Rūpagosvāmin: Haṃsadūta # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rUpagosvAmin-haMsadUta.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Haṃsadūta = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ruphamdu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rupa Gosvami: Hamsaduta ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text haṃsadūtaṃ dukūlaṃ bibhrāṇo dalitaharitāladyutibharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ | tamālaśyāmāṅgo davahasitalīlāñcitamukhaḥ parānandābhogaḥ sphuratu hṛdi me ko.api puruṣaḥ ||1 yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndinyāstanayamanuvindan madhupurīm | tadāmānkṣīccintāsariti ghanaghūrṇāparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī ||2 kadācit khedāgniṃ vighaṭayitumantargatamasau sahālībhirlebhe taralitamanā yāmunataṭīm | cirādasyāścittaṃ paricitakuṭīrakalanād avasthā tastāra sphuṭamatha suṣupteḥ priyasakhī ||3 tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premanāmakuśalaśatāśaṅkihṛdayaiḥ | dṛgambhogambhīrīkṛtamihiraputrīlaharībhiḥ vilīnā dhulīnāmupari parivavre parijanaiḥ ||4 tatastāṃ nyastāṅgīmurasi lalitāyāḥ kamalinī palāśaiḥ kālindīsalilaśiśirairvījitatanum | parāvṛtaśvāsāṅkuracalitakaṇṭhiṃ kalayatāṃ sakhīsandohānāṃ pramadabharaśālī dhvanirabhūt ||5 nidhāyāṅke paṅkeruhadalaviṭaṅkasya lalitā tato rādhāṃ nīrāharaṇasaraṇau nyastacaraṇā | milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcin madhuravirutaṃ śvetagarutam ||6 tadālokastokocchvasitahṛdayā sādaramasau praṇāmaṃ śaṃsantī laghu laghu samāsādya savidham | dhṛtotkaṇṭhā sadyo harisadasi sandeśaharaṇe varaṃ dūtaṃ mene tamatilalitaṃ hanta lalitā ||7 amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya svamabhilaṣitaṃ śaṃsitumasau | na tasyā doṣo.ayaṃ yadiha vihagaṃ prārthitavatī na kasmin viśrambhaṃ diśati haribhaktipraṇayitā ||8 pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi | tato.ahaṃ duḥkhārtā śaraṇamabalā tvāṃ gatavatī na yācñā satpakṣe vrajati hi kadācidviphalatām ||9 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mukharāyāṃ madhuripuḥ | tadetaṃ sandeśaṃ svamanasi svamādhāya nikhilaṃ bhavān kṣipraṃ tasya śaraṇapadavīṃ saṅgamayatu ||10 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadaraṃ | adhastāddhāvanto laghu laghu samuttānanayanair bhavantaṃ vīkṣantāṃ kutukataralā gopaśiśavaḥ ||11 sa vaidagdhīsindhuḥ kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvanapatiḥ | tayā gantavyā te nikhilajagadekaprathitayā padavyā bhavyānāṃ tilaka kila dāśārhanagarī ||12 galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo vidūyante yatra pramadamadanāveśavivaśāḥ | tvayā vijñātavyā haricaraṇasaṅgapraṇayino dhruvaṃ sā cakrāṅkīratisakha śatāṅgasya padavī ||13 piban jambūśyāmaṃ mihiraduhiturvāri madhuraṃ mṛṇālīrbhuñjāno himakarakaṇākomalarucaḥ | kṣaṇaṃ hṛṣṭastiṣṭhan niviḍaviṭape śākhini sakhe sukhena prasthānaṃ racayatu bhavān vṛṣṇinagare ||14 balādākrandantī ratapathikamakrūramilitaṃ vidūrādābhīrītatiranuyayau yena ramaṇam | tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam ||15 akasmādasmākaṃ harirapaharann aṃśukacayaṃ yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum | tavāśrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā ||16 kirantī lāvaṇyaṃ diśi diśi śikhaṇḍastavakinī dadhānā sādhīyaḥ kanakavimalajyotivasanam | tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī ||17 tayā bhūyaḥ krīḍārabhasavikasadvallavavadhūr vapurvallī bhraśyanmṛgamadakaṇaśyāmalikayā | vidhātavyo hallīsakadalitamallalatikayā samantādullāsastava manasi rāsasthalikayā ||18 tadante vāsantīviracitamanaṅgotsavakalā- catuḥśālaṃ śaureḥ sphurati na dṛśau tatra vikireḥ | tadālokodbhedipramadabhavavismāritagati- kriye jāte tāvat tvayi bata hatā gopavanitā ||19 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam | taveyaṃ vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaścāṇūradviṣi matiniveśāya na bhavet ||20 sakṛdvaṃśīnādaśravaṇamilitābhīrvanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ | sa dhenūnāṃ bandhurmadhumathanakhaṭṭāyitaśilaḥ kariṣyaty ānandaṃ sapadi tava govardhanagiriḥ ||21 tamevādriṃ cakrāṅkitakarapariṣvaṅgirasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā | arātiṃ jñātīnāṃ nanu hariharaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita govardhana iti ||22 tamālasyālokād giri-parisare santi capalāḥ pulindyo govinda-smaraṇa-rabhasottapta-vapuṣaḥ | śanais tāsāṃ tāpaṃ kṣaṇam apanayan yāsyati bhavān avaśyaṃ kālindī-salila-śiśiraiḥ pakṣa-pavanaiḥ ||23 tadante śrīkāntasmaraṇasamaraghāṭīpulakitā kadambānāṃ vāṭī rasikaparipāṭī sphurayati | tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasanivāsavyasanitā ||24 śaranmeghaśreṇīpratibhaṭamariṣṭāsuraśiraś ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān | yadāroḍhuṃ dūrān milati kila kailāsaśikhari- bhramākrāntasvānto giriśasuhṛdaḥ kiṅkaragaṇaḥ ||25 ruvan yāhi svairaṃ caramadaśayā cumbitaruco nitambinyo vṛndāvanabhuvi sakhe santi bahavaḥ | parāvartiṣyante tulitamurajinnūpuraravāt tavādhvānāt tāsāṃ bahirapi gatāḥ kṣipramasavaḥ ||26 tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau | tato haṃsaṃ bibhrannikhilanabhasaścitramiṣayā sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā ||27 tvamaṣṭābhirnetrairvigaladamalapremasalilair muhuḥ siktastambāṃ catura caturāsyasthitibhuvam | jihīthāḥ vikhyātāṃ sphutamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhimaṭavidevyastvayi gate ||28 udañcannetrāmbhaḥprasaralaharīpicchilapatha- skhalatpādanyāsapraṇihitavilambākuladhiyaḥ | harau yasmin magne tvaritayamunākulagamana- spṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām ||29 muhurlasyakrīḍāpramadamiladāhopuruṣikā vikāśena bhraṣṭaiḥ phaṇimaṇikulairdhūmalarucau | purastasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade ||30 tṛṇāvartārātervirahadavasantāpitatanoḥ sadābhīrīvṛndapraṇayabahumānonnatividaḥ | vidhātavyo navyastavakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ ||31 iti krāntvā kekākṛtavirutamekādaśavanaṃ ghanībhūtaṃ cutairvraja madhuvanaṃ dvādaśamidam | purī yasminn āste yadukulabhuvāṃ nirmayayaśo- bharāṇāṃ dhārābhirvalitadharitrīparisarā ||32 niketairākīrṇā giriśagiriḍimbhapratibhaṭair avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā | niviṣṭā kālindītaṭabhuvi tavādhāsāti sakhe samastādānandaṃ madhurajalavṛndā madhupurī ||33 vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñceranyasmin gilati kalahaṃso visalatām | kvacit kroñcārāteḥ kavalayati kekī viṣadharaṃ vilīḍhe śallakyā valaripukarī pallavamitaḥ ||34 arodhiṣṭhāḥ kāyān na hi vicalitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi | ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiste hasati kulaṭānāṃ kulamidam ||35 asavyaṃ bibhrāṇā padamadhūtalākṣārasamasau prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā | amandādāśaṅke sakhi purapurandhrikalakalād alindāgre vṛndāvanakusumadhanvā vijayate ||36 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī | kimasmān etasmin maṇibhavanapṛṣṭhādvinudatī tvamekā stabdhākṣī sthagayasi gavākṣāvalimapi ||37 muhuḥ śūnyāṃ dṛṣṭiṃ vahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ navaparijanavijñāpanaśataṃ | tataḥ śaṅke paṅkeruhamukhi yayau śyāmalaruciḥ sa yūno mūrtaṃ sambhava nayanavīthīpathikatām ||38 vilajjaṃ mā rodīriha sakhi punaryāsyati hari- stavāpaṅgakrīḍāniviḍaparicaryāgrahilatām | iti svairaṃ yasyāṃ pathi pathi murārerabhinava- praveśe nārīṇāṃ ratirabhasajalpā vavṛdhire ||39 sakhe sākṣāddāmodaravadanacandrāvakalana- sphuratpremānandaprakaralaharīcumbitadhiyaḥ | muhuratrābhīrīsamudayaśironyastavipada- stavākṣṇorānandaṃ vidadhīta purā pauravanitāḥ ||40 atha bhrāmaṃ bhrāmaṃ kramaghaṭanayā saṅkaṭatarān nivāsān vṛṣṇīnāmanusara purīmadhavasitam | murārāteryatra sthagitagagaṇābhirvijayate patābhiḥ santāpitabhuvanamantaḥpuravaram ||41 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālāmāṇikyaprakaraghaṭitatrauṭicaraṇāḥ | suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādaṃ yeṣāṃ sapadi paricaryāṃ vidadhīta ||42 cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine {līnamaṇḍitaḥ} | sadā lokollāsismitaparicitāsyaṃ sahacari sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam ||43 viṣādaṃ mā kārṣīdrutimavitatthavyāhṛtirasau samāgantā rādhe dhṛtanavaśikhaṇḍastava sakhā | iti brūte yasyāṃ śukamithunamindrānujakṛte yadābhīrivṛndairupadhṛtamabhūduddhavakare ||44 ghanaśyāmā bhrāmyaty upari hariharmasya śikhibhiḥ kṛtastotrā mugdhairagururacitā dhūmalatikā | tadālokāddhīra sphurati tava cen mānasarucir jitaṃ tarhi svairaṃ jalasahanivāsapriyatayā ||45 tato madhye kakṣaṃ prati navagavākṣastavakinaṃ calanmuktālambasphuritamamalastambhanivaham | bhavān draṣṭā hemollikhitadaśamaskandhacarito- llasadbhittiprāntaṃ muravijayinaḥ kelinilayam ||46 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati | nirāṭaṅkastsyāḥ śikharamadhiruhya śramanudaṃ pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ ||47 niviṣṭaḥ palāṅke mṛdulataratulīdhavalite trilokalakṣmīṇāṃ kakudi darasātīkṛtatanūḥ | amandaṃ pūrṇendupratimamupadhānaṃ pramudito nidhāyāgre tasminn upahitakaphonidvayabharam ||48 udañcat kālindīsalilasubhagaṃ bhāvukaruciḥ kapolāntaḥ prekṣyanmaṇimakaramudrāmadhurimā | vasānaḥ kauśeyaṃ jitakanakalakṣmī parimalaṃ mukundaste sākṣāt pramadasudhayā sekṣyati dṛśoḥ ||49 vikadruḥ paurāṇīrakhilakulavṛddho yadupater adūrādāsīno madhurabhanitīrgāsyati sadā | purastādābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṅkalayitā ||50 śinīnāmuttaṃsaḥ kalitakṛtavarmāpy ubhayataḥ praṇeṣyate bālavyajanayugalāndolanavidhim | sa jānubhyāmaṣṭāpadabhuvanamavaṣṭabhya bhavitā guroḥ śiṣyo nūnaṃ padakamalasaṃvāhanarataḥ ||51 vihaṅgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāsaṅgo bhāvī prajavini nirdeśe.arpitamanāḥ | chadadvandve yasya dhvanati mathurāvāsibaṭavo vyadasyante sāmasvarajanitamanyonyakalaham ||52 na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakha- dyutīnāṃ lāvaṇyaṃ bhavati caturāsyo.api caturaḥ | tathāpi