Rūpagosvāmin: Padyāvalī (comp.) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rUpagosvAmin-padyAvalI.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Padyāvalī = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from padyavlu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rupa Gosvami (comp.): Padyavali Input by ... ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text (part i) padyāvalī viracitā rasikair mukunda- sambandha-bandhura-padā pramodormi-sindhuḥ | ramyā samasta-tamasāṃ damanī krameṇa saṃgṛhyate kṛti-kadambaka-kautukāya ||1|| granthaprārambhe maṅgalācaraṇam | namo nalina-netrāya veṇu-vādya-vinodine | rādhādhara-sudhāpāna- śāline vana-māline || 2 || kasyacit || bhakti-prahva-vilokana-praṇayinī nīlotpala-spardhinī dhyānālambanatāṃ samadhi-niratair nīte hita-prāptaye | lāvaṇyaika-mahā-nidhau rasikatāṃ rādhā-dṛśos tanvatī yuṣmākaṃ kurutāṃ bhavārti-śamanaṃ netre tanur vā hareḥ ||3|| śrī-sāraṅgasya || ye govardhana-mūla-kardama-rasa-vyādaṣṭa-barha-cchadā ye vṛndāvana-kukṣiṣu vraja-vadhū-līlopadhānāni ca | ye cābhyaṅga-sugandhayaḥ kuvalayāpīḍasya dānāmbhasā te vo maṅgalam ādiśantu satataṃ kaṃsa-dviṣo bāhavaḥ ||4|| śubhāṅkasya || (skm 1.59.3) sāyaṃ vyāvartamānakhila-surabhi-kulāhvāna-saṃketa-nāmāny abhīrī-vṛnda-ceto haṭha-haraṇa-kalā-siddha-mantrākṣarāṇi | saubhāgyaṃ vaḥ samantād dadhatu madhu-bhidaḥ keli-gopāla-mūrteḥ sānandakṛṣṭa-vṛndāvana-rasika-mṛga-śreṇayo veṇu-nādāḥ ||5|| umāpatidharasya || (skm 1.57.3) atha śrī-kṛṣṇasya mahimā | ambhobhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīlavaḥ śailatāṃ śailī mṛt-kaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇa-kṣīṇatām | vahniḥ śītalatāṃ himaṃ vahanatām āyāti yasyecchayā līlā-durlalitādbhuta-vyasaninaṃ kṛṣṇāya tasmai namaḥ ||6|| kasyacit || vātsalyād abhaya-pradāna-samayād ārtārti-nirvāpaṇād audāryād agha-śoṣaṇād agaṇita-śreyaḥ-pada-prāpaṇāt | sevyaḥ śrī-patir eva sarva-jagatām ete yataḥ sākṣiṇaḥ prahlādaś ca vibhīṣaṇaś ca karirāṭ pāñcalya-halyā dhruvaḥ ||7|| kasyacit || atha bhajana-māhātmyam | vyādhasyācaraṇaṃ dhruvasya ca vayo vidyā gajendrasya kā kubjāyāḥ kim u nāma rūpam adhikaṃ kiṃ tat sudāmno dhanam | vaṃśaḥ ko vidurasya yādavapater ugrasya kiṃ pauruṣaṃ bhaktyā tuṣyati kevalaṃ na ca guṇair bhakti-priyo mādhavaḥ || 8 || śrī-dākṣiṇātyasya || anucitam ucitaṃ vā karma ko'yaṃ vibhāgo bhagavati param āstāṃ bhakti-yogo draḍhīyān | kirati viṣa-mahīndraḥ sāndra-pīyūṣam indur dvayam api sa maheśo nirviśeṣaṃ bibharti ||9|| śrī-viṣṇupurīpādānām || yadi madhu-mathana tvad-aṅghri-sevāṃ hṛdi vidadhāti jahāti vā vivekī | tad-akhilam api duṣkṛtaṃ triloke kṛtam akṛtaṃ na kṛtaṃ kṛtaṃ ca sarvam ||10|| teṣam eva || kāṣāyān na ca bhojanādi-niyamān no vā vane vāsato vyākhyānād atha vā muni-vrata-bharāc cittodbhavaḥ kṣīyate | kintu sphīta-kalinda-śaila-tanayā-tīreṣu vikīḍato govindasya padāravinda-bhajanārambhasya leśād api ||11|| kasyacit || alam alam iyam eva prāṇināṃ pātakānāṃ nirasana-viṣaye yā kṛṣṇa kṛṣṇeti vāṇī | yadi bhavati mukunde bhaktir ānanda-sāndrā viluṭhati caraṇābje mokṣa-sāmrājya-lakṣmīḥ || 12 || śrī-sarvajñasya || nānopacāra-kṛta-pūjanam ārta-bandhoḥ premṇaiva bhakta-hṛdayaṃ sukha-vidrutaṃ syāt | yāvat kṣud asti jaṭhare jaraṭhā pipāsā tāvat sukhāya bhavato nanu bhakṣya-peye ||13|| śrī-rāmānandarāyasya | (ccmk 13.42; cc 2.8.69) kṛṣṇa-bhakti-rasa-bhāvita-matiḥ kriyatāṃ yadi kuto'pi labhyate tatra laulyam api mūlyam ekalaṃ janma-koṭi-sukṛtair na labhyate ||14|| tasyaiva | (cc 2.8.70) jñānam asti tulitaṃ ca tulāyāṃ prema naiva tulitaṃ tu tulāyām | siddhir eva tulitātra tulāyāṃ kṛṣṇa-nāma tulitaṃ na tulāyām ||15|| śrī-śrī-dharasvāmipādānām || atha nāmamāhātmyam | aṃhaḥ saṃharad akhilaṃ sakṛd udayād eva sakala-lokasya | taraṇir iva timira-jaladhiṃ jayati jagan-maṅgalaṃ harer nāma ||16|| śrī-lakṣmīdharāṇām || (nāmakaumudī 1.2; cc 3.3.180) caturṇāṃ vedānāṃ hṛdayam idam ākṛṣya hariṇā caturbhir yad varṇaiḥ sphuṭam aghaṭi nārāyaṇa-padam | tad etad gāyanto vayam aniśam ātmānam adhunā punīmo jānīmo na hari-paritoṣāya kim api ||17|| kasyacit || yoga-śruty-upapatti-nirjana-vana-dhyānādhva-sambhāvita- svārājyaṃ pratipadya nirbhayam amī muktā bhavantu dvijāḥ | asmākaṃ tu kadamba-kuñja-kuhara-pronmīlad-indīvara- śreṇī-śyāmala-dhāma-nāma juṣatāṃ janmāstu lakṣāvadhi ||18|| śrī- īśvara-purī-pādānām || kalyāṇānāṃ nidhānaṃ kali-mala-mathanaṃ pāvanaṃ pāvanānāṃ pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye procyamānam | viśrāma-sthānam ekaṃ kavi-vara-vacasāṃ jīvanaṃ sajjanānāṃ bījaṃ dharma-drumasya prabhavatu bhavatāṃ bhūtaye kṛṣṇa-nāma ||19|| kasyacit || vepante duritāni moha-mahimā sammoham ālambate sātaṅkaṃ nakha-rajanīṃ kalayati śrī-citraguptaḥ kṛtī | sānandaṃ madhuparka-sambhṛti-vidhau vedhāḥ karoty udyamaṃ vaktuṃ nāmni taveśvarābhilaṣite brūmaḥ kim anyat param ||20|| kasyacit || kaḥ pareta-nagarī-purandaraḥ ko bhaved atha tadīya-kiṅkaraḥ | kṛṣṇa-nāma jagad-eka-maṅgalaṃ kaṇṭha-pīṭham urarīkaroti cet ||21|| śrī- ānandācāryasya | ceto-darpaṇa-mārjanaṃ bhava-mahā-dāvāgni-nirvāpaṇaṃ śreyaḥ-kairava-candrikā-vitaraṇaṃ vidyā-vadhū-jīvanam | ānandāmbudhi-vardhanaṃ prati-padaṃ pūrṇāmṛtāsvādanaṃ sarvātma-snapanaṃ paraṃ vijayate śrī-kṛṣṇa-saṅkīrtanam ||22|| śrī-śrī-bhagavataḥ || (cc 3.20.12) brahmāṇḍānāṃ koṭi-saṅkhyādhikānām aiśvaryaṃ yac cetanā vā yad aṃśaḥ | āvirbhūtaṃ tan-mahaḥ kṛṣṇa-nāma tan me sādhyaṃ sādhanaṃ jīvanaṃ ca ||23|| keṣāṃcit || viṣṇor nāmaiva puṃsāḥ śamalam apaharat puṇyam utpādayac ca brahmādi-sthāna-bhogād viratim atha guroḥ śrī-pada-dvandva-bhaktim | tattva-jñānaṃ ca viṣṇor iha mṛti-janana-bhrānti-bījaṃ ca dagdhvā saṃpūrṇānanda-bodhe mahati ca puruṣaṃ sthāpayitvā nivṛttam ||24|| śrī-bhagavad-vyāsa-pādānām || nāma cintāmaṇiḥ kṛṣṇaś caitanya-rasa-vigrahaḥ | pūrṇaḥ śuddho nitya-mukto 'bhinnatvān nāma-nāminoḥ || 25 || teṣām eva || (padmapurāṇa, cc 2.17.133, hbv 11.503) madhura-madhuram etan maṅgalaṃ maṅgalānāṃ sakala-nigama-vallī-sat-phalaṃ cit-svarūpam | sakṛdapi parigītaṃ śraddhayā helayā vā bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma ||26 || teṣām eva || (hbv 11.451; skāndapurāṇa, prabhāsa-khaṇḍe) svargārthīyā vyavasitir asau dīnayaty eva lokān mokṣāpekṣā janayati janaṃ kevalaṃ kleśabhājam | yogābhyāsaḥ parama-virasas tādṛśaiḥ kiṃ prayāsaiḥ sarvaṃ tyaktvā mama tu rasanā kṛṣṇa kṛṣṇeti rautu ||27|| kasyacit || sadā sarvatrāste nanu vimalam ādyaṃ tava padaṃ tathāpy ekaṃ stokaṃ na hi bhava-taroḥ patram abhinat | kṣaṇaṃ jihvāgra-sthaṃ tava tu bhagavan-nāma nikhilaṃ sa-mūlaṃ sambhāraṃ kaṣati katarat sevyam anayoḥ ||28|| śrī-śrī-dharasvāmipādānām || ākṛṣṭiḥ kṛta-cetasāṃ sumanasām uccāṃanaṃ cāṃhasām ācaṇḍālam amūka-loka-sulabho vaśyaś ca mukti-śriyaḥ | no dīkṣāṃ na ca sat-kriyāṃ na ca puraścaryāṃ manāg īkṣate mantro 'yaṃ rasanā-spṛg eva phalati śrī-kṛṣṇa-nāmātmakaḥ ||29|| śrī-lakṣmīdharāṇām || (bhagavan-nāma-kaumudī 133; cc madhya 15.110) viceyāni vicāryāṇi vicintyāni punaḥ punaḥ | kṛpaṇasya dhanānīva tvan-nāmāni bhavantu naḥ ||30|| śrī-bhavānandasya || nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā niyamitaḥ smaraṇe na kālaḥ | etādṛśī tava kṛpā bhagavan mamāpi durdaivam īdṛśam ihājani nānurāgaḥ ||31|| śrī-bhagavataḥ | (cc 3.20.16) atha nāmakīrtanam | tṛṇād api sunīcena taror iva sahiṣṇunā | amāninā mānadena kīrtanīyaḥ sadā hariḥ ||32|| tasyaiva || (cc 3.20.21) śrī-rāmeti janārdaneti jagatāṃ nātheti nārāyaṇe- tyānandeti dayāpareti kamalākānteti kṛṣṇeti ca | śrī-man-nāma-mahāmṛtābdhi-laharī-kallolamagnaṃ muhu- rmuhyantaṃ galad-aśru-netramavaśaṃ māṃ nātha nityaṃ kuru ||33|| śrī-lakṣmīdharāṇām || (dcp 2) śrī-kānta kṛṣṇa karuṇāmaya kañjanābha kaivalyavallabha mukunda murāntaketi | nāmāvalīṃ vimalamauktikahāralakṣmī- lāvaṇya-vañcanakarīṃ karavāṇi kaṇṭhe ||34|| teṣāmeva || (dcp 3) kṛṣṇa rāma mukunda vāmana vāsudeva jagadguro matsya kacchapa nārasiṃha varāha rāghava pāhi mām | devadānavanāradādimunīndravandya dayānidhe devakīsuta dehi me tava pādabhaktimacañcalām ||35|| kasyacit || (dcp 4) he gopālaka he kṛpā-jala-nidhe he sindhu-kanyā-pate he kaṃsāntaka he gajendra-karuṇā-pārīṇa he mādhava | he rāmānuja he jagat-traya-guro he puṇḍarīkākṣa māṃ he gopījana-nātha pālaya paraṃ jānāmi na tvāṃ vinā ||36|| śrī-vaiṣṇavasya || (kk 2.108, dcp 5) śrī-nārāyaṇa puṇḍarīka-nayana śrī-rāma sītā-pate govindācyuta nanda-nandana mukundānanda dāmodara | viṣṇo rāghava vāsudeva nṛ-hare devendra-cūḍāmaṇe saṃsārārṇava-karṇa-dhāraka hare śrī-kṛṣṇa tubhyaṃ namaḥ ||37|| tasyaiva || bhāṇḍīreśa śikhaṇḍa-maṇḍana vara śrī-khaṇḍa-liptāṅga he vṛndārarṇya-purandara sphurad-amandendīvara-śyāmala | kālindī-priya nanda-nandana parānandāravindekṣaṇa śrī-govinda mukunda sundara-tano māṃ dīnam ānandaya ||38|| śrī-gopāla-bhaṭṭānām || śrī-kṛṣṇakathāmāhātmyam | śrutam apy aupaniṣadaṃ dūre hari-kathāmṛtāt | yan na santi dravac-citta- kampāśru-pulakādayaḥ ||39|| śrī-bhagavadvyāsapādānām || [bhakti-sandarbha 69] naiva divya-sukha-bhogam arthaye nāpavargam api nātha kāmaye | yāntu karṇa-vivara dine dine kṛṣṇa-keli-caritāmṛtāni me ||40|| śrī-kaviratnasya || aho ahobhir na kaler vidūyate sudhā-sudhārām adhuraṃ pade pade | dine dine candana-candra-śītalaṃ yaśo yaśodā-tanayasya gīyate ||41|| tasyaiva || nanda-nandana-kaiśora- līlāmṛta-mahāmbudhau | nimagnānāṃ kim asmākaṃ nirvāṇa-lavaṇāmbhasā ||42|| śrī-yādavendrapurīpādānām || tvat-kathāmṛta-pāthodhau viharanto mahā-mudaḥ | kurvanti kṛtinaḥ kecic catur-vargaṃ tṛṇopamam ||43|| śrī-śrī-dharasvāmipādānām || tatraiva gaṅgā yamunā ca tatra tatra godāvarī tatra sarasvatī ca | sarvāṇi tīrthāni vasanti tatra yatrācyutodāra-kathā-prasaṅgaḥ ||44|| kasyacit || yā bhukti-lakṣmīr bhuvi kāmukānāṃ yā mukti-lakṣmīr hṛdi yogabhājām | yānanda-lakṣmī rasikendra-mauleḥ sā kāpi līlāvatu mādhavasya ||45|| śrī-śaṅkarasya || atha śrī-kṛṣṇadhyānam | phullendīvara-kāntim indu-vadanaṃ barhāvataṃsa-priyaṃ śrī-vatsāṅkam udāra-kaustubha-dharaṃ pītāmbaraṃ sundaram | gopīnāṃ nayanotpalārcita-tanuṃ go-gopa-saṅghāvṛtaṃ govindaṃ kala-veṇu-vādana-paraṃ divyāṅga-bhūṣaṃ bhaje ||46 || śrī-śāradākārasya || [kk 3.82; kṛṣṇas 106 (p49fn) attributed to mṛtyu-sañjaya-tantra; ibid. hbv 3.114 (sāradā-tilake ca). in rkad to svāyambhuvāgama.] aṃsālambita-vāma-kuṇḍala-dharaṃ mandonnata-bhrū-lataṃ kiñcit-kuñcita-komalādhara-puṭaṃ sāci-prasārekṣaṇam | ālolāṅguli-pallavair muralikām āpūrayantaṃ mudā mule kalpa-taros tribhaṅga-lalitaṃ dhyāyej jagan-mohanam ||47|| kasyacit || (kk 2.102) adhare vinihita-vaṃśaṃ campaka-kusumena kalpitottaṃsam | vinataṃ dadhānam aṃsaṃ vāmaṃ satataṃ namāmi jitakaṃsam ||48|| śrī-puruṣottama-devasya | vyatyasta-pāda-kamalaṃ lalita-tribhaṅgī- saubhāgyam aṃsa-viralīkṛta-keśa-pāśam | piñchāvataṃsam urarīkṛta-vaṃśa-nālam avyāja-mohanam upaimi kṛpā-viśeṣam ||49|| śrī-nāradasya | atha bhakta-vātsalyam | atandrita-camū-pati-prahita-hastam asvīkṛta- praṇīta-maṇi-pādukaṃ kim iti vismṛtāntaḥ puram | avāhana-pariṣkriyaṃ pataga-rājam ārohataḥ kari-pravara-bṛṃhite bhagavatas tvarāyai namaḥ ||50|| śrī-dākṣiṇātyasya | śrī-draupadī-trāṇe tad-vākyam | tamasi ravir ivodyan-majjatām aplavānāṃ plava iva tṛṣitānāṃ svādu-vaṛsīva meghaḥ | nidhir iva nidhanānāṃ tīvra-duḥkhāmayānāṃ bhiṣag iva kuśalaṃ no dātum āyāti śauriḥ ||51|| śrī-vyāsa-pādānām | atha tad-bhaktānāṃ māhātmyam | prahlāda-nārada-parāśara-puṇḍarīka- vyāsāmbarīṣa-śuka-śaunaka-bhīṣma-dālbhyān | rukmāṅgadoddhava-vibhīṣaṇa-phālgunādīn puṇyānimān paramabhāgavatān namāmi ||52|| śrī-dākṣiṇātyasya || śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane | akrūras tv abhivandane kapi-patir dāsye 'tha sakhye 'rjunaḥ sarvasvātma-nivedane balir abhūt kṛṣṇāptir eṣāṃ parā ||53|| kasyacit || (cc 2.22.136; brs 1.2.365) tebhyo namo'stu bhava-vāridhi-jīrṇa-paṅka- saṃlagna-mokṣaṇa-vicakṣaṇa-pādukebhyaḥ | kṛṣṇeti varṇa-yugala-śravaṇena yeṣām ānandathur bhavati nartita-roma-vṛndaḥ ||54|| autkalasya || hari-smṛtyāhlāda-stimita-manaso yasya kṛtinaḥ sa-romāñcaḥ kāyo nayanam api sānanda-salilam | tam evācandrārkaṃ vaha puruṣa-dhaureyam avane kim anyais tair bhārair yama-sadana-gatyāgati-paraiḥ ||55|| śrī-sarvānandasya | tvad-bhaktaḥ saritāṃ patiṃ culukavat khadyotavad bhāskaraṃ meruṃ paśyati loṣṭravat kim aparaṃ bhūmeḥ patiṃ bhṛtyavat | cintāratna-cayaṃ śilā-śakalavat kalpa-drumaṃ kāṣṭhavat saṃsāraṃ tṛṇa-rāśivat kim aparaṃ dehaṃ nijaṃ bhāravat ||56|| śrī-sarvajñasya | mīmāṃsā-rajasā malīmasa-dṛśāṃ tāvan na dhīr īśvare garvodarka-kutarka-karkaśa-dhiyāṃ dūre'pi vārtā hareḥ | jānanto'pi na jānate śruti-sukhaṃ śrī-raṅgi-saṅgād ṛte susvāduṃ pariveṣayanty api rasaṃ gurvī na darvī spṛśet ||57|| śrī-mādhava-sarasvatī-pādānām | jñānāvalambakāḥ kecit kecit karmāvalambakāḥ | vayaṃ tu hari-dāsānāṃ pāda-trāṇāvalambakāḥ ||58|| kasyacit | atha bhaktānāṃ dainyoktiḥ nāmāni praṇayena te sukṛtināṃ tanvanti tuṇḍotsavaṃ dhāmāni prathayanti hanta jaladaśyāmāni netrāñjanam | sāmāni śrutiśuṣkalīṃ muralikājātānyalaṃkurvate kāmānirvṛtacetasām api vibho nāśāpi naḥ śobhate ||59|| samāhartuḥ || saṃsārāmbhasi sambhṛta-bhrama-bhare gambhīra-tāpa-traya- grāheṇābhigṛhītam ugragatinā krośantam antar-bhayāt | dīpreṇādya sudarśanena vibudha-klānti-cchidākāriṇā cintā-santati-ruddham uddhara hare mac-citta-dantīśvaram ||60|| samāhartuḥ || vivṛta-vividha-bādhe bhrānti-vegād agādhe balavati bhava-pūre majjato me vidūre | aśaraṇa-gaṇa-bandho hā kṛpā-kaumudīndo sakṛd akṛta-vilambaṃ dehi hastāvalambam ||61|| samāhartuḥ | nṛtyan vāyu-vighūrṇitaiḥ sva-viṭapair gāyann alīnāṃ rutair muñcann aśru maranda-bindubhir alaṃ romāñcavān aṅkuraiḥ | mākando'pi mukunda mūrcchati tava smṛtyā tu vṛndāvane brūhi prāṇasamāna cetasi kathaṃ nāmāpi nāyāti te ||62|| śrī- īśvarapurīpādānām | yā draupadī-paritrāṇe yā gajendrasya mokṣaṇe | mayy ārte karuṇāmūrte sā tvarā kva gatā hare ||63|| śrī- autkalasya dīna-bandhur iti nāma te smaran yādavendra patito'ham utsahe | bhakta-vatsalatayā tvayi śrute māmakaṃ hṛdayam āśu kampate ||64|| śrī-jagannāthasenasya | stāvakās tava caturmukhādayo bhāvakās tu bhagavan bhavādayaḥ | sevakāḥ śatamukhādayaḥ surā vāsudeva yadi ke tadā vayam ||65|| śrī-dhanañjayasya | parama-kāruṇiko na bhavat-paraḥ parama-śocyatamo na ca mat-paraḥ | iti vicintya hareḥ mayi pāmare yad ucitaṃ yadunātha tad ācara ||66|| kasyacit | bhavodbhava-kleśa-kaśā-śatāhataḥ paribhramann indriya-kāpathāntare | niyamyatāṃ mādhava me mano-hayas tvad-aṅghri-śaṅkau dṛḍha-bhakti-bandhane ||67|| kasyacit | na dhyāto'si na kīrtito'si na manāg ārādhito'si prabho no janmāntara-gocare tava padāmbhoje ca bhaktiḥ kṛtā | tenāhaṃ bahu-duḥkha-bhājanatayā prāpto daśām īdṛśīṃ tvaṃ kāruṇya-nidhe vidhehi karuṇāṃ śrī-kṛṣṇa dīne mayi ||68|| śrī-śaṅkarasya | śaraṇam asi hare prabho murāre jaya madhusūdana vāsudeva viṣṇo niravadhi-kaluṣaugha-kāriṇaṃ māṃ gati-rahitaṃ jagadīśa rakṣa rakṣa ||69|| kasyacit || dinādau murāre niśādau murāre dinārdhe murāre niśārdhe murāre | dinānte murāre niśānte murāre tvam eko gatir nas tvam eko gatir naḥ ||70|| śrī-dākṣiṇātyasya || ayi nanda-tanuja kiṅkaraṃ patitaṃ māṃ viṣame bhavāmbudhau kṛpayā tava pāda-paṅkaja- sthita-dhūlī-sadṛśaṃ vicintaya ||71|| śrī-bhagavataḥ | (cc 3.20.32) atha bhaktānāṃ niṣṭhā na vayaṃ kavayo na tārkikā na ca vedāntanitāntapāragāḥ | na ca vādinivārakāḥ paraṃ kapaṭābhīrakiśorakiṅkarāḥ ||72|| śrī-sārvabhauma-bhaṭṭācāryāṇām || parivadatu jano yathā tathā vā nanu mukharo na vayaṃ vicārayāmaḥ hari-rasa-madirā madātimattā bhuvi viluṭhāma naṭāma nirviśāma ||73|| teṣām eva || (brs 2.2.15) nāhaṃ vipro na ca narapatir nāpi vaiśyo na śūdro nāhaṃ varṇī na ca gṛhapatir no vanastho yatir vā | kintu prodyan-nikhila-paramānanda-pūrṇāmṛtābdher gopī-bhartuḥ pada-kamalayor dāsa-dāsānudāsaḥ ||74|| śrī-bhagavataḥ | (cc 2.13.80) dhanyānāṃ hṛdi bhāsatāṃ giri-vara-pratyagra-kuñjaukasāṃ satyānanda-rasaṃ vikāra-vibhava-vyāvṛttam antar-mahaḥ | asmākaṃ kila vallavī-rati-raso vṛndāṭavī-lālaso gopaḥ ko'pi mahendra-nīla-ruciraś citte muhuḥ krīḍatu ||75|| śrī- īśvara-purīpādānām | rasaṃ praśaṃsantu kavitā-niṣṭhā brahmāmṛtaṃ veda-śiro-niviṣṭhāḥ | vayaṃ tu guñjākalitāvataṃsaṃ gṛhīta-vaṃśaṃ kam api śrayāmaḥ ||76|| śrī-yādavendra-purīpādānām || dhyānātītaṃ kim api paramaṃ ye tu jānanti tattvaṃ teṣām āstāṃ hṛdaya-kuhare śuddha-cinmātra ātmā | asmākaṃ tu prakṛti-madhuraḥ smera-vaktrāravindo megha-śyāmaḥ kanaka-paridhiḥ paṅkajākṣo'yam ātmā ||77|| śrī-kavi-ratnasya || (brs 3.2.28) jātu prārthayate na pārthiva-padaṃ nendre pade modate sandhatte na ca yoga-siddhiṣu dhiyaṃ mokṣaṃ ca nākāṅkṣati | kālindī-vana-sīmani sthira-taḍin-megha-dūtau kevalaṃ śuddhe brahmaṇi vallavī-bhuja-latā-baddhe mano dhāvati ||78|| tasyaiva || sandhyā-vandana bhadram astu bhavato bhoḥ snāna tubhyaṃ namo bho devāḥ pitaraś ca tarpaṇa-vidhau nāhaṃ kṣamaḥ kṣamyatām | yatra kvāpi niṣadya yādava-kulottamasya kaṃsa-dviṣaḥ smāraṃ smāram aghaṃ harāmi tad alaṃ manye kim anyena me ||79|| śrī-mādhavendra-purī-pādānām || devakī-tanaya-sevakībhavan yo bhavāni sa bhavāni kiṃ tataḥ | utpathe kvacana satpathe'pi vā mānasaṃ vrajatu daiva-deśitaṃ ||80|| kasyacit || mugdhaṃ māṃ nigadantu nīti-nipuṇā bhrāntaṃ muhur vaidikāḥ mandaṃ bāndhava-sañcayā jaḍa-dhiyaṃ muktādarāḥ sodarāḥ | unmattaṃ dhanino viveka-caturāḥ kāmaṃ mahā-dāmbhikaṃ moktuṃ na kṣamate manāg api mano govinda-pāda-spṛhām ||81|| śrī-mādhavasya || śyāmam eva paraṃ rūpaṃ purī madhu-purī varā | vayaḥ kaiśorakaṃ dhyeyam ādya eva paro rasaḥ ||82|| raghupatyupādhyāyasya | (cc 2.19.106) purataḥ sphuratu vimuktiś ciram iha rājyaṃ karotu vairājyam | paśupāla-bālaka-pateḥ sevām evābhivāñchāmi ||83|| śrī-surottamācāryasya || kṣauṇī-patitvam athavaikam akiñcanatvaṃ nityaṃ dadāsi bahu-mānam athāpamānam | vaikuṇṭha-vāsam athavā narake nivāsaṃ hā vāsudeva mama nāsti gatis tvad-anyā ||84|| śrī-garbhakavīndrasya || diśatu svārājyaṃ vā vitaratu tāpa-trayaṃ vāpi | sukhitaṃ duḥkhitam api māṃ na vimuñcatu keśavaḥ || 85 || śrī-kavirājamiśrasya || atha bhaktānāṃ sotkaṇṭhāprārthanā | nandanandana-padāravindayoḥ syandamāna-makaranda-bindavaḥ | sindhavaḥ parama-saukhya-sampadāṃ nandayantu hṛdayaṃ mamāniśam ||86|| śrī-karācāryāṇām | iha vatsān samacārayad iha naḥ svāmī jagau vaṃśīm | iti sāsraṃ gadato me yamunātīre dinaṃ yāyāt ||87|| śrī-raghupatyupādhyāyasya | anuśīlana-kuñja-vāṭikāyāṃ jaghanālambita-pīta-śāṭikāyām | muralī-kala-kūjite ratāyāṃ mama ceto'stu kadamba-devatāyām ||88|| śrī-govindasya | ārakta-dīrgha-nayano nayanābhirāmaḥ kandarpa-koṭi-lalitaṃ vapur ādadhānaḥ | bhūyāt sa me'dya hṛdayāmburuhādhivartī vṛndāṭavī-nagara-nāgara-cakravartī ||89|| śrī-bhavānandasya | lāvaṇyāmṛta-vanyā madhurima-laharī-parīpākaḥ | kāruṇyānāṃ hṛdayaṃ kapaṭa-kiśoraḥ parisphuratu ||90|| śrī-sārvabhauma-bhaṭṭācāryāṇām | bhavantu tatra janmāni yatra te muralīkalaḥ | karṇapeyastvam āyāti kiṃ me nirvāṇavārtayā ||91|| teṣam eva | āsvādyaṃ pramadārada-cchadam iva śravyaṃ navaṃ jalpitaṃ bālāyā iva dṛśyam uttama-vadhū-lāvaṇya-lakṣmīr iva | prodghoṣyaṃ cira-viprayukta-vanitā-sandeśa-vāṇīva me naivedyaṃ caritaṃ ca rūpam aniśaṃ śrī-kṛṣṇa nāmāstu me ||92|| keṣāṃcit | nayanaṃ galad-aśru-dhārayā vadanaṃ gadgada-ruddhayā girā | pulakair nicitaṃ vapuḥ kadā tava nāma-grahaṇe bhaviṣyati ||93|| śrī-bhagavataḥ | (cc 3.20.36) na dhanaṃ na janaṃ na sundarīṃ kavitāṃ vā jagad-īśa kāmaye mama janmani janmanīśvare bhavatād bhaktir ahaitukī tvayi ||94|| tasyaiva | (cc 3.20.29) govardhana-prastha-navāmbuvāhaḥ kalinda-kanyā-nava-nīla-padmam | vṛndāvanodāra-tamāla-śākhī tāpa-trayasyābhinavaṃ karotu ||95|| śrī-gauḍīyasya | anaṅga-rasa-cāturī-capala-cāru-netrāñcalaś calan-makara-kuṇḍala-sphurita-kānti-gaṇḍa-sthalaḥ | vrajollasita-nāgarī-nikara-rāsa-lāsyotsukaḥ sa me sapadi mānase sphuratu ko'pi gopālakaḥ ||96|| śrī-mādhavendra-purīpādānām | atha bhaktānām utkaṇṭhā | śrutayaḥ palālakalpāḥ kim iha vayaṃ sāmprataṃ cinumaḥ | āhriyata puraiva nayanair ābhīrībhiḥ paraṃ brahma ||97|| śrī-raghupatyupādhyayasya || kaṃ prati kathayitum īśe samprati ko vā pratītim āyātu go-pati-tanayā-kuñje gopa-vadhṛṃī-viṃaṃ brahma ||98|| tasyaiva ||(cc 2.19.98) jñātaṃ kāṇa-bhujaṃ mataṃ paricitaivānvīkṣikī śikṣitā mīmāṃsā viditaiva sāṅkhya-saraṇir yoge vitīrṇā matiḥ | vedāntāṃ pariśīlitāḥ sarabhasaṃ kiṃ tu sphuran-mādhurī- dhārā kācana nandasūnu-muralī mac-cittam ākarṣati ||99|| śrī-sārvabhauma-bhaṭṭācāryāṇām | amarī-mukha-sīdhu-mādhurīṇāṃ laharī kācana cāturī kalānām | taralīkurute mano madīyaṃ muralī-nāda-paramparā murāreḥ ||100|| teṣām eva | apaharati mano me ko'py ayaṃ kṛṣṇa-cauraḥ praṇata-durita-coraḥ pūtanā-prāṇa-cauraḥ | valaya-vasana-cauro bāla-gopī-janānāṃ nayana-hṛdaya-cauraḥ paśyatām sajjanānām ||101|| kasyacit | alaṃ tri-diva-vārtayā kim iti sārvabhauma-śriyā vidūratara-vartinī bhavatu mokṣa-lakṣmīr api | kalinda-giri-nandinī-taṭa-nikuñja-puñjodare mano harati kevalaṃ nava-tamāla-nīlaṃ mahaḥ ||102|| śrī-hari-dāsasya | avalokitamanumoditam āliṅgitam aṅganābhir anurāgaiḥ | adhivṛndāvana-kuñjaṃ marakata-puñjaṃ namasyāmaḥ ||103|| śrī-sarva-vidyā-vinodānām | kadā drakṣyāmi nandasya bālakaṃ nīpa-mālakam | pālakaṃ sarva-sattvānāṃ lasat-tilaka-bhālakam ||104|| śrī-mādhavendra-purī-pādānām | kadā vṛndāraṇye mihira-duhituḥ saṅga-māhite muhur bhrāmaṃ bhrāmaṃ carita-laharīṃ gokula-pateḥ | lapann uccair uccair nayana-payasāṃ veṇibhir ahaṃ kariṣye sotkaṇṭhaṃ niviḍam upasekaṃ viṭapinām ||105|| samāhartuḥ | durārohe lakṣmīvati bhagavatīnām api padaṃ dadhānā dhammille naṭati kaṭhine yopaniṣadām | rutir vaṃśī-janmā dhṛta-madhurimā sā madhuripor akasmād asmākaṃ śruti-śikharam ārokṣyati ||106|| samāhartuḥ | atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṃ bandha-cchedakaro'pi dāmabhir abhūd baddho'tra dāmodaraḥ | itthaṃ mathurā-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṃ piban ānandāśrudharaḥ kadā madhupurīṃ dhanyaś cariṣyāmy aham || (quoted in brs 1.3.40 - yathā padyāvalyām, but not found in this edition) utphullatā-piñcha-manorama-śrī-r mātuḥ stana-nyasta-mukhāravindaḥ | sañcālayan pāda-saroruhāgraṃ kṛṣṇaḥ kadā yāsyati dṛk-pathaṃ me ||107|| kasyacit | atha mokṣānādaraḥ | bhaktiḥ sevā bhagavato muktis tat-pada-laṅghanam | ko mūḍho dāsatāṃ prāpya prābhavaṃ padamicchati ||110|| śrī-śiva-mauninām | bhava-bandha-cchide tasyai spṛhayāmi na muktaye | bhavān prabhur ahaṃ dāsa iti yatra vilupyate ||111|| śrī-hanumataḥ | hanta citrīyate mitra smṛtvā tān mama mānasam | vivekitno'pi ye kuryus tṛṣṇām ātyantike laye ||112|| keṣāṃcit | kā tvaṃ muktir upāgatāsmi bhavatī kasmād akasmād iha śrī-kṛṣṇa-smaraṇena deva bhavatī dāsī-padaṃ prāpitā | dūre tiṣṭha manāg anāgasi katha kuryād anāryaṃ mayi tvad-gandhān nija-nāma-candana-rasālepasya lopo bhavet ||113|| kasyacit | atha śrī-bhagavaddharmatattvam | arcye viṣṇau śilā-dhīr guruṣu nara-matir vaiṣṇave jāti-buddhir viṣṇor vā vaiṣṇavānāṃ kali-mala-mathane pāda-tīrthe 'mbu-buddhiḥ | śrī-viṣṇor nāmni mantre sakala-kaluṣa-he śabda-sāmānya-buddhir viṣṇau sarveśvareśe tad-itara-sama-dhīr yasya vā nārakī saḥ ||114|| śrī-dākṣiṇātyasya || hatyāṃ hanti yad-aṅghri-saṅga-tulasī steyaṃ ca toyaṃ pador naivedyaṃ bahu-madya-pāna-duritaṃ gurv-aṅganā-saṅgajam | śrī-śādhina-matiḥ sthitir hari-janais tat-saṅgajaṃ kilbiṣaṃ śālāgrāma-śilā-nṛsiṃha-mahimā ko'py eṣa lokottaraḥ ||115|| śrī-āgamasya | (hbv 5.446) atha naivedyārpaṇe vijñaptiḥ | dvija-strīṇāṃ bhakte mṛduni vidurānne vraja-gavāṃ dadhikṣere sakhyuḥ sphuṭa-cipiṭa-mṛṣṭau muraripo | yaśodāyāḥ stanye vraja-yuvati-datte madhuni te yathāsīd āmodas tam imam upahāre'pi kurutām ||116|| śrī-rāmānujasya | yā prītir vidurārpite muraripo kunty-arpite yādṛśī yā govardhana-mūrdhni yā ca pṛthuke stane yaśodārpite | bhāradvāja-samarpite śabarikā-datte'dhare yoṣitāṃ yā vā te muni-bhāminī-vinihite'nne'trāpi tām arpaye ||117|| kasyacit | kṣīre śyāmalayārpite kamalayā viśrāṇite phāṇite datte laḍḍūni bhadrayā madhurase sobhābhayā lambhite | tuṣṭiryā bhavatas tataḥ śataguṇāṃ rādhā-nideśān mayā naste'smin puratas tvam arpaya hare ramyopahāre ratim ||118|| samāhartuḥ || atha śrī-mathurāmahimā | he mātur mathure tvam eva niyataṃ dhanyāsi bhūmī-tale nirvyājaṃ natayaḥ śataṃ savidhayas tubhyaṃ sadā santu naḥ | hitvā hanta nitāntam adbhuta-guṇaṃ vaikuṇṭham utkaṇṭhayā tvayy ambhoja-vilocanaḥ sa bhagavān yenāvatīrṇo hariḥ ||119|| kasyacit | atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṃ bandha-ccheda-karo'pi dāmabhir abhūd baddho'tra dāmodaraḥ | itthaṃ mathurā-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṃ piban nāndāśru-dharaḥ kadā madhu-purīṃ dhanyaś cariṣyāmy aham ||120|| śrī-kavi-śekharasya | (brs 1.3.40) yatrākhilādi-gurur ambuja-sambhavo'pi stambātmanā janur anuspṛhayāmbabhūva | cakradhvajāṅkuśa-lasat-pada-rāji-ramyā sā rājate'dya mathurā hari-rāja-dhānī ||121|| kasyacit || bījaṃ mukti-taror anartha-paṭalī-nistārakaṃ tārakaṃ dhāma prema-rasasya vāñchita-dhurā-sampārakaṃ pārakam | etad yatra nivāsinām udayate cic-chakti-vṛtti-dvayaṃ mathnātu vyasanāni māthura-purī sā vaḥ śriyaṃ ca kriyāt ||122|| samāhartuḥ || vitarati mura-mardanaḥ prabhuste na hi bhajamāna-janāya yaṃ kadāpi | vitarasi bata bhakti-yogam etaṃ tava mathure mahimā girām abhūmiḥ ||123|| tasyaiva || śravaṇe mathurā nayane mathurā vadane mathurā hṛdaye mathurā | purato mathurā parato mathurā madhurā madhurā mathurā mathurā ||124|| śrī-govinda-miśrāṇām | atha śrī-vṛndāṭavī-vandanam | tvaṃ bhaja hiraṇyagarbhaṃ tvam api haraṃ tvaṃ ca tat-paraṃ brahma | vinihita-kṛṣṇānandām ahaṃ tu vṛndāṭavīṃ vande ||125|| kasyacit | atha śrī-nandapraṇāmaḥ | śrutim apare smṛtim itare bhāratam anye bhajantu bhava-bhītāḥ aham iha nandaṃ vande yasyālinde paraṃ brahma ||126|| raghupatyupādhyāyasya | (cc 2.19.96) bandhūkāruṇa-vasanaṃ sundara-kūrcaṃ mukunda-hṛta-nayanam | nandaṃ tundila-vapuṣaṃ candana-gaura-tviṣaṃ vande ||127|| samāhartuḥ | atha śrī-yaśodāvandanam | aṅkaga-paṅkaja-nābhāṃ nava-ghanābhāṃ vicitra-ruci-sicayām | viracita-jagat-pramodāṃ muhur yaśodāṃ namasyāmi ||128|| samāhartuḥ | atha śrī-kṛṣṇaśaiśavam | atilohita-kara-caraṇaṃ mañjula-gorocanā-tilakam | haṭha-parivartita-śakaṭaṃ muraripum uttāna-śāyinaṃ vande ||129|| kasyacit | ardhonmīlita-locanasya pibataḥ paryāptam ekaṃ stanaṃ sadyaḥ prastuta-dugdha-digdham aparaṃ hastena sammārjataḥ | mātrā cāṅguli-lāsitasya vadane smerāyamāne muhur viṣṇoḥ kṣīra-kaṇoru-dhāma-dhavalā danta-dyutiḥ pātu vaḥ ||130|| śrī-maṅgalasya | (brk 5.1736) gopeśvarī-vadana-phūt-kṛti-lola-netraṃ jānu-dvayena dharaṇīm anu sañcarantam | kañcin nava-smita-sudhā-madhurādharābhaṃ bālaṃ tamāla-dala-nīlam ahaṃ bhajāmi ||131|| śrī-raghunātha-dāsasya | (brk 5.1738) kvānanaṃ kva nayanaṃ kva nāsikā kva śrutiḥ kva śikheti deśitaḥ | tatra tatra nihitāṅgulī-dalo vallavī-kulam anandayat prabhuḥ ||132|| kavi-sārvabhaumasya || (brk 5.1740) idānīm aṅgam akṣāli racitaṃ cānulepanam | idānīm eva te kṛṣṇa dhūli-dhūsaritaṃ vapuḥ ||133|| sārvabhauma-bhaṭṭācāryāṇām | (brk 5.1742) pañca-varṣam atilolam aṅgane dhāvamānam alakākulekṣaṇam | kiñkiṇī-valaya-hāra-nūpuraṃ rañjitaṃ namata nanda-nandanam ||134|| āgamasya | (brk 5.1749) atha śaiśave tāruṇyam adhara-madhure kaṇṭhaṃ kaṇṭhe sacāṭu dṛśau dṛśor alikam alike kṛtvā gopījanena sa-sambhramam | śiśur iti rudan kṛṣṇo vakṣaḥ-sthale nihitaś cirān nibhṛta-pulakaḥ smeraḥ pāyāt smarālasa-vigrahaḥ ||135|| divākarasya | (skm 1.51.4; brk 5.1751) brūmas tvac-caritaṃ tavādhijanani cchadmātibālyākṛte tvaṃ yādṛg giri-kandareṣu nayanānandaḥ kuraṅgī-dṛśām | ity uktaḥ parilehana-cchalatayā nyastāṅguliḥ svānane gopībhiḥ purataḥ punātu jagatīm uttāna-supto hariḥ ||136|| vanamālinaḥ || (skm 1.51.5) vanamālini pitur aṅke racayati bālyocitaṃ caritam | navanava-gopa-vadhūṭī- smita-paripāṭī parisphurati ||137|| śrī-mukunda-bhaṭṭācāryasya | (brk 5.1752) nītaṃ navanavanītaṃ kiyad iti kṛṣṇao yaśodayā pṛṣṭaḥ | iyad iti guru-jana-savidhe vidhṛta-dhaniṣṭhā-payodharaḥ ||138|| kasyacit || (rāṅgasya) (brk 5.1753) kva yāsi nanu caurike pramuṣitaṃ sphuṭaṃ dṛśyate dvitīyam iha māmakaṃ vahasi kañcuke kandukam | tyajeti nava-gopikā-kuca-yugaṃ nimathnan balāl lasat-pulaka-maṇḍalo jayati gokule keśavaḥ ||139|| dīpakasya || (spd 74, smv; brk 5.1754) atha gavya-haraṇam dūra-dṛṣṭa-nava-nīta-bhājanaṃ jānu-caṅkramaṇa-jāta-sambhramam | mātṛ-bhīti-parivartitānanaṃ keśavaṃ kim api śaiśavaṃ bhaje ||140|| kasyacit || (brk 5.1756) sammuṣṇan navanītam antika-maṇi-stambhe sva-bimbodgamaṃ dṛṣṭvā mugdhatayā kumāram aparaṃ sañcintayan śaṅkayā | man-mitraṃ hi bhavān mayātra bhavato bhāgaḥ samaḥ kalpito mā māṃ sūcaya sūcayety anunayan bālo hariḥ pātu vaḥ ||141|| keṣāṃcit || dadhimathananinādaistyaktanidraḥ prabhāte nibhṛtapadamagāraṃ vallavīnāṃ praviṣṭaḥ | mukhakamalasamīrairāśu nirvāpya dīpān kavalitanavanītaḥ pātu māṃ bālakṛṣṇaḥ || 142 || kasyacit || savye pāṇau niyamita-ravaṃ kiñkiṇī-dāma dhṛtvā kubjībhūya prapada-gatibhir manda-mandaṃ vihasya | akṣṇor bhaṅgyā vihasita-mukhīr vārayan sammukhīnā mātuḥ paścād aharata harir jātu haiyaṅgavīnam || 143 || śrī-śrīmataḥ || pada-nyāsān dvārāñcala-bhuvi vidhāya tri-caturān samantād ālolaṃ nayana-yugalaṃ dikṣu vikiran | smitaṃ bibhrad vyaktaṃ dadhi-haraṇa-līlā-caṭula-dhīḥ saśaṅkaṃ gopīnāṃ madhuripur agāraṃ praviśati || 144 || samāhartuḥ || mṛdnan kṣīrādi-cauryān masṛṇa-surabhiṇī sṛkvaṇī pāṇi-dharṣair āghrāyāghrāya hastaṃ sapadi paruṣayan kiṅkiṇī-mekhalāyām | vāraṃ vāraṃ viśāle diśi diśi vikiran locane lolatāre mandaṃ mandaṃ jananyāḥ parisaram ayate kūṭa-gopāla-bālaḥ || 145 || kasyacit || atha hareḥ svapnāyitam śambho svāgatam āsyatām ita ito vāmena padmodbhava krauñcāre kuśalaṃ sukhaṃ surapate vitteśa no dṛśyate | itthaṃ svapna-gatasya kaiṭabha-ripoḥ śrutvā jananyā giraḥ kiṃ kiṃ bālaka jalpasīty anucitaṃ thūthūt-kṛtaṃ pātu vaḥ ||146|| mayūrasya || (skm 1.53.1; brk 5.1758) dhīrā dharitri bhāva bhāram avehi śāntaṃ nanv eṣa kaṃsa-hatakaṃ vinipātayāmi | ity adbhuta-stimita-gopa-vadhū-śrutāni svapnāyitāni vasudeva-śiśor jayanti ||147|| sudevasya || (skm 1.53.2) atha pitror vismāpana-śikṣaṇādi kālindī-puline mayā na na mayā śīlopaśalye na na nyagrodhasya tale mayā na na mayā rādhā-pituḥ prāṅgane | dṛṣṭaḥ kṛṣṇa itīrite saniyamaṃ gopair yaśodā-pater vismerasya puro hasan nija-gṛhān niryan hariḥ pātu vaḥ ||148|| umāpatidharasya || (skm 1.52.4) vatsa sthavara-kandareṣu vicaran dūra-pracāre gavāṃ hiṃsrān vīkṣya puraḥ purāṇa-puruṣaṃ nārāyaṇaṃ dhyāsyasi | ity uktasya yaśodayā murāripor avyāj jaganti sphurad- bimboṣṭha-dvaya-gāḍha-pīḍana-vaśād avyakta-bhāvaṃ smitam ||149|| abhinandasya || (skm 1.52.1) rāmo nāma babhūva huṃ tad abalā sīteti huṃ tāṃ pitur vācā pañcavaṭī-vane nivasatas tasyāharad rāvaṇaḥ | kṛṣṇasyeti purātanīṃ nija-kathām ākarṇya mātreritāṃ saumitre kva dhanur dhanur dhanur iti vyagrā giraḥ pāntu vaḥ ||150|| kasyacit | (rsak; kk 2.72; brk 5.1760) śyāmoccandrā svapiti na śiśo naiti mām amba nidrā nidrāhetoḥ śṛṇu kathāṃ kām apūrvāṃ kuruṣva | vyaktaḥ stambhān naraharir abhūd dānavaṃ dārayiṣyann ity uktasya smitam udayate devakī-nandanasya ||151|| sarvānandasya | (srk 123; skm 1.52.2; śatānandasya; brk 5.1761) atha gorakṣādilīlā devas tvām eka-jaṅghāvalayita-guḍī-mūrdhni vinyasta-bāhu- rgāyan goyuddhagītir uparacita-śiraḥśekharaḥ pragraheṇa | darpa-sphūrjan mahokṣa-dvaya-samara-kalā-baddha-dīrghānubandhaḥ krīḍā-gopāla-mūrtir muraripur avatād ātta-gorakṣa-līlaḥ ||152|| yogeśvarasya | (skm 1.58.3) yāvad gopā madhura-muralī-nāda-mattā mukundaṃ manda-spandair ahaha sakalair locanair āpibanti | gāvas tāvan masṛṇa-yavasa-grāsa-lubdhā vidūraṃ yātā govardhana-giri-darī-droṇikābhyantareṣu ||153|| śrī-keśava-cchatriṇaḥ | atha gopīnāṃ premotkarṣaḥ | dhairyaṃ nāma-parigrahe'pi jaghane yady aṃśukālambanaṃ gopīnāṃ ca vivecanaṃ nidhuvanārambhe raho-mārgaṇam | sādhvī-sac-caritaṃ vilāsa-viratau patyur gṛhānveṣaṇaṃ tat tad raurava-rakṣaṇaṃ muraripor vaṃśī-ravāpekṣaṇam ||154|| sarva-vidyāvinodānām | vilokya kṛṣṇaṃ vraja-vāma-netrāḥ sarvendriyāṇāṃ nayanatvam eva | ākarṇya tad-veṇu-nināda-bhaṅgīm aicchan punas tāḥ śravaṇatvam eva ||155|| kasyacit | atha gopībhiḥ saha līlā kālindī-jala-keli-lola-taruṇīr