā guṇasampadaḥ // 5-35 // [161] sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam / bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ // 5-36 // prakṛtisiddhā guṇāḥ kevalamākrāntā [a]guṇairāśān cireṇa / doṣakṣayāt praśatā (? prakaṭā?) i(e)va taṃ bodhisattvaṃ bhajante sarvadoṣaprahāṇaśālinam / 'abhisāraḥ' saṃdohaḥ / śeṣaṃ gatārtham // tasyetyādi vivarjayiṣyatīni yāvat / iti bhāvanāmārgasyānuśaṃsaḥ // ānantaryasamādhirvaktavyaḥ / tamadhikṛtya śāstram- [162] trisāhasrajanaṃ śiṣyakhaḍgādhigasampadi / bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ // 5-37 // [163] kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ / ānantaryasamādhiḥ sa sarvākārajñatā ca tat // 5-38 // antarayituṃ śakto 'ntaryaḥ / na tathā anantaryaḥ svārtha'ṇ / ānantaryaḥ samādhiḥ sa uktaḥ sūtre / kathamānantaryaḥ? yathā 'buddhatvāpteranantaraḥ' / avyavahitau hetuḥ kathamuktaḥ? 'puṇyabahutvena' / tadapi kathamuktam? śubhaṃ puṇyaṃ tadevopamā / tāṃ kṛtvā / kathaṃ tacchubham? trisāhasrajanaṃ trisāhasralokadhātavīryā(yā)n sattvān 'pratiṣṭhāpya' / kva? 'śiṣyakhaḍgādhigamasampadi bodhisattvaniyāme ca / ' śiṣyāḥ śrāvakāḥ khaḍgāḥ pratyekabuddhāsteṣām / arthādgamyate bodhisattvasya ca prāṅniyāmāvakrānteradhigamasampattau bodhisattvaniyāme ca / kva punarevamuktaṃ puṇyabahutvam? mahatyorbhagavatyo / asyāṃ kathamuktam? aupalambhikabodhisattvoyāṃ (ttvasya) gaṃgānadīvālukopamakalpakṛtāddānamayātpuṇyādenaṃ samādhimantaśo 'cchaṭāsaṃghātamātramapi samāpadyamānasya bahutarapuṇyatvena / etatkārikāyāṃ kathamuktam? vināpi tena cārthagateścakārasyānuktasamuccayārthatvāt / 'sarvākārajñatā ca tat' iti / tacca buddhatvaṃ sarvākārajñatālakṣaṇam // [164] ālambanamabhāvosyāḥ (sya) smṛtiścādhipatirmataḥ / ākāraḥ śāntatā cā [tra] ānantaryasamādheḥ 'ālambanamabhāvaḥ' sarvadharmāṇāṃ smṛtiradhipatipratyayaḥ / 'ākāraḥ śāntatā' sarvadharmākārāstagamaḥ / 'atra' sarvākārajñatāyām- jalpājalpipravādinām // 5-39 // vādināṃ jalpaiśca jalpaiśca prahṛtya yuddhaṃ vṛttaṃ 'jalpājalpi' / yathā daṇḍādaṇḍi / ataḥ sūtram / sarvopāyakauśalyāni parigrahītukāmenetyādi / (rst_159) upeyata ityupāyaḥ sarvākārajñatā / tasmiṃ kauśalyāni vipratipattīnāmapohanāni / tāni labdhukāmena prajñāpāramitāyāmiti / ānantaryasamādhilakṣaṇāyām / caritavyaṃ prayogato nirhārataśca / nirhṛtya bhāvayitavyā / bhāvitāyāṃ tasyāmanantarameva sarvākārajñatālābhe sarvavipratipattīnāṃ kṣayāditi bhāvaḥ / abhinirharatīti yathālambanaṃ yathādhipati yathākāraṃ ca saṃmukhīkaroti / abhinirhartavyā iti svarasavāhinaḥ kartavyāḥ / atyayeneti / atyayo 'vadhiḥ / abhavyaścetyādinā tathāgatasamanvāhṛtasyānuśaṃsamāha nantvānantaryasamādhisamāpannasya / na hi tasya bhūyo durgatiḥ sugatirvā / anantarameva bodhiprāptaiḥ / śeṣaṃ sugamamāparivartasamāpteḥ / vipratipattīradhikṛtya śāstram- [165] ālambanopapattau ca tatsvabhāvāvadhāraṇe / sarvākārajñatājñāne paramārthe sasaṃvṛtau // 5-40 // [166] prayoge triṣu ratneṣu sopāye samaye muneḥ / viparyāse samārge ca pratipakṣavipakṣayoḥ // 5-41 // [167] lakṣaṇe bhāvanāyāṃ ca matā vipratipattayaḥ / sarvākārajñatādhārāḥ ṣoḍhā daśa ca vādinām // 5-42 // 'ṣoḍhā daśa' ceti ṣaṭdaśa ca ṣoḍaśetyarthaḥ / kutaḥ ṣoḍaśa? yatastāḥ ṣoḍaśasvartheṣu ālambanopapattyādiṣu / kathaṃ tarhi 'sarvākārajñatādhārāḥ' ālambanādistāsāṃ viṣayaḥ? viṣayasambandhāttu sarvākārajñatāyāṃ viṣayatvopacāraḥ / tadyathā rājaputre 'parāddho rājanyaparāddho bhavati / vipratipattayopi prāyeṇa pratipakṣapāṭhādunnetavyāḥ / tatrādyā vipratipattiḥ / yadi sarvākārajñatāyā abhāva ālambanaṃ sa tarhi katamaḥ? yadi dharmāṇāṃ parikalpitaḥ svabhāvastadevaṃ bhrāntiḥ syādvālavijñānavat / atha paratantraḥ sa kathamabhāvaḥ? atra parihāraḥ / yasya svabhāvo nāsti so 'bhāvaḥ / nāsti sāṃyogikaḥ svabhāvo dharmāṇāṃ svayamabhāvāt / api ca tathatā svabhāvo dharmāṇāṃ sā cābhāva ityālambanopapattau vipratipattiḥ // yadyabhāvāḥ sarvadharmāḥ kenopāyakauśalyenādikarmiko dānādiṣu carati? deyadāyakadānādīnāmabhāvasvabhāvāvadhāraṇameva tasyopāyakauśalyamiti tatsvabhāvāvadhāraṇe vipratipattiḥ // dṛṣṭasatyasya tarhi kimupāyakauśalyam? sa āryeṇa cakṣuṣā dharmān vyavalokayan bhāvamapi paratantraṃ svabhāvaṃ nopalabhate / saṃyogikena svabhāvena parikalpitena vā tasyāpyabhāvāt / kiṃ punarabhāvaṃ parikalpitaṃ svabhāvaṃ, tasyātyantamasattvāt / sa dānādau caran deyadāyakadānādīn pratyekamabhāva iti saṃjānīte / bhāvābhāvānupalambhe kathamabhāvaṃ saṃjānīte? saṃvṛtyā na tu paramārthena / iha dānādayaḥ sarve mārgaprakārāḥ sarvākārāḥ / teṣu jñātā(to) bhāvābhāvānupalambhaḥ / tato jñānaṃ koṭiṣvabhāvasaṃjñeti sarvākārajñatājñāne vipratipattiḥ // yā saṃvṛtiḥ sa eva paramārthaḥ / eta ekaiva tayostathatā / api tu skandheṣu bhāvasaṃjñināṃ tatparihārārthamabhāva iti saṃvṛtyā nirdiśyate 'bhāvasaṃjñināṃ bhāva iti / paramārthato na bhāva upalabhyate nāpyabhāva iti satyadvaye vipratipattiḥ // prayogaścaryā / kathaṃ caryā? śūnyāḥ sarvadharmā iti / sarvāsu ca śūnyatāsu dānādau ca sarva trakoṭitrayānupalambheneti prayoge vipratipattiḥ // buddha iti karmaṇi niṣṭhā / tato jñātaḥ sarvo buddhaḥ syāt / atha buddhavāniti buddhaḥ kena kartari ktaḥ? sarvaśca cetano buddhaḥ syāt / atrottaram / bhūtārtha iti buddhaḥ / bhūtā nya(ya)sya dharmā abhisaṃbuddhā iti vā / bhūto asyārthaḥ pratividdha iti vā / abhisaṃbuddhā yathāvat sarvadharmā asyeti vā / caturṣvapi pakṣeṣu bahuvrīhau kṛte nairuktavidhiḥ kartavyaḥ / bhūtārtha ityartho jñeyaḥ / tatsambandhādvodhaḥ / samāsārthaḥ- bhūtamevārtho yasya bodhasya sa buddhaḥ / anyeṣāmavaśyaṃ kvacidbhrānteḥ / bhūtārthaḥ kathaṃ buddhaḥ? bhūtasya bubhdāvo arthasya sattvaṃ iti bhāvaḥ / bhūtā asya dharmā abhisambuddhā iti bhūtāḥ / bhūtairarthaiḥ puruṣasya sambandho jñānakṛta eva / iha tu prakarṣagaterabhisambodhaḥ kṛta iti pradarśanārthamabhisambuddhagrahaṇam / asyeti samāsārthaḥ / samāsastu dvayoreva padayoḥ / tatra bhutaśabdasya bubhdāvo dhramasya dvitīyākṣaralopaḥ / bhūto 'syārthaḥ pratividdha iti / pratividdhaḥ pratyakṣārthaḥ / tripado bahuvrīhiḥ / ddhaśabdātpūrvasya śabdasya curādeśaḥ / abhisambuddhā yathāvatsarvadharmā asyeti / matibuddhipūjārthebhyaśceti vartamāne ktaḥ / ktasya ca vartamāna iti (rst_161) kartari ṣaṣṭhī / atrādyasya padasya buśabdaḥ / atha dvitīyasya takāraḥ / tṛtīyasya dhaśabda iti buddharatne vipratipattiḥ // atha dharmaratnaṃ katamat? bodhiḥ / sarvadharmotkṛṣṭatvāt / tatra yadi dharmatā dharmātpṛthageva gaṇyate, 'dvayamidaṃ dharmadharmatāsaṃgrahāt' iti vacanāt, tadā tāthāgataṃ jñānaṃ bodhiḥ / iṇajādibhya iti budherbhāva iṇa / atha dharmatāpi dharmādharmaprakṛtitvāt / tadāsyaiva dharmaratnaṃ bhūtakoṭitvāt tattvaśikharatvādityarthaḥ / tadā ca karmaṇi budheriṇa / ubhayathāpi buddhistāthāgate jñāne pravartate prakarṣagateḥ / tatra dharmatāpakṣamadhikṛtyāha / "bodhiḥ śūnyatā tathatā bhūtakoṭirdharmatā dharmadhātuḥ" iti / tatra śūnyatā lakṣaṇataḥ / tathatā nirvikāratvāt / bhūtakoṭistattvaśikharatvāt / dharmatā dharmaprakṛtitvāt / dharmadhāturāryadharmāṇāṃ hetutvāt / punarāha / "nāmadheyamātrametat bodhiriti" iti / itiśabdo bhinnakramaḥ / nāmadheyamātrametaditi yo 'rthaḥ so 'rtho bodhirityarthaḥ / nāmadheyānāmarthaśūnyatā bodhiriti yāvat / punarāha / "abhedārtho bodhyarthaḥ" iti / sarvajñajñānatathatāmātraprakhyānāt / jñānapakṣamadhikṛtyāha / "bodhistathatāvitathatānanyatathatānanyathābhāvo bodheḥ" iti / tatra bodhestathateti bodhasya tathatā / tathaiva bodharūpeṇaiva bhāvo nālīkena rūpeṇa / avitathatetyabhrāntatā / ananyatathateti bodhādanyo 'līkastasya tathatā bodharūpatā / asatā tena rūpeṇa bodhasyaiva prakhyānāt / tadviraho 'nanyatathatā / ananyathībhāva iti / bodhasya prakṛtiḥ svenātmanā prakāśaḥ / tasyānyathībhāvo 'līkenātmanā prakāśaḥ / tadviraho 'nanyathībhāvaḥ / sarvavibhramaviveko jñānasya bodhirityarthaḥ / punarāha / "nāmanimittamātrametadvodhiriti" iti / itiśabdo bhinnakramaḥ / nāmanimittamātrametaditi yo bodhaḥ sā bodhirityarthaḥ / prayoga eṣa bodherbodhiṃ sūcayati / na tvayaṃ bodhiravikalpatvāttasyāḥ / tatra nāmetyarūpiṇaḥ skandhāḥ / teṣāmalīko 'rthasadṛśa ākāro nimittam / punarāha / "buddhānāṃ bodhastasmadvodhiḥ" iti / prakarṣagateriti bhāvaḥ / punarāha "buddhairabhisambuddhā tasmādvodhiḥ" iti / arthaḥ pradhānamasminvacane na śabdaḥ / buddhānāmadhigatastasmādvodhirityarthaḥ / ṣaṣṭhīsamāse kṛte pūrvapadasya bobhāvaḥ / uttarapadasya dhiśabdaḥ śeṣaḥ / umāśabdavanniyoga iti dharmaratne vipratipattiḥ // saṃhatatvāt saṃghaḥ / abhedyo 'cchedya ityarthaḥ / kasmādabhedyaḥ / kena vā / samyaksambodherabhedyaḥ / sadevakena samārakena lokena hīnabodherāhārakairdharmairakuśalaiśceti saṃgharatne vipratipattiḥ // 'sopāye samaye muneḥ iti kārikāpāṭhe upāyakauśalamupāya uktaḥ / viṣayeṇa viṣayiṇo nirdeśāt / abhisamayaḥ samayaḥ ityuktaḥ / ayo bodhaḥ / sa(saṃ)śabdaḥ saṃmukhārthaḥ / mithyājñānamajñānameveti bhāvaḥ / muneriti bhāvapradhānam / buddhatvasyetyarthaḥ / upāyakauśalyaṃ bodherabhisamayaṃ ceti samudāyārthaḥ / "avirahitasarvajñatācitto dānādiṣu carati koṭītrayānupalambhena / na ca dānādīnāṃ vipākamātmani spṛhayati / kintu sarvasattvaparimocanāya samyaksambodhau pariṇāmayati" ityādikamupāyakauśalyaṃ vistareṇetyupāyakauśalye vipratipattiḥ // astyabhisamayo niḥprapañcetyatra na bhāvo nābhāva ityabhisamaye vipratipattiḥ // sūtre prapañcaśabdaḥ paṭhyate / śāstre viparyāsaśabdaḥ / ubhayorekārthatvāt / rūpaṃ nityamanityaṃ rūpaṃ sukhaṃ duḥkhaṃ rūpamātmānātmetyādayo viparyāsasyātibahavaḥ / saṃkṣepato yāvānvikalpaḥ sa sarvaḥ prapañcaḥ / aprapañcānna prapañcayatīti pratipakṣaḥ / aprapañco dharmadhāturnirvikalpatvāt / tanna prapañcayatīti na vikalpayatīti viparyāse vipratipattiḥ // iha bodhisattvena durgatimārgā jñātavyāḥ sahetuphalaistebhyaśca sattvā nivārayitavyāḥ / evaṃ narakinannaragaruḍagandharvādimārgāḥ / evaṃ cāturmahārājikānāṃ trāyastriṃśānāṃ yāvannaivasaṃjñānāsaṃjñāyatanānām / evaṃ śrotaāpannamārgo yāvadarhanmārgaḥ pratyekabuddhamārgo bodhisattvamārgo buddhamārgaśca jñātavyaḥ sahetuḥ saphalaḥ / ye ca yasmin pale vyavasthāpanīyāstāṃsteṣu vyavasthāpayati yāvabudddhatve / svayaṃ tu hīnayānabhūmīḥ sarvā (rva?) jñānena cātikramya bodhisattvayānamavakrāmatīti mārge vipratipattiḥ // iha sarva evāryapudgalāḥ kleśopakleśaiḥ kāmarūpārūpyadhātubhirbodhipakṣaiḥ pāramitādibhistatphalaiśca sarvāryadharmerna saṃyuktvā na visaṃyuktvā arūpiṇo 'nidarśanā ekalakṣaṇā yadutālakṣaṇāḥ / ya evaṃ na jānanti tān prati saṃvṛsyā nirdiśyate bodhipakṣā dharmā bodherāhārakā bodhyāvaraṇānāmapahārakā iti vipakṣapratipakṣayorvipratipattiḥ // vistareṇa bhagavatā dharmāṇāṃ lakṣaṇaṃ deśitaṃ sattvānāmavatāraṇāya saṃvṛtyā paramārthatastena lakṣaṇe śikṣitavyaṃ nālakṣaṇe / yataḥ sthita evaiṣa nityaṃ lakṣaṇadhāturiti lakṣaṇe vipratipattiḥ // yadyalakṣaṇāḥ pāramitādayo dharmāḥ kathamalakṣaṇānāṃ teṣāṃ bhāvanā bhavati? "nāsti subhūte 'bhāvasvabhāveṣu dharmeṣu bhāvasaṃjñinaḥ prajñāpāramitā bhāvanāviparyāsāt / api tu sarvāsāṃ dharmasaṃjñānāṃ bhāvanāvibhāvane prajñāpāramitā / evaṃ yāvannāsti bhāvasaṃjñino dānapāramitā bhāvanā / eṣohamasmai idaṃ dadāmītyevaṃ saṃjñinaḥ / " evaṃ bodhipakṣādiṣu vaktavyam / dṛṣṭasatyāstu dharmāṇāṃ kevalamabhāvasvabhāvatāṃ bhāvayanti na bhāvasaṃjñayā nānyabhāvasaṃjñayā / saṃjñā hi prapañcaḥ prajñāpāramitā tu niḥprapañceti bhāvanāyāṃ vipratipattiḥ / avakīrṇakusumanāmāno bodhisattvā iha parivarte bodhau vyākṛtāḥ / atastairupalakṣitaḥ parivartastatparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmaṣṭaviṃśatitamaḥ parivartaḥ // 29. anugamaparivarto nāmaikonatriṃśattamaḥ / anupūrvābhisamaya idānīṃ vaktavyaḥ / tamadhikṛtya śāstram- [168] dānena prajñayā yāvadbuddhādau smṛtibhiśca sā / dharmābhāvasvabhāvenetyanupūrvakriyā matā // 6-1 // 'anupūrvikriyā' anupūrvaśikṣā anupūrvapratipadyā pūrvamuddiṣṭā saṃprati nirdeṣṭavyā / sā 'matā' iṣṭā / kathamityāha / dānenetyādi / 'dānena' iti dānapāramitayā / 'prajñayā yāvad' iti prajñāpāramitayā / yāvadgrahaṇācchīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā ca / 'buddhādau smṛtibhiśca' iti buddhādiviṣayābhiranusmṛtibhiḥ / cakāro bhinnakramaḥ / 'dharmābhāvasvabhāvena' ceti bhāvapradhāno nirdeśaḥ / dharmāṇāmabhāvasvabhāvatvena cetyarthaḥ / 'iti' evaṃ 'sā matā' / ataḥ sūtraṃ punaraparamityādi / evamiti vakṣyamāṇena vākyatrayeṇa / prajñāpāramitetyunupūrvakriyā / anugantavyeti veditavyā / kathamityāha / sarvadharmāsaṅgataḥ prajñāpāramitānugantavyā / sarvadharmāsambhedataḥ prajñāpāramitānugantavyā / sarvadharmāsambhavataḥ prajñāpāramitānugantavyeti / tatrādau sarvadharmāḥ (rst_164) ṣaṭpāramitāḥ / tāsāmeva bodhimārgatvāt / dharmaśabdasya ceha mārgavācitvāt / sarvadharmāṇāmasaṅgatā niḥsaṅgatā nirvighnatā / bodhisattvairanukramakaraṇīyeṣu prathamacittotpādādiṣu sattvaparimocanānteṣu tayā(thā?)sānugantavyā / tadyathā- "prathamacittotpādamupādāya dānapāramitāyāṃ carannātmanā ca dānaṃ dadāti parāṃśca dānapāramitāyāṃ pratiṣṭhāpayati dānasya ca varṇa bhāṣate / ye cānye dānapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ / sa tena dānena mahāntaṃ bhogaskandha pratilabhya dānaṃ dadāti vigatamatsareṇa cittena annaṃ pānaṃ vastraṃ vilepanaṃ śayanamupāśrayamanyadvā pariṣkāropakaraṇaṃ dadāti tadarthinām / sa tena dānena sattvān śīle samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati / sa taireva śīlādiskandhaiḥ samanvāgataḥ śrāvakādibhūmimatikrāmati bodhisattvāniyāmamavakrāmati buddhakṣetraṃ pariśodhayati sattvān paripācayati sarvākārajñatāmanuprāpnoti dharmacakraṃ pravartayati / sattvāṃstriṣu yāneṣu pratiṣṭhāpya saṃsārātpratimocayati / evaṃ khalu dānenānupūrvakriyā / tāṃ ca sarvānnopalabhate / tathā hyasyāḥ svabhāvo nāsti / yasya ca svabhāvo nāsti so 'bhāva iti dānapāramitayānupūrvakriyā / evaṃ śīlādibhirapi" iti ṣaḍbhiḥ pāramitābhiḥ ṣaḍanupūrvakriyāḥ // sarvadharmāsambhedataḥ prajñāpāramitānugantavyeti / sarvadharmāḥ ṣaḍanusmṛtayaḥ / tāḥ kathaṃ dharmāḥ? cittadhāraṇāt / api ca puṇyamapi loke dharma ucyate / tāśca bhāvanāmayaṃ puṇyam / sarvadharmāṇāmasaṃbhedato 'bhinnatā samatā / abhāvasvabhāvatvāt / tayānugantavyeti pūrvavat / tathāhi- "bodhisattvaḥ prathamacittotpādamupādāya sarvākārajñatāpratisaṃyuktairmanasikārairabhāvasvabhāvānsarvadharmānadhimucya ṣaḍanusmṛtīrbhāvayati / tāḥ svayaṃ ca bhāvayati parāṃśca tāsu pratiṣṭhāpayati tāsāṃ ca varṇa bhāṣate / ye cānye tāsu caranti teṣāṃ varṇavādi bhavati samanujñaḥ / sa tāstathā bhāvayannabhāvasvabhāvayogena saptatriṃśataṃ(taḥ) bodhipakṣān yāvatsarvākārajñatāṃ paripurayati / so 'bhāvasvabhāvenaiva sarvadharmānabhisaṃbudhya dharmacakraṃ pravartya yāvatsarvasattvān parimocayati / tatra buddhaṃ bhagavantaṃ na rūpādiskandhairna lakṣaṇānuvyañjanairna śīlādiskandhairna daśabalavaiśāradyapratisaṃvibhdirna mahākaruṇayā na mahāmaitryā nāṣṭādaśabhirāveṇikairnāpi pratītyasamutpādato mānasikaroti / tatkutaḥ? abhāvasvabhāvatvātteṣāmityanusmṛtiramanasikāro buddhānusmṛtiḥ / sa prajñāpāramitāyāṃ caranna kuśalā[ku]śalān dharmān manasikaroti / teṣāmabhāvasvabhāvatvādityamanasikāro dharmānusmṛtiḥ / yosau bhagavataḥ srāvakasaṃghaścatvāraḥ puruṣayugā aṣṭau mahāpuruṣapudgalāḥ svabhāvastasya nāsti / yasya dharmasya svabhāvo nāsti so 'bhāva ityamanasikāro saṃghānusmṛtiḥ / tena prajñāpāramitāyāṃ caratākhaṇḍe 'cchidre 'kalmāṣe 'parāmṛṣṭe bhujiṣye vijñapraśaste samādhisaṃvartanīye śīle sthitvā tacchīlamabhāvasvabhāvato manasikartavyamityamanasikāro śīlānusmṛtiḥ / sa prajñāpāramitāyāṃ carannāmiṣaṃ vā aṅgapratyaṅgāni vā tyajan sarvaṃ tadabhāvasvabhāvato manasikarotītyamanasikāro yo(tyā)gānusmṛtiḥ / ye te devāḥ śrotaāpannāścāturmahārājakāyikeṣu yāvatparanirmitavaśavartiṣu deveṣūpapannāste sarve 'bhāvasvabhāvā ityanusmṛtiramanasikāro devatānusmṛtiḥ /" iti ṣaḍbhiranusmṛtibhiḥ ṣaḍanupūrvakriyāḥ // sarvadharmāsambhavataḥ prajñāpāramitānugantavyeti / svalakṣaṇadhāraṇāt dharmāḥ / skandhā dhātava āyatanāni bodhipakṣāḥ pāramitā yāvatsarvākārajñateti sarvadharmāḥ / teṣāmasaṃbhavata ityasaṃbhavajñānato 'nupūrvakriyā veditavyā / asaṃbhavo 'bhāvasvabhāvatā / tathā hi- "teṣāṃ nāsti svabhāvaḥ / yasya svabhāvo nāsti so 'svabhāvaḥ / sa prajñāpāramitāyāṃ caran prathamacittotpādamupādāya sarvadharmāṇāmabhāvasvabhāvatāmadhimucya catvāri smṛtyupasthānāni catvāri samyakprahāṇāni yāvatsarvākārajñatāṃ bhāvayati / so 'bhāvasvabhāvān sarvadharmānabhisaṃbudhya dharmacakraṃ pravartayati / tribhiśca yānaiḥ sattvān saṃsārātparimocayati" iti dharmāṇāmabhāvasvabhāvatayā trayodaśyānupūrvakriyāḥ // ita ūrdhvaṃ codyāni svayamūhyāni parihārāstu vaktavyāḥ / yadyabhāvasvabhāvāḥ pāramitā bhāvyante tadā tabhdāvanā niṣphalā turagaviṣāṇabhāvanāvaditi codyam / parihāramāha / sarvadharmā nirvikārasamā itītyādi / nirvikāro dharmadhātustena samāḥ sarvadharmā nābhāvamātreṇa / dharmadhātuścālambyamāna āryadharmāṇāṃ heturbhavati / ata eva dharmadhāturitucyate / tatkuto vaiphalyam? nanu pratyātmavedya ātmā vijñaptiśca / ataḥ sati grāhake grāhyamapyastīti na yuktaḥ sarvadharmāṇāmabhāva iti codyam / parihāramāha / sarvadharmāṇāmamanātmavijñaptitaḥ prajñānubodhanata ityādi / anātmavijñaptita ityātmavilakṣaṇatvādanātmākāreṇa grāhyagrāhakavaidhuryādavijñaptyākāreṇa ca / (rst_166) prajñānubodhanata iti pramāṇena pratīteḥ / ātmā hi nityaikarūpo jñātā na ca skandhādaya ithambhūtāḥ / tasmādanātmatvena siddhāḥ / grāhyagrāhakavaidhuryācca / ata eva ca vijñaptyākāreṇāpi siddhāḥ / grāhakalakṣaṇatvāttasyāḥ / grāhakābhāvādgrāhyamapi nāstīti siddhaḥ sarvadharmāṇāmabhāvaḥ / rūpādiśabdairyebhilapyante ta eva rūpādayaḥ / asti ca loke taisteṣāmabhilāpaḥ / śrotṝṇāṃ vyavahāraḥ saṃvādaśca / tatkuto 'bhāvaḥ sarvadharmāṇāmiti codyam / parihāramāha / nāmamātreṇetyādinā / arthaśūnyaṃ nāma nāmamātram / tena te sarvadharmā abhilapyante / na hi buddhyākāra eṣāmartho bāhyatvena prati [ya]te, bāhye ca pravṛtteḥ / nāpi bāhya evārthaḥ, asatyapi bāhye śabdādarthagateḥ / buddhireva bāhyarūpeṇa śabdārtha iti cet / na caitasyā artho rūpaṃ, atyantabhedāt / abhede vā na visaṃvādaḥ syāt / buddhimantaścārthavantā bhaveyuḥ / tasmādarthābhāvānnāmamātreṇa vyavahāramātreṇābhilapyante / vyavahārastāvadastīti cedāha / vyavahāraścetyādi / na kvacidityarthābhāvat / na kutaściditi vācakābhāvāt / nāpi kaściditi na vāciko na ca kāyiko nāpi mānasaḥ / vācyavācakayorabhāvāt / sarvadharmā ityādinopasaṃhāraḥ / avyavahārā avyāhārā iti teṣu tayorabhāvāt / ata eva cāvyāhṛtāḥ / nanu rūpādīnāṃ pramāṇavattvāt tacchūnyatā api pramāṇavatya iti tadālambanā prajñāpāramitā pramāṇavatī syāt / na ceṣyata iti codyam / parihāramāha / sarvadharmāṇāṃ apramāṇata iti / apramāṇatvāt / tathā hi sarvadharmāṇāṃ nāsti pramāṇamabhāvalakṣaṇatvāt / ākāśasyeva rūpābhāvalakṣaṇasya, tatastacchūnyatānāmapi nāsti pramāṇamavacchedakābhāvāt / tataḥ prajñāpāramitāyā apyālambanābhedāt / yadi tarhi rūpādayo na santi kaitya(kimiti) nīlādayaḥ prakhyānti / dharmanimittānyetāni na dharmavastūni / ekānekasvabhāvavirahāt, aprakāśātmanaḥ prakāśāyogācca / dharmanimittāni tu dharmabhrāntīnāmākārāḥ / tā hi prakāśarūpatvāt prakāśamānāstairasabhdirapi rūpaiḥ prakhyānti / asatkhyātilakṣaṇatvāda bhrāntīnām / yadyeva, na siddhayati prajñāpāramitā / sā khalvabhrāntā sākārā tu buddhirbhrāntaiva / na ca nirākārā buddhiḥ svapnepyanubhūyata iti codyam / parihāramāha / sarvadharmānimittata ityādinā / sarvadharmeṣvānimittaṃ nimittāstamayājjñānasya nirābhāsatā nirākāratā / tataḥ prajñāpāramitā veditavyā / ākāraparivarjanādārūpyasamāpattivaditi bhāvaḥ / nanvayaṃ vikalpanimittānāṃ parivarjanāddharmadhātoḥ samyaṅmanasikāro na punaḥ prajñāpāramiteti codyam / parihāramāha sarvadharmanirvedhata ityādi / (rst_167) nirvedhaśabdenātra prativedha uktaḥ / sarvadharmāṇāṃ pariniṣpannena rūpeṇa prativedho jñānasākṣātkriyā sa teṣāṃ nirvedhaḥ / tata iti tena lakṣaṇena prajñāpāramitā ityarthaḥ / pūrvatra hetau tṛtīyā / tadantāttam / tathā hi tasyaiva samyaṅmanasikārasya śrutacintābhāvanānvayādanābhogato 'nabhisaṃskārataḥ sarvadharmatathatāyā niṣprapañcajñānamutpadyate / sa tasyāḥ prativedhaḥ / atha ko 'rthaḥ prajñāpāramitā(ta)yā śuddhiḥ? naitadyuktam / tathā hi / kastayā śuddhyati? nātmā tasyāniṣṭeḥ, na cittaṃ pratikṣaṇabhedāt / atha cittasantānaḥ / sopyaśuddhaḥ śuddho vā prakṛtyā bhavet / pūrvasmin pakṣe na tasya śuddhiraṅgārasyeva ghṛṣyamāna(ṇa)sya / dvitīyapakṣe vaiyarthyam / atha cittadharmatā tayā śuddhyati / tadapyayuktaṃ nirvikāratvāttasyā iti codyam / parihāramāha / sarvadharmaprakṛtipariśuddhita ityādi / sarvadharmāṇāṃ prakṛtistasyāḥ pariśuddhistatastena prayojanena prajñāpāramitānugantavyā / anuṣṭhātavyetyarthaḥ // nanūktaṃ tadapyayuktaṃ nirvikāratvāttasyā iti / uktametatkintu na yuktam / hetoranaikāntikatvāt / sā hi prakṛtyaiva pariśuddhā atanmayatvāt, āgantukenāvaraṇamalairmalinīkriyate nabha ivātra tamastuhinādibhiḥ / paścātprajñāpāramitayaiva teṣāṃ nirāsāddhiśuddhayati pavanādibhirabhrādimocanādiva nabhaḥ / nanu prajñāpāramitāpi bhagavataiva deśitā / deśanā ca sanimittameva jñānamutpādayati / tataḥ prajñāpāramitāpi nirmimittā na yukteti codyam / parihāramāha / sarvadharmāvacanata ityādinā / sarvadharmāṇāmavacanāt / vācāsvarūpamaprakāśya kevalaṃ sūcanāt / paramārthadarśanāya prajñāpāramitānugantavyā / nanu keyaṃ viśuddhiḥ? klaiśapakṣa (kṣaya) iti cet / punarbhavaḥ syādeva / atha hetukṣayājjanmāpi kṣīyate tadā pariśiṣṭā saṃskārā yāvadāyuravasthāya svayameva nirudhyante / iti śrāvakabodhireva syānnānuttarā samyaksambodhiḥ / satyāṃ vā viśeṣo vaktavya iti codyam / parihāramāha tribhirvākyaiḥ / sarvadharmāṇāmanirodhata iti / anāśravāṇāṃ dharmāṇāmakṣayāt prajñāpāramitānugantavyā / kathamanirodhaḥ? prahāṇasamatayā / nirdeśatvena prahāṇādaviśeṣāt / sarvadharmāṇāmiti sāṃkleśikānāṃ sarvadharmāṇāṃ nirvāṇaprāptitaḥ prajñāpāramitānugantavyā / yathā teṣāṃ tathatā tathaiva ta iti jñānaṃ tathatāsamatā / tayā kathaṃ tathatāsamatetyāha / sarvadharmā ityādi / nāgacchantyanāgatādadhvanaḥ, na gacchantyatītamadhvānaṃ, yata āgantavyaṃ yatra ca gantavyaṃ tayorasattvāt / yataśca ajānānāḥ svasaṃvinmātre 'dhvanāmajñānāt / jñānapūrvakatvācca gatyāgamanayoḥ / tasmāt ajātā atyantājātita iti // iyatā bodhisattvānāṃ svārthasampat prasādhitā / astu nāmaiṣāṃ svārthasampatsvārthasya loke prakṛtyaiva priyatvāttadartha duṣkarasyāpi vyavasāyāt / (rst_168) parārthastu duṣkaratvānāmānantyāt paratvādvipratipattiḥ bahulatvāditi codyam / parihāramāha ātmetyādinā / ātmā para iti yo ca bheda [:] tasyādarśanātsarvasattvānāmātmasamatādarśanādityarthaḥ / tathā coktamāryavimalakīrtinirdeśe "sumerusamāṃ satkāyadṛṣṭimutpādya bodhicittamutpādyate / tataḥ sarvadharmā virohanti" iti / ita ūrdhvaṃ duṣkarasaṃjñāpratipakṣeṇa yathā yathā pravekṣaṇīyaṃ tadāha samudraśabdādarvāk / tatrādau sattvānāmarhattvadiṣu duṣkara saṃjñānirāsārthamāha / sarvadharmāḥ sattvavyahāraviṣayāḥ / āryārhantaḥ yataḥ prakṛtipariśuddha / dharmatāmātratvāt / bhārānāropaṇatayeti niḥsvabhāvatvāt bhāvasya / sattvavinayāya daśadigbuddhakṣetragamanena duṣkarasaṃjñānirāsāyāha / sarvadharmāṇāṃ adeśāpradeśata iti / adeśatvācca prakṛtisvabhāvata iti / rūpādīnāṃ pratistasyāḥ svabhāvataḥ / na hi tasyādeśo 'patanadharmatvāt / nāpi pradeśo niraṃśatvādākāśavat / saṃsārasukhe dustyajasaṃjñānirāsāyāha / sarvadharmāṇāṃ sāṃsārikāṇāṃ nirodhe prahalādanatvaṃ sukhasaṃjñotpādanatvaṃ tataḥ prajñāpāramitānugantavyā / "anityā vata saṃskārā utpādavyayadharmiṇaḥ / utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhamiti //" itiśabdaḥ śrāvakavinayanasamāptyarthaḥ / bodhisattvavinayanamadhikṛtyāha / aratyaviratita iti / ratiratyantamutkaṇṭhā nirvāṇe / tadabhāvo bodhisattvānāṃ aratiḥ / viratiratyantamudvegaḥ saṃsāre / tadabhāvo bodhisattvānāmarati / tābhyāṃ prajñāpāramitā / iti saṃsāranirvāṇāpratiṣṭhānāya pratyavekṣā / araktāviraktatayetyādinā vairāgyāya pratyavekṣā / sarvadharmā aśa(sa)ktā ityanabhiniviṣṭāḥ / saṅgāsaṅgā saṅgatatpratipakṣau / tadvigatāstayoranupalambhāditi vikalpaprahāṇāya pratyavekṣā / sarvadharmāḥ sarvamārgāḥ saptābhisamayāḥ / ta eva bodhiḥ / bodhiprāpakatvāt / ata evāha / bodhiḥ / buddhajñānāvabodhanatayeti / avabodhana prāpaṇa iti bodhiḥ / sulabhāvabodhanāya pratyavekṣā / sarvadharmāsvalakṣaṇadhāraṇāt / te śūnyānimittāpraṇihitā vijñānamātratvenārthavirahāt sarvanimittāstamayāt / bhrāntiśarīre traidhātukapraṇidhānābhāvācca yathākramam / iti mārgasaṃkṣepaḥ / yadi vimokṣamukhānyapi teṣāṃ mārgastadā tāni bhāvayanto hīnabodhau pateyuḥ / ityata āha / sarvatyādi / sarvadharmāḥ sarvabodhisattvamārgāḥ / bhaiṣajyamiti hīnayānaspṛhāmahāvyādhiharāḥ / kuta ityāha / maitrīpūrvaṅgamatayeti / yato maitrī teṣāṃ puraḥsarī / api ca / sarvacaturbhirapramāṇaiḥ saha viharaṇāt matrīvihāriṇaḥ / brahmabhūtā iti brahmaṇā tulyāḥ / tadvadeva doṣānutpādanādityuddeśaḥ / sarvadoṣānutpādanata iti nirdeśaḥ / sarvadoṣā maitryādīnāṃ vipakṣo yathākramaṃ vyāpādo vihiṃsā aratiḥ pratighānunayau ca / apraṇihitata iti nirvānotkaṇṭhāvirahāt / apratihatita iti saṃsāre atyantānudvegāt / iti trayodaśavidho 'pūrvābhisamayaḥ sānuṣaṅgaḥ // ekakṣaṇābhisamayo vaktavyāḥ / ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ // 1-16 // iti yaḥ pūrvamuddiṣṭaḥ sa kathaṃ caturvidhaḥ? sarvānāśravadharmaikacittakṣaṇābhisamayaḥ / vipākajasarvasāśravānāśravadharmaikacittakṣaṇābhisamayaḥ / alakṣaṇasarvadharmaikacittakṣaṇābhisamayaḥ / advayasarvadharmaikacittakṣaṇābhisamayaśceti // tatra prathamamadhikṛtya śāstram- [169] anāśravāṇāṃ sarveṣāmekakenāpi saṃgrahāt / ekakṣaṇāvabodho 'yaṃ jñeyo dānādinā muneḥ // 7-1 // [170] araghaṭṭaṃ yathaikāpi padikā puruṣeritā / sakṛtsarva calayati jñānamekakṣaṇe tathā // 7-2 // prajñāpāramitāyāṃ carato bodhisattvasya 'ekaikenāpi dānādinā' cittakṣaṇena pravṛttena 'sarveṣāṃ' anāśravāṇāṃ dharmāṇāṃ 'saṅgrahāt' ākṣepāt 'ekṣaṇāvabodhaḥ' ekacittakṣaṇābhisamayaḥ / 'ayaṃ' iti prathamaḥ / tathā hi 'yathaikāpi pari(da)kā' 'puruṣapreritā sarvamaraghaṭaṃ(ṭṭaṃ) sakṛccalayati' tathaikapadamapi dānādicittaṃ prayuktaṃ sarvamanāśravadharmasandohaṃ sakṛdevākarṣayatītyarthaḥ / ataḥ sūtraṃ samudrāparyantatayā prajñāpāramitāparyantatānugantavyeti / atra prajñāpāramitā parigṛhītatvāt, sarvākārajñatā manasikārāvirahitatvācca / gambhīrodāra ekaiko dānādicittakṣaṇaḥ (rst_170) prajñāpāramitetyucyate / tasyāparyantatā anāśravadharmākarṣakatvam / teṣāmanyonyasambandhasya cirapariśīlitatvāt sānugantavyā veditavyā / kathamityāha / samudrāparyantatayeti / gambhīrodārasya samudrasyāparyantatā sakṛdaparyantanimnagājalākarṣakatvam / tāsāṃ parasparasaṃsargāt / tayā samudrāparyantatayā upamayā / tadvadityarthaḥ / iti sarvānāśravadharmaikacittakṣaṇābhisamayaḥ // dvitīyamadhikṛtya śāstram- [171] vipākadharmatāvasthā sarvaśuklamayī yadā / prajñāpāramitā jātā jñānamekakṣaṇe tadā // 7-3 // vipākajo dharmo vipākadharmastabhdāvastattāsāṃ 'avasthā' asyā iti yathoktā prajñāpāramitā / 'sarvaśuklamayī' iti sarve kuśalā dharmāḥ sāśravā anāśravāḥ / ye purvamanena niḥsvabhāvatayā bhāvitāste paścādvipākajāḥ / ataḥ prakṛtyaiva teṣāṃ naiḥsvābhāvyasaṃvedinī / tasmātsarvaśuklamayī / īdṛśī sā yadā 'jātā' sampannā 'tadā' 'jñānaṃ' cittaṃ 'ekakṣaṇe ' teṣu sarveṣvanābhogena / anāśraveṣu sarveṣu sābhogaḥ prathamaḥ / ayaṃ tu dvitīyaḥ sāśravānāśravanirābhogaśca / ataḥ sūtram / gaganāparyantatayā prajñāpāramitāparyantatānugantavyeti / prajñāpāramitāyāḥ vipākadharmatāvasthā sarvaśuklamayī ca / ata evāparyantatā / teṣu sarveṣu bhāvābhāvaikarasā / nirābhogaśca vipākajatvāt / tasyā aparyantatā veditavyā / kathamityāha / gaganāparyantatayā dṛṣṭānteneti / gaganamākāśam / tacca rūpidravyābhāvaikarasamaparyantaṃ nirābhogaṃ ca parispandābhāvāt / ata ubhayorapi aparyantatā sadṛśīti vipākajasarvaśukladharmaikacittakṣaṇābhisamayo dvitīyaḥ // tṛtīyamadhikṛtya śāstram- [172] svapnopameṣu dharmeṣu sthitvā dānādivaryavā / alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati // 7-4 // 'svapnopameṣu dhāvadgandharvanagaropameṣu" iti mahatyorbhagavatyoḥ paṭhyate / śāstre tvekameva padaṃ sarveṣāmekārthatvāt / sa punarartho vicitrairapi lakṣaṇaiḥ pratibhāsamānānāmeṣāṃ yathālakṣaṇamasattvādalakṣaṇatā / tato māyopamatvādalakṣaṇeṣu sarvadharmeṣu 'sthitvā' ṣaṭpāramitāḥ paripūrayan 'sarvadharmāṇāmalakṣaṇatvamekakakṣaṇenaiva 'vindati' jānāti / dhātūnāmekārthatvena vindaterjñānavṛtteḥ / etadāha / meruvicitrayā prajñāpāramitāvicitratānugantavyeti / māyopameṣu (rst_171) sarvadharmeṣvalakṣaṇatvena yadekarasaṃ jñānaṃ seha prajñāpāramitā / atastasyā ekarasatvepi māyopamaiḥ sarvadharmapratibhāsairyā vicitratā sā meruvicitratayā dṛṣṭāntena veditavyā / yathā hyākāśasya nīrūpatvādasatī meruṇā vicitratāvabhāti / merupārśvānāṃ caturvarṇānāṃ dikṣu tatsarvavarṇatayā prakhyānāt / tathā tasyā ityalakṣaṇasarvadharmaikacittakṣaṇābhisamayastṛtīyaḥ // caturthamadhikṛtya śāstram- [173] svapnaṃ taddarśinaṃ caiva dvayayogādanīkṣakaḥ / dharmāṇāmadvayaṃ tattvaṃ kṣaṇenakena paśyati // 7-5 // 'snanaṃ taddarśinaṃ caiva' iti kudyoge kathaṃ dvitīyā? kartavyo 'tra yatnaḥ / athavā / anīkṣiteti tṛn paṭhitavyaḥ / tṛtīye sarvadharmāṇāṃ svapnamāyopamairākārairvicitraḥ pratibhāsaḥ / caturthe tu teṣāmastamayāccharanmadhyānhagaganasamo vigatasamastaviplavaḥ / tatra svapnadṛśyaṃ narakacittaraṅgādisvapnaḥ / taddarśī ātmaiva tayorastamayāt / yastau vikṛte(tau) 'yogena' [a]bhedena so 'dvayaṃ' grāhyagrāhakaśūnyaṃ 'dharmāṇāṃ tattva' paramārthaṃ 'ekakṣaṇenaiva paśyati' / enamāha / rūpāparyantatayetyādinā / iha caturtha ekakṣaṇābhisamayaḥ / prajñāpāramitā tasyā aparyantatā / sarvadharmaparamārthasya kevalasya kevalavimalanabhonibhasya tena saṃvedanāt / sā veditavyā / kathamityāha / rūpādīnāmaparyantayeti / kathaṃ teṣāmaparyantatā? dvayapratibhāsāstamayāt / yāvatkhalu dvayaṃ tāvatparyantaḥ parimitatvāt / nanu rūpatadgrāhakayorastamayenāpi paryantatā? ka āha rūpasyaiveti? kintarhi? rūpasya yāvadvijñānasya / nanu tathāpi grāhakasyāstamayo nokta iti cet / na tasyāpi skandhaireva saṃgrahāt / aprakāśātmano grāhakatvāyogāditi sarvadharmādvayatattvaikacittakṣaṇābhisamayaścaturthaḥ // ekakṣaṇābhisamayaḥ saptamo 'bhisamayaḥ // aṣṭamo 'bhisamayo dharmakāyaḥ / tasya catvāri vastūni / trayaḥ kāyāḥ kāritraṃ ca / tathāhi pūrvamuddeśaḥ kṛtaḥ- [174] sdābhāvikaḥ sasāṃbhogo nairmāṇika iti tridhā / dharmakāyaḥ sakāritraścaturdhā samudīritaḥ // 1-17 // iti // dharmo mārgaḥ / sa ceha prakarṣagateḥ prakaraṇācca saptābhisamayalakṣaṇo gṛhyate / dharmalabhyaḥ kāyo 'dharmakāyaḥ' / kāyaḥ śarīram / trīṇi śarīrāṇi buddhānāṃ trayaḥ kāyāḥ / uktaṃ hi mahatyorbhagavatyoḥ- "sarvākārapariśuddhānāmanāśravāṇāṃ sarvadharmāṇāṃ yā prakṛtiḥ sa tathāgato 'rhansamyaksambuddho veditavyaḥ // punaraparaṃ teṣāmeva dharmāṇāmadhigamādanuttarāṃ samyaksambodhimabhisambudhya dvātriṃśatā lakṣaṇairaśītyānuvyañjanairalaṅkṛtakāyastathāgato 'rhansamyaksambuddho bodhisattvānāṃ paramaṃ mahāyānadharmamanuttararatiprītiprāmodyasukhopabhogāya deśayati // punaraparaṃ teṣāmeva sarvadharmāṇāmadhigamādanuttarāṃ samyaksambodhimabhisambudhya tathāgato 'rhansamyaksambuddho daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvakālaṃ nānānirmāṇameghena sarvasattvānāmarthaṃ karoti" iti // uktaṃ ca sūtrālaṃkāre- "tribhiḥ kāyaiśca vijñeyo buddhānāṃ kāyasaṅgrahaḥ / sāśrayaḥ svaparārtho 'yaṃ tribhiḥ kāyairnidarśitaḥ" // iti / tasmāt tribhireva kāyaiḥ kāritreṇa ca paricchedena caturdhā dharmakāya uktaḥ / tatra svabhāvaḥ prakṛtiḥ / svabhāva eva 'svābhāvikaḥ' / vinayādibhyaṣṭhagiti svārthe ṭhak / athavā tasminneva svabhāve bhavo viśuddhaḥ paraḥ prakarṣaḥ svābhāvikaḥ kāyaḥ / sambhogāya prabhavatīti 'sāmbhogikaḥ' / nirmāṇa nirmitiḥ / tena nirvṛttaḥ kāyo 'nairmāṇikaḥ' / tatra svābhāvikamadhikṛtya śāstram- [175] sarvākārāṃ viśuddhiṃ ye prāptā dharmā nirāśravāḥ / svābhāviko mataḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ // 8-1 // teṣāṃ prakṛtidharmatā dharmadhātuḥ / nanu na dharmadhātustathāgato 'tiprasaṅgāt / kiṃ tarhi? dharmadhātuviśuddhiḥ / tathā coktamārya buddhabhūmisūtre- "pañcabhirākāraiḥ susamuditabuddhabhūmeḥ saṅgraho veditavyaḥ / katamaiḥ pañcabhiḥ? dharmadhātuviśuddhayā ādarśajñānena samatājñānena pratyavekṣaṇājñānena kṛtyānuṣṭhānajñānena ca" iti / dharmadhātuviśuddhiḥ suviśuddho dharmadhātuḥ / suviśuddhānāṃ dharmāṇāṃ dharmateti nārthabhedaḥ kaścit / ataḥ sūtram / sūryaraśmimaṇḍalāparyantāvabhāsanatayā prajñāpāramitāparyantāvabhāsanatānugantavyeti / sarva eva trāsādidoṣarahitāḥ sphāṭikāḥ śuddhāḥ / tatra candrasūryābhyāmanye śrāvakapratyekabuddhānāṃ vimuktikāyasyopamāḥ / sūryācandramasāvapi śuddhasphāṭikau / tayoretadadhikaṃ yattau daśadigvyāpiraśmijālaṃ janayataḥ / tatastāvanantajñeyaviṣayamanantaṃ jñānamutpādayato buddhānāṃ vimuktikāyasyopamāne / ata evāsau dharmakāya ityabhidhīyate / anantadharmāśrayatvāt / tadiha dharmadhātuviśuddhijamanantaṃ jñānaṃ prajñāpāramitā / tasyā aparyantajñeyāvabhāsanatā veditavyā sūryaraśmimaṇḍalāparyantāvabhāsanatayā dṛṣṭāntena / tathā hi buddhadharmāṇāṃ suviśuddho dharmadhātuḥ sūryavat / tajjā prajñā prajñapāramitā sūryaraśmiṇḍalavat / tayā yadaparyantāvabhāsanaṃ tadraviraśmimaṇḍalenāparyantāvabhāsanavat / tadanena buddhānāṃ suviśuddho dharmadhātuḥ svābhāvikaḥ kāyastasya ca sarvatra jñeye jñānavaśitā darśitā / tasyaiva sattvārthavaśitāṃ vyāpinityatvaṃ cādhikṛtya śāstram- [176] paripākaṃ gate hetau yasya yasya yadā yadā / hitaṃ bhavati kartavyaṃ prathate tasya tasya saḥ // 8-9 // [177] varṣatyapi hi parjanye naivābījaṃ prarohati / samutpādepi buddhānāṃ nābhavyo bhadramaśnute // 9-10 // [178] iti kāritravaipulyādbuddho vyāpī nirucyate / akṣayatvācca tasyaiva nitya ityapi kathyate // 8-11 // 'saḥ' iti svābhāvikaḥ kāyaḥ / 'prathate ' nirmāṇaprathanāt / tadā tadeti gamyate 'yadā yadā' iti vacanāt / tasya hitasya karaṇāyetyarthādgamyate / tasmāttadā tadaivetyata āha / 'varṣatyapi' ityādi / 'iti' ityādi / 'kāritravaipulyaṃ' sarvabhavyeṣu kāritram / tasyaiva' iti kāritrasya / iti svābhāvikaḥ kāyaḥ // sāmbhogikasya kāyasya bahuvaktavyam / tatra sambhogamadhikṛtyāha / sarvaśabdāparyantatayā prajñāpāramitāpayantatānugantavyeti / śāsturdeśayataḥ śrṛṇvatāṃ ca bodhisattvānāṃ yaḥ paramamahāyānadharmasaṃbodhaḥ sā prajñāpāramitā / sa eva sambhogaḥ sambhogakāraṇatvāt / yaḥ punastajjānāṃ mṛdumadhyādhimātrasaumanasyalakṣaṇānāṃ ratiprītiprāmodyānāṃ sukhasya cānubhavaḥ sa mukhyaḥ sambhogaḥ / tasyāḥ prajñāpāramitāyā aparyantatā veditavyā / kathamityāha / sarvaśabdāpayantatayeti / (rst_174) hetau tṛtīyā / yatastayoḥ sambodhayoryathākramamaparyantā deśanāḥ śabdajanyā janakāśca te kathaṃ sarve? nānā vineyānurūpaiḥ sarvairākāraiḥ prathanāt / kathamaparyantāḥ? anidhanena tena kāyena deśanāyā niravadhikatvāt / tāthāgatasyāpi sambodhasyāparyantatā / kuta ityāha / savabuddhadharmasamudāgamāparyantatayā prajñāpāramitāparyantatā / yathoktaḥ śāstureva mahāyānadharmasambodha iha prajñāpāramitā / tasyā aparyantatā / tatkāraṇasya sarvabuddhadharmāṇāṃ samudāgamasyāparyantatayetyarthaḥ / te punardharmā mahatyobhagavatyoḥ paṭhyante / saptatriṃśabdodhipakṣyā dharmāḥ / aṣṭau vimokṣāḥ / navānupūrvavihārasamāpattayaḥ / daśa kṛtsnāyatanāni / aṣṭavabhibhvāyatanāni / araṇā samādhiḥ / praṇidhijñānam / catasraḥ pratisamvidaḥ / sarvākārāścatasraḥ pariśuddhayaḥ / daśa vaśitāḥ / daśa balāni / catvāri vaiśāradyāni / trīṇyarakṣyāṇi / trīṇi smṛtyupasthānāni / asaṃmoṣadharmatā / vāsanāsamudghātaḥ / mahākaruṇā / aṣṭādaśāveṇikāḥ buddhadharmāḥ / sarvākārajñatā ceti // ataḥ śāstram- [179] bodhipakṣāpramāṇāni vimokṣāścānupūrveśaḥ / navātmikā samāpattiḥ kṛtsna daśavidhātmakam // 8-2 // [180] abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ / araṇāpraṇidhijñānamabhijñāḥ pratisamvidaḥ // 8-3 // [181] sarvākārāścatasro 'tha śuddhayo vaśitā daśa / balāni daśa catvāri vaiśāradyānyarakṣaṇam // 8-4 // [182] trividhaṃ smṛtyupasthānaṃ tridhāsaṃmoṣadharmatā / vāsanāyāḥ samudghāto mahatī karuṇā jane // 8-5 // [183] āveṇikā munereva dharmā ye 'ṣṭādaśeritāḥ / sarvākārajñatā ceti dharmakāyo 'bhidhīyate // 8-6 // bodhipakṣyāścāpramāṇānīti dvandvaḥ / 'anupūrvaśa' iti / anupūrva pareṇa saṃbadhyate / 'arakṣaṇa' ityakaraṇīyarakṣaṇam / arakṣyamityarthaḥ / tat trividham / 'dharmakāya' iti / anāśravo buddhānāṃ dharmarāśiḥ / yathāvasaramasmābhirbahavo vyākhyātāḥ / śeṣāniha vyācakṣīmahi / 'aṣṭau vimokṣā' iti / rūpī rūpāṇi paśyati suvarṇadurvarṇāni nīlapītalohitāvadātānīti prathamo vimokṣaḥ / adhyātmamarūpasaṃjñī rūpāṇi paśyati pūrvavaditi (rst_175) dvitīyaḥ / śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ / ākāśānantyāyatanādivimokṣāścatvāraḥ / saṃjñāveditanirodho 'ṣṭamaḥ / āvaraṇādvimucyanta ebhiriti vimokṣāḥ / tatra trayo nirmāṇāvaraṇavimokṣāḥ / śeṣāḥ śāntavihārasamāpattyāvaraṇavimokṣāḥ / trayo rūpiṇaḥ / pañcārūpiṇaḥ / paramapraśānto 'ṣṭamaḥ / rūpīti ātmani rūpasaṃjñī / paśyatīti adhimokṣanirmitāni manasā paśyati / adhyātmamarūpasaṃjñī / ātmani nāmasaṃjñī / śubho vimokṣaḥ / śubhāśubhāni rūpāṇi nirmāya teṣvekatarasaṃjñālābhāt / yathākramamābhogaprātikūlyaprahāṇāya / saṃjñāveditānirodho 'sthāvarāṇāṃ cittacaitasikānāṃ kliṣṭamanaḥsaṃgṛhītānāṃ ca nirodhaḥ prāg vyutthānāt // aṣṭāvabhibhvāyatanāni / ālambanābhibhavanādabhibhūtāni