strīprajñāsulabhataralatvādahamasau pravṛttā tanmūrtistavaratimahāsāhasavaśe ||53 virājante yasyavrajaśiśukulasteyavikala- svayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ | kṣaṇaṃ yān ālokya prakaṭaparamānandavivaśaḥ sa devarṣirmuktān api tanubhṛtaḥ śocati bhṛśam ||54 sarojānāṃ vyūhaḥ śriyamabhilaṣan yasya padayo- ryayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim | himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanamanuvarṣaṃ praṇayati ||55 rucīnamullāsairmarakatamayasthūlakadalī- kadambāhaṃkāraṃ kavalayati yasyoruyugalam | yadālānastambhadyūutimavalalambe kalavatāṃ madāduddāmānāṃ paśuparamaṇīcittakariṇīm ||56 sakhe yasyābhīrīnayanasapharījīvanavidhau nidānaṃ gāmbhīryaprasarakalitā nābhisarasī | yataḥ kalpasyādau sajalajanakotpattivaḍabhī- gabhīrāntaḥ kakṣādhṛtabhuvanamambhoruhamabhūt ||57 dyutiṃ dhatte yasya trivalilatikāsaṅkaṭataraṃ sakhe dāmaśreṇīkṣapaṇaracanābhijñamudaram | yaśodā yasyāntaḥ suranarabhujaṅgaiḥ parivṛtaṃ mukhadvārā vāradvayamavaluloke tribhuvanam ||58 urau yasya sphāraṃ sphurati vanamālāvalayitaṃ vitanvānaṃ tanvījanamanasi sadyo manasijam | marīcībhiryasmin ravinivahatulyo.api vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ ||59 samantādunmīladvalabhidupalastambhayugala- prabhājaitraṃ keśidvijadalitakeyūralalitam | madaklāmyadgopīpaṭalahaṭakaṇṭhagrahaparaṃ bhujadvandva,ṃ yasya sphuṭasurabhigandhaṃ vijayate ||60 jihīte sāmrājyaṃ jagati navalāvaṇyalaharī parīpākasyāntarmuditamadanāveśamadhuram | naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam ||61 kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsandehaṃ paricayapadaṃ kevalamidam | parānando yasmin nayanapadavībhrāji bhavitā tvayā vijñātavyā madhurarava so.ayaṃ madhuripuḥ ||62 vilokethāḥ kṛṣṇaḥ madakalamarālīratikalā- vimugdha vyāmugdhaṃ yadi puravadhūvibhramabharaiḥ | tadā nāsmān grāmyāḥ pravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate ||63 yadā vṛndāraṇyasmaraṇalaharīheturamaṇaṃ pikānāṃ veveṣṭi pratiharitamuccaiḥ kuhurutam | vahante vā vātāḥ sphurati girimallīparimalā- stadaivāsmākīnāṃ giramupaharethā murabhidi ||64 purātiṣṭhan goṣṭhān nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam | sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare ||65 prayatnādābālyaṃ navakamalinīpallavakulai- stvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanamabhūt | cirādūdhobhāraṃ sphuraṇaparamākrāntajaghanā babhūva praṣṭhauhī muramathana seyaṃ kapalikā ||66 samīpe nīpānāṃ tricaturadalā hanta gamitā tvayā yā mākandapriyasahacarībhāvaniyatim | iyaṃ sā vāsantī galadamalamādhvīkapaṭalī- miṣādagre gopīramaṇa rudatī rodayatī naḥ ||67 prasūto devakyā madhumathana yaḥ ko.api puruṣaḥ sa yāto gopālābhyudayaparamānandavasatim | dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantādevāstaṃ śiva śiva gatā gokulakathā ||68 ariṣṭenoddhatāḥ paśupasudṛśo yāti vipadaṃ tṛṇāvartākrānto racayati bhayaṃ catvaracayaḥ | amī vyomībhūtā vrajavasatibhūmī parisarā vahante santāpaṃ murahara vidūraṃ tvayi gate ||69 tvayā nāgantavyaṃ kathamapi hare goṣṭhamadhunā latā śreṇī vṛndāvanabhuvi yato.abhūdviṣamayī | prasūnānāṃ gandhaṃ madhumathana tadā vātanihitaṃ bhajan sadyo mūrcchāṃ vahati nivaho gopasudṛśām ||70 kathaṃ saṅgo.asmābhiḥ saha samucitaḥ samprati hare- rayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ | gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte bhavān vyagrastasthau tamasi gṛhavāṭiviṭapini ||71 vayaṃ tyaktāḥ svāmin yadi tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ | kuhūkaṇṭhairaṇḍāvadhi saha nivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣairvalibhujaḥ ||72 ayaṃ pūrvo raṅgaḥ kila paricito yasya tarasā rasādākhyātavyaṃ parikalaya tan nāṭakamidam | mayā praṣṭavyo.asi prathamamiti vṛndāvanapate kimāhā rādheti smarasi hatakaṃ varṇayugalam ||73 aye kuñjadroṇīkuharagṛhamedhin kimadhunā parokṣaṃ vakṣyante paśuparamaṇīdurniyatayaḥ | pravīṇā gopīnāṃ tava caraṇapadme.api yadiyaṃ yayau rādhā sādhāraṇasamucitapraśnapadavīm ||74 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtamidaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām | aharvṛndaṃ vṛndāvanakusumapālīparimalair darālokaṃ śokāspadamiva kathaṃ neṣyati sakhī ||75 taraṅgaiḥ kurvāṇā śamanabhaginīlāghavamasau nadīṃ kāṃcidgoṣṭhe nayanajalapūrairajanayat | itīvāsyā dveṣādabhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ ||76 kṛtākṛṣṭikrīḍaṃ kimapi tava rūpaṃ mama sakhī sakṛddṛṣṭvā dūrādahitahitabodhojjhitamatiḥ | hatā seyaṃ premānalamanu viśantī sarabhasaṃ pataṅgīvātmānaṃ murahara muhurdāhitavatī ||77 mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt paramasau yayau mandā vṛndāvanakusumabandho vidhuratām | yadarthaṃ duḥkhāgnirvikṛśati tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati ||78 trivakrāho dhanyā hṛdayamiva te svaṃ puramasau samāsādya svairaṃ yadiha vilasantī nivasati | dhruvaṃ puṇyabhraṃśādajani saraleyaṃ mama sakhī praveśastatrābhūt kṣaṇamapi yadasyā na sulabhaḥ ||79 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatirakasmāt kimapatat | iti vyagrairasyāṃ gurubhirabhitaḥ kīcakarava- śravādaspandāyāṃ murahara vikalpā vidadhire ||80 navīneyaṃ sampratyakuśalaparīpākalaharī- nirīṇarti svairaṃ mama sahacarīcittakuhare | jagannetraśreṇīmadhuramathurāyāṃ nivasata- ścirādārtā vārtāmapi tava yadeṣā na labhate ||81 janān siddhādaśān namati bhajate māntrikagaṇān vidhatte śuśrūṣāmadhikavinayenauṣadhavidām | tvadīkṣādīkṣāyai paricarati bhaktyā girisutāṃ manīṣā hi vyagrā kimapi śubhahetuṃ na manute ||82 paśūnāṃ pātāraṃ bhujagaripuputrapraṇayinaṃ smarodvardhikrīḍaṃ niviḍaghanasāradyutiharam | sadābhyarṇe nandīśvaragiribhuvo raṅgarasikaṃ bhavantaṃ kaṃsāre bhajati bhavadāptyai mama sakhī ||83 bhavantaṃ santaptā vidalitatamālāṅkurarasai- rvilikhya bhrūbhaṅgīkṛtamadanakodaṇḍakadanam | nidhāsayantī kaṇṭhe tava nijabhujāvallarīmasau dharanyāmunmīlajjāḍimaniviḍāṅgī viluṭhati ||84 kadācin mūḍheyaṃ niviḍabhavadīyasmṛtimadā- damandādātmānaṃ kalayati bhavantaṃ mama sakhī | tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhyā kṣaṇamapi na bādhā viramati ||85 tvayā santāpānāmupari parimuktātirabhasā- didānīmāpede tadapi tava ceṣṭāṃ priyasakhī | yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayati satīnāṃ mūrdhanyā bhidurahṛdayābhūdanudinam ||86 samakṣaṃ sarveṣāṃ viharasi madādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati | sadā kaṃsārāte bhajasi yamināṃ netrapadavīm iti vyaktaṃ sajjībhavati yamamālocitumapi ||87 murāre kālindīsaliladaladindīvararuce mukunda śrīvṛndāvanamadana vṛndārakamaṇe | vrajānandin nandīśvaradayita nandātmaja hare sadeti krandantī parijanaśucaṃ kandalayati ||88 samantāduttaptastava virahadāvāgniśikharayā