āvīta-cīnāṃśukā nirgatyāṅga-jalāni sāritavatīr ālokya sarvā diśaḥ | tīropānta-milan-nikuñja-bhavane gūḍhaṃ cirāt paśyataḥ śaureḥ sambhramayann imā vijayate sākūta-veṇur dhvaniḥ ||156|| puruṣottamadevasya | tāsu kṛṣṇasya bhāvaḥ | svedāplāvita-pāṇi-padma-mukula-prakrānta-kampodayād visrastām avijānato muralikāṃ pādāravindopari | līlā-vellita-vallavī-kavalita-svāntasya vṛndāvane jīyāt kaṃsaripos tribhaṅga-vapuṣaḥ śūnyodayaḥ phūtkṛtiḥ ||157|| cirañjīvasya | śrī-kṛṣṇasya prathama-darśane rādhā-praśnaḥ bhrūvalli-tāṇḍava-kalā-madhurānana-śrī-ḥ kaṅkelli-koraka-karambita-karṇa-pūraḥ | ko'yaṃ navīna-nikaṣopala-tulya-veṣo vaṃśīraveṇa sakhi mām avaśīkaroti ||158|| kasyacit | (brs 3.5.20) indīvarodara-sahodara-medura-śrī-r vāso dravat-kanaka-vṛnda-nibhaṃ dadhānaḥ | āmukta-mauktika-manohara-hāra-vakṣāḥ ko'yaṃ yuvā jagad-anaṅga-mayaṃ karoti ||159|| sarva-vidyā-vinodānām || (un 15.7) sakhyā uttaram asti ko'pi timira-stanandhayaḥ kiñcid añcita-padaṃ sa gāyati | yan manāg api niśamya kā vadhūr nāvadhūta-hṛdayopajāyate || 160 || kasyacit | śrī-rādhāyāḥ pūrva-rāgaḥ manogatāṃ manmatha-bāṇa-bādhām āvedayantīva tanor vikāraiḥ | dīnānanā vācam uvāca rādhā tadā tadālī-jana-sammukhe sā ||161|| śrī-puruṣottama-devasya | yadavadhi yāmuna-kuñje ghana-rucir avalokitaḥ ko'pi | nalinī-dala iva salilaṃ tadavadhi taralāyate ||162|| kavicandrasya || akasmād ekasmin pathi sakhi mayā yāmuna-taṭaṃ vrajantyā dṛṣṭo yo nava-jaladhara-śyāmala-tanuḥ | sa dṛg-bhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ mano me vyālolaṃ kvacana gṛhakṛtyo na lagate ||163|| jayantasya | (bhakti-rasāyana; brs 3.5.27) puro nīla-jyotsnā tad anu mṛganābhī-parimalas tato līlā-veṇu-kvaṇitam anu kāṇcī-kala-ravaḥ | tato vidyud-vallī-valayita-camatkāra-laharī- taraṅgāl lāvaṇyaṃ tad anu sahajānanda udagāt ||164|| kasyacit | adya sundari kalinda-nandinī- tīra-kuñja-bhuvi keli-lampaṭaḥ | vādayan muralikāṃ muhur muhur mādhavo harati māmakaṃ manaḥ ||165|| kasyacit | (similar premāmṛta 4.13) yadavadhi yamunāyās tīra-vānīra-kuñje muraripu-pada-līlā locanābhyām aloki | tadavadhi mama cittaṃ kutracit kārya-mātre na hi lagati muhūrtaṃ kiṃ vidheyaṃ na jāne ||166|| kavicandrasya | yadavadhi yadunandanānanenduḥ sahacari locana-gocarībabhūva | tadavadhi malayānile'nale vā sahaja-vicāra-parāṅmukhaṃ mano me ||167|| sañjaya-kaviśekharasya | asamañjasam asamañjasam asamañjasam etad āpatitam | vallava-kumāra-buddhyā hari hari harir īkṣitaḥ kutukāt ||168|| śaraṇasya || śuṣyati mukham ūru-yugaṃ puṣyati jaḍatāṃ pravepate hṛdayam | svidyati kapolapālī sakhi vanamālī kim āloki ||169|| mukunda-bhaṭṭācāryasya | upari tamāla-taroḥ sakhi pariṇata-śarad-indu-maṇḍalaḥ ko'pi | tatra ca muralī-khuralī kula-maryādām adho nayati ||170|| sañjaya-kaviśekharasya | hanta kāntam api taṃ didṛkṣate mānasaṃ mama na sādhu yat-kṛte | indur indumukhi manda-mārutaś candanaṃ ca vitanoti vedanāṃ ||171|| kasyacit | guru-jana-gañjanam ayaśo gṛhapaticaritaṃ ca dāruṇaṃ kim api | vismārayati samastaṃ śiva śiva muralī murārāteḥ || 172 || sarva-vidyā-vinodānām | (brs 3.5.12) draviṇaṃ bhavanam apatyaṃ tāvan mitraṃ tathābhijātyaṃ ca | upayamunaṃ vanamālī yāvan netre na nartayati ||173|| teṣām eva tṛpyantu me chidram avāpya śatravaḥ karotu me śāsti-bharaṃ gṛheśvaraḥ | maṇis tu vakṣoruha-madhya-bhūṣaṇaṃ mamāstu vṛndāvana-kṛṣṇa-candramā || 174 || kasyacit | svāmī nihantu vihasantu puraḥ sapatnyo bhartur bhajantu guravaḥ pitaraś ca lajjām | etāvatā yadi kalaṅki kulaṃ tathāstu rāmānuje mama tanotu mano'nurāgam ||175|| kasyacit | svāmī kupyati kupyatāṃ parijanā nindanti nindantu mām, anyat kiṃ prathatām ayaṃ ca jagati prauḍho mamopadravaḥ | āśāsyaṃ punar etad eva yad idaṃ cakṣuś ciraṃ vardhatāṃ yenedaṃ paripīyate muraripoḥ saundarya-sāraṃ vapuḥ ||176 || puṣkarākṣasya | kiṃ durmilena mama dūti manorathena tāvanti hanta sukṛtāni kayā kṛtāni | etāvad eva mama janma-phalaṃ murārir yan netrayoḥ pathi bibharti gatāgatāni ||177|| kasyacit || sakhi mama niyati-hatāyās tad-darśana-bhāgyam astu vā mā vā | punar api sa veṇu-nādo yadi karṇapathe patet tad evālam ||178|| kasyacit | tārābhisāraka caturtha-niśā-śaśāṅka kāmāmbu-rāśi-parivardhana deva tubhyam | argho namo bhavatu me saha tena yūnā mithyāpavāda-vacasāpy abhimāna-siddhiḥ ||179|| kasyacit | (un 14.128) athānya-catura-sakhī-vitarkaḥ siddhāntayati na kiñcid bhramayati dṛśām eva kevalaṃ rādhā | tad avagataṃ sakhi lagnaṃ kadamba-taru-devatāmarutā ||180|| rāṅgasya | atha rādhāṃ prati praśnaḥ | kāmaṃ vapuḥ pulakitaṃ nayane dhṛtāsre vācaḥ sagadgadapadāḥ sakhi kampi vakṣaḥ | jñātaṃ mukunda-muralī-rava-mādhurī te cetaḥ sudhāṃśu-vadane taralīkaroti ||181|| tasyaiva | (brs 3.5.15) gataṃ kula-vadhū-vrataṃ viditam eva tat-tad-vacas tathāpi taralāśaye na vimatāsi ko durgrahaḥ | karomi sakhi kiṃ śrute danuja-vairi-vaṃśī-rave manāg api mano na me sumukhi dhairyam ālambate ||182|| kasyacit | āstāṃ tāvad akīrtir me tvayā tathyaṃ tu kathyatām | cittaṃ katham ivāsīt te harir vaṃśī-rava-śrutau ||183|| kasyacit | satyaṃ jalpasi duḥsahāḥ khala-giraḥ satyaṃ kulaṃ nirmalaṃ satyaṃ niṣkaruṇo'py ayaṃ sahacaraḥ satyaṃ sudūre sarit | tat sarvaṃ sakhi vismarāmi jhaṭiti śrotrātithir jāyate ced unmāda-mukunda-mañju-muralī-nisvāna-rāgodgatiḥ || 184 || govinda-bhaṭṭasya | atha rādhāṃ prati sakhī-narmāśvāsaḥ | niśā jalada-saṅkulā timira-garbha-līnaṃ jagad- dvayas tava navaṃ navaṃ vapur apūrva-līlāmayam | alaṃ sumukhi nidrayā vraja gṛhe'pi naktaṃ carī kadamba-vana-devatā nava-tamāla-nīla-dyutiḥ ||185|| sarvavidyāvinodānām | kṛṣṇaṃ prati rādhānurāga-kathanam | tvām añjanīyati phalāsu vilokayantī tvāṃ śṛṇvatī kuvalayīyati karṇapūram | tvāṃ pūrṇimā-vidhu-mukhī hṛdi bhāvayantī vakṣonilīna-nava-nīlamaṇiṃ karoti ||186|| kasyacit | (msn 5.12) gṛhītaṃ tāmbūlaṃ parijana-vacobhir na sumukhī smaraty antaḥśūnyā murahara gatāyām api niśi | tatevāste hastaḥ kalita-phaṇi-vallī-kisalayas tathavāsyaṃ tasyāḥ kramuka-phala-phālī-paricitam ||187|| hariharasya | (un 13.59) prema-pāvaka-līḍhāṅgī rādhā tava jagat-pate | śayyāyāḥ skhalitā bhūmau punas tāṃ gantum akṣamā ||188|| murahara sāhasa-garimā katham iva vācyaḥ kuraṅga-śāvākṣyāḥ | khedārṇava-patitāpi prema-madhurāṃ te na sā tyajati ||189|| kavicandrasyemau | (un 8.100) gāyati gīte śaṃsati vaṃśe vādayati sā vipañcīṣu pāṭhayati pañjara-śukaṃ tava sandeśākṣaraṃ rādhā ||190|| govardhanācāryasya | (ārya-śataka 211/265) rādhāṃ prati kṛṣṇānurāga-kathanam kelikalāsu kuśalā nagare murārer ābhīra-nīraja-dṛśaḥ kati vā na santi | rādhe tvayā mahad akāri tapo yad eṣa dāmodaras tvayi paraṃ paramānurāgaḥ ||191|| kasyacit || (un 8.101) vatsān na cārayati vādayate na veṇum āmodate na yamunā-vana-mārutena | kuñje nilīya śithilaṃ valitottamāṅgam antas tvayā śvasiti sundari nanda-sūnuḥ ||192|| daityāri-paṇḍitasya || sarvādhikaḥ sakala-keli-kalā-vidagdhaḥ snigdhaḥ sa eṣa mura-śatrur anargha-rūpaḥ | tvāṃ yācate yadi bhaja vraja-nāgari tvaṃ sādhyaṃ kim anyad adhikaṃ bhuvane bhavatyāḥ ||193|| rāṅgasya || atha rādhābhisāraḥ | mandaṃ nidhehi caraṇau paridhehi nīlaṃ vāsaḥ pidhehi valayāvalim añcalena | mā jalpa sāhasini śārada-candra-kānti- dantāṃśavas tava tamāṃsi samāpayanti || 194 || ṣāṇmāsikasya || (skm 2.61.2 nālasya, spd 3620, smv 71.8 hariharasya) kim uttīrṇaḥ panthāḥ kupita-bhujagī-bhoga-viṣamo viṣoḍhā bhūyasyaḥ kim iti kulapālī-kaṭu-giraḥ | iti smāraṃ smāraṃ daradalita-śīta-dyuti-rucau sarojākṣī śoṇaṃ diśi nayana-koṇaṃ vikirati ||195|| sarvavidyāvinodānām || citrotkīrṇād api viṣadharād bhītibhājo rajanyāṃ kiṃ vā brūmas tvad-abhisaraṇe sāhasaṃ mādhavāsyāḥ | dhvānte yāntyā yad atinibhṛtaṃ rādhayātma-prakāśa- trāsāt pāṇiḥ pathi phaṇi-phaṇāratna-rodhī vyadhāyī ||196|| kasyacit || (spd 3494 hariharasya) rādhāṃ prati sakhī-vākyam manmathonmathitam acyutaṃ prati brūhi kiñcana samullasat-smitam | kiṃ ca siñca mṛga-śāva-locane locaneṅgita-sudhaugha-nirjharaiḥ ||197|| kasyacit || govinde svayam akaroḥ sarojanetre premāndhā varavapur arpaṇaṃ sakhi | kārpaṇyaṃ na kuru darāvaloka-dāne vikrīte kariṇi kim añkuśe vivādaḥ ||198|| kasyacit | (brs 2.4.114, bhaktirasāyana; dkk; msn 5.15) atha krīḍā | paramānurāga-parayātha rādhayā parirambha-kauśala-vikāśi-bhāvayā | sa tayā saha smara-sabhājanotsavaṃ niravāhayac chikhi-śikhaṇḍa-śekharaḥ ||199|| kavirāja-miśrasya | (brs 3.5.35) asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ paśyāmaḥ kiṃ na gatvety anusarati gaṇe bhīta-bhīte'rbhakāṇām | tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir vyātanvāno mṛgāri-pravala-ghuraghurārāva-raudroccanādān || 200 || kasyacit || (spd 116) atha krīḍānantaraṃ tatra jānatīnāṃ sakhīnāṃ narmoktiḥ iha nicula-nikuñje madhya-madhyāsya rantur vijanam ajani śayyā kasya bāla-pravālaiḥ | iti nigadati vṛnde yoṣitāṃ pāntu yuṣmān smita-śavalita-rādhā-mādhavālokitāni || 201 || rūpa-devasya || (skm 1.55.1) atha mugdha-bāla-vākyam kṛṣṇa tvad-vanamālayā saha kṛtaṃ kenāpi kuñjāntare gopī-kuntala-barha-dāma tad idaṃ prāptaṃ mayā gṛhyatām | itthaṃ dugdha-mukhena gopa-śiśunākhyāne trapānamrayo rādhā-mādhavayor jayanti balita-smerālasā dṛṣṭayaḥ ||202|| lakṣmaṇa-sena-devasya || (skm 1.55.2) atha rādhayā saha dināntare keliḥ tatra sakhī-vākyam adhunā dadhi-manthanānubandhaṃ kuruṣe kiṃ guru-vibhramālasāṅgi | kalasa-stani lālasīti kuñje muralī-komala-kākalī murāreḥ ||203|| samāhartuḥ || atha tasyāḥ sākūta-vākyam | śvaśrūr iṅgita-daivataṃ nayanayor īhāliho yātaraḥ svāmī niḥśvasite'py asūyati manojighraḥ sapatnī-janaḥ | tad-dūrād ayam añjaliḥ kim adhunā dṛgbhaṅgi-bhāvena te vaidagdhī-vividha-prabandha-rasika vyartho'yam atra śramaḥ ||204|| kasyacit || saṅketīkṛta-kokilādi-ninadaṃ kaṃsa-dviṣaḥ kurvato dvāronmocana-lola-śaṅkha-valaya-kvāṇaṃ muhuḥ śṛṇvataḥ | keyaṃ keyam iti pragalbha-jaratī-vākyena dūnātmano rādhā-prāṅgaṇa-koṇa-koli-viṭapi-kroḍe gatā śarvarī ||205|| harasya | (skm 1.55.5 ācārya gopīkasya; brk 5.1159) āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā kṣīvaḥ preṣyajanaḥ kathaṃ kulavadhūr ekākinī yāsyati | vatsa tvaṃ tad imāṃ nayālayam iti śrutvā yaśodā-giro rādhā-mādhavayor jayanti madhura-smerālasā dṛṣṭayaḥ ||206|| śrī-mat-keśava-sena-devasya || (skm 1.54.5) gacchāmy acyuta darśanena bhavataḥ kiṃ tṛptir utpadyate kiṃ tv evaṃ vijana-sthayor hata-janaḥ sambhāvayaty anyathā | ity āmantraṇa-bhaṅgi-sūcita-vṛthāvasthāna-khedāsalām āśliṣyan pulakotkarāñcita-tanur gopīṃ hariḥ pātu vaḥ ||207|| kasyacit dākṣiṇātyasya | (nāṭaka-candrikā 624 (260); rask) atha sakhī-narma | sakhi pulakinī sakampā bahiḥ-sthalītas tvam ālayaṃ prāptā | vikṣobhitāsi nūnaṃ kṛṣṇa-bhujaṅgena kalyāṇi ||208|| samāhartuḥ || atha punar anyedyur abhisārikā tatra sakhī-vākyam | aklānta-dyutibhir vasanta-kusumair uttaṃsayan kuntalā- nantaḥ khelati khañjarīṭa-nayane kuñjeṣu kuñjekṣaṇaḥ | asmān mandira-karmatas tava karau nādyāpi viśrāmyataḥ kiṃ brūmo rasaikāgraṇīr asi ghaṭī neyaṃ vilamba-kṣamā ||209 || tasyaiva | (msn 5.16) parīkṣaṇa-kāriṇīṃ sakhīṃ prati rādhā-vākyam | lajjaivodghaṭitā kim atra kulśodbaddhā kapāṭa-sthitir maryādaiva vilaṅghitā pathi punaḥ keyaṃ kalindātmajā | ākṣiptā khala-dṛṣṭir eva sahasā vyālāvalī kīdṛśī prāṇā eva samarpitāḥ sakhi ciraṃ tasmai kim eṣā tanuḥ ||210|| kasyacit | dvitraiḥ keli-saroruhaṃ tri-caturair dhammilla-mallī-srajaṃ kaṇṭhān mauktika-mālikāṃ tad anu ca tyaktvā padaiḥ pañcamaiḥ | kṛṣṇa-prema-vighūrṇitāntaratayā dūrābhisārāturā tanvaṅgī nirupāyam adhvani paraṃ śreṇībharaṃ nindati || 211 || kasyacit | (un 13.19) atha vāsaka-sajjā | talpaṃ kalpaya dūti pallava-kuler antarlatā-maṇḍape nirbandhaṃ mama puṣpa-maṇḍana-vidhau nādyāpi kiṃ muñcati | paśya krīḍad-amandam andha-tamasaṃ vṛndāṭavīṃ tastare tad gopendra-kumāram atra milita-prāyaṃ manaḥ śaṅkate ||212|| śrī-raghunāthasya || athotkaṇṭhitā | sakhi sa vijito vīṇā-vādyaiḥ kayāpy apara-striyā paṇitam abhavat tābhyāṃ tava kṣapā-lalitaṃ dhruvam | katham itarathā śephālīṣu skhalat-kusumāsv api prasarati nabho-madhye'pīndau priyeṇa vilambyae ||213|| kasyacit | (skm 2.39.3 rudraṭasya; daśarūpaka 2.23; st 1.78ad) aratir iyam upaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān | viramati rajanī na saṅgam āśā vrajati tanus tanutāṃ na cānurāgaḥ ||214|| kaṅkasya || (skm 2.37.5 pravarasenasya, spd 3427 bilhaṇasya, srk 723) atha vipralabdhā | uttiṣṭha dūti yāmo yāmo yātas tathāpi nāyātaḥ | yā'taḥ param api jīvej jīvitanātho bhavet tasyāḥ ||215 || tasyaiva | (sd 3.83, daś 2.26f) atha khaṇḍitā | lākṣā-lakṣma-lalāṭa-paṭṭam abhitaḥ keyūra-mudrā gale vaktre kajjala-kālimā nayanayors tāmbūla-rāgo ghanaḥ | dṛṣṭā kopa-vidhāyi maṇḍanam idaṃ prātaś ciraṃ preyaso līlā-tāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ ||216|| autkalasya || (amaru 71/60; skm 2.24.4; spd 3740, sbhv 2215; smv 82.17; daśarūpaka 2.6) tasyā vākyam kṛtaṃ mithyā-jalpair virama viditaṃ kāmuka cirāt priyāṃ tām evoccair abhisara yadīyair nakha-padaiḥ | vilāsaiś ca prāptaṃ tava hṛdi padaṃ raga-bahulair mayā kiṃ te kṛtyaṃ dhruvam akuṭilācāra-parayā ||217|| rudraṭasya || (st 1.80; smv 58.8) sārdhaṃ manoratha-śatais tava dhūrta kāntā saiva sthitā manasi kṛtrima-bhāva-ramyā | asmākam asti na hi kaścid ihāvakāśas tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ ||218|| tasyaiva || (st 1.41d; skm 2.23.2; spd 3563; smv 57.16) analaṅkṛto'pi mādhava harasi mano me sadā prasabham | kiṃ nālaṅkṛtas tvaṃ samprati nakha-kṣatais tasyāḥ ||219|| viśvanāthasya | (sd 3.63) khaṇḍanāpta-nirvedāyās tasyā vākyam | vaytītāḥ prārambhāḥ praṇaya-bahumāno vigalito durāśā yātā me pariṇatir iyaṃ prāṇitum api | yatheṣṭhaṃ ceṣṭantāṃ virahi-vadha-vihyāta-yaśaso vibhāvā mayy ete pika-madhu-sudhāṃśu-prabhṛtayaḥ ||220|| puruṣottamadevasya || mā muñca pañcaśara pañcaśarīṃ śarīre mā siñca sāndra-makaranda-rasena vāyo | aṅgāni tat-praṇaya-bhaṅga-vigarhitāni nālambituṃ katham api kṣamate'dya jīvaḥ ||221 || tasyaiva | (brs 3.5.17) punaḥ sāyam āyāti mādhave kañcana vañcana-cature prapañcaya tvaṃ murāntake mānam | bahu-vallabhe hi puruṣe dākṣiṇyaṃ duḥkham udvahati ||222|| samāhartuḥ || (un 8.33) atha māninī bhavatu viditaṃ chadmālāpair alaṃ priya gamyatāṃ tanur api na te doṣo'smākaṃ vidhis tu parāṅmukhaḥ | tava yathā tathābhūtaṃ prema prapannam imāṃ daśāṃ prakṛti-capale kā naḥ pīḍā gate hata-jīvite || 223 || amaroḥ || (amaru 28/30; skm 2.47.3) kas tvaṃ tāsu yadṛcchayā kitava yās tiṣṭhanti gopāṅganāḥ premāṇaṃ na vidanti yās tava hare kiṃ tāsu te kaitavam | eṣā hanta hatāśayā yad abhavaṃ tvayy ekatānā paraṃ tenāsyāḥ praṇayo'dhunā khalu mama prāṇaiḥ samaṃ yāsyati || 224 || puruṣottamadevasya | niṣkrāmati kṛṣṇe sakhī-vākyam sāci-kandharam amuṃ kim īkṣase yātu yātu sakhi pūtanārdanaḥ | vāmarīticaturāṃ hi pāmrīṃ sevatāṃ parama-devatām iva || 225 || samāhartuḥ | kṛṣṇa-dūtī-vākyam premāvagāhana-kṛte mānaṃ mā kuru cirāya karabhoru | nākarṇi kiṃ nu mugdhe jātaṃ pīyūṣa-manthane garalam ||226|| vidhumukhi vimukhībhāvaṃ bhāvini mad-bhāṣaṇe mā gāḥ | mūḍhe nigama-nigūḍhaḥ katipaya-kalyāṇato milati ||227|| rāṅgasyaitau || dūtīṃ prati rādhā-vākyam alam alam aghṛṇasya tasya nāmnā punar api saiva katha gataḥ sa kālaḥ | kathaya kathaya vā tathāpi dūti prativacanaṃ dviṣato'pi mānanīyam ||228|| aṅgadasya || (sbhv 1418; spd 3513; smv 47.3) atha kalahāntaritā | tāṃ prati dakṣiṇa-sakhī-vākyam anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kim iti sarale preyasi kṛtaḥ | samākṛṣṭā hy ete viraha-dahanodbhāsura-śikhāḥ sva-hastenāñgārās tad alam adhunāraṇya-ruditaiḥ ||229|| amaroḥ || (amaru 112/80; sbhv 1170; skm 2.42.1, smv 56.9, srk 659 vikaṭanitambā) atha karkaśa-sakhī-vākyam māna-bandham abhitaḥ ślathayantī gauravaṃ na khalu hāraya gauri | ārjavaṃ na bhajate danujārir vañcake saralatā na hi sādhvī || 230 || samāhartuḥ || tāṃ prati rādhā-vākyam bhrū-bhaṅgo guṇitaś ciraṃ nayanayor abhyastam āmīlanaṃ roddhuṃ śikṣitam ādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ | dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathañcin mayā baddho māna-parigrahe parikaraḥ siddhis tu daive sthitā || 231 || amaroḥ ||(amaru 118/97) jānāmi maunam alasāñgi vaco-vibhaṅgīr bhañgī-śataṃ nayanayor api cāturīṃ ca | ābhīra-nandana-mukhāmbuja-saṅga-śaṃsī vaṃśīravo yadi na mām avaśīkaroti ||232|| kasyacit || satyaṃ śṛṇomi sakhi nitya-nava-priyo'sau gopas tathāpi hṛdayaṃ madano dunoti | yuktyā kathañcana samaṃ gamite'pi tasmin māṃ tasya kāla-muralī kavalīkaroti ||233|| śrī-mat-prabhūnām | na jāne sammukhāyāte priyāṇi vadati priye | prayānti mama gātrāṇi śrotratāṃ kim u netratām ||234|| kasyacit || (amaru 63/64) murāriṃ paśyantyāḥ sakhi sakalam aṅgaṃ na nayanaṃ kṛtaṃ yac chṛṇvantyāḥ hari-guṇa-gaṇaṃ śrotra-nicitam | samaṃ tenālāpaṃ sapadi racayantyā mukham ayaṃ vidhātur naivāyaṃ ghaṭan-paripāṭī-madhurimā ||235|| śaraṇasya | atha sakhyāḥ sābhyusūyā-vākyam | tvam asi viśuddhā sarale muralī-vaktras tridhā vakraḥ | bhaṅgurayā khalu sulabhaa tad uraḥ sakhi vejayanty eva || 236 || samāhartuḥ | atha kṣubhita-rādhikoktiḥ | niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlam unmathyate nidrā neti na dṛśyate priyamukhaṃ rātrindivaṃ rudyate | aṅgaṃ śoṣam upaiti pāda-patitaḥ preyāṃs tathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ ||237|| amaroḥ | (amaru 98/92; skm 2.41.2) mānaja-viraheṇa dhyāyantīṃ tāṃ prati kasyāścid vākyam | āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ | maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ viyoginy api ||238|| (skm 2.25.2, srk 703 rajasekhara, un 13.75) taṃ prati rādhā-vākyam | saṅgama-viraha-vikalpe varam iha viraho na tu saṅgamas tasya | ekaḥ sa eva saṅge tribhuvanam api tanmayaṃ virahe ||239|| kasyacit | (skm 2.99.4) atha kṛṣṇa-virahaḥ | sañjāte virahe kayāpi hṛdaye sandānite cintayā kālindī-taṭa-vetasī-vana-ghana-cchāyā-niṣaṇṇātmanaḥ | pāyāsuḥ kalakaṇṭha-kūjita-kalā gopasya kaṃsa-dviṣo jihvā-varjita-tālu-mūrcchita-marud-visphāritā gītayaḥ ||240|| kasyacit || (skm 1.58.1) atha rādhā-prasādanam | śiraś chāyāṃ kṛṣṇaḥ svayam akṛta rādhā-caraṇayor bhujāvallī-cchāyām iyam api tadīya-pratikṛtau | iti krīḍā-kope nibhṛtam ubhayor apy anunaya- prasādau jīyās tām api guru-samakṣaṃ sthitavatoḥ ||241|| harasya | kṛṣṇaṃ prati rādhā-sakhī-vākyam | sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati | vacana-paṭos tava rāgaḥ kevalam āsye śukasyeva ||242|| govardhanācāryasya | (aryas 649/703) subhaga bhavatā hṛdye tasyā jvalat-smara-pāvake'py abhiniveśatā premādhikyaṃ cirāt prakaṭīkṛtam | tava tu hṛdaye śīte'py evaṃ sadaiva sukhāptaye mama sahacarī sā niḥsnehā manāg api na sthitā ||243|| rudrasya | (śṛṅgāra-tilaka 2.108) atha dināntara-vārtā | āgatya praṇipāta-sāntvita-sakhī-dattāntaraṃ sāgasi svairaṃ kurvati talpa-pārśva-nibhṛte dhūrte'ṅga-saṃvāhanam | jñātvā sparśa-vaśāt tayā kila sakhī-bhrānty eva vakṣaḥ śanaiḥ khinnāsīty abhidhāya mīlita-dṛśā sānandam āropitaḥ ||244|| kasyacit | (spd 3576; sbhv 2083; smv 58.5) vastutas tu guru-bhītayā tayā vyañjite kapaṭamāna-kuṭmale | peśala-priya-sakhī-dṛśā harir bodhitas taṭa-latā-gṛhaṃ yayau ||245|| mādhavo madhura-mādhavī-latā- maṇḍape paṭu-raṭan-madhuvrate | saṃjagau śravaṇa-cāru gopikā- māna-mīna-vaḍiśena veṇunā ||246|| kayościd imau | (un 10.64, rsak 1.100f) puṣpa-cchalena kṛṣṇam anveṣayantīṃ rādhāṃ prati kasyāścid uktiḥ | panthāḥ kṣemamayo'stu te parihara pratyūha-sambhāvanām etan-mātram adhāri sundari mayā netra-praṇālī-pathe | nīre nīla-sarojam ujjvala-guṇaṃ tīre tamālālaṅkāraḥ kuñje ko'pi kalinda-śaila-duhituḥ puṃskokilaḥ khelati ||247|| sarva-vidyāvinodānām | tatra yamunā-tīre gatayā rādhayā saha saṃkathā | kā tvaṃ mādhava-dūtikā vadasi kiṃ mānaṃ jahīti priye dhūrtaḥ so'nyamanā manāg api sakhi tvayy ādaraṃ nojjhati | ity anyonya-kathā-rasaiḥ pramuditāṃ rādhāṃ sakhī-veśavān nītvā kuñja-gṛhaṃ prakāśitatanuḥ smero hariḥ pātu vaḥ ||248|| vāsavasya || vasantaḥ sannaddho vipinam ajanaṃ tvaṃ ca taruṇī sphurat-kāmāveśe vayasi vayam apy āhita-padāḥ | vraja tvaṃ vā rādhe kṣaṇam atha vilambasva yadi vā sphuṭaṃ jātas tāvac catura-vacanānām avasaraḥ ||249|| kasyacit || tatra rādhā-vākyam svāmī mugdhataro vanaṃ ghanam idaṃ bālāham ekākinī kṣauṇīm āvṛṇute tamāla-malina-cchāyā-tamaḥ-santatiḥ | tan me sundara kṛṣṇa muñca sahasā vartmeti rādhā-giraḥ śrutvā tāṃ parirabhya manmatha-kalāsakto hariḥ pātu vaḥ || 250 || kasyacit || atha svādhīna-bhartṛkā | makarī-viracana-bhaṅgyā rādhā-kuca-kalasa-mardana-vyasanī | ṛjum api rekhāṃ lumpan vallava-veśo harir jayati ||251| kasyacit || (spd 77 hariharasya) krīḍānantaraṃ kṛṣṇasya svapnāyitam | ete lakṣmaṇa jānakī-virahiṇaṃ māṃ khedayanty ambudā marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ | itthaṃ vyāhṛta-pūrva-janma-viraho yo rādhayā vīkṣitaḥ serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ ||252|| śubhāṅkasya | (kk 2.69(70); srk 131) atha vaṃśī-cauryam | nīcair nyāsād atha caraṇayor nūpura mūkayantī dhṛtvā dhṛtvā kataka-valayāny utkṣipantī bhujānte | mudrām akṣṇoś cakitaṃ śaśvad ālokayantī smitvā smitvā harati muralīm aṅkato mādhavasya ||253|| daityāri-paṇḍitasya | (un 15.238) tāṃ prati rādhā-vākyam | acchidram astu hṛdayaṃ paripūrṇam astu maukharyam astamitam astu gurutvam astu | kṛṣṇa-priye sakhi diśāmi sadāśiṣas te yad vāsare murali me karuṇāṃ karoṣi ||254|| śrī-govinda-miśrāṇām || śūnyatvaṃ hṛdaye salāghavam idaṃ śuṣkatvam aṅgeṣu me maukharyaṃ vraja-nātha-nāma-kathane dattaṃ bhavatyā nijam | tat kiṃ no murali prayaccasi pnar govinda-vaktrāsavaṃ yaṃ pītvā bhuvanaṃ vaśe vidadhatī nirlajjam udgāyasi ||255|| teṣām eva || atha sāyaṃ harer vrajāgamanam | mandra-kvāṇita-veṇur ahni śithile vyāvartayan gokulaṃ barhāpīḍakam uttamāṅga-racitaṃ godhūli-dhumraṃ dadhat | mlāyantyā vana-mālayā parigataḥ śrānto'pi ramyākṛtir gopa-strī-nayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ ||256|| kasyacit || (kvs 22, skm 1.57.4, srk 110) tatra kasyāścid uktiḥ | dṛṣṭyā keśava gopa-rāga-hatayā kiñcin na dṛṣṭaṃ mayā tenādya skhalitāsmi nātha patitāṃ kiṃ nāma nālambase | ekas tvaṃ viṣameṣu khinna-manasāṃ sarvābalānāṃ gatir gopyaivaṃ gaditaḥ saleśam avatād goṣṭhe harir vaś ciram || 257 || kasyacit || (dhvan, vakro, sd 4.14; smv 2.93; different kinds of vyaṅgya) nābhi-deśa-viniveśita-veṇur dhenu-puccha-nihitaika-karābjaḥ | anya-pāṇi-parimaṇḍita-daṇḍaḥ puṇḍarīka-nayano vrajam āpa ||258|| kasyacit || tatraiva rādhāyāḥ saubhāgyam | bhrūvallī-calanaiḥ kayāpi nayanonmeṣaiḥ kayāpi smita- jyotsnāvicchuritaiḥ kayāpi nibhṛtaṃ sambhāvitasyādhvani | garvād bheda-kṛtāvahela-vinaya-śrī-bhāji rādhānane sātaṅkānunayaṃ jayanti patitāḥ kaṃsadviṣaḥ dṛṣṭayaḥ ||259|| umāpatidharasya || (skm 1.55.3, rkad 129) tiryak-kandharam aṃsadeśa-milita-śrotrāvataṃsaṃ sphurad- barhottambhita-keśa-pāśam anṛju-bhrū-vallarī-vibhramam | guñjad-veṇu-niveśitādhara-puṭaṃ sākūta-rādhānana- nyastāmīlita-dṛṣṭi gopa-vapuṣo viṣṇor mukhaṃ pātu vaḥ ||260|| lakṣmaṇa-sena-devasya || (skm 1.55.2) aṃsāsakta-kapola-vaṃśa-vadana-vyāsakta-bimbādhara- dvandvodīrita-manda-manda-pavana-prārabdha-mugdha-dhvaniḥ | īṣad-vakrima-lola-hāra-nikaraḥ pratyekarokānana- nyañcac-cañcad-udañcad-aṅguli-cayas tvāṃ pātu rādhā-dhavaḥ ||261|| nāthokasya || (skm 1.57.5 keśara-kīlīya-nāthokasya) aṅguṣṭhāgrima-yantritāṅgulir asau pādārtha-nīruddha-bhūr ārdrīkṛtya payodharāñcalam alaṃ sadyaḥ payo-bindubhiḥ | nyag-jānu-dvaya-madhya-yantrita-gahṭī-vaktrāntarāla-skhalad- dhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ || 262 || śaraṇasya || (skm 5.1.1; srk 1157, upādhyāya dāmarasya; un 10.50) śāṭhān yasyāḥ kāñcī-maṇi-raṇitam ākarṇya sahasā yad āśliṣyann eva praśithila-bhuja-granthir abhavaḥ | tad etat kvācakṣe ghṛtamadhumaya tvad-bahu-vaco- viṣeṇāghūrṇantī kim api na sakhī me gaṇayati ||263|| kasyacit || (amaru 73/109, sd 3.37) śaṭha-nāyaka atha govardhanoddharaṇam | satrāsarti yaśodayā priya-guṇa-prītekṣaṇaṃ rādhayā lagnair vallava-sūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ | bhītānandita-vismitena viṣamaṃ nandena cālokitaḥ pāyād vaḥ kara-padma-susthita-mahā-śailaḥ salīlo hariḥ ||264|| sohnokasya | (skm 1.60.1 sollokasya; srk 140 sonnokasya) ekenaiva cirāya kṛṣṇa bhavatā govardhano'yaṃ dhṛtaḥ śrānto'si kṣaṇam āssva sāmpratam amī sarve vayaṃ dadhmahe | ity ullāsita-doṣṇi gopa-nivahe kiñcid bhujākuñcana- nyañcac-chaila-bharārdite viruvati smero hariḥ pātu vaḥ ||265|| śaraṇasya || (sm 1.60.2) khinno'si muñca śailaṃ bibhṛmo vayam iti vadatsu śithila-bhujaḥ | bhara-bhugna-vitata- bāhuṣu gopeṣu hasan harir jayati || 266 || subandhoḥ || (vāsavadatta, 2; spd 78; smv 1.41 hariharasya) dūraṃ dṛṣṭi-pathāt tirobhava harer govardhanaṃ vibhratas tvayy āsakta-dṛśaḥ kṛśodari kara-srasto'sya mā bhūd ayam | gopīnām iti jalpitaṃ kalayato rādhā-nirodhāśrayaṃ śvāsāḥ śaila-bhara-śrama-bhrama-karāḥ kaṃsa-dviṣaḥ pāntu vaḥ || 267 || śubhāṅkasya | (skm 1.60.4) atha nau-krīḍā | kuru pāraṃ yamunāyā muhur iti gopībhir utkarāhūtaḥ | tari-taṭa-kapaṭa-śayālur dviguṇālasyo harir jayati ||268|| sañjaya-kaviśekharasya | (brk 5.1706) uttiṣṭhārāt tarau me taruṇi mama taroḥ śaktir ārohaṇe kā sākṣād ākhyāmi mugdhe taraṇim iha raver ākhyayā kā ratir me | vārteyaṃ nau-prasaṅge katham api bhavitā nāvayoḥ saṅgamārthā vārtāpīti smitāsyaṃ jita-girim ajitaṃ rādhayārādhayāmi ||269|| (un 11.86) muktā taraṅga-nivahena pataṅga-putrī navyā ca naur iti vacas tava tathyam eva | śaṅkā-nidānam idam eva mamātimātraṃ tvaṃ cañcalo yad iha mādhava nāviko'si ||270|| samāhartur imau | (un 15.236) jīrṇā tariḥ sarid atīva-gabhīra-nīrā bālā vayaṃ sakalam ittham anartha-hetuḥ | nistāra-bījam idam eva kṛśodarāṇāṃ yan mādhava tvam asi samprati karṇadhāraḥ ||271|| jagadānanada-rāyasya | (brk 5.1709) ambhasi taraṇi-sutāyāḥ stambhita-taraṇiḥ sa devakī-sutaḥ | ātara-virahita-gopyāḥ kātara-mukham īkṣate smeraḥ || 272 || sūryadāsasya | vācā tavaiva yadunandana gavya-bhāro hāro'pi vāriṇi mayā sahasā vikīrṇaḥ | dūrīkṛtaṃ ca kucayor anayor dukūlaṃ kūlaṃ kalinda-duhitur na tathāpy adūram ||273|| kasyacit | (premāmṛta 3.18; brk 5.1710) payaḥ-pūraiḥ pūrṇā sapadi gataghūrṇā ca pavanair gabhīre kālindī-payasi tarir eṣā praviśati | aho me durdaivaṃ parama-kutukākrānta-hṛdayo harir vāraṃ vāraṃ tad api karatāliṃ racayati ||274|| manoharasya | (premāmṛta 3.19; brk 5.1711) pānīya-secana-vidhau mama naiva pāṇī viśrāmyatas tad api te parihāsa-vāṇī | jīvāmi cet punar ahaṃ na tadā kadāpi kṛṣṇa tvadīya-taraṇau caraṇau dadāmi ||275|| tasyaiva | (premāmṛta 3.12; brk 5.1712) idam uddiśya vayasyāḥ sva-samīhita-daivataṃ namata | yamunaiva jānu-dadhnī bhavatu na vā nāviko'stv aparaḥ ||276|| mukunda-bhaṭṭācāryasya | tarir uttaralā sarid gabhīrā taralo nanda-sutaś ca karṇa-dhāraḥ | abalāham upaiti bhānur astaṃ sakhi dūre nagarīha kiṃ karomi ||277|| kascyacit || nāpekṣate stuti-kathāṃ na śṛṇoti kākuṃ śaśvat kṛtaṃ na manute praṇipāta-jātam | hā kiṃ vidheyam adhunā sakhi nanda-sūnur madhye-taraṅgiṇi tariṃ taralo dhunoti ||278|| tasyaiva | extra verse found in only one edition. ātara-lāghava-hetor murahara tariṃ tavāvalambe | apaṇaṃ paṇam iha kuruṣe nāvika-puruṣe na viśvāsaḥ || kasyacit | eṣottuṅga-taraṅga-laṅghita-taṭotsaṅgā pataṅgātmajā pūrṇeyaṃ tarir ambubhir na hi hareḥ śaṅkā kalaṅkād api | kāṭhiṇyaṃ bhaja nādya sundari vayaṃ rādhe prasādena te jīvāmaḥ sphuṭam ātarīkuru giri-droṇī-vinodotsavam ||279|| kākuṃ karoṣi gṛha-koṇa-karīṣa-puñja- gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi | kutrādya jīrṇa-taraṇi-bhramaṇātibhīta- gopāṅganā-gaṇa-viḍambana-cāturī ||280|| trayaḥ samāhartuḥ | (un 5.49) atha rādhayā saha harer vākovākyam | aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo na hi dharaṇī-dharaḥ kiṃ dvijihvaḥ phaṇīndraḥ | nāhaṃ ghorāhi-mardī kim asi khaga-patir no hariḥ kiṃ kapīśo rādhā-vāṇībhir itthaṃ prahasita-vadanaḥ pātu vaś cakra-pāṇiḥ ||281|| kasyacit || (sbhv 130; kk 3.105; srk 7.19) kas tvaṃ bho niśi keśavaḥ śirasijai :y kiṃ nāma garvāyase bhadre śaurir ahaṃ guṇaiḥ pitṛ-gataiḥ putrasya kiṃ syād iha | cakrī candramukhi prayacchasi na me kuṇḍīṃ ghaṭīṃ dohanīm itthaṃ gopa-vadhū-jitottaratayā hrīṇo hariḥ pātu vaḥ ||282|| cakrapāṇeḥ || (skm 1.56.3) vāsaḥ samprati keśava kva bhavato mugdhekṣaṇe nanv idaṃ vāsaṃ brūhi śaṭha prakāma-subhage tvad-gātra-saṃsargataḥ | yāminyām uṣitaḥ kva dhūrta vitanur muṣṇāti kiṃ yāminī śaurir gopavadhūṃ chalaiḥ parihasann evaṃvidhaiḥ pātu vaḥ ||283|| kasyacit || (skm 1.56.4; brs 2.1.83) rādhe tvaṃ kupitā tvam eva kupitā ruṣṭāsi bhūmer yato mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño'paraḥ | devi tvaṃ parihāsa-keli-kalahe'nantā tvam evety asau smero vallava-sundarīm avanamac chauriḥ śriyaḥ vaḥ kriyāt ||284|| hariharasya || (skm 1.56.1 vākpateḥ; srk 108) atha rāsaḥ | vṛndāraṇye pramada-sadane mallikā-puṣpa-mode śrī-śubhrāṃśoḥ kiraṇa-rucire kokilādyair manojñe | rātrau citre paśupa-vanitā-citta-dehāpahārī kaṃsārāter madhura-muralī-vādya-rājo rarāja ||285|| kasyacit | adharāmṛta-mādhurī-dhurīṇo hari-līlā-muralī-nināda eṣaḥ | pratatāna manaḥpramodam uccair hariṇīnāṃ hariṇī-dṛśāṃ munīnām ||286|| śrī-mādhavendrapurīpādānām | līlā-mukharita-muralī- kṛta-gopa-bhāvinī-nivahaḥ | tad-adhara-madhuni satṛṣṇaḥ kṛṣṇaḥ pāyād apāyato bhavataḥ || 287|| mādhava-cakravartinaḥ || kāraya nāmba vilambaṃ muñca karaṃ me hariṃ yāmi | na sahe sthātuṃ yad asau garjati muralī pragalbha-dūtīva ||288|| samāhartuḥ || cūḍā-cumbita-cāru-candra-kacayaṃ cāmīkarābhāmbaraṃ karṇottaṃsita-karṇikāra-kusumaṃ kandarpa-kallolitam | vaṃśī-vādana-vāvadūka-vadanaṃ vakrī-bhavad-vīkṣaṇaṃ bhāgyaṃ bhaṅgura-madhyamāḥ pariṇataṃ kuñjāntaraṃ bjejire || 289 || jīva-dāsa-vāhinī-pateḥ | śrī-kṛṣṇa-vākyam | duṣṭaḥ ko'pi karoti vaḥ paribhavaṃ śaṅke muhur gokule dhāvantyaḥ skhalad-ambaraṃ niśi vane yūyaṃ yad-abhyāgatāḥ | āḥ kā bhītir amanda-dānava-vadhū-sindūra-mudrāhare dordaṇḍe mama bhāti dīvyata pati-kroḍe kuraṅgī-dṛśaḥ ||290|| dhūtottāpe vahati gahane dharma-pūre vrajāntaḥ kā vas tṛṣṇā valati hṛdaye durmadeyaṃ satīnām | sīmantinyaḥ spṛhayata gṛhān mā viruddhaṃ kurudhvaṃ nāyaṃ dṛṣṭau mama vighaṭate hanta puṇyasya panthāḥ || 291 || atha vrajadevīnām uttaram | kathaṃ vīthīm asmān upadiśasi dharma-praṇayinīṃ prasīda svāṃ śiṣyām atikhilamukhīṃ śādhi muralīm | harantī maryādāṃ śiva śiva pare puṃsi hṛdayaṃ nayantī dhṛṣṭeyaṃ yaduvara yathā nāhvayati naḥ ||292 || trayaḥ samāhartuḥ || gopījanāliṅgita-madhya-bhāgaṃ veṇuṃ dhamantaṃ bhṛśa-lola-netram | kalevare prasphuṭa-roma-vṛndaṃ namāmi kṛṣṇaṃ jagad-eka-kandam ||293|| śrī-puruṣottamadevasya || kālindyāḥ pulineṣu keli-kupitām utsṛjya rāse rasaṃ gacchantīm anugacchato'śrukaluṣāṃ kaṃsadviṣo rādhikām | tat-pāda-pratimāniveśita-padasyodbhūtaromodgater akṣuṇṇo'nunayaḥ prasanna-dayitā-dṛṣṭasya puṣṇātu vaḥ || 294 || bhaṭṭa-nārāyaṇasya || (veṇisaṃhāra 1.2) kṛṣṇāntardhāne tāsāṃ praśnaḥ | tulasi vilasasi tvaṃ malli jātāsi phullā sthala-kamalini bhṛṅge saṅgatāṅgī vibhāsi | kathayata bata sakhyaḥ kṣipram asmāsu kasmin vasati kapaṭa-kandaḥ kandare nanda-sūnuḥ ||295|| samāhartuḥ | (un 10.94) dṛṣṭaḥ kvāpi sa mādhavo vraja-vadhūm ādāya kāñcid gataḥ sarvā eva hi vañcitāḥ sakhi vayaṃ so'nveṣaṇīyo yadi | dve dve gacchatam ity udīrya sahasā rādhāṃ gṛhītvā kare gopī-veśa-dharo nikuñja-kuharaṃ prāpto hariḥ pātu vaḥ ||296|| kasyacit || (sbhv 100) rādhā-sakhī-vākyam | adoṣād doṣād vā tyajati vipine tāṃ yadi bhavān abhadraṃ bhadraṃ vā tribhuvana-pate tvāṃ vadatu kaḥ | idaṃ tu krūraṃ me smarati hṛdayaṃ yat kila tayā tvad-arthaṃ kāntāre kula-tilaka nātmāpi gaṇitaḥ ||297|| rāmacandradāsasya | (un 8.40) lakṣmīṃ madhya-gatena rāsa-valaye vistārayann ātmanā kastūrī-surabhir vilāsa-muralī-vinyasta-vaktrendunā | krīḍā-tāṇḍava-maṇḍalena parito dṛṣṭena tuṣyad dṛśā tvāṃ hallīśaka-śaṅku-saṅkula-padā pāyād vihārī hariḥ ||298|| kasyacit | tatra khecarāṇām uktiḥ | mukta-munīnāṃ mṛgyaṃ kim api phalaṃ devakī phalati | tat pālayati yaśodā nikāmam upabhuñjate gopyaḥ ||299|| dākṣiṇātyasya || taptaṃ tapobhir anyaiḥ phalitaṃ tad gopa-bālānām | āsāṃ yat kuca-kumbhe nīla-nicolayati brahma ||300|| śrī-raghupatyupādhyāyasya || atha jala-krīḍā | jala-keli-tarala-karatala- mukta-punaḥ-pihita-rādhikā-vadanaḥ | jagad avatu koka-yūnor vighaṭana-saṅghaṭana-kautukī kṛṣṇaḥ ||301|| kasyacit | (un 15.235) rādhāsakhīṃ prati candrāvalī-sakhyāḥ sāsūya-vākyam mā garvam udvaha kapola-tale cakāsti kṛṣṇa-svahasta-likhitā nava-mañjarīti | anyāpi kiṃ na sakhi bhājanam īdṛśīnāṃ vairī na ced bhavati vepathur antarāyaḥ ||302|| dāmodarasya | (amaru 55; skm 2.140.5 keśaṭasya; smv 86.14; sd 3.105 mada; daśa 2.22, etc.; brs 2.4.165) rādhā-sakhyāḥ sākūta-vākyam | yadavadhi gokulam abhitaḥ samajani kusumācitāsana-śreṇī | pītāṃśuka-priyeyaṃ tadavadhi candrāvalī jātā ||303|| govardhanācāryasya | (aryas 436/531) candrāvalīṃ prati sakhī-vākyam saujanyena vaśīkṛtā vayam atas tvāṃ kiñcid ācakṣmahe kālindīṃ yadi yāsi sundari punar mā gāḥ kadambāṭvaīm | kaścit tatra nitānta-nirmala-tamaḥ-stomo'sti yasmin manāg lagne locanasīmni notpaladṛśaḥ paśyantī patyur gṛham ||304|| govinda-bhaṭṭasya || śyāmo'yaṃ divasaḥ payoda-paṭalaiḥ sāyaṃ tathāpy utsukā puṣpārthaṃ sakhi yāsi yāmuna-taṭaṃ yāhi vyathā kā mama | kintv ekaṃ khara-kaṇṭaka-kakṣatam urasy ālokya sadyo'nyathā śaṅkāṃ yat kuṭilaḥ kariṣyati jano jātāsmi tenākulā || 305 || karṇapūrasya || gantavyā te manasi yamunā vartate cet tadānīṃ kuñjaṃ mā gāḥ sahaja-sarale vāñjulaṃ mad-vacobhiḥ | gacches tatrāpy ahaha yadi vā mā murārer udāre kutrāpy ekā rahasi muralī-nādam ākarṇayethāḥ ||306|| tairabhukta-kaveḥ | tarale na kuru vilambaṃ kumbhaṃ saṃsmṛtya mandiraṃ yāhi | yāvan na mohana-mantraṃ śaṃsati kaṃsadviṣo vaṃśī ||307|| samāhartuḥ || pṛṣṭhena nīpam avalambya kalindajāyāḥ kūle vilāsa-muralīṃ kvaṇayan mukundaḥ | prāk pūraṇāt kalasam ambhasi lolayantyā vaktraṃ vivartayati gopakulāṅganāyāḥ ||308|| kasyacit || sakhyo yayr gṛham ahaṃ kalasīṃ vahantī pūrṇām atīva-mahatīm anulambitāsmi | ekākinīṃ spṛśasi māṃ yadi nandasūno mokṣyāmi jīvanam idaṃ sahasā puras te ||309|| samāhartuḥ || tāṃ prati kasyāścid uktiḥ | valgantyā vana-mālayā tava hṛtaṃ vakṣojayoś candanaṃ gaṇḍasthā makarīghaṭā ca makarāndolena vidhvaṃsitā | klāntā svaira-taraṅga-kelibhir iyaṃ tanvī ca dhūrte tanuḥ satyaṃ jalpasi bhānujām abhi rase magnādya harṣād abhūḥ ||310|| samāhartuḥ || tad-bhartāraṃ prati sakhī-vākhyam | subhaga mama priya-sakhyāḥ kim iva saśaṅkaṃ muhur vilokayasi | yāmuna-pavana-vikīrṇa- priya-karajaḥ-piñjaraṃ pṛṣṭham ||311|| samāhartuḥ || candrāvalīṃ prati tasyā vākyam kātyāyanī-kusuma-kāmanayā kim arthaṃ kāntāra-kukṣi-kuharaṃ kutukād gatāsi | paśya stana-stavakayos tava kaṇṭakāṅkaṃ gopaḥ sukaṇṭhi bata paśyasi jāta-kopaḥ ||312|| samāhartur ime | (un 3.38) atha nitya-līlā vṛndāvane mukundasya nitya-līlā virājate | spaṣṭam eṣā rahasyatvāj jānadbhir api nocyate || tābhir nitya-vihāram eva tanute vṛndāvane mādhavo goṣṭhāmbhojamukhībhir itya bhi manāk proce priyāyai haraḥ | līlāratna-rahasyatā vrajapater bhūyasy aho paśya yat tattvajño'pi purāntare ca gamanaṃ vyācaṣṭa vaiyāsakiḥ || tathā hi pādme pārvatyai vyājahāra haro rahaḥ | gogopagopikāsaṅge yatra krīḍati kaṃsahā || atha bhāvini harer mathurā-prasthāne rādhā-sakhī-vākyam adyaiva yat pratipad-udgata-candra-lekhā- sakhyaṃ tvayā vapur idaṃ gamitaṃ varākyāḥ | kṛṣṇe gate kusuma-sāyaka tat prabhāte bāṇāvaliṃ kathaya kutra vimokṣyasi tvam ||313|| rudrasya || (st 2.87) prasthānaṃ valayaiḥ kṛtaṃ priyasakhair ajasraṃ gataṃ dhṛtyā na kṣaṇam āsitaṃ vyavasitaṃ cittena gantuṃ puraḥ | gantuṃ niścita-cetasi priyatame sarve samaṃ prasthitā gantavye sati jīvita-priya-suhṛt-sārthaḥ kim u tyajyate || 314 || amaroḥ | (amaru 31/36; sbhv 1151; spd 3424; skm 2.54.1; smv 37.19) harer mathurā-praveśe chāyāpi locana-pathaṃ na jagāma yasyāḥ seyaṃ vadhūr nagara-madhyam alaṅkaroti | kiṃ cāpakalayya mathurā-nagare mukundam andho'pi bandhukaradattakaraḥ prayāti ||315|| vāṇīvilāsasya | tatra pura-strī-vākyam | asram ajasraṃ moktuṃ dhiṅ naḥ karṇāyate nayane | draṣṭavyaṃ paridṛṣṭaṃ tat kaiśoraṃ vraja-strībhiḥ ||316|| tairabhuktasya || sāndrānandam anantam avyayam ajaṃ yad yogino'pi kṣaṇaṃ sākṣāt kartum upāsate pratidinaṃ dhyānaikatānāḥ param | dhanyās tā vrajavāsināṃ yuvatayas tad brahma yāḥ kautukād āliṅganti samālapanti śatadhākarṣanti cumbanti ca ||317|| vāhinīpateḥ || (sd 6.314a) extra verse : ānanda-kandam akhila-śruti-sāram ekam adhyātma-dīpam atidustaram añjanābham | ākṛṣya sāndra-kucayoḥ parirabhya kāmaṃ samprāpya gopavanitā bata puṇya-puñjāḥ || priyasakhi na jagāma vāmaśīlaḥ sphuṭam amunā nāgareṇa nandasūnuḥ | adalita-nalinī-dalaiva vāpī yad ahata-pallava eva kānanāntaḥ ||318|| kumārasya || yāsyāmīti samudyatasya vacanaṃ visrabdham ākarṇitaṃ gacchan dūram apekṣito muhur asau vyāvṛtya paśyann api | tac chūnye punar āgatāsmi bhavane prāṇās ta eva sthitāḥ sakhyaḥ paśyata jīvita-praṇayinī dambhād ahaṃ rodimi ||319|| rudraṭasya | gato yāmo gatau yāmau gatā yāmā gataṃ dinam | hā hanta kiṃ kariṣyāmi na paśyāmi harer mukham ||320|| śaṅkarasya || yamunā-puline samutkṣipan naṭaveśaḥ kusumasya kandukam | na punaḥ sakhi lokayiṣyate kapaṭābhīra-kiśora-candramāḥ ||321 || ṣaṣṭhī-dāsasya || yāḥ paśyanti priyaṃ svapne dhanyāstāḥ sakhi yoṣitaḥ asmākaṃ tu gate kṛṣṇe gatā nidrāpi vairiṇī ||322|| dhanyasya | (un 15.169) so'yaṃ vasanta-samayo vipinaṃ tad etat so'yaṃ nikuñja-viṭapī nikhilaṃ tadāste hā hanta kiṃ tu nava-nīrada-komalāṅgo naloki puṣpa-dhanuṣaḥ prathamāvatāraḥ ||323|| sañjaya-kaviśekharasya || yugāyitaṃ nimeṣeṇa cakṣuṣā prāvṛṣāyitam | śūnyāyitaṃ jagat sarvaṃ govinda-viraheṇa me ||324|| śrī-bhagavataḥ || (śikṣāṣṭaka, 7) dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate vahati vikalaḥ kāyo mūrcchāṃ na muñcati cetanām | jvalayati tanūm antardāhaḥ karoti na bhasmasāt praharati vidhir marmacchedī na kṛntati jīvitam ||325|| (mālatīmādhava 9.11, uttararāmacarita 3.31, brk; smv 43.39) bhramaya jaladān ambhogarbhān pramodaya cātakān kalaya śikhinaḥ kekotkaṇṭhān kaṭhoraya ketakān | virahiṇi jane mūrcchāṃ labdhvā vinodayati vyathā- makaruṇa punaḥ saṃjñā-vyādhiṃ vidhāya kim īhase || 326 || etau bhavabhūteḥ | (mālatīmādhava 9.42, spd 3453; smv 43.34) dṛṣṭaṃ ketaka-dhūli-dhūsaram idaṃ vyoma kramād vīkṣitāḥ kaccāntāś ca śilīndhra-kandala-bhṛtaḥ soḍhāḥ kadambānilāḥ | sakhyaḥ saṃvṛṇutāśru muñcata bhayaṃ kasmān mudevākulā etān apy adhunāsmi vajraghaṭitā nūnaṃ sahiṣye dhanān ||327|| rudrasya || (skm 2.55.3, st 2.60a) seyaṃ nadī kumuda-badnhukarās ta eva tad yāmunaṃ taṭam idaṃ vipinaṃ tad etat | te mallikā-surabhayo marutas tvam eva hā prāṇa-vallabha sudurlabhatāṃ gato'si ||328|| haribhaṭṭasya || yadunātha bhavantam āgataṃ kathayiṣyanti kadā madālayaḥ | yugapat paritaḥ pradhāvitaḥ vikasadbhir vadanendu-maṇḍalaiḥ ||329 || tairabhuktakaveḥ || ayi dīnadayārdra nātha he, mathurānātha kadāvalokyase | hṛdayaṃ tvad-aloka-kātaraṃ dayita bhrāmyati kiṃ karomy aham ||330|| śrī-mādhavendra-purī-pādānām | (cc 2.4.197, 3.8.32) prathayati na tathā mamārtim uccaiḥ sahacari vallava-candra-viprayogaḥ | kaṭubhir asura-maṇḍalaiḥ parīte danujapater nagare yathāsya vāsaḥ ||331|| śrī-raghunātha-dāsasya | (brs 2.4.52) cūtāṅkure sphurati hanta nave nave'smin jīvo'pi yāsyatitarāṃ tarala-svabhāvaḥ | kiṃ tv ekam eva mama duḥkham abhūd analpaṃ prāṇeśvareṇa sahito yad ayaṃ na yātaḥ ||332||| rāṅgasya | āśaika-tantum avalambya vilamamānā rakṣāmi jīvam avadhir niyato yadi syāt | no ced vidhiḥ sakala-loka-hitaikakārī yat kāla-kūṭam asṛjat tad idaṃ kim artham ||333|| hareḥ | prasara śiśirāmodaṃ kaundaṃ samīra samīraya prakaṭaya śaśinn āśāḥ kāmaṃ manoja samullasa | avadhi-divasaḥ pūrṇaḥ sakhyo vimuñcata tat-kathāṃ hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati ||334 || rudrasya || (skm 2.55.5; st 2.58e, smv 40.18) nāyāti ced yadupatiḥ sakhi naitu kāmaṃ prāṇās tadīya-virahād yadi yānti yāntu | ekaḥ paraṃ hṛdi mahān mama vajra-pāto bhūyo yad induvadanaṃ na vilokitaṃ tat || 335 || hari-bhaṭṭasya || pañcatvaṃ tanur etu bhūta-nivahāu svāṃśe viśantu sphuṭaṃ dhātāraṃ praṇipatya hanta śirasā tatrāpi yāce varam | tad-vāpīṣu payas tadīya-mukure jyotis tadīyāṅgana- vyomni vyoma tadīya-vartmani dharā tat-tāla-vṛnte'nilaḥ || 336 || ṣaṇmāsikasya | (spd 3428; smv 43.32; sbhv 1355; un 14.189) āśliṣya vā pāda-ratāṃ pinaṣṭu mām adarśanān marma-hatāṃ karotu vā | yathā tathā vā vidadhātu lampaṭo mat-prāṇa-nāthas tu sa eva nāparaḥ ||337|| śrī-bhagavataḥ || (cc 3.20.47, un 13.79) mathurāyāṃ yaśodā-smṛtyā kṛṣṇa-vākyam | tāmbūlaṃ sva-mukhārdhaṃ carvitam itaḥ ko me mukhe nikṣiped unmārga-prasṛtaṃ ca cāṭu-vacanaiḥ ko māṃ vaśe sthāpayet | ehy ehīti vidūra-sārita-bhujaḥ svāṅke nidyāyādhunā keli-srasta-śikhaṇḍakaṃ mama punar vyādhūya badhnātu kaḥ ||338|| tairabhuktasya || atha śrī-rādhā-smṛtyā harer vākyam | yadi nibhṛtam araṇyaṃ prāntaraṃ vāpy apānthaṃ katham api cirakālaṃ puṇyapākena lapsye | avirala-galad-asrair ghaghara-dhvāna-miśraiḥ śaśimukhi tava śokaiḥ plāvayiṣye jaganti ||339|| tairabhuktakaveḥ || uddhavaṃ prati harer vākyam | viṣayeṣu tāvad abalās tāsv api gopyaḥ svabhāva-mṛdu-vācaḥ | madhye tāsām api sā tasyām api sācivīkṣitaṃ kim api || 340 || kasyacit || uddhavena rādhāyāṃ hareḥ sandeśaḥ | āvirbhāva-dine na yena gaṇito hetus tanīyān api kṣīyetāpi na cāparādha-vidhinā natyā nayo vardhate | pīyūṣa-prativedinas trijagatī-duḥkha-druhaṃ sāmprataṃ premṇas tasya guroḥ kathaṃ nu karavai vāṅ-niṣṭhatā-lāghavam ||341|| keṣāṃcit || āstāṃ tāvad vacana-racanā-bhājanatvaṃ vidūre dūre cāstāṃ tava tanu-parīrambha-sambhāvanāpi | bhūyo bhūyaḥ praṇatibhir idaṃ kiṃ tu yāce vidheyā smāraṃ smāraṃ svajana-gaṇane kvāpi rekhā mamāpi ||342|| keśava-bhaṭṭācāryāṇām || vṛndāvanaṃ gacchata uddhavasya vākyam | iyaṃ sā kālindī kuvalaya-dala-snigdha-madhurā madāndha-vyākūja-tarala-jala-raṅku-praṇayinī | purā yasyās tīre sarabhasa-satṛṣṇaṃ murabhido gatāḥ prāyo gopī-nidhuvana-vinodena divasāḥ ||343 || daśarathasya | (skm 5.11.4 śaraṇasya) pureyaṃ kāllindī vraja-jana-vadhūnāṃ stana-taṭī- tanūrāgair bhinnā cabala-salilābhūd anudinam | aho tāsāṃ nityaṃ rudita-galitaiḥ kajjala-jalair idānīṃ yāte'smin dviguṇa-mallinābhūn muraripau || 344 || sarvānandasya || idaṃ tat kālindī-pulinam iha kaṃsāsurabhido yaśaḥ śṛṇvad vaktra-skhalita-kavalaṃ gokulam abhūt | bhramad-veṇu-kvāṇa-śravaṇa-masṛṇottāra-madhura- svarābhir gopībhir diśi diśi samudghūrṇam aniśam ||345 || moṭakasya || (skm 5.11.5 keśaṭasya) tābhyo namo vallava-vallabhābhyo yāsāṃ guṇais tair abhicintyamānaiḥ | vakṣaḥsthale niḥśvasitaiḥ kaduṣṇair lakṣmīpater mlāyati vaijayantī || 346 || kasyacit || vrajadevīkulaṃ praty uddhava-vākyam | viyoginīnām api paddhatiṃ vo na yogino gantum api kṣamante | yad dhyeyarūpasya parasya puṃso yūyaṃ gatā dhyeya-padaṃ durāpam ||347|| kasyacit || uddhave dṛṣṭe sakhīṃ prati rādhā-vākyam | kalyāṇaṃ kathayāmi kiṃ sahacari