āyatanāni cittasthitayo 'bhibhvāyatanānyaṣṭau / tatra prathamādvimokṣāt dve abhinirhriyete / dvitāyādapi dve / tṛtīyāccatvāri / adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇītāni / tāni khalu rūpāṇyabhibhūya jānāti, abhibhūya paśyati, tathā saṃjñī ca bhavatīti prathamam / adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni yāvattathāsaṃjñī ca bhavatīti dvitīyam / adhyātmamarūpasaṃjñī ca bahirdhā rūpāṇi paśyati parīttānītyādi tṛtīyam / adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇītyādi caturtham / tṛtīyādvimokṣāccatvāryabhinirhriyante / adhyātmamarūpasaṃjñī bahirdhā rūpāṇī paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni / tadyathā umakāpuṣpaṃ sampannaṃ vārāṇaseyakaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nilanirbhāsam / tāni ca rūpāṇyabhibhūya jānāti, abhibhūya paśyati, tathāsaṃjñī ca bhavatīti pañcamam / evaṃ pītānītyādi / tadyathā karṇikārapuṣpamityadikaṃ ṣaṣṭham / evaṃ lohitānityādi / tadyathā bandhujīvapuṣpamityādi saptamam / evamavadātānītyādi / tadyathā uṣasi tārakārūpamityādi cāṣṭamam // tatra parīttāni sattvasakhyātāni svalpapramāṇatvāt / suvarṇadurvarṇāni śubhāśubhatvāt / hīnapraṇītāni bhaumadivyatvāt / tāni vimokṣairadhimucyābhibhvāyatanairabhibhavati / punaḥ punarantarddhāpya darśanāt / abhibhūya jānāti śamathena paśyati vipaśyanayā tathāsaṃjñī bhavati nirabhimānatvāt / adhimātrāṇīti / asattvasaṃkhyātāni gṛhavimānaparvatādīni mahāpramāṇatvāt / nīlānīti uddeśaḥ / śeṣairnirdeśaḥ / nīlavarṇānīti svābhāvikena varṇena / nīlanidarśanānīti sāṃyogikena varṇena / nīlanirbhāsānīti / ubhayathāpi bhāsvaratvāt / umakātaśī(sī?) / karṇikāraḥ prasiddhaḥ / bandhujīvo bandhūkaḥ / uṣā rātrerantaḥ // 'kṛtsnaṃ' daśavidhātmakaṃ' iti / abhibhvāyatanairabhibhūya pṛthivyādīnāṃ kṛtsnaṃ samantādibhiḥ sapharaṇātkṛtsnānyucyante / kadācittānyevāyatanānīti kṛtsnāyatanānyucyante / kadācittu pṛthivyādibhirviśiṣya nirdiśyante / pṛthivīkṛtsnaṃ apkṛtsnaṃ tejaḥkṛtsnaṃ vāyuḥkṛtsnaṃ nīlakṛtsnaṃ pītakṛtsnaṃ lohitakṛtsnaṃ avadātakṛtsnaṃ ākāśānantyāyatanakṛtsnaṃ vijñānānantyāyatanakṛtsnaṃ ceti // 'sarvākārāścatasraḥ pariśuddhaya' iti / āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiśca / tatra savāsanānāṃ sarvakleśapakṣāṇāṃ daurbalyānāmāśrayādatyantoparamaḥ svasyacātmabhāvasya yathecchamādānasthānacyavaneṣu vaśavartitā sarvākārā āśrayapariśuddhiḥ / sarvālambanānāṃ nirmāṇapariṇāmasaṃprakhyāneṣu vaśavartitā sarvākārā ālambanapariśuddhiḥ / pūrvavatsarvacittadauṣṭhulyāpagamaścitte ca sarvākārakuśalamūlopacayaḥ sarvākārāṃ cittapariśuddhiḥ / pūrvavatsarvāvidyāpakṣadauṣṭhulyāpagamaḥ sarvajñeyajñāne ca vaśavartitā sarvākārā jñānapariśuddhiḥ // 'vaśitā daśa' iti / daśa vaśitāḥ / ayurvaśitā yathecchamāyuṣasthāpanāt tyajanācca / cittavaśitā yathecchadhyānādisamāpatteḥ / pariṣkāravaśitā yathecchamupakaraṇapratyupasthānāt / karmavaśitā yathecchaṃ kāyavākkarmasiddheḥ / upapattivaśitā sarvopapattyāyataneṣu yathecchamupapatteḥ / ṛddhivaśitā yathecchamabhijñāḥ / praṇidhānavaśitā sarvapraṇidhānasamṛddheḥ / adhimuktivaśitā yadyathādhimucyate tattathaiva bhavati / jñānavaśitā yadeva jñātumicchati tadeva jānāti / dharmavaśitā sūtrādidharmavyavasthāneṣu kauśalam // 'trīṇyarakṣyāṇi' iti / pariśuddhakāyasamudācārastathāgato nāsti tasyāpariśuddhakāyasamudācāratā yāṃ tathāgataḥ praticchādayitavyāṃ manyeta kaccitpare na jānīyurityetatprathamamarakṣyam evaṃ vākkarma dvitīyam / evaṃ manaḥkarma tṛtīyam // 'trīṇi smṛtyupasthānāni' yathāpāṭham- "tathāgatasya dharma deśayata ekatyāḥ śuśrūṣante / śrotramavadadhati / ājñācittamupasthāpayanti pratipadyante dharmasyānudharmam / na tena tathāgatasya nandī bhavati na saumanasyaṃ na cetasa utplāvitatvam / apare na śuśrūṣante / na śrotramavadadhatītyādi / na tena tathāgatasyāghāto nākṣāntirnāpratyayaḥ na cetaso 'nabhirāddhiḥ / ekatyāḥ śuśrūṣante / ekatyā na suśrūṣante / na tena tathāgatasya dvayaṃ bhavati nandī āghātaśca / sarvatropekṣako viharati smṛtimāna samprajānan" iti // 'asammoṣadharmatā' sattvārthakriyākālānatikramādbuddhānām / ata evaiṣā lakṣaṇavidhānatopapannā bhavati // 'vāsanāsamuddhāta' iti / prahīṇakleśasyāpi yadaprahīṇakleśasyeva ceṣṭitaṃ sā kleśavāsanā / sāpi tathāgatasyāstaṅgateti samudghātakleśavāsanaḥ sa bhagavānucyate // 'mahākaruṇā' hitāśayatā / yayā bhagavānsarvakālaṃ ṣaṭkṛtvo lokaṃ vyavalokayati "ko hīyata ko varddhata" ityādi // 'sarvākārajñatā' iti sarvadharmāṇāṃ svabhāvaviśeṣalakṣaṇaprabhedaparyantajñānamityarthaḥ // raṇaṃ vivādakalahādi / iha tu raṇahetuḥ kleśo raṇaḥ / tamālambya raṇamutpādayatīti / yaṃ samādhiṃ samāpadyate, yato vyutthāya grāmādau praviṣṭaṃ tamālambya tatratyānāṃ raṇaṃ notpadyate sā 'araṇā' / sā śrāvakasyāpi bhavati buddhasyāpi / tayoḥ kāritraviśeṣaḥ / tamadhikṛtya śāstram- [184] śrāvakasyāraṇādṛṣṭerna kleśaparihāritā / tatkleśastrotaucchittyai grāmādiṣu jināraṇā // 8-7 // śrāvakīyāraṇā kleśahetordarśanasya parihāritā / na sākṣātkleśasya / saugatī tu parakīyakleśasrotasa ucchedāya na darśanasyetyarthaḥ // idaṃ jānīyāmiti praṇidhāya dhyānaṃ samāpannasya lokavṛttāntādau yajjñānamutpadyate tat 'praṇidhijñānaṃ' śrāvakāṇām / tathāgatamadhikṛtya śāstram- [185] anābhogamānāsaṅgamavyāghātaṃ sadā sthitam / sarvapraśnāpanuddhauddhaṃ praṇidhijñānamiṣyate // 8-8 // 'anābhogaṃ' nirvikalpatvāt / 'anāsaṅgaṃ' nirapekṣatvāt / 'avyāghātaṃ' sarvatrāpratihatatvāt / 'sadā sthitaṃ' ityasamāhite cetasi sthitatvāt / sarvapraśnān chedayatīti 'sarvapraśnāpanut' / sa ca sambhogakāyaḥ pariśuddhe svabuddhakṣetre jāyate yāvadākāśasthitiravatiṣṭhate / tatkuto buddhakṣetram? prādhānyena tasyaiva tatropapatteḥ / lujyate pralujyateti lokaḥ / prajātaṃ bhājanaṃ ca / tasmāt dvidhā lokadhātuḥ sattvaloko bhājanalokaśca / tatra sattvalokapariśuddhimadhikṛtyāha / sarvasattvadhātupuṇyajñānasambhārāparyantatayā prajñāpāramitāpayantatānugatavyeti / yayā bhagavataḥ prajñayā paripācitāḥ sattvāstatra yāvadākāśamutpadyante / utpannāśca yayā bodhaye pariprācyante / seha prajñāpāramitā / tasyā aparyantatānugantavyā / kathamityāha / sarvetyādi / ye kecittatra sattvā utpadyante / sarve te labdhāryabhūmayo bodhisattvāḥ / te sarve / sarvaḥ sattvadhātuḥ sattvarāśiḥ / tasya puṇyajñānasambhāraḥ / tayoraparyantatayā / pṛthivīdhātvaparyantatayā prajñāpāramitāparyantatānugantavyā / evamabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātvaparyantatayā prajñāpāramitāparyantatānugantavyeti / tathā hi bhājanalokastatra karatalasamaṃ bhūtalam / prāsādodyānavāpīkalpadrumādiparikaraśca sattvāvāsaḥ paramojjvalasaptaratnamayo 'nekalokadhātvantarasphuraṇamahāraśmipramokṣa upariṣṭhācca gaganamanurūpasanirbhāsaṃ ṣaḍdhātukāśca sattvāḥ / "ṣaḍdhāturayaṃ bhikṣo puruṣaḥ" iti vacanāt / atasteṣāmapi kāyaḥ kāntimān prabhāmaṇḍalībhūmyanurūpavarṇasaṃskāraḥ / tatrābhogaparibhogāśca sattvānāṃ sarvadevalokaprativiśiṣṭāḥ / yeṣāmupabhoga ekāntasukha ekāntānavadya ekāntavaśavartī ca / īdṛśī ṣaḍdhātupariśuddhiraparyantā niravadhikatvādativiśālatvācca / atastasyā aparyantayā tatkāraṇabhūtāyā bhagavataḥ prajñāyā aparyantatānugantavyā / tatra cotpannā bodhisattvā anantān lokadhātūn gatvā tatratyānāṃ sattvānāmakuśalaṃ(la)sañcayān hantadhyā(vyā?)na(n) tatpratipakṣāṃśca kuśalasañcayān prajānanti / teṣāmapramāṇatayā tatparicchedikāyāsteṣāṃ prajñāyā apramāṇatā veditavyetyetadāha / kuśalākuśaladhamasañcayāpramāṇatayā prajñāpāramitāpramāṇatā veditavyeti / yāvantaśca te bodhisattvāsteṣāṃ kuśaladharmotpādanāya dharma deśayanti sa sarvaḥ sarvadharmasañcayaḥ / tasyāpramāṇatayā tadvyavasthāpikāyāsteṣāṃ prajñāyā apramāṇatā veditavyetyetadāha / sarvadharmasañcayāpramāṇatayā prajñapāramitāpramāṇatā veditavyeti // sarvadharmasamādhyaparyantatayā prajñāpāramitāparyantatānugantavyeti / dharmā dhāraṇyaḥ samādhayaścittasthitayaḥ / dharmāśca samādhayaśca sarve ca te dharmasamādhayaśca / teṣāmaparyantatā / tatpratilambhitā tallābhitā yā tatra bodhisattvānāṃ tayā tajjanikāyā bhagavataḥ prajñayā aparyantatā veditavyetyarthaḥ / sarvabuddharmāparyantatayā prajñāpāramitāparyantatānugantavyeti / tatra buddhaḥ sambhogakāyaḥ / tasya sarve dharmāḥ sarvabuddhadharmāḥ / dvātriṃśanmahāpuruṣalakṣaṇānyaśīti (rst_179) cānuvyañjanāni / teṣāmaparyantatā aparicchedyatā / kenāparicchedyatā? tulayā / tathāgatādanyasya tādṛśānāmabhāvāt / tayā bhagavataḥ prajñāyāstādṛśyevāparyantatā veditavyā / katamasyāḥ prajñāyāḥ? yayā teṣāṃ samagrāṇi kāraṇāni samyak parijñāya samyaganuṣṭhitāni / ataḥ śāstram- [186] dvātriṃśallakṣaṇāśītivyañjanātmā munerayam / sambhogiko mataḥ kāyo mahāyānopabhogataḥ // 8-12 // caturthena pādena sambhogikatve kāraṇamāha / tatrādau pañcabhirindravajrābhirlakṣaṇānyāha / [187] cakrāṅkahastakramakūrmapādo jālāvanadvāṅgulipāṇipādaḥ / karau sapādau taruṇau mṛdū ca samucchrayaiḥ saptabhirāśrayo 'sya // 8-13 // [188] dīrghāṅgulitvāyatapārṣṇigātram prājyamṛjūcchaṅkhapadordhvaromā / eṇeyajaṅghaśca paṭūrubāhuḥ kośāvadhānottamavastiguhyaḥ // 8-14 // [189] suvarṇavarṇaḥ pratanucchaviśca pradakṣiṇaikaikasujātaromā / ūrṇāṅkitāsyo haripūrvakāyaḥ skandhau vṛtāvasya citāntarāṃsaḥ // 8-15 // [190] hino rasaḥ khyāti rasottamo 'sya nyagrodhavanmaṇḍalatulyamūrtiḥ / uṣṇīṣamūrdhā pṛthucārujivho brahmasvaraḥ siṃhahanuḥ suśuklāḥ // 8-16 // [191] tulyāḥ pramāṇe 'viralāśca dantā anyūnasaṃkhyādaśikāścatasraḥ / nīlekṣaṇo govṛṣapakṣmanetro dvātriṃśadetāni hi lakṣaṇāni // 8-17 // kramaḥ pādaḥ cakrāṅkau hastau cāsyeti 'cakrāṅkahastakramaḥ' / supratiṣṭhitatvāt kūrmāviva pādāvasyeti 'kūrmāpādaḥ' / sa cāsau sa ceti samāsaḥ / jālāvanaddhāṅgalī pāṇī ca pādau cāsyeti 'jālāvanaddhāṅgalipāṇipādaḥ' / 'karau sapādau taruṇau mṛdū ca' asyeti pareṇa sambandhaḥ / 'samucchrayaiḥ saptabhirāśrayo 'sya' / lakṣaṇe tṛtīyā / āśrayaḥ kāyaḥ saptabhirucchayairlakṣitaḥ kāyo 'syetyarthaḥ / etena pañcalakṣaṇānyuktāni / cakrāṅkitapāṇipādatā supratiṣṭhitapādatā jālapāṇipādatā mṛdutaruṇahastapādatā saptocchrayatā ceti / 'dīrghāṅgulitvāyatapārṣṇigātram prājyamṛjūcchaṅkhapadordhvaromā / eṇeyajaṅghaśca paṭūrūbāhuḥ koṣā(śā)vadhānottamavastiguhyaḥ // dīrghāṅgulitvaṃ ca āyatapārṣṇiśceti samāhāradvandvaḥ / 'gātraṃ prājyaṃ ṛju' iti bṛhadṛjugātram / ucchaṅkhapādaścāsau 'ūrdhvaromā' ca / uccaiḥ sunigūḍhajānugulphatvāducchaṅkhapāda iti sūtram / ataśca utkarṣanigūḍhārtha ucchabdaḥ / jānugulphāsthivācī śaṅkhaśabdaḥ / urū mūlādadhaśca sarva pāda iti gamyate / vastau guhyaṃ vastuguhyam / kośāvadhānamuttama vastiguhyamasyeti tathoktaḥ / anenāṣṭau lakṣaṇāni / dīrghāṅgulitā / āyatapārṣṇitā / bṛhadujugātratā / ucchaṅkhapādatā / ūrdhvāṅgaromatā / aiṇeyajaṅghatā / paṭūrubāhutā / kośāvahitavastiguhyatā ceti / 'suvarṇavarṇaḥ pratanucchaviśca pradakṣiṇaikaikasujātaromā / ūrṇāṅkitāsyo haripūrvakāyaḥ skandhau vṛtāvasya citāntarāṃsaḥ // ' hareriva pūrvakāyo 'syeti 'haripūrvakāyaḥ' / 'vṛttau' iti susaṃvṛttau / suśliṣṭaparimaṇḍalagrīvatvāt / asaṃyoraṃtaraṃ uttarāṃsamuraḥ / tadupacitamasyeti 'citāntarāṃsaḥ' / anena saptalakṣaṇāni / suvarṇavarṇatā / ślakṣaṇacchavitā / ekaikapradakṣiṇāvartaromatā / ūrṇāṅkitamukhatā / siṃhapūrvakāyatā / susaṃvṛtaskandhatā / citāntarāṃsatā ceti / 'hīno rasaḥ khyāti rasottamo 'sya nyagrodhavanmaṇḍalatulyamūrtiḥ / uṣṇīṣamūrdhā pṛthucārujivho brahmasvaraḥ siṃhahanuḥ suśuklāḥ // tulyāḥ pramāṇe viralāśca dantā anyūnasaṃkhyādaśikāścatasraḥ / nīlekṣaṇo govṛṣapakṣmanetro dvātriṃśadetāni hi lakṣaṇāni // ' anena ślokadvayena dvādaśalakṣaṇānyuktāni / rasarasajñatā / nyagrodhaparimaṇḍalatā / uṣṇīṣaśiraskatā / pṛthutanujivhatā / brahmasvaratā / siṃhahanutā / suśukladantatā / samadantatā / aviraladantatā / samacatvāriṃśaddantatā abhinīlanetratā / gopakṣmanetratā ceti / daśaparimāṇamasyāḥ saṃhateriti 'daśikā' / tāścatasraḥ / catvāriṃśadityarthaḥ / govṛṣau gobalīvardau / athavā 'govṛṣaḥ' puṅgavaḥ / sarvaikatvena 'dvāṃtriśadetāni hi lakṣaṇāni' / eṣāṃ vyākhyānaṃ ca hetuśca pūrvanimittatā ca dharmadāna (?) sūtre / [192] yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ / tasya tasya prapūryāyaṃ samudāgamalakṣaṇaḥ // 8-18 // atra 'yasya yasya lakṣaṇasya yo yo hetuḥ prasādhakaḥ / tasya tasya prapūryāyaṃ samudāgamalakṣaṇaḥ' // ayaṃ sāmbhogikaḥ kāyaḥ / kasya punaḥ ko heturityāha / [193] gurūṇāmanuyānādi dṛḍhatā saṃvaraṃ prati / saṃgrahāsevanaṃ dānaṃ praṇītasya ca vastunaḥ // 8-19 // [194] vadhyamokṣāḥ samādānaṃ vivṛddhiḥ kuśalasya ca / ityādiko yathāsūtraṃ heturlakṣaṇasādhakaḥ // 8-20 // tatra gurūṇāmanugamanapratyudgamānābhyāṃ dharmaśravaṇamālyopahāracaityānupānaprabhṛtiṣu ca paricāradānāccakrāṅkahastapādatā / dṛḍhasamādānatvāt supratiṣṭhitapādatā / saṃgrahavastūnāmāsevanājjālahastapādatā / praṇītānnapānādidānānmṛdutaruṇahastapādatā (rst_182) saptocchadatā ca / 'vadhyamokṣāḥ' iti bahuvacanāmādyartham / vadhyamokṣaṇājjīvitānugrahakaraṇāt / prāṇātipātavirateścāsevanāddīrghāṅgulitā āyatapārṣṇitā bṛhadṛjugātratā ca / kuśaladharmasamādānasya vivardhanāducchaṃkhapādatā / ūrdhvāṅgiromatā ca / 'ityādika' evamādikaḥ / 'yathāsūtraṃ' iti yathā paṭhiṣyati dharmadāne / mahāpuruṣakāratvāt mahāpuruṣāstathāgatā mahābodhisattvāśca / teṣāṃ dyotakāni mahāpuruṣalakṣaṇāni dvātriṃśat / teṣāmeva śobhākaraṇādaśītyanuvyañjanāni / tānyadhikṛtya dvādaśaślokāḥ- [195] tāmrāḥ snigdhāśca tuṅgāśca nakhā aṅgulayo muneḥ / vṛttāścitānupurvāśca gūḍhā nirgranthayaḥ śirāḥ // 8-21 // anenāṣṭāvanuvyañjanānyuktāni / tāmranakhatā snigdhanakhatā tuṅganakhatā ca / vṛttāṅgulitā citāṅgulitā anupūrvāṅgulitā ca gūḍhaśiratā nirgranthiśiratā ceti / [196] gūḍhau gulphau samau pādo siṃhebhadvijagopateḥ / vikrāntaṃ dakṣiṇaṃ cāru gamanamṛjuvṛttate (tā) // [197] muṣṭānupūrvate iti ṣaḍakṣarādhikena ślokena dvādaśa / gūḍhagulphatā / aviṣamapādatā / siṃhavikrāntagāmitā / haṃsavikrāntagāmitā / vṛṣabhavikrāntagāmitā / pradakṣiṇāvataṃgāmitā / cārūgāmitā / avakragātratā / vṛttagātratā / mṛṣṭagātratā anupūrvagātratā ceti // medhyamṛdutve śuddhagātratā / pūrṇavyañjanatā cārūpṛthumaṇḍalagātratā // 8-23 // iti ṣaḍiṃvaśatyākṣaraiḥ pañcānuvyañjanāni / śucigātratā mṛdugātratā viśuddhagātratā paripūrṇavyañjanatā cārupṛthumaṇḍalagātratā ceti / [198] samakramatvaṃ śuddhatvaṃ netrayoḥ sukumāratā / adīnocchadagātratvaṃ susaṃhatanagātratā // 8-24 // anena ṣaṭ / samakramatā viśuddhanetratā sukumāragātratā utsadagātratā susaṃhatanagātratā ceti // [199] suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā / vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā // 8-25 // [200] dakṣiṇāvartatā nābheḥ samantāddarśanīyatā / anena sārdhaślokena nava / suvibhaktāṅgapratyaṅgatā vitimiraśuddhālokatā mṛṣṭakukṣitā abhagnakukṣitā akṣāmakukṣitā gambhīranābhitā dakṣiṇāvartanābhitā samantaprāsādikatā ceti // samācāraḥ śuciḥ kālatilakāpagatā tanuḥ // 8-26 // [201] karau tūlamṛdusnigdhagambhīrāyatalekhatā / nātyāyataṃ vaco bimbapratibimbodayāsyatā // 8-27 // bimbānāṃ pratibimbodayo 'sminniti tathoktamāsyaṃ mukhamasyeti 'bimbapratibimbodayāsyaḥ' / anena sārdhaślokenāṣṭau / śucisamācāratā vyapagatatilakagātratā tūlasadṛśasukumārapāṇitā snigdhapāṇilekhatā gambhīrapāṇilekhatā āyatapāṇilekhatā nātyāyatavadanatā bimbapratibimbadarśanavadanatā ceti / [202] mṛdvī tanvī ca raktā ca jivhā jīmūtaghoṣatā / cārumañjusvaro daṃṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ // [203]anupūrvodagatāstuṅgā nāsikā paramaṃ śuciḥ // 8-28 // 'paramaṃ' atyantam / anena sārdhaślokena dvādaśa / mṛdujivhatā tanujivhatā raktajivhatā ca / gajagarjitajīmutaghoṣatā / madhuracārumañjusvaratā vṛttadaṃṣṭratā tīkṣṇadaṃṣṭratā śukladaṃṣṭratā samadaṃṣṭratā anupūrvadaṃṣṭratā tuṅganāsikatā śucināsikatā ceti // viśāle nayane pakṣma cittaṃ padmadalākṣitā // 8-29 // [204] āyataślakṣṇasusnigdhasamarome bhruvau bhujau / pīnāyatau samau karṇāvupaghātavivarjitau // 8-30 // [205] lalāṭamaparimlānaṃ pṛthu pūrnottamāṅgatā / samarome iti striyāṃ ḍāp / anena ślokadvayena trayodaśa / viśālanayanatā citapakṣmatā sitasitakamaladalanayanatā āyatabhrūtā ślakṣṇabhrūtā snigdhabhrūtā samaromabhrūtā pīnāyatabhujatā samakarṇatā anupahatakarṇatā supariṇāmitalalāṭatā pṛthulalāṭatā paripūrṇottamāṅgatā ceti // bhramarābhrāścitāḥ ślakṣṇā asaṃluḍitamūrtayaḥ // 8-31 // [206] keśā aparuṣāḥ puṃsāṃ saurabhyādapahāriṇaḥ / śrīvatsaḥ svastikaṃ ceti buddhānuvyañjanaṃ matam // 8-32 // anena sārdhaślaukena sapta / bhramarasadṛśakeśatā citakeśatā ślakṣṇakeśatā asaṃluḍitakeśatā aparuṣakeśatā śrīvatsasvastikanandyāvartalalitapāṇipādatā ceti // sarvaikatvena buddhānāmaśītiranuvyañjanāni // iti sāmbhogikaḥ kāyaḥ // nairmāṇikaṃ kāyamadhikṛtya śāstram- [207] karoti yena citrāṇi hitāni jagataḥ samam / ā bhavātso 'nupacchinnaḥ kāyo nairmāṇiko muneḥ // 8-33 // [208] tathā karmāpyanucchinnamasyā saṃsāramiṣyate / ataḥ sūtram / sarvadharmāparyantatayā prajñāpāramitāparyantatānugantavyeti / yāvantaḥ sthalajalāntarikṣacarāṇāṃ sthāvarajaṅgamānāṃ sattvānāṃ kāyavāksaṃgṛhītā dharmāḥ sattvānāṃ vinayanāya bhagavatā ananteṣu lokadhātuṣu nirmitāḥ te sarvadharmāsteṣāmaparyantatayā bhagavataḥ prajñāyā aparyantatā veditavyā / katamasyāḥ te nirmitāḥ? śūnyatāparyantatayā prajñāpāramitāparyantatānugantavyeti / yathā tathāgatena nirmitāḥ kāyā anantāstathā teṣāṃ śūnyatāpyanantā / kena śūnyatā? svādhīnaiścicaitasikairmāyāpuruṣavat / atastasyāpi aparyantatayāparyantateti pūrvavat / yathā teṣāṃ kāyavācau nirmite tathā cittacaitasikā api kinna nirmīyante? tadupādānābhāvāt, apūrvasattvāprādurbhāvācca / nanu cittacaitasikanirmāṇamapīṣyate buddhānāṃ / "kāyavākcittanirmāṇaprayogopāyakarmakaḥ /" iti vacanāt / satyamiṣyate / kintu satyupādāne devatādhiṣṭhānena svapnadarśanavat / vācā vāgarthanni(rthani)vedanavacca / ata āha / cittacaritāparyantatayā prajñāpāramitāparyantatānugantavyeti / teṣāṃ ca sattvānāṃ yathā deśitaṃ dharmamālambya prātipakṣikāḥ kuśalā dharmā utpadyante / taiśca teṣāṃ vikṣepakā akuśalā dharmāḥ prahīyante / ata āha / kuśalākuśaladharmāparimāṇatayā prajñāpāramitāparimāṇatānugantavyeti / atha ye nirmitāste kathaṃ bhagavataḥ kāyāḥ? bhagavatā nirmitatvāditi cet / māyākāranirmitā gajādayastarhi māyākārasya kāyāḥ syuḥ, svakāyatvenādhiṣṭhāya tena nirmāṇāt / svakāyavacca gamanavyāhārādiṣu duṣkareṣu vyāpa[ā]raṇāttepi kāyā ityayaṃ bhagavato nairmāṇikaḥ kāyaḥ / uktāstrayaḥ kāyāḥ / kāritramidānīṃ vaktavyam / tatsamāsata āha / siṃhanādanadanatayā prajñāpāramitānugantavyeti / mṛgāṇāmuttamaḥ siṃhaḥ / tatsādharmyāt puruṣottamāḥ puruṣasiṃhā ityucyante / iha tu prakarṣagaterdevamanuṣyādisarvapuruṣottamastathāgataḥ siṃha ityucyate / tasya dharmaḥ sarvāśāparipūraṇatayā sarvaparapravādimṛgabhīṣaṇatayā ca siṃhanāda ityucyate / siṃhadhvajavat / tasya nadano deśakaḥ / tabhdāvastattā / tayā bhagavataḥ prajñā gantavyā pāragamanāt pāramitā veditavyetyarthaḥ / sa punaḥ siṃhanādanadanaḥ saptaviṃśatividhasya kāritradeśanā / sā vistareṇa mahatyorbhagavatyordraṣṭavyā / tāmadhikṛtya śāstram- gatīnāṃ śamanaṃ karma saṃgrahe ca caturvidhe // 8-34 // [209] niveśanaṃ sasaṃkleśe vyavadānāvabodhane / sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca // 8-35 // [210] buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye / saṃkete 'nupalambhe ca paripāke ca dehinām // 8-36 // [211] bodhisattvasya mārge 'bhiniveśasya ca vāraṇe / bodhiprāptau jinakṣetraviśuddho niyatiṃ prati // 8-37 // [212] aprameye ca sattvārthe buddhasevādike guṇe / bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane // 8-38 // [213] viparyāsaprahāṇe ca tadavastukatānaye / vyavadāne ca sambhāre saṃskṛtāsaṃskṛte prati // 8-39 // [214] vyatibhedāparijñāne nirvāṇe ca niveśanam / dharmakāyasya karmedaṃ saptaviṃśatidhā matam // 8-40 // bhagavāṃstānvigrahānnirmimīte ye nārakāṇāṃ narakāgninirvāpaṇena dharmadeśanayā ca tathā tiraścāṃ svamāṃsarudhirādidānena tathā pretānāmannapānādidānena dharmadeśanayā ca cittamabhipra sādya tena cābhiprasādena svagatibhyaścyutānāṃ devamanuṣyeṣūpapādayanti / devānapi hīnayānādhimuktikān dharmadeśanayābhiprasādya manuṣyeṣūpapannān yāvacchrāvakabodhau pratyekabodhau ca pratiṣṭhāpayiṣyantīti gatipraśamanakarma // ye ca manuṣyān bāhyādhyātmikeṣvāmiṣadāneṣu laukikalokotareṣu ca dharmadāneṣu, arthacaryāyāṃ samānārthatāyāṃ ca śikṣayantīti saṅgrahavastuniveśanakarma // saṃkleśaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ ca / vyavadānaṃ tayorastamayaḥ / sa ca pudgaladharmanairātmyajñānāditi saṃvṛtiḥ / paramārthastu [na] dharmadhātoranyadastīti saṃkleśavyavadānajñānaniveśanakarma // yathā hi māyākāro vicitrāṇi vastūni yāvabhdakṣyabhojyāni nirmāya lokaṃ toṣayati / sa ca loko na jānāti sarvametadadravyakamiti / yaśca prajñāpāramitāyāṃ carati na sa dharmadhātuvyatiriktaṃ kiñcitpaśyati na sattvaṃ nāpi sattvaprajñaptiṃ dharmāṇāmapi nairātmyāditi sattvārthayāthātmyaniveśanakarma // sa ātmanā ca dānaṃ dadāti parāṃśca dāne niyojayati dānasya ca varṇaṃ bhāṣate / ye cānye dānaṃ dadati teṣā ca varṇavādī bhavati samanujñaḥ / evamātmanā ca śīlaṃ rakṣatītyādi vācyamiti ṣaṭpāramitāniveśanakarma // ātmanā ca daśakuśalān karmapathān samādāya vartate / ātmanā ca pañcaśikṣāpadāni yāvadātmanā ca dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanāni niṣpādayatīti vācyamiti buddhamārganiveśanakarma // iha bodhisattvaḥ sattvānāṃ pāramitādīn sarvadharmān deśayati / teṣāṃ koṭitrayasya phalasya ca prakṛtiśūnyatāṃ deśayati / te tathā bhāvayanto viśeṣamadhigacchanti / (rst_187) tataste bhūyasyā mātrayā prakṛtiśūnyatāṃ bhāvayanti yāvadanuttarāṃ samyaksambodhimadhigacchantīti prakṛtiśūnyatāniveśanakarma // prakṛtiśūnyāḥ sarvadharmāḥ na cānyā prakṛtiśūnyatā anye dharmāḥ / kiṃ tarhi? prakṛtiśūnyataiva dharmāḥ / ta eva prakṛtiśūnyatetyadvayadharmaniveśanakarma // na samyaksambodhau bhagavatā kaściddharma upalabdhaḥ / yatpunarabhisambudhya dharmā deśitāḥ skandhadhātvādayo vā yāvatsarvākārajñatā vā tatsarvaṃ lokavyavahāreṇeti sāṅketikajñānaniveśanakarma // yadi pāramitādiṣu sarvadharmeṣu śikṣate tathāpi samyaksambodhaye na śaknoti / yadi punasteṣveva carati teṣāṃ ca koṭitrayaṃ phalaṃ ca nopalabhate / tadā samyaksambodhaye śaknotītyupalambhaniveśanakarma // yadyapi bodhisattvaḥ prajñāpāramitāyāṃ caran sattvaṃ sattvaprajñaptiṃ ca nopalabhate tathāpi saṃvṛtyā paśyati sattvān vastūpalambhena saṃkliṣyamānān / sa tāṃstatprahāṇāya triṣu yāneṣu paripācayatīti sattvaparipākaniveśanakarma // sa evamupaparīkṣate / śūnyāḥ sarvadharmāḥ / na ca śūnyatā śūnyatāmabhiniviśate / tasmātsarvadharmeṣvanabhiniviṣṭena bhavitavyam / dānādiṣu caritavyam / na ca teṣu tatphaleṣu vā gantavyamiti sarvābhiniveśaprahāṇaniveśanakarma // na mārgeṇa bodhiḥ prāpyate nāmārgeṇa / yato bodhi eva mārgaḥ mārga eva bodhiḥ / bodhisattva eva tarhi buddhaḥ syāditi cet / yadā sarvabuddhadharmān paripūrya vajropamasamādhau sthitvā bodhisattva ekakṣaṇasamāyuktayā prajñayā samyaksambodhimadhigacchati tadā sa eva tathāgataḥ sarvadarśī sarvajña iti nirdiśyata iti bodhiprāptiniveśanakarma // sa ātmanaḥ pareṣāṃ ca daśākuśalasaṃgṛhītāni dauḥśīlyāni ṣaṭpāramitāvipakṣāṃśca hīnayānaphalānāṃ ca pañcānāṃ sākṣātkriyāspṛhayoravakāśaṃ, skandhadhātvādisāśravānāśravasarvadharmasaṃjñādauṣṭhulyāni ca nivārya svayaṃ ca pāramitādiṣu sarvakuśaladharmeṣu pratiṣṭhito bhavati parānapi pratiṣṭhāpayati / tacca kuśalamūlaṃ sarvasattvasādhāraṇakṛtvā ātmanaḥ samyaksambodhau ca sarvākārāyāṃ ca svabuddhakṣetrapariśuddhau pariṇāmayati / praṇidhānāni ca buddhakṣetrapariśuddhaye yathā sūtraṃ karotīti buddhakṣetrapariśuddhiniveśanakarma // prathamacittotpādika eva bodhisattvaḥ samyaksambodhau niyato bhavati / niyatasya kathamapāyeṣūpapattiriti cet / yaḥ samyaksambodhau cittamutpādya ṣaṭsu pāramitāsu caturṣu vāpramāṇeṣu carati daśa cākuśalān dharmān prahāya tiṣṭhati / (rst_188) aṣṭau tasyākṣaṇā na sambhavanti kiṃ punarapāyopapattiḥ / kathaṃ tarhi tiryagyonau jātakāni? tāni sāśravānāśravasarvakuśaladharmasamanvāgatasya sattvārthā(rtha) vaśitayā saṃcintyopapattayo na ca tiryagduḥkhavedanāḥ / tadyathā tathāgataḥ paramavaśitvalābhātsarvalokadhātuṣu yugapadanantānātmabhāvān parārthāya nirmimīta iti samyaksambodhiniyataniveśanakarma // sa hi prajñāpāramitāyāṃ sthitvā daśasu dikṣu gaṅgānadīvālukopameṣu sattvānāmartha karoti na ca lipyate / tathā hi yaḥ spṛśet, yena spṛśet, yaṃ ca spṛśet, trīnimāndharmānasau nopalabhate śūnyatāyāṃ ca sthitaḥ sarvaśukladharmeṣu sthito bhavati / tayaiva teṣāṃ saṅgrāt / tathāhi sarvadharmāḥ sarvadharmaiḥ śūnyāḥ / tataḥ śūnyatāyāmantarbhūtā ityaprameyasattvārthaniveśanakarma // sa evaṃ nirūpayati / ye te daśasu dikṣu gaṅgānadīvālukopamā lokadhātavo ye ca teṣu tathāgatāḥ sarve te svabhāvena śūnyāḥ kevalaṃ nāmasaṅketena prajñapyate / sāpi prajñaptiḥ svabhāvena śūnyā / yadi tu kasyacicchūnyatā na syāt prādeśikī syāt / yatastu