kṛtodvegaḥ pañcāśugamṛgayuvedha vyatikaraiḥ | tanūbhūtaṃ sadyastanuvanamidaṃ hāsyati hare haṭhādadya śvo vā mama sahacarīprāṇahariṇaḥ ||89 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī | hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kintu vyathayati bhavān eva kutukī ||90 vijānīme bhāvaṃ paśuparamaṇīnāṃ yadumaṇe na jānīmaḥ kasmāt tadapi tava māyā racayati | samantādadhyātmaṃ yadiha pavanavyādheralapa- dbalādasyāstena vyasanakulameva dviguṇitam ||91 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhīyaṃ kālindī kila bhavati kālasya bhaginī | bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet ||92 viśīrṇāṅgīmantarvraṇaviluṭhanādutkalikayā parītāṃ bhūyasyā satatamuparāgavyatikarām | paridhvastāmodāṃ viramitasamastālikutukāṃ vidho pādasparśādapi sukhaya rādhākumudinīm ||93 vipattibhyaḥ prāṇān kathamapi bhavatsaṅgamasukha- spṛhādhīnā śaure mama sahacarī rakṣitavatī | atikrānte sampraty avadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cutamukule ||94 pratīkārārambhaślathamatibhirudyatpariṇate- rvimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ | amuñcantī saṅgaṃ kuvalayadṛśaḥ kevalamasau kalādadya prāṇān avati bhavāśāsahacarī ||95 aye rāsakrīḍārasika mama sakhyāṃ navanavā purā baddhā yena praṇayalaharī hanta gahanā | sa cen muktāpekṣastvamapi dhig imāṃ tulaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati ||96 mukunda bhrāntākṣī kimapi yadasaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati | kadācit kalyāṇī vilapati ya utkaṇṭhitamati- stadākhyāmi svāmin gamaya makarottaṃsapadavīm ||97 abhūt ko.api premā mayi murariporyaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambān na gaṇayet | tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamahaṃ bhaje lajjāṃ yena kṣaṇamapi punarjīvitumapi ||98 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ | kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ ||99 amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī | idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām ||100 kadā premonmīlanmadanamadirākṣī samudayāt balādākarṣantaṃ madhuramuralīkākalikayā | muhurbhrāmyaccillīculukitakulastrīvratamahaṃ vilokeyaṃ līlāmadamiladapāṅgī murabhidam ||101 yayau kālaḥ kalyāṇy adhikalitakelī parimalāṃ vilāsārthī yasminn acalakuhare līnavapuṣam | sa māṃ dhṛtvā dhūrtaḥ kṛtakapaṭaroṣāṃ sakhi haṭhā- dakārṣīdākarṣann urasi śaśilekhāśatavṛtām ||102 rāṇadbhṛṅgaśreṇīsuhṛdi śaradārambhamadhure vanānte cāndrībhiḥ kiraṇalaharībhirdhavalite | kadā premoddaṇḍasmarakalahavaitaṇḍikamahaṃ kariṣye govindaṃ niviḍabhujabandhapraṇayinam ||103 mano me hā kaṣṭaṃ jvalati kimahaṃ hanta karavai na pāraṃ nāvāraṃ kimapi kalayāmy asya jaladheḥ | iyaṃ vande mūrdhnā sapadi tamupāyaṃ kathaya māṃ {patāmṛṣye} yasmāddhṛtikaṇikayāpe kṣaṇikayā ||104 prayāto māṃ hitvā yadi kaṭhinacūḍāmaṇirasau paryātu svacchandaṃ mama samayadharmaḥ kila gatiḥ | idaṃ soḍhuṃ kā vā prabhavati yataḥ svapnakapaṭā- dihāyāto vṛndāvanabhuvi kalān māṃ ramayati ||105 anaucityaṃ tasya vyathayati mano hanta mathurāṃ tvamāsādya svairaṃ capalahṛdayaṃ vāraya harim | sakhi svapnārambhe punarapi yathā vibhrama madā- dihāyāto dhūrtaḥ kṣapayati na me kiṅkiniguṇam ||106 ayi svapno dūre viramatu samakṣaṃ śṛṇu haṭhā- daviśvastā mā bhūriha sakhi manovibhramadhiyā | vayasyaste govardhanavipinamāsādya kutukā- dakāṇḍe