svaireṣu śaśvat purā yasyā nāma samīritaṃ muraripoḥ prāṇeśvaīti tvayā | sāhaṃ premabhidābhayāt priyatamaṃ dṛṣṭvāpi dūtaṃ prabhoḥ sandiṣṭāsmi na veti saṃśayavatī pṛcchāmi no kiñcana ||348|| rāmacandra-dāsasya || śrī-rādhāṃ prati uddhava-vākyam | malinaṃ nayanāñjanāmbubhir mukhacandraṃ karabhoru mā kuru | karuṇāvaruṇālayo haris tvayi bhūyaḥ karuṇāṃ vidhāsyati ||349|| ṣaṣṭhī-dāsasya || (un 12.30) uddhavaṃ prati rādhā-sakhī-vākyam | hastodare vinihitaikakapolapāler aśrāntalocanajalasnapitānanāyāḥ | prasthānamaṅgaladināvadhi mādhavasya nidrālavo'pi kuta eva saroruhākṣyāḥ ||350|| hariharasya || (brs 3.5.32) rādhā-sakhyā eva kṛṣṇe sandeśaḥ | niścandanāni vaṇijām api mandirāṇi niṣpallavāni ca digantara-kānanāni | niṣpaṅkajāny api sarit-sarasīkulāni jātāni tad-viraha-vedanayā na śāntam ||351 || tasyaiva || prāṇas tvaṃ jagatāṃ harer api purā saṅketa-veṇu-svanān ādāya vraja-subhruvām iha bhavān mārgopadeśe guru | haṃho mathurā-niṣkuṭānila sakhe sampraty api śrī-pater aṅga-sparśa-pavitra-śītila-tanus trātā tvam eko'si naḥ ||352|| rāmacandra-dāsasya || rādhāsakhyā eva kṛṣṇe sandeśaḥ | tvad-deśāgata-mārutena mṛdunā sañjāta-romāñcayā tvad-rūpāṅkita-cāru-citra-phalake santarpayantyā dṛśam | tvan-nāmāmṛta-sikta-karṇa-puṭayā tvan-mārga-vātāyane tanvyā pañcama-gīta-garbhita-girā rātrindivaṃ sthīyate ||353|| trivikramasya || (nalacampū 6.23; smv 44.5) aṅge'naṅga-jvara-huta-vahaś cakṣuṣi dhyāna-mudrā kaṇḍhe jīvaḥ karakiśalaye dīrgha-śāyī kapolaḥ | aṃse veṇī kuca-parisare candanaṃ vāci maunaṃ tasyāḥ sarvaṃ sthitam iti na ca tvāṃ vinā kvāpi cetaḥ ||354|| kṣemendrasya || (spd 3474; smv 44.6; kavikaṇṭhābharaṇa 3.2) dṛṣṭe candramasi pralupta-tamasi vyomāṅgana-stheyasi sphūrjan-nirmala-tejasi tvayi gate dūraṃ nija-preyasi | śvāsaḥ kairava-korakīyati mukhaṃ tasyāḥ sarojīyati kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati ||355|| bhīmabhaṭṭasya || (spd 3480, smv 44.10; skm 2.36.1 first two lines somewhat different) asyās tāpam ahaṃ mukunda kathayāmy eṇīdṛśas te kathaṃ padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ satāpe hṛdi | ādau śuṣyati saṅkucaty anu tataś cūrṇatvam āpadyate paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaḥ śikhī ||356|| śāntikarasya | (smv 44.25; skm 2.31.1; srk 553 kasyacit; utpalarāja) uddhūyeta tanū-lateti nalinī-patreṇa no bījyate sphoṭaḥ syād iti nāṅgakaṃ malayaja-kṣodāmbhasā sicyate | syād asyātibharāt parābhava iti prāyo na vā pallavā- ropo vakṣasi tat katha kṛśatanor adhiḥ samādhīyatām || 358 || ānandasya || nivasasi yadi tava hṛdaye sā rādhā vajra-ghaṭite'smin tat khalu kuśalaṃ tasyāḥ smara-viśikhais tāḍyam ānayoḥ ||359 || kasyacit || (smv 44.11) unmīlanti nakhair lunīhi vahati kṣaumāñcalenāvṛṇu krīḍā-kānanam āviśanti valaya-kvāṇaiḥ samutrāsaya | itthaṃ pallava-dakṣiṇānila-kuhū-kaṇṭhīṣu sāṅketika- vyāhārāḥ subhaga tvadīya-virahe rādhā-sakhīnāṃ mithaḥ ||360|| śambhoḥ || (skm 2.30.4 amaroḥ; spd 3489 satkavicandrasya; smv 44.13; sd 10.79) galaty ekā mūrcchā bhavati punar anyā yad anayoḥ kim apy āsīn madhyaṃ subhaga nikhilāyām api niśi | likhantyās tatrāsyāḥ kusuma-śara-lekhaṃ tava kṛte samāptiṃ svastīti prathama-pada-bhāgo'pi na gataḥ || 361 || śacīpateḥ || (spd 3477; smv 44.20) citrāya tvayi cintite tanubhuvā cakre tatajyaṃ dhanur- vartiṃ dhartum upāgate'ṅguli-yuge bāṇo guṇe yojitaḥ | prārabdhe tava citra-karmaṇi dhanur muktāstra-bhinnā bhṛśaṃ bhittiṃ drag avalambya keśava ciraṃ sā tatra citrāyate ||362|| bāṇasya || (smv 44.21 siṃhalapateḥ) tvām antaḥsthirabhāvanā-pariṇataṃ matvā puro'vasthitaṃ yāvad dorvalayaṃ karoti rabhasād agre samāliṅgitum | tāvat taṃ nijam eva deham acirād aliṅgya romāñcitāṃ dṛṣṭvā vṛṣṭijalacchalena ruditaṃ manye payodair api ||363|| kasyacit || (smv 44.22) acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ tāpaḥ sakhīṣv āhito dainyaṃ nyastam aśeṣataḥ parijane cintā gurubhyo'rpitā | adya śvaḥ kila nirvṛtiṃ vrajati sā śvāsaiḥ paraiḥ khidyate visrabdho bhava viprayoga-janitaṃ duḥkhaṃ vibhaktaṃ tayā ||364|| (amaru 78/110; sbhv 1407; smv 44.20; spd 3486; skm 2.32.2; daśa 4.27) athāsyā eva spraṇayerṣyaṃ jalpitam | mukha-mādhurya-samṛddhyā parahṛdayasya grahītari prasabham | kṛṣṇātmani para-puruṣe sauhṛdakāmasya kā śarīrāśā ||365|| jagannātha-senasya | atha vrajadevīnāṃ sotprāsaḥ sandeśaḥ | vācā tṛtīya-jana-saṅkaṭa-duḥsthayā kiṃ kiṃ vā nimeṣa-virasena vilokitena | he nātha nanda-suta gokula-sundarīṇām antaścarī sahacarī tvayi bhaktir eva || 366 || kasyacit | atha yathārtha-sandeśaḥ | muralī-kala-nikvaṇair yā guru-lajjā-bharam apy ajīgaṇat | virahe tava gopikāḥ kathaṃ samayaṃ tā gamayantu mādhava || 367 || ṣaṣṭhīdāsasya || mathurā-pathika murārer upageyaṃ dvāri vallavī-vacanam | punar api yamunā-salile kāliya-garalānalo jvalati || 368 || vīrasarasvatyāḥ || (skm 1.62,5; un 10.98) atha dvāravatīsthasya harer virahaḥ | kalindīm anukūla-komala-rayām indīvara-śyāmalāḥ śailopāntabhuvaḥ kadamba-kusumair āmodinaḥ kandarāt | rādhāṃ ca prathamābhisāra-madhurāṃ jātānutāāḥ smarann astu dvāravatī-patis tribhuvanāmodāya dāmodaraḥ ||369 || śaraṇasya || (skm 1.61.2) kāmaṃ kāmayate na keli-nalinīṃ nāmodate kaumudī- nisyandair na samīhate mṛga-dṛśām ālāpa-līlām api | sīdann eṣa niśāsu niḥsaha-tanur bhogābhilāṣālasair aṅgais tāmyati cetasi vrajavadhūm ādhāya mugdho hariḥ || 370 || tasyaiva || (skm 1.61.3) ratna-cchāyā-cchurita-jaladhau mandire dvārakāyā rukmiṇyāpi prabala-pulakodbhedam āliṅgitasya | viśvaṃ pāyān masṛṇa-yamunā-tīra-vānīra-kuñje rādhā-kelī-parimala-bhara-dhyāna-mūrcchā murāreḥ ||371|| umāpatidharasya || (skm 1.61.1; un 14.184; jīva and vct to brs 2.4.178) nirmagnena mayāmbhasi praṇayataḥ pālī samāliṅgitā kenālīkam idaṃ tavādya kathitaṃ rādhe mudhā tāmyasi | ity utsavapna-paramparāsu śayane śrutvā giraṃ śārṅgiṇo rukmiṇyā śithilīkṛtaḥ sakapataṃ kaṇṭha-grahaḥ pātu vaḥ ||372|| umāpatidharasya || (skm 1.53.5,kasyacit) skm version: nirmagnena mayāmbhasi smara-bhayād ālī samāliṅgitā kenālīkam idaṃ tavādya kathitaṃ rādhe mudhā tāmyasi | itthaṃ svapna-paramparāsu śayane śrutvā giraṃ śārṅgiṇaḥ savyājaṃ śithilīkṛtaḥ kamalayā kaṇṭha-grahaḥ pātu vaḥ || kasyacit || atha vṛndāvanādhīśvarī-viraha-gītam | yāte dvāravatī-puraṃ muraripau tad-vastra-saṃvyānayā kālindī-taṭa-kuñja-vañjula-latām ālāmbya sotkaṇṭhayā | udgītaṃ guru-bāṣpa-gadgada-galat-tārasvaraṃ rādhayā yenāntarjalacāribhir jalacarair apy utkam utkūjitam ||373|| aparājitasya || (skm 1.58.4 kasyacit; dhv, vak 2.59; etc.; un 14.188) atha vrajadevīnāṃ sandeśaḥ | pāntha dvāravatīṃ prayāsi yadi he tad devakīnandano vaktavyaḥ smara-mohamantra-vivaśo gopyo'pi nāmojjhitāḥ | etāḥ keli-kadamba-dhūli-paṭalair āloka-śūnyā diśaḥ kālindī-taṭa-bhūmayo bhavato nāyānti cittāspadam ||374|| govardhanācāryasya || (skm 1.62.2; śṛṅgāra-prakāśa, check srk) te govardhana-kandarāḥ sa yamunā-kacchaḥ sa ceṣṭāraso bhāṇḍīraḥ sa vamaspatiḥ sahacarās te tac ca goṣṭhāṅganam | kiṃ dvāravatī-bhujaṅga hṛdayaṃ nāyāti doṣair apīty avyād vo hṛdi duḥsahaṃ vraja-vadhū-sandeśa-śalyaṃ hareḥ ||375 || nīlasya || (skm 1.62.1) kālindyāḥ pulinaṃ pradoṣa-maruto ramyāḥ śaśaṅkāṃśavaḥ santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ | sandiṣṭaṃ vraja-yoṣitām iti hareḥ saṃśṛṇvato'ntaḥpure niḥśvāsāḥ prasṛtā jayanti ramaṇī-saubhāgya-garva-cchidaḥ ||376|| pañcatantra-kṛtaḥ || (skm 1.62.4, un 15.164) mudāmānaṃ prati śrī-dvārakeśvara-vacanam mā gā ity apamaṅgalaṃ vraja sakhe snehena śūnyaṃ vacaḥ tiṣṭheti prabhutā yathābhilapitaṃ kurv ity udāsīnatā | brūmo hanta mudāma mitra vacanaṃ naivopacārād idaṃ smartavyā vayam ādareṇa bhavatā yāvad bhavad-darśanam ||377|| hareḥ || sva-gṛhādikaṃ dṛṣṭvā tasya vacanam | tad-gehaṃ nata-bhitti mandiram idaṃ labdhāvakāśaṃ divaḥ sā dhenur jaratī caranti kariṇām etā ghanābhā ghaṭāḥ | sa kṣudro muṣala-dhvaniḥ kalam idaṃ saṅgītakaṃ yoṣitāṃ citraṃ hanta kathaṃ dvijo'yam iyatīṃ bhūmiṃ samāropitaḥ ||378|| kasyacit || atha kurukṣetre śrī-vṛndāvanādhīśvara-ceṣṭitam yenaiva sūcita-navābhyudaya-prasaṅgā mīnāhati-sphurita-tāmarasopamena | anyan nimīlya nayanaṃ muditaiva rādhā vāmena tena nayanena dadarśa kṛṣṇam || 379 || harasya || (smv 54.8 utprekṣāvallabhasya) ānandodgata-bāṣpa-pūra-pihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ bāhū sīdata eva kampa-vidhurau śaktau na kaṇṭha-grahe | vāṇī sambhram-gadgadākṣara-padā saṃkṣobha-lolaṃ manaḥ satyaṃ vallabha-saṅgamo'pi sucirāj jāto viyogāyate ||380|| śubhrasya || (skm 2.132.1 kasyacit; sbhv 2065 śrī-ḍāmarasya; smv 54.10 kasyāpi) atha rahasy anunayantaṃ kṛṣṇaṃ prati | kiṃ pādānte luṭhasi vimanāḥ svāmino hi svatantrāḥ kañcit kālaṃ kvacid abhiratas tatra kas te'parādhaḥ | āgaskāriṇy aham iha yayā jīvitaṃ tad-viyoge bhartṛ-prāṇāḥ striya iti nanu tvaṃ mamaivānuneyaḥ ||381|| kasyacit || (skm 2.47.1 bhāvadevyāḥ; srk 643 vākkūṭasya; smv 57.14) yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās te conmīlita-mālatī-surabhayaḥ prauéhāḥ kadambānilāḥ sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṃhate ||382|| kasyacit (skm 2.12.3; spd 3768; smv 87.9; sd 1.2, cc 2.1.58, 2.13.121, 3.1.78.) priyaḥ so'yaṃ kṛṣṇaḥ sahacari kurukṣetra-militas tathāhaṃ sā rādhā tad idam ubhayoḥ saṅgama-sukham | tathāpy antaḥ-khelan-madhura-muralī-pañcama-juṣe mano me kālindī-pulina-vipināya spṛhayati ||383|| samāhartuḥ || (caitanya-caritāmṛta, 2.1.76) samāptau maṅgalācaraṇam | mugdhe muñca viṣādam atra balabhit kampo gurus tyajyatāṃ sad-bhāvaṃ bhaja puṇḍarīka-nayane mānyān imān mānaya | lakṣmīṃ śikṣayataḥ svayaṃvara-vidhau dhanvantarer vākchalād ity anya-pratiṣedham ātmani vidhiṃ śṛṇvan hariḥ pātu vaḥ ||384|| kasyacit || (sbhv 84 dākṣiṇātyasya kasyāpi, skm 1.67.5 puṇḍarīkasya) yaduvaṃśāvataṃsāya vṛndāvana-vihāriṇe | saṃsāra-sāgarottāra- tāraye haraye namaḥ || 385 || avilamba-sarasvatyāḥ || bhrāmyad-bhāsvara-mandarādri-śikhara-vyāghaṭṭanād visphurat keyūrāḥ puruhūta-kuñjara-kara-prāg-bhāra-saṃvardhinaḥ | daityendra-pramadā-kapola-vilasat-patrāṅkura-cchedino dor-daṇḍāḥ kalil-kāla-kalmaṣa-muṣaḥ kaṃsa-dviṣo pātu vaḥ ||386|| yogeśvarasya|| (skm 1.59.1 kasyacit) jayadeva-bilvamaṅgala-mukhaiḥ kṛtā ye'tra santi sandarbhāḥ | teṣāṃ padyāni vinā samāhṛtānītarāṇy atra ||387|| lasad-ujjvala-rasastamanā gokula-kula-pālikālinī-valitaḥ | yad abhīpsitam abhidadyāt taruṇa-tamāla-kalpa-pādapaḥ ko'pi ||388|| iti śrī-mad-rūpa-gosvāmi-samāhṛtā padyāvalī samāptā | extra verses: kṛtaṃ na sukṛtaṃ mayā kṛtam aho mahā-duṣkṛtaṃ kṛtānta-nagare gatir bhavatu me tatra kīdṛśī | na bho na dinabhoga-dig-bhramaṇam asmāt paraṃ punas tathā kuru yathā taṭe tava ghaṭeta vāso mama || rādhādhara-sudhādhāra- dharāyādya-rasa-śriye gopāla-pura-rājñāya namaḥ pītāmbarāya te ||