na pradeśikī tataḥ sarvadharmāḥ sarvadharmaśūnyā iti / sa evaṃ prajñāpāramitāyāṃ sthitvā ṣaḍabhijñā abhinirharati / yāsu sthitvā daśadiksarvatathāgatānupasaṃkrāmati paryupāste tebhyaśca dharma śṛṇoti teṣu ca kuśalamūlānyavaropayatyanabhiniviṣṭaḥ / na hi śūnyatāṃ śūnyatāyāmabhiniviśate / sa divyena cakṣuṣā daśadiglokadhātuṣu sattvān dṛṣṭvā sadyo 'bhijñayā tatra gatvā tebhyo dharmaṃ deśayati / divyena śrotradhātunā daśadiksarvabuddhānāṃ dharmadeśanāṃ śrutvodgṛhya sattvebhyo deśayati / cetaḥparyāyajñānena sattvānāṃ cittāni viditvā yathācittamebhyo dharma deśayati / so 'nekavidhaṃ pūrvanivāsamātmanaḥ pareṣāṃ cānusmarati / pūrvatathāgatadeśitāṃśca dharmānanusmṛtyatadvineyebhyaḥ sattvebhyo deśayati / sa āśravakṣayajñānena sattvānāmanurūpaṃ dharmaṃ deśayati / sa tābhirabhijñābhiryaṃ yamevākāṃkṣatyātmabhāvaṃ sattvānāmarthāya pratigrahītuṃ taṃ tameva pratigṛṇhāti / na ca tatra sukhaduḥkhānunayapratighairūpalipyata iti daśadigbuddhopāsanādiniveśanakarma // kāni punarbodhisattvasya bodhyaṅgāni? ṣaṭpāramitāścatvāri dhyānāni yāvadāveṇikā buddhadharmāḥ / yadi teṣu carati koṭitrayaṃ ca teṣāṃ nopalabhate / yadi cātmanaḥ samyaksambodhaye sarvasattvānāṃ cāgratāyai tān samyakpariṇāmayati / yadyamī bodhisattvadharmāḥ katame tarhi buddhadharmāḥ? eta eva / yadyobhaḥ sarvākārajñatāmabhisambudhyate prahīṇasarvavāsanānusandhiśca bhavati, ekakṣaṇasamāyuktayā ca prajñayā sarvabuddhadharmānabhisambudhyate / na caivaṃ bodhisattva iti bodhyaṅganiveśanakarma // yadyapi svalakṣaṇaśūnyāḥ sarvadharmāstathāpyasti karma, asti teṣāṃ phalam / na hi sattvāḥ svalakṣaṇaśūnyān dharmān jānanti / ajānantaḥ pudgalaṃ dharmāṃśca kalpayantaḥ karmābhisaṃskurvanti sucaritaṃ duścaritaṃ vā / duścaritena triṣvapāyeṣu patanti / sucaritairdevamanuṣyeṣūpapadyante / kecitpunaḥ pudgalanairātmyaṃ parijñāya sugatidurgatīḥ prahāya nirvāṇamadhigacchanti / bodhisattvāḥ pāramitādīn kuśalān dharmānparipūrayantaḥ krameṇa daśabhūmīnadhigamyaikakṣaṇasamāyuktayā prajñāyā sarvadharmānabhisambudhya buddhā bhagavanto bhavantīti karmaphalasambandhāvipraṇāśananiveśanakarma // na bodhisattvaḥ satyaiḥ satyajñānairvā nirvāti / kintarhi? catuḥsatyasamatayā / yā teṣāṃ samatā tathatā niḥsvabhāvatā sā na kaściddharmamupalabhate satyaparyāpannamanyaṃ vā / tataḥ sarvadharmāḥ śūnyā iti paśyanniyāyamamavakramya gotrabhūmau sthito bhavati dhyānānyutpādayatyapramāṇānyārūpyasamāpattīśca / sa iha śamathabhūmau sthitvā duḥkhaṃ parijānāti samudayaṃ prajahāti nirodhaṃ sākṣātkaroti mārgaṃ bhāvayati / na ca satyārambaṇaṃ cittamutpādayati / kevalaṃ bodhinimnena cittena svalakṣaṇaśūnyānsarvadharmān paśyati / so 'nayā vipaśyanayā sarvadharmaśūnyatāṃ paśyati / upāyakauśalyena ca dharmaṃ deśayatīti catuḥsatyadarśananiveśanakarma // "maitreya āha / yadi bhagavannabhāvasvabhāvāḥ sarvadharmā kathaṃ bodhisattvena rūpādau śikṣitavyaṃ yāvadbuddhadharmeṣu? bhagavānāha / nāmamātratayā / āha / saṃskāranimittena vastunā avastukaṃ nāmakathanaṃ nāmamātram / saṃskāro vikalpaḥ / tasya nimittaṃ viṣayaḥ / yatraivaṃ bhavati / idaṃ rūpamiyaṃ vedanā yāvadamī buddhadharmā iti bhāvaḥ // bhagavānāha // āgantukametannāmadheyamatra prakṣiptam / idaṃ rūpaṃ yāvadamī buddhadharmā iti / nāmābhedena nāmā ca (? nāmyartha)pratīteḥ / tasmādalīkaḥ śabdārtho vyavahāramātraṃ na vastu // āha // vyavahāramātratāpi rūpasya svabhāva eveti / rūpasvabhāva upalabdha eva bhavati / bhagavānāha / na rūpasya svabhāva eveti / rūpasvabhāva upalabdha eva bhavati / bhagavānāha / na tasyotpādanirodhau tato na sa svabhāvaḥ // āha // kiṃ punarbhagavan sarvaśaḥ svalakṣaṇena na santyeva rūpādayo yāvadbuddhadharmāḥ? bhagavānāha / santi lokasaṅketavyavahārato na nu paramārthataḥ // āha // yathāhaṃ bhagavato bhāṣitasyārthamājānāmi / anabhilāpya eṣa dhātuḥ paramārthataḥ / sacetsaskāranimittaṃ vastu sa evānabhilāpyo dhāturiti vyāhatametat // bhagavānāha // yadāte 'nabhilāpye dhātau prajñāpracāro bhavatyupalabhase / tadā saṃskāranimittaṃ vastu / āha / nohīti // bhagavānāha // ata eva na tattasmādanyannāpyananyata / adyanyat kutastadā vinaṣṭam / athānanyat kuto nopalabhyate / api ca / yadyasau saṃskāranimittādanyaḥ syādapīdānī sarvabālapṛthagjanāḥ parinirvāyuḥ samyaksambodhiṃ (rst_190) cābhisambudhyeran / athānanyaḥ syādapīdānīṃ tadapi nimittaṃ nopalabhyeta // āha // anabhilāpyadhātūpanibaddhe prajñāpracāre vartamāne yadi saṃskāranimittaṃ nopalabhyate tatkimasannopalabhyate sadvā? bhagavānāha / yadi vikalpato grahaṇameti na vikalpeṣvapagateṣu tadā parikalpamātraṃ taditi na tasya sattvamasattvaṃ vā / āha / katibhirākārairbhagavan dharmāṇāṃ prajñaptiḥ? tribhirmaitreya / yaduta parikalpitaṃ rūpaṃ vikalpitaṃ rūpaṃ dharmatā rūpam / yāvatparikalpitā buddhadharmāḥ / vikalpitā buddhadharmāḥ / dharmatā buddhadharmā iti / tatra yā saṃskāranimitte vastuni rūpamiti nāmasaṅketavyavahāraṃ niśritya rūpasvabhāvatayā parikalpanā tatparikalpitaṃ rūpam / yattasya saṃskāranimittasya vikalpamātratāyāmavasthānaṃ tadvikalpitaṃ rūpam / yā punastena parikalpitena rūpeṇa tasya vikalpitarūpasya nityakālaṃ niḥsvabhāvatā nairātmyaṃ tathatā bhūtakoṭistaddharmatārūpam / evaṃ yāvatparikalpitavikalpitadharmatākhyā buddhadharmāḥ / tatra parikalpitaṃ rūpamadravyam / vikalpitaṃ sadravyaṃ vikalpitasadravyatayā, na svatantravṛttitaḥ / dharmatārūpaṃ naivādravyaṃ na sadravyaṃ dharmatāprabhāvitam / evaṃ yāvadbuddhadharmāḥ / āha / yaduktaṃ bhagavatā / advayasyaiṣā gaṇanā kṛtā yaduta rūpamiti yāvadbuddhadharmā iti tatkatham? bhagavānāha / yatkalpitaṃ rūpaṃ na tadrūpaṃ niḥsvabhāvatvāt / na cārūpaṃ vyavahārataḥ / yadvikalpitaṃ rūpaṃ na tadrūpaṃ svatantravṛttitaḥ / na cārūpaṃ vikalpitarūpatvāt / yaddharmatārūpaṃ na tadrūpaṃ rūpavivekatvāt / na cārūpaṃ rūpaparamārthatvāt / tasmādadvayasyaiṣā gaṇanā rūpamiti yāvadbuddhadharmā iti // āha // evamantadvayaṃ prahāya madhyamāpratipadaṃ pratipannasya rūpe yāvadbuddhadharmeṣu kathaṃ lakṣaṇaparijñā lakṣaṇaprahāṇa lakṣaṇasākṣātkriyā lakṣaṇabhāvanā ca? bhagavānāha // rūpasya yanna parijñānaṃ nāparijñānaṃ tadevāsya parijñānam / evaṃ yāvadyā bhāvanā nābhāvanā saiva bhāvanā / evaṃ yāvadbuddhadharmāṇām // āha // evaṃ parijñādisamanvāgatasya bodhisattvasya katamannirvāṇam? bhagavānāha / gambhīrameṣāṃ nirvāṇaṃ yato na tannirvāṇaṃ nānirvāṇam / tatkatham? yataḥ parānārabhya saṃsārāparityāga eṣāṃ na nirvāṇam / ātmānamārabhya nirvāṇāparityāga eṣāṃ nirvāṇam / ekātyāga itaratyāgādayukta ubhayoratyāga iti cet / ubhayoravikalpanādubhābhyāṃ nodvijate / tato yukta ubhayoratyāgaḥ / sa tarhi saṃsarati nirvāti ceti na yuktam? yadvodhisattvasya cittavaśitāprāptasyopāyakauśalyena saṃsārasaṃdarśanaṃ so 'sya saṃsārāparityāgaḥ / yā śūnyatā yā cānupalambhapratiṣṭhānatā so 'sya nirvāṇāparityāgaḥ // āha // avikalpanāyāḥ samastaṃ lakṣaṇaṃ katamat? bhagavānāha / ye ca rūpādayaḥ sarvadharmāḥ / yā ca teṣāṃ śūnyatā / yā ca teṣāṃ tasyāśca bhāvābhāvādvayatā / yā cāprapañcanā / (rst_191) idamavikalpanāyāḥ samastaṃ lakṣaṇam // āha // kinnu bhagavan sarveṣāṃ śrāvakāṇāmekāntena nirvāṇapratiṣṭhā bhavati? bhagavānāha / nānādhātuke loke nānābhūtāḥ sattvā nānāgotraprakṛutayaḥ / asti sā gotrajātiryā ādita eva praṇītaṃ viśeṣaṃ prārthayate / tamevādhigacchati / asti yā hīnaṃ viśeṣaṃ prārthayate / tamevādhigacchati / tenaiva santuṣyati / sa śamaikāyanaḥ śrāvakaḥ / asti yo hīnaṃ viśeṣa prārthayate / tamevādhigacchati na ca tāvatā santuṣyati / uttaripraṇītaṃ viśeṣaṃ prārthayate / sa bodhipariṇatikaḥ śrāvakaḥ / so 'rhattva prāpya cireṇa samyaksambodhiṃ prāpnoti / tasya tatprāptaye yā upapattayo na tāḥ karmakleśavaśena / api tvacintyāṃ nirvāṇapāragāminīmarhato 'pyupapattiṃ prajñapayāmi yā prathamā gotrajātiḥ sā bodhisattvānām // āha // āścaryaṃ bhagavan yāvadudārāśayā bodhisattvā māhātmyāśayāśca // bhagavānāha // yadamī śakratvalokapālatvacakravartitvādibhiḥ sarvalokasampattibhiranarthino 'nuttarāyāṃ bodhau kuśalaṃ pariṇāmayanti / tāsu ca niḥsaṅgatā niravagrahatā ca / iyameṣānudārāśayatā / yatpunastadaśa(sa)ktisukhamanavagrahasukhaṃ nirvṛtisukhaṃ ca tatsarva sarvasattvasādhāraṇamicchanto 'nuttarāyāṃ bodhau kuśalamūlaṃ pariṇāmayanti saṃsārāparityāgatayā / iyameṣāṃ māhātmyāśayatā // āha // āścaryādbhūtā bhagavan bodhisattvadharmāḥ / tān prāptukāmairanuttarāyāṃ samyaksambodhau cittamutpādayitavyam / ita ūrdhvam // subhūtirāha // abhāvasvabhāveṣu sarvadharmeṣu kathaṃ karmaphalavyavastheti // bhagavānāha // dharmāṇāmabhāvasvabhāvamajānantaḥ sattvā viparyāsasamutthitairvikalpaiḥ karmāṇi kṛtvā yathākarmaphalāni prāpnuvanti / " tatra catvāro viparyāsāḥ pudlanairātmyavipakṣaḥ / bhāveṣvabhiniveśo dharmanairātmyavipakṣaḥ / atra ca maitreyapraśnottarairvahavo viparyāsā nirastāḥ / subhūtipraśnottaraiḥ katicit / iti viparyāsaprahāṇaniveśanakarma // viparyāsena sattvāḥ karmābhisaṃskurvanti / tataḥ saṃkliśyante ca lokavyavahāreṇa na paramārthataḥ / na hi kiñcidvastvasti vālāgrakoṭīnikṣepamātrakamapi yatra sthitvā karma kuryuḥ / tadyathā svapnamāyādiṣviti viparyāsanirvastukatājñānaniveśanakarma // yā sarvadharmāṇāṃ samatā tathatā bhūtakoṭistanirvāṇam / tacca lokavyavahāreṇa vyavahriyate na paramārthato 'nabhilāpyatvāditi vyavadānaniveśanakarma // yadyapi svapnamāyopamāḥ sarvadharmā nirvastukāstathāpi tadajānantaḥ sattvā vastvabhiniveśena karmāṇi kṛtvā sugatidurgati gacchanti / atasteṣāṃ viparyāsaprahāṇāya bodhisattvo bodhau cittamutpādya saṃsāre carati / yāvadabhisambudhya sattvān parimocayatīti vyavadānasambhāraniveśanakarma // "bhagavānāha // na dvayenābhisamayo nādvayena ! eṣa evātrābhisamayo yatra na dvayaṃ nādvayam // tatkasya hetoḥ? prapañco eṣa yo 'yameṣāmabhisamayaḥ / na ca dharmasamatāyāṃ prapañcosti / niṣprapañcā dharmasamatā / saiva sarvadharmāḥ / saiva sarvapṛthagjanāryapudgalāḥ / saiva buddharatnaṃ saṃgharatnaṃ ca / samatā hi dharmatā / na ca dharmatāyā nānātvamasti // subhūtirāha / kiṃ dharmatā saṃskṛtā kiṃ asaṃskṛtā // bhagavānāha // na saṃskṛtā nāsaṃskṛtā / yaśca saṃskṛto dhāturyaścāsaṃskṛta ubhāvetau na saṃyuktau na visaṃyuktau na rūpiṇau anidarśanāvapratighāvekalakṣaṇau yadutālakṣaṇau" iti saṃskṛtāsaṃskṛtāvyatibhedena jñānaniveśanakarma // "bhagavānāha // sarvadharmāḥ subhūte svabhāvena śūnyāḥ / te na śrāvakairna pratyekabuddhairna tathāgataiḥ kṛtāḥ / yā ca svabhāvaśūnyatā tannirvāṇaṃ" iti nirvāṇaniveśanakarma // kāritrasyaiva vyāpitvaṃ darśayitumāha / sarvadharmākopyatayā prajñāpāramitākopyatānugantavyeti / kāritramācāraḥ / ācāro dharmaḥ / "nyāyo hi sācāro dharmaḥ svabhāvaśca dharmākhyaḥ" iti vacanāt / sarvo dharmaḥ saptaviṃśatividhaṃ kāritram / tasyākopyatā avadhyatā / daśadiksarvalokadhātusthiteṣu sarvasattveṣu sarvairākāraiḥ yathā bhājanamavicchedena yāvadākāśaṃ pravṛttiḥ / tayā tajjanikayā bhagavataḥ prajñāpāramitāyā akopyatā tādṛśyeva veditavyā / ityuktaṃ dharmakāyasya kāritram // samudrāparyantatāvākyādibhirakopyatāvākyaparyantaiḥ prajñāpāramitāyā ye viśeṣā uktāsteṣāṃ pāramārthikaṃ jñānamānupūrvyā darśayitukāmaḥ pṛcchati tatkasya hetoriti / ekakṣaṇābhisamayadharmakāyasambandhibhiranugamavākyairyaduktaṃ tatsarvaṃ kasya hetoḥ kena kāraṇenetyarthaḥ / rūpaṃ hītyādikamuttaram / iha samudro 'paryantaḥ śūnyatāmātratvāt / tasyāśca pramāṇābhāt / evaṃ rūpādayopi pañcaskandhāḥ samudrasamāḥ / tadvatprajñāpāramitāpi / tathā hi ye ca rūpādayo yā ca teṣāṃ śūnyatā yā ca prajñāpāramitā sarva ete na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā ekalakṣaṇā yadutālakṣaṇā iti bhāvaḥ / evaṃ gaganasamatādayopi jñātavyāḥ / yāvadanupalabdhiriti / akliṣṭamajñānam / evaṃ hītyādi / evaṃ hīti / yathaite 'ṣṭāvabhisamayāḥ saparicchadā nirdiṣṭastathaivetyarthaḥ / anugantavyeti anusartavyā / tataḥ kiṃ karaṇīyamityāha yadetyādi / anugamiṣyatīti vyañjanakāyena śroṣyati / (rst_193) vyavacārayiṣyatītyarthaśarīreṇa jñāsyati / avatariṣyatīti śraddhāsyati / avabhotsyata iti prajñāsyati / cintayiṣyatīti catasṛbhirvicāraṇāyuktibhiścintayiṣyati vicārayiṣyati / evamevaitannānyatheti / yāni punaḥ sthānāni cintayan bālaḥ śaktikṣayāt khinna unmādyet mūrcchet maraṇaṃ vā nigacchet tāni sthānānyacintyāni teṣu tulayiṣyati / yathaitāni bhagavatā paramayogīśvareṇa dṛṣṭāni tathaiva nirdiṣṭāni / asmākametānyacintā(ntyā)ni tarkāgocaratvāditi upaparīkṣiṣyata iti / etāvataiva sarvasaṃśayānāṃ chedanādavadhārayiṣyatyevamevaitaditi / evamatīva cchinneṣu saṃśayeṣu