yadbhūyaḥ smarakalahapāṇḍityamatanot ||107 amarṣāddhāvantīṃ gahanakuhare sūcitapathāṃ tulākoṭikvānaiścakitapadapātadviguṇitaiḥ | vidhīrṣan māṃ harṣottaralanayanāntaḥ sa kutukī na vaṃśīmajñāsīdbhuvi karasarojādvigalitām ||108 aśaktāṃ gantavye kalitanavacelāñcalatayā latālībhiḥ puṣpasmitaśavalitābhirvirudatīm | parīhāsārambhī priyasakhi sa māṃ lambitamukhīṃ prapede cumbāya sphuradadharabimbastava sakhā ||109 tato.ahaṃ dhammille sthagitamuralīkā sakhi śanai- ralīkāmarṣeṇa bhramadaviralabhrūrudacalam | kacākṛṣṭikrīḍākramaparicite cauryacarite harirlabdhopādhiḥ prasabhamanayan māṃ giridarīm ||110 kadācidvāsantīkuharabhuvi dhṛṣṭaḥ sarabhasaṃ hasan pṛṣṭhālambī sthagayati karābhyāṃ mama dṛśau | didhīrṣau jāterṣyaṃ mayi sakhi tadīyāṅguliśikhāṃ na jāne kutrāyaṃ vrajati kitavānāṃ kila guruḥ ||111 atīteyaṃ vārtā viramatu puraḥ paśya sarale vayasyaste so.ayaṃ smitamadhurimonmṛṣṭavadanaḥ | bhujastambhollāsādabhimataparīrambharabhasaḥ smarakrīḍāsindhuḥ kṣipati mayi bandhukakusumam ||112 taduttiṣṭha vrīḍāvati niviḍamuktālatikayā vadhānemaṃ dhūrtaṃ sakhi madhupurīṃ yāti na yathā | iti premonmīladbhavadanubhavārūḍhajaḍimā sakhīnāmākrandaṃ na kila katiśaḥ kandalayati ||113 aho kaṣṭ.aṃ bālyādahamiha sakhīṃ duṣṭahṛdayā muhurmānagranthiṃ sahajasaralāṃ grāhitavatī | tadārambhādgopīgaṇaratiguro nirbharamasau na lebhe lubdhāpi tvadamalabhujastambharabhasam ||114 alinde kālindīkamalasurabhau kuñjavasate- rvasantīṃ vāsantīnavaparimalodgāricikurām | tvadutsaṅge nidrāsukhamukulitākṣīṃ punarimāṃ kadāhaṃ seviṣye kiśalayakalāpavyajaninī ||115 dhṛtānandāṃvṛndāvanaparisare śāradaniśā- vilāsollāsena glapitakavarīphullakusumām | tava skandhopānte vinihitabhujāvallarimahaṃ kadā kuñje līnā rahasi vihasiṣyāmi sumukhīm ||116 vidūrādāhartuṃ kusumamupayāmi tvamadhunā purastīre tīre kalaya tulasīpallavamidam | iti vyājādenāṃ viditabhavadīyasthitirahaṃ kadā kuñje gopīramaṇa gamayiṣyāmi samaye ||117 iti śrīkaṃsāreḥ padakamalayorgokulakathāṃ nivedya pratyekaṃ bhaja parijaneṣu praṇayitām | nijāṅke kādambīsahacara vahan maṇḍanatayā na yān uccaiḥ premapravaṇamanujagrāha bhagavān ||118 miladbhaṅgīṃ haṃsīramaṇa vanamālāṃ prathamato mudā kṣemaṃ pṛcchann idamupaharethā mama vacaḥ | ciraṃ kaṃsārāterurasi sahavāsapraṇayinīṃ kimenāmenākṣīṃ guṇavati visasmāra bhavatī ||119 idaṃ kiṃ vā hanta smarasi rasike khaṇḍanaruṣā parītāṅgī govardhanagirinitambe mama sakhī | bhiyā sambhrāntākṣaṃ yadiha vicakarṣa tvayi balā- dgṛhītvā vibhraśyan navaśikhiśikhaṃ gokulapatim ||120 tataḥ sambhāṣethāḥ śrutimakaramudrāmiti mudā bhavatyāṃ kartavyaḥ kimiti kuśalapraśnajaḍimā | rucismerā yā tvaṃ racayasi sadā cumbanakalām apāṅgena spṛṣṭā sakhi murariporgaṇḍamukure ||121 nivāsaste devi śravaṇalatikāyāmiti dhiyā prayatnāt tvāmeva praṇayahṛdayā yāmi śaraṇam | parokṣaṃ vṛṣṇīnāṃ nibhṛtanibhṛtaṃ karṇakuhare hareḥ kākūnmiśrāṃ kathaya sakhi rādhāvidhuratām ||122 parīrambhaṃ premṇā mama savinayaṃ kaustubhamaṇau bruvāṇaḥ kurvīthāḥ patagavara vijñāpanamidam | agādhā rādhāyāmapi tava sakhe vismṛtirabhūt kathaṃ vā kalyāṇaṃ vahati tarale hi praṇayitā ||123 muhuḥ kūjatkāñcīmaṇivalayamañjīramuralī- ravālambo bhrāmyadyuvatīkulagītaiḥ suramaṇe | sa kiṃ sākṣādbhāvī punarapi harestāṇḍavarasai- ramandaḥ kālindīpulinabhuvi tauryātrikabharaḥ ||124 navīnastvaṃ kambo paśuparamaṇībhiḥ paricayaṃ na dhatse rādhāyāḥ guṇagarimagandho.api na kṛtī | tathāpi tvāṃ yāce hṛdayanihitaṃ dohadamahaṃ vahante hi klānte praṇayamavadātaprakṛtayaḥ ||125 gṛhītvā govindaṃ jaladhihṛdayānandana sakhe sukhena śrīvṛndāvanaparisare nandatu bhavān | kathaṃ vā te goṣṭhaṃ bhavatu dayitaṃ hanta balavān yadetasmin veṇorjayati cirasaubhāgyamahimā ||126 iti premodgārapravaṇamanunīya kramavaśāṃ parīvārān bhrātarniśamayati cāṇūramathane | punaḥ kopodbhinnapraṇayacaṭulaṃ tasya nikaṭe kathāmācakṣīthāḥ daśabhiravatārairvilasitām ||127 grahītuṃ tvāṃ premāmiṣaparivṛtaṃ cittavaḍiśaṃ mahāmīna kṣipraṃ nādhita rasapūre mama sakhī | vivekākhyaṃ chittvā guṇamatha tadagrāsi bhavatā hatāśeyaṃ kiṃ vā śiva śiva vidhātuṃ prabhavati ||128 varākīyaṃ dṛṣṭvā subhagavapuṣo vibhramabharaṃ tavābhyarṇaṃ bheje paramakutukollāsitamatiḥ | tirodhāya svāṅgaṃ prakaṭayasi yat tvaṃ kaṭhinatāṃ tadetat kiṃ na syāt tava kamaṭhamūrteḥ samucitam ||129 sadā kaṃsārate sphurati ciramadyāpi bhavataḥ sphuṭaṃ kroḍākāre vapuṣi niviḍapremalaharī | yataḥ sā sairandhrī malayaruhapaṅkapraṇayinī tvayā kroḍīcakre paramarabhasādātmadayitā ||130 cirādantarbhūtā naraharimayī mūrtirabhita- stadīyo vyāpārastava tu na yayau vismṛtipatham | vinītaprahlādastvamiha paramakrūracarite prasakto yadbhūyaḥ parahṛdayabhedaṃ janayasi ||131 yadātmānaṃ darpādagaṇitagururvāmana mudā manorājyenāḍhyaṃ tvayi valitayā kalpitavatī | prapede tasyedaṃ phalamucitameva priyasakhī vidūre yat kṣiptā praṇayamayapāśe nigaḍitā ||132 iyaṃ nātha krūrā bhṛgupatanamakaṅkṣati tato yadasyāṃ kaṭhināṃ tava samucitaṃ tadbhṛgupate | asau te durbodhā kṛtiriha bhavadvismṛtipathaṃ yato jātaḥ sākṣādgururapi sa nandīśvarapatiḥ ||133 nirānandā gāvaściramupasṛtā dūṣaṇakulaiḥ kharāyante sadyo raghutilaka govardhanataṭīḥ | virādhatvaṃ ghoṣo vrajati bhavadīyapravasanā- didānīṃ mārīcaḥ sphuṭamiha narīṇarti paritaḥ ||134 prasannaḥ kālo.ayaṃ punarudayituṃ rāsabhajanai- rvilāsinn adyāpi sphuṭamanaparādhā vayamapi | vitanvānaḥ kāntiṃ vapuṣi śaradākāśavalitāṃ kṛto na tvaṃ sīradhvaja bhajasi vṛndāvanamidam ||135 na rāgaṃ sarvajña kvacidapi vidhatte ratipatiṃ muhurdveṣṭi drohaṃ kalayati balādiṣṭavidhaye | ciraṃ dhyānāsaktā nivasati sadā saugatarati- stathāpyasyāṃ haṃho sadayahṛdaya tvaṃ na dayase ||136 parikleśamlecchān samadamadhupālī madhurayā nikṛntatrontapraṇayakalikākhaḍgalatayā | tvamāsīnaḥ kalkinniha caturagopāhitaratiḥ sadeśaṃ kurvīthāḥ pratimuditavīrādhikamidam ||137 iti premodghāṭasampuṭitavaco bhaṅgirakhilaṃ tvamāvedya klidyan mukhaparisaro locanajalaiḥ | tato govindasya prativacanamādhvīkapadapī- mupāsīno dṛgbhyāṃ kṣaṇamavadhīthāḥ khagapate ||138 praṇetavyo dṛṣṭeranubhavapathaṃ nandatanayo vidheyo gopīnāṃ bhuvanamahitānāmupakṛtiḥ | iyaṃ yāmairgamyā catura mathurāpi tricaturai- riti dvaidhaṃ nāntaḥ kalaya kalahaṃsīkulapate ||139 apūrvā yasyāntarvilasati mudā sāralaruci- rvivektuṃ śakyete sapadi milite yena payasī | kathaṃ kāraṃ yukto bhavatu bhavatastasya kṛtinā vilambaḥ kādambīramaṇa mathurāsaṅgamavidhau ||140 prapannaḥ premāṇaṃ prabhavati sadā bhāgavatabhāk parācīno janmāvadhibhavarasādbhaktimadhuraḥ | ciraṃ ko.api śrīmān jayati viditaḥ śākaratayā dhurīṇo dhīrāṇāmadhidharaṇi vaiyāsakiriva ||141 rasānāmādhārairaparicitadoṣaḥ sahṛdayai- rmurārāteḥ krīḍāniviḍaghaṭanārūpamahitaḥ | prabandho.ayaṃ bandhorakhilajagatāṃ tasya sarasāṃ prabhorantaḥ sāndrāṃ pramadalaharīṃ pallavayatu ||142