bhavanāyā adhikāraḥ / ata āha / bhāvayiṣyatīti / caturvidhā bhāvanā / śamatho vipaśyanā śamathavipaśyane śamathavipaśyanābhiratiśca / kīdṛśairmanasikārairityāha / sarvamāyetyādi / ahamiti mameti rūpamiti vedanetyevamādikaḥ sarvābhiniveśaḥ sarvamanyanā / manyāśabdāṇṇijantādyac manyanā / sarvaparapravādibhirmārādibhiḥ kleśaiśca yāḥ kampanāḥ tāḥ sarveñjanāḥ / tadā nāsya durlabhetyādi / sarvaguṇānāmiti bodhisattvaguṇānām / buddhakṣetrasyeti guṇānāṃ paripūririti vartate / śeṣaṃ sugamam // sūtrasyārtho 'ṣṭavabhisamayāḥ śāstre prathamamuddiṣṭāḥ / ta iyatā vistareṇa nirdiṣṭāḥ / punaḥ śāstram- 'lakṣaṇaṃ tatprayogastatprakarṣastadanukramaḥ / tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārthasaṃgrahaḥ // ' athavā ṣaḍarthāḥ sūtrasya / sarvākārajñatā mārgajñatā sarvajñatā ceti trayametallakṣaṇaṃ prajñāpāramitāyāḥ / yatastrividhaiva sā / caturthaḥ sarvākārābhisambodhiḥ / so 'syāṃ prayogaḥ / caryetyarthaḥ / pañcamo mūrdhābhisamayaḥ / so 'syāṃ prayogaprakarṣaḥ / ṣaṣṭho 'nupūrvābhisamayaḥ so 'syāṃ prayogānukramaḥ / anupūrvaprayoga ityarthaḥ / saptama ekakṣaṇābhisamayaḥ / so 'syāṃ prayoganiṣṭhāḥ / aṣṭamo dharmakāyaḥ / so 'syāṃ vipākaḥ / pradhānaphalamityarthaḥ / punaḥ śāstram- 'viṣayastritayo hetuḥ prayogaścaturātmakaḥ / dharmakāyaḥ phalaṃ karmetyanyastredhārthasaṃgrahaḥ // ' athavā trayorthāḥ sutrasya / hetuḥ prayogaḥ phalaṃ ca / tatra trividhaḥ prayogaviṣayo hetuḥ / sarvākārajñatā mārgajñatā sarvajñatā ca / catvāro 'rthāḥ prayogaḥ prayogasāmānyāt / sarvākārābhisambodho mūrdhābhisamayo 'nupūrvābhisamaya ekakṣaṇābhisambodhaśceti / (rst_194) phalaṃ dharmakāyaḥ karma ca / vināpi tenārthagateḥ / arthasaṃgrahaḥ sakalasūtrārthasya saṃkṣepaḥ / tatra prathamo 'ṣṭadhā / dvitīyaḥ ṣoḍhā / tṛtīyastredhā // anugamasya vācakaḥ parivarto 'nugamaparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyā ekonatriṃśattamaḥ parivartaḥ // 30. sadāpraruditaparivarto nāma triṃśattamaḥ / aṣṭābhirabhisamayairbhagavatī nirdiṣṭā / sā yathā veditavyā tannoktam / atastabhdagavān vica(va)kṣurāha punaraparamityādinā / paryeṣṭavyeti icchateḥ prayogaḥ / paryeṣitā paryeṣamāṇeneti / eṣṛ ityasya bhauvādikasya prayogaḥ / kāyaklamathādimanasikārāṇāṃ pratiṣedho vīryātiśayārthaḥ / mā ca kvacidityādinā vikṣepapratiṣedhaḥ / mā praṇidhā iti mā niveśaya / kvacita ityuddeśaḥ / adhyātmaṃ bahirdhā veti nirdeśaḥ / adhiśabdo 'dhikaraṇārthaḥ / tato vitarkyārthe 'vyayībhāvaḥ / ana ityac samāsāntaḥ ṭilopaḥ / bahirdheti bahirityarthaḥ / mā gā iti sambandhaḥ / māṅi luṅ, iṇo gā luṅi, gātisthetyādinā sico luk / na māṅyoga ityaḍāgamapratiṣedhaḥ / vāmena dakṣiṇeneti pārśveneti bhāvaḥ / pūrveṇetyādinā diśāṃ nirdeśaḥ / anuvidiśamiti vidiśām / anuśabdo vīpsāyām / vidiśi vidiśītyanuvidiśam / avyayībhāve śaratprabhṛtibhya ityac samāsāntaḥ / tathā ca kulaputretyādinā atattvamanasikārāṇāṃ pratiṣedhaḥ / nātmato na satkāyata iti / sīdatīti sat / rāśitvātkāyaḥ / anityo rūpādirāśiḥ satkāya ityucyate / satkāye pudgalaḥ prajñapyate / ataśca nātmato na satkāyataścalasīti / na dravyasatā pudgalarūpeṇa nāpi prajñaptisatā / ubhayoranupalambhādityarthaḥ / na rūpataścetyādi / nāpi rūpādibhiḥ skandhaiḥ / dharmāṇāmapyanupalabdheriti bhāvaḥ / ataścalatīti ebhiścalati / eṣāṃ samāropeṇa vitiṣṭhat iti nivartate / śeṣaṃ sugamam / vaiśabdo 'vadhāraṇe / evamevetyarthaḥ / ālokamiti mokṣamārgasya deśanām / samudānetukāma iti / ātmani samyagutpādayitukāmaḥ / adhimuktimiti / evamevaitadityavadhāraṇam / kva? sarvadharmeṣu / kīdṛśeṣu? śūnyānimittāpraṇihiteṣu / yathāpratibhāsamarthābhāvācchūnyeṣu / tasya ca pratibhāsasya bhrāntinimittasya prakṛtinirodhādanimitteṣu / (rst_195) ataśca bhrāntimātratayā dṛṣṭe traidhātuke praṇidhānābhāvādapraṇihiteṣu / śūnyatāśabdaḥ kvacitpaṭhyate / tatra svārthe tal / nimittaparivarjitenetyuddeśaḥ / bhrāntinimittayorvastvabhiniveśastadiha nimittam / tatparivarjitena bhāvaparivarjitena sattvadṛṣṭiparivarjitena ceti nirdeśaḥ / bhāvo dharmadṛṣṭi sattvadṛṣṭirātmadṛṣṭiḥ / tābhyāṃ parivarjitenetyarthaḥ / yānītyādi / yāni dharma deśayantīti sambandhaḥ / śūnyānimittāpraṇihitāḥ pūrvavat / niḥsvabhāvasya notpādo na jātirna nirodhaḥ / yasya notpādanirodhau so 'bhāvaḥ / tasmād anutpādā ajātā anirodhā abhāvāḥ sarvadharmā ityevaṃ yāni dharmaṃ deśayanti tāni kalyāṇamitrāṇi / arthādgamyate tadviparītaṃ dharma yāni deśayanti tāni pāpamitrāṇi / pratipadyamāno anutiṣṭhan / kṛtajña śrutajñānāt / kṛtavedī śrutaphalajñānāt / paritulayamāneneti cintayatā / lokāmiṣaṃ annapānavastrādi / tena pratisaṃyuktā tadabhilāṣiṇī / anubaddhavyo 'nugantavyaḥ / asti hīti / asti khalvetat / sevitumityādeḥ padatrayasya paribhoktumityarthaḥ / abhibhūyeti nirdoṣīkṛtya / sattvavinayeneti sattvānāṃ cittarakṣārtham / parigrahamupādāyeti parigrahārtham / saṅgastṛṣṇā / ārambaṇamupalambhaḥ / bhūtanaya paramārthaprabhedaḥ / saṃkleśābhāvād asaṃkleśāḥ / vyavadānābhāvād avyavadānāḥ / niḥsattvādipadaiḥ pudgalanairātmyamāha / māyopamādipadairdharmanairātmyam / prativāṇiḥ prativacanam / aniviṇṇamakhinnam / anuśāsanī upadeśaḥ / auṇādiko 'nirdharaṇīvat / rudan aśrupātena / krandan dīnasvaraiḥ / śocan utkaṇṭhamānaḥ / paridevamāno vilapan anubaddha iti samanvitaḥ / kvacillyapaḥ pāṭhaḥ / tasyāpi pūrvādikkarma / anuparikṣiptā pariveṣṭitā / parikhāḥ khātayaḥ / ṛddhā dhanasampattyā / sphītā gṛhodyānādiśobhayā / kṣemā nirupadravatvāt / subhikṣā sulabhānnapānatvāt / ākīrṇo vistīrṇaḥ / bahu nānāvidho janaḥ parivāro yeṣāṃ te tathā / tādṛśā manuṣyā yasyāṃ sā tathā / antarasyāntare āpaṇaḥ krayavikrayasthānam / tasmin vithīśatāni / taiḥ pañcabhiḥ nirviddhā niḥśeṣaṃ viddhā / vithīnāmā prakārāntamubhayato gamanāt / ālekhyena vicitrāṇi ca tāni citrāṇi cādbhūtatvāt / sadṛśāni ca purānurūpatvāt / taiḥ anutpīḍamasaṃbādhaṃ janayugyayānānāṃ saṃkramasthānāni saṃbhūya gamanasthānāni vistīrṇarathyāḥ / teṣāṃ sthāpitāni sthāpanāni / bhāve ktaḥ / taiḥ sumāpitā suracitā / tatra janaḥ padikādilokāḥ / (rst_196) yugyāni vāhanāni / yānāni rathāḥ / anantaratvātparasparatulyatvācca samasamaiḥ / khoḍakaśīrṣāṇi kramaśīrṣāṇi / upodgatānīti prākārādativistīrṇāt kiñcinnirgatyodgatāni / pramāṇavantīti pṛthūni tuṅgāni ca / nānāvicitrarityanyathānyathā vicitraiḥ / sarvataśca khoḍakavṛkṣānnirgatā vṛkṣāntaram / yathābhavati tathāvasaktam / sarvamasyāmastīti sarvāvanī / kiṅkiṇījāleneti catuṣprākārakhoḍakavṛkṣāvasaktamaṇisūtracatuṣṭayāvavaddhānekamaṇisūtravalambinā / valguḥ / śrotrasukhatvāt / rañjanīyo manoharatvāt / pañcāṅgāni vīṇāvaṃśādīni / gandharvā gāyanāḥ / krīḍanti śrotreṇa, ramante manasā, paricārayanti kāyavākparispandaiḥ / parikhāḥ khātayaḥ / anusārivārivāhinya iti vātādyanusāriṇā jalapravāheṇa yuktāḥ / padmaṃ raktakamalam / puṇḍarīkaṃ sitapadmam / abhijātābhijātariti praṇītapraṇītaiḥ / sugandhaśabdaḥ surabhiparyāyaḥ / tatpuṣkariṇīnāmityudyānapuṣkariṇīnāṃ pramāṇam / samantāditi sarvapārśveṣu / krośaḥ krośa iti vīpsā / nīlādipadāni prāgvyākhyātāni / upanikūjitā buddhanetrī prajñāpāramitā / tasyā citrīkāraḥ paraḥ prasādaḥ / tenānugataṃ sugatebhyaḥ śrutacittaṃ yeṣāṃ te tathā / teṣāṃ madhye śrṛṅgāṭakasyeti sambandhaḥ / samantāditi pratipārśvam / gṛhaparibhoga iti gṛhasya pariveṣṭaḥ / kimarthamityāha / upabhogaribhogāyeti / upabhogaḥ phalapuṣpādīnām / paribhogaḥ sākalyena bhogo vanavihārādinā / vivaraṃ sandhiḥ / tasminnantaraṃ avakāśaḥ / samarpitaḥ saṅgamitaḥ / tairavakāśaguṇaiḥ / sarvendriyāṇāmanugrahaḥ samanvaṅgaḥ / tadyogāt samanvaṅgī krīḍati vācā / ramate manasā / paricārayati kāyena / tāvatkālamiti parimitakālam / tata iti krīḍādikālādūrdhvam / trikālamiti prāṇhamadhyānhāparānheṣu / āsanasya viśeṣaṇaṃ suvarṇapādakamityādi / ardhakrośamuccastveneti yāvat / tūlikayā vā āstīrṇaṃ goṇikayā vā garbholikācīnāṃśukapratyāstaraṇam / upari sā asyeti uparigarbholikama / kāśikavastraṃ vārāṇaseyakaṃ divyaṃ vā / tat pratyāstaraṇamasyeti tathoktam / samaṃ yathā bhavati na viṣamaṃ tathā dhārayanti pramāṇavabhdiḥ stambhaiḥ / sahitāḥ samagrāḥ / niratāḥ sāvadhānāḥ / kathamityāha / kimayaṃ saṃsthita iti / kuta ityāha / susaṃsthitetyādi / muktāvicitritaṃ paryanteṣu hārārddhahārāṇāṃ pralambanāt, madhye ca sthūlamuktākalāpasya / abhyavakiranti purastāt / prakaranti triṣu pārśveṣu / saṃpravikiranti punaścaturṣvapi (rst_197) pārśveṣu / dharmāśayaviśuddhyeti dharme yā teṣāṃ śraddhācchandayoḥ śuddhiḥ / dharmāya gauravaṃ kalyāṇamitratvāt / sanniśrayatā bhājanatā / śraddhārhe yā śraddhadhānatā tayā / vinipāto durgatigamanam / aviṣṭitaṃ avicchinnam / tuṣṭa iti prītaḥ / udagra iti tayā prītyā unnatapūrvakāyaḥ / tadekatānatvāt āttamanaskaḥ / prīterutkarṣāt pramuditaḥ / prītisahagataḥ prasādaḥ prītisaumanasyam / tajjātamasyeti tathoktaḥ / tasya śrṛṇoti smeti sambandhavivakṣayāpādāne ṣaṣṭhī / sarvadharmeṣvaniśritasaṃjñāmiti / yathaitarhi me dharmodgatadeśanayā pratibhāsaḥ sanidhā(dā)namanāśritaḥ / evaṃ hetuniyamamanāśritāḥ sarvadharmā ityenāṃ saṃjñāmatyantasamāhitām / asyāḥ saṃjñāyāḥ prabhāvātkimabhūdityāha / tasyetyādi / samādhaya eva mukhāni mahopāyatvāt / sarvadharmāṇāṃ svabhāvāḥ svalakṣaṇāni / teṣāṃ vyavalokano draṣṭā / teṣāṃ anupalabdhirasattāniścayaḥ / sarvadharmāṇāṃ nirnānātvaṃ samatā svalakṣaṇānāmabhāvāt / tadālambanaḥ samādhistathoktaḥ / sā ca samatā tathatā / tayā nirvikārānsarvadharmān paśyatīti sarvadhamanirvikāradarśī / evaṃ yāvatsarvatathāgatadarśī samādhirveditavyaḥ / eṣu samādhiṣviti krameṇa sarveṣu sthitaḥ san / daśadiśo 'sminniti daśadiglokaḥ sarvalokadhātava ityarthaḥ / tatra buddhān bhagavato 'prameyāsaṃkhyeyān paśyati sma / naikasmin kāle 'nekastathāgata ekasyaiva sarvasattvārthakriyāsu śakteriti cet / nityameka eva buddhastasyaivānantamāyuradhiṣṭhātuṃ śakteriti kinneṣyate? hetubalādanyepi bhavantīti cet / hetubalādeva tarhi yugapadananteṣu lokadhātuṣvanantāstathāgatā jāyanta iti ko virodhaḥ? yathā buddhau cakravartinau sakṛdekatra caturdvīpake lokadhātau notpadyete niḥsapatnakarmakāritvāt tathā tathāgatau trisāhasre lokadhātāviti mahārathaiḥ kṣuṇṇametat / gatiṃ gatā iti / gatirapratidyātaḥ / tāṃ prāptāḥ / śikṣāpita iti śikṣāṃ prāpitaḥ / tatkṛtamiti / yadeva tena purva kṛtam / dhārayitavyaṃ cetasi na vismartavyam / celaṃ vastram / tasya uṇḍukaḥ śiraśāṭaka ityarthaḥ / utkaṇṭhā śokaḥ / paritasanaṃ duḥkhāsikā / kāṣṭhāgatā prītiḥ prema / guṇavatsu cetaso 'kāluṣyaṃ prasādaḥ / tadguṇeṣu vismayaḥ citrīkāraḥ / arbhyahaṇaṃ gauravam / katamaṃ śabdamityata āha / ghoṣamityādi / katamaṃ bhoṣamiṃtyāha / kaḥ pureṣeṇetyādi / atikrāmayiṣyatīti mitāṃ hrasvo na bhavati / "vā cittavirāge" (rst_198) ityato vāśabdānuvṛttervyavasthitavibhāṣā / vijñānācca / atiśabdaścātra apaśabdārthe vartate / ataḥ pañcamī yuktā bhavati / yannuśabdastasmādarthe / paryutthāpayāmāseti vyagrīkṛtavān / yatheti yataḥ / asthimajjayāśceti / majjanśabdasya liṅgavyatyayena striyāṃ ḍāp sīmāvat / kalyacitta iti tenaiva harṣeṇa karmaṇyacittaḥ / tataśca dviguṇībhūtaharṣatvāt pramuditacittaḥ / guṇajātiḥ manuṣyasāmānyo guṇaḥ / viśeṣastu manuṣyātikrānto guṇaḥ / kṣamante ceti svayaṃ kartavyatayāpi rocanāt / viṣayiteti śaktiḥ / viditābhiprāya āha / alpotsuka ityādi / utsuka autsukyam / yattat kṣaṇaṃ lavamapi tat / tanmuhūrtamapi tat / trayāṇāmupādānaṃ tu śrotṛṇāṃ śraddhabhedāt / niṣpratibhāna ityuddeśaḥ / sadāpraruditasyetyādinirdeśaḥ / uttara iti uttaranimiuttam / apratipadyamāno 'labhamānaḥ / daddhvamiti dad dāne / vādyaprakṛtayo vādyaprakārāḥ / prabhūtāḥ prakārabāhulyāt / vipulāḥ pratiprakāramānantyāt / bhogā arthāḥ / sarvalokaviśiṣṭā iti sarvalokātikrāntāḥ / upariṣṭānmūrdhna iti upari śirasaḥ / prātiṣṭhata iti praśabdaḥ praterarthe / vihāyasītyantarikṣe / prāñco 'ñjalayaḥ prāñjalayaḥ / sphuṭa iti prāptaḥ / sahadarśanāditi darśanātkāraṇāddarśanena sahaivaityarthaḥ // sadāpraruditopalakṣitaḥ parivartastatparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ triśattamaḥ parivartaḥ // 31. dharmodgataparivarto nāmaikatriśattamaḥ / evamukta ityādi / na khalvityādi pratijñā / acalitā hi tathateti hetuḥ / tathāgatānāṃ kimāgatamiti cedāha / yā cetyādi / evamuttarepi hetavaḥ sasamarthanā veditavyāḥ / sarve caite hetavaḥ śūnyatāparyāyā nimittabhedāttu bhedaḥ / ākāśadhāturākāśasādharmyāttathataiva / nanu dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanavirājitavigrahastathāgato na punastathatādaya ityata āha / na hi kulaputrānyatretyādi / tathataiva suviśuddhā tathāgata iti bhāvaḥ / sa hi teṣāṃ svābhāvikaḥ kāya iti nyāyaḥ / evaṃ tathatāditathāgatayorabhedamuktvātyantābhedaṃ darśayitumāha / yā cetyādi / eṣāmeva dharmāṇāmiti tathatādīnāṃ tathateti parikalpitarūpaśūnyatā / yā ca sarvadharmāṇāmiti skandhadhātvādīnāṃ yā ca tathāgatasya / ekaivetyādiruddeśaḥ / punarekaivetyādi nirdeśaḥ / hetumāha / yadutāsattvāditi / adravyatvānna (rst_199) punaryathālakṣaṇamabhāvāditi bhāvaḥ / punastathāgatānāmagatigatyorabhāvaṃ yathākalpanamasattvāt / bhāvakalpanā tu saṃjñāviparyāsāditi dṛṣṭāntaiḥ pratipādayitumāha / tadyathāpītyādi / madhyānhakālasamaya iti / madhyānhaścāsau kālaśca / tasya samayaḥ / āgamanaṃ yathā ca grāmaṃ praviṣṭa iti viśaterarthasya gativiśeṣatvāt kartari ktaḥ / tathehāpi tathāgatam abhiniviṣṭā iti / dharmākāyā iti dharmatākāyāḥ / hastikāyasyetyādau kāyaḥ samūhaḥ / pariniṣpattiriti bhūtatvam / muṣāvādastatsādharmyān vañcaka ityarthaḥ / ata evāha abhūta iti / amoghaṃ dāyakasya mahāphalahetutvāt / ata eva dakṣiṇīyāḥ / prabhāvyante upalabhyante / kāyapariniṣpattiḥ caramabhavasaṃgṛhītā / nāpi kvacidgacchatīti parinirvāṇakāle / na kvacidastīti parinirvāya yatra gacchati / hetarūpādānakāraṇaṃ pratyayāḥ sahakāriṇaḥ / tatra śabdasyopādānaṃ śabdaparamāṇava ityeke / vāyuparamāṇava ityapare / tatra upadhānī tantrīveṣṭanaṃ cakulikā / upavāṇyo apradhānatantrayaḥ / ādyantayoḥ na śabdo niścaratīti vacanaṃ madhye sarvatra sambandhanārtham / nirhetukāśabdāt svārthe 'ṇa nairhetukī / saṃkṣobhitāni saṃpracalitāni / jihmībhūtāni naṣṭacchāyāni / utsṛjanti smeti muñcanti sma / vihāyasamiti ākāśam / svakena kāyena dharmodgatamabhicchādayati smeti tasyāgrataḥ sarvakāyena bhūmau patati smetyarthaḥ / kiyantaṃ kālamityata āha saptavarṣāṇīti / avakrāmaṇaṃ praveśanam / yadvayamiti yadā vayam / anuvartamānā ityanukurvatyaḥ / divyamityākāśabhavam / cittasyānyathātva pṛthivīsekavaimukhyam / iti pratisaṃkhyāyeti evaṃ nirūpya sarvāṇi tānīti dārikāśatāni / tāni tānīti śastraviśeṣaṇam / avatāramavakāśaḥ / adhyatiṣṭhadityakarot / gandhamityatra adhyatiṣṭhaditi cakāreṇānukṛṣyate / parīṣṭiḥ paryeṣaṇā / kīdṛśī tatrāryasya dharmodgatasya dharmadeśanābhūdityata āha / tatreyaṃ dharmodgatasyetyādi sugamam / yadutaśabdaḥ sāmānyenoddiṣṭasya viśeṣaṃ dyotayati / ebhistriṃśatā ākārairityarthaḥ / ata evāsyāḥ śrutabalenotpannā / (rst_200) ebhireva triṃśatākāraiḥ sadāpraruditasya bodhisattvasyotpannāstriṃśatsamādhayaḥ paṭhiṣyante / prajñāpāramitāyāḥ samatā sarvadharmeṣu / kutaḥ? sarvadharmasamatayā / sā hi dharmadhātvālambanā / sa ca samānaḥ sarvadharmeṣu / prajñāpāramitāyā viviktatā / kutaḥ? sarvadharmaviviktatayā / yataḥ sarvadharmāḥ svalakṣaṇairviviktāḥ / ataḥ sāpi viviktā svalakṣaṇapratibhāsaiḥ / sā kadācidasmādvivekāccalatīti cedāha / prajñāpāramitāyā acalanatā / kutaḥ? sarvadharmācalanatayā / yataḥ sarvadharmā na vivekāccalanti / tataḥ sāpi na vivekāccalati / mananāccalatīti cedāha / prajñāpāramitāyā amananatā / kutaḥ? sarvadharmāmananatayā / amananā hi sarvadharmāḥ / na te kiñcinmanyante niḥsvabhāvatvāt / tataḥ sāpyamananā / kimasau kenāpi stambhitā yato na calatīti cedāha / prajñāpāramitāyā astambhitatā / kutaḥ? sarvadharmāstambhitatayā / na hi vivekāccalanti sarvadharmāḥ kenāpi stambhitāḥ / kiṃ tarhi? prakṛtyaiva viveke sthirāstataḥ prajñāpāramitāpi sthirā / ādau samatāmātramuktaṃ naikarasatā / tāmapyāha / prajñāpāramitāyā ekarasatā sarvadharmeṣu / kutaḥ? sarvadharmāṇāmekarasatayā tathataikarasā hi sarvadharmāḥ svalakṣaṇānāmabhāvāt / tadvatprajñāpāramitāpi svalakṣaṇānāmapratibhāsāt / prajñāpāramitāyā aparyantatā / kutaḥ? sarvadharmāṇāmaparyantatayā / tathā hi dvau paryantau pūrvā ca koṭiraparā ca / tau ca na staḥ sarvadharmāṇām / atītānagatayorasattvāt / tasmādaparyantāḥ sarvadharmāḥ / tadvatprajñāpāramitāpi / prajñāpāramitāyā anutpādatā / kutaḥ? sarvadharmānutpādatayā / tathāhi niḥsvabhāvāḥ sarvadharmāḥ / tasmānnotpadyante kharaviṣāṇavat / tasmādanutpādāḥ / tadvatprajñāpāramitāpi / anirodhā prajñāpāramitā / kutaḥ? sarvadharmāṇāmanirodhatayā / na hyamī nirudhyante 'sattvāt kharaviṣāṇavat / tadvatprajñāpāramitāpi / prajñāpāramitāyā aparyantatā / kenopamānena? gaganāparyantatayā / tathāhi gaganasya nāsti paryanto daśasu dikṣu triṣu cādhveṣu / evaṃ prajñāpāramitāyāḥ / [yā] daśadiktraiyadhvikā sarvadharmatathatāmātraprathanāt / samudrāparyantatayā prajñāpāramitāparyantateti / yathā hyākāśasya nāstyantastathaiva daśadiglokadhātūnāṃ kimpunarananteṣu lokadhātuṣu samudrāṇām / tataḥ siddhā samudrāparyantatā / tadvatprajñāpāramitāyāḥ / tathā hi yā teṣāṃ samudrāṇāṃ tathatā yā ca sarvadharmāṇāṃ yā ca prajñāpāramitāyāḥ, ekaivaiṣā tathatā / tathatālambanā ca prajñāpāramitā / tasmātsamudrāparyantatayā prajñāpāramitāparyantateti siddham / nanu svapnopamatayāpi jñānaṃ prajñāpāramitā gaganopamatayāpi / tatra pūrvā vicitrapratibhāsā uttarā nirābhāsā / kathamanayorekārthatetyata āha / meruvicitratayā prajñāpāramitāvicitrateti / yathā hyekarasamākāśaṃ prakṛtyā tathāpi (rst_201) merupārśvānāṃ vicitrāṇāmādhipatyāttadvadeva vicitraṃ khyāti / evamekarasaiva tathatā na vicitrā / tathatālambanā ca prajñāpāramitā / yastu svapnopamādijñāne vicitrapratibhāsaḥ so 'bhūtaparikalpadharmaḥ / tasmātsvapnopamamāyopamādijñānaṃ saṃvṛtiḥ / nirābhāse yā ca parimārthike jñāne sattvanāmavatāraṇāya nirdiśyate, nirābhāsapṛṣṭhabhāvī cāvikalpoyaṃ tadanubhūtaniścayārthaḥ / tasmātsiddhamidaṃ meruvicitratayā prajñāpāramitāvicitrateti / nanu saiva nirābhāsā prajñāpāramitā svayamanubhūyamānaṃ paramārthamitthaṃ niścinoti niḥsvabhāvāḥ sarvadharmā iti / tatkathamasau nirvikalpetyata āha / gaganākalpanatayā prajñāpāramitākalpanateti / prajñāpāramitāyā yākalpanatā na sā kiñcidvikalpayati vikalpapāragatatvāt / tadyathā gaganaṃ na kiñcidvikalpayati jaḍatvāt / ajaḍā prajñāpāramitā kinna vikalpayatīti cet / uktamatra / vikalpaśca bhrāntirabhrāntā ca sā / tasmānna vikalpayatīti siddham / rūpāparyantatayā prajñāpāramitāparyantateti / yathā hyākāśamaparyantaṃ tathārūpaskandhopi / yatrānyadrūpaṃ nāsti tatrāvaśyaṃ tamaḥ prakāśo vāsti / tadvattadīyatathatāpratibhāsinī prajñāpāramitāpyaparyantatā / yathaiva samudrāparyantatayā prajñāpāramitāparyantatāsmābhirvyākhyātā tathaiva sattvānāmānantyāt vedanāparyantatayāpi saṃskāraparyantatayāpi vijñānāparyantatayāpi pṛthivīdhātvaparyantatayāpi apdhātvaparyantatayāpi tejodhātvaparyantatayāpi vāyudhātvaparyantatayāpi ākāśadhātvaparyantatayāpi vijñānadhātvaparyantatayāpi vyākhyātavyā / atha yā vijñānaskandhāparyantatayā yā ca vijñānadhātvaparyantatayā tayoḥ ko viśeṣaḥ? skandhadhātuśabdābhyāṃ prayogakṛtaḥ / vajropamadharmasamatayā prajñāpāramitāsamateti / cittadhāraṇāddharmaḥ samādhiḥ / tasya yā sarvadharmeṣu samatā tayomānena prajñāpāramitāyāḥ samatā sarvadharmeṣu sarvadharmāsambhedanatayā prajñāpāramitāsambhedanateti sarvadharmāṇāmasambhedo abhedaḥ / bhedakānāṃ svalakṣaṇānāmabhāvāt / tadvatprajñāpāramitāyā api na bhedaḥ / samvedyamānenaiva rūpeṇa teṣāṃ tasyāmabhāvāt / sarvadharmānupalabdhitayā prajñāpāramitānupalabdhiteti / sarvadharmā na kiñcidupalabhante / rūpasya jaḍatvāt / śeṣāṇāmapyātmani paratra vā grāhakatvāyogāt / nāpyupalabhyante grāhakābhāvāt / tadvatprajñāpāramitāpi nopalabhate nāpyupalabhyate / tasmātteṣāṃ tasyāścānupalabdhitā / sarvadharmāvibhāvanāsamatayā prajñāpāramitāvibhāvanāsamateti / vibhāvanāṃ parebhyo (rst_202) vācā deśanā / sā sarvadharmāṇāṃ na vidyate tasmādavibhāvanayā samatā teṣām / tadvatsarvālambaneṣu prajñāpāramitāyā avibhāvanāsamatā / sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭateti / ceṣṭā īhāvyāpāraḥ / avyāpāraḥ sarvadharmāḥ / kathaṃ tarhi kaścitkutaścidutpadyate? idaṃpratyayamātreṇa / asmin satīdaṃ bhavati, asati na bhavatītyetāvatā hetuphalabhāvaḥ / tasmādamī niśceṣṭāḥ tadvatprajñāpāramitāpi / sarvadharmācintyatayāpi prajñāpāramitācintyateti / yathā hi dharmāḥ parebhyo na deśyante nirviṣayatvādvācaḥ / tathā svayamapi na cintyante na nirūpyante vāgvikalpayorekārthatvāt / tadvatprajñāpāramitāpyacintyā / veditavyetyante yat paṭhyate tatsarvadharmasamatādivākyeṣu sarveṣu sambadhyate 'ntardīpakatvāt / atha khalvityādi / atheti deśanāparisamāptau / tathā niṣaṇṇasvaṃveti śrutāsanādanutthitasya / athetyuddeśaḥ / kṛtaḥ / tasyaiva nirdeśaḥ tasyāṃ velāyāmiti / yenaiva krameṇa yairevākāraiḥ prajñāpāramitā deśitā tenaiva krameṇa tairevākāraistriṃśatsamādhaya utpannā iti samudāyārthaḥ / tatra sarvadharmasamatādyākāratvātsamādhayastathā vyapadiśyante / kathamamī ākārāḥ? ebhi prakārairvastujñānāt / yathoktam- vastujñānaprakārāṇāmākāra iti lakṣaṇam / iti / kiṃ tarhyālambanam? tadeva vastu yathāsvam / athavā sarvadharmasamatādirevālambanam / tadālambanatvātsamādhayastathoktāḥ / vastūnyadhiṣṭhāni / ākāro yathāsvaṃ nirnimittatādiḥ / evaṃ pramukhānīti triṃśatsamādhipramukhāni / kathameṣāṃ pramukhatvam? ebhiravaśeṣāṇāmākṣepāt / śatasahasrāṇīti lakṣāṇi // dharmodgatena lakṣitaḥ parivartastatparivartaḥ // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmekatriṃśattamaḥ parivartaḥ // 32. parīnandanāparivarto nāma dvātriṃśattamaḥ / sahapratilabdhānāmityādi / anena labdhānāṃ samādhīnāṃ tatkālajamanuśaṃsamāha / ata eva sahaśabdaḥ samānakālatārthaḥ / pratilabdhānāmiti (rst_203) pratilabdheṣu satsu / ebhireva nayeriti yathoktavastubhiraṣṭābhirabhisamayaiḥ / ebhireva nāmabhiriti sarvākārajñatādibhiḥ / sarvāsu ca jātiṣu na jātu buddhavirahito 'bhūdityuddeśaḥ / asya nirdeśa uttaro granthaḥ svapnāntaragatopīti yāvat / tatra khalvityādirupodghātaḥ parīndanāyāḥ / tadanenāpi paryāyeṇaiti sadāpraruditavṛttāntenāpi / tasmāttarhītyādinā anuśāsanīśabdaparyantena prathamā parīndanā / atra ca tathāgatādhiṣṭhāneneti vacanaṃ kimartham? mahārthatvābhdagavatī bavhantarāyā ca vinā buddhādhiṣṭhānena likhitumapi [na] śakyeti pradarśanārtham / iyamasmākamanuśāsanītīyamasmākaṃ parīndanā / yathā asyāḥ śravaṇādikaṃ na vicchidyate tathā tvayā kartavyamityarthaḥ / tatkasya hetoriti / tatparīndanaṃ kena prayojanenetyarthaḥ / ata āha / atra hītyādi / tatkathamityādinā dvītīyaparīndanāyā upodghātaḥ / asmin mama samucchaya iti mama śarīre / tathataditi / etatpremādikam / etenopādghātena dve parīndane / yata āha dvirapi trirapīti / parīndāmīti samarpayāmi / anuparīndamītyānukūlyaṃ samarpayāmi / kathaṃ parīndanetyata āha yatheyamityādi / anyaḥ puruṣa ityabhaktaḥ / kasmādasyāmetāvadgauravamityata āha / yāvadityādi bahuvidhāśca pūjābhiriti yāvat / bhagavatyāḥ parisamāptimudyotayan saṅgītikāra āha / idamavocadityādi / idamiti prajñāpāramitāsūtram / avocaditi bhāṣitavān / bhagavāniti śāstā / parārtharasikāstathāgatāḥ / parārtha ca parārthakriyā bhagavatyā deśanā / tata āha / āttamanā iti / niruttaradharmadeśanayā prītaḥ sannityarthaḥ / śrotāraḥ kimukurvannityāha / bhagavato bhāṣitamabhyanandanniti / abhipūrvo nandiḥ sakarmakaḥ / sa kadācidabhilāṣe vartate / kadācitprītau / yadā prītau tadā tadālambanamevāsya karma bhavati / tatpunaḥ karma bhagavato bhāṣitam / eṣaiva deśanā / ke punaste śrotāra ityāha / te cetyādi / lokaḥ sattvasamūhaḥ / sa ca śrotṝṇāṃ rājagṛhasya ca prakṛtatvānmanuṣyasamūha eva kevalo gamyeta / tathā mā bhūditi viśeṣaṇaṃ kriyate / sadevamānuṣāsuragandharvaśceti / te ca bodhisattvādayaḥ sadevādiśca loka iti samuccayaḥ // parīndanābhidhāyī parivartaḥ parīndanāparivartaḥ // nānāvibhramalāñchanavyapagamādagrāhyamagrāhakam / bhātyetattathatātmanā samarasaṃ yasyāmaśeṣaṃ jagat // prajñāpāramitā vikalpataraṇī sā bodhisattvasya dhīḥ / dhīraiḥ saiva viśuddhipāragamane tāthāgatī kathyate // sa(śa)satyaṣṭau yadabhisamayān yatsahasrāṇi cāṣṭau / sūtraṃ tatte bhagavati mayā yaśca labdho vibhajya // puṇyaskandhaḥ phalatu sa yathā yuktimuktiṃ prajānām / niḥsīmānāṃ mama ca vaśitāṃ viśvakāryakriyāsu // anupamaguṇamṛṣṭā nirmalāśeṣavarṇā / harati bhavaratiṃ vo bhāratī gautamasya / bhavati mahati(?) vartiryā dayā snehapūrṇe janamanasi tadantarjjyotiṣaḥ saṃkramāya // prajñāpāramitāyāḥ pramitāyā daśaśatībhiraṣṭābhiḥ / sāratametyabhisamaye sphuṭā ghanā pañjikeyaṃ me // ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat / teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ // ?(?) samvat ā to rājñaḥ śrīharṣadevarājye śrīgaṇḍigulmaviṣaye / kulaputrakāyasthaḥ (? sthasya) paṇḍitaśrījīvandharaśiṃ(siṃ)hasya pustako(? stike)yamiti // 0 //