Vālmīki: Rāmāyaṇa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rAmAyaNa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga ## Contribution: John Smith ## Date of this version: 2020-04-16 ## Source: - John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rāmāyaṇa = R, - the number of the kāṇḍa in arabic numerals, - the number of the sarga in arabic numerals, - the number of the verse in arabic numerals, - the number of the pādas in latin alphabet (a-h). # Text tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam nāradaṃ paripapraccha vālmīkir munipuṃgavam R_1,001.001 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ R_1,001.002 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ R_1,001.003 ātmavān ko jitakrodho dyutimān ko 'nasūyakaḥ kasya bibhyati devāś ca jātaroṣasya saṃyuge R_1,001.004 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram R_1,001.005 śrutvā caitat trilokajño vālmīker nārado vacaḥ śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt R_1,001.006 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ R_1,001.007 ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ niyatātmā mahāvīryo dyutimān dhṛtimān vaśī R_1,001.008 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ R_1,001.009 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ R_1,001.010 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ R_1,001.011 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān R_1,001.012 rakṣitā jīvalokasya dharmasya parirakṣitā vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ R_1,001.013 sarvaśāstrārthatattvajña smṛtimān pratibhānavān sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ R_1,001.014 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ R_1,001.015 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ samudra iva gāmbhīrye dhairyeṇa himavān iva R_1,001.016 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ R_1,001.017 dhanadena samas tyāge satye dharma ivāparaḥ tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam R_1,001.018 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ R_1,001.019 tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī pūrvaṃ dattavarā devī varam enam ayācata vivāsanaṃ ca rāmasya bharatasyābhiṣecanam R_1,001.020 sa satyavacanād rājā dharmapāśena saṃyataḥ vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam R_1,001.021 sa jagāma vanaṃ vīraḥ pratijñām anupālayan pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt R_1,001.022 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ R_1,001.023 sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā R_1,001.024 paurair anugato dūraṃ pitrā daśarathena ca śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat R_1,001.025 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ citrakūṭam anuprāpya bharadvājasya śāsanāt R_1,001.026 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ devagandharvasaṃkāśās tatra te nyavasan sukham R_1,001.027 citrakūṭaṃ gate rāme putraśokāturas tadā rājā daśarathaḥ svargaṃ jagāma vilapan sutam R_1,001.028 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ sa jagāma vanaṃ vīro rāmapādaprasādakaḥ R_1,001.029 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ nivartayām āsa tato bharataṃ bharatāgrajaḥ R_1,001.030 sa kāmam anavāpyaiva rāmapādāv upaspṛśan nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā R_1,001.031 rāmas tu punar ālakṣya nāgarasya janasya ca tatrāgamanam ekāgre daṇḍakān praviveśa ha R_1,001.032 virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā R_1,001.033 agastyavacanāc caiva jagrāhaindraṃ śarāsanam khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau R_1,001.034 vasatas tasya rāmasya vane vanacaraiḥ saha ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām R_1,001.035 tena tatraiva vasatā janasthānanivāsinī virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī R_1,001.036 tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ R_1,001.037 nijaghāna raṇe rāmas teṣāṃ caiva padānugān rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa R_1,001.038 tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ R_1,001.039 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ na virodho balavatā kṣamo rāvaṇa tena te R_1,001.040 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ jagāma sahamārīcas tasyāśramapadaṃ tadā R_1,001.041 tena māyāvinā dūram apavāhya nṛpātmajau jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam R_1,001.042 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ R_1,001.043 tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha R_1,001.044 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam taṃ nihatya mahābāhur dadāha svargataś ca saḥ R_1,001.045 sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm śramaṇīṃ dharmanipuṇām abhigaccheti rāghava so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ R_1,001.046 śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ pampātīre hanumatā saṃgato vānareṇa ha R_1,001.047 hanumadvacanāc caiva sugrīveṇa samāgataḥ sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ R_1,001.048 tato vānararājena vairānukathanaṃ prati rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca vālinaś ca balaṃ tatra kathayām āsa vānaraḥ R_1,001.049 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave R_1,001.050 rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam R_1,001.051 bibheda ca punaḥ sālān saptaikena maheṣuṇā giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā R_1,001.052 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā R_1,001.053 tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ tena nādena mahatā nirjagāma harīśvaraḥ R_1,001.054 tataḥ sugrīvavacanād dhatvā vālinam āhave sugrīvam eva tad rājye rāghavaḥ pratyapādayat R_1,001.055 sa ca sarvān samānīya vānarān vānararṣabhaḥ diśaḥ prasthāpayām āsa didṛkṣur janakātmajām R_1,001.056 tato gṛdhrasya vacanāt saṃpāter hanumān balī śatayojanavistīrṇaṃ pupluve lavaṇārṇavam R_1,001.057 tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām R_1,001.058 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca samāśvāsya ca vaidehīṃ mardayām āsa toraṇam R_1,001.059 pañca senāgragān hatvā sapta mantrisutān api śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat R_1,001.060 astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā R_1,001.061 tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ R_1,001.062 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ R_1,001.063 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ R_1,001.064 darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ samudravacanāc caiva nalaṃ setum akārayat R_1,001.065 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam R_1,001.066 karmaṇā tena mahatā trailokyaṃ sacarācaram sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ R_1,001.067 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha R_1,001.068 devatābhyo varān prāpya samutthāpya ca vānarān puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā R_1,001.069 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān R_1,001.070 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ nirāyamo arogaś ca durbhikṣabhayavarjitaḥ R_1,001.071 na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ R_1,001.072 na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā R_1,001.073 aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam R_1,001.074 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati R_1,001.075 daśavarṣasahasrāṇi daśavarṣaśatāni ca rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati R_1,001.076 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate R_1,001.077 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ saputrapautraḥ sagaṇaḥ pretya svarge mahīyate R_1,001.078 paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt R_1,001.079 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ R_1,002.001 yathāvat pūjitas tena devarṣir nāradas tadā āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ R_1,002.002 sa muhūrtaṃ gate tasmin devalokaṃ munis tadā jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ R_1,002.003 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam R_1,002.004 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā R_1,002.005 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama idam evāvagāhiṣye tamasātīrtham uttamam R_1,002.006 evam ukto bharadvājo vālmīkena mahātmanā prāyacchata munes tasya valkalaṃ niyato guroḥ R_1,002.007 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam R_1,002.008 tasyābhyāśe tu mithunaṃ carantam anapāyinam dadarśa bhagavāṃs tatra krauñcayoś cārunisvanam R_1,002.009 tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ jaghāna vairanilayo niṣādas tasya paśyataḥ R_1,002.010 taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram R_1,002.011 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata R_1,002.012 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt R_1,002.013 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīḥ samāḥ yat krauñcamithunād ekam avadhīḥ kāmamohitam R_1,002.014 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā R_1,002.015 cintayan sa mahāprājñaś cakāra matimān matim śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ R_1,002.016 pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ śokārtasya pravṛtto me śloko bhavatu nānyathā R_1,002.017 śiṣyas tu tasya bruvato muner vākyam anuttamam pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ R_1,002.018 so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi tam eva cintayann artham upāvartata vai muniḥ R_1,002.019 bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha R_1,002.020 sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ R_1,002.021 ājagāma tato brahmā lokakartā svayaṃ prabhuḥ caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam R_1,002.022 vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ R_1,002.023 pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam R_1,002.024 athopaviśya bhagavān āsane paramārcite vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ R_1,002.025 upaviṣṭe tadā tasmin sākṣāl lokapitāmahe tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ R_1,002.026 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt R_1,002.027 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ jagāv antargatamanā bhūtvā śokaparāyaṇaḥ R_1,002.028 tam uvāca tato brahmā prahasan munipuṃgavam śloka eva tvayā baddho nātra kāryā vicāraṇā R_1,002.029 macchandād eva te brahman pravṛtteyaṃ sarasvatī rāmasya caritaṃ sarvaṃ kuru tvam ṛṣisattama R_1,002.030 dharmātmano guṇavato loke rāmasya dhīmataḥ vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam R_1,002.031 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ R_1,002.032 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati R_1,002.033 na te vāg anṛtā kāvye kā cid atra bhaviṣyati kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām R_1,002.034 yāvat sthāsyanti girayaḥ saritaś ca mahītale tāvad rāmāyaṇakathā lokeṣu pracariṣyati R_1,002.035 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi R_1,002.036 ity uktvā bhagavān brahmā tatraivāntaradhīyata tataḥ saśiṣyo vālmīkir munir vismayam āyayau R_1,002.037 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ R_1,002.038 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ R_1,002.039 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham R_1,002.040 udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ R_1,002.041 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ R_1,003.001 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim R_1,003.002 janma rāmasya sumahad vīryaṃ sarvānukūlatām lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām R_1,003.003 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam R_1,003.004 rāmarāmavivādaṃ ca guṇān dāśarathes tathā tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām R_1,003.005 vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam rājñaḥ śokavilāpaṃ ca paralokasya cāśrayam R_1,003.006 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā R_1,003.007 gaṅgāyāś cāpi saṃtāraṃ bharadvājasya darśanam bharadvājābhyanujñānāc citrakūṭasya darśanam R_1,003.008 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā prasādanaṃ ca rāmasya pituś ca salilakriyām R_1,003.009 pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam R_1,003.010 anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā R_1,003.011 vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā R_1,003.012 rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam kabandhadarśanaṃ caiva pampāyāś cāpi darśanam R_1,003.013 śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ R_1,003.014 ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham R_1,003.015 vālipramathanaṃ caiva sugrīvapratipādanam tārāvilāpasamayaṃ varṣarātrinivāsanam R_1,003.016 kopaṃ rāghavasiṃhasya balānām upasaṃgraham diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam R_1,003.017 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam R_1,003.018 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam R_1,003.019 āpānabhūmigamanam avarodhasya darśanam aśokavanikāyānaṃ sītāyāś cāpi darśanam R_1,003.020 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam R_1,003.021 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam R_1,003.022 grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam pratiplavanam evātha madhūnāṃ haraṇaṃ tathā R_1,003.023 rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā saṃgamaṃ ca samudrasya nalasetoś ca bandhanam R_1,003.024 pratāraṃ ca samudrasya rātrau laṅkāvarodhanam vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam R_1,003.025 kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure R_1,003.026 bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam ayodhyāyāś ca gamanaṃ bharatena samāgamam R_1,003.027 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam R_1,003.028 anāgataṃ ca yat kiṃ cid rāmasya vasudhātale tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ R_1,003.029 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān R_1,004.001 kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ R_1,004.002 tasya cintayamānasya maharṣer bhāvitātmanaḥ agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau R_1,004.003 kuśīlavau tu dharmajñau rājaputrau yaśasvinau bhrātarau svarasaṃpannau dadarśāśramavāsinau R_1,004.004 sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ R_1,004.005 kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat paulastya vadham ity eva cakāra caritavrataḥ R_1,004.006 pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam jātibhiḥ saptabhir baddhaṃ tantrīlayasamanvitam R_1,004.007 hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ bībhatsādirasair yuktaṃ kāvyam etad agāyatām R_1,004.008 tau tu gāndharvatattvajñau mūrcchanāsthānakovidau bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau R_1,004.009 rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau bimbād ivoddhṛtau bimbau rāmadehāt tathāparau R_1,004.010 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau R_1,004.011 ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame yathopadeśaṃ tattvajñau jagatus tau samāhitau mahātmānau mahābhāgau sarvalakṣaṇalakṣitau R_1,004.012 tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām R_1,004.013 tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ R_1,004.014 te prītamanasaḥ sarve munayo dharmavatsalāḥ praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau R_1,004.015 aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ ciranirvṛttam apy etat pratyakṣam iva darśitam R_1,004.016 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā R_1,004.017 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām R_1,004.018 prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ R_1,004.019 āścaryam idam ākhyānaṃ muninā saṃprakīrtitam paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam R_1,004.020 praśasyamānau sarvatra kadā cit tatra gāyakau rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ R_1,004.021 svaveśma cānīya tato bhrātarau sakuśīlavau pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ R_1,004.022 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ R_1,004.023 dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā R_1,004.024 śrūyatām idam ākhyānam anayor devavarcasoḥ vicitrārthapadaṃ samyag gāyator madhurasvaram R_1,004.025 imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata R_1,004.026 tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasaṃpadā sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva ha R_1,004.027 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā prajāpatim upādāya nṛpāṇāṃ jayaśālinām R_1,005.001 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan R_1,005.002 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam R_1,005.003 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ dharmakāmārthasahitaṃ śrotavyam anasūyayā R_1,005.004 kosalo nāma muditaḥ sphīto janapado mahān niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān R_1,005.005 ayodhyā nāma nagarī tatrāsīl lokaviśrutā manunā mānavendreṇa yā purī nirmitā svayam R_1,005.006 āyatā daśa ca dve ca yojanāni mahāpurī śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā R_1,005.007 rājamārgeṇa mahatā suvibhaktena śobhitā muktapuṣpāvakīrṇena jalasiktena nityaśaḥ R_1,005.008 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ purīm āvāsayām āsa divi devapatir yathā R_1,005.009 kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ R_1,005.010 sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām R_1,005.011 vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm udyānāmravaṇopetāṃ mahatīṃ sālamekhalām R_1,005.012 durgagambhīraparikhāṃ durgām anyair durāsadām vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā R_1,005.013 sāmantarājasaṅghaiś ca balikarmabhir āvṛtām nānādeśanivāsaiś ca vaṇigbhir upaśobhitām R_1,005.014 prasādai ratnavikṛtaiḥ parvatair upaśobhitām kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm R_1,005.015 citrām aṣṭāpadākārāṃ varanārīgaṇair yutām sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām R_1,005.016 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām R_1,005.017 dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām R_1,005.018 vimānam iva siddhānāṃ tapasādhigataṃ divi suniveśitaveśmāntāṃ narottamasamāvṛtām R_1,005.019 ye ca bāṇair na vidhyanti viviktam aparāparam śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ R_1,005.020 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane hantāro niśitaiḥ śastrair balād bāhubalair api R_1,005.021 tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ purīm āvāsayām āsa rājā daśarathas tadā R_1,005.022 tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ R_1,005.023 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ dīrghadarśī mahātejāḥ paurajānapadapriyaḥ R_1,006.001 ikṣvākūṇām atiratho yajvā dharmarato vaśī maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ R_1,006.002 balavān nihatāmitro mitravān vijitendriyaḥ dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ R_1,006.003 yathā manur mahātejā lokasya parirakṣitā tathā daśaratho rājā vasañ jagad apālayat R_1,006.004 tena satyābhisaṃdhena trivargam anutiṣṭhatā pālitā sā purī śreṣṭhendreṇa ivāmarāvatī R_1,006.005 tasmin puravare hṛṣṭā dharmātmanā bahuśrutāḥ narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ R_1,006.006 nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān R_1,006.007 kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ R_1,006.008 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ R_1,006.009 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate R_1,006.010 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk nāhastābharaṇo vāpi dṛśyate nāpy anātmavān R_1,006.011 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ R_1,006.012 svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe R_1,006.013 na nāstiko nānṛtako na kaś cid abahuśrutaḥ nāsūyako na cāśakto nāvidvān vidyate tadā R_1,006.014 na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān R_1,006.015 varṇeṣv agryacaturtheṣu devatātithipūjakāḥ dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ R_1,006.016 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ R_1,006.017 sā tenekṣvākunāthena purī suparirakṣitā yathā purastān manunā mānavendreṇa dhīmatā R_1,006.018 yodhānām agnikalpānāṃ peśalānām amarṣiṇām saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva R_1,006.019 kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ R_1,006.020 vindhyaparvatajair mattaiḥ pūrṇā haimavatair api madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ R_1,006.021 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī R_1,006.022 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ sā yojane ca dve bhūyaḥ satyanāmā prakāśate R_1,006.023 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ R_1,006.024 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ R_1,007.001 dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat R_1,007.002 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare R_1,007.003 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ R_1,007.004 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ R_1,007.005 teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam R_1,007.006 kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api R_1,007.007 kośasaṃgrahaṇe yuktā balasya ca parigrahe ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam R_1,007.008 vīrāś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām R_1,007.009 brahmakṣatram ahiṃsantas te kośaṃ samapūrayan sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam R_1,007.010 śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit R_1,007.011 kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat R_1,007.012 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā R_1,007.013 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ videśeṣv api vijñātāḥ sarvato buddhiniścayāt R_1,007.014 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ upapanno guṇopetair anvaśāsad vasuṃdharām R_1,007.015 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ R_1,007.016 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ R_1,007.017 tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ R_1,008.001 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham R_1,008.002 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ R_1,008.003 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam śīghram ānaya me sarvān gurūṃs tān sapurohitān R_1,008.004 etac chrutvā rahaḥ sūto rājānam idam abravīt ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ R_1,008.005 sanatkumāro bhagavān pūrvaṃ kathitavān kathām ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati R_1,008.006 kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ ṛśyaśṛṅga iti khyātas tasya putro bhaviṣyati R_1,008.007 sa vane nityasaṃvṛddho munir vanacaraḥ sadā nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt R_1,008.008 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā R_1,008.009 tasyaivaṃ vartamānasya kālaḥ samabhivartata agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam R_1,008.010 etasminn eva kāle tu lomapādaḥ pratāpavān aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ R_1,008.011 tasya vyatikramād rājño bhaviṣyati sudāruṇā anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā R_1,008.012 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati R_1,008.013 bhavantaḥ śrutadharmāṇo lokacāritravedinaḥ samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet R_1,008.014 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya R_1,008.015 ānāyya ca mahīpāla ṛśyaśṛṅgaṃ susatkṛtam prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ R_1,008.016 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate kenopāyena vai śakyam ihānetuṃ sa vīryavān R_1,008.017 tato rājā viniścitya saha mantribhir ātmavān purohitam amātyāṃś ca preṣayiṣyati satkṛtān R_1,008.018 te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam R_1,008.019 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati R_1,008.020 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate R_1,008.021 ṛśyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati sanatkumārakathitam etāvad vyāhṛtaṃ mayā R_1,008.022 atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām R_1,008.023 sumantraś codito rājñā provācedaṃ vacas tadā yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha R_1,009.001 lomapādam uvācedaṃ sahāmātyaḥ purohitaḥ upāyo nirapāyo 'yam asmābhir abhicintitaḥ R_1,009.002 ṛśyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca R_1,009.003 indriyārthair abhimatair naracittapramāthibhiḥ puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām R_1,009.004 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ pralobhya vividhopāyair āneṣyantīha satkṛtāḥ R_1,009.005 śrutvā tatheti rājā ca pratyuvāca purohitam purohito mantriṇaś ca tathā cakruś ca te tadā R_1,009.006 vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat āśramasyāvidūre 'smin yatnaṃ kurvanti darśane ṛṣiputrasya ghorasya nityam āśramavāsinaḥ R_1,009.007 pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt R_1,009.008 na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā strī vā pumān vā yac cānyat sattvaṃ nagararāṣṭrajam R_1,009.009 tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ R_1,009.010 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ ṛṣiputram upāgamya sarvā vacanam abruvan R_1,009.011 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ R_1,009.012 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam R_1,009.013 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ ṛśyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi R_1,009.014 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam R_1,009.015 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha R_1,009.016 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ R_1,009.017 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ R_1,009.018 asmākam api mukhyāni phalānīmāni vai dvija gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram R_1,009.019 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān R_1,009.020 tāni cāsvādya tejasvī phalānīti sma manyate anāsvāditapūrvāṇi vane nityanivāsinā R_1,009.021 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ R_1,009.022 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate R_1,009.023 tato 'paredyus taṃ deśam ājagāma sa vīryavān manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ R_1,009.024 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ R_1,009.025 ehy āśramapadaṃ saumya asmākam iti cābruvan tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati R_1,009.026 śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ R_1,009.027 tatra cānīyamāne tu vipre tasmin mahātmani vavarṣa sahasā devo jagat prahlādayaṃs tadā R_1,009.028 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ R_1,009.029 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet R_1,009.030 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi śāntāṃ śāntena manasā rājā harṣam avāpa saḥ R_1,009.031 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ ṛśyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā R_1,009.032 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam yathā sa devapravaraḥ kathāyām evam abravīt R_1,010.001 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ rājā daśaratho nāmnā śrīmān satyapratiśravaḥ R_1,010.002 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati R_1,010.003 putras tv aṅgasya rājñas tu lomapāda iti śrutaḥ taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ R_1,010.004 anapatyo 'smi dharmātmañ śāntābhartā mama kratum āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca R_1,010.005 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca pradāsyate putravantaṃ śāntā bhartāram ātmavān R_1,010.006 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā R_1,010.007 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ ṛśyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit R_1,010.008 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃ patiḥ R_1,010.009 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ R_1,010.010 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām sanatkumāro bhagavān purā devayuge prabhuḥ R_1,010.011 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam svayam eva mahārāja gatvā sabalavāhanaḥ R_1,010.012 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ R_1,010.013 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ R_1,010.014 āsādya taṃ dvijaśreṣṭhaṃ lomapādasamīpagam ṛṣiputraṃ dadarśādau dīpyamānam ivānalam R_1,010.015 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā R_1,010.016 lomapādena cākhyātam ṛṣiputrāya dhīmate sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat R_1,010.017 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ saptāṣṭadivasān rājā rājānam idam abravīt R_1,010.018 śāntā tava sutā rājan saha bhartrā viśāmpate madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam R_1,010.019 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā R_1,010.020 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā R_1,010.021 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā nanandatur daśaratho lomapādaś ca vīryavān R_1,010.022 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam R_1,010.023 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā R_1,010.024 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham R_1,010.025 tataḥ pramuditāḥ sarve dṛṣṭvā taṃ nāgarā dvijam praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā R_1,010.026 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt R_1,010.027 antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām saha bhartrā viśālākṣīṃ prītyānandam upāgaman R_1,010.028 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā R_1,010.029 tataḥ kāle bahutithe kasmiṃś cit sumanohare vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat R_1,011.001 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam yajñāya varayām āsa saṃtānārthaṃ kulasya vai R_1,011.002 tatheti ca sa rājānam uvāca ca susatkṛtaḥ saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām R_1,011.003 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ R_1,011.004 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ samānayat sa tān viprān samastān vedapāragān R_1,011.005 suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ R_1,011.006 tān pūjayitvā dharmātmā rājā daśarathas tadā idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt R_1,011.007 mama lālapyamānasya putrārthaṃ nāsti vai sukham tadarthaṃ hayamedhena yakṣyāmīti matir mama R_1,011.008 tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham R_1,011.009 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam R_1,011.010 ṛśyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām R_1,011.011 sarvathā prāpyase putrāṃś caturo 'mitavikramān yasya te dhārmikī buddhir iyaṃ putrārtham āgatā R_1,011.012 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram R_1,011.013 gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām R_1,011.014 sarayvāś cottare tīre yajñabhūmir vidhīyatām śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi R_1,011.015 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā nāparādho bhavet kaṣṭo yady asmin kratusattame R_1,011.016 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ vidhihīnasya yajñasya sadyaḥ kartā vinaśyati R_1,011.017 tad yathā vidhipūrvaṃ me kratur eṣa samāpyate tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha R_1,011.018 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan pārthivendrasya tad vākyaṃ yathājñaptam akurvata R_1,011.019 tato dvijās te dharmajñam astuvan pārthivarṣabham anujñātās tataḥ sarve punar jagmur yathāgatam R_1,011.020 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ visarjayitvā svaṃ veśma praviveśa mahādyutiḥ R_1,011.021 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca R_1,012.001 abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava R_1,012.002 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo mahān R_1,012.003 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ tatheti ca sa rājānam abravīd dvijasattamaḥ R_1,012.004 kariṣye sarvam evaitad bhavatā yat samarthitam tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān R_1,012.005 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān karmāntikāñ śilpakārān vardhakīn khanakān api R_1,012.006 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān tathā śucīñ śāstravidaḥ puruṣān subahuśrutān R_1,012.007 yajñakarma samīhantāṃ bhavanto rājaśāsanāt iṣṭakā bahusāhasrī śīghram ānīyatām iti R_1,012.008 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ R_1,012.009 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ tathā paurajanasyāpi kartavyā bahuvistarāḥ R_1,012.010 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ tathā jānapadasyāpi janasya bahuśobhanam R_1,012.011 dātavyam annaṃ vidhivat satkṛtya na tu līlayā sarve varṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ R_1,012.012 na cāvajñā prayoktavyā kāmakrodhavaśād api yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā R_1,012.013 teṣām api viśeṣeṇa pūjā kāryā yathākramam yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate R_1,012.014 tathā bhavantaḥ kurvantu prītisnigdhena cetasā tataḥ sarve samāgamya vasiṣṭham idam abruvan R_1,012.015 yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate tataḥ sumantram āhūya vasiṣṭho vākyam abravīt R_1,012.016 nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ R_1,012.017 samānayasva satkṛtya sarvadeśeṣu mānavān mithilādhipatiṃ śūraṃ janakaṃ satyavikramam R_1,012.018 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam tam ānaya mahābhāgaṃ svayam eva susatkṛtam pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te R_1,012.019 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha R_1,012.020 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya R_1,012.021 aṅgeśvaraṃ mahābhāgaṃ lomapādaṃ susatkṛtam vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam R_1,012.022 prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān dākṣiṇātyān narendrāṃś ca samastān ānayasva ha R_1,012.023 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale tān ānaya yathākṣipraṃ sānugān sahabāndhavān R_1,012.024 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā vyādiśat puruṣāṃs tatra rājñām ānayane śubhān R_1,012.025 svayam eva hi dharmātmā prayayau muniśāsanāt sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ R_1,012.026 te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate sarvaṃ nivedayanti sma yajñe yad upakalpitam R_1,012.027 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt avajñayā na dātavyaṃ kasya cil līlayāpi vā avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ R_1,012.028 tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ bahūni ratnāny ādāya rājño daśarathasya ha R_1,012.029 tato vasiṣṭhaḥ suprīto rājānam idam abravīt upayātā naravyāghra rājānas tava śāsanāt R_1,012.030 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ R_1,012.031 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt sarvakāmair upahṛtair upetaṃ vai samantataḥ R_1,012.032 tathā vasiṣṭhavacanād ṛśyaśṛṅgasya cobhayoḥ śubhe divasa nakṣatre niryāto jagatīpatiḥ R_1,012.033 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ ṛśyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā R_1,012.034 atha saṃvatsare pūrṇe tasmin prāpte turaṅgame sarayvāś cottare tīre rājño yajño 'bhyavartata R_1,013.001 ṛśyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ R_1,013.002 karma kurvanti vidhivad yājakā vedapāragāḥ yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ R_1,013.003 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ R_1,013.004 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ R_1,013.005 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire R_1,013.006 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate nāvidvān brāhmaṇas tatra nāśatānucaras tathā R_1,013.007 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā R_1,013.008 vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate R_1,013.009 dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca iti saṃcoditās tatra tathā cakrur anekaśaḥ R_1,013.010 annakūṭāś ca bahavo dṛśyante parvatopamāḥ divase divase tatra siddhasya vidhivat tadā R_1,013.011 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ R_1,013.012 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ R_1,013.013 karmāntare tadā viprā hetuvādān bahūn api prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā R_1,013.014 divase divase tatra saṃstare kuśalā dvijāḥ sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ R_1,013.015 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ sadasyas tasya vai rājño nāvādakuśalo dvijaḥ R_1,013.016 prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā tāvanto bilvasahitāḥ parṇinaś ca tathāpare R_1,013.017 śleṣmātakamayo diṣṭo devadārumayas tathā dvāv eva tatra vihitau bāhuvyastaparigrahau R_1,013.018 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan R_1,013.019 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ R_1,013.020 ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ saptarṣayo dīptimanto virājante yathā divi R_1,013.021 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi R_1,013.022 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ R_1,013.023 niyuktās tatra paśavas tat tad uddiśya daivatam uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ śāmitre tu hayas tatra tathā jala carāś ca ye R_1,013.024 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā aśvaratnottamaṃ tasya rājño daśarathasya ha R_1,013.025 kausalyā taṃ hayaṃ tatra paricarya samantataḥ kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā R_1,013.026 patatriṇā tadā sārdhaṃ susthitena ca cetasā avasad rajanīm ekāṃ kausalyā dharmakāmyayā R_1,013.027 hotādhvaryus tathodgātā hayena samayojayan mahiṣyā parivṛktyātha vāvātām aparāṃ tathā R_1,013.028 patatriṇas tasya vapām uddhṛtya niyatendriyaḥ ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ R_1,013.029 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ R_1,013.030 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ R_1,013.031 plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ aśvamedhasya caikasya vaitaso bhāga iṣyate R_1,013.032 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ catuṣṭomam ahas tasya prathamaṃ parikalpitam R_1,013.033 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram kāritās tatra bahavo vihitāḥ śāstradarśanāt R_1,013.034 jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau abhijid viśvajic caiva aptoryāmo mahākratuḥ R_1,013.035 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam R_1,013.036 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā aśvamedhe mahāyajñe svayambhuvihite purā R_1,013.037 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ R_1,013.038 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati R_1,013.039 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti R_1,013.040 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ daśakoṭiṃ suvarṇasya rajatasya caturguṇam R_1,013.041 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu ṛśyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate R_1,013.042 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ suprītamanasaḥ sarve pratyūcur muditā bhṛśam R_1,013.043 tataḥ prītamanā rājā prāpya yajñam anuttamam pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ R_1,013.044 tato 'bravīd ṛśyaśṛṅgaṃ rājā daśarathas tadā kulasya vardhanaṃ tat tu kartum arhasi suvrata R_1,013.045 tatheti ca sa rājānam uvāca dvijasattamaḥ bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ R_1,013.046 medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt R_1,014.001 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ R_1,014.002 tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā R_1,014.003 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ bhāgapratigrahārthaṃ vai samavetā yathāvidhi R_1,014.004 tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat R_1,014.005 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ R_1,014.006 tvayā tasmai varo dattaḥ prītena bhagavan purā mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe R_1,014.007 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ śakraṃ tridaśarājānaṃ pradharṣayitum icchati R_1,014.008 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā atikrāmati durdharṣo varadānena mohitaḥ R_1,014.009 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ calormimālī taṃ dṛṣṭvā samudro 'pi na kampate R_1,014.010 tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi R_1,014.011 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ R_1,014.012 tena gandharvayakṣāṇāṃ devadānavarakṣasām avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā R_1,014.013 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate R_1,014.014 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā R_1,014.015 etasminn antare viṣṇur upayāto mahādyutiḥ brahmaṇā ca samāgamya tatra tasthau samāhitaḥ R_1,014.016 tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā R_1,014.017 rājño daśarathasya tvam ayodhyādhipater vibho dharmajñasya vadānyasya maharṣisamatejasaḥ tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham R_1,014.018 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam R_1,014.019 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān rākṣaso rāvaṇo mūrkho vīryotsekena bādhate R_1,014.020 tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham R_1,014.021 tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt R_1,015.001 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam R_1,015.002 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge R_1,015.003 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ R_1,015.004 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt R_1,015.005 avajñātāḥ purā tena varadānena mānavāḥ tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa R_1,015.006 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam R_1,015.007 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ R_1,015.008 tato vai yajamānasya pāvakād atulaprabham prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam R_1,015.009 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam snigdhaharyakṣatanujaśmaśrupravaramūrdhajam R_1,015.010 śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam R_1,015.011 divākarasamākāraṃ dīptānalaśikhopamam taptajāmbūnadamayīṃ rājatāntaparicchadām R_1,015.012 divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva R_1,015.013 samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa R_1,015.014 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te R_1,015.015 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt rājann arcayatā devān adya prāptam idaṃ tvayā R_1,015.016 idaṃ tu naraśārdūla pāyasaṃ devanirmitam prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam R_1,015.017 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa R_1,015.018 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm R_1,015.019 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam mudā paramayā yuktaś cakārābhipradakṣiṇam R_1,015.020 tato daśarathaḥ prāpya pāyasaṃ devanirmitam babhūva paramaprītaḥ prāpya vittam ivādhanaḥ R_1,015.021 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram saṃvartayitvā tat karma tatraivāntaradhīyata R_1,015.022 harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ R_1,015.023 so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ R_1,015.024 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt R_1,015.025 pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam anucintya sumitrāyai punar eva mahīpatiḥ R_1,015.026 evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak R_1,015.027 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ R_1,015.028 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam R_1,016.001 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ R_1,016.002 māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave nayajñān buddhisaṃpannān viṣṇutulyaparākramān R_1,016.003 asaṃhāryān upāyajñān divyasaṃhananānvitān sarvāstraguṇasaṃpannān amṛtaprāśanān iva R_1,016.004 apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca R_1,016.005 kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān R_1,016.006 te tathoktā bhagavatā tat pratiśrutya śāsanam janayām āsur evaṃ te putrān vānararūpiṇaḥ R_1,016.007 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ R_1,016.008 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ R_1,016.009 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ ṛkṣavānaragopucchāḥ kṣipram evābhijajñire R_1,016.010 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ ajāyata samastena tasya tasya sutaḥ pṛthak R_1,016.011 golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca R_1,016.012 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ R_1,016.013 vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān kṣobhayeyuś ca vegena samudraṃ saritāṃ patim R_1,016.014 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān R_1,016.015 gṛhṇīyur api mātaṅgān mattān pravrajato vane nardamānāṃś ca nādena pātayeyur vihaṃgamān R_1,016.016 īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpiṇām śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn R_1,016.017 anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ anye nānāvidhāñ śailān kānanāni ca bhejire R_1,016.018 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam bhrātarāv upatasthus te sarva eva harīśvarāḥ R_1,016.019 tair meghavṛndācalakūṭakalpair mahābalair vānarayūthapālaiḥ babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ R_1,016.020 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ pratigṛhya surā bhāgān pratijagmur yathāgatam R_1,017.001 samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ R_1,017.002 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ muditāḥ prayayur deśān praṇamya munipuṃgavam R_1,017.003 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ praviveśa purīṃ śrīmān puraskṛtya dvijottamān R_1,017.004 śāntayā prayayau sārdham ṛśyaśṛṅgaḥ supūjitaḥ anvīyamāno rājñātha sānuyātreṇa dhīmatā R_1,017.005 kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam R_1,017.006 kausalyā śuśubhe tena putreṇāmitatejasā yathā vareṇa devānām aditir vajrapāṇinā R_1,017.007 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ R_1,017.008 atha lakṣmaṇaśatrughnau sumitrājanayat sutau vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau R_1,017.009 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ R_1,017.010 atītyaikādaśāhaṃ tu nāma karma tathākarot jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam R_1,017.011 saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā teṣāṃ janmakriyādīni sarvakarmāṇy akārayat R_1,017.012 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ R_1,017.013 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ R_1,017.014 teṣām api mahātejā rāmaḥ satyaparākramaḥ bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ R_1,017.015 rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ sarvapriyakaras tasya rāmasyāpi śarīrataḥ R_1,017.016 lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ na ca tena vinā nidrāṃ labhate puruṣottamaḥ mṛṣṭam annam upānītam aśnāti na hi taṃ vinā R_1,017.017 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan R_1,017.018 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ R_1,017.019 sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ babhūva paramaprīto devair iva pitāmahaḥ R_1,017.020 te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ R_1,017.021 atha rājā daśarathas teṣāṃ dārakriyāṃ prati cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ R_1,017.022 tasya cintayamānasya mantrimadhye mahātmanaḥ abhyāgacchan mahātejo viśvāmitro mahāmuniḥ R_1,017.023 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam R_1,017.024 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ R_1,017.025 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā prāptam āvedayām āsur nṛpāyekṣvākave tadā R_1,017.026 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ R_1,017.027 sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam prahṛṣṭavadano rājā tato 'rghyam upahārayat R_1,017.028 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam R_1,017.029 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha R_1,017.030 te sarve hṛṣṭamanasas tasya rājño niveśanam viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ R_1,017.031 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim uvāca paramodāro hṛṣṭas tam abhipūjayan R_1,017.032 yathāmṛtasya saṃprāptir yathā varṣam anūdake yathā sadṛśadāreṣu putrajanmāprajasya ca pranaṣṭasya yathā lābho yathā harṣo mahodaye tathaivāgamanaṃ manye svāgataṃ te mahāmune R_1,017.033 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika adya me saphalaṃ janma jīvitaṃ ca sujīvitam R_1,017.034 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā R_1,017.035 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho R_1,017.036 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye R_1,017.037 kāryasya na vimarśaṃ ca gantum arhasi kauśika kartā cāham aśeṣeṇa daivataṃ hi bhavān mama R_1,017.038 iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam R_1,017.039 tac chrutvā rājasiṃhasya vākyam adbhutavistaram hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata R_1,018.001 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ R_1,018.002 yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam kuruṣva rājaśārdūla bhava satyapratiśravaḥ R_1,018.003 ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau R_1,018.004 vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau mārīcaś ca subāhuś ca vīryavantau suśikṣitau tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām R_1,018.005 avadhūte tathā bhūte tasmin niyamaniścaye kṛtaśramo nirutsāhas tasmād deśād apākrame R_1,018.006 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva tathābhūtā hi sā caryā na śāpas tatra mucyate R_1,018.007 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi R_1,018.008 śakto hy eṣa mayā gupto divyena svena tejasā rākṣasā ye vikartāras teṣām api vināśane R_1,018.009 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati R_1,018.010 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana na ca tau rāghavād anyo hantum utsahate pumān R_1,018.011 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau rāmasya rājaśārdūla na paryāptau mahātmanaḥ R_1,018.012 na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva ahaṃ te pratijānāmi hatau tau viddhi rākṣasau R_1,018.013 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ R_1,018.014 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi sthiram icchasi rājendra rāmaṃ me dātum arhasi R_1,018.015 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya R_1,018.016 abhipretam asaṃsaktam ātmajaṃ dātum arhasi daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam R_1,018.017 nātyeti kālo yajñasya yathāyaṃ mama rāghava tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ R_1,018.018 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ virarāma mahātejā viśvāmitro mahāmuniḥ R_1,018.019 iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt R_1,018.020 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt R_1,019.001 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ R_1,019.002 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ R_1,019.003 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi R_1,019.004 aham eva dhanuṣpāṇir goptā samaramūrdhani yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ R_1,019.005 nirvighnā vratacaryā sā bhaviṣyati surakṣitā ahaṃ tatra gamiṣyāmi na rāma netum arhasi R_1,019.006 bālo hy akṛtavidyaś ca na ca vetti balābalam na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam R_1,019.007 viprayukto hi rāmeṇa muhūrtam api notsahe jīvituṃ muniśārdūla na rāmaṃ netum arhasi R_1,019.008 yadi vā rāghavaṃ brahman netum icchasi suvrata caturaṅgasamāyuktaṃ mayā saha ca taṃ naya R_1,019.009 ṣaṣṭir varṣasahasrāṇi jātasya mama kauśika duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi R_1,019.010 caturṇām ātmajānāṃ hi prītiḥ paramikā mama jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi R_1,019.011 kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava R_1,019.012 kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām māmakair vā balair brahman mayā vā kūṭayodhinām R_1,019.013 sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ R_1,019.014 tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ R_1,019.015 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ R_1,019.016 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ R_1,019.017 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ tena saṃcoditau tau tu rākṣasau sumahā balau mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ R_1,019.018 ity ukto muninā tena rājovāca muniṃ tadā na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ R_1,019.019 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake devadānavagandharvā yakṣāḥ pataga pannagāḥ R_1,019.020 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ R_1,019.021 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ R_1,019.022 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam R_1,019.023 atha kālopamau yuddhe sutau sundopasundayoḥ yajñavighnakarau tau te naiva dāsyāmi putrakam R_1,019.024 mārīcaś ca subāhuś ca vīryavantau suśikṣitau tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ R_1,019.025 tac chrutvā vacanaṃ tasya snehaparyākulākṣaram samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim R_1,020.001 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ R_1,020.002 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ R_1,020.003 tasya roṣaparītasya viśvāmitrasya dhīmataḥ cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān R_1,020.004 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt R_1,020.005 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi R_1,020.006 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi R_1,020.007 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya R_1,020.008 kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā R_1,020.009 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ eṣa buddhyādhiko loke tapasaś ca parāyaṇam R_1,020.010 eṣo 'strān vividhān vetti trailokye sacarācare nainam anyaḥ pumān vetti na ca vetsyanti ke cana R_1,020.011 na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ R_1,020.012 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ kauśikāya purā dattā yadā rājyaṃ praśāsati R_1,020.013 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ naikarūpā mahāvīryā dīptimanto jayāvahāḥ R_1,020.014 jayā ca suprabhā caiva dakṣakanye sumadhyame te suvāte 'straśastrāṇi śataṃ parama bhāsvaram R_1,020.015 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ R_1,020.016 suprabhājanayac cāpi putrān pañcāśataṃ punaḥ saṃhārān nāma durdharṣān durākrāmān balīyasaḥ R_1,020.017 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit R_1,020.018 evaṃ vīryo mahātejā viśvāmitro mahātapāḥ na rāmagamane rājan saṃśayaṃ gantum arhasi R_1,020.019 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam R_1,021.001 kṛtasvastyayanaṃ mātrā pitrā daśarathena ca purodhasā vasiṣṭhena maṅgalair abhimantritam R_1,021.002 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam dadau kuśikaputrāya suprītenāntarātmanā R_1,021.003 tato vāyuḥ sukhasparśo virajasko vavau tadā viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam R_1,021.004 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani R_1,021.005 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt R_1,021.006 kalāpinau dhanuṣpāṇī śobhayānau diśo daśa viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau anujagmatur akṣudrau pitāmaham ivāśvinau R_1,021.007 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī R_1,021.008 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata R_1,021.009 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā R_1,021.010 na śramo na jvaro vā te na rūpasya viparyayaḥ na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ R_1,021.011 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana triṣu lokeṣu vā rāma na bhavet sadṛśas tava R_1,021.012 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye nottare pratipattavyo samo loke tavānagha R_1,021.013 etadvidyādvaye labdhe bhavitā nāsti te samaḥ balā cātibalā caiva sarvajñānasya mātarau R_1,021.014 kṣutpipāse na te rāma bhaviṣyete narottama balām atibalāṃ caiva paṭhataḥ pathi rāghava vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi R_1,021.015 pitāmahasute hy ete vidye tejaḥsamanvite pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika R_1,021.016 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ R_1,021.017 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ pratijagrāha te vidye maharṣer bhāvitātmanaḥ vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ R_1,021.018 gurukāryāṇi sarvāṇi niyujya kuśikātmaje ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ R_1,021.019 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare R_1,022.001 kausalyā suprajā rāma pūrvā saṃdhyā pravartate uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam R_1,022.002 tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam R_1,022.003 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ R_1,022.004 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe R_1,022.005 tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ R_1,022.006 taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ R_1,022.007 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau R_1,022.008 tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ R_1,022.009 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ R_1,022.010 tapasyantam iha sthāṇuṃ niyamena samāhitam kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā R_1,022.011 dagdhasya tasya raudreṇa cakṣuṣā raghunandana vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ R_1,022.012 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha R_1,022.013 anaṅga iti vikhyātas tadā prabhṛti rāghava sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha R_1,022.014 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate R_1,022.015 ihādya rajanīṃ rāma vasema śubhadarśana puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam R_1,022.016 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā vijñāya paramaprītā munayo harṣam āgaman R_1,022.017 arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje rāmalakṣmaṇayoḥ paścād akurvann atithikriyām R_1,022.018 satkāraṃ samanuprāpya kathābhir abhirañjayan nyavasan susukhaṃ tatra kāmāśramapade tadā R_1,022.019 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau viśvāmitraṃ puraskṛtya nadyās tīram upāgatau R_1,023.001 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan R_1,023.002 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ R_1,023.003 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām R_1,023.004 atha rāmaḥ sarinmadhye papraccha munipuṅgavam vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ R_1,023.005 rāghavasya vacaḥ śrutvā kautūhala samanvitam kathayām āsa dharmātmā tasya śabdasya niścayam R_1,023.006 kailāsaparvate rāma manasā nirmitaṃ saraḥ brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ R_1,023.007 tasmāt susrāva sarasaḥ sāyodhyām upagūhate saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā R_1,023.008 tasyāyam atulaḥ śabdo jāhnavīm abhivartate vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru R_1,023.009 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau R_1,023.010 sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ aviprahatam aikṣvākaḥ papraccha munipuṃgavam R_1,023.011 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇārutaiḥ R_1,023.012 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam R_1,023.013 dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam R_1,023.014 tam uvāca mahātejā viśvāmitro mahāmuniḥ śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam R_1,023.015 etau janapadau sphītau pūrvam āstāṃ narottama maladāś ca karūṣāś ca devanirmāṇa nirmitau R_1,023.016 purā vṛtravadhe rāma malena samabhiplutam kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat R_1,023.017 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan R_1,023.018 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca śarīrajaṃ mahendrasya tato harṣaṃ prapedire R_1,023.019 nirmalo niṣkarūṣaś ca śucir indro yadābhavat dadau deśasya suprīto varaṃ prabhur anuttamam R_1,023.020 imau janapadau sthītau khyātiṃ loke gamiṣyataḥ maladāś ca karūṣāś ca mamāṅgamaladhāriṇau R_1,023.021 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā R_1,023.022 etau janapadau sthītau dīrghakālam ariṃdama maladāś ca karūṣāś ca muditau dhanadhānyataḥ R_1,023.023 kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī balaṃ nāgasahasrasya dhārayantī tadā hy abhūt R_1,023.024 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ R_1,023.025 imau janapadau nityaṃ vināśayati rāghava maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī R_1,023.026 seyaṃ panthānam āvārya vasaty atyardhayojane ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ R_1,023.027 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ R_1,023.028 na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam yakṣiṇyā ghorayā rāma utsāditam asahyayā R_1,023.029 etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam yakṣyā cotsāditaṃ sarvam adyāpi na nivartate R_1,023.030 atha tasyāprameyasya muner vacanam uttamam śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram R_1,024.001 alpavīryā yadā yakṣāḥ śrūyante munipuṃgava kathaṃ nāgasahasrasya dhārayaty abalā balam R_1,024.002 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā varadānakṛtaṃ vīryaṃ dhārayaty abalā balam R_1,024.003 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ R_1,024.004 pitāmahas tu suprītas tasya yakṣapates tadā kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ R_1,024.005 dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ R_1,024.006 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm R_1,024.007 kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat R_1,024.008 sunde tu nihate rāma agastyam ṛṣisattamam tāṭakā saha putreṇa pradharṣayitum icchati R_1,024.009 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ agastyaḥ paramakruddhas tāṭakām api śaptavān R_1,024.010 puruṣādī mahāyakṣī virūpā vikṛtānanā idaṃ rūpam apahāya dāruṇaṃ rūpam astu te R_1,024.011 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā deśam utsādayaty enam agastyacaritaṃ śubham R_1,024.012 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām gobrāhmaṇahitārthāya jahi duṣṭaparākramām R_1,024.013 na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān nihantuṃ triṣu lokeṣu tvām ṛte raghunandana R_1,024.014 na hi te strīvadhakṛte ghṛṇā kāryā narottama cāturvarṇyahitārthāya kartavyaṃ rājasūnunā R_1,024.015 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate R_1,024.016 śrūyate hi purā śakro virocanasutāṃ nṛpa pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat R_1,024.017 viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā anindraṃ lokam icchantī kāvyamātā niṣūditā R_1,024.018 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ adharmaniratā nāryo hatāḥ puruṣasattamaiḥ R_1,024.019 muner vacanam aklībaṃ śrutvā naravarātmajaḥ rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ R_1,025.001 pitur vacananirdeśāt pitur vacanagauravāt vacanaṃ kauśikasyeti kartavyam aviśaṅkayā R_1,025.002 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ R_1,025.003 so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ kariṣyāmi na saṃdehas tāṭakāvadham uttamam R_1,025.004 gobrāhmaṇahitārthāya deśasyāsya sukhāya ca tava caivāprameyasya vacanaṃ kartum udyataḥ R_1,025.005 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan R_1,025.006 tena śabdena vitrastās tāṭakā vanavāsinaḥ tāṭakā ca susaṃkruddhā tena śabdena mohitā R_1,025.007 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ R_1,025.008 tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata R_1,025.009 paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca R_1,025.010 enāṃ paśya durādharṣāṃ māyā balasamanvitām vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām R_1,025.011 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ R_1,025.012 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā udyamya bāhū garjantī rāmam evābhyadhāvata R_1,025.013 tām āpatantīṃ vegena vikrāntām aśanīm iva śareṇorasi vivyādha sā papāta mamāra ca R_1,025.014 tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan R_1,025.015 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan R_1,025.016 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ toṣitāḥ karmaṇānena snehaṃ darśaya rāghave R_1,025.017 prajāpater kṛśāśvasya putrān satyaparākramān tapobalabhṛtān brahman rāghavāya nivedaya R_1,025.018 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā R_1,025.019 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate R_1,025.020 tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ mūrdhni rāmam upāghrāya idaṃ vacanam abravīt R_1,025.021 ihādya rajanīṃ rāma vasema śubhadarśana śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama R_1,025.022 atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ prahasya rāghavaṃ vākyam uvāca madhurākṣaram R_1,026.001 patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ R_1,026.002 devāsuragaṇān vāpi sagandharvoragān api yair amitrān prasahyājau vaśīkṛtya jayiṣyasi R_1,026.003 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava R_1,026.004 dharmacakraṃ tato vīra kālacakraṃ tathaiva ca viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca R_1,026.005 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā astraṃ brahmaśiraś caiva aiṣīkam api rāghava dadāmi te mahābāho brāhmam astram anuttamam R_1,026.006 gade dve caiva kākutstha modakī śikharī ubhe pradīpte naraśārdūla prayacchāmi nṛpātmaja R_1,026.007 dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam R_1,026.008 aśanī dve prayacchāmi śuṣkārdre raghunandana R_1,026.009 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ R_1,026.010 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca R_1,026.011 śakti dvayaṃ ca kākutstha dadāmi tava cānagha kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam R_1,026.012 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ R_1,026.013 asiratnaṃ mahābāho dadāmi nṛvarātmaja gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ R_1,026.014 prasvāpanapraśamane dadmi sauraṃ ca rāghava darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane R_1,026.015 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ pratīccha naraśārdūla rājaputra mahāyaśaḥ R_1,026.016 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja R_1,026.017 satyam astraṃ mahābāho tathā māyādharaṃ param ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam R_1,026.018 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam R_1,026.019 etān nāma mahābāho kāmarūpān mahābalān gṛhāṇa paramodārān kṣipram eva nṛpātmaja R_1,026.020 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā dadau rāmāya suprīto mantragrāmam anuttamam R_1,026.021 japatas tu munes tasya viśvāmitrasya dhīmataḥ upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam R_1,026.022 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā ime sma paramodāra kiṃkarās tava rāghava R_1,026.023 pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā manasā me bhaviṣyadhvam iti tāny abhyacodayat R_1,026.024 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim abhivādya mahātejā gamanāyopacakrame R_1,026.025 pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ gacchann eva ca kākutstho viśvāmitram athābravīt R_1,027.001 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava R_1,027.002 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ R_1,027.003 satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca pratihārataraṃ nāma parāṅmukham avāṅmukham R_1,027.004 lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau daśākṣaśatavaktrau ca daśaśīrṣaśatodarau R_1,027.005 padmanābhamahānābhau dundunābhasunābhakau jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau R_1,027.006 yaugandharaharidrau ca daityapramathanau tathā pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau R_1,027.007 karavīrakaraṃ caiva dhanadhānyau ca rāghava kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā R_1,027.008 jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā kṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ R_1,027.009 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ R_1,027.010 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ ime sma naraśārdūla śādhi kiṃ karavāma te R_1,027.011 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha R_1,027.012 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam evam astv iti kākutstham uktvā jagmur yathāgatam R_1,027.013 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt R_1,027.014 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me R_1,027.015 darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam R_1,027.016 niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt anayā tv avagacchāmi deśasya sukhavattayā R_1,027.017 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ R_1,027.018 atha tasyāprameyasya tad vanaṃ paripṛcchataḥ viśvāmitro mahātejā vyākhyātum upacakrame R_1,028.001 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ R_1,028.002 etasminn eva kāle tu rājā vairocanir baliḥ nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ R_1,028.003 bales tu yajamānasya devāḥ sāgnipurogamāḥ samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame R_1,028.004 balir vairocanir viṣṇo yajate yajñam uttamam asamāpte kratau tasmin svakāryam abhipadyatām R_1,028.005 ye cainam abhivartante yācitāra itas tataḥ yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati R_1,028.006 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam R_1,028.007 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ R_1,028.008 atha viṣṇur mahātejā adityāṃ samajāyata vāmanaṃ rūpam āsthāya vairocanim upāgamat R_1,028.009 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ ākramya lokāṃl lokātmā sarvabhūtahite rataḥ R_1,028.010 mahendrāya punaḥ prādān niyamya balim ojasā trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ R_1,028.011 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate R_1,028.012 etam āśramam āyānti rākṣasā vighnakāriṇaḥ atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ R_1,028.013 adya gacchāmahe rāma siddhāśramam anuttamam tad āśramapadaṃ tāta tavāpy etad yathā mama R_1,028.014 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ utpatyotpatya sahasā viśvāmitram apūjayan R_1,028.015 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate tathaiva rājaputrābhyām akurvann atithikriyām R_1,028.016 muhūrtam atha viśrāntau rājaputrāv ariṃdamau prāñjalī muniśārdūlam ūcatū raghunandanau R_1,028.017 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava R_1,028.018 evam ukto mahātejā viśvāmitro mahāmuniḥ praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ R_1,028.019 kumārāv api tāṃ rātrim uṣitvā susamāhitau prabhātakāle cotthāya viśvāmitram avandatām R_1,028.020 atha tau deśakālajñau rājaputrāv ariṃdamau deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ R_1,029.001 bhagavañ śrotum icchāvo yasmin kāle niśācarau saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam R_1,029.002 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau R_1,029.003 adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati R_1,029.004 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau anidrau ṣaḍahorātraṃ tapovanam arakṣatām R_1,029.005 upāsāṃ cakratur vīrau yattau paramadhanvinau rarakṣatur munivaraṃ viśvāmitram ariṃdamau R_1,029.006 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate saumitram abravīd rāmo yatto bhava samāhitaḥ R_1,029.007 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā prajajvāla tato vediḥ sopādhyāyapurohitā R_1,029.008 mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ R_1,029.009 āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām R_1,029.010 mārīcaś ca subāhuś ca tayor anucarās tathā āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan R_1,029.011 tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt R_1,029.012 paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān mānavāstrasamādhūtān anilena yathāghanān R_1,029.013 mānavaṃ paramodāram astraṃ paramabhāsvaram cikṣepa paramakruddho mārīcor asi rāghavaḥ R_1,029.014 sa tena paramāstreṇa mānavena samāhitaḥ saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave R_1,029.015 vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt R_1,029.016 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam mohayitvā nayaty enaṃ na ca prāṇair viyujyate R_1,029.017 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān R_1,029.018 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi R_1,029.019 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ rāghavaḥ paramodāro munīnāṃ mudam āvahan R_1,029.020 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ ṛṣibhiḥ pūjitas tatra yathendro vijaye purā R_1,029.021 atha yajñe samāpte tu viśvāmitro mahāmuniḥ nirītikā diśo dṛṣṭvā kākutstham idam abravīt R_1,029.022 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ R_1,029.023 atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau ūṣatur muditau vīrau prahṛṣṭenāntarātmanā R_1,030.001 prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ R_1,030.002 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau R_1,030.003 imau svo muniśārdūla kiṃkarau samupasthitau ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim R_1,030.004 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan R_1,030.005 maithilasya naraśreṣṭha janakasya bhaviṣyati yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam R_1,030.006 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi R_1,030.007 tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ aprameyabalaṃ ghoraṃ makhe paramabhāsvaram R_1,030.008 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ R_1,030.009 dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ na śekur āropayituṃ rājaputrā mahābalāḥ R_1,030.010 tad dhanur naraśārdūla maithilasya mahātmanaḥ tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam R_1,030.011 tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ R_1,030.012 evam uktvā munivaraḥ prasthānam akarot tadā sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ R_1,030.013 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham uttare jāhnavītīre himavantaṃ śiloccayam R_1,030.014 pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam uttarāṃ diśam uddiśya prasthātum upacakrame R_1,030.015 taṃ vrajantaṃ munivaram anvagād anusāriṇām śakaṭī śatamātraṃ tu prayāṇe brahmavādinām R_1,030.016 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim R_1,030.017 te gatvā dūram adhvānaṃ lambamāne divākare vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ R_1,030.018 te 'staṃ gate dinakare snātvā hutahutāśanāḥ viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ R_1,030.019 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca agrato niṣasādātha viśvāmitrasya dhīmataḥ R_1,030.020 atha rāmo mahātejā viśvāmitraṃ mahāmunim papraccha muniśārdūlaṃ kautūhalasamanvitaḥ R_1,030.021 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ R_1,030.022 codito rāmavākyena kathayām āsa suvrataḥ tasya deśasya nikhilam ṛṣimadhye mahātapāḥ R_1,030.023 brahmayonir mahān āsīt kuśo nāma mahātapāḥ vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān kuśāmbaṃ kuśanābhaṃ ca ādhūrtarajasaṃ vasum R_1,031.001 dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ kriyatāṃ pālanaṃ putrā dharmaṃ prāpsyatha puṣkalam R_1,031.002 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā R_1,031.003 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm kuśanābhas tu dharmātmā paraṃ cakre mahodayam R_1,031.004 ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ cakre puravaraṃ rājā vasuś cakre girivrajam R_1,031.005 eṣā vasumatī rāma vasos tasya mahātmanaḥ ete śailavarāḥ pañca prakāśante samantataḥ R_1,031.006 sumāgadhī nadī ramyā māgadhān viśrutāyayau pañcānāṃ śailamukhyānāṃ madhye māleva śobhate R_1,031.007 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ pūrvābhicaritā rāma sukṣetrā sasyamālinī R_1,031.008 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam janayām āsa dharmātmā ghṛtācyāṃ raghunandana R_1,031.009 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ udyānabhūmim āgamya prāvṛṣīva śatahradāḥ R_1,031.010 gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ R_1,031.011 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi udyānabhūmim āgamya tārā iva ghanāntare R_1,031.012 tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt R_1,031.013 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha R_1,031.014 tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ apahāsya tato vākyaṃ kanyāśatam athābravīt R_1,031.015 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama prabhāvajñāś ca te sarvāḥ kim asmān avamanyase R_1,031.016 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam R_1,031.017 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam nāvamanyasva dharmeṇa svayaṃ varam upāsmahe R_1,031.018 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ yasya no dāsyati pitā sa no bhartā bhaviṣyati R_1,031.019 tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ R_1,031.020 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt R_1,031.021 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha R_1,031.022 tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata R_1,032.001 vāyuḥ sarvātmako rājan pradharṣayitum icchati aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate R_1,032.002 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava R_1,032.003 tena pāpānubandhena vacanaṃ na pratīcchatā evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam R_1,032.004 tāsāṃ tad vacanaṃ śrutvā rājā paramadhārmikaḥ pratyuvāca mahātejāḥ kanyāśatam anuttamam R_1,032.005 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama R_1,032.006 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ R_1,032.007 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ R_1,032.008 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ R_1,032.009 mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ deśe kāle pradānasya sadṛśe pratipādanam R_1,032.010 etasminn eva kāle tu cūlī nāma mahāmuniḥ ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat R_1,032.011 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate somadā nāma bhadraṃ te ūrmilā tanayā tadā R_1,032.012 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ R_1,032.013 sa ca tāṃ kālayogena provāca raghunandana parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam R_1,032.014 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram uvāca paramaprītā vākyajñā vākyakovidam R_1,032.015 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam R_1,032.016 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit brāhmeṇopagatāyāś ca dātum arhasi me sutam R_1,032.017 tasyāḥ prasanno brahmarṣir dadau putram anuttamam brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam R_1,032.018 sa rājā brahmadattas tu purīm adhyavasat tadā kāmpilyāṃ parayā lakṣmyā devarājo yathā divam R_1,032.019 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā R_1,032.020 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ dadau kanyāśataṃ rājā suprītenāntarātmanā R_1,032.021 yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana brahmadatto mahī pālas tāsāṃ devapatir yathā R_1,032.022 spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā R_1,032.023 sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ R_1,032.024 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā R_1,032.025 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata R_1,032.026 kṛtodvāhe gate tasmin brahmadatte ca rāghava aputraḥ putralābhāya pautrīm iṣṭim akalpayat R_1,033.001 iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim uvāca paramaprītaḥ kuśo brahmasutas tadā R_1,033.002 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm R_1,033.003 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim jagāmākāśam āviśya brahmalokaṃ sanātanam R_1,033.004 kasya cit tv atha kālasya kuśanābhasya dhīmataḥ jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ R_1,033.005 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ kuśavaṃśaprasūto 'smi kauśiko raghunandana R_1,033.006 pūrvajā bhaginī cāpi mama rāghava suvratā nāmnā satyavatī nāma ṛcīke pratipāditā R_1,033.007 saśarīrā gatā svargaṃ bhartāram anuvartinī kauśikī paramodārā sā pravṛttā mahānadī R_1,033.008 divyā puṇyodakā ramyā himavantam upāśritā lokasya hitakāmārthaṃ pravṛttā bhaginī mama R_1,033.009 tato 'haṃ himavatpārśve vasāmi niyataḥ sukham bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana R_1,033.010 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā pativratā mahābhāgā kauśikī saritāṃ varā R_1,033.011 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ siddhāśramam anuprāpya siddho 'smi tava tejasā R_1,033.012 eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi R_1,033.013 gato 'rdharātraḥ kākutstha kathāḥ kathayato mama nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ R_1,033.014 niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ naiśena tamasā vyāptā diśaś ca raghunandana R_1,033.015 śanair viyujyate saṃdhyā nabho netrair ivāvṛtam nakṣatratārāgahanaṃ jyotirbhir avabhāsate R_1,033.016 uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ hlādayan prāṇināṃ loke manāṃsi prabhayā vibho R_1,033.017 naiśāni sarvabhūtāni pracaranti tatas tataḥ yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ R_1,033.018 evam uktvā mahātejā virarāma mahāmuniḥ sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan R_1,033.019 rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ praśasya muniśārdūlaṃ nidrāṃ samupasevate R_1,033.020 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata R_1,034.001 suprabhātā niśā rāma pūrvā saṃdhyā pravartate uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya R_1,034.002 tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha R_1,034.003 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ katareṇa pathā brahman saṃtariṣyāmahe vayam R_1,034.004 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ R_1,034.005 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām R_1,034.006 tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām babhūvur muditāḥ sarve munayaḥ saharāghavāḥ tasyās tīre tataś cakrus te āvāsaparigraham R_1,034.007 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ R_1,034.008 viviśur jāhnavītīre śucau muditamānasāḥ viśvāmitraṃ mahātmānaṃ parivārya samantataḥ R_1,034.009 saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm trailokyaṃ katham ākramya gatā nadanadīpatim R_1,034.010 codito rāma vākyena viśvāmitro mahāmuniḥ vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame R_1,034.011 śailendro himavān nāma dhātūnām ākaro mahān tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi R_1,034.012 yā meruduhitā rāma tayor mātā sumadhyamā nāmnā menā manojñā vai patnī himavataḥ priyā R_1,034.013 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā umā nāma dvitīyābhūt kanyā tasyaiva rāghava R_1,034.014 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm R_1,034.015 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā R_1,034.016 pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā R_1,034.017 yā cānyā śailaduhitā kanyāsīd raghunandana ugraṃ sā vratam āsthāya tapas tepe tapodhanā R_1,034.018 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām rudrāyāpratirūpāya umāṃ lokanamaskṛtām R_1,034.019 ete te śaila rājasya sute lokanamaskṛte gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava R_1,034.020 etat te dharmam ākhyātaṃ yathā tripathagā nadī khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara R_1,034.021 ukta vākye munau tasminn ubhau rāghavalakṣmaṇau pratinandya kathāṃ vīrāv ūcatur munipuṃgavam R_1,035.001 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi R_1,035.002 vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam trīn patho hetunā kena pāvayel lokapāvanī R_1,035.003 kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā R_1,035.004 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat R_1,035.005 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame R_1,035.006 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam na cāpi tanayo rāma tasyām āsīt paraṃtapa R_1,035.007 tato devāḥ samudvignāḥ pitāmahapurogamāḥ yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate R_1,035.008 abhigamya surāḥ sarve praṇipatyedam abruvan devadeva mahādeva lokasyāsya hite rata surāṇāṃ praṇipātena prasādaṃ kartum arhasi R_1,035.009 na lokā dhārayiṣyanti tava tejaḥ surottama brāhmeṇa tapasā yukto devyā saha tapaś cara R_1,035.010 trailokyahitakāmārthaṃ tejas tejasi dhāraya rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi R_1,035.011 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ bāḍham ity abravīt sarvān punaś cedam uvāca ha R_1,035.012 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu R_1,035.013 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam dhārayiṣyati kas tan me bruvantu surasattamāḥ R_1,035.014 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati R_1,035.015 evam uktaḥ surapatiḥ pramumoca mahītale tejasā pṛthivī yena vyāptā sagirikānanā R_1,035.016 tato devāḥ punar idam ūcuś cātha hutāśanam praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ R_1,035.017 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ R_1,035.018 athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā pūjayām āsur atyarthaṃ suprītamanasas tataḥ R_1,035.019 atha śaila sutā rāma tridaśān idam abravīt samanyur aśapat sarvān krodhasaṃraktalocanā R_1,035.020 yasmān nivāritā caiva saṃgatā putrakāmyayā apatyaṃ sveṣu dāreṣu notpādayitum arhatha adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ R_1,035.021 evam uktvā surān sarvāñ śaśāpa pṛthivīm api avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi R_1,035.022 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā prāpsyasi tvaṃ sudurmedhe mama putram anicchatī R_1,035.023 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā gamanāyopacakrāma diśaṃ varuṇapālitām R_1,035.024 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ himavatprabhave śṛṅge saha devyā maheśvaraḥ R_1,035.025 eṣa te vistaro rāma śailaputryā niveditaḥ gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ R_1,035.026 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā senāpatim abhīpsantaḥ pitāmaham upāgaman R_1,036.001 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ R_1,036.002 yo naḥ senāpatir deva datto bhagavatā purā sa tapaḥ param āsthāya tapyate sma sahomayā R_1,036.003 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ R_1,036.004 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ sāntvayan madhurair vākyais tridaśān idam abravīt R_1,036.005 śailaputryā yad uktaṃ tan na prajāsyatha patniṣu tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ R_1,036.006 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ janayiṣyati devānāṃ senāpatim ariṃdamam R_1,036.007 jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ R_1,036.008 tac chrutvā vacanaṃ tasya kṛtārthā raghunandana praṇipatya surāḥ sarve pitāmaham apūjayan R_1,036.009 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ R_1,036.010 devakāryam idaṃ deva samādhatsva hutāśana śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja R_1,036.011 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ garbhaṃ dhāraya vai devi devatānām idaṃ priyam R_1,036.012 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata R_1,036.013 samantatas tadā devīm abhyaṣiñcata pāvakaḥ sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana R_1,036.014 tam uvāca tato gaṅgā sarvadevapurohitam aśaktā dhāraṇe deva tava tejaḥ samuddhatam dahyamānāgninā tena saṃpravyathitacetanā R_1,036.015 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ iha haimavate pāde garbho 'yaṃ saṃniveśyatām R_1,036.016 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram utsasarja mahātejāḥ srotobhyo hi tadānagha R_1,036.017 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham R_1,036.018 tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata malaṃ tasyābhavat tatra trapusīsakam eva ca R_1,036.019 tad etad dharaṇīṃ prāpya nānādhātur avardhata R_1,036.020 nikṣiptamātre garbhe tu tejobhir abhirañjitam sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam R_1,036.021 jātarūpam iti khyātaṃ tadā prabhṛti rāghava suvarṇaṃ puruṣavyāghra hutāśanasamaprabham R_1,036.022 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan R_1,036.023 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ R_1,036.024 tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ R_1,036.025 teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave snāpayan parayā lakṣmyā dīpyamānam ivānalam R_1,036.026 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam R_1,036.027 prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ R_1,036.028 gṛhītvā kṣīram ekāhnā sukumāra vapus tadā ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ R_1,036.029 surasenāgaṇapatiṃ tatas tam amaladyutim abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ R_1,036.030 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca R_1,036.031 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram punar evāparaṃ vākyaṃ kākutstham idam abravīt R_1,037.001 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ R_1,037.002 vaidarbhaduhitā rāma keśinī nāma nāmataḥ jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī R_1,037.003 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi dvitīyā sagarasyāsīt patnī sumatisaṃjñitā R_1,037.004 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ himavantaṃ samāsādya bhṛguprasravaṇe girau R_1,037.005 atha varṣa śate pūrṇe tapasārādhito muniḥ sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ R_1,037.006 apatyalābhaḥ sumahān bhaviṣyati tavānagha kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha R_1,037.007 ekā janayitā tāta putraṃ vaṃśakaraṃ tava ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati R_1,037.008 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā R_1,037.009 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati śrotum icchāvahe brahman satyam astu vacas tava R_1,037.010 tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām R_1,037.011 eko vaṃśakaro vāstu bahavo vā mahābalāḥ kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati R_1,037.012 munes tu vacanaṃ śrutvā keśinī raghunandana putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau R_1,037.013 ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā mahotsāhān kīrtimato jagrāha sumatiḥ sutān R_1,037.014 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca jagāma svapuraṃ rājā sabhāryā raghunandana R_1,037.015 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata asamañja iti khyātaṃ keśinī sagarātmajam R_1,037.016 sumatis tu naravyāghra garbhatumbaṃ vyajāyata ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ R_1,037.017 ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan kālena mahatā sarve yauvanaṃ pratipedire R_1,037.018 atha dīrgheṇa kālena rūpayauvanaśālinaḥ ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā R_1,037.019 sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ bālān gṛhītvā tu jale sarayvā raghunandana prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai R_1,037.020 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt R_1,037.021 tasya putro 'ṃśumān nāma asamañjasya vīryavān saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ R_1,037.022 tataḥ kālena mahatā matiḥ samabhijāyata sagarasya naraśreṣṭha yajeyam iti niścitā R_1,037.023 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame R_1,037.024 viśvāmitravacaḥ śrutvā kathānte raghunandana uvāca paramaprīto muniṃ dīptam ivānalam R_1,038.001 śrotum ichāmi bhadraṃ te vistareṇa kathām imām pūrvako me kathaṃ brahman yajñaṃ vai samupāharat R_1,038.002 viśvāmitras tu kākutstham uvāca prahasann iva śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ R_1,038.003 śaṃkaraśvaśuro nāma himavān acalottamaḥ vindhyaparvatam āsādya nirīkṣete parasparam R_1,038.004 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama sa hi deśo naravyāghra praśasto yajñakarmaṇi R_1,038.005 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ aṃśumān akarot tāta sagarasya mate sthitaḥ R_1,038.006 tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat R_1,038.007 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ upādhyāya gaṇāḥ sarve yajamānam athābruvan R_1,038.008 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate hartāraṃ jahi kākutstha hayaś caivopanīyatām R_1,038.009 yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet R_1,038.010 upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha R_1,038.011 gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ mantrapūtair mahābhāgair āsthito hi mahākratuḥ R_1,038.012 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ samudramālinīṃ sarvāṃ pṛthivīm anugacchata R_1,038.013 ekaikaṃ yojanaṃ putrā vistāram abhigacchata R_1,038.014 yāvat turagasaṃdarśas tāvat khanata medinīm tam eva hayahartāraṃ mārgamāṇā mamājñayā R_1,038.015 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam R_1,038.016 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ jagmur mahītalaṃ rāma pitur vacanayantritāḥ R_1,038.017 yojanāyām avistāram ekaiko dharaṇītalam bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ R_1,038.018 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ bhidyamānā vasumatī nanāda raghunandana R_1,038.019 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat R_1,038.020 yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana bibhidur dharaṇīṃ vīrā rasātalam anuttamam R_1,038.021 evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ khananto nṛpaśārdūla sarvataḥ paricakramuḥ R_1,038.022 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ saṃbhrāntamanasaḥ sarve pitāmaham upāgaman R_1,038.023 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ R_1,038.024 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ bahavaś ca mahātmāno vadhyante jalacāriṇaḥ R_1,038.025 ayaṃ yajñahano 'smākam anenāśvo 'panīyate iti te sarvabhūtāni nighnanti sagarātmajaḥ R_1,038.026 devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ pratyuvāca susaṃtrastān kṛtāntabalamohitān R_1,039.001 yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām R_1,039.002 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām R_1,039.003 pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam R_1,039.004 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām pṛthivyāṃ bhidyamānāyāṃ nirghātasamanisvanaḥ R_1,039.005 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan R_1,039.006 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ devadānavarakṣāṃsi piśācoragakiṃnarāḥ R_1,039.007 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām R_1,039.008 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ samanyur abravīd vākyaṃ sagaro raghunandana R_1,039.009 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam aśvahartāram āsādya kṛtārthāś ca nivartatha R_1,039.010 pitur vacanam āsthāya sagarasya mahātmanaḥ ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan R_1,039.011 khanyamāne tatas tasmin dadṛśuḥ parvatopamam diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam R_1,039.012 saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana śirasā dhārayām āsa virūpākṣo mahāgajaḥ R_1,039.013 yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet R_1,039.014 taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam mānayanto hi te rāma jagmur bhittvā rasātalam R_1,039.015 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ dakṣiṇasyām api diśi dadṛśus te mahāgajam R_1,039.016 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam śirasā dhārayantaṃ te vismayaṃ jagmur uttamam R_1,039.017 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam R_1,039.018 paścimāyām api diśi mahāntam acalopamam diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ R_1,039.019 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā R_1,039.020 uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām R_1,039.021 samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam R_1,039.022 tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ R_1,039.023 dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam hayaṃ ca tasya devasya carantam avidūrataḥ R_1,039.024 te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan R_1,039.025 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān R_1,039.026 śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana roṣeṇa mahatāviṣṭo huṃkāram akarot tadā R_1,039.027 tatas tenāprameyena kapilena mahātmanā bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ R_1,039.028 putrāṃś ciragatāñ jñātvā sagaro raghunandana naptāram abravīd rājā dīpyamānaṃ svatejasā R_1,040.001 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ R_1,040.002 antarbhaumāni sattvāni vīryavanti mahānti ca teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam R_1,040.003 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ R_1,040.004 evam ukto 'ṃśumān samyak sagareṇa mahātmanā dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ R_1,040.005 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ prāpadyata naraśreṣṭha tena rājñābhicoditaḥ R_1,040.006 daityadānavarakṣobhiḥ piśācapatagoragaiḥ pūjyamānaṃ mahātejā diśāgajam apaśyata R_1,040.007 sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam pitṝn sa paripapraccha vājihartāram eva ca R_1,040.008 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi R_1,040.009 tasya tad vacanaṃ śrutvā sarvān eva diśāgajān yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame R_1,040.010 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ R_1,040.011 teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ R_1,040.012 sa duḥkhavaśam āpannas tv asamañjasutas tadā cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ R_1,040.013 yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ R_1,040.014 dadarśa puruṣavyāghro kartukāmo jalakriyām salilārthī mahātejā na cāpaśyaj jalāśayam R_1,040.015 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam R_1,040.016 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ R_1,040.017 kapilenāprameyena dagdhā hīme mahābalāḥ salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam R_1,040.018 gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha bhasmarāśīkṛtān etān pāvayel lokapāvanī R_1,040.019 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati R_1,040.020 gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi R_1,040.021 suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ R_1,040.022 tato rājānam āsādya dīkṣitaṃ raghunandana nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā R_1,040.023 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi R_1,040.024 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata R_1,040.025 agatvā niścayaṃ rājā kālena mahatā mahān triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ R_1,040.026 kāladharmaṃ gate rāma sagare prakṛtījanāḥ rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam R_1,041.001 sa rājā sumahān āsīd aṃśumān raghunandana tasya putro mahān āsīd dilīpa iti viśrutaḥ R_1,041.002 tasmin rājyaṃ samāveśya dilīpe raghunandana himavacchikhare ramye tapas tepe sudāruṇam R_1,041.003 dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ tapovanagato rājā svargaṃ lebhe tapodhanaḥ R_1,041.004 dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata R_1,041.005 kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat R_1,041.006 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ putro bhagīratho nāma jajñe paramadhārmikaḥ R_1,041.007 dilīpas tu mahātejā yajñair bahubhir iṣṭavān triṃśadvarṣasahasrāṇi rājā rājyam akārayat R_1,041.008 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati vyādhinā naraśārdūla kāladharmam upeyivān R_1,041.009 indralokaṃ gato rājā svārjitenaiva karmaṇā rājye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ R_1,041.010 bhagīrathas tu rājarṣir dhārmiko raghunandana anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ R_1,041.011 sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ R_1,041.012 tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ R_1,041.013 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt R_1,041.014 bhagīratha mahābhāga prītas te 'haṃ janeśvara tapasā ca sutaptena varaṃ varaya suvrata R_1,041.015 tam uvāca mahātejāḥ sarvalokapitāmaham bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ R_1,041.016 yadi me bhagavān prīto yady asti tapasaḥ phalam sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ R_1,041.017 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ R_1,041.018 deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ R_1,041.019 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām R_1,041.020 manoratho mahān eṣa bhagīratha mahāratha evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana R_1,041.021 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā tāṃ vai dhārayituṃ rājan haras tatra niyujyatām R_1,041.022 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate tāṃ vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ R_1,041.023 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ R_1,041.024 devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām kṛtvā vasumatīṃ rāma saṃvatsaram upāsata R_1,042.001 atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ umāpatiḥ paśupatī rājānam idam abravīt R_1,042.002 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam śirasā dhārayiṣyāmi śailarājasutām aham R_1,042.003 tato haimavatī jyeṣṭhā sarvalokanamaskṛtā tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham ākāśād apatad rāma śive śivaśirasy uta R_1,042.004 naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā tatraivābabhramad devī saṃvatsaragaṇān bahūn R_1,042.005 anena toṣitaś cāsīd atyarthaṃ raghunandana visasarja tato gaṅgāṃ haro bindusaraḥ prati R_1,042.006 gaganāc chaṃkaraśiras tato dharaṇim āgatā vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam R_1,042.007 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā vyalokayanta te tatra gaganād gāṃ gatāṃ tadā R_1,042.008 vimānair nagarākārair hayair gajavarais tathā pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ R_1,042.009 tad adbhutatamaṃ loke gaṅgāpatanam uttamam didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ R_1,042.010 saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā śatādityam ivābhāti gaganaṃ gatatoyadam R_1,042.011 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ vidyudbhir iva vikṣiptair ākāśam abhavat tadā R_1,042.012 pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasaṃplavaiḥ R_1,042.013 kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ R_1,042.014 salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ R_1,042.015 tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam R_1,042.016 tatrarṣigaṇagandharvā vasudhātalavāsinaḥ bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ R_1,042.017 śāpāt prapatitā ye ca gaganād vasudhātalam kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ R_1,042.018 dhūpapāpāḥ punas tena toyenātha subhāsvatā punar ākāśam āviśya svāṃl lokān pratipedire R_1,042.019 mumude mudito lokas tena toyena bhāsvatā kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ R_1,042.020 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt R_1,042.021 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ R_1,042.022 sarvāś cāpsaraso rāma bhagīratharathānugāḥ gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye R_1,042.023 yato bhagīratho rājā tato gaṅgā yaśasvinī jagāma saritāṃ śreṣṭhā sarvapāpavināśinī R_1,042.024 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ R_1,043.001 bhasmany athāplute rāma gaṅgāyāḥ salilena vai sarva lokaprabhur brahmā rājānam idam abravīt R_1,043.002 tāritā naraśārdūla divaṃ yātāś ca devavat ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ R_1,043.003 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva sagarasyātmajās tāvat svarge sthāsyanti devavat R_1,043.004 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā R_1,043.005 gaṅgā tripathagā nāma divyā bhāgīrathīti ca tripatho bhāvayantīti tatas tripathagā smṛtā R_1,043.006 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa kuruṣva salilaṃ rājan pratijñām apavarjaya R_1,043.007 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ R_1,043.008 tathaivāṃśumatā tāta loke 'pratimatejasā gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā R_1,043.009 rājarṣiṇā guṇavatā maharṣisamatejasā mattulyatapasā caiva kṣatradharmasthitena ca R_1,043.010 dilīpena mahābhāga tava pitrātitejasā punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha R_1,043.011 sā tvayā samatikrāntā pratijñā puruṣarṣabha prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam R_1,043.012 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama anena ca bhavān prāpto dharmasyāyatanaṃ mahat R_1,043.013 plāvayasva tvam ātmānaṃ narottama sadocite salile puruṣavyāghra śuciḥ puṇyaphalo bhava R_1,043.014 pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa R_1,043.015 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ R_1,043.016 bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha R_1,043.017 samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha pramumoda ca lokas taṃ nṛpam āsādya rāghava naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ R_1,043.018 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate R_1,043.019 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā R_1,043.020 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ vismayaṃ paramaṃ gatvā viśvāmitram athābravīt R_1,044.001 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam R_1,044.002 tasya sā śarvarī sarvā saha saumitriṇā tadā jagāma cintayānasya viśvāmitrakathāṃ śubhām R_1,044.003 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ R_1,044.004 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava R_1,044.005 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām bhagavantam iha prāptaṃ jñātvā tvaritam āgatā R_1,044.006 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ R_1,044.007 uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm R_1,044.008 tato munivaras tūrṇaṃ jagāma saharāghavaḥ viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā R_1,044.009 atha rāmo mahāprājño viśvāmitraṃ mahāmunim papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm R_1,044.010 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me R_1,044.011 tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ ākhyātuṃ tat samārebhe viśālasya purātanam R_1,044.012 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava R_1,044.013 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ R_1,044.014 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ R_1,044.015 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai R_1,044.016 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ R_1,044.017 atha dhanvantarir nāma apsarāś ca suvarcasaḥ apsu nirmathanād eva rasāt tasmād varastriyaḥ utpetur manujaśreṣṭha tasmād apsaraso 'bhavan R_1,044.018 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ R_1,044.019 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ R_1,044.020 varuṇasya tataḥ kanyā vāruṇī raghunandana utpapāta mahābhāgā mārgamāṇā parigraham R_1,044.021 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām adites tu sutā vīra jagṛhus tām aninditām R_1,044.022 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ R_1,044.023 uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam R_1,044.024 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ adites tu tataḥ putrā diteḥ putrāṇa sūdayan R_1,044.025 aditer ātmajā vīrā diteḥ putrān nijaghnire tasmin ghore mahāyuddhe daiteyādityayor bhṛśam R_1,044.026 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ śaśāsa mudito lokān sarṣisaṃghān sacāraṇān R_1,044.027 hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt R_1,045.001 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ śakrahantāram icchāmi putraṃ dīrghatapo'rjitam R_1,045.002 sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi R_1,045.003 tasyās tad vacanaṃ śrutvā mārīcaḥ kāśyapas tadā pratyuvāca mahātejā ditiṃ paramaduḥkhitām R_1,045.004 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane janayiṣyasi putraṃ tvaṃ śakra hantāram āhave R_1,045.005 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi R_1,045.006 evam uktvā mahātejāḥ pāṇinā sa mamārja tām samālabhya tataḥ svastīty uktvā sa tapase yayau R_1,045.007 gate tasmin naraśreṣṭha ditiḥ paramaharṣitā kuśaplavanam āsādya tapas tepe sudāruṇam R_1,045.008 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā R_1,045.009 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam R_1,045.010 gātrasaṃvāhanaiś caiva śramāpanayanais tathā śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha R_1,045.011 atha varṣasahasretu daśone raghu nandana ditiḥ paramasaṃprītā sahasrākṣam athābravīt R_1,045.012 tapaś carantyā varṣāṇi daśa vīryavatāṃ vara avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ R_1,045.013 tam ahaṃ tvatkṛte putra samādhāsye jayotsukam trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ R_1,045.014 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ R_1,045.015 dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca R_1,045.016 tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ garbhaṃ ca saptadhā rāma bibheda paramātmavān R_1,045.017 bidhyamānas tato garbho vajreṇa śataparvaṇā ruroda susvaraṃ rāma tato ditir abudhyata R_1,045.018 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata bibheda ca mahātejā rudantam api vāsavaḥ R_1,045.019 na hantavyo na hantavya ity evaṃ ditir abravīt niṣpapāta tataḥ śakro mātur vacanagauravāt R_1,045.020 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata aśucir devi suptāsi pādayoḥ kṛtamūrdhajā R_1,045.021 tadantaram ahaṃ labdhvā śakrahantāram āhave abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi R_1,045.022 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt R_1,046.001 mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ nāparādho 'sti deveśa tavātra balasūdana R_1,046.002 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime R_1,046.003 vātaskandhā ime sapta carantu divi putrakāḥ mārutā iti vikhyātā divyarūpā mamātmajāḥ R_1,046.004 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ R_1,046.005 catvāras tu suraśreṣṭha diśo vai tava śāsanāt saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ R_1,046.006 tasyās tad vacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ R_1,046.007 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ R_1,046.008 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam R_1,046.009 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ R_1,046.010 ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ alambuṣāyām utpanno viśāla iti viśrutaḥ R_1,046.011 tena cāsīd iha sthāne viśāleti purī kṛtā R_1,046.012 viśālasya suto rāma hemacandro mahābalaḥ sucandra iti vikhyāto hemacandrād anantaraḥ R_1,046.013 sucandratanayo rāma dhūmrāśva iti viśrutaḥ dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata R_1,046.014 sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ R_1,046.015 kuśāśvasya mahātejāḥ somadattaḥ pratāpavān somadattasya putras tu kākutstha iti viśrutaḥ R_1,046.016 tasya putro mahātejāḥ saṃpraty eṣa purīm imām āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ R_1,046.017 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ R_1,046.018 ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi R_1,046.019 sumatis tu mahātejā viśvāmitram upāgatam śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ R_1,046.020 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt R_1,046.021 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune saṃprāpto darśanaṃ caiva nāsti dhanyataro mama R_1,046.022 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame kathānte sumatir vākyaṃ vyājahāra mahāmunim R_1,047.001 imau kumārau bhadraṃ te devatulyaparākramau gajasiṃhagatī vīrau śārdūlavṛṣabhopamau R_1,047.002 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau aśvināv iva rūpeṇa samupasthitayauvanau R_1,047.003 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune R_1,047.004 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ R_1,047.005 kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi varāyudhadharau vīrau śrotum icchāmi tattvataḥ R_1,047.006 tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā R_1,047.007 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ atithī paramau prāptau putrau daśarathasya tau pūjayām āsa vidhivat satkārārhau mahābalau R_1,047.008 tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ R_1,047.009 tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan R_1,047.010 mithilopavane tatra āśramaṃ dṛśya rāghavaḥ purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam R_1,047.011 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ R_1,047.012 tac chrutā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ pratyuvāca mahātejā viśvamitro mahāmuniḥ R_1,047.013 hanta te kathayiṣyāmi śṛṇu tattvena rāghava yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā R_1,047.014 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ āśramo divyasaṃkāśaḥ surair api supūjitaḥ R_1,047.015 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā varṣapūgāny anekāni rājaputra mahāyaśaḥ R_1,047.016 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ muniveṣadharo 'halyām idaṃ vacanam abravīt R_1,047.017 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame R_1,047.018 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana matiṃ cakāra durmedhā devarājakutūhalāt R_1,047.019 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ R_1,047.020 indras tu prahasan vākyam ahalyām idam abravīt suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam R_1,047.021 evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati R_1,047.022 gautamaṃ sa dadarśātha praviśantaṃ mahāmunim devadānavadurdharṣaṃ tapobalasamanvitam tīrthodakapariklinnaṃ dīpyamānam ivānalam gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam R_1,047.023 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat R_1,047.024 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt R_1,047.025 mama rūpaṃ samāsthāya kṛtavān asi durmate akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati R_1,047.026 gautamenaivam uktasya saroṣeṇa mahātmanā petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt R_1,047.027 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi R_1,047.028 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi R_1,047.029 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi R_1,047.030 tasyātithyena durvṛtte lobhamohavivarjitā matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi R_1,047.031 evam uktvā mahātejā gautamo duṣṭacāriṇīm imam āśramam utsṛjya siddhacāraṇasevite himavacchikhare ramye tapas tepe mahātapāḥ R_1,047.032 aphalas tu tataḥ śakro devān agnipurogamān abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān R_1,048.001 kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ krodham utpādya hi mayā surakāryam idaṃ kṛtam R_1,048.002 aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā R_1,048.003 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ surasāhyakaraṃ sarve saphalaṃ kartum arhatha R_1,048.004 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ R_1,048.005 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata R_1,048.006 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ R_1,048.007 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan R_1,048.008 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ aphalān bhuñjate meṣān phalais teṣām ayojayan R_1,048.009 indras tu meṣavṛṣaṇas tadā prabhṛti rāghava gautamasya prabhāvena tapasaś ca mahātmanaḥ R_1,048.010 tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm R_1,048.011 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha R_1,048.012 dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ R_1,048.013 prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva R_1,048.014 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva R_1,048.015 sa hi gautamavākyena durnirīkṣyā babhūva ha trayāṇām api lokānāṃ yāvad rāmasya darśanam R_1,048.016 rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā smarantī gautamavacaḥ pratijagrāha sā ca tau R_1,048.017 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā pratijagrāha kākutstho vidhidṛṣṭena karmaṇā R_1,048.018 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ R_1,048.019 sādhu sādhv iti devās tām ahalyāṃ samapūjayan tapobalaviśuddhāṅgīṃ gautamasya vaśānugām R_1,048.020 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ R_1,048.021 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ R_1,048.022 tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat R_1,049.001 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ R_1,049.002 bahūnīha sahasrāṇi nānādeśanivāsinām brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām R_1,049.003 ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam R_1,049.004 rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ niveśam akarod deśe vivikte salilāyute R_1,049.005 viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā śatānandaṃ puraskṛtya purohitam aninditam R_1,049.006 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam R_1,049.007 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ papraccha kuśalaṃ rājño yajñasya ca nirāmayam R_1,049.008 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān R_1,049.009 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata āsane bhagavān āstāṃ sahaibhir munisattamaiḥ R_1,049.010 janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ R_1,049.011 āsaneṣu yathānyāyam upaviṣṭān samantataḥ dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt R_1,049.012 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā R_1,049.013 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha R_1,049.014 dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ tato bhāgārthino devān draṣṭum arhasi kauśika R_1,049.015 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ R_1,049.016 imau kumārau bhadraṃ te devatulyaparākramau gajasiṃhagatī vīrau śārdūlavṛṣabhopamau R_1,049.017 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau aśvināv iva rūpeṇa samupasthitayauvanau R_1,049.018 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune R_1,049.019 varāyudhadharau vīrau kasya putrau mahāmune bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram R_1,049.020 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ kākapakṣadharau vīrau śrotum icchāmi tattvataḥ R_1,049.021 tasya tad vacanaṃ śrutvā janakasya mahātmanaḥ nyavedayan mahātmānau putrau daśarathasya tau R_1,049.022 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā tac cāgamanam avyagraṃ viśālāyāś ca darśanam R_1,049.023 ahalyādarśanaṃ caiva gautamena samāgamam mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā R_1,049.024 etat sarvaṃ mahātejā janakāya mahātmane nivedya virarāmātha viśvāmitro mahāmuniḥ R_1,049.025 tasya tad vacanaṃ śrutvā viśvāmitrasya dhīmataḥ hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ R_1,050.001 gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ rāmasaṃdarśanād eva paraṃ vismayam āgataḥ R_1,050.002 sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau śatānando muniśreṣṭhaṃ viśvāmitram athābravīt R_1,050.003 api te muniśārdūla mama mātā yaśasvinī darśitā rājaputrāya tapo dīrgham upāgatā R_1,050.004 api rāme mahātejo mama mātā yaśasvinī vanyair upāharat pūjāṃ pūjārhe sarvadehinām R_1,050.005 api rāmāya kathitaṃ yathāvṛttaṃ purātanam mama mātur mahātejo devena duranuṣṭhitam R_1,050.006 api kauśika bhadraṃ te guruṇā mama saṃgatā mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ R_1,050.007 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ R_1,050.008 api śāntena manasā gurur me kuśikātmaja ihāgatena rāmeṇa prayatenābhivāditaḥ R_1,050.009 tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ pratyuvāca śatānandaṃ vākyajño vākyakovidam R_1,050.010 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā saṃgatā muninā patnī bhārgaveṇeva reṇukā R_1,050.011 tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ śatānando mahātejā rāmaṃ vacanam abravīt R_1,050.012 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava viśvāmitraṃ puraskṛtya maharṣim aparājitam R_1,050.013 acintyakarmā tapasā brahmarṣir amitaprabhaḥ viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim R_1,050.014 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana goptā kuśikaputras te yena taptaṃ mahat tapaḥ R_1,050.015 śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu R_1,050.016 rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ R_1,050.017 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ R_1,050.018 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ gādheḥ putro mahātejā viśvāmitro mahāmuniḥ R_1,050.019 viśvamitro mahātejāḥ pālayām āsa medinīm bahuvarṣasahasrāṇi rājā rājyam akārayat R_1,050.020 kadā cit tu mahātejā yojayitvā varūthinīm akṣauhiṇīparivṛtaḥ paricakrāma medinīm R_1,050.021 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn āśramān kramaśo rājā vicarann ājagāmaha R_1,050.022 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam R_1,050.023 devadānavagandharvaiḥ kiṃnarair upaśobhitam praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam R_1,050.024 brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ R_1,050.025 satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā R_1,050.026 phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ R_1,050.027 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ R_1,050.028 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam R_1,051.001 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha R_1,051.002 upaviṣṭāya ca tadā viśvāmitrāya dhīmate yathānyāyaṃ munivaraḥ phalamūlam upāharat R_1,051.003 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata R_1,051.004 viśvāmitro mahātejā vanaspatigaṇe tathā sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam R_1,051.005 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ R_1,051.006 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan prajāḥ pālayase rājan rājavṛttena dhārmika R_1,051.007 kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane kaccit te vijitāḥ sarve ripavo ripusūdana R_1,051.008 kaccid bale ca kośe ca mitreṣu ca paraṃtapa kuśalaṃ te naravyāghra putrapautre tathānagha R_1,051.009 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ R_1,051.010 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ mudā paramayā yuktau prīyetāṃ tau parasparam R_1,051.011 tato vasiṣṭho bhagavān kathānte raghunandana viśvāmitram idaṃ vākyam uvāca prahasann iva R_1,051.012 ātithyaṃ kartum icchāmi balasyāsya mahābala tava caivāprameyasya yathārhaṃ saṃpratīccha me R_1,051.013 satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ R_1,051.014 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ kṛtam ity abravīd rājā pūjāvākyena me tvayā R_1,051.015 phalamūlena bhagavan vidyate yat tavāśrame pādyenācamanīyena bhagavaddarśanena ca R_1,051.016 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā R_1,051.017 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi nyamantrayata dharmātmā punaḥ punar udāradhīḥ R_1,051.018 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha yathā priyaṃ bhagavatas tathāstu munisattama R_1,051.019 evam ukto mahātejā vasiṣṭho japatāṃ varaḥ ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ R_1,051.020 ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham bhojanena mahārheṇa satkāraṃ saṃvidhatsva me R_1,051.021 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam tat sarvaṃ kāmadhug divye abhivarṣakṛte mama R_1,051.022 rasenānnena pānena lehyacoṣyeṇa saṃyutam annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara R_1,051.023 evam uktā vasiṣṭhena śabalā śatrusūdana vidadhe kāmadhuk kāmān yasya yasya yathepsitam R_1,052.001 ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā R_1,052.002 uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca R_1,052.003 nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ R_1,052.004 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam R_1,052.005 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ R_1,052.006 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt R_1,052.007 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada R_1,052.008 gavāṃ śatasahasreṇa dīyatāṃ śabalā mama ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ tasmān me śabalāṃ dehi mamaiṣā dharmato dvija R_1,052.009 evam uktas tu bhagavān vasiṣṭho munisattamaḥ viśvāmitreṇa dharmātmā pratyuvāca mahīpatim R_1,052.010 nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā R_1,052.011 na parityāgam arheyaṃ matsakāśād ariṃdama śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā R_1,052.012 asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca āyattam agnihotraṃ ca balir homas tathaiva ca R_1,052.013 svāhākāravaṣaṭkārau vidyāś ca vividhās tathā āyattam atra rājarṣe sarvam etan na saṃśayaḥ R_1,052.014 sarva svam etat satyena mama tuṣṭikarī sadā kāraṇair bahubhī rājan na dāsye śabalāṃ tava R_1,052.015 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ R_1,052.016 hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa R_1,052.017 hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān R_1,052.018 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām sahasram ekaṃ daśa ca dadāmi tava suvrata R_1,052.019 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama R_1,052.020 evam uktas tu bhagavān viśvāmitreṇa dhīmatā na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana R_1,052.021 etad eva hi me ratnam etad eva hi me dhanam etad eva hi sarvasvam etad eva hi jīvitam R_1,052.022 darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ etad eva hi me rājan vividhāś ca kriyās tathā R_1,052.023 adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm R_1,052.024 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata R_1,053.001 nīyamānā tu śabalā rāma rājñā mahātmanā duḥkhitā cintayām āsa rudantī śokakarśitā R_1,053.002 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā R_1,053.003 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ R_1,053.004 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ R_1,053.005 nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana jagāmānilavegena pādamūlaṃ mahātmanaḥ R_1,053.006 śabalā sā rudantī ca krośantī cedam abravīt vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī R_1,053.007 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ R_1,053.008 evam uktas tu brahmarṣir idaṃ vacanam abravīt śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām R_1,053.009 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā eṣa tvāṃ nayate rājā balān matto mahābalaḥ R_1,053.010 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca R_1,053.011 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā hastidhvajasamākīrṇā tenāsau balavattaraḥ R_1,053.012 evam uktā vasiṣṭhena pratyuvāca vinītavat vacanaṃ vacanajñā sā brahmarṣim amitaprabham R_1,053.013 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram R_1,053.014 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ viśvāmitro mahāvīryas tejas tava durāsadam R_1,053.015 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ R_1,053.016 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ sṛjasveti tadovāca balaṃ parabalārujam R_1,053.017 tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ R_1,053.018 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ pahlavān nāśayām āsa śastrair uccāvacair api R_1,053.019 viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā bhūya evāsṛjad ghorāñ śakān yavanamiśritān R_1,053.020 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ R_1,053.021 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ R_1,053.022 tato 'strāṇi mahātejā viśvāmitro mumoca ha R_1,053.023 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ R_1,054.001 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ R_1,054.002 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ R_1,054.003 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana R_1,054.004 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham R_1,054.005 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ R_1,054.006 te sāśvarathapādātā vasiṣṭhena mahātmanā bhasmīkṛtā muhūrtena viśvāmitrasutās tadā R_1,054.007 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā R_1,054.008 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ R_1,054.009 hataputrabalo dīno lūnapakṣa iva dvijaḥ hatadarpo hatotsāho nirvedaṃ samapadyata R_1,054.010 sa putram ekaṃ rājyāya pālayeti niyujya ca pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata R_1,054.011 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam mahādevaprasādārthaṃ tapas tepe mahātapāḥ R_1,054.012 kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ darśayām āsa varado viśvāmitraṃ mahāmunim R_1,054.013 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām R_1,054.014 evam uktas tu devena viśvāmitro mahātapāḥ praṇipatya mahādevam idaṃ vacanam abravīt R_1,054.015 yadi tuṣṭo mahādeva dhanurvedo mamānagha sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām R_1,054.016 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu gandharvayakṣarakṣaḥsu pratibhāntu mamānagha R_1,054.017 tava prasādād bhavatu devadeva mamepsitam evam astv iti deveśo vākyam uktvā divaṃ gataḥ R_1,054.018 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā R_1,054.019 vivardhamāno vīryeṇa samudra iva parvaṇi hatam eva tadā mene vasiṣṭham ṛṣisattamam R_1,054.020 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā R_1,054.021 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ R_1,054.022 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ R_1,054.023 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham R_1,054.024 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ R_1,054.025 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt R_1,054.026 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi R_1,054.027 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ vidhūma iva kālāgnir yamadaṇḍam ivāparam R_1,054.028 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt R_1,055.001 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt R_1,055.002 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya nāśayāmy eṣa te darpaṃ śastrasya tava gādhija R_1,055.003 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana R_1,055.004 tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam brahmadaṇḍena tac chāntam agner vega ivāmbhasā R_1,055.005 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ R_1,055.006 mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane R_1,055.007 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca R_1,055.008 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca R_1,055.009 dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā R_1,055.010 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam R_1,055.011 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam etāny astrāṇi cikṣepa sarvāṇi raghunandana R_1,055.012 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ R_1,055.013 teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ R_1,055.014 devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite R_1,055.015 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava R_1,055.016 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam R_1,055.017 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ marīcya iva niṣpetur agner dhūmākulārciṣaḥ R_1,055.018 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ R_1,055.019 tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā R_1,055.020 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ R_1,055.021 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt R_1,055.022 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam ekena brahmadaṇḍena sarvāstrāṇi hatāni me R_1,055.023 tad etat samavekṣyāhaṃ prasannendriyamānasaḥ tapo mahat samāsthāsye yad vai brahmatvakārakam R_1,055.024 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ viniḥśvasya viniḥśvasya kṛtavairo mahātmanā R_1,056.001 sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ phalamūlāśano dāntaś cacāra paramaṃ tapaḥ R_1,056.002 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ R_1,056.003 pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam R_1,056.004 jitā rājarṣilokās te tapasā kuśikātmaja anena tapasā tvāṃ hi rājarṣir iti vidmahe R_1,056.005 evam uktvā mahātejā jagāma saha daivataiḥ triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ R_1,056.006 viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ duḥkhena mahatāviṣṭaḥ samanyur idam abravīt R_1,056.007 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam R_1,056.008 evaṃ niścitya manasā bhūya eva mahātapāḥ tapaś cacāra kākutstha paramaṃ paramātmavān R_1,056.009 etasminn eva kāle tu satyavādī jitendriyaḥ triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ R_1,056.010 tasya buddhiḥ samutpannā yajeyam iti rāghava gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim R_1,056.011 sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam aśakyam iti cāpy ukto vasiṣṭhena mahātmanā R_1,056.012 pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam vasiṣṭhā dīrgha tapasas tapo yatra hi tepire R_1,056.013 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ R_1,056.014 so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ R_1,056.015 śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā R_1,056.016 yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha guruputrān ahaṃ sarvān namaskṛtya prasādaye R_1,056.017 śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ saśarīro yathāhaṃ hi devalokam avāpnuyām R_1,056.018 pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana R_1,056.019 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ tasmād anantaraṃ sarve bhavanto daivataṃ mama R_1,056.020 tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam ṛṣiputraśataṃ rāma rājānam idam abravīt R_1,057.001 pratyākhyāto 'si durbuddhe guruṇā satyavādinā taṃ kathaṃ samatikramya śākhāntaram upeyivān R_1,057.002 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ R_1,057.003 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava R_1,057.004 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ yājane bhagavāñ śaktas trailokyasyāpi pārthiva R_1,057.005 teṣāṃ tad vacanaṃ śrutvā krodhaparyākulākṣaram sa rājā punar evaitān idaṃ vacanam abravīt R_1,057.006 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ R_1,057.007 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi evam uktvā mahātmāno viviśus te svam āśramam R_1,057.008 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ cityamālyānulepaś ca āyasābharaṇo 'bhavat R_1,057.009 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam prādravan sahitā rāma paurā ye 'syānugāminaḥ R_1,057.010 eko hi rājā kākutstha jagāma paramātmavān dahyamāno divārātraṃ viśvāmitraṃ tapodhanam R_1,057.011 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ R_1,057.012 kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam R_1,057.013 kim āgamanakāryaṃ te rājaputra mahābala ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ R_1,057.014 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ abravīt prāñjalir vākyaṃ vākyajño vākyakovidam R_1,057.015 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ R_1,057.016 saśarīro divaṃ yāyām iti me saumyadarśanam mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam R_1,057.017 anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape R_1,057.018 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ R_1,057.019 dharme prayatamānasya yajñaṃ cāhartum icchataḥ paritoṣaṃ na gacchanti guravo munipuṃgava R_1,057.020 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ R_1,057.021 tasya me paramārtasya prasādam abhikāṅkṣataḥ kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ R_1,057.022 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me daivaṃ puruṣakāreṇa nivartayitum arhasi R_1,057.023 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam R_1,058.001 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava R_1,058.002 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ R_1,058.003 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate anena saha rūpeṇa saśarīro gamiṣyasi R_1,058.004 hastaprāptam ahaṃ manye svargaṃ tava nareśvara yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ R_1,058.005 evam uktvā mahātejāḥ putrān paramadhārmikān vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt R_1,058.006 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha R_1,058.007 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān R_1,058.008 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam R_1,058.009 tasya tad vacanaṃ śrutvā diśo jagmus tadājñayā ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ R_1,058.010 te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām R_1,058.011 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ sarvadeśeṣu cāgacchan varjayitvā mahodayam R_1,058.012 vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava R_1,058.013 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ R_1,058.014 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ R_1,058.015 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ vāsiṣṭhā muniśārdūla sarve te samahodayāḥ R_1,058.016 teṣāṃ tad vacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ krodhasaṃraktanayanaḥ saroṣam idam abravīt R_1,058.017 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ R_1,058.018 adya te kālapāśena nītā vaivasvatakṣayam saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ R_1,058.019 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ vikṛtāś ca virūpāś ca lokān anucarantv imān R_1,058.020 mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati R_1,058.021 prāṇātipātanirato niranukrośatāṃ gataḥ dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati R_1,058.022 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ virarāma mahātejā ṛṣimadhye mahāmuniḥ R_1,058.023 tapobalahatān kṛtvā vāsiṣṭhān samahodayān ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata R_1,059.001 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ svenānena śarīreṇa devalokajigīṣayā R_1,059.002 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha R_1,059.003 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam R_1,059.004 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ R_1,059.005 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam gacched ikṣvākudāyādo viśvāmitrasya tejasā R_1,059.006 tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate R_1,059.007 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā yājakāś ca mahātejā viśvāmitro 'bhavat kratau R_1,059.008 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi R_1,059.009 tataḥ kālena mahatā viśvāmitro mahātapāḥ cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ R_1,059.010 nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ R_1,059.011 sruvam udyamya sakrodhas triśaṅkum idam abravīt paśya me tapaso vīryaṃ svārjitasya nareśvara R_1,059.012 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa R_1,059.013 svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja R_1,059.014 uktavākye munau tasmin saśarīro nareśvaraḥ divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā R_1,059.015 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ saha sarvaiḥ suragaṇair idaṃ vacanam abravīt R_1,059.016 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ guruśāpahato mūḍha pata bhūmim avākśirāḥ R_1,059.017 evam ukto mahendreṇa triśaṅkur apatat punaḥ vikrośamānas trāhīti viśvāmitraṃ tapodhanam R_1,059.018 tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt R_1,059.019 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ R_1,059.020 nakṣatramālām aparām asṛjat krodhamūrchitaḥ dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ R_1,059.021 sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ daivatāny api sa krodhāt sraṣṭuṃ samupacakrame R_1,059.022 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ R_1,059.023 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ saśarīro divaṃ yātuṃ nārhaty eva tapodhana R_1,059.024 teṣāṃ tad vacanaṃ śrutvā devānāṃ munipuṃgavaḥ abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ R_1,059.025 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe R_1,059.026 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha R_1,059.027 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ matkṛtāni surāḥ sarve tad anujñātum arhatha R_1,059.028 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam R_1,059.029 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ gagane tāny anekāni vaiśvānarapathād bahiḥ R_1,059.030 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ R_1,059.031 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ R_1,059.032 tato devā mahātmāno munayaś ca tapodhanāḥ jagmur yathāgataṃ sarve yajñasyānte narottama R_1,059.033 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ R_1,060.001 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ R_1,060.002 paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam R_1,060.003 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ R_1,060.004 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ ambarīṣa iti khyāto yaṣṭuṃ samupacakrame R_1,060.005 tasya vai yajamānasya paśum indro jahāra ha pranaṣṭe tu paśau vipro rājānam idam abravīt R_1,060.006 paśur adya hṛto rājan pranaṣṭas tava durnayāt arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara R_1,060.007 prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha ānayasva paśuṃ śīghraṃ yāvat karma pravartate R_1,060.008 upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ R_1,060.009 deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ R_1,060.010 sa putrasahitaṃ tāta sabhāryaṃ raghunandana bhṛgutuṅge samāsīnam ṛcīkaṃ saṃdadarśa ha R_1,060.011 tam uvāca mahātejāḥ praṇamyābhiprasādya ca brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ R_1,060.012 gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava R_1,060.013 sarve parisṛtā deśā yajñiyaṃ na labhe paśum dātum arhasi mūlyena sutam ekam ito mama R_1,060.014 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana R_1,060.015 ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām uvāca naraśārdūlam ambarīṣaṃ tapasvinī R_1,060.016 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa R_1,060.017 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ R_1,060.018 uktavākye munau tasmin munipatnyāṃ tathaiva ca śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt R_1,060.019 pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām R_1,060.020 gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ gṛhītvā paramaprīto jagāma raghunandana R_1,060.021 ambarīṣas tu rājarṣī ratham āropya satvaraḥ śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ R_1,060.022 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ vyaśrāmyat puṣkare rājā madhyāhne raghunandana R_1,061.001 tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha R_1,061.002 viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca papātāṅke mune rāma vākyaṃ cedam uvāca ha R_1,061.003 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ trātum arhasi māṃ saumya dharmeṇa munipuṃgava R_1,061.004 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ R_1,061.005 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam sa me nātho hy anāthasya bhava bhavyena cetasā piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt R_1,061.006 tasya tad vacanaṃ śrutvā viśvāmitro mahātapāḥ sāntvayitvā bahuvidhaṃ putrān idam uvāca ha R_1,061.007 yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ paralokahitārthāya tasya kālo 'yam āgataḥ R_1,061.008 ayaṃ munisuto bālo mattaḥ śaraṇam icchati asya jīvitamātreṇa priyaṃ kuruta putrakāḥ R_1,061.009 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ paśubhūtā narendrasya tṛptim agneḥ prayacchata R_1,061.010 nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ R_1,061.011 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ sābhimānaṃ naraśreṣṭha salīlam idam abruvan R_1,061.012 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho akāryam iva paśyāmaḥ śvamāṃsam iva bhojane R_1,061.013 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ krodhasaṃraktanayano vyāhartum upacakrame R_1,061.014 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam R_1,061.015 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha R_1,061.016 kṛtvā śāpasamāyuktān putrān munivaras tadā śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām R_1,061.017 pavitrapāśair āsakto raktamālyānulepanaḥ vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara R_1,061.018 ime tu gāthe dve divye gāyethā muniputraka ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi R_1,061.019 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha R_1,061.020 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ nivartayasva rājendra dīkṣāṃ ca samupāhara R_1,061.021 tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ R_1,061.022 sadasyānumate rājā pavitrakṛtalakṣaṇam paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat R_1,061.023 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau indram indrānujaṃ caiva yathāvan muniputrakaḥ R_1,061.024 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ dīrgham āyus tadā prādāc chunaḥśepāya rāghava R_1,061.025 sa ca rājā naraśreṣṭha yajñasya ca samāptavān phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam R_1,061.026 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca R_1,061.027 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ R_1,062.001 abravīt sumahātejā brahmā suruciraṃ vacaḥ ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ R_1,062.002 tam evam uktvā deveśas tridivaṃ punar abhyagāt viśvāmitro mahātejā bhūyas tepe mahat tapaḥ R_1,062.003 tataḥ kālena mahatā menakā paramāpsarāḥ puṣkareṣu naraśreṣṭha snātuṃ samupacakrame R_1,062.004 tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā R_1,062.005 dṛṣṭvā kandarpavaśago munis tām idam abravīt apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame anugṛhṇīṣva bhadraṃ te madanena sumohitam R_1,062.006 ity uktā sā varārohā tatrāvāsam athākarot tapaso hi mahāvighno viśvāmitram upāgataḥ R_1,062.007 tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava viśvāmitrāśrame saumya sukhena vyaticakramuḥ R_1,062.008 atha kāle gate tasmin viśvāmitro mahāmuniḥ savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ R_1,062.009 buddhir muneḥ samutpannā sāmarṣā raghunandana sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat R_1,062.010 ahorātrāpadeśena gatāḥ saṃvatsarā daśa kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ R_1,062.011 viniḥśvasan munivaraḥ paścāttāpena duḥkhitaḥ R_1,062.012 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ uttaraṃ parvataṃ rāma viśvāmitro jagāma ha R_1,062.013 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ kauśikītīram āsādya tapas tepe sudāruṇam R_1,062.014 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ uttare parvate rāma devatānām abhūd bhayam R_1,062.015 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ R_1,062.016 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam R_1,062.017 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika R_1,062.018 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham R_1,062.019 brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ yadi me bhagavān āha tato 'haṃ vijitendriyaḥ R_1,062.020 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ yatasva muniśārdūla ity uktvā tridivaṃ gataḥ R_1,062.021 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran R_1,062.022 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ śiśire salilasthāyī rātryahāni tapodhanaḥ R_1,062.023 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat R_1,062.024 tasmin saṃtapyamāne tu viśvāmitre mahāmunau saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca R_1,062.025 rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca R_1,062.026 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā lobhanaṃ kauśikasyeha kāmamohasamanvitam R_1,063.001 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram R_1,063.002 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ tato hi me bhayaṃ deva prasādaṃ kartum arhasi R_1,063.003 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam R_1,063.004 kokilo hṛdayagrāhī mādhave ruciradrume ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ R_1,063.005 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam R_1,063.006 sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam lobhayām āsa lalitā viśvāmitraṃ śucismitā R_1,063.007 kokilasya tu śuśrāva valgu vyāharataḥ svanam saṃprahṛṣṭena manasā tata enām udaikṣata R_1,063.008 atha tasya ca śabdena gītenāpratimena ca darśanena ca rambhāyā muniḥ saṃdeham āgataḥ R_1,063.009 sahasrākṣasya tat karma vijñāya munipuṃgavaḥ rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ R_1,063.010 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam daśavarṣasahasrāṇi śailī sthāsyasi durbhage R_1,063.011 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām R_1,063.012 evam uktvā mahātejā viśvāmitro mahāmuniḥ aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ R_1,063.013 tasya śāpena mahatā rambhā śailī tadābhavat vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ R_1,063.014 kopena sa mahātejās tapo 'paharaṇe kṛte indriyair ajitai rāma na lebhe śāntim ātmanaḥ R_1,063.015 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam R_1,064.001 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam cakārāpratimaṃ rāma tapaḥ paramaduṣkaram R_1,064.002 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat R_1,064.003 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ mohitās tejasā tasya tapasā mandaraśmayaḥ kaśmalopahatāḥ sarve pitāmaham athābruvan R_1,064.004 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ lobhitaḥ krodhitaś caiva tapasā cābhivardhate R_1,064.005 na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha na dīyate yadi tv asya manasā yad abhīpsitam vināśayati trailokyaṃ tapasā sacarācaram vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate R_1,064.006 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ R_1,064.007 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ tāvat prasādyo bhagavān agnirūpo mahādyutiḥ R_1,064.008 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam devarājye cikīrṣeta dīyatām asya yan matam R_1,064.009 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan R_1,064.010 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika R_1,064.011 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham R_1,064.012 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ R_1,064.013 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām R_1,064.014 kṣatravedavidāṃ śreṣṭho brahmavedavidām api brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ R_1,064.015 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt R_1,064.016 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava ity uktvā devatāś cāpi sarvā jagmur yathāgatam R_1,064.017 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam R_1,064.018 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā R_1,064.019 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam R_1,064.020 śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau janakaḥ prāñjalir vākyam uvāca kuśikātmajam R_1,064.021 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika R_1,064.022 pāvito 'haṃ tvayā brahman darśanena mahāmune guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā R_1,064.023 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā R_1,064.024 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ R_1,064.025 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam aprameyā guṇāś caiva nityaṃ te kuśikātmaja R_1,064.026 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho karmakālo muniśreṣṭha lambate ravimaṇḍalam R_1,064.027 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi R_1,064.028 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ R_1,064.029 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ R_1,064.030 tataḥ prabhāte vimale kṛtakarmā narādhipaḥ viśvāmitraṃ mahātmānam ājuhāva sarāghavam R_1,065.001 tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā rāghavau ca mahātmānau tadā vākyam uvāca ha R_1,065.002 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham R_1,065.003 evam uktaḥ sa dharmātmā janakena mahātmanā pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ R_1,065.004 putrau daśarathasyemau kṣatriyau lokaviśrutau draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati R_1,065.005 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ R_1,065.006 evam uktas tu janakaḥ pratyuvāca mahāmunim śrūyatām asya dhanuṣo yad artham iha tiṣṭhati R_1,065.007 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ nyāso 'yaṃ tasya bhagavan haste datto mahātmanā R_1,065.008 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān rudras tu tridaśān roṣāt salīlam idam abravīt R_1,065.009 yasmād bhāgārthino bhāgān nākalpayata me surāḥ varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ R_1,065.010 tato vimanasaḥ sarve devā vai munipuṃgava prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ R_1,065.011 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām R_1,065.012 tad etad devadevasya dhanūratnaṃ mahātmanaḥ nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho R_1,065.013 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā R_1,065.014 bhūtalād utthitā sā tu vyavardhata mamātmajā vīryaśulketi me kanyā sthāpiteyam ayonijā R_1,065.015 bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām varayām āsur āgamya rājāno munipuṃgava R_1,065.016 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām vīryaśulketi bhagavan na dadāmi sutām aham R_1,065.017 tataḥ sarve nṛpatayaḥ sametya munipuṃgava mithilām abhyupāgamya vīryaṃ jijñāsavas tadā R_1,065.018 teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam na śekur grahaṇe tasya dhanuṣas tolane 'pi vā R_1,065.019 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune pratyākhyātā nṛpatayas tan nibodha tapodhana R_1,065.020 tataḥ paramakopena rājāno munipuṃgava arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ R_1,065.021 ātmānam avadhūtaṃ te vijñāya munipuṃgava roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm R_1,065.022 tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ R_1,065.023 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam daduś ca paramaprītāś caturaṅgabalaṃ surāḥ R_1,065.024 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ R_1,065.025 tad etan muniśārdūla dhanuḥ paramabhāsvaram rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata R_1,065.026 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham R_1,065.027 janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ dhanur darśaya rāmāya iti hovāca pārthivam R_1,066.001 tataḥ sa rājā janakaḥ sacivān vyādideśa ha dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam R_1,066.002 janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā R_1,066.003 nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃ cana R_1,066.004 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ suropamaṃ te janakam ūcur nṛpatimantriṇaḥ R_1,066.005 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ mithilādhipa rājendra darśanīyaṃ yadīcchasi R_1,066.006 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau R_1,066.007 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā R_1,066.008 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ R_1,066.009 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe āropaṇe samāyoge vepane tolane 'pi vā R_1,066.010 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava darśayaitan mahābhāga anayo rājaputrayoḥ R_1,066.011 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam vatsa rāma dhanuḥ paśya iti rāghavam abravīt R_1,066.012 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt R_1,066.013 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā R_1,066.014 bāḍham ity eva taṃ rājā muniś ca samabhāṣata līlayā sa dhanur madhye jagrāha vacanān muneḥ R_1,066.015 paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ āropayat sa dharmātmā salīlam iva tad dhanuḥ R_1,066.016 āropayitvā maurvīṃ ca pūrayām āsa vīryavān tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ R_1,066.017 tasya śabdo mahān āsīn nirghātasamanisvanaḥ bhūmikampaś ca sumahān parvatasyeva dīryataḥ R_1,066.018 nipetuś ca narāḥ sarve tena śabdena mohitāḥ varjayitvā munivaraṃ rājānaṃ tau ca rāghavau R_1,066.019 pratyāśvaste jane tasmin rājā vigatasādhvasaḥ uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam R_1,066.020 bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ atyadbhutam acintyaṃ ca atarkitam idaṃ mayā R_1,066.021 janakānāṃ kule kīrtim āhariṣyati me sutā sītā bhartāram āsādya rāmaṃ daśarathātmajam R_1,066.022 mama satyā pratijñā ca vīryaśulketi kauśika sītā prāṇair bahumatā deyā rāmāya me sutā R_1,066.023 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ R_1,066.024 rājānaṃ praśritair vākyair ānayantu puraṃ mama pradānaṃ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ R_1,066.025 muniguptau ca kākutsthau kathayantu nṛpāya vai prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ R_1,066.026 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt R_1,066.027 janakena samādiṣṭā dūtās te klāntavāhanāḥ trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm R_1,067.001 te rājavacanād dūtā rājaveśmapraveśitāḥ dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam R_1,067.002 baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ rājānaṃ prayatā vākyam abruvan madhurākṣaram R_1,067.003 maithilo janako rājā sāgnihotrapuraskṛtaḥ kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam R_1,067.004 muhur muhur madhurayā snehasaṃyuktayā girā janakas tvāṃ mahārāja pṛcchate sapuraḥsaram R_1,067.005 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ kauśikānumate vākyaṃ bhavantam idam abravīt R_1,067.006 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ R_1,067.007 seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ R_1,067.008 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi R_1,067.009 asmai deyā mayā sītā vīryaśulkā mahātmane pratijñāṃ tartum icchāmi tad anujñātum arhasi R_1,067.010 sopādhyāyo mahārāja purohitapuraskṛtaḥ śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau R_1,067.011 prītiṃ ca mama rājendra nirvartayitum arhasi putrayor ubhayor eva prītiṃ tvam api lapsyase R_1,067.012 evaṃ videhādhipatir madhuraṃ vākyam abravīt viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ R_1,067.013 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt R_1,067.014 guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ lakṣmaṇena saha bhrātrā videheṣu vasaty asau R_1,067.015 dṛṣṭavīryas tu kākutstho janakena mahātmanā saṃpradānaṃ sutāyās tu rāghave kartum icchati R_1,067.016 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ R_1,067.017 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ R_1,067.018 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ R_1,067.019 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ rājā daśaratho hṛṣṭaḥ sumantram idam abravīt R_1,068.001 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam vrajantv agre suvihitā nānāratnasamanvitāḥ R_1,068.002 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ mamājñāsamakālaṃ ca yānayugyam anuttamam R_1,068.003 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā R_1,068.004 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me yathā kālātyayo na syād dūtā hi tvarayanti mām R_1,068.005 vacanāc ca narendrasya sā senā caturaṅgiṇī rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt R_1,068.006 gatvā caturahaṃ mārgaṃ videhān abhyupeyivān rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat R_1,068.007 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam janako mudito rājā harṣaṃ ca paramaṃ yayau uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam R_1,068.008 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām R_1,068.009 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ R_1,068.010 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ R_1,068.011 śvaḥ prabhāte narendrendra nirvartayitum arhasi yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam R_1,068.012 tasya tad vacanaṃ śrutvā ṛṣimadhye narādhipaḥ vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim R_1,068.013 pratigraho dātṛvaśaḥ śrutam etan mayā purā yathā vakṣyasi dharmajña tat kariṣyāmahe vayam R_1,068.014 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ R_1,068.015 tataḥ sarve munigaṇāḥ parasparasamāgame harṣeṇa mahatā yuktās tāṃ niśām avasan sukham R_1,068.016 rājā ca rāghavau putrau niśāmya pariharṣitaḥ uvāsa paramaprīto janakena supūjitaḥ R_1,068.017 janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha R_1,068.018 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam R_1,069.001 bhrātā mama mahātejā yavīyān atidhārmikaḥ kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām R_1,069.002 vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam R_1,069.003 tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha R_1,069.004 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā R_1,069.005 ājñayā tu narendrasya ājagāma kuśadhvajaḥ R_1,069.006 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam R_1,069.007 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau R_1,069.008 preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam gaccha mantripate śīghram aikṣvākam amitaprabham ātmajaiḥ saha durdharṣam ānayasva samantriṇam R_1,069.009 aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam dadarśa śirasā cainam abhivādyedam abravīt R_1,069.010 ayodhyādhipate vīra vaideho mithilādhipaḥ sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam R_1,069.011 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā sabandhur agamat tatra janako yatra vartate R_1,069.012 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt R_1,069.013 viditaṃ te mahārāja ikṣvākukuladaivatam vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ R_1,069.014 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam R_1,069.015 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam R_1,069.016 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ R_1,069.017 vivasvān kaśyapāj jajñe manur vaivaisvataḥ smṛtaḥ manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ R_1,069.018 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata R_1,069.019 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān bāṇasya tu mahātejā anaraṇyaḥ pratāpavān R_1,069.020 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ R_1,069.021 dhundhumārān mahātejā yuvanāśvo mahārathaḥ yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ R_1,069.022 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit R_1,069.023 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ bharatāt tu mahātejā asito nāma jāyata R_1,069.024 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat sagarasyāsamañjas tu asamañjād athāṃśumān R_1,069.025 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā R_1,069.026 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ R_1,069.027 sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ R_1,069.028 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ R_1,069.029 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ nābhāgasya babhūvāja ajād daśaratho 'bhavat tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau R_1,069.030 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām R_1,069.031 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi R_1,069.032 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param R_1,070.001 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ vaktavyaṃ kulajātena tan nibodha mahāmune R_1,070.002 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ R_1,070.003 tasya putro mithir nāma janako mithi putrakaḥ prathamo janako nāma janakād apy udāvasuḥ R_1,070.004 udāvasos tu dharmātmā jāto vai nandivardhanaḥ nandivardhana putras tu suketur nāma nāmataḥ R_1,070.005 suketor api dharmātmā devarāto mahābalaḥ devarātasya rājarṣer bṛhadratha iti śrutaḥ R_1,070.006 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ R_1,070.007 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ R_1,070.008 haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ R_1,070.009 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ devamīḍhasya vibudho vibudhasya mahīdhrakaḥ R_1,070.010 mahīdhrakasuto rājā kīrtirāto mahābalaḥ kīrtirātasya rājarṣer mahāromā vyajāyata R_1,070.011 mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata R_1,070.012 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ R_1,070.013 māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ R_1,070.014 vṛddhe pitari svaryāte dharmeṇa dhuram āvaham bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam R_1,070.015 kasya cit tv atha kālasya sāṃkāśyād agamat purāt sudhanvā vīryavān rājā mithilām avarodhakaḥ R_1,070.016 sa ca me preṣayām āsa śaivaṃ dhanur anuttamam sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti R_1,070.017 tasyāpradānād brahmarṣe yuddham āsīn mayā saha sa hato 'bhimukho rājā sudhanvā tu mayā raṇe R_1,070.018 nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam R_1,070.019 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune dadāmi paramaprīto vadhvau te munipuṃgava R_1,070.020 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām R_1,070.021 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ dadāmi paramaprīto vadhvau te raghunandana R_1,070.022 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru R_1,070.023 maghā hy adya mahābāho tṛtīye divase prabho phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam R_1,070.024 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam R_1,071.001 acintyāny aprameyāni kulāni narapuṃgava ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana R_1,071.002 sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā rāmalakṣmaṇayo rājan sītā cormilayā saha R_1,071.003 vaktavyaṃ ca naraśreṣṭha śrūyatāṃ vacanaṃ mama R_1,071.004 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe R_1,071.005 bharatasya kumārasya śatrughnasya ca dhīmataḥ varayema sute rājaṃs tayor arthe mahātmanoḥ R_1,071.006 putrā daśarathasyeme rūpayauvanaśālinaḥ lokapālopamāḥ sarve devatulyaparākramāḥ R_1,071.007 ubhayor api rājendra saṃbandhenānubadhyatām ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ R_1,071.008 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā janakaḥ prāñjalir vākyam uvāca munipuṃgavau R_1,071.009 sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau R_1,071.010 ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ R_1,071.011 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ R_1,071.012 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ ubhau munivarau rājā janako vākyam abravīt R_1,071.013 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā imāny āsanamukhyāni āsetāṃ munipuṃgavau R_1,071.014 yathā daśarathasyeyaṃ tathāyodhyā purī mama prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ R_1,071.015 tathā bruvati vaidehe janake raghunandanaḥ rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim R_1,071.016 yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ R_1,071.017 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt R_1,071.018 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ R_1,071.019 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ prabhāte kālyam utthāya cakre godānam uttamam R_1,071.020 gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ ekaikaśo dadau rājā putrān uddhiśya dharmataḥ R_1,071.021 suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ R_1,071.022 vittam anyac ca subahu dvijebhyo raghunandanaḥ dadau godānam uddiśya putrāṇāṃ putravatsalaḥ R_1,071.023 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ R_1,071.024 yasmiṃs tu divase rājā cakre godānam uttamam tasmiṃs tu divase śūro yudhājit samupeyivān R_1,072.001 putraḥ kekayarājasya sākṣād bharatamātulaḥ dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt R_1,072.002 kekayādhipatī rājā snehāt kuśalam abravīt yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam R_1,072.003 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate tadartham upayāto 'ham ayodhyāṃ raghunandana R_1,072.004 śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān mithilām upayātās tu tvayā saha mahīpate tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam R_1,072.005 atha rājā daśarathaḥ priyātithim upasthima dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat R_1,072.006 tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat R_1,072.007 yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api R_1,072.008 vasiṣṭho bhagavān etya vaideham idam abravīt R_1,072.009 rājā daśaratho rājan kṛtakautukamaṅgalaiḥ putrair naravaraśreṣṭha dātāram abhikāṅkṣate R_1,072.010 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam R_1,072.011 ity uktaḥ paramodāro vasiṣṭhena mahātmanā pratyuvāca mahātejā vākyaṃ paramadharmavit R_1,072.012 kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava R_1,072.013 kṛtakautukasarvasvā vedimūlam upāgatāḥ mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ R_1,072.014 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate R_1,072.015 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā praveśayām āsa sutān sarvān ṛṣigaṇān api R_1,072.016 abravīj janako rājā kausalyānandavardhanam iyaṃ sītā mama sutā sahadharmacarī tava pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā R_1,072.017 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ R_1,072.018 tam evam uktvā janako bharataṃ cābhyabhāṣata gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana R_1,072.019 śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā R_1,072.020 sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ R_1,072.021 janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ R_1,072.022 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ yathoktena tathā cakrur vivāhaṃ vidhipūrvakam R_1,072.023 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā divyadundubhinirghoṣair gītavāditranisvanaiḥ R_1,072.024 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam vivāhe raghumukhyānāṃ tad adbhutam ivābhavat R_1,072.025 īdṛśe vartamāne tu tūryodghuṣṭaninādite trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ R_1,072.026 athopakāryāṃ jagmus te sadārā raghunandanaḥ rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ R_1,072.027 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ āpṛcchya tau ca rājānau jagāmottaraparvatam R_1,073.001 viśvāmitro gate rājā vaidehaṃ mithilādhipam āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm R_1,073.002 atha rājā videhānāṃ dadau kanyādhanaṃ bahu gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ R_1,073.003 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam R_1,073.004 dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca R_1,073.005 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam dattvā bahudhanaṃ rājā samanujñāpya pārthivam R_1,073.006 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ R_1,073.007 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam R_1,073.008 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam R_1,073.009 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ kim idaṃ hṛdayotkampi mano mama viṣīdati R_1,073.010 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam R_1,073.011 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam R_1,073.012 teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān R_1,073.013 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam R_1,073.014 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā sasaṃjñā iva tatrāsan sarvam anyad vicetanam R_1,073.015 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam R_1,073.016 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ R_1,073.017 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram R_1,073.018 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ R_1,073.019 kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam R_1,073.020 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam ṛṣayo rāma rāmeti madhurāṃ vācam abruvan R_1,073.021 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata R_1,073.022 rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam R_1,074.001 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham R_1,074.002 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ pūrayasva śareṇaiva svabalaṃ darśayasva ca R_1,074.003 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava R_1,074.004 tasya tad vacanaṃ śrutvā rājā daśarathas tadā viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt R_1,074.005 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ bālānāṃ mama putrāṇām abhayaṃ dātum arhasi R_1,074.006 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi R_1,074.007 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām dattvā vanam upāgamya mahendrakṛtaketanaḥ R_1,074.008 mama sarvavināśāya saṃprāptas tvaṃ mahāmune na caikasmin hate rāme sarve jīvāmahe vayam R_1,074.009 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata R_1,074.010 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā R_1,074.011 atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā R_1,074.012 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam R_1,074.013 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā R_1,074.014 abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ R_1,074.015 virodhe ca mahad yuddham abhavad romaharṣaṇam śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ R_1,074.016 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ R_1,074.017 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ yācitau praśamaṃ tatra jagmatus tau surottamau R_1,074.018 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā R_1,074.019 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ devarātasya rājarṣer dadau haste sasāyakam R_1,074.020 idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam R_1,074.021 ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ pitur mama dadau divyaṃ jamadagner mahātmanaḥ R_1,074.022 nyastaśastre pitari me tapobalasamanvite arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ R_1,074.023 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ R_1,074.024 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe R_1,074.025 dattvā mahendranilayas tapobalasamanvitaḥ śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ R_1,074.026 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam R_1,074.027 yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ R_1,074.028 śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā gauravād yantritakathaḥ pitū rāmam athābravīt R_1,075.001 śrutavān asmi yat karma kṛtavān asi bhārgava anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ R_1,075.002 vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava avajānāmi me tejaḥ paśya me 'dya parākramam R_1,075.003 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ R_1,075.004 āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ R_1,075.005 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram R_1,075.006 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān lokān apratimān vāpi haniṣyāmi yad icchasi R_1,075.007 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ moghaḥ patati vīryeṇa baladarpavināśanaḥ R_1,075.008 varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ R_1,075.009 gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam R_1,075.010 jaḍīkṛte tadā loke rāme varadhanurdhare nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata R_1,075.011 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha R_1,075.012 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt R_1,075.013 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām iti pratijñā kākutstha kṛtā vai kāśyapasya ha R_1,075.014 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava manojavaṃ gamiṣyāmi mahendraṃ parvatottamam R_1,075.015 lokās tv apratimā rāma nirjitās tapasā mayā jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ R_1,075.016 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa R_1,075.017 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ tvām apratimakarmāṇam apratidvandvam āhave R_1,075.018 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ R_1,075.019 śaram apratimaṃ rāma moktum arhasi suvrata śaramokṣe gamiṣyāmi mahendraṃ parvatottamam R_1,075.020 tathā bruvati rāme tu jāmadagnye pratāpavān rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam R_1,075.021 tato vitimirāḥ sarvā diśā copadiśas tathā surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham R_1,075.022 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ R_1,075.023 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ varuṇāyāprameyāya dadau haste sasāyakam R_1,076.001 abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ R_1,076.002 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī ayodhyābhimukhī senā tvayā nāthena pālitā R_1,076.003 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam R_1,076.004 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm R_1,076.005 patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām R_1,076.006 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām R_1,076.007 kausalyā ca sumitrā ca kaikeyī ca sumadhyamā vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ R_1,076.008 tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ R_1,076.009 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ devatāyatanāny āśu sarvās tāḥ pratyapūjayan R_1,076.010 abhivādyābhivādyāṃś ca sarvā rājasutās tadā remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ R_1,076.011 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ R_1,076.012 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ R_1,076.013 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ R_1,076.014 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata R_1,076.015 tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā R_1,076.016 tasya bhūyo viśeṣeṇa maithilī janakātmajā devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī R_1,076.017 tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ R_1,076.018 kasya cit tv atha kālasya rājā daśarathaḥ sutam bharataṃ kekayīputram abravīd raghunandanaḥ R_2,001.001 ayaṃ kekayarājasya putro vasati putraka tvāṃ netum āgato vīra yudhājin mātulas tava R_2,001.002 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ gamanāyābhicakrāma śatrughnasahitas tadā R_2,001.003 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau R_2,001.004 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha R_2,001.005 sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ mātulenāśvapatinā putrasnehena lālitaḥ R_2,001.006 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam R_2,001.007 rājāpi tau mahātejāḥ sasmāra proṣitau sutau ubhau bharataśatrughnau mahendravaruṇopamau R_2,001.008 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ R_2,001.009 teṣām api mahātejā rāmo ratikaraḥ pituḥ svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ R_2,001.010 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā R_2,001.011 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ cakāra rāmo dharmātmā priyāṇi ca hitāni ca R_2,001.012 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata R_2,001.013 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā rāmasya śīlavṛttena sarve viṣayavāsinaḥ R_2,001.014 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate R_2,001.015 kathaṃ cid upakāreṇa kṛtenaikena tuṣyati na smaraty apakārāṇāṃ śatam apy ātmavattayā R_2,001.016 śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ kathayann āsta vai nityam astrayogyāntareṣv api R_2,001.017 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ R_2,001.018 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān laukike samayācare kṛtakalpo viśāradaḥ R_2,001.019 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ R_2,001.020 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api R_2,001.021 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit R_2,001.022 ārohe vinaye caiva yukto vāraṇavājinām dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ R_2,001.023 abhiyātā prahartā ca senānayaviśāradaḥ apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ R_2,001.024 anasūyo jitakrodho na dṛpto na ca matsarī na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ R_2,001.025 evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ R_2,001.026 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ R_2,001.027 tam evaṃvṛttasaṃpannam apradhṛṣya parākramam lokapālopamaṃ nātham akāmayata medinī R_2,001.028 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ R_2,001.029 eṣā hy asya parā prītir hṛdi saṃparivartate kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam R_2,001.030 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ mattaḥ priyataro loke parjanya iva vṛṣṭimān R_2,001.031 yamaśakrasamo vīrye bṛhaspatisamo matau mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ R_2,001.032 mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam anena vayasā dṛṣṭvā yathā svargam avāpnuyām R_2,001.033 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata R_2,001.034 nānānagaravāstavyān pṛthagjānapadān api samānināya medinyāḥ pradhānān pṛthivīpatiḥ R_2,001.035 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca rājānam evābhimukhā niṣedur niyatā nṛpāḥ R_2,001.036 sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ R_2,001.037 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ R_2,002.001 dundubhisvanakalpena gambhīreṇānunādinā svareṇa mahatā rājā jīgmūta iva nādayan R_2,002.002 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat R_2,002.003 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā prajā nityam atandreṇa yathāśakty abhirakṣatā R_2,002.004 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā R_2,002.005 prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ jīrṇasyāsya śarīrasya viśrāntim abhirocaye R_2,002.006 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan R_2,002.007 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān R_2,002.008 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ R_2,002.009 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam R_2,002.010 anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ trailokyam api nāthena yena syān nāthavattaram R_2,002.011 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm gatakleśo bhaviṣyāmi sute tasmin niveśya vai R_2,002.012 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ R_2,002.013 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam R_2,002.014 anekavarṣasāhasro vṛddhas tvam asi pārthiva sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam R_2,002.015 iti tad vacanaṃ śrutvā rājā teṣāṃ manaḥpriyam ajānann iva jijñāsur idaṃ vacanam abravīt R_2,002.016 kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam R_2,002.017 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te R_2,002.018 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate R_2,002.019 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ R_2,002.020 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ R_2,002.021 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā R_2,002.022 tenāsyehātulā kīrtir yaśas tejaś ca vardhate devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ R_2,002.023 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā gatvā saumitrisahito nāvijitya nivartate R_2,002.024 saṃgrāmāt punar āgamya kuñjareṇa rathena vā paurān svajanavan nityaṃ kuśalaṃ paripṛcchati R_2,002.025 putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca nikhilenānupūrvyā ca pitā putrān ivaurasān R_2,002.026 śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate R_2,002.027 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ utsaveṣu ca sarveṣu piteva parituṣyati R_2,002.028 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ R_2,002.029 balam ārogyam āyuś ca rāmasya viditātmanaḥ āśaṃsate janaḥ sarvo rāṣṭre puravare tathā R_2,002.030 abhyantaraś ca bāhyaś ca paurajānapado janaḥ striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ R_2,002.031 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām R_2,002.032 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam paśyāmo yauvarājyasthaṃ tava rājottamātmajam R_2,002.033 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi R_2,002.034 teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ R_2,003.001 aho 'smi paramaprītaḥ prabhāvaś cātulo mama yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha R_2,003.002 iti pratyarcya tān rājā brāhmaṇān idam abravīt vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām R_2,003.003 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ yauvarājyāya rāmasya sarvam evopakalpyatām R_2,003.004 kṛtam ity eva cābrūtām abhigamya jagatpatim yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau R_2,003.005 tataḥ sumantraṃ dyutimān rājā vacanam abravīt rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti R_2,003.006 sa tatheti pratijñāya sumantro rājaśāsanāt rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam R_2,003.007 atha tatra samāsīnās tadā daśarathaṃ nṛpam prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ R_2,003.008 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ upāsāṃ cakrire sarve taṃ devā iva vāsavam R_2,003.009 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ prāsādastho rathagataṃ dadarśāyāntam ātmajam R_2,003.010 gandharvarājapratimaṃ loke vikhyātapauruṣam dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam R_2,003.011 candrakāntānanaṃ rāmam atīva priyadarśanam rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam R_2,003.012 gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ na tatarpa samāyāntaṃ paśyamāno narādhipaḥ R_2,003.013 avatārya sumantras taṃ rāghavaṃ syandanottamāt pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt R_2,003.014 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ R_2,003.015 sa prāñjalir abhipretya praṇataḥ pitur antike nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ R_2,003.016 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam R_2,003.017 tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam dideśa rājā ruciraṃ rāmāya paramāsanam R_2,003.018 tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ svayeva prabhayā merum udaye vimalo raviḥ R_2,003.019 tena vibhrājitā tatra sā sabhābhivyarocata vimalagrahanakṣatrā śāradī dyaur ivendunā R_2,003.020 taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam alaṃkṛtam ivātmānam ādarśatalasaṃsthitam R_2,003.021 sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ uvācedaṃ vaco rājā devendram iva kaśyapaḥ R_2,003.022 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ R_2,003.023 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi R_2,003.024 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi guṇavaty api tu snehāt putra vakṣyāmi te hitam R_2,003.025 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ kāmakrodhasamutthāni tyajethā vyasanāni ca R_2,003.026 parokṣayā vartamāno vṛttyā pratyakṣayā tathā amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya R_2,003.027 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ tasmāt putra tvam ātmānaṃ niyamyaiva samācara R_2,003.028 tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan R_2,003.029 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca vyādideśa priyākhyebhyaḥ kausalyā pramadottamā R_2,003.030 athābhivādya rājānaṃ ratham āruhya rāghavaḥ yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ R_2,003.031 te cāpi paurā nṛpater vacas tac chrutvā tadā lābham iveṣṭam āpya narendram āmantya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ R_2,003.032 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ mantrayitvā tataś cakre niścayajñaḥ sa niścayam R_2,004.001 śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ R_2,004.002 athāntargṛham āviśya rājā daśarathas tadā sūtam ājñāpayām āsa rāmaṃ punar ihānaya R_2,004.003 pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ R_2,004.004 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat R_2,004.005 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ R_2,004.006 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā R_2,004.007 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram R_2,004.008 taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam R_2,004.009 praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ R_2,004.010 praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ pradiśya cāsmai ruciram āsanaṃ punar abravīt R_2,004.011 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ R_2,004.012 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi dattam iṣṭam adhītaṃ ca mayā puruṣasattama R_2,004.013 anubhūtāni ceṣṭāni mayā vīra sukhāni ca devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ R_2,004.014 na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi R_2,004.015 adya prakṛtayaḥ sarvās tvām icchanti narādhipam atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka R_2,004.016 api cādyāśubhān rāma svapnān paśyāmi dāruṇān sanirghātā maholkāś ca patantīha mahāsvanāḥ R_2,004.017 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ R_2,004.018 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati R_2,004.019 tad yāvad eva me ceto na vimuhyati rāghava tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ R_2,004.020 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ R_2,004.021 tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa R_2,004.022 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā saha vadhvopavastavyā darbhaprastaraśāyinā R_2,004.023 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi R_2,004.024 viproṣitaś ca bharato yāvad eva purād itaḥ tāvad evābhiṣekas te prāptakālo mato mama R_2,004.025 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ R_2,004.026 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava R_2,004.027 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham R_2,004.028 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau R_2,004.029 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam R_2,004.030 prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam R_2,004.031 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā sumitrayānvāsyamānā sītayā lakṣmaṇena ca R_2,004.032 śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam R_2,004.033 tathā saniyamām eva so 'bhigamyābhivādya ca uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā R_2,004.034 amba pitrā niyukto 'smi prajāpālanakarmaṇi bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ R_2,004.035 sītayāpy upavastavyā rajanīyaṃ mayā saha evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā R_2,004.036 yāni yāny atra yogyāni śvobhāviny abhiṣecane tāni me maṅgalāny adya vaidehyāś caiva kāraya R_2,004.037 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata R_2,004.038 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya R_2,004.039 kalyāṇe bata nakṣatre mayi jāto 'si putraka yena tvayā daśaratho guṇair ārādhitaḥ pitā R_2,004.040 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati R_2,004.041 ity evam ukto mātredaṃ rāmo bhāratam abravīt prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva R_2,004.042 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā R_2,004.043 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye R_2,004.044 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam R_2,004.045 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane purohitaṃ samāhūya vasiṣṭham idam abravīt R_2,005.001 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana śrīyaśorājyalābhāya vadhvā saha yatavratam R_2,005.002 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam R_2,005.003 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ R_2,005.004 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt R_2,005.005 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ tato 'vatārayām āsa parigṛhya rathāt svayam R_2,005.006 sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ R_2,005.007 prasannas te pitā rāma yauvarājyam avāpsyasi upavāsaṃ bhavān adya karotu saha sītayā R_2,005.008 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā R_2,005.009 ity uktvā sa tadā rāmam upavāsaṃ yatavratam mantravat kārayām āsa vaidehyā sahitaṃ muniḥ R_2,005.010 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt R_2,005.011 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ sabhājito viveśātha tān anujñāpya sarvaśaḥ R_2,005.012 hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ R_2,005.013 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam R_2,005.014 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ R_2,005.015 janavṛndormisaṃgharṣaharṣasvanavatas tadā babhūva rājamārgasya sāgarasyeva nisvanaḥ R_2,005.016 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī āsīd ayodhyā nagarī samucchritagṛhadhvajā R_2,005.017 tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ R_2,005.018 prajālaṃkārabhūtaṃ ca janasyānandavardhanam utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam R_2,005.019 evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau R_2,005.020 sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ samiyāya narendreṇa śakreṇeva bṛhaspatiḥ R_2,005.021 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ papraccha sa ca tasmai tat kṛtam ity abhyavedayat R_2,005.022 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam viveśāntaḥpuraṃ rājā siṃho giriguhām iva R_2,005.023 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam vyadīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ R_2,005.024 gate purohite rāmaḥ snāto niyatamānasaḥ saha patnyā viśālākṣyā nārāyaṇam upāgamat R_2,006.001 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā mahate daivatāyājyaṃ juhāva jvalite 'nale R_2,006.002 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare R_2,006.003 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ R_2,006.004 ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ R_2,006.005 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ R_2,006.006 tuṣṭāva praṇataś caiva śirasā madhusūdanam vimalakṣaumasaṃvīto vācayām āsa ca dvijān R_2,006.007 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ R_2,006.008 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ R_2,006.009 tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ R_2,006.010 sitābhraśikharābheṣu devatāyataneṣu ca catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca R_2,006.011 nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca R_2,006.012 sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā R_2,006.013 naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ R_2,006.014 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca R_2,006.015 bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ R_2,006.016 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane R_2,006.017 prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ R_2,006.018 alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam R_2,006.019 sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca kathayanto mithas tatra praśaśaṃsur janādhipam R_2,006.020 aho mahātmā rājāyam ikṣvākukulanandanaḥ jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati R_2,006.021 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ R_2,006.022 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ R_2,006.023 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam R_2,006.024 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ R_2,006.025 te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ R_2,006.026 janaughais tair visarpadbhiḥ śuśruve tatra niḥsvanaḥ parvasūdīrṇavegasya sāgarasyeva niḥsvanaḥ R_2,006.027 tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam R_2,006.028 jñātidāsī yato jātā kaikeyyās tu sahoṣitā prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā R_2,007.001 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata R_2,007.002 patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām R_2,007.003 avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā uttamenābhisaṃyuktā harṣeṇārthaparā satī R_2,007.004 rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ R_2,007.005 vidīryamāṇā harṣeṇa dhātrī paramayā mudā ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam R_2,007.006 śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam rājā daśaratho rāmam abhiṣecayitānagham R_2,007.007 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā kailāsa śikharākārāt prāsādād avarohata R_2,007.008 sā dahyamānā kopena mantharā pāpadarśinī śayānām etya kaikeyīm idaṃ vacanam abravīt R_2,007.009 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate upaplutamahaughena kim ātmānaṃ na budhyase R_2,007.010 aniṣṭe subhagākāre saubhāgyena vikatthase calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage R_2,007.011 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ kubjayā pāpadarśinyā viṣādam agamat param R_2,007.012 kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām R_2,007.013 mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā R_2,007.014 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī viṣādayantī provāca bhedayantī ca rāghavam R_2,007.015 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati R_2,007.016 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā dahyamānānaleneva tvaddhitārtham ihāgatā R_2,007.017 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ R_2,007.018 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase R_2,007.019 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ śuddhabhāve na jānīṣe tenaivam atisaṃdhitā R_2,007.020 upasthitaṃ prayuñjānas tvayi sāntvam anarthakam arthenaivādya te bhartā kausalyāṃ yojayiṣyati R_2,007.021 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake R_2,007.022 śatruḥ patipravādena mātreva hitakāmyayā āśīviṣa ivāṅkena bāle paridhṛtas tvayā R_2,007.023 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ rājñā daśarathenādya saputrā tvaṃ tathā kṛtā R_2,007.024 pāpenānṛtasāntvena bāle nityaṃ sukhocite rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi R_2,007.025 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava trāyasva putram ātmānaṃ māṃ ca vismayadarśane R_2,007.026 mantharāyā vacaḥ śrutvā śayanāt sā śubhānanā ekam ābharaṇaṃ tasyai kubjāyai pradadau śubham R_2,007.027 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam R_2,007.028 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te R_2,007.029 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati R_2,007.030 na me paraṃ kiṃ cid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu R_2,007.031 mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā R_2,008.001 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe śokasāgaramadhyastham ātmānaṃ nāvabudhyase R_2,008.002 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ R_2,008.003 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ R_2,008.004 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye R_2,008.005 tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha R_2,008.006 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati R_2,008.007 bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam R_2,008.008 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ R_2,008.009 sā tvam abhyudaye prāpte vartamāne ca manthare bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām R_2,008.010 kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt R_2,008.011 anarthadarśinī maurkhyān nātmānam avabudhyase śokavyasanavistīrṇe majjantī duḥkhasāgare R_2,008.012 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ rājavaṃśāt tu bharataḥ kaikeyi parihāsyate R_2,008.013 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini sthāpyamāneṣu sarveṣu sumahān anayo bhavet R_2,008.014 tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ sthāpayanty anavadyāṅgi guṇavatsv itareṣv api R_2,008.015 asāv atyantanirbhagnas tava putro bhaviṣyati anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale R_2,008.016 sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi R_2,008.017 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam deśāntaraṃ nāyayitā lokāntaram athāpi vā R_2,008.018 bāla eva hi mātulyaṃ bharato nāyitas tvayā saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api R_2,008.019 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam R_2,008.020 tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ R_2,008.021 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava R_2,008.022 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati R_2,008.023 sa te sukhocito bālo rāmasya sahajo ripuḥ samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe R_2,008.024 abhidrutam ivāraṇye siṃhena gajayūthapam pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi R_2,008.025 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā rāmamātā sapatnī te kathaṃ vairaṃ na yātayet R_2,008.026 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam R_2,008.027 evam uktā tu kaikeyī krodhena jvalitānanā dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt R_2,009.001 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham yauvarājyena bharataṃ kṣipram evābhiṣecaye R_2,009.002 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana R_2,009.003 evam uktā tayā devyā mantharā pāpadarśinī rāmārtham upahiṃsantī kaikeyīm idam abravīt R_2,009.004 hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me yathā te bharato rājyaṃ putraḥ prāpsyati kevalam R_2,009.005 śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt R_2,009.006 kathaya tvaṃ mamopāyaṃ kenopāyena manthare bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana R_2,009.007 evam uktā tayā devyā mantharā pāpadarśinī rāmārtham upahiṃsantī kubjā vacanam abravīt R_2,009.008 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ agacchat tvām upādāya devarājasya sāhyakṛt R_2,009.009 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ R_2,009.010 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ R_2,009.011 tasmin mahati saṃgrāme rājā daśarathas tadā apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ R_2,009.012 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā tuṣṭena tena dattau te dvau varau śubhadarśane R_2,009.013 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā R_2,009.014 tau varau yāca bhartāraṃ bharatasyābhiṣecanam pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa R_2,009.015 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ R_2,009.016 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ tvatkṛte ca mahārājo viśed api hutāśanam R_2,009.017 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum tava priyārthaṃ rājā hi prāṇān api parityajet R_2,009.018 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ R_2,009.019 maṇimuktāsuvarṇāni ratnāni vividhāni ca dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ R_2,009.020 yau tau devāsure yuddhe varau daśaratho 'dadāt tau smāraya mahābhāge so 'rtho mā tvām atikramet R_2,009.021 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam R_2,009.022 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ R_2,009.023 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati bharataś ca hatāmitras tava rājā bhaviṣyati R_2,009.024 yena kālena rāmaś ca vanāt pratyāgamiṣyati tena kālena putras te kṛtamūlo bhaviṣyati saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān R_2,009.025 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā rāmābhiṣekasaṃkalpān nigṛhya vinivartaya R_2,009.026 anartham artharūpeṇa grāhitā sā tatas tayā hṛṣṭā pratītā kaikeyī mantharām idam abravīt R_2,009.027 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm pṛthivyām asi kubjānām uttamā buddhiniścaye R_2,009.028 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam R_2,009.029 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ tvaṃ padmam iva vātena saṃnatā priyadarśanā R_2,009.030 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam adhastāc codaraṃ śāntaṃ sunābham iva lajjitam R_2,009.031 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau R_2,009.032 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini agrato mama gacchantī rājahaṃsīva rājase R_2,009.033 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam matayaḥ kṣatravidyāś ca māyāś cātra vasanti te R_2,009.034 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm abhiṣikte ca bharate rāghave ca vanaṃ gate R_2,009.035 jātyena ca suvarṇena suniṣṭaptena sundari labdhārthā ca pratītā ca lepayiṣyāmi te sthagu R_2,009.036 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham kārayiṣyāmi te kubje śubhāny ābharaṇāni ca R_2,009.037 paridhāya śubhe vastre devadeva cariṣyasi candram āhvayamānena mukhenāpratimānanā gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam R_2,009.038 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ pādau paricariṣyanti yathaiva tvaṃ sadā mama R_2,009.039 iti praśasyamānā sā kaikeyīm idam abravīt śayānāṃ śayane śubhre vedyām agniśikhām iva R_2,009.040 gatodake setubandho na kalyāṇi vidhīyate uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya R_2,009.041 tathā protsāhitā devī gatvā mantharayā saha krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā R_2,009.042 anekaśatasāhasraṃ muktāhāraṃ varāṅganā avamucya varārhāṇi śubhāny ābharaṇāni ca R_2,009.043 tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā saṃviśya bhūmau kaikeyī mantharām idam abravīt R_2,009.044 iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim R_2,009.045 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kinnarī R_2,009.046 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā R_2,009.047 ājñāpya tu mahārājo rāghavasyābhiṣecanam priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī R_2,010.001 tāṃ tatra patitāṃ bhūmau śayānām atathocitām pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ R_2,010.002 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale R_2,010.003 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane mahāgaja ivāraṇye snehāt parimamarśa tām R_2,010.004 parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ kāmī kamalapatrākṣīm uvāca vanitām idam R_2,010.005 na te 'ham abhijānāmi krodham ātmani saṃśritam devi kenābhiyuktāsi kena vāsi vimānitā R_2,010.006 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi bhūtopahatacitteva mama cittapramāthinī R_2,010.007 santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini R_2,010.008 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam kaḥ priyaṃ labhatām adya ko vā sumahad apriyam R_2,010.009 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ R_2,010.010 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe R_2,010.011 ātmano jīvitenāpi brūhi yan manasecchasi yāvad āvartate cakraṃ tāvatī me vasuṃdharā R_2,010.012 tathoktā sā samāśvastā vaktukāmā tad apriyam paripīḍayituṃ bhūyo bhartāram upacakrame R_2,010.013 nāsmi viprakṛtā deva kena cin na vimānitā abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam R_2,010.014 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā R_2,010.015 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ R_2,010.016 avalipte na jānāsi tvattaḥ priyataro mama manujo manujavyāghrād rāmād anyo na vidyate R_2,010.017 bhadre hṛdayam apy etad anumṛśśyoddharasva me etat samīkṣya kaikeyi brūhi yat sādhu manyase R_2,010.018 balam ātmani paśyantī na māṃ śaṅkitum arhasi kariṣyāmi tava prītiṃ sukṛtenāpi te śape R_2,010.019 tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ vyājahāra mahāghoram abhyāgatam ivāntakam R_2,010.020 yathākrameṇa śapasi varaṃ mama dadāsi ca tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ R_2,010.021 candrādityau nabhaś caiva grahā rātryahanī diśaḥ jagac ca pṛthivī caiva sagandharvā sarākṣasā R_2,010.022 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava R_2,010.023 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ R_2,010.024 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca tataḥ param uvācedaṃ varadaṃ kāmamohitam R_2,010.025 varau yau me tvayā deva tadā dattau mahīpate tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ R_2,010.026 abhiṣeka samārambho rāghavasyopakalpitaḥ anenaivābhiṣekeṇa bharato me 'bhiṣicyatām R_2,010.027 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ R_2,010.028 bharato bhajatām adya yauvarājyam akaṇṭakam adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane R_2,010.029 tataḥ śrutvā mahārājaḥ kaikeyyā dāruṇaṃ vacaḥ vyathito viklavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ R_2,010.030 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan aho dhig iti sāmarṣo vācam uktvā narādhipaḥ moham āpedivān bhūyaḥ śokopahatacetanaḥ R_2,010.031 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā R_2,010.032 nṛśaṃse duṣṭacāritre kulasyāsya vināśini kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā R_2,010.033 sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ tasyaiva tvam anarthāya kiṃnimittam ihodyatā R_2,010.034 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā R_2,010.035 jīvaloko yadā sarvo rāmasyeha guṇastavam aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam R_2,010.036 kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam R_2,010.037 parā bhavati me prītir dṛṣṭvā tanayam agrajam apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā R_2,010.038 tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam R_2,010.039 tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me R_2,010.040 sa bhūmipālo vilapann anāthavat striyā gṛhīto dṛhaye 'timātratā papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā R_2,010.041 atadarhaṃ mahārājaṃ śayānam atathocitam yayātim iva puṇyānte devalokāt paricyutam R_2,011.001 anartharūpā siddhārthā abhītā bhayadarśinī punar ākārayām āsa tam eva varam aṅganā R_2,011.002 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ mama cemaṃ varaṃ kasmād vidhārayitum icchasi R_2,011.003 evam uktas tu kaikeyyā rājā daśarathas tadā pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva R_2,011.004 mṛte mayi gate rāme vanaṃ manujapuṃgave hantānārye mamāmitre rāmaḥ pravrājito vanam R_2,011.005 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati akīrtir atulā loke dhruvaṃ paribhavaś ca me R_2,011.006 tathā vilapatas tasya paribhramitacetasaḥ astam abhyagamat sūryo rajanī cābhyavartata R_2,011.007 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā rājño vilapamānasya na vyabhāsata śarvarī R_2,011.008 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ R_2,011.009 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat R_2,011.010 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ prasādayām āsa punaḥ kaikeyīṃ cedam abravīt R_2,011.011 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ R_2,011.012 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam kuru sādhu prasādaṃ me bāle sahṛdayā hy asi R_2,011.013 viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam R_2,011.014 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ R_2,011.015 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi viveṣṭamānam udīkṣya saikṣvākam idam abravīt R_2,012.001 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi R_2,012.002 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ R_2,012.003 saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ pradāya pakṣiṇo rājañ jagāma gatim uttamām R_2,012.004 tatha hy alarkas tejasvī brāhmaṇe vedapārage yācamāne svake netre uddhṛtyāvimanā dadau R_2,012.005 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ satyānurodhāt samaye velāṃ khāṃ nātivartate R_2,012.006 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi agratas te parityaktā parityakṣyāmi jīvitam R_2,012.007 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā R_2,012.008 udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat sa dhuryo vai parispandan yugacakrāntaraṃ yathā R_2,012.009 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt R_2,012.010 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā R_2,012.011 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā R_2,012.012 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi R_2,012.013 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi R_2,012.014 sa nunna iva tīkṣeṇa pratodena hayottamaḥ rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt R_2,012.015 dharmabandhena baddho 'smi naṣṭā ca mama cetanā jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam R_2,012.016 iti rājño vacaḥ śrutvā kaikeyī tadanantaram svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya R_2,012.017 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ R_2,012.018 sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman R_2,012.019 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha R_2,012.020 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca R_2,012.021 sumantraś cintayām āsa tvaritaṃ coditas tayā vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit R_2,012.022 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ nirjagāma mahātejā rāghavasya didṛkṣayā R_2,012.023 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān R_2,012.024 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ upatasthur upasthānaṃ saharājapurohitāḥ R_2,013.001 amātyā balamukhyāś ca mukhyā ye nigamasya ca rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ R_2,013.002 udite vimale sūrye puṣye cābhyāgate 'hani abhiṣekāya rāmasya dvijendrair upakalpitam R_2,013.003 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā R_2,013.004 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca R_2,013.005 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ R_2,013.006 kṣaudraṃ dadhi ghṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ padmotpalayutā bhānti pūrṇāḥ paramavāriṇā R_2,013.007 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam R_2,013.008 candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam R_2,013.009 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate R_2,013.010 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ vāditrāṇi ca sarvāṇi bandinaś ca tathāpare R_2,013.011 ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam tathā jātīyām ādāya rājaputrābhiṣecanam R_2,013.012 te rājavacanāt tatra samavetā mahīpatim apaśyanto 'bruvan ko nu rājño naḥ prativedayet R_2,013.013 na paśyāmaś ca rājānam uditaś ca divākaraḥ yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ R_2,013.014 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ R_2,013.015 ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam R_2,013.016 ity uktvāntaḥpuradvāram ājagāma purāṇavit āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam R_2,013.017 gatā bhagavatī rātrirahaḥ śivam upasthitam budhyasva nṛpaśārdūla kuru kāryam anantaram R_2,013.018 brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa darśanaṃ pratikāṅkṣante pratibudhyasva rāghava R_2,013.019 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam pratibudhya tato rājā idaṃ vacanam abravīt R_2,013.020 na caiva saṃprasuto 'ham ānayed āśu rāghavam iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ R_2,013.021 sa rājavacanaṃ śrutvā śirasā pratipūjya tam nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat R_2,013.022 prapanno rājamārgaṃ ca patākā dhvajaśobhitam sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ R_2,013.023 tato dadarśa ruciraṃ kailāsasadṛśaprabham rāmaveśma sumantras tu śakraveśmasamaprabham R_2,013.024 mahākapāṭapihitaṃ vitardiśataśobhitam kāñcanapratimaikāgraṃ maṇividrumatoraṇam R_2,013.025 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam R_2,013.026 sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ R_2,013.027 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam R_2,013.028 sa tad antaḥpuradvāraṃ samatītya janākulam praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit R_2,014.001 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām R_2,014.002 tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān R_2,014.003 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ sahabhāryāya rāmāya kṣipram evācacakṣire R_2,014.004 prativeditam ājñāya sūtam abhyantaraṃ pituḥ tatraivānāyayām āsa rāghavaḥ priyakāmyayā R_2,014.005 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade R_2,014.006 varāharudhirābheṇa śucinā ca sugandhinā anuliptaṃ parārdhyena candanena paraṃtapam R_2,014.007 sthitayā pārśvataś cāpi vālavyajanahastayā upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā R_2,014.008 taṃ tapantam ivādityam upapannaṃ svatejasā vavande varadaṃ bandī niyamajño vinītavat R_2,014.009 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane rājaputram uvācedaṃ sumantro rājasatkṛtaḥ R_2,014.010 kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram R_2,014.011 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ tataḥ saṃmānayām āsa sītām idam uvāca ha R_2,014.012 devi devaś ca devī ca samāgamya madantare mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam R_2,014.013 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā R_2,014.014 yādṛśī pariṣat tatra tādṛśo dūta āgataḥ dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati R_2,014.015 hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ saha tvaṃ parivāreṇa sukham āssva ramasya ca R_2,014.016 patisaṃmānitā sītā bhartāram asitekṣaṇā ādvāram anuvavrāja maṅgalāny abhidadhyuṣī R_2,014.017 sa sarvān arthino dṛṣṭvā sametya pratinandya ca tataḥ pāvakasaṃkāśam āruroha rathottamam R_2,014.018 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ R_2,014.019 hariyuktaṃ sahasrākṣo ratham indra ivāśugam prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā R_2,014.020 sa parjanya ivākāśe svanavān abhinādayan niketān niryayau śrīmān mahābhrād iva candramāḥ R_2,014.021 chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ R_2,014.022 tato halahalāśabdas tumulaḥ samajāyata tasya niṣkramamāṇasya janaughasya samantataḥ R_2,014.023 sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya R_2,014.024 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṃ gamiṣyan ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya R_2,014.025 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau R_2,014.026 kareṇumātaṅgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham R_2,014.027 sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ apaśyan nagaraṃ śrīmān nānājanasamākulam R_2,015.001 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam rājamārgaṃ yayau rāmo madhyenāgarudhūpitam R_2,015.002 śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api R_2,015.003 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau R_2,015.004 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ adyopādāya taṃ mārgam abhiṣikto 'nupālaya R_2,015.005 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ tataḥ sukhataraṃ sarve rāme vatsyāma rājani R_2,015.006 alam adya hi bhuktena paramārthair alaṃ ca naḥ yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam R_2,015.007 ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati yathābhiṣeko rāmasya rājyenāmitatejasaḥ R_2,015.008 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham R_2,015.009 na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave R_2,015.010 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ R_2,015.011 sa rājakulam āsādya mahendrabhavanopamam rājaputraḥ pitur veśma praviveśa śriyā jvalan R_2,015.012 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt R_2,015.013 tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ R_2,015.014 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā R_2,016.001 sa pituś caraṇau pūrvam abhivādya vinītavat tato vavande caraṇau kaikeyyāḥ susamāhitaḥ R_2,016.002 rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum R_2,016.003 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam R_2,016.004 indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ R_2,016.005 ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram upaplutam ivādityam uktānṛtam ṛṣiṃ yathā R_2,016.006 acintyakalpaṃ hi pitus taṃ śokam upadhārayan babhūva saṃrabdhataraḥ samudra iva parvaṇi R_2,016.007 cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati R_2,016.008 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati tasya mām adya saṃprekṣya kimāyāsaḥ pravartate R_2,016.009 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ kaikeyīm abhivādyaiva rāmo vacanam abravīt R_2,016.010 kaccin mayā nāparāddham ajñānād yena me pitā kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya R_2,016.011 vivarṇavadano dīno na hi mām abhibhāṣate śārīro mānaso vāpi kaccid enaṃ na bādhate saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham R_2,016.012 kaccin na kiṃ cid bharate kumāre priyadarśane śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham R_2,016.013 atoṣayan mahārājam akurvan vā pitur vacaḥ muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe R_2,016.014 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ kathaṃ tasmin na varteta pratyakṣe sati daivate R_2,016.015 kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ R_2,016.016 etad ācakṣva me devi tattvena paripṛcchataḥ kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe R_2,016.017 ahaṃ hi vacanād rājñaḥ pateyam api pāvake bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave niyukto guruṇā pitrā nṛpeṇa ca hitena ca R_2,016.018 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam kariṣye pratijāne ca rāmo dvir nābhibhāṣate R_2,016.019 tam ārjavasamāyuktam anāryā satyavādinam uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam R_2,016.020 purā devāsure yuddhe pitrā te mama rāghava rakṣitena varau dattau saśalyena mahāraṇe R_2,016.021 tatra me yācito rājā bharatasyābhiṣecanam gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava R_2,016.022 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu R_2,016.023 sa nideśe pitus tiṣṭha yathā tena pratiśrutam tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca R_2,016.024 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa R_2,016.025 bharataḥ kosalapure praśāstu vasudhām imām nānāratnasamākīrṇāṃ savājirathakuñjarām R_2,016.026 tad apriyam amitraghno vacanaṃ maraṇopamam śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt R_2,016.027 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ jaṭācīradharo rājñaḥ pratijñām anupālayan R_2,016.028 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ nābhinandati durdharṣo yathāpuram ariṃdamaḥ R_2,016.029 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ R_2,016.030 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam R_2,016.031 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam R_2,016.032 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ R_2,016.033 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ tava ca priyakāmārthaṃ pratijñām anupālayan R_2,016.034 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ vasudhāsaktanayano mandam aśrūṇi muñcati R_2,016.035 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ bharataṃ mātulakulād adyaiva nṛpaśāsanāt R_2,016.036 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ avicārya pitur vākyaṃ samāvastuṃ caturdaśa R_2,016.037 sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam R_2,016.038 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ bharataṃ mātulakulād upāvartayituṃ narāḥ R_2,016.039 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi R_2,016.040 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām R_2,016.041 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā R_2,016.042 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ mūrchito nyapatat tasmin paryaṅke hemabhūṣite R_2,016.043 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ R_2,016.044 tad apriyam anāryāyā vacanaṃ dāruṇodaram śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt R_2,016.045 nāham arthaparo devi lokam āvastum utsahe viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam R_2,016.046 yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā prāṇān api parityajya sarvathā kṛtam eva tat R_2,016.047 na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram yathā pitari śuśrūṣā tasya vā vacanakriyā R_2,016.048 anukto 'py atrabhavatā bhavatyā vacanād aham vane vatsyāmi vijane varṣāṇīha caturdaśa R_2,016.049 na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam yad rājānam avocas tvaṃ mameśvaratarā satī R_2,016.050 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam R_2,016.051 bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ R_2,016.052 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam R_2,016.053 vanditvā caraṇau rāmo visaṃjñasya pitus tadā kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ R_2,016.054 sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam R_2,016.055 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ R_2,016.056 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan R_2,016.057 na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā R_2,016.058 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām sarvalokātigasyeva lakṣyate cittavikriyā R_2,016.059 dhārayan manasā duḥkham indriyāṇi nigṛhya ca praviveśātmavān veśma māturapriyaśaṃsivān R_2,016.060 praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā R_2,016.061 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī R_2,017.001 so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn R_2,017.002 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān R_2,017.003 praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ R_2,017.004 vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā R_2,017.005 kausalyāpi tadā devī rātriṃ sthitvā samāhitā prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī R_2,017.006 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā agniṃ juhoti sma tadā mantravat kṛtamaṅgalā R_2,017.007 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam R_2,017.008 sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā R_2,017.009 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ R_2,017.010 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule R_2,017.011 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati R_2,017.012 mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt sa svabhāvavinītaś ca gauravāc ca tadānataḥ R_2,017.013 devi nūnaṃ na jānīṣe mahad bhayam upasthitam idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca R_2,017.014 caturdaśa hi varṣāṇi vatsyāmi vijane vane madhumūlaphalair jīvan hitvā munivad āmiṣam R_2,017.015 bharatāya mahārājo yauvarājyaṃ prayacchati māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ R_2,017.016 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ R_2,017.017 upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā R_2,017.018 sā rāghavam upāsīnam asukhārtā sukhocitā uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe R_2,017.019 yadi putra na jāyethā mama śokāya rāghava na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā R_2,017.020 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate R_2,017.021 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe api putre vipaśyeyam iti rāmāsthitaṃ mayā R_2,017.022 sā bahūny amanojñāni vākyāni hṛdayacchidām ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati R_2,017.023 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me R_2,017.024 yo hi māṃ sevate kaś cid atha vāpy anuvartate kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate R_2,017.025 daśa sapta ca varṣāṇi tava jātasya rāghava atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam R_2,017.026 upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā R_2,017.027 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā R_2,017.028 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva R_2,017.029 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate R_2,017.030 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare R_2,017.031 yadi hy akāle maraṇaṃ svayecchayā labheta kaś cid guru duḥkha karśitaḥ gatāham adyaiva pareta saṃsadaṃ vinā tvayā dhenur ivātmajena vai R_2,017.032 bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī R_2,017.033 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ R_2,018.001 na rocate mamāpy etad ārye yad rāghavo vanam tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ R_2,018.002 viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ R_2,018.003 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ R_2,018.004 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ amitro 'pi nirasto 'pi yo 'sya doṣam udāharet R_2,018.005 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt R_2,018.006 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ putraḥ ko hṛdaye kuryād rājavṛttam anusmaran R_2,018.007 yāvad eva na jānāti kaś cid artham imaṃ naraḥ tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam R_2,018.008 mayā pārśve sadhanuṣā tava guptasya rāghava kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ R_2,018.009 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye R_2,018.010 bharatasyātha pakṣyo vā yo vāsya hitam icchati sarvān etān vadhiṣyāmi mṛdur hi paribhūyate R_2,018.011 tvayā caiva mayā caiva kṛtvā vairam anuttamam kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana R_2,018.012 anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ satyena dhanuṣā caiva datteneṣṭena te śape R_2,018.013 dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya R_2,018.014 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ devī paśyatu me vīryaṃ rāghavaś caiva paśyatu R_2,018.015 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ uvāca rāmaṃ kausalyā rudantī śokalālasā R_2,018.016 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate R_2,018.017 na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ R_2,018.018 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam R_2,018.019 śuśrūṣur jananīṃ putra svagṛhe niyato vasan pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ R_2,018.020 yathaiva rājā pūjyas te gauraveṇa tathā hy aham tvāṃ nāham anujānāmi na gantavyam ito vanam R_2,018.021 tvadviyogān na me kāryaṃ jīvitena sukhena vā tvayā saha mama śreyas tṛṇānām api bhakṣaṇam R_2,018.022 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum R_2,018.023 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ R_2,018.024 vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam R_2,018.025 nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam R_2,018.026 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā R_2,018.027 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ R_2,018.028 jāmadagnyena rāmeṇa reṇukā jananī svayam kṛttā paraśunāraṇye pitur vacanakāriṇā R_2,018.029 na khalv etan mayaikena kriyate pitṛśāsanam pūrvair ayam abhipreto gato mārgo 'nugamyate R_2,018.030 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā pitur hi vacanaṃ kurvan na kaś cin nāma hīyate R_2,018.031 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt tava lakṣmaṇa jānāmi mayi sneham anuttamam abhiprāyam avijñāya satyasya ca śamasya ca R_2,018.032 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam dharmasaṃśritam etac ca pitur vacanam uttamam R_2,018.033 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā R_2,018.034 so 'haṃ na śakṣyāmi pitur niyogam ativartitum pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ R_2,018.035 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām R_2,018.036 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ R_2,018.037 anumanyasva māṃ devi gamiṣyantam ito vanam śāpitāsi mama prāṇaiḥ kuru svastyayanāni me tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm R_2,018.038 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ R_2,018.039 prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam R_2,018.040 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam R_2,019.001 āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān R_2,019.002 saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ R_2,019.003 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru R_2,019.004 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe manasi pratisaṃjātaṃ saumitre 'ham upekṣitum R_2,019.005 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam R_2,019.006 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ paralokabhayād bhīto nirbhayo 'stu pitā mama R_2,019.007 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte satyaṃ neti manastāpas tasya tāpas tapec ca mām R_2,019.008 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ R_2,019.009 mama pravrājanād adya kṛtakṛtyā nṛpātmajā sutaṃ bharatam avyagram abhiṣecayitā tataḥ R_2,019.010 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham R_2,019.011 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram R_2,019.012 kṛtāntas tv eva saumitre draṣṭavyo matpravāsane rājyasya ca vitīrṇasya punar eva nivartane R_2,019.013 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet R_2,019.014 jānāsi hi yathā saumya na mātṛṣu mamāntaram bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā R_2,019.015 so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye R_2,019.016 kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau R_2,019.017 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ R_2,019.018 kaś cid daivena saumitre yoddhum utsahate pumān yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate R_2,019.019 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau yasya kiṃ cit tathābhūtaṃ nanu daivasya karma tat R_2,019.020 vyāhate 'py abhiṣeke me paritāpo na vidyate tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām R_2,019.021 na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam R_2,019.022 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ R_2,020.001 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha niśaśvāsa mahāsarpo bilastha iva roṣitaḥ R_2,020.002 tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham R_2,020.003 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām R_2,020.004 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt asthāne saṃbhramo yasya jāto vai sumahān ayam R_2,020.005 dharmadoṣaprasaṅgena lokasyānatiśaṅkayā kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati R_2,020.006 yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi R_2,020.007 pāpayos te kathaṃ nāma tayoḥ śaṅkā na vidyate santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase R_2,020.008 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam yeneyam āgatā dvaidhaṃ tava buddhir mahīpate sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi R_2,020.009 yady api pratipattis te daivī cāpi tayor matam tathāpy upekṣaṇīyaṃ te na me tad api rocate R_2,020.010 viklavo vīryahīno yaḥ sa daivam anuvartate vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate R_2,020.011 daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum na daivena vipannārthaḥ puruṣaḥ so 'vasīdati R_2,020.012 drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca daivamānuṣayor adya vyaktā vyaktir bhaviṣyati R_2,020.013 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam R_2,020.014 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye R_2,020.015 lokapālāḥ samastās te nādya rāmābhiṣecanam na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā R_2,020.016 yair vivāsas tavāraṇye mitho rājan samarthitaḥ araṇye te vivatsyanti caturdaśa samās tathā R_2,020.017 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava abhiṣekavighātena putrarājyāya vartate R_2,020.018 madbalena viruddhāya na syād daivabalaṃ tathā prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama R_2,020.019 ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi R_2,020.020 pūrvarājarṣivṛttyā hi vanavāso vidhīyate prajā nikṣipya putreṣu putravat paripālane R_2,020.021 sa ced rājany anekāgre rājyavibhramaśaṅkayā naivam icchasi dharmātman rājyaṃ rāma tvam ātmani R_2,020.022 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram R_2,020.023 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava aham eko mahīpālān alaṃ vārayituṃ balāt R_2,020.024 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me nāsirābandhanārthāya na śarāḥ stambhahetavaḥ R_2,020.025 amitradamanārthaṃ me sarvam etac catuṣṭayam na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama R_2,020.026 asinā tīkṣṇadhāreṇa vidyuccalitavarcasā pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye R_2,020.027 khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me hastyaśvanarahastoruśirobhir bhavitā mahī R_2,020.028 khaḍgadhārāhatā me 'dya dīpyamānā ivādrayaḥ patiṣyanti dvipā bhūmau meghā iva savidyutaḥ R_2,020.029 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite R_2,020.030 bahubhiś caikam atyasyann ekena ca bahūñ janān viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu R_2,020.031 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho R_2,020.032 adya candanasārasya keyūrāmokṣaṇasya ca vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca R_2,020.033 anurūpāv imau bāhū rāma karma kariṣyataḥ abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe R_2,020.034 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ R_2,020.035 vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ R_2,020.036 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt R_2,021.001 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ mayi jāto daśarathāt katham uñchena vartayet R_2,021.002 yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam R_2,021.003 ka etac chraddadhec chrutvā kasya vā na bhaved bhayam guṇavān dayito rājño rāghavo yad vivāsyate R_2,021.004 tvayā vihīnām iha māṃ śokāgnir atulo mahān pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye R_2,021.005 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi R_2,021.006 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām R_2,021.007 kaikeyyā vañcito rājā mayi cāraṇyam āśrite bhavatyā ca parityakto na nūnaṃ vartayiṣyati R_2,021.008 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ sa bhavatyā na kartavyo manasāpi vigarhitaḥ R_2,021.009 yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ R_2,021.010 evam uktā tu rāmeṇa kausalyā śubha darśanā tathety uvāca suprītā rāmam akliṣṭakāriṇam R_2,021.011 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām R_2,021.012 mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ R_2,021.013 imāni tu mahāraṇye vihṛtya nava pañca ca varṣāṇi paramaprītaḥ sthāsyāmi vacane tava R_2,021.014 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā uvāca paramārtā tu kausalyā putravatsalā R_2,021.015 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā yadi te gamane buddhiḥ kṛtā pitur apekṣayā R_2,021.016 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt jīvantyā hi striyā bhartā daivataṃ prabhur eva ca bhavatyā mama caivādya rājā prabhavati prabhuḥ R_2,021.017 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ bhavatīm anuvarteta sa hi dharmarataḥ sadā R_2,021.018 yathā mayi tu niṣkrānte putraśokena pārthivaḥ śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru R_2,021.019 vratopavāsaniratā yā nārī paramottamā bhartāraṃ nānuvarteta sā ca pāpagatir bhavet R_2,021.020 śuśrūṣam eva kurvīta bhartuḥ priyahite ratā eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ R_2,021.021 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī R_2,021.022 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam R_2,021.023 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā kausalyā putraśokārtā rāmaṃ vacanam abravīt gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho R_2,021.024 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī R_2,021.025 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci cakāra mātā rāmasya maṅgalāni manasvinī R_2,022.001 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā R_2,022.002 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ dināni ca muhūrtāś ca svasti kurvantu te sadā R_2,022.003 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ R_2,022.004 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ mahāvanāni carato muniveṣasya dhīmataḥ R_2,022.005 plavagā vṛścikā daṃśā maśakāś caiva kānane sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava R_2,022.006 mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka R_2,022.007 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha R_2,022.008 āgamās te śivāḥ santu sidhyantu ca parākramāḥ sarvasaṃpattayo rāma svastimān gaccha putraka R_2,022.009 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ R_2,022.010 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam R_2,022.011 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī stutibhiś cānurūpābhir ānarcāyatalocanā R_2,022.012 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte vṛtranāśe samabhavat tat te bhavatu maṅgalam R_2,022.013 yan maṅgalaṃ suparṇasya vinatākalpayat purā amṛtaṃ prārthayānasya tat te bhavatu maṅgalam R_2,022.014 oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca R_2,022.015 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī avadat putra siddhārtho gaccha rāma yathāsukham R_2,022.016 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani R_2,022.017 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava R_2,022.018 itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje R_2,022.019 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā R_2,022.020 abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ R_2,023.001 virājayan rājasuto rājamārgaṃ narair vṛtam hṛdayāny āmamantheva janasya guṇavattayā R_2,023.002 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam R_2,023.003 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate R_2,023.004 praviveśātha rāmas tu svaveśma suvibhūṣitam prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ R_2,023.005 atha sītā samutpatya vepamānā ca taṃ patim apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam R_2,023.006 vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho R_2,023.007 adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ R_2,023.008 na te śataśalākena jalaphenanibhena ca āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate R_2,023.009 vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam candrahaṃsaprakāśābhyāṃ vījyate na tavānanam R_2,023.010 vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ R_2,023.011 na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ R_2,023.012 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ anuvrajitum icchanti paurajāpapadās tathā R_2,023.013 caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ R_2,023.014 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ R_2,023.015 na ca kāñcanacitraṃ te paśyāmi priyadarśana bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram R_2,023.016 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate R_2,023.017 itīva vilapantīṃ tāṃ provāca raghunandanaḥ sīte tatrabhavāṃs tāta pravrājayati māṃ vanam R_2,023.018 kule mahati saṃbhūte dharmajñe dharmacāriṇi śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama R_2,023.019 rājñā satyapratijñena pitrā daśarathena me kaikeyyai prītamanasā purā dattau mahāvarau R_2,023.020 tayādya mama sajje 'sminn abhiṣeke nṛpodyate pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ R_2,023.021 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā pitrā me bharataś cāpi yauvarājye niyojitaḥ so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam R_2,023.022 bharatasya samīpe te nāhaṃ kathyaḥ kadā cana ṛddhiyuktā hi puruṣā na sahante parastavam tasmān na te guṇāḥ kathyā bharatasyāgrato mama R_2,023.023 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana anukūlatayā śakyaṃ samīpe tasya vartitum R_2,023.024 ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan vanam adyaiva yāsyāmi sthirā bhava manasvini R_2,023.025 yāte ca mayi kalyāṇi vanaṃ muniniṣevitam vratopavāsaratayā bhavitavyaṃ tvayānaghe R_2,023.026 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi vanditavyo daśarathaḥ pitā mama nareśvaraḥ R_2,023.027 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati R_2,023.028 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ R_2,023.029 bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama R_2,023.030 vipriyaṃ na ca kartavyaṃ bharatasya kadā cana sa hi rājā prabhuś caiva deśasya ca kulasya ca R_2,023.031 ārādhitā hi śīlena prayatnaiś copasevitāḥ rājānaḥ saṃprasīdanti prakupyanti viparyaye R_2,023.032 aurasān api putrān hi tyajanty ahitakāriṇaḥ samarthān saṃpragṛhṇanti janān api narādhipāḥ R_2,023.033 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini yathā vyalīkaṃ kuruṣe na kasya cit tathā tvayā kāryam idaṃ vaco mama R_2,023.034 evam uktā tu vaidehī priyārhā priyavādinī praṇayād eva saṃkruddhā bhartāram idam abravīt R_2,024.001 āryaputra pitā mātā bhrātā putras tathā snuṣā svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate R_2,024.002 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha ataś caivāham ādiṣṭā vane vastavyam ity api R_2,024.003 na pitā nātmajo nātmā na mātā na sakhījanaḥ iha pretya ca nārīṇāṃ patir eko gatiḥ sadā R_2,024.004 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān R_2,024.005 īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate R_2,024.006 prāsādāgrair vimānair vā vaihāyasagatena vā sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate R_2,024.007 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā R_2,024.008 sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ acintayantī trīṃl lokāṃś cintayantī pativratam R_2,024.009 śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī saha raṃsye tvayā vīra vaneṣu madhugandhiṣu R_2,024.010 tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam anyasya pai janasyeha kiṃ punar mama mānada R_2,024.011 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā R_2,024.012 icchāmi saritaḥ śailān palvalāni vanāni ca draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā R_2,024.013 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā R_2,024.014 saha tvayā viśālākṣa raṃsye paramanandinī evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha R_2,024.015 svarge 'pi ca vinā vāso bhavitā yadi rāghava tvayā mama naravyāghra nāhaṃ tam api rocaye R_2,024.016 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā R_2,024.017 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati R_2,024.018 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati R_2,024.019 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ nivartanārthe dharmātmā vākyam etad uvāca ha R_2,025.001 sīte mahākulīnāsi dharme ca niratā sadā ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham R_2,025.002 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale vane doṣā hi bahavo vadatas tān nibodha me R_2,025.003 sīte vimucyatām eṣā vanavāsakṛtā matiḥ bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate R_2,025.004 hitabuddhyā khalu vaco mayaitad abhidhīyate sadā sukhaṃ na jānāmi duḥkham eva sadā vanam R_2,025.005 girinirjharasaṃbhūtā girikandaravāsinām siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam R_2,025.006 supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam R_2,025.007 upavāsaś ca kartavyā yathāprāṇena maithili jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā R_2,025.008 atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ bhayāni ca mahānty atra tato duḥkhataraṃ vanam R_2,025.009 sarīsṛpāś ca bahavo bahurūpāś ca bhāmini caranti pṛthivīṃ darpād ato dukhataraṃ vanam R_2,025.010 nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam R_2,025.011 pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha bādhante nityam abale sarvaṃ duḥkham ato vanam R_2,025.012 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini vane vyākulaśākhāgrās tena duḥkhataraṃ vanam R_2,025.013 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava vimṛśann iha paśyāmi bahudoṣataraṃ vanam R_2,025.014 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā R_2,025.015 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā prasaktāśrumukhī mandam idaṃ vacanam abravīt R_2,026.001 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati guṇān ity eva tān viddhi tava snehapuraskṛtān R_2,026.002 tvayā ca saha gantavyaṃ mayā gurujanājñayā tvadviyogena me rāma tyaktavyam iha jīvitam R_2,026.003 na ca māṃ tvatsamīpastham api śaknoti rāghava surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā R_2,026.004 patihīnā tu yā nārī na sā śakṣyati jīvitum kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam R_2,026.005 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane R_2,026.006 lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe vanavāsakṛtotsāhā nityam eva mahābala R_2,026.007 ādeśo vanavāsasya prāptavyaḥ sa mayā kila sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā R_2,026.008 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ R_2,026.009 vanavāse hi jānāmi duḥkhāni bahudhā kila prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ R_2,026.010 kanyayā ca pitur gehe vanavāsaḥ śruto mayā bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ R_2,026.011 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā R_2,026.012 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava vanavāsasya śūrasya caryā hi mama rocate R_2,026.013 śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā bhartāram anugacchantī bhartā hi mama daivatam R_2,026.014 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām R_2,026.015 iha loke ca pitṛbhir yā strī yasya mahāmate adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā R_2,026.016 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām nābhirocayase netuṃ tvaṃ māṃ keneha hetunā R_2,026.017 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ netum arhasi kākutstha samānasukhaduḥkhinīm R_2,026.018 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt R_2,026.019 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam R_2,026.020 evam uktā tu sā cintāṃ maithilī samupāgatā snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ R_2,026.021 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat R_2,026.022 sāntvyamānā tu rāmeṇa maithilī janakātmajā vanavāsanimittāya bhartāram idam abravīt R_2,027.001 sā tam uttamasaṃvignā sītā vipulavakṣasaṃ praṇayāc cābhimānāc ca paricikṣepa rāghavam R_2,027.002 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham R_2,027.003 anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati tejo nāsti paraṃ rāme tapatīva divākare R_2,027.004 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te yat parityaktukāmas tvaṃ mām ananyaparāyaṇām R_2,027.005 dyumatsenasutaṃ vīra satyavantam anuvratām sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm R_2,027.006 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī R_2,027.007 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm śailūṣa iva māṃ rāma parebhyo dātum icchasi R_2,027.008 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā R_2,027.009 na ca me bhavitā tatra kaś cit pathi pariśramaḥ pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api R_2,027.010 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ tūlājinasamasparśā mārge mama saha tvayā R_2,027.011 mahāvāta samuddhūtaṃ yan mām avakariṣyati rajo ramaṇa tan manye parārdhyam iva candanam R_2,027.012 śādvaleṣu yad āsiṣye vanānte vanagoracā kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ R_2,027.013 patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu dāsyasi svayam āhṛtya tan me 'mṛtarasopamam R_2,027.014 na mātur na pitus tatra smariṣyāmi na veśmanaḥ ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca R_2,027.015 na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam matkṛte na ca te śoko na bhaviṣyāmi durbharā R_2,027.016 yas tvayā saha sa svargo nirayo yas tvayā vinā iti jānan parāṃ prītiṃ gaccha rāma mayā saha R_2,027.017 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam R_2,027.018 paścād api hi duḥkhena mama naivāsti jīvitam ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam R_2,027.019 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā R_2,027.020 iti sā śokasaṃtaptā vilapya karuṇaṃ bahu cukrośa patim āyastā bhṛśam āliṅgya sasvaram R_2,027.021 sā viddhā bahubhir vākyair digdhair iva gajāṅganā cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ R_2,027.022 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam netrābhyāṃ parisusrāva paṅkajābhyām ivodakam R_2,027.023 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā R_2,027.024 na devi tava duḥkhena svargam apy abhirocaye na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ R_2,027.025 tava sarvam abhiprāyam avijñāya śubhānane vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe R_2,027.026 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili na vihātuṃ mayā śakyā kīrtir ātmavatā yathā R_2,027.027 dharmas tu gajanāsoru sadbhir ācaritaḥ purā taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā R_2,027.028 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe R_2,027.029 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ anugacchasva māṃ bhīru sahadharmacarī bhava R_2,027.030 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram R_2,027.031 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ kṣipraṃ pramuditā devī dātum evopacakrame R_2,027.032 tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī R_2,027.033 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim R_2,028.001 mayādya saha saumitre tvayi gacchati tad vanam ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm R_2,028.002 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva sa kāmapāśaparyasto mahātejā mahīpatiḥ R_2,028.003 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam R_2,028.004 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā pratyuvāca tadā rāmaṃ vākyajño vākyakovidam R_2,028.005 tavaiva tejasā vīra bharataḥ pūjayiṣyati kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ R_2,028.006 kausalyā bibhṛyād āryā sahasram api madvidhān yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam R_2,028.007 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ agratas te gamiṣyāmi panthānam anudarśayan R_2,028.008 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca vanyāni yāni cānyāni svāhārāṇi tapasvinām R_2,028.009 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te R_2,028.010 rāmas tv anena vākyena suprītaḥ pratyuvāca tam vrajāpṛcchasva saumitre sarvam eva suhṛjjanam R_2,028.011 ye ca rājño dadau divye mahātmā varuṇaḥ svayam janakasya mahāyajñe dhanuṣī raudradarśane R_2,028.012 abhedyakavace divye tūṇī cākṣayasāyakau ādityavimalau cobhau khaḍgau hemapariṣkṛtau R_2,028.013 satkṛtya nihitaṃ sarvam etad ācāryasadmani sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa R_2,028.014 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ ikṣvākugurum āmantrya jagrāhāyudham uttamam R_2,028.015 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam rāmāya darśayām āsa saumitriḥ sarvam āyudham R_2,028.016 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa R_2,028.017 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa R_2,028.018 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām R_2,028.019 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn R_2,028.020 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam gatvā sa praviveśāśu suyajñasya niveśanam R_2,029.001 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ R_2,029.002 tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam R_2,029.003 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha suyajñam abhicakrāma rāghavo 'gnim ivārcitam R_2,029.004 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ sahema sūtrair maṇibhiḥ keyūrair valayair api R_2,029.005 anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ R_2,029.006 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya raśanāṃ cādhunā sītā dātum icchati te sakhe R_2,029.007 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi R_2,029.008 nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama taṃ te gajasahasreṇa dadāmi dvijapuṃgava R_2,029.009 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ R_2,029.010 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram R_2,029.011 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ R_2,029.012 kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati ācāryas taittirīyāṇām abhirūpaś ca vedavit R_2,029.013 tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ R_2,029.014 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā R_2,029.015 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā vyañjanārthaṃ ca saumitre gosahasram upākuru R_2,029.016 tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā R_2,029.017 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ saṃpradāya bahu dravyam ekaikasyopajīvinaḥ R_2,029.018 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama R_2,029.019 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ R_2,029.020 tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat R_2,029.021 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat R_2,029.022 sa rājaputram āsādya trijaṭo vākyam abravīt nirdhano bahuputro 'smi rājaputra mahāyaśaḥ uñchavṛttir vane nityaṃ pratyavekṣasva mām iti R_2,029.023 tam uvāca tato rāmaḥ parihāsasamanvitam gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā parikṣipasi daṇḍena yāvat tāvad avāpsyasi R_2,029.024 sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ R_2,029.025 uvāca ca tato rāmas taṃ gārgyam abhisāntvayan manyur na khalu kartavyaḥ parihāso hy ayaṃ mama R_2,029.026 tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ R_2,029.027 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau R_2,030.001 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe mālādāmabhir āsakte sītayā samalaṃkṛte R_2,030.002 tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca adhiruhya janaḥ śrīmān udāsīno vyalokayat R_2,030.003 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam R_2,030.004 padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ ūcur bahuvidhā vācaḥ śokopahatacetasaḥ R_2,030.005 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ R_2,030.006 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt R_2,030.007 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api tām adya sītāṃ paśyanti rājamārgagatā janāḥ R_2,030.008 aṅgarāgocitāṃ sītāṃ raktacandana sevinīm varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām R_2,030.009 adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate na hi rājā priyaṃ putraṃ vivāsayitum arhati R_2,030.010 nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam R_2,030.011 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam R_2,030.012 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ audakānīva sattvāni grīṣme salilasaṃkṣayāt R_2,030.013 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ R_2,030.014 te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ gacchantam anugacchāmo yena gacchati rāghavaḥ R_2,030.015 udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca ekaduḥkhasukhā rāmam anugacchāma dhārmikam R_2,030.016 samuddhṛtanidhānāni paridhvastājirāṇi ca upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ R_2,030.017 rajasābhyavakīrṇāni parityaktāni daivataiḥ asmattyaktāni veśmāni kaikeyī pratipadyatām R_2,030.018 vanaṃ nagaram evāstu yena gacchati rāghavaḥ asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam R_2,030.019 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca R_2,030.020 ity evaṃ vividhā vāco nānājanasamīritāḥ śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ R_2,030.021 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ R_2,030.022 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham R_2,030.023 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me R_2,030.024 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha R_2,031.001 ālokya tu mahāprājñaḥ paramākula cetasaṃ rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat R_2,031.002 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām R_2,031.003 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate R_2,031.004 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ R_2,031.005 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam R_2,031.006 sumantrānaya me dārān ye ke cid iha māmakāḥ dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam R_2,031.007 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt āryo hvayati vo rājā gamyatāṃ tatra māciram R_2,031.008 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā pracakramus tad bhavanaṃ bhartur ājñāya śāsanam R_2,031.009 ardhasaptaśatās tās tu pramadās tāmralocanāḥ kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ R_2,031.010 āgateṣu ca dāreṣu samavekṣya mahīpatiḥ uvāca rājā taṃ sūtaṃ sumantrānaya me sutam R_2,031.011 sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ R_2,031.012 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ R_2,031.013 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ R_2,031.014 taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā R_2,031.015 strīsahasraninādaś ca saṃjajñe rājaveśmani hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ R_2,031.016 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan R_2,031.017 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim uvāca prāñjalir bhūtvā śokārṇavapariplutam R_2,031.018 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām R_2,031.019 lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ R_2,031.020 anujānīhi sarvān naḥ śokam utsṛjya mānada lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ R_2,031.021 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ uvāca rarjā saṃprekṣya vanavāsāya rāghavam R_2,031.022 ahaṃ rāghava kaikeyyā varadānena mohitaḥ ayodhyāyās tvam evādya bhava rājā nigṛhya mām R_2,031.023 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ R_2,031.024 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam R_2,031.025 śreyase vṛddhaye tāta punarāgamanāya ca gacchasvāriṣṭam avyagraḥ panthānam akutobhayam R_2,031.026 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi R_2,031.027 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam lakṣmaṇena saha bhrātrā dīno vacanam abravīt R_2,031.028 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe R_2,031.029 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā mayā visṛṣṭā vasudhā bharatāya pradīyatām R_2,031.030 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ R_2,031.031 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha R_2,031.032 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum R_2,031.033 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat R_2,031.034 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha R_2,031.035 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā R_2,031.036 phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ R_2,031.037 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ R_2,032.001 sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām R_2,032.002 rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ śobhayantu kumārasya vāhinīṃ suprasāritāḥ R_2,032.003 ye cainam upajīvanti ramate yaiś ca vīryataḥ teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya R_2,032.004 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati R_2,032.005 dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ tau rāmam anugacchetāṃ vasantaṃ nirjane vane R_2,032.006 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane R_2,032.007 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti R_2,032.008 evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam mukhaṃ cāpy agamāc choṣaṃ svaraś cāpi nyarudhyata R_2,032.009 sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate R_2,032.010 kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam rājā daśaratho vākyam uvācāyatalocanām vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite R_2,032.011 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat asamañja iti khyātaṃ tathāyaṃ gantum arhati R_2,032.012 evam ukto dhig ity eva rājā daśaratho 'bravīt vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata R_2,032.013 tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ śucir bahumato rājñaḥ kaikeyīm idam abravīt R_2,032.014 asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān sarayvāḥ prakṣipann apsu ramate tena durmatiḥ R_2,032.015 taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana R_2,032.016 tān uvāca tato rājā kiṃnimittam idaṃ bhayam tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan R_2,032.017 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute R_2,032.018 sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā R_2,032.019 ity evam atyajad rājā sagaro vai sudhārmikaḥ rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate R_2,032.020 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ śokopahatayā vācā kaikeyīm idam abravīt R_2,032.021 anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam R_2,032.022 mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā anvabhāṣata vākyaṃ tu vinayajño vinītavat R_2,033.001 tyaktabhogasya me rājan vane vanyena jīvataḥ kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ R_2,033.002 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam R_2,033.003 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate sarvāṇy evānujānāmi cīrāṇy evānayantu me R_2,033.004 khanitrapiṭake cobhe mamānayata gacchataḥ caturdaśa vane vāsaṃ varṣāṇi vasato mama R_2,033.005 atha cīrāṇi kaikeyī svayam āhṛtya rāghavam uvāca paridhatsveti janaughe nirapatrapā R_2,033.006 sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te sūkṣmavastram avakṣipya munivastrāṇy avasta ha R_2,033.007 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe tāpasāc chādane caiva jagrāha pitur agrataḥ R_2,033.008 athātmaparidhānārthaṃ sītā kauśeyavāsinī samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva R_2,033.009 sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ gandharvarājapratimaṃ bhartāram idam abravīt kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ R_2,033.010 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā tasthau hy akuṣalā tatra vrīḍitā janakātmaja R_2,033.011 tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ cīraṃ babandha sītāyāḥ kauśeyasyopari svayam R_2,033.012 tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti R_2,033.013 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt kaikeyi kuśacīreṇa na sītā gantum arhati R_2,033.014 nanu paryāptam etat te pāpe rāmavivāsanam kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ R_2,033.015 evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam avākśirasam āsīnam idaṃ vacanam abravīt R_2,033.016 iyaṃ dhārmika kausalyā mama mātā yaśasvinī vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite R_2,033.017 mayā vihīnāṃ varada prapannāṃ śokasāgaram adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi R_2,033.018 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ janamīṃ mamārhasi yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet R_2,033.019 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam samīkṣya saha bhāryābhī rājā vigatacetanaḥ R_2,034.001 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ R_2,034.002 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ vilalāpa mahābāhū rāmam evānucintayan R_2,034.003 manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ prāṇino hiṃsitā vāpi tasmād idam upasthitam R_2,034.004 na tv evānāgate kāle dehāc cyavati jīvitam kaikeyyā kliśyamānasya mṛtyur mama na vidyate R_2,034.005 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam vihāya vasane sūkṣme tāpasācchādam ātmajam R_2,034.006 ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām R_2,034.007 evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha R_2,034.008 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt R_2,034.009 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ prāpayainaṃ mahābhāgam ito janapadāt param R_2,034.010 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate pitrā mātrā ca yat sādhur vīro nirvāsyate vanam R_2,034.011 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ yojayitvāyayau tatra ratham aśvair alaṃkṛtam R_2,034.012 taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ R_2,034.013 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye uvāca deśakālajño niścitaṃ sarvataḥ śuci R_2,034.014 vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya R_2,034.015 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat R_2,034.016 sā sujātā sujātāni vaidehī prasthitā vanam bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ R_2,034.017 vyarājayata vaidehī veśma tat suvibhūṣitā udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ R_2,034.018 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm R_2,034.019 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ bhartāraṃ nānumanyante vinipātagataṃ striyaḥ R_2,034.020 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā R_2,034.021 vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā R_2,034.022 kariṣye sarvam evāham āryā yad anuśāsti mām abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me R_2,034.023 na mām asajjanenāryā samānayitum arhati dharmād vicalituṃ nāham alaṃ candrād iva prabhā R_2,034.024 nātantrī vādyate vīṇā nācakro vartate rathaḥ nāpatiḥ sukham edhate yā syād api śatātmajā R_2,034.025 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ amitasya hi dātāraṃ bhartāraṃ kā na pūjayet R_2,034.026 sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam R_2,034.027 sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam śuddhasattvā mumocāśru sahasā duḥkhaharṣajam R_2,034.028 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām rāmaḥ paramadharmajño mātaraṃ vākyam abravīt R_2,034.029 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama kṣayo hi vanavāsasya kṣipram eva bhaviṣyati R_2,034.030 suptāyās te gamiṣyanti navavarṣāṇi pañca ca sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam R_2,034.031 etāvad abhinītārtham uktvā sa jananīṃ vacaḥ trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ R_2,034.032 tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ R_2,034.033 saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam tan me samanujānīta sarvāś cāmantrayāmi vaḥ R_2,034.034 jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ mānavendrasya bhāryāṇām evaṃ vadati rāghave R_2,034.035 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā vilapita paridevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam R_2,034.036 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam R_2,035.001 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat R_2,035.002 anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ R_2,035.003 taṃ vandamānaṃ rudatī mātā saumitrim abravīt hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam R_2,035.004 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati R_2,035.005 vyasanī vā samṛddho vā gatir eṣa tavānagha eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet R_2,035.006 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca R_2,035.007 rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham R_2,035.008 tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt vinīto vinayajñaś ca mātalir vāsavaṃ yathā R_2,035.009 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi R_2,035.010 caturdaśa hi varṣāṇi vastavyāni vane tvayā tāny upakramitavyāni yāni devyāsi coditaḥ R_2,035.011 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā āruroha varārohā kṛtvālaṃkāram ātmanaḥ R_2,035.012 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat R_2,035.013 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave R_2,035.014 prayāte tu mahāraṇyaṃ cirarātrāya rāghave babhūva nagare mūrcchā balamūrcchā janasya ca R_2,035.015 tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam R_2,035.016 tataḥ sabālavṛddhā sā purī paramapīḍitā rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā R_2,035.017 pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ R_2,035.018 saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati R_2,035.019 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam yad devagarbhapratime vanaṃ yāti na bhidyate R_2,035.020 kṛtakṛtyā hi vaidehī chāyevānugatā patim na jahāti ratā dharme merum arkaprabhā yathā R_2,035.021 aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi R_2,035.022 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān eṣa svargasya mārgaś ca yad enam anugacchasi evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam R_2,035.023 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt R_2,035.024 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare R_2,035.025 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau paripūrṇaḥ śaśī kāle graheṇopapluto yathā R_2,035.026 tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam R_2,035.027 hā rāmeti janāḥ ke cid rāmamāteti cāpare antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan R_2,035.028 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ rājānaṃ mātaraṃ caiva dadarśānugatau pathi dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata R_2,035.029 padātinau ca yānārhāv aduḥkhārhau sukhocitau dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim R_2,035.030 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ R_2,035.031 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca asakṛt praikṣata tadā nṛtyantīm iva mātaram R_2,035.032 tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ sumantrasya babhūvātmā cakrayor iva cāntarā R_2,035.033 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt R_2,035.034 rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ R_2,035.035 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam manasāpy aśruvegaiś ca na nyavartata mānuṣam R_2,035.036 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet ity amātyā mahārājam ūcur daśarathaṃ vacaḥ R_2,035.037 teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ R_2,035.038 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān R_2,036.001 anāthasya janasyāsya durbalasya tapasvinaḥ yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati R_2,036.002 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati R_2,036.003 kausalyāyāṃ mahātejā yathā mātari vartate tathā yo vartate 'smāsu mahātmā kva nu gacchati R_2,036.004 kaikeyyā kliśyamānena rājñā saṃcodito vanam paritrātā janasyāsya jagataḥ kva nu gacchati R_2,036.005 aho niścetano rājā jīvalokasya saṃpriyam dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati R_2,036.006 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ R_2,036.007 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ R_2,036.008 nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata vyasṛjan kavalān nāgā gāvo vatsān na pāyayan R_2,036.009 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ R_2,036.010 nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ viśākhāś ca sadhūmāś ca nabhasi pracakāśire R_2,036.011 akasmān nāgaraḥ sarvo jano dainyam upāgamat āhāre vā vihāre vā na kaś cid akaron manaḥ R_2,036.012 bāṣpaparyākulamukho rājamārgagato janaḥ na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ R_2,036.013 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat R_2,036.014 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā sarve sarvaṃ parityajya rāmam evānvacintayan R_2,036.015 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā R_2,036.016 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca R_2,036.017 yāvat tu niryatas tasya rajorūpam adṛśyata naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī R_2,037.001 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam tāvad vyavardhatevāsya dharaṇyāṃ putradarśane R_2,037.002 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale R_2,037.003 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā R_2,037.004 tāṃ nayena ca saṃpanno dharmeṇa nivayena ca uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ R_2,037.005 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī R_2,037.006 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham R_2,037.007 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat anujānāmi tat sarvam asmiṃl loke paratra ca R_2,037.008 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat R_2,037.009 atha reṇusamudhvastaṃ tam utthāpya narādhipam nyavartata tadā devī kausalyā śokakarśitā R_2,037.010 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ R_2,037.011 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu rājño nātibabhau rūpaṃ grastasyāṃśumato yathā R_2,037.012 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran nagarāntam anuprāptaṃ buddhvā putram athābravīt R_2,037.013 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam padāni pathi dṛśyante sa mahātmā na dṛśyate R_2,037.014 sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate R_2,037.015 utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ R_2,037.016 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ rāmam utthāya gacchantaṃ lokanātham anāthavat R_2,037.017 sakāmā bhava kaikeyi vidhavā rājyam āvasa na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe R_2,037.018 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ apasnāta ivāriṣṭaṃ praviveśa purottamam R_2,037.019 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām R_2,037.020 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam R_2,037.021 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca R_2,037.022 kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām iti bruvantaṃ rājānam anayan dvāradarśitaḥ R_2,037.023 tatas tatra praviṣṭasya kausalyāyā niveśanam adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ R_2,037.024 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām R_2,037.025 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam R_2,037.026 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate R_2,037.027 taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchraṃ R_2,037.028 tataḥ samīkṣya śayane sannaṃ śokena pārthivam kausalyā putraśokārtā tam uvāca mahīpatim R_2,038.001 rāghavo naraśārdūla viṣam uptvā dvijihvavat vicariṣyati kaikeyī nirmukteva hi pannagī R_2,038.002 vivāsya rāmaṃ subhagā labdhakāmā samāhitā trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani R_2,038.003 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset kāmakāro varaṃ dātum api dāsaṃ mamātmajam R_2,038.004 pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā R_2,038.005 gajarājagatir vīro mahābāhur dhanurdharaḥ vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ R_2,038.006 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati R_2,038.007 te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ R_2,038.008 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam R_2,038.009 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī R_2,038.010 kadā prekṣya naravyāghrāv araṇyāt punarāgatau nandiṣyati purī hṛṣṭā samudra iva parvaṇi R_2,038.011 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva R_2,038.012 kadā prāṇisahasrāṇi rājamārge mamātmajau lājair avakariṣyanti praviśantāv ariṃdamau R_2,038.013 kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam R_2,038.014 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan R_2,038.015 niḥsaṃśayaṃ mayā manye purā vīra kadaryayā pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ R_2,038.016 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā kaikeyyā puruṣavyāghra bālavatseva gaur balāt R_2,038.017 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam ekaputrā vinā putram ahaṃ jīvitum utsahe R_2,038.018 na hi me jīvite kiṃ cit sāmartham iha kalpyate apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam R_2,038.019 ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ R_2,038.020 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt R_2,039.001 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā R_2,039.002 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām R_2,039.003 śiṣṭair ācarite samyak śaśvat pretya phalodaye rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana R_2,039.004 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ R_2,039.005 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā anugacchati vaidehī dharmātmānaṃ tavātmajam R_2,039.006 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ R_2,039.007 vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati R_2,039.008 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ R_2,039.009 śayānam anaghaṃ rātrau pitevābhipariṣvajan raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati R_2,039.010 dadau cāstrāṇi divyāni yasmai brahmā mahaujase dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe R_2,039.011 pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate R_2,039.012 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ R_2,039.013 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī R_2,039.014 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati R_2,039.015 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ R_2,039.016 anuraktā mahātmānaṃ rāmaṃ satyaparakramam anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ R_2,040.001 nivartite 'pi ca balāt suhṛdvarge ca rājini naiva te saṃnyavartanta rāmasyānugatā ratham R_2,040.002 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ R_2,040.003 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata R_2,040.004 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva R_2,040.005 yā prītir bahumānaś ca mayy ayodhyānivāsinām matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām R_2,040.006 sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca R_2,040.007 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ R_2,040.008 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam R_2,040.009 na ca tapyed yathā cāsau vanavāsaṃ gate mayi mahārājas tathā kāryo mama priyacikīrṣayā R_2,040.010 yathā yathā dāśarathir dharmam evāsthito 'bhavat tathā tathā prakṛtayo rāmaṃ patim akāmayan R_2,040.011 bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha cakarṣeva guṇair baddhvā janaṃ punar ivāsanam R_2,040.012 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ R_2,040.013 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam R_2,040.014 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān avekṣya sahasā rāmo rathād avatatāra ha R_2,040.015 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ R_2,040.016 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ R_2,040.017 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ R_2,040.018 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī R_2,040.019 vājapeyasamutthāni chatrāṇy etāni paśya naḥ pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye R_2,040.020 anavāptātapatrasya raśmisaṃtāpitasya te ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ R_2,040.021 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī R_2,040.022 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ R_2,040.023 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum R_2,040.024 yācito no nivartasva haṃsaśuklaśiroruhaiḥ śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ R_2,040.025 bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ teṣāṃ samāptir āyattā tava vatsa nivartane R_2,040.026 bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya R_2,040.027 anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ unnatā vāyuvegena vikrośantīva pādapāḥ R_2,040.028 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ pakṣiṇo 'pi prayācante sarvabhūtānukampinam R_2,040.029 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane dadṛśe tamasā tatra vārayantīva rāghavam R_2,040.030 tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ sītām udvīkṣya saumitrim idaṃ vacanam abravīt R_2,041.001 iyam adya niśā pūrvā saumitre prasthitā vanam vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi R_2,041.002 paśya śūnyāny araṇyāni rudantīva samantataḥ yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ R_2,041.003 adyāyodhyā tu nagarī rājadhānī pitur mama sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ R_2,041.004 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me dharmārthakāmasahitair vākyair āśvāsayiṣyati R_2,041.005 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa R_2,041.006 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā R_2,041.007 adbhir eva tu saumitre vatsyāmy adya niśām imām etad dhi rocate mahyaṃ vanye 'pi vividhe sati R_2,041.008 evam uktvā tu saumitraṃ sumantram api rāghavaḥ apramattas tvam aśveṣu bhava saumyety uvāca ha R_2,041.009 so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate prabhūtayavasān kṛtvā babhūva pratyanantaraḥ R_2,041.010 upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha R_2,041.011 tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha R_2,041.012 sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ kathayām āsa sūtāya rāmasya vividhān guṇān R_2,041.013 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ sūtasya tamasātīre rāmasya bruvato guṇān R_2,041.014 gokulākulatīrāyās tamasāyā vidūrataḥ avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha R_2,041.015 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam R_2,041.016 asmadvyapekṣān saumitre nirapekṣān gṛheṣv api vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam R_2,041.017 yathaite niyamaṃ paurāḥ kurvanty asmannivartane api prāṇān asiṣyanti na tu tyakṣyanti niścayam R_2,041.018 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu ratham āruhya gacchāmaḥ panthānam akutobhayam R_2,041.019 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ R_2,041.020 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ R_2,041.021 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam rocate me mahāprājña kṣipram āruhyatām iti R_2,041.022 sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ yojayitvātha rāmāya prāñjaliḥ pratyavedayat R_2,041.023 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe R_2,041.024 muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ R_2,041.025 rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ pratyāgamya ca rāmasya syandanaṃ pratyavedayat R_2,041.026 taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ śīghragām ākulāvartāṃ tamasām ataran nadīm R_2,041.027 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam prāpadyata mahāmārgam abhayaṃ bhayadarśinām R_2,041.028 prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā śokopahataniśceṣṭā babhūvur hatacetasaḥ R_2,041.029 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ ālokam api rāmasya na paśyanti sma duḥkhitāḥ R_2,041.030 tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ mārganāśād viṣādena mahatā samabhiplutaḥ R_2,041.031 rathasya mārganāśena nyavartanta manasvinaḥ kim idaṃ kiṃ kariṣyāmo daivenopahatā iti R_2,041.032 tato yathāgatenaiva mārgeṇa klāntacetasaḥ ayodhyām agaman sarve purīṃ vyathitasajjanām R_2,041.033 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām udgatānīva sattvāni babhūvur amanasvinām R_2,042.001 svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ R_2,042.002 na cāhṛṣyan na cāmodan vaṇijo na prasārayan na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ R_2,042.003 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam putraṃ prathamajaṃ labdhvā jananī nābhyanandata R_2,042.004 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān R_2,042.005 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam R_2,042.006 ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane R_2,042.007 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca yeṣu snāsyati kākutstho vigāhya salilaṃ śuci R_2,042.008 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ R_2,042.009 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum R_2,042.010 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ akāle cāpi mukhyāni puṣpāṇi ca phalāni ca darśayiṣyanty anukrośād girayo rāmam āgatam R_2,042.011 vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam R_2,042.012 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ sa hi śūro mahābāhuḥ putro daśarathasya ca R_2,042.013 purā bhavati no dūrād anugacchāma rāghavam pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam R_2,042.014 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan R_2,042.015 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati sītā nārījanasyāsya yogakṣemaṃ kariṣyati R_2,042.016 ko nv anenāpratītena sotkaṇṭhitajanena ca saṃprīyetāmanojñena vāsena hṛtacetasā R_2,042.017 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ R_2,042.018 yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī R_2,042.019 kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi jīvantyā jātu jīvantyaḥ putrair api śapāmahe R_2,042.020 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm R_2,042.021 na hi pravrajite rāme jīviṣyati mahīpatiḥ mṛte daśarathe vyaktaṃ vilopas tadanantaram R_2,042.022 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata R_2,042.023 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā R_2,042.024 tās tathā vilapantyas tu nagare nāgarastriyaḥ cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame R_2,042.025 tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat R_2,042.026 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram jagāma puruṣavyāghraḥ pitur ājñām anusmaran R_2,043.001 tathaiva gacchatas tasya vyapāyād rajanī śivā upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata R_2,043.002 grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ R_2,043.003 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam R_2,043.004 hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate R_2,043.005 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam vana vāse mahāprājñaṃ sānukrośam atandritam R_2,043.006 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ R_2,043.007 tato vedaśrutiṃ nāma śivavārivahāṃ nadīm uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam R_2,043.008 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm gomatīṃ goyutānūpām atarat sāgaraṃgamām R_2,043.009 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm R_2,043.010 sa mahīṃ manunā rājñā dattām ikṣvākave purā sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat R_2,043.011 sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ R_2,043.012 kadāhaṃ punar āgamya sarayvāḥ puṣpite vane mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ R_2,043.013 nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane ratir hy eṣātulā loke rājarṣigaṇasaṃmatā R_2,043.014 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā taṃ tam artham abhipretya yayauvākyam udīrayan R_2,043.015 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati R_2,044.001 tatra tripathagāṃ divyāṃ śivatoyām aśaivalām dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām R_2,044.002 haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām R_2,044.003 tām ūrmikalilāvartām anvavekṣya mahārathaḥ sumantram abravīt sūtam ihaivādya vasāmahe R_2,044.004 avidūrād ayaṃ nadyā bahupuṣpapravālavān sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe R_2,044.005 lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ R_2,044.006 rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ R_2,044.007 sumantro 'py avatīryaiva mocayitvā hayottamān vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ R_2,044.008 tatra rājā guho nāma rāmasyātmasamaḥ sakhā niṣādajātyo balavān sthapatiś ceti viśrutaḥ R_2,044.009 sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ R_2,044.010 tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam saha saumitriṇā rāmaḥ samāgacchad guhena saḥ R_2,044.011 tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te R_2,044.012 tato guṇavadannādyam upādāya pṛthagvidham arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha R_2,044.013 svāgataṃ te mahābāho taveyam akhilā mahī vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ R_2,044.014 bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam śayanāni ca mukhyāni vājināṃ khādanaṃ ca te R_2,044.015 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam R_2,044.016 padbhyām abhigamāc caiva snehasaṃdarśanena ca bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt R_2,044.017 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca R_2,044.018 yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam sarvaṃ tad anujānāmi na hi varte pratigrahe R_2,044.019 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram R_2,044.020 aśvānāṃ khādanenāham arthī nānyena kena cit etāvatātrabhavatā bhaviṣyāmi supūjitaḥ R_2,044.021 ete hi dayitā rājñaḥ pitur daśarathasya me etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ R_2,044.022 aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti R_2,044.023 tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam R_2,044.024 tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ R_2,044.025 guho 'pi saha sūtena saumitrim anubhāṣayan anvajāgrat tato rāmam apramatto dhanurdharaḥ R_2,044.026 tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī R_2,044.027 taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt R_2,045.001 iyaṃ tāta sukhā śayyā tvadartham upakalpitā pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham R_2,045.002 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām R_2,045.003 na hi rāmāt priyataro mamāsti bhuvi kaś cana bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape R_2,045.004 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām R_2,045.005 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha R_2,045.006 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā caturaṅgaṃ hy api balaṃ sumahat prasahemahi R_2,045.007 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha nātra bhītā vayaṃ sarve dharmam evānupaśyatā R_2,045.008 kathaṃ dāśarathau bhūmau śayāne saha sītayā śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā R_2,045.009 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā R_2,045.010 yo mantra tapasā labdho vividhaiś ca pariśramaiḥ eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ R_2,045.011 asmin pravrajito rājā na ciraṃ vartayiṣyati vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati R_2,045.012 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ nirghoṣoparataṃ tāta manye rājaniveśanam R_2,045.013 kausalyā caiva rājā ca tathaiva jananī mama nāśaṃse yadi jīvanti sarve te śarvarīm imām R_2,045.014 jīved api hi me mātā śatrughnasyānvavekṣayā tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati R_2,045.015 anuraktajanākīrṇā sukhālokapriyāvahā rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati R_2,045.016 atikrāntam atikrāntam anavāpya manoratham rājye rāmam anikṣipya pitā me vinaśiṣyati R_2,045.017 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam R_2,045.018 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām R_2,045.019 rathāśvagajasaṃbādhāṃ tūryanādavināditām sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām R_2,045.020 ārāmodyānasaṃpannāṃ samājotsavaśālinīm sukhitā vicariṣyanti rājadhānīṃ pitur mama R_2,045.021 api satyapratijñena sārdhaṃ kuśalinā vayam nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi R_2,045.022 paridevayamānasya duḥkhārtasya mahātmanaḥ tiṣṭhato rājaputrasya śarvarī sātyavartata R_2,045.023 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ R_2,045.024 prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam R_2,046.001 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā asau sukṛṣṇo vihagaḥ kokilas tāta kūjati R_2,046.002 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām R_2,046.003 vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ R_2,046.004 tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau jagmatur yena tau gaṅgāṃ sītayā saha rāghavau R_2,046.005 rāmam eva tu dharmajñam upagamya vinītavat kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt R_2,046.006 nivartasvety uvācainam etāvad dhi kṛtaṃ mama yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam R_2,046.007 ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ sumantraḥ puruṣavyāghram aikṣvākam idam abravīt R_2,046.008 nātikrāntam idaṃ loke puruṣeṇeha kena cit tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane R_2,046.009 na manye brahmacarye 'sti svadhīte vā phalodayaḥ mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam R_2,046.010 saha rāghava vaidehyā bhrātrā caiva vane vasan tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva R_2,046.011 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ R_2,046.012 iti bruvann ātma samaṃ sumantraḥ sārathis tadā dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram R_2,046.013 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam R_2,046.014 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye yathā daśaratho rājā māṃ na śocet tathā kuru R_2,046.015 śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ kāma bhārāvasannaś ca tasmād etad bravīmi te R_2,046.016 yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā R_2,046.017 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate R_2,046.018 tad yathā sa mahārājo nālīkam adhigacchati na ca tāmyati duḥkhena sumantra kuru tat tathā R_2,046.019 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ R_2,046.020 naivāham anuśocāmi lakṣmaṇo na ca maithilī ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā R_2,046.021 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān R_2,046.022 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ R_2,046.023 ārogyaṃ brūhi kausalyām atha pādābhivandanam sītāyā mama cāryasya vacanāl lakṣmaṇasya ca R_2,046.024 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya āgataś cāpi bharataḥ sthāpyo nṛpamate pade R_2,046.025 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati R_2,046.026 bharataś cāpi vaktavyo yathā rājani vartase tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ R_2,046.027 yathā ca tava kaikeyī sumitrā cāviśeṣataḥ tathaiva devī kausalyā mama mātā viśeṣataḥ R_2,046.028 nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt R_2,046.029 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi R_2,046.030 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm tava tāta viyogena putraśokākulām iva R_2,046.031 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī R_2,046.032 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave R_2,046.033 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ R_2,046.034 ārtanādo hi yaḥ paurair muktas tadvipravāsane rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ R_2,046.035 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti R_2,046.036 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ R_2,046.037 mama tāvan niyogasthās tvadbandhujanavāhinaḥ kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ R_2,046.038 yadi me yācamānasya tyāgam eva kariṣyasi saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā R_2,046.039 bhaviṣyanti vane yāni tapovighnakarāṇi te rathena pratibādhiṣye tāni sattvāni rāghava R_2,046.040 tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham R_2,046.041 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ prītyābhihitam icchāmi bhava me patyanantaraḥ R_2,046.042 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham R_2,046.043 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā rājadhānī mahendrasya yathā duṣkṛtakarmaṇā R_2,046.044 ime cāpi hayā vīra yadi te vanavāsinaḥ paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim R_2,046.045 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ R_2,046.046 caturdaśa hi varṣāṇi sahitasya tvayā vane kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā R_2,046.047 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi R_2,046.048 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ rāmo bhṛtyānukampī tu sumantram idam abravīt R_2,046.049 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ R_2,046.050 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ R_2,046.051 parituṣṭā hi sā devi vanavāsaṃ gate mayi rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam R_2,046.052 eṣa me prathamaḥ kalpo yad ambā me yavīyasī bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt R_2,046.053 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja saṃdiṣṭaś cāsi yān arthāṃs tāṃs tān brūyās tathātathā R_2,046.054 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ guhaṃ vacanam aklībaṃ rāmo hetumad abravīt jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya R_2,046.055 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ R_2,046.056 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau R_2,046.057 tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt R_2,046.058 apramatto bale kośe durge janapade tathā bhavethā guha rājyaṃ hi durārakṣatamaṃ matam R_2,046.059 tatas taṃ samanujñāya guham ikṣvākunandanaḥ jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ R_2,046.060 sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt R_2,046.061 āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm R_2,046.062 sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ R_2,046.063 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ tato niṣādādhipatir guho jñātīn acodayat R_2,046.064 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham āsthāya nāvaṃ rāmas tu codayām āsa nāvikān R_2,046.065 tatas taiś coditā sā nauḥ karṇadhārasamāhitā śubhasphyavegābhihatā śīghraṃ salilam atyagāt R_2,046.066 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt R_2,046.067 putro daśarathasyāyaṃ mahārājasya dhīmataḥ nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ R_2,046.068 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati R_2,046.069 tatas tvāṃ devi subhage kṣemeṇa punar āgatā yakṣye pramuditā gaṅge sarvakāmasamṛddhaye R_2,046.070 tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase bhāryā codadhirājasya loke 'smin saṃpradṛśyase R_2,046.071 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane prāpta rājye naravyāghra śivena punar āgate R_2,046.072 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā R_2,046.073 tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat R_2,046.074 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ R_2,046.075 athābravīn mahābāhuḥ sumitrānandavardhanam agrato gaccha saumitre sītā tvām anugacchatu R_2,046.076 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati R_2,046.077 gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī R_2,046.078 tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim R_2,046.079 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam R_2,047.001 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi R_2,047.002 jāgartavyam atandribhyām adya prabhṛti rātriṣu yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ R_2,047.003 rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ R_2,047.004 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ R_2,047.005 dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati R_2,047.006 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam R_2,047.007 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ R_2,047.008 idaṃ vyasanam ālokya rājñaś ca mativibhramam kāma evārdhadharmābhyāṃ garīyān iti me matiḥ R_2,047.009 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa R_2,047.010 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ muditān kosalān eko yo bhokṣyaty adhirājavat R_2,047.011 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati tāte ca vayasātīte mayi cāraṇyam āśrite R_2,047.012 arthadharmau parityajya yaḥ kāmam anuvartate evam āpadyate kṣipraṃ rājā daśaratho yathā R_2,047.013 manye daśarathāntāya mama pravrājanāya ca kaikeyī saumya saṃprāptā rājyāya bharatasya ca R_2,047.014 apīdānīṃ na kaikeyī saubhāgyamadamohitā kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte R_2,047.015 mā sma matkāraṇād devī sumitrā duḥkham āvaset ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa R_2,047.016 aham eko gamiṣyāmi sītayā saha daṇḍakān anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi R_2,047.017 kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret paridadyā hi dharmajñe bharate mama mātaram R_2,047.018 nūnaṃ jātyantare kasmiṃ striyaḥ putrair viyojitāḥ jananyā mama saumitre tad apy etad upasthitam R_2,047.019 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca viprāyujyata kausalyā phalakāle dhig astu mām R_2,047.020 mā sma sīmantinī kā cij janayet putram īdṛśam saumitre yo 'ham ambāyā dadmi śokam anantakam R_2,047.021 manye prītiviśiṣṭā sā matto lakṣmaṇasārikā yasyās tac chrūyate vākyaṃ śuka pādam arer daśa R_2,047.022 śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā purtreṇa kim aputrāyā mayā kāryam ariṃdama R_2,047.023 alpabhāgyā hi me mātā kausalyā rahitā mayā śete paramaduḥkhārtā patitā śokasāgare R_2,047.024 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam R_2,047.025 adharmabhaya bhītaś ca paralokasya cānagha tena lakṣmaṇa nādyāham ātmānam abhiṣecaye R_2,047.026 etad anyac ca karuṇaṃ vilapya vijane bahu aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat R_2,047.027 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam samudram iva nirvegam āśvāsayata lakṣmaṇaḥ R_2,047.028 dhruvam adya purī rāma ayodhyā yudhināṃ vara niṣprabhā tvayi niṣkrānte gatacandreva śarvarī R_2,047.029 naitad aupayikaṃ rāma yad idaṃ paritapyase viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha R_2,047.030 na ca sītā tvayā hīnā na cāham api rāghava muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau R_2,047.031 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā R_2,047.032 sa lakṣmaṇasyottama puṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ R_2,047.033 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām vimale 'bhyudite sūrye tasmād deśāt pratasthire R_2,048.001 yatra bhāgīrathī gaṅgā yamunām abhivartate jagmus taṃ deśam uddiśya vigāhya sumahad vanam R_2,048.002 te bhūmim āgān vividhān deśāṃś cāpi manoramān adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ R_2,048.003 yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān nivṛttamātre divase rāmaḥ saumitrim abravīt R_2,048.004 prayāgam abhitaḥ paśya saumitre dhūmam unnatam agner bhagavataḥ ketuṃ manye saṃnihito muniḥ R_2,048.005 nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ R_2,048.006 dārūṇi paribhinnāni vanajair upajīvibhiḥ bharadvājāśrame caite dṛśyante vividhā drumāḥ R_2,048.007 dhanvinau tau sukhaṃ gatvā lambamāne divākare gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ R_2,048.008 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ gatvā muhūrtam adhvānaṃ bharadvājam upāgamat R_2,048.009 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau sītayānugatau vīrau dūrād evāvatasthatuḥ R_2,048.010 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat R_2,048.011 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau R_2,048.012 bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā māṃ cānuyātā vijanaṃ tapovanam aninditā R_2,048.013 pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ R_2,048.014 pitrā niyuktā bhagavan praveṣyāmas tapovanam dharmam evācariṣyāmas tatra mūlaphalāśanāḥ R_2,048.015 tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ upānayata dharmātmā gām arghyam udakaṃ tataḥ R_2,048.016 mṛgapakṣibhir āsīno munibhiś ca samantataḥ rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ R_2,048.017 pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā R_2,048.018 cirasya khalu kākutstha paśyāmi tvām ihāgatam śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam R_2,048.019 avakāśo vivikto 'yaṃ mahānadyoḥ samāgame puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham R_2,048.020 evam uktas tu vacanaṃ bharadvājena rāghavaḥ pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ R_2,048.021 bhagavann ita āsannaḥ paurajānapado janaḥ āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ anena kāraṇenāham iha vāsaṃ na rocaye R_2,048.022 ekānte paśya bhagavann āśramasthānam uttamam ramate yatra vaidehī sukhārhā janakātmajā R_2,048.023 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ rāghavasya tato vākyam artha grāhakam abravīt R_2,048.024 daśakrośa itas tāta girir yasmin nivatsyasi maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ R_2,048.025 golāṅgūlānucarito vānararkṣaniṣevitaḥ citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ R_2,048.026 yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate kalyāṇāni samādhatte na pāpe kurute manaḥ R_2,048.027 ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam tapasā divam ārūḍhāḥ kapālaśirasā saha R_2,048.028 praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham iha vā vanavāsāya vasa rāma mayā saha R_2,048.029 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit R_2,048.030 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ R_2,048.031 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat uvāca naraśārdūlo muniṃ jvalitatejasaṃ R_2,048.032 śarvarīṃ bhavanann adya satyaśīla tavāśrame uṣitāḥ smeha vasatim anujānātu no bhavān R_2,048.033 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha R_2,048.034 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ vicaranti vanānteṣu tāni drakṣyasi rāghava R_2,048.035 prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam R_2,048.036 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau maharṣim abhivādyātha jagmatus taṃ giriṃ prati R_2,049.001 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ R_2,049.002 athāsādya tu kālindīṃ śīghrasrotasamāpagām tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm R_2,049.003 tato nyagrodham āsādya mahāntaṃ haritacchadam vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam R_2,049.004 krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ R_2,049.005 sa panthāś citrakūṭasya gataḥ subahuśo mayā ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ iti panthānam āvedya maharṣiḥ sa nyavartata R_2,049.006 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate R_2,049.007 iti tau puruṣavyāghrau mantrayitvā manasvinau sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm R_2,049.008 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ R_2,049.009 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām īṣatsaṃlajjamānāṃ tām adhyāropayata plavam R_2,049.010 tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm R_2,049.011 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam R_2,049.012 kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm iti sītāñjaliṃ kṛtvā paryagachad vanaspatim R_2,049.013 krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau bahūn medhyān mṛgān hatvā ceratur yamunāvane R_2,049.014 vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanaḥ R_2,049.015 atha rātryāṃ vyatītāyām avasuptam anantaram prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ R_2,050.001 saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa R_2,050.002 sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam R_2,050.003 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ R_2,050.004 tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt R_2,050.005 ādīptān iva vaidehi sarvataḥ puṣpitān nagān svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye R_2,050.006 paśya bhallātakān phullān narair anupasevitān phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum R_2,050.007 paśya droṇapramāṇāni lambamānāni lakṣmaṇa madhūni madhukārībhiḥ saṃbhṛtāni nage nage R_2,050.008 eṣa krośati natyūhas taṃ śikhī pratikūjati ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe R_2,050.009 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim R_2,050.010 tatas tau pādacāreṇa gacchantau saha sītayā ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam R_2,050.011 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam ayaṃ vāso bhavet tāvad atra saumya ramemahi R_2,050.012 lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ R_2,050.013 tasya tad vacanaṃ śrutvā saumitrir vividhān drumān ājahāra tataś cakre parṇa śālām ariṃ dama R_2,050.014 śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam R_2,050.015 sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān atha cikṣepa saumitriḥ samiddhe jātavedasi R_2,050.016 taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt R_2,050.017 ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā devatā devasaṃkāśa yajasva kuśalo hy asi R_2,050.018 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ pāpasaṃśamanaṃ rāmaś cakāra balim uttamam R_2,050.019 tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā deva gaṇāḥ sudharmām R_2,050.020 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabalair drumair yute vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ R_2,050.021 suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt R_2,050.022 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ R_2,051.001 anujñātaḥ sumantro 'tha yojayitvā hayottamān ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ R_2,051.002 sa vanāni sugandhīni saritaś ca sarāṃsi ca paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca R_2,051.003 tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha R_2,051.004 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ sumantraś cintayām āsa śokavegasamāhataḥ R_2,051.005 kaccin na sagajā sāśvā sajanā sajanādhipā rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī iti cintāparaḥ sūtas tvaritaḥ praviveśa ha R_2,051.006 sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ R_2,051.007 teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā R_2,051.008 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ R_2,051.009 śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām hatāḥ sma khalu ye neha paśyāma iti rāghavam R_2,051.010 dānayajñavivāheṣu samājeṣu mahatsu ca na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā R_2,051.011 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham iti rāmeṇa nagaraṃ pitṛvat paripālitam R_2,051.012 vātāyanagatānāṃ ca strīṇām anvantarāpaṇam rāmaśokābhitaptānāṃ śuśrāva paridevanam R_2,051.013 sa rājamārgamadhyena sumantraḥ pihitānanaḥ yatra rājā daśarathas tad evopayayau gṛham R_2,051.014 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ R_2,051.015 tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam R_2,051.016 saha rāmeṇa niryāto vinā rāmam ihāgataḥ sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati R_2,051.017 yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam ācchidya putre niryāte kausalyā yatra jīvati R_2,051.018 satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan pradīptam iva śokena viveśa sahasā gṛham R_2,051.019 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam putraśokaparidyūnam apaśyat pāṇḍare gṛhe R_2,051.020 abhigamya tam āsīnaṃ narendram abhivādya ca sumantro rāmavacanaṃ yathoktaṃ pratyavedayat R_2,051.021 sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ R_2,051.022 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau uddhṛtya bāhū cukrośa nṛpatau patite kṣitau R_2,051.023 sumitrayā tu sahitā kausalyā patitaṃ patim utthāpayām āsa tadā vacanaṃ cedam abravīt R_2,051.024 imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ vanavāsād anuprāptaṃ kasmān na pratibhāṣase R_2,051.025 adyemam anayaṃ kṛtvā vyapatrapasi rāghava uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā R_2,051.026 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām R_2,051.027 sā tathoktvā mahārājaṃ kausalyā śokalālasā dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī R_2,051.028 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ R_2,051.029 tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam R_2,051.030 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt R_2,052.001 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram R_2,052.002 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam aśrupūrṇamukhaṃ dīnam uvāca paramārtavat R_2,052.003 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ bhūmipālātmajo bhūmau śete katham anāthavat R_2,052.004 yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ R_2,052.005 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau R_2,052.006 sukumāryā tapasvinyā sumantra saha sītayā rājaputrau kathaṃ pādair avaruhya rathād gatau R_2,052.007 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau vanāntaṃ praviśantau tāv aśvināv iva mandaram R_2,052.008 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ sumantra vanam āsādya kim uvāca ca maithilī āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya R_2,052.009 iti sūto narendreṇa coditaḥ sajjamānayā uvāca vācā rājānaṃ sabāṣpaparirabdhayā R_2,052.010 abravīn māṃ mahārāja dharmam evānupālayan añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca R_2,052.011 sūta madvacanāt tasya tātasya viditātmanaḥ śirasā vandanīyasya vandyau pādau mahātmanaḥ R_2,052.012 sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam R_2,052.013 mātā ca mama kausalyā kuśalaṃ cābhivādanam devi devasya pādau ca devavat paripālaya R_2,052.014 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu R_2,052.015 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ pitaraṃ yauvarājyastho rājyastham anupālaya R_2,052.016 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat R_2,052.017 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt kenāyam aparādhena rājaputro vivāsitaḥ R_2,052.018 yadi pravrājito rāmo lobhakāraṇakāritam varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam rāmasya tu parityāge na hetum upalakṣaye R_2,052.019 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt janayiṣyati saṃkrośaṃ rāghavasya vivāsanam R_2,052.020 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ R_2,052.021 sarvalokapriyaṃ tyaktvā sarvalokahite ratam sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā R_2,052.022 jānakī tu mahārāja niḥśvasantī tapasvinī bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā R_2,052.023 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt R_2,052.024 udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā R_2,052.025 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām R_2,052.026 mama tv aśvā nivṛttasya na prāvartanta vartmani uṣṇam aśru vimuñcanto rāme saṃprasthite vanam R_2,053.001 ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim prasthito ratham āsthāya tad duḥkham api dhārayan R_2,053.002 guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti R_2,053.003 viṣaye te mahārāja rāmavyasanakarśitāḥ api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ R_2,053.004 na ca sarpanti sattvāni vyālā na prasaranti ca rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam R_2,053.005 līnapuṣkarapatrāś ca narendra kaluṣodakāḥ saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ R_2,053.006 jalajāni ca puṣpāṇi mālyāni sthalajāni ca nādya bhānty alpagandhīni phalāni ca yathā puram R_2,053.007 praviśantam ayodhyāṃ māṃ na kaś cid abhinandati narā rāmam apaśyanto niḥśvasanti muhur muhuḥ R_2,053.008 harmyair vimānaiḥ prāsādair avekṣya ratham āgatam hāhākārakṛtā nāryo rāmādarśanakarśitāḥ R_2,053.009 āyatair vimalair netrair aśruvegapariplutaiḥ anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ R_2,053.010 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye R_2,053.011 aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā ārtasvaraparimlānā viniḥśvasitaniḥsvanā R_2,053.012 nirānandā mahārāja rāmapravrājanātulā kausalyā putra hīneva ayodhyā pratibhāti mā R_2,053.013 sūtasya vacanaṃ śrutvā vācā paramadīnayā bāṣpopahatayā rājā taṃ sūtam idam abravīt R_2,053.014 kaikeyyā viniyuktena pāpābhijanabhāvayā mayā na mantrakuśalair vṛddhaiḥ saha samarthitam R_2,053.015 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ R_2,053.016 bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā R_2,053.017 sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām R_2,053.018 yad yad yāpi mamaivājñā nivartayatu rāghavam na śakṣyāmi vinā rāma muhūrtam api jīvitum R_2,053.019 atha vāpi mahābāhur gato dūraṃ bhaviṣyati mām eva ratham āropya śīghraṃ rāmāya darśaya R_2,053.020 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā R_2,053.021 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam R_2,053.022 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam imām avasthām āpanno neha paśyāmi rāghavam R_2,053.023 hā rāma rāmānuja hā hā vaidehi tapasvinī na māṃ jānīta duḥkhena mriyamāṇam anāthavat dustaro jīvatā devi mayāyaṃ śokasāgaraḥ R_2,053.024 aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ R_2,053.025 iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā R_2,053.026 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ dharaṇyāṃ gatasattveva kausalyā sūtam abravīt R_2,054.001 naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham R_2,054.002 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api atha tān nānugacchāmi gamiṣyāmi yamakṣayam R_2,054.003 bāṣpavegaupahatayā sa vācā sajjamānayā idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt R_2,054.004 tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ R_2,054.005 lakṣmaṇaś cāpi rāmasya pādau paricaran vane ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ R_2,054.006 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā R_2,054.007 nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye uciteva pravāsānāṃ vaidehī pratibhāti mā R_2,054.008 nagaropavanaṃ gatvā yathā sma ramate purā tathaiva ramate sītā nirjaneṣu vaneṣv api R_2,054.009 bāleva ramate sītā bālacandranibhānanā rāmā rāme hy adīnātmā vijane 'pi vane satī R_2,054.010 tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam ayodhyāpi bhavet tasyā rāma hīnā tathā vanam R_2,054.011 pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api R_2,054.012 adhvanā vāta vegena saṃbhrameṇātapena ca na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā R_2,054.013 sadṛśaṃ śatapatrasya pūrṇacandropamaprabham vadanaṃ tadvadānyāyā vaidehyā na vikampate R_2,054.014 alaktarasaraktābhāv alaktarasavarjitau adyāpi caraṇau tasyāḥ padmakośasamaprabhau R_2,054.015 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī idānīm api vaidehī tadrāgā nyastabhūṣaṇā R_2,054.016 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā R_2,054.017 na śocyās te na cātmā te śocyo nāpi janādhipaḥ idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam R_2,054.018 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te R_2,054.019 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca R_2,054.020 vanaṃ gate dharmapare rāme ramayatāṃ vare kausalyā rudatī svārtā bhartāram idam abravīt R_2,055.001 yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ sānukrośo vadānyaś ca priyavādī ca rāghavaḥ R_2,055.002 kathaṃ naravaraśreṣṭha putrau tau saha sītayā duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ R_2,055.003 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate R_2,055.004 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate R_2,055.005 gītavāditranirghoṣaṃ śrutvā śubham aninditā kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam R_2,055.006 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ R_2,055.007 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam R_2,055.008 vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā R_2,055.009 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate R_2,055.010 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate R_2,055.011 na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate R_2,055.012 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ naitāni yātayāmāni kurvanti punar adhvare R_2,055.013 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram R_2,055.014 naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati balavān iva śārdūlo bāladher abhimarśanam R_2,055.015 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ svayam eva hataḥ pitrā jalajenātmajo yathā R_2,055.016 dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ yadi te dharmanirate tvayā putre vivāsite R_2,055.017 gatir evāk patir nāryā dvitīyā gatir ātmajaḥ tṛtīyā jñātayo rājaṃś caturthī neha vidyate R_2,055.018 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ na vanaṃ gantum icchāmi sarvathā hi hatā tvayā R_2,055.019 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau R_2,055.020 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat R_2,055.021 evaṃ tu kruddhayā rājā rāmamātrā saśokayā śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ R_2,056.001 tasya cintayamānasya pratyabhāt karma duṣkṛtam yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā R_2,056.002 amanās tena śokena rāmaśokena ca prabhuḥ dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ R_2,056.003 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api R_2,056.004 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam R_2,056.005 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam R_2,056.006 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam R_2,056.007 sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ R_2,056.008 prasīda śirasā yāce bhūmau nitatitāsmi te yācitāsmi hatā deva hantavyāhaṃ na hi tvayā R_2,056.009 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā ubhayor lokayor vīra patyā yā saṃprasādyate R_2,056.010 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam putraśokārtayā tat tu mayā kim api bhāṣitam R_2,056.011 śoko nāśayate dhairyaṃ śoko nāśayate śrutam śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ R_2,056.012 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate R_2,056.013 vanavāsāya rāmasya pañcarātro 'dya gaṇyate yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama R_2,056.014 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate adīnām iva vegena samudrasalilaṃ mahat R_2,056.015 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ mandaraśmir abhūt suryo rajanī cābhyavartata R_2,056.016 atha prahlādito vākyair devyā kausalyayā nṛpaḥ śokena ca samākrānto nidrāyā vaśam eyivān R_2,056.017 pratibuddho muhur tena śokopahatacetanaḥ atha rājā daśarathaḥ sa cintām abhyapadyata R_2,057.001 rāmalakṣmaṇayoś caiva vivāsād vāsavopamam āviveśopasargas taṃ tamaḥ sūryam ivāsuram R_2,057.002 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam kausalyāṃ putraśokārtām idaṃ vacanam abravīt R_2,057.003 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham tad eva labhate bhadre kartā karmajam ātmanaḥ R_2,057.004 guru lāghavam arthānām ārambhe karmaṇāṃ phalam doṣaṃ vā yo na jānāti sa bāla iti hocyate R_2,057.005 kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame R_2,057.006 so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ R_2,057.007 labdhaśabdena kausalye kumāreṇa dhanuṣmatā kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam R_2,057.008 saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam R_2,057.009 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham tataḥ prāvṛḍ anuprāptā madakāmavivardhinī R_2,057.010 upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ paretācaritāṃ bhīmāṃ ravir āviśate diśam R_2,057.011 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ R_2,057.012 patitenāmbhasā channaḥ patamānena cāsakṛt ābabhau mattasāraṅgas toyarāśir ivācalaḥ R_2,057.013 tasminn atisukhe kāle dhanuṣmān iṣumān rathī vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm R_2,057.014 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ R_2,057.015 athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ R_2,057.016 tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam R_2,057.017 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ hā heti patatas toye vāg abhūt tatra mānuṣī katham asmadvidhe śastraṃ nipatet tu tapasvini R_2,057.018 praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā R_2,057.019 ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ kathaṃ nu śastreṇa vadho madvidhasya vidhīyate R_2,057.020 jaṭābhāradharasyaiva valkalājinavāsasaḥ ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā R_2,057.021 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam na kaś cit sādhu manyeta yathaiva gurutalpagam R_2,057.022 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe R_2,057.023 tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati R_2,057.024 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ kena sma nihatāḥ sarve subālenākṛtātmanā R_2,057.025 taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi R_2,057.026 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam R_2,057.027 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā R_2,057.028 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā R_2,057.029 ekena khalu bāṇena marmaṇy abhihate mayi dvāv andhau nihatau vṛddhau mātā janayitā ca me R_2,057.030 tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ R_2,057.031 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi R_2,057.032 jānann api ca kiṃ kuryād aśaktir aparikramaḥ bhidyamānam ivāśaktas trātum anyo nago nagam R_2,057.033 pitus tvam eva me gatvā śīghram ācakṣva rāghava na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ R_2,057.034 iyam ekapadī rājan yato me pitur āśramaḥ taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet R_2,057.035 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā R_2,057.036 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā śūdrāyām asmi vaiśyena jāto janapadādhipa R_2,057.037 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ tasya tv ānamyamānasya taṃ bāṇam aham uddharam R_2,057.038 jalārdragātraṃ tu vilapya kṛcchān marmavraṇaṃ saṃtatam ucchasantam tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ R_2,057.039 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet R_2,058.001 tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ R_2,058.002 tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau R_2,058.003 tannimittābhir āsīnau kathābhir aparikramau tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat R_2,058.004 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya R_2,058.005 yannimittam idaṃ tāta salile krīḍitaṃ tvayā utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam R_2,058.006 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā na tan manasi kartavyaṃ tvayā tāta tapasvinā R_2,058.007 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase R_2,058.008 munim avyaktayā vācā tam ahaṃ sajjamānayā hīnavyañjanayā prekṣya bhīto bhīta ivābruvam R_2,058.009 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam R_2,058.010 kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam R_2,058.011 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam R_2,058.012 tatra śruto mayā śabdo jale kumbhasya pūryataḥ dvipo 'yam iti matvā hi bāṇenābhihato mayā R_2,058.013 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ R_2,058.014 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ R_2,058.015 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ bhagavantāv ubhau śocann andhāv iti vilapya ca R_2,058.016 ajñānād bhavataḥ putraḥ sahasābhihato mayā śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ R_2,058.017 sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ mām uvāca mahātejāḥ kṛtāñjalim upasthitam R_2,058.018 yady etad aśubhaṃ karma na sma me kathayeḥ svayam phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā R_2,058.019 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam R_2,058.020 ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān R_2,058.021 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam R_2,058.022 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam R_2,058.023 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā R_2,058.024 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau nipetatuḥ śarīre 'sya pitā cāsyedam abravīt R_2,058.025 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika kiṃ nu nāliṅgase putra sukumāra vaco vada R_2,058.026 kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ R_2,058.027 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam R_2,058.028 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim bhojayiṣyaty akarmaṇyam apragraham anāyakam R_2,058.029 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm R_2,058.030 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati śvo mayā saha gantāsi jananyā ca samedhitaḥ R_2,058.031 ubhāv api ca śokārtāv anāthau kṛpaṇau vane kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam R_2,058.032 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam R_2,058.033 apāpo 'si yathā putra nihataḥ pāpakarmaṇā tena satyena gacchāśu ye lokāḥ śastrayodhinām R_2,058.034 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja R_2,058.035 yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka R_2,058.036 yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā bhūmidasyāhitāgneś ca ekapatnīvratasya ca R_2,058.037 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka na hi tv asmin kule jāto gacchaty akuśalāṃ gatim R_2,058.038 evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā R_2,058.039 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt R_2,058.040 sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ R_2,058.041 evam uktvā tu divyena vimānena vapuṣmatā āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ R_2,058.042 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā mām uvāca mahātejāḥ kṛtāñjalim upasthitam R_2,058.043 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam R_2,058.044 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ tena tvām abhiśapsyāmi suduḥkham atidāruṇam R_2,058.045 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi R_2,058.046 tasmān mām āgataṃ bhadre tasyodārasya tad vacaḥ yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam R_2,058.047 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā na tan me sadṛśaṃ devi yan mayā rāghave kṛtam R_2,058.048 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate dūtā vaivasvatasyaite kausalye tvarayanti mām R_2,058.049 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam R_2,058.050 na te manuṣyā devās te ye cāruśubhakuṇḍalam mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ R_2,058.051 padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham R_2,058.052 sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca sugandhi mama nāthasya dhanyā drakṣyanti tanmukham R_2,058.053 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā R_2,058.054 ayam ātmabhavaḥ śoko mām anātham acetanam saṃsādayati vegena yathā kūlaṃ nadīrayaḥ R_2,058.055 hā rāghava mahābāho hā mamāyāsa nāśana rājā daśarathaḥ śocañ jīvitāntam upāgamat R_2,058.056 tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ R_2,058.057 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam R_2,059.001 tataḥ śucisamācārāḥ paryupasthāna kovidaḥ strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram R_2,059.002 haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi R_2,059.003 maṅgalālambhanīyāni prāśanīyān upaskarān upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ R_2,059.004 atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan R_2,059.005 tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire R_2,059.006 atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ R_2,059.007 tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ kareṇava ivāraṇye sthānapracyutayūthapāḥ R_2,059.008 tāsām ākranda śabdena sahasodgatacetane kausalyā ca sumitrāca tyaktanidre babhūvatuḥ R_2,059.009 kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam hā nātheti parikruśya petatur dharaṇītale R_2,059.010 sā kosalendraduhitā veṣṭamānā mahītale na babhrāja rajodhvastā tāreva gaganacyutā R_2,059.011 tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam sarvatas tumulākrandaṃ paritāpārtabāndhavam R_2,059.012 sadyo nipatitānandaṃ dīnaviklavadarśanam babhūva naradevasya sadma diṣṭāntam īyuṣaḥ R_2,059.013 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat R_2,059.014 tam agnim iva saṃśāntam ambuhīnam ivārṇavam hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam R_2,060.001 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata R_2,060.002 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi R_2,060.003 vihāya māṃ gato rāmo bhartā ca svargato mama vipathe sārthahīneva nāhaṃ jīvitum utsahe R_2,060.004 bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ R_2,060.005 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam R_2,060.006 aniyoge niyuktena rājñā rāmaṃ vivāsitam sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā R_2,060.007 rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ videharājasya sutā tahā sītā tapasvinī duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati R_2,060.008 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati R_2,060.009 vṛddhaś caivālpaputraś ca vaidehīm anicintayan so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam R_2,060.010 tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ R_2,060.011 tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram R_2,060.012 na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam R_2,060.013 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan R_2,060.014 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan R_2,060.015 niśānakṣatrahīneva strīva bhartṛvivarjitā purī nārājatāyodhyā hīnā rājñā mahātmanā R_2,060.016 bāṣpaparyākulajanā hāhābhūtakulāṅganā śūnyacatvaraveśmāntā na babhrāja yathāpuram R_2,060.017 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā R_2,060.018 narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire R_2,060.019 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ sametya rājakartāraḥ sabhām īyur dvijātayaḥ R_2,061.001 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ kātyayano gautamaś ca jābāliś ca mahāyaśāḥ R_2,061.002 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam R_2,061.003 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā asmin pañcatvam āpanne putraśokena pārthive R_2,061.004 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha R_2,061.005 ubhau bharataśatrughnau kkekayeṣu paraṃtapau pure rājagṛhe ramye mātāmahaniveśane R_2,061.006 ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt R_2,061.007 nārājale janapade vidyunmālī mahāsvanaḥ abhivarṣati parjanyo mahīṃ divyena vāriṇā R_2,061.008 nārājake janapade bījamuṣṭiḥ prakīryate nārākake pituḥ putro bhāryā vā vartate vaśe R_2,061.009 arājake dhanaṃ nāsti nāsti bhāryāpy arājake idam atyāhitaṃ cānyat kutaḥ satyam arājake R_2,061.010 nārājake janapade kārayanti sabhāṃ narāḥ udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca R_2,061.011 nārājake janapade yajñaśīlā dvijātayaḥ satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ R_2,061.012 nārājake janapade prabhūtanaṭanartakāḥ utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ R_2,061.013 nārajake janapade siddhārthā vyavahāriṇaḥ kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ R_2,061.014 nārājake janapade vāhanaiḥ śīghragāmibhiḥ narā niryānty araṇyāni nārībhiḥ saha kāminaḥ R_2,061.015 nārākaje janapade dhanavantaḥ surakṣitāḥ śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ R_2,061.016 nārājake janapade vaṇijo dūragāminaḥ gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ R_2,061.017 nārājake janapade caraty ekacaro vaśī bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ R_2,061.018 nārājake janapade yogakṣemaṃ pravartate na cāpy arājake senā śatrūn viṣahate yudhi R_2,061.019 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam agopālā yathā gāvas tathā rāṣṭram arājakam R_2,061.020 nārājake janapade svakaṃ bhavati kasya cit matsyā iva narā nityaṃ bhakṣayanti parasparam R_2,061.021 yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ R_2,061.022 aho tama ivedaṃ syān na prajñāyeta kiṃ cana rājā cen na bhaveṃl loke vibhajan sādhvasādhunī R_2,061.023 jīvaty api mahārāje tavaiva vacanaṃ vayam nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ R_2,061.024 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñcaya R_2,061.025 teṣāṃ tad vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ R_2,062.001 yad asau mātulakule pure rājagṛhe sukhī bharato vasati bhrātrā śatrughnena samanvitaḥ R_2,062.002 tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam R_2,062.003 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan teṣāṃ tad vacanaṃ śrutvā vasiṣṭho vākyam abravīt R_2,062.004 ehi siddhārtha vijaya jayantāśokanandana śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ R_2,062.005 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama R_2,062.006 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā R_2,062.007 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam R_2,062.008 kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca kṣipram ādāya rājñaś ca bharatasya ca gacchata vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ R_2,062.009 te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ pāñcāladeśam āsādya madhyena kurujāṅgalam R_2,062.010 te prasannodakāṃ divyāṃ nānāvihagasevitām upātijagmur vegena śaradaṇḍāṃ janākulām R_2,062.011 nikūlavṛkṣam āsādya divyaṃ satyopayācanam abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm R_2,062.012 abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ yayur madhyena bāhlīkān sudāmānaṃ ca parvatam viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm R_2,062.013 te śrāntavāhanā dūtā vikṛṣṭena satā pathā giri vrajaṃ pura varaṃ śīghram āsedur añjasā R_2,062.014 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ R_2,062.015 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ R_2,063.001 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam putro rājādhirājasya subhṛśaṃ paryatapyata R_2,063.002 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ R_2,063.003 vādayanti tathā śāntiṃ lāsayanty api cāpare nāṭakāny apare prāhur hāsyāni vividhāni ca R_2,063.004 sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ R_2,063.005 tam abravīt priyasakho bharataṃ sakhibhir vṛtam suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase R_2,063.006 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam R_2,063.007 svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam patantam adriśikharāt kaluṣe gomaye hrade R_2,063.008 plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade pibann añjalinā tailaṃ hasann iva muhur muhuḥ R_2,063.009 tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ tailenābhyaktasarvāṅgas tailam evāvagāhata R_2,063.010 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ R_2,063.011 avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān R_2,063.012 pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ R_2,063.013 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ rathena kharayuktena prayāto dakṣiṇāmukhaḥ R_2,063.014 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati R_2,063.015 naro yānena yaḥ svapne kharayuktena yāti hi acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye R_2,063.016 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam R_2,063.017 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā bhayaṃ mahat tad dhṛdayān na yāti me vicintya rājānam acintyadarśanam R_2,063.018 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram R_2,064.001 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ R_2,064.002 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā R_2,064.003 atra viṃśatikoṭyas tu nṛpater mātulasya te daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja R_2,064.004 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān R_2,064.005 kaccit sukuśalī rājā pitā daśaratho mama kaccic cārāgatā rāme lakṣmaṇe vā mahātmani R_2,064.006 āryā ca dharmaniratā dharmajñā dharmadarśinī arogā cāpi kausalyā mātā rāmasya dhīmataḥ R_2,064.007 kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā śatrughnasya ca vīrasya sārogā cāpi madhyamā R_2,064.008 ātmakāmā sadā caṇḍī krodhanā prājñamāninī arogā cāpi kaikeyī mātā me kim uvāca ha R_2,064.009 evam uktās tu te dūtā bharatena mahātmanā ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā kuśalās te naravyāghra yeṣāṃ kuśalam icchasi R_2,064.010 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām R_2,064.011 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha R_2,064.012 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi R_2,064.013 bharatenaivam uktas tu nṛpo mātāmahas tadā tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam R_2,064.014 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa R_2,064.015 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau R_2,064.016 tasmai hastyuttamāṃś citrān kambalān ajināni ca abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau R_2,064.017 rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat R_2,064.018 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ R_2,064.019 airāvatān aindraśirān nāgān vai priyadarśanān kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau R_2,064.020 antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau R_2,064.021 sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam ratham āruhya bharataḥ śatrughnasahito yayau R_2,064.022 rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ R_2,064.023 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt R_2,064.024 sa prāṅmukho rājagṛhād abhiniryāya vīryavān hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ R_2,065.001 eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam R_2,065.002 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati R_2,065.003 veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā R_2,065.004 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ tatra snātvā ca pītvā ca prāyād ādāya codakam R_2,065.005 rājaputro mahāraṇyam anabhīkṣṇopasevitam bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt R_2,065.006 toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ R_2,065.007 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau udyānam ujjihānāyāḥ priyakā yatra pādapāḥ R_2,065.008 sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ anujñāpyātha bharato vāhinīṃ tvarito yayau R_2,065.009 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ R_2,065.010 hastipṛṣṭhakam āsādya kuṭikām atyavartata tatāra ca naravyāghro lauhitye sa kapīvatīm ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm R_2,065.011 kaliṅga nagare cāpi prāpya sālavanaṃ tadā bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ R_2,065.012 vanaṃ ca samatītyāśu śarvaryām aruṇodaye ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha R_2,065.013 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi ayodhyām agrato dṛṣṭvā rathe sārathim abravīt R_2,065.014 eṣā nātipratītā me puṇyodyānā yaśasvinī ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā R_2,065.015 yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā R_2,065.016 ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān samantān naranārīṇāṃ tam adya na śṛṇomy aham R_2,065.017 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ samantād vipradhāvadbhiḥ prakāśante mamānyadā R_2,065.018 tāny adyānurudantīva parityaktāni kāmibhiḥ araṇyabhūteva purī sārathe pratibhāti me R_2,065.019 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ niryānto vābhiyānto vā naramukhyā yathāpuram R_2,065.020 aniṣṭāni ca pāpāni paśyāmi vividhāni ca nimittāny amanojñāni tena sīdati te manaḥ R_2,065.021 dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau R_2,065.022 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ R_2,065.023 śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane ākārās tān ahaṃ sarvān iha paśyāmi sārathe R_2,065.024 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure R_2,065.025 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau R_2,065.026 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām dṛṣṭvā purīm indrapurī prakāśāṃ duḥkhena saṃpūrṇataro babhūva R_2,065.027 bahūni paśyan manaso 'priyāṇi yāny annyadā nāsya pure babhūvuḥ avākśirā dīnamanā nahṛṣṭaḥ pitur mahātmā praviveśa veśma R_2,065.028 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye R_2,066.001 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ R_2,066.002 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau R_2,066.003 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam aṅke bharatam āropya praṣṭuṃ samupacakrame R_2,066.004 adya te kati cid rātryaś cyutasyāryakaveśmanaḥ api nādhvaśramaḥ śīghraṃ rathenāpatatas tava R_2,066.005 āryakas te sukuśalo yudhājin mātulas tava pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi R_2,066.006 evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ R_2,066.007 adya me saptamī rātriś cyutasyāryakaveśmanaḥ ambāyāḥ kuśalī tāto yudhājin mātulaś ca me R_2,066.008 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ R_2,066.009 rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi R_2,066.010 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me R_2,066.011 rājā bhavati bhūyiṣṭham ihāmbāyā niveśane tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ R_2,066.012 pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane R_2,066.013 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam ajānantaṃ prajānantī rājyalobhena mohitā yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ R_2,066.014 tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ papāta sahasā bhūmau pitṛśokabalārditaḥ R_2,066.015 tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ vilalāpa mahātejā bhrāntākulitacetanaḥ R_2,066.016 etat suruciraṃ bhāti pitur me śayanaṃ purā tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā R_2,066.017 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt R_2,066.018 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ R_2,066.019 sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ R_2,066.020 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam R_2,066.021 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama pitaraṃ yo na paśyāmi nityaṃ priyahite ratam R_2,066.022 amba kenātyagād rājā vyādhinā mayy anāgate dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam R_2,066.023 na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram R_2,066.024 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati R_2,066.025 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ R_2,066.026 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama R_2,066.027 ārye kim abravīd rājā pitā me satyavikramaḥ paścimaṃ sādhu saṃdeśam icchāmi śrotum ātmanaḥ R_2,066.028 iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt rāmeti rājā vilapan hā sīte lakṣmaṇeti ca sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ R_2,066.029 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ R_2,066.030 siddhārthās tu narā rāmam āgataṃ sītayā saha lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam R_2,066.031 tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram R_2,066.032 kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ R_2,066.033 tathā pṛṣṭā yathātattvam ākhyātum upacakrame mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā R_2,066.034 sa hi rājasutaḥ putra cīravāsā mahāvanam daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ R_2,066.035 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame R_2,066.036 kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ R_2,066.037 kaccin na paradārān vā rājaputro 'bhimanyate kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ R_2,066.038 athāsya capalā mātā tat svakarma yathātatham tenaiva strīsvabhāvena vyāhartum upacakrame R_2,066.039 na brāhmaṇadhanaṃ kiṃ cid dhṛtaṃ rāmeṇa kasya cit kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati R_2,066.040 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam yācitas te pitā rājyaṃ rāmasya ca vivāsanam R_2,066.041 sa svavṛttiṃ samāsthāya pitā te tat tathākarot rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā R_2,066.042 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ putraśokaparidyūnaḥ pañcatvam upapedivān R_2,066.043 tvayā tv idānīṃ dharmajña rājatvam avalambyatām tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam R_2,066.044 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva R_2,066.045 śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau bharato duḥkhasaṃtapta idaṃ vacanam abravīt R_2,067.001 kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ vihīnasyātha pitrā ca bhrātrā pitṛsamena ca R_2,067.002 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ R_2,067.003 kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān R_2,067.004 kausalyā ca sumitrā ca putraśokābhipīḍite duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama R_2,067.005 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām vartate guruvṛttijño yathā mātari vartate R_2,067.006 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī tvayi dharmaṃ samāsthāya bhaginyām iva vartate R_2,067.007 tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ prasthāpya vanavāsāya kathaṃ pāpe na śocasi R_2,067.008 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam R_2,067.009 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam R_2,067.010 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau kena śaktiprabhāvena rājyaṃ rakṣitum utsahe R_2,067.011 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā R_2,067.012 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam damyo dhuram ivāsādya saheyaṃ kena caujasā R_2,067.013 atha vā me bhavec chaktir yogair buddhibalena vā sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam R_2,067.014 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ R_2,067.015 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ R_2,068.001 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava R_2,068.002 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau R_2,068.003 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām R_2,068.004 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam R_2,068.005 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ R_2,068.006 mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke na te 'ham abhibhāṣyo 'smi durvṛtte patighātini R_2,068.007 kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm R_2,068.008 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ R_2,068.009 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ R_2,068.010 yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye R_2,068.011 kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī R_2,068.012 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam R_2,068.013 aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ R_2,068.014 anyadā kila dharmajñā surabhiḥ surasaṃmatā vahamānau dadarśorvyāṃ putrau vigatacetasau R_2,068.015 tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale ruroda putra śokena bāṣpaparyākulekṣaṇā R_2,068.016 adhastād vrajatas tasyāḥ surarājño mahātmanaḥ bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ R_2,068.017 tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ R_2,068.018 bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi R_2,068.019 evam uktā tu surabhiḥ surarājena dhīmatā patyuvāca tato dhīrā vākyaṃ vākyaviśāradā R_2,068.020 śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa ahaṃ tu magnau śocāmi svaputrau viṣame sthitau R_2,068.021 etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau vadhyamānau balīvardau karṣakeṇa surādhipa R_2,068.022 mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ R_2,068.023 yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati R_2,068.024 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase R_2,068.025 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ R_2,068.026 ānāyayitvā tanayaṃ kausalyāyā mahādyutim svayam eva pravekṣyāmi vanaṃ muniniṣevitam R_2,068.027 iti nāga ivāraṇye tomarāṅkuśacoditaḥ papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ R_2,068.028 saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye R_2,068.029 tathaiva krośatas tasya bharatasya mahātmanaḥ kausalyā śabdam ājñāya sumitrām idam abravīt R_2,069.001 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam R_2,069.002 evam uktvā sumitrāṃ sā vivarṇā malināmbarā pratasthe bharato yatra vepamānā vicetanā R_2,069.003 sa tu rāmānujaś cāpi śatrughnasahitas tadā pratasthe bharato yatra kausalyāyā niveśanam R_2,069.004 tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām R_2,069.005 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā R_2,069.006 prasthāpya cīravasanaṃ putraṃ me vanavāsinam kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī R_2,069.007 kṣipraṃ mām api kaikeyī prasthāpayitum arhati hiraṇyanābho yatrāste suto me sumahāyaśāḥ R_2,069.008 atha vā svayam evāhaṃ sumitrānucarā sukham agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ R_2,069.009 kāmaṃ vā svayam evādya tatra māṃ netum arhasi yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ R_2,069.010 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā R_2,069.011 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām R_2,069.012 ārye kasmād ajānantaṃ garhase mām akilbiṣam vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave R_2,069.013 kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ R_2,069.014 praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ R_2,069.015 kārayitvā mahat karma bhartā bhṛtyam anarthakam adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ R_2,069.016 paripālayamānasya rājño bhūtāni putravat tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ R_2,069.017 baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ R_2,069.018 saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ R_2,069.019 hastyaśvarathasaṃbādhe yuddhe śastrasamākule mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ R_2,069.020 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ R_2,069.021 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ R_2,069.022 putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ R_2,069.023 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām R_2,069.024 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ R_2,069.025 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām R_2,069.026 devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ R_2,069.027 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ R_2,069.028 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ evam āśvasayann eva duḥkhārto nipapāta ha R_2,069.029 tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt R_2,069.030 mama duḥkham idaṃ putra bhūyaḥ samupajāyate śapathaiḥ śapamāno hi prāṇān uparuṇatsi me R_2,069.031 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ vatsa satyapratijño me satāṃ lokān avāpsyasi R_2,069.032 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ R_2,069.033 lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ R_2,069.034 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ R_2,070.001 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ prāptakālaṃ narapateḥ kuru saṃyānam uttaram R_2,070.002 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ pretakāryāṇi sarvāṇi kārayām āsa dharmavit R_2,070.003 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam āpītavarṇavadanaṃ prasuptam iva bhūmipam R_2,070.004 niveśya śayane cāgrye nānāratnapariṣkṛte tato daśarathaṃ putro vilalāpa suduḥkhitaḥ R_2,070.005 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam R_2,070.006 kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā R_2,070.007 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure tvayi prayāte svas tāta rāme ca vanam āśrite R_2,070.008 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate hīnacandreva rajanī nagarī pratibhāti mām R_2,070.009 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ R_2,070.010 pretakāryāṇi yāny asya kartavyāni viśāmpateḥ tāny avyagraṃ mahābāho kriyatām avicāritam R_2,070.011 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ R_2,070.012 ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi R_2,070.013 śibilāyām athāropya rājānaṃ gatacetanam bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ R_2,070.014 hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca prakiranto janā mārgaṃ nṛpater agrato yayuḥ R_2,070.015 candanāguruniryāsān saralaṃ padmakaṃ tathā devadārūṇi cāhṛtya citāṃ cakrus tathāpare R_2,070.016 gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ R_2,070.017 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ R_2,070.018 śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā R_2,070.019 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā R_2,070.020 krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ R_2,070.021 tato rudantyo vivaśā vilapya ca punaḥ punaḥ yānebhyaḥ sarayūtīram avaterur varāṅganāḥ R_2,070.022 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham R_2,070.023 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat R_2,071.001 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā R_2,071.002 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam R_2,071.003 tataḥ prabhātasamaye divase 'tha trayodaśe vilalāpa mahābāhur bharataḥ śokamūrchitaḥ R_2,071.004 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ citāmūle pitur vākyam idam āha suduḥkhitaḥ R_2,071.005 tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā R_2,071.006 yathāgatir anāthāyāḥ putraḥ pravrājito vanam tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa R_2,071.007 dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha R_2,071.008 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ R_2,071.009 abhipetus tataḥ sarve tasyāmātyāḥ śucivratam antakāle nipatitaṃ yayātim ṛṣayo yathā R_2,071.010 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam visaṃjño nyapatad bhūmau bhūmipālam anusmaran R_2,071.011 unmatta iva niścetā vilalāpa suduḥkhitaḥ smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā R_2,071.012 mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ R_2,071.013 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā kva tāta bharataṃ hitvā vilapantaṃ gato bhavān R_2,071.014 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati R_2,071.015 avadāraṇa kāle tu pṛthivī nāvadīryate vihīnā yā tvayā rājñā dharmajñena mahātmanā R_2,071.016 pitari svargam āpanne rāme cāraṇyam āśrite kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam R_2,071.017 hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam R_2,071.018 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ R_2,071.019 tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau R_2,071.020 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha R_2,071.021 trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ teṣu cāparihāryeṣu naivaṃ bhavitum arhati R_2,071.022 sumantraś cāpi śatrughnam utthāpyābhiprasādya ca śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau R_2,071.023 utthitau tau naravyāghrau prakāśete yaśasvinau varṣātapapariklinnau pṛthag indradhvajāv iva R_2,071.024 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ R_2,071.025 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ bharataṃ śokasaṃtaptam idaṃ vacanam abravīt R_2,072.001 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam R_2,072.002 balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham R_2,072.003 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ R_2,072.004 iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā R_2,072.005 liptā candanasāreṇa rājavastrāṇi bibhratī mekhalā dāmabhiś citrai rajjubaddheva vānarī R_2,072.006 tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat R_2,072.007 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati R_2,072.008 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ R_2,072.009 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām R_2,072.010 evam uktā ca tenāśu sakhī janasamāvṛtā gṛhītā balavat kubjā sā tadgṛham anādayat R_2,072.011 tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ R_2,072.012 amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati R_2,072.013 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ R_2,072.014 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale R_2,072.015 tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata R_2,072.016 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā R_2,072.017 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ R_2,072.018 tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā R_2,072.019 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti R_2,072.020 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam R_2,072.021 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam R_2,072.022 bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ nyavartata tato roṣāt tāṃ mumoca ca mantharām R_2,072.023 sā pādamūle kaikeyyā mantharā nipapāta ha niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca R_2,072.024 śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām R_2,072.025 tataḥ prabhātasamaye divase 'tha caturdaśe sametya rājakartāro bharataṃ vākyam abruvan R_2,073.001 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam R_2,073.002 tvam adya bhava no rājā rājaputra mahāyaśaḥ saṃgatyā nāparādhnoti rājyam etad anāyakam R_2,073.003 ābhiṣecanikaṃ sarvam idam ādāya rāghava pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja R_2,073.004 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha R_2,073.005 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ R_2,073.006 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ R_2,073.007 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca R_2,073.008 yujyatāṃ mahatī senā caturaṅgamahābalā ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt R_2,073.009 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati R_2,073.010 tatraiva taṃ naravyāghram abhiṣicya puraskṛtam āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt R_2,073.011 na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati R_2,073.012 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ R_2,073.013 evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam R_2,073.014 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi R_2,073.015 anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasaṃbhavāḥ R_2,073.016 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ R_2,073.017 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā R_2,074.001 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ R_2,074.002 kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā samarthā ye ca draṣṭāraḥ puratas te pratasthire R_2,074.003 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān aśobhata mahāvegaḥ sāgarasyeva parvaṇi R_2,074.004 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ karaṇair vividhopetaiḥ purastāt saṃpratasthire R_2,074.005 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca janās te cakrire mārgaṃ chindanto vividhān drumān R_2,074.006 avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit R_2,074.007 apare vīraṇastambān balino balavattarāḥ vidhamanti sma durgāṇi sthalāni ca tatas tataḥ R_2,074.008 apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ R_2,074.009 babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā R_2,074.010 acireṇaiva kālena parivāhān bahūdakān cakrur bahuvidhākārān sāgarapratimān bahūn udapānān bahuvidhān vedikā parimaṇḍitān R_2,074.011 sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ R_2,074.012 candanodakasaṃsikto nānākusumabhūṣitaḥ bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ R_2,074.013 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca R_2,074.014 yo niveśas tv abhipreto bharatasya mahātmanaḥ bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam R_2,074.015 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ R_2,074.016 bahupāṃsucayāś cāpi parikhāparivāritāḥ tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ R_2,074.017 prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ patākā śobhitāḥ sarve sunirmitamahāpathāḥ R_2,074.018 visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ samucchritair niveśās te babhuḥ śakrapuropamāḥ R_2,074.019 jāhnavīṃ tu samāsādya vividhadruma kānanām śītalāmalapānīyāṃ mahāmīnasamākulām R_2,074.020 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥkṣapāyām amalaṃ virājate narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ R_2,074.021 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ R_2,075.001 suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān R_2,075.002 sa tūrya ghoṣaḥ sumahān divam āpūrayann iva bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat R_2,075.003 tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt R_2,075.004 paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat visṛjya mayi duḥkhāni rājā daśaratho gataḥ R_2,075.005 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ paribhramati rājaśrīr naur ivākarṇikā jale R_2,075.006 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā R_2,075.007 tathā tasmin vilapati vasiṣṭho rājadharmavit sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ R_2,075.008 śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām sudharmām iva dharmātmā sagaṇaḥ pratyapadyata R_2,075.009 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam adhyāsta sarvavedajño dūtān anuśaśāsa ca R_2,075.010 brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ R_2,075.011 tato halahalāśabdo mahān samudapadyata rathair aśvair gajaiś cāpi janānām upagacchatām R_2,075.012 tato bharatam āyāntaṃ śatakratum ivāmarāḥ pratyanandan prakṛtayo yathā daśarathaṃ tathā R_2,075.013 hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā R_2,075.014 tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva R_2,076.001 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā adṛśyata ghanāpāye pūrṇacandreva śarvarī R_2,076.002 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt R_2,076.003 tāta rājā daśarathaḥ svargato dharmam ācaran dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava R_2,076.004 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ R_2,076.005 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya R_2,076.006 udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te R_2,076.007 tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā R_2,076.008 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā vilalāpa sabhāmadhye jagarhe ca purohitam R_2,076.009 caritabrahmacaryasya vidyā snātasya dhīmataḥ dharme prayatamānasya ko rājyaṃ madvidho haret R_2,076.010 kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi R_2,076.011 jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ labdhum arhati kākutstho rājyaṃ daśaratho yathā R_2,076.012 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ R_2,076.013 yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ R_2,076.014 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ trayāṇām api lokānāṃ rāghavo rājyam arhati R_2,076.015 tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ harṣān mumucur aśrūṇi rāme nihitacetasaḥ R_2,076.016 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā R_2,076.017 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām R_2,076.018 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ samīpastham uvācedaṃ sumantraṃ mantrakovidam R_2,076.019 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya R_2,076.020 evam uktaḥ sumantras tu bharatena mahātmanā prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat R_2,076.021 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane R_2,076.022 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe yātrā gamanam ājñāya tvarayanti sma harṣitāḥ R_2,076.023 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ saha yodhair balādhyakṣā balaṃ sarvam acodayan R_2,076.024 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt R_2,076.025 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ R_2,076.026 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā R_2,076.027 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya R_2,076.028 sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca R_2,076.029 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān R_2,076.030 tataḥ samutthitaḥ kālyam āsthāya syandanottamam prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā R_2,077.001 agrataḥ prayayus tasya sarve mantripurodhasaḥ adhiruhya hayair yuktān rathān sūryarathopamān R_2,077.002 navanāgasahasrāṇi kalpitāni yathāvidhi anvayur bharataṃ yāntam ikṣvāku kulanandanam R_2,077.003 ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam R_2,077.004 śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam R_2,077.005 kaikeyī ca sumitrā ca kausalyā ca yaśasvinī rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā R_2,077.006 prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ R_2,077.007 meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam R_2,077.008 dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ R_2,077.009 ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā R_2,077.010 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā R_2,077.011 maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ R_2,077.012 māyūrakāḥ krākacikā rocakā vedhakās tathā dantakārāḥ sudhākārās tathā gandhopajīvinaḥ R_2,077.013 suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā R_2,077.014 rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ śailūṣāś ca saha strībhir yānti kaivartakās tathā R_2,077.015 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ R_2,077.016 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ sarve te vividhair yānaiḥ śanair bharatam anvayuḥ R_2,077.017 prahṛṣṭamuditā senā sānvayāt kaikayīsutam vyavatiṣṭhata sā senā bharatasyānuyāyinī R_2,077.018 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām bharataḥ sacivān sarvān abravīd vākyakovidaḥ R_2,077.019 niveśayata me sainyam abhiprāyeṇa sarvaśaḥ viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm R_2,077.020 dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ aurdhvadeha nimittārtham avatīryodakaṃ nadīm R_2,077.021 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak R_2,077.022 niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarha śobhinīm uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam R_2,077.023 tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt R_2,078.001 mahatīyam ataḥ senā sāgarābhā pradṛśyate nāsyāntam avagacchāmi manasāpi vicintayan R_2,078.002 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati R_2,078.003 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam bharataḥ kaikeyīputro hantuṃ samadhigacchati R_2,078.004 bhartā caiva sakhā caiva rāmo dāśarathir mama tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata R_2,078.005 tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ R_2,078.006 nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat R_2,078.007 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati seyaṃ svastimayī senā gaṅgām adya tariṣyati R_2,078.008 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca abhicakrāma bharataṃ niṣādādhipatir guhaḥ R_2,078.009 tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān bharatāyācacakṣe 'tha vinayajño vinītavat R_2,078.010 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā R_2,078.011 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau R_2,078.012 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti R_2,078.013 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ āgamya bharataṃ prahvo guho vacanam abravīt R_2,078.014 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam nivedayāmas te sarve svake dāśakule vasa R_2,078.015 asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat R_2,078.016 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi R_2,078.017 evam uktas tu bharato niṣādādhipatiṃ guham pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam R_2,079.001 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi R_2,079.002 ity uktvā tu mahātejā guhaṃ vacanam uttamam abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ R_2,079.003 katareṇa gamiṣyāmi bharadvājāśramaṃ guha gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ R_2,079.004 tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ abravīt prāñjalir vākyaṃ guho gahanagocaraḥ R_2,079.005 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ R_2,079.006 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ iyaṃ te mahatī senā śaṅkāṃ janayatīva me R_2,079.007 tam evam abhibhāṣantam ākāśa iva nirmalaḥ bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt R_2,079.008 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama R_2,079.009 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam buddhir anyā na te kāryā guha satyaṃ bravīmi te R_2,079.010 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ R_2,079.011 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi R_2,079.012 śāśvatī khalu te kīrtir lokān anucariṣyati yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi R_2,079.013 evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata R_2,079.014 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ śatrughnena saha śrīmāñ śayanaṃ punar āgamat R_2,079.015 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ R_2,079.016 antardāhena dahanaḥ saṃtāpayati rāghavam vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam R_2,079.017 prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ yathā sūryāṃśusaṃtapto himavān prasruto himam R_2,079.018 dhyānanirdaraśailena viniḥśvasitadhātunā dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā R_2,079.019 pramohānantasattvena saṃtāpauṣadhiveṇunā ākrānto duḥkhaśailena mahatā kaikayīsutaḥ R_2,079.020 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati R_2,079.021 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ bharatāyāprameyāya guho gahanagocaraḥ R_2,080.001 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam R_2,080.002 iyaṃ tāta sukhā śayyā tvadartham upakalpitā pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana R_2,080.003 ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam R_2,080.004 na hi rāmāt priyataro mamāsti bhuvi kaś cana motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ R_2,080.005 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām R_2,080.006 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha R_2,080.007 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi R_2,080.008 evam asmābhir uktena lakṣmaṇena mahātmanā anunītā vayaṃ sarve dharmam evānupaśyatā R_2,080.009 kathaṃ dāśarathau bhūmau śayāne saha sītayā śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā R_2,080.010 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā R_2,080.011 mahatā tapasā labdho vividhaiś ca pariśramaiḥ eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ R_2,080.012 asmin pravrājite rājā na ciraṃ vartayiṣyati vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati R_2,080.013 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ nirghoṣoparataṃ nūnam adya rājaniveśanam R_2,080.014 kausalyā caiva rājā ca tathaiva jananī mama nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām R_2,080.015 jīved api hi me mātā śatrughnasyānvavekṣayā duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati R_2,080.016 atikrāntam atikrāntam anavāpya manoratham rājye rāmam anikṣipya pitā me vinaśiṣyati R_2,080.017 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam R_2,080.018 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām R_2,080.019 gajāśvarathasaṃbādhāṃ tūryanādavināditām sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām R_2,080.020 ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm sukhitā vicariṣyanti rājadhānīṃ pitur mama R_2,080.021 api satyapratijñena sārdhaṃ kuśalinā vayam nivṛtte samaye hy asmin sukhitāḥ praviśemahi R_2,080.022 paridevayamānasya tasyaivaṃ sumahātmanaḥ tiṣṭhato rājaputrasya śarvarī sātyavartata R_2,080.023 prabhāte vimale sūrye kārayitvā jaṭā ubhau asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā R_2,080.024 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau R_2,080.025 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam R_2,081.001 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ R_2,081.002 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ papāta sahasā totrair hṛdi viddha iva dvipaḥ R_2,081.003 tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ R_2,081.004 tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ R_2,081.005 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje R_2,081.006 vatsalā svaṃ yathā vatsam upagūhya tapasvinī paripapraccha bharataṃ rudantī śokalālasā R_2,081.007 putravyādhir na te kaccic charīraṃ paribādhate adya rājakulasyāsya tvadadhīnaṃ hi jīvitam R_2,081.008 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate vṛtte daśarathe rājñi nātha ekas tvam adya naḥ R_2,081.009 kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate R_2,081.010 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt R_2,081.011 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me R_2,081.012 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ yad vidhaṃ pratipede ca rāme priyahite 'tithau R_2,081.013 annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā R_2,081.014 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran R_2,081.015 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā iti tena vayaṃ rājann anunītā mahātmanā R_2,081.016 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā R_2,081.017 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ R_2,081.018 saumitris tu tataḥ paścād akarot svāstaraṃ śubham svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt R_2,081.019 tasmin samāviśad rāmaḥ svāstare saha sītayā prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ R_2,081.020 etat tad iṅgudīmūlam idam eva ca tat tṛṇam yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau R_2,081.021 niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam R_2,081.022 tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā R_2,081.023 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ iṅgudīmūlam āgamya rāmaśayyām avekṣya tām R_2,082.001 abravīj jananīḥ sarvā iha tena mahātmanā śarvarī śayitā bhūmāv idam asya vimarditam R_2,082.002 mahābhāgakulīnena mahābhāgena dhīmatā jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati R_2,082.003 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye śayitvā puruṣavyāghraḥ kathaṃ śete mahītale R_2,082.004 prāsādāgra vimāneṣu valabhīṣu ca sarvadā haimarājatabhaumeṣu varāstaraṇaśāliṣu R_2,082.005 puṣpasaṃcayacitreṣu candanāgarugandhiṣu pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca R_2,082.006 gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ R_2,082.007 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ R_2,082.008 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ R_2,082.009 na nūnaṃ daivataṃ kiṃ cit kālena balavattaram yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ R_2,082.010 videharājasya sutā sītā ca priyadarśanā dayitā śayitā bhūmau snuṣā daśarathasya ca R_2,082.011 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam R_2,082.012 manye sābharaṇā suptā sītāsmiñ śayane tadā tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ R_2,082.013 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ R_2,082.014 manye bhartuḥ sukhā śayyā yena bālā tapasvinī sukumārī satī duḥkhaṃ na vijānāti maithilī R_2,082.015 sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam R_2,082.016 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ R_2,082.017 siddhārthā khalu vaidehī patiṃ yānugatā vanam vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā R_2,082.018 akarṇadhārā pṛthivī śūnyeva pratibhāti mā gate daśarathe svarge rāme cāraṇyam āśrite R_2,082.019 na ca prārthayate kaś cin manasāpi vasuṃdharām vane 'pi vasatas tasya bāhuvīryābhirakṣitām R_2,082.020 śūnyasaṃvaraṇārakṣām ayantritahayadvipām apāvṛtapuradvārāṃ rājadhānīm arakṣitām R_2,082.021 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām śatravo nābhimanyante bhakṣyān viṣakṛtān iva R_2,082.022 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan R_2,082.023 tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati R_2,082.024 vasantaṃ bhrātur arthāya śatrughno mānuvatsyati lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati R_2,082.025 abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ api me devatāḥ kuryur imaṃ satyaṃ manoratham R_2,082.026 prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum R_2,082.027 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ bharataḥ kālyam utthāya śatrughnam idam abravīt R_2,083.001 śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm R_2,083.002 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ R_2,083.003 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ āgamya prāñjaliḥ kāle guho bharatam abravīt R_2,083.004 kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm kaccic ca saha sainyasya tava sarvam anāmayam R_2,083.005 guhasya tat tu vacanaṃ śrutvā snehād udīritam rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt R_2,083.006 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ R_2,083.007 tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam pratipraviśya nagaraṃ taṃ jñātijanam abravīt R_2,083.008 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm R_2,083.009 te tathoktāḥ samutthāya tvaritā rājaśāsanāt pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ R_2,083.010 anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ R_2,083.011 tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat R_2,083.012 tām āruroha bharataḥ śatrughnaś ca mahābalaḥ kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ R_2,083.013 purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ R_2,083.014 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat R_2,083.015 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ R_2,083.016 nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām kaś cit tatra vahanti sma yānayugyaṃ mahādhanam R_2,083.017 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ R_2,083.018 savaijayantās tu gajā gajārohaiḥ pracoditāḥ tarantaḥ sma prakāśante sadhvajā iva parvatāḥ R_2,083.019 nāvaś cāruruhus tv anye plavais terus tathāpare anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ R_2,083.020 sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam maitre muhūrte prayayau prayāgavanam uttamam R_2,083.021 āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvig vṛtaḥ san bharataḥ pratasthe R_2,083.022 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ balaṃ sarvam avasthāpya jagāma saha mantribhiḥ R_2,084.001 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ vasāno vāsasī kṣaume purodhāya purohitam R_2,084.002 tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ mantriṇas tān avasthāpya jagāmānu purohitam R_2,084.003 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan R_2,084.004 samāgamya vasiṣṭhena bharatenābhivāditaḥ abudhyata mahātejāḥ sutaṃ daśarathasya tam R_2,084.005 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule R_2,084.006 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu jānan daśarathaṃ vṛttaṃ na rājānam udāharat R_2,084.007 vasiṣṭho bharataś cainaṃ papracchatur anāmayam śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu R_2,084.008 tatheti ca pratijñāya bharadvājo mahātapāḥ bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt R_2,084.009 kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ R_2,084.010 suṣuve yama mitraghnaṃ kausalyānandavardhanam bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam R_2,084.011 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ vanavāsī bhavetīha samāḥ kila caturdaśa R_2,084.012 kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca R_2,084.013 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha paryaśru nayano duḥkhād vācā saṃsajjamānayā R_2,084.014 hato 'smi yadi mām evaṃ bhagavān api manyate matto na doṣam āśaṅker naivaṃ mām anuśādhi hi R_2,084.015 na caitad iṣṭaṃ mātā me yad avocan madantare nāham etena tuṣṭaś ca na tad vacanam ādade R_2,084.016 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ pratinetum ayodhyāṃ ca pādau tasyābhivanditum R_2,084.017 tvaṃ mām evaṃgataṃ matvā prasādaṃ kartum arhasi śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ R_2,084.018 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā R_2,084.019 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan R_2,084.020 asau vasati te bhrātā citrakūṭe mahāgirau śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ etaṃ me kuru suprājña kāmaṃ kāmārthakovida R_2,084.021 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ R_2,084.022 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā bharataṃ kaikayī putram ātithyena nyamantrayat R_2,085.001 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate R_2,085.002 athovāca bharadvājo bharataṃ prahasann iva jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit R_2,085.003 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam mama pritir yathā rūpā tvam arho manujarṣabha R_2,085.004 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ kasmān nehopayāto 'si sabalaḥ puruṣarṣabha R_2,085.005 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam sasainyo nopayāto 'smi bhagavan bhagavad bhayāt R_2,085.006 vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām R_2,085.007 te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā na hiṃsyur iti tenāham eka evāgatas tataḥ R_2,085.008 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā tathā tu cakre bharataḥ senāyāḥ samupāgamam R_2,085.009 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca ātithyasya kriyāhetor viśvakarmāṇam āhvayat R_2,085.010 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām R_2,085.011 prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ R_2,085.012 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām aparāś codakaṃ śītam ikṣukāṇḍarasopamam R_2,085.013 āhvaye devagandharvān viśvāvasuhahāhuhūn tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ R_2,085.014 ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ sarvās tumburuṇā sārdham āhvaye saparicchadāḥ R_2,085.015 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat divyanārīphalaṃ śaśvat tat kauberam ihaiva tu R_2,085.016 iha me bhagavān somo vidhattām annam uttamam bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu R_2,085.017 vicitrāṇi ca mālyāni pādapapracyutāni ca surādīni ca peyāni māṃsāni vividhāni ca R_2,085.018 evaṃ samādhinā yuktas tejasāpratimena ca śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ R_2,085.019 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak R_2,085.020 malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ R_2,085.021 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ devadundubhighoṣaś ca dikṣu sarvāsu śuśruve R_2,085.022 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ prajagur devagandharvā vīṇā pramumucuḥ svarān R_2,085.023 sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ R_2,085.024 tasminn uparate śabde divye śrotrasukhe nṛṇām dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ R_2,085.025 babhūva hi samā bhūmiḥ samantāt pañcayojanam śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ R_2,085.026 tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ R_2,085.027 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat ājagāma nadī divyā tīrajair bahubhir vṛtā R_2,085.028 catuḥśālāni śubhrāṇi śālāś ca gajavājinām harmyaprāsādasaṃghātās toraṇāni śubhāni ca R_2,085.029 sitameghanibhaṃ cāpi rājaveśma sutoraṇam śuklamālyakṛtākāraṃ divyagandhasamukṣitam R_2,085.030 caturasram asaṃbādhaṃ śayanāsanayānavat divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat R_2,085.031 upakalpita sarvānnaṃ dhautanirmalabhājanam kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam R_2,085.032 praviveśa mahābāhur anujñāto maharṣiṇā veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ R_2,085.033 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim R_2,085.034 tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca bharato mantribhiḥ sārdham abhyavartata rājavat R_2,085.035 āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca vālavyajanam ādāya nyaṣīdat sacivāsane R_2,085.036 ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ R_2,085.037 tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ upātiṣṭhanta bharataṃ bharadvājasya śāsanat R_2,085.038 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ R_2,085.039 tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ R_2,085.040 suvarṇamaṇimuktena pravālena ca śobhitāḥ āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ R_2,085.041 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate āgur viṃśatisāhasrā nandanād apsarogaṇāḥ R_2,085.042 nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ ete gandharvarājāno bharatasyāgrato jaguḥ R_2,085.043 alambusā miśrakeśī puṇḍarīkātha vāmanā upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt R_2,085.044 yāni mālyāni deveṣu yāni caitrarathe vane prayāge tāny adṛśyanta bharadvājasya śāsanāt R_2,085.045 bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ aśvatthā nartakāś cāsan bharadvājasya tejasā R_2,085.046 tataḥ saralatālāś ca tilakā naktamālakāḥ prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ R_2,085.047 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan R_2,085.048 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha R_2,085.049 utsādya snāpayanti sma nadītīreṣu valguṣu apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca R_2,085.050 saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ parimṛjya tathānyonyaṃ pāyayanti varāṅganāḥ R_2,085.051 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān ikṣvākuvarayodhānāṃ codayanto mahābalāḥ R_2,085.052 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ mattapramattamuditā camūḥ sā tatra saṃbabhau R_2,085.053 tarpitā sarvakāmais te raktacandanarūṣitāḥ apsarogaṇasaṃyuktāḥ sainyā vācam udairayan R_2,085.054 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham R_2,085.055 iti pādātayodhāś ca hastyaśvārohabandhakāḥ anāthās taṃ vidhiṃ labdhvā vācam etām udairayan R_2,085.056 saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ bharatasyānuyātāraḥ svarge 'yam iti cābruvan R_2,085.057 tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ R_2,085.058 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ R_2,085.059 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat R_2,085.060 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata R_2,085.061 ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ R_2,085.062 puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ R_2,085.063 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ R_2,085.064 vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ R_2,085.065 pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ yauvanasthasya gaurasya kapitthasya sugandhinaḥ R_2,085.066 hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ R_2,085.067 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ R_2,085.068 śuklān aṃśumataś cāpi dantadhāvanasaṃcayān śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ R_2,085.069 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān pādukopānahāṃ caiva yugmān yatra sahasraśaḥ R_2,085.070 āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca marmatrāṇāni citrāṇi śayanāny āsanāni ca R_2,085.071 pratipānahradān pūrṇān kharoṣṭragajavājinām avagāhya sutīrthāṃś ca hradān sotpala puṣkarān R_2,085.072 nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ R_2,085.073 vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā R_2,085.074 ity evaṃ ramamāṇānāṃ devānām iva nandane bharadvājāśrame ramye sā rātrir vyatyavartata R_2,085.075 pratijagmuś ca tā nadyo gandharvāś ca yathāgatam bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ R_2,085.076 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ R_2,085.077 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ kṛtātithyo bharadvājaṃ kāmād abhijagāma ha R_2,086.001 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata R_2,086.002 kaccid atra sukhā rātris tavāsmadviṣaye gatā samagras te janaḥ kaccid ātithye śaṃsa me 'nagha R_2,086.003 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ R_2,086.004 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā R_2,086.005 apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ api preṣyān upādāya sarve sma susukhoṣitāḥ R_2,086.006 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā R_2,086.007 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me R_2,086.008 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ pratyuvāca mahātejā bharadvājo mahātapāḥ R_2,086.009 bharatārdhatṛtīyeṣu yojaneṣv ajane vane citrakūṭo giris tatra ramyanirdarakānanaḥ R_2,086.010 uttaraṃ pārśvam āsādya tasya mandākinī nadī puṣpitadrumasaṃchannā ramyapuṣpitakānanā R_2,086.011 anantaraṃ tat saritaś citrakūṭaś ca parvataḥ tato parṇakuṭī tāta tatra tau vasato dhruvam R_2,086.012 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate vāhayasva mahābhāga tato drakṣyasi rāghavam R_2,086.013 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan R_2,086.014 vepamānā kṛśā dīnā saha devyā sumantriyā kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ R_2,086.015 asamṛddhena kāmena sarvalokasya garhitā kaikeyī tasya jagrāha caraṇau savyapatrapā R_2,086.016 taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim adūrād bharatasyaiva tasthau dīnamanās tadā R_2,086.017 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava R_2,086.018 evam uktas tu bharato bharadvājena dhārmikaḥ uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ R_2,086.019 yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām pitur hi mahiṣīṃ devīṃ devatām iva paśyasi R_2,086.020 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam kausalyā suṣuve rāmaṃ dhātāram aditir yathā R_2,086.021 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ karṇikārasya śākheva śīrṇapuṣpā vanāntare R_2,086.022 etasyās tau sutau devyāḥ kumārau devavarṇinau ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau R_2,086.023 yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau rājā putravihīnaś ca svargaṃ daśaratho gataḥ R_2,086.024 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ R_2,086.025 ity uktvā naraśārdūlo bāṣpagadgadayā girā sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt R_2,086.026 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā pratyuvāca mahābuddhir idaṃ vacanam arthavat R_2,086.027 na doṣeṇāvagantavyā kaikeyī bharata tvayā rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati R_2,086.028 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam āmantrya bharataḥ sainyaṃ yujyatām ity acodayat R_2,086.029 tato vājirathān yuktvā divyān hemapariṣkritān adhyārohat prayāṇārthī bahūn bahuvidho janaḥ R_2,086.030 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire R_2,086.031 vividhāny api yānāni mahāni ca laghūni ca prayayuḥ sumahārhāṇi pādair eva padātayaḥ R_2,086.032 atha yānapravekais tu kausalyāpramukhāḥ striyaḥ rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā R_2,086.033 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām āsthāya prayayau śrīmān bharataḥ saparicchadaḥ R_2,086.034 sā prayātā mahāsenā gajavājirathākulā dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ R_2,086.035 sā saṃprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra R_2,086.036 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ R_2,087.001 ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ dṛśyante vanarājīṣu giriṣv api nadīṣu ca R_2,087.002 sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ vṛto mahatyā nādinyā senayā caturaṅgayā R_2,087.003 sāgaraughanibhā senā bharatasya mahātmanaḥ mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ R_2,087.004 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ R_2,087.005 sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam R_2,087.006 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt R_2,087.007 ayaṃ giriś citrakūṭas tathā mandākinī nadī etat prakāśate dūrān nīlameghanibhaṃ vanam R_2,087.008 gireḥ sānūni ramyāṇi citrakūṭasya saṃprati vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ R_2,087.009 muñcanti kusumāny ete nagāḥ parvatasānuṣu nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ R_2,087.010 kinnarācaritoddeśaṃ paśya śatrughna parvatam hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram R_2,087.011 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ vāyupraviddhāḥ śaradi megharājya ivāmbare R_2,087.012 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ R_2,087.013 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam ayodhyeva janākīrṇā saṃprati pratibhāti mā R_2,087.014 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam R_2,087.015 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān etān saṃpatataḥ śīghraṃ paśya śatrughna kānane R_2,087.016 etān vitrāsitān paśya barhiṇaḥ priyadarśanān etam āviśataḥ śailam adhivāsaṃ patatriṇām R_2,087.017 atimātram ayaṃ deśo manojñaḥ pratibhāti mā tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā R_2,087.018 mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane manojña rūpā lakṣyante kusumair iva citritaḥ R_2,087.019 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau R_2,087.020 bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ R_2,087.021 te samālokya dhūmāgram ūcur bharatam āgatāḥ nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau R_2,087.022 atha nātra naravyāghrau rājaputrau paraṃtapau anye rāmopamāḥ santi vyaktam atra tapasvinaḥ R_2,087.023 tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam sainyān uvāca sarvāṃs tān amitrabalamardanaḥ R_2,087.024 yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ aham eva gamiṣyāmi sumantro gurur eva ca R_2,087.025 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat R_2,087.026 vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā R_2,087.027 dīrghakāloṣitas tasmin girau girivanapriyaḥ videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan R_2,088.001 atha dāśarathiś citraṃ citrakūṭam adarśayat bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ R_2,088.002 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim R_2,088.003 paśyemam acalaṃ bhadre nānādvijagaṇāyutam śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam R_2,088.004 ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ R_2,088.005 puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ virājante 'calendrasya deśā dhātuvibhūṣitāḥ R_2,088.006 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ R_2,088.007 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ R_2,088.008 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā badaryāmalakair nīpair vetradhanvanabījakaiḥ R_2,088.009 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ R_2,088.010 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ R_2,088.011 śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca paśya vidyādharastrīṇāṃ krīḍed deśān manoramān R_2,088.012 jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ R_2,088.013 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet R_2,088.014 yadīha śarado 'nekās tvayā sārdham anindite lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati R_2,088.015 bahupuṣpaphale ramye nānādvijagaṇāyute vicitraśikhare hy asmin ratavān asmi bhāmini R_2,088.016 anena vanavāsena mayā prāptaṃ phaladvayam pituś cānṛṇatā dharme bharatasya priyaṃ tathā R_2,088.017 vaidehi ramase kaccic citrakūṭe mayā saha paśyantī vividhān bhāvān manovākkāyasaṃyatān R_2,088.018 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ R_2,088.019 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ bahulā bahulair varṇair nīlapītasitāruṇaiḥ R_2,088.020 niśi bhānty acalendrasya hutāśanaśikhā iva oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ R_2,088.021 ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ ke cid ekaśilā bhānti parvatasyāsya bhāmini R_2,088.022 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ R_2,088.023 kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān kāmināṃ svāstarān paśya kuśeśayadalāyutān R_2,088.024 mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ kāmibhir vanite paśya phalāni vividhāni ca R_2,088.025 vasvaukasārāṃ nalinīm atyetīvottarān kurūn parvataś citrakūṭo 'sau bahumūlaphalodakaḥ R_2,088.026 imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ R_2,088.027 atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm R_2,089.001 abravīc ca varārohāṃ cārucandranibhānanām videharājasya sutāṃ rāmo rājīvalocanaḥ R_2,089.002 vicitrapulināṃ ramyāṃ haṃsasārasasevitām kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm R_2,089.003 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ rājantīṃ rājarājasya nalinīm iva sarvataḥ R_2,089.004 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me R_2,089.005 jaṭājinadharāḥ kāle valkalottaravāsasaḥ ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye R_2,089.006 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ R_2,089.007 mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm R_2,089.008 kaccin maṇinikāśodāṃ kaccit pulinaśālinīm kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm R_2,089.009 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān poplūyamānān aparān paśya tvaṃ jalamadhyagān R_2,089.010 tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ R_2,089.011 darśanaṃ citrakūṭasya mandākinyāś ca śobhane adhikaṃ puravāsāc ca manye ca tava darśanāt R_2,089.012 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ nityavikṣobhita jalāṃ vihāhasva mayā saha R_2,089.013 sakhīvac ca vigāhasva sīte mandakinīm imām kamalāny avamajjantī puṣkarāṇi ca bhāmini R_2,089.014 tvaṃ paurajanavad vyālān ayodhyām iva parvatam manyasva vanite nityaṃ sarayūvad imāṃ nadīm R_2,089.015 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ tvaṃ cānukūlā vaidehi prītiṃ janayatho mama R_2,089.016 upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha R_2,089.017 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī R_2,089.018 itīva rāmo bahusaṃgataṃ vacaḥ priyā sahāyaḥ saritaṃ prati bruvan cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ R_2,089.019 tathā tatrāsatas tasya bharatasyopayāyinaḥ sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau R_2,090.001 etasminn antare trastāḥ śabdena mahatā tataḥ arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ R_2,090.002 sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata R_2,090.003 tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ R_2,090.004 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ R_2,090.005 rājā vā rājamātro vā mṛgayām aṭate vane anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi sarvam etad yathātattvam acirāj jñātum arhasi R_2,090.006 sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata R_2,090.007 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ R_2,090.008 tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt R_2,090.009 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā R_2,090.010 taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm R_2,090.011 evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā R_2,090.012 saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ R_2,090.013 eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate virājaty udgataskandhaḥ kovidāra dhvajo rathe R_2,090.014 bhajanty ete yathākāmam aśvān āruhya śīghragān ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ R_2,090.015 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe atha vehaiva tiṣṭhāvaḥ saṃnaddhāv udyatāyudhau api nau vaśam āgacchet kovidāradhvajo raṇe R_2,090.016 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā R_2,090.017 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm saṃprāpto 'yam arir vīra bharato vadhya eva me R_2,090.018 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate etasmin nihate kṛtsnām anuśādhi vasuṃdharām R_2,090.019 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā mayā paśyet suduḥkhārtā hastibhagnam iva drumam R_2,090.020 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām kaluṣeṇādya mahatā medinī parimucyatām R_2,090.021 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam R_2,090.022 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam R_2,090.023 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā śvāpadāḥ parikarṣantu narāś ca nihatān mayā R_2,090.024 śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ R_2,090.025 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam rāmas tu parisāntvyātha vacanaṃ cedam abravīt R_2,091.001 kim atra dhanuṣā kāryam asinā vā sacarmaṇā maheṣvāse mahāprājñe bharate svayam āgate R_2,091.002 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret R_2,091.003 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase R_2,091.004 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte R_2,091.005 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ R_2,091.006 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām R_2,091.007 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ rājyam asmai prayaccheti bāḍham ity eva vakṣyati R_2,091.008 tathokto dharmaśīlena bhrātrā tasya hite rataḥ lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā R_2,091.009 vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ R_2,091.010 vanavāsam anudhyāya gṛhāya pratineṣyati imāṃ vāpy eśa vaidehīm atyantasukhasevinīm R_2,091.011 etau tau saṃprakāśete gotravantau manoramau vāyuvegasamau vīra javanau turagottamau R_2,091.012 sa eṣa sumahākāyaḥ kampate vāhinīmukhe nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ R_2,091.013 avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ R_2,091.014 bharatenātha saṃdiṣṭā saṃmardo na bhaved iti samantāt tasya śailasya senāvāsam akalpayat R_2,091.015 adhyardham ikṣvākucamūr yojanaṃ parvatasya sā pārśve nyaviśad āvṛtya gajavājirathākulā R_2,091.016 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā R_2,091.017 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ abhigantuṃ sa kākutstham iyeṣa guruvartakam R_2,092.001 niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt R_2,092.002 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi R_2,092.003 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati R_2,092.004 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati R_2,092.005 yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau śirasā dhārayiṣyāmi na me śāntir bhaviṣyati R_2,092.006 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ abhiṣekajalaklinno na me śāntir bhaviṣyati R_2,092.007 kṛtakṛtyā mahābhāgā vaidehī janakātmajā bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati R_2,092.008 subhagaś citrakūṭo 'sau girirājopamo giriḥ yasmin vasati kākutsthaḥ kubera ivanandane R_2,092.009 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ R_2,092.010 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ padbhyām eva mahātejāḥ praviveśa mahad vanam R_2,092.011 sa tāni drumajālāni jātāni girisānuṣu puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ R_2,092.012 sa gireś citrakūṭasya sālam āsādya puṣpitam rāmāśramagatasyāgner dadarśa dhvajam ucchritam R_2,092.013 taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ R_2,092.014 sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā R_2,092.015 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan R_2,093.001 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya iti taritam agre sa jāgama guruvatsalaḥ R_2,093.002 sumantras tv api śatughnam adūrād anvapadyata rāmadārśanajas tarṣo bharatasyeva tasya ca R_2,093.003 gacchann evātha bharatas tāpasālayasaṃsthitām bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha R_2,093.004 śālāyās tv agratas tasyā dadarśa bharatas tadā kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca R_2,093.005 dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt R_2,093.006 gacchan eva mahābāhur dyutimān bharatas tadā śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ R_2,093.007 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ R_2,093.008 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam abhijñānakṛtaḥ panthā vikāle gantum icchatā R_2,093.009 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām śailapārśve parikrāntam anyonyam abhigarjatām R_2,093.010 yam evādhātum icchanti tāpasāḥ satataṃ vane tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ R_2,093.011 atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam R_2,093.012 atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ mandākinīm anuprāptas taṃ janaṃ cedam abravīt R_2,093.013 jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ janendro nirjanaṃ prāpya dhin me janma sajīvitam R_2,093.014 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ sarān kāmān parityajya vane vasati rāghavaḥ R_2,093.015 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ R_2,093.016 evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām R_2,093.017 sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare R_2,093.018 śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ R_2,093.019 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva R_2,093.020 mahārajatavāsobhyām asibhyāṃ ca virājitām rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām R_2,093.021 godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva R_2,093.022 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām dadarśa bharatas tatra puṇyāṃ rāmaniveśane R_2,093.023 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam R_2,093.024 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ dadarśa rāmam āsīnam abhitaḥ pāvakopamam R_2,093.025 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam R_2,093.026 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca R_2,093.027 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ R_2,093.028 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā aśaknuvan dhārayituṃ dhairyād vacanam abravīt R_2,093.029 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ R_2,093.030 vāsobhir bahusāhasrair yo mahātmā purocitaḥ mṛgājine so 'yam iha pravaste dharmam ācaran R_2,093.031 adhārayad yo vividhāś citrāḥ sumanasas tadā so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham R_2,093.032 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate R_2,093.033 candanena mahārheṇa yasyāṅgam upasevitam malena tasyāṅgam idaṃ katham āryasya sevyate R_2,093.034 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam R_2,093.035 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ pādāv aprāpya rāmasya papāta bharato rudan R_2,093.036 duḥkhābhitapto bharato rājaputro mahābalaḥ uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana R_2,093.037 bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ R_2,093.038 śatrughnaś cāpi rāmasya vavande caraṇau rudan tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat R_2,093.039 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām R_2,093.040 tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam R_2,093.041 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ aṅke bharatam āropya paryapṛcchat samāhitaḥ R_2,094.001 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ na hi tvaṃ jīvatas tasya vanam āgantum arhasi R_2,094.002 cirasya bata paśyāmi dūrād bharatam āgatam duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ R_2,094.003 kaccid daśaratho rājā kuśalī satyasaṃgaraḥ rājasūyāśvamedhānām āhartā dharmaniścayaḥ R_2,094.004 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate R_2,094.005 tāta kaccic ca kausalyā sumitrā ca prajāvatī sukhinī kaccid āryā ca devī nandati kaikayī R_2,094.006 kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ anasūyur anudraṣṭā satkṛtas te purohitaḥ R_2,094.007 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā R_2,094.008 iṣvastravarasaṃpannam arthaśāstraviśāradam sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase R_2,094.009 kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ R_2,094.010 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ R_2,094.011 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam R_2,094.012 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha kaccit te mantrito mantro rāṣṭraṃ na paridhāvati R_2,094.013 kaccid arthaṃ viniścitya laghumūlaṃ mahodayam kṣipram ārabhase kartuṃ na dīrghayasi rāghava R_2,094.014 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ vidus te sarvakāryāṇi na kartavyāni pārthivāḥ R_2,094.015 kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ tvayā vā tava vāmātyair budhyate tāta mantritam R_2,094.016 kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat R_2,094.017 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ atha vāpy ayutāny eva nāsti teṣu sahāyatā R_2,094.018 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam R_2,094.019 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ R_2,094.020 amātyān upadhātītān pitṛpaitāmahāñ śucīn śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu R_2,094.021 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā ugrapratigrahītāraṃ kāmayānam iva striyaḥ R_2,094.022 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate R_2,094.023 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ R_2,094.024 balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ R_2,094.025 ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase R_2,094.026 kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ R_2,094.027 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ R_2,094.028 kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān yathoktavādī dūtas te kṛto bharata paṇḍitaḥ R_2,094.029 kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ R_2,094.030 kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā durbalān anavajñāya vartase ripusūdana R_2,094.031 kaccin na lokāyatikān brāhmaṇāṃs tāta sevase anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ R_2,094.032 dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te R_2,094.033 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām R_2,094.034 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ R_2,094.035 prāsādair vividhākārair vṛtāṃ vaidyajanākulām kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi R_2,094.036 kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ R_2,094.037 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ R_2,094.038 adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava R_2,094.039 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ vārtāyāṃ saṃśritas tāta loko hi sukham edhate R_2,094.040 teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ R_2,094.041 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase R_2,094.042 kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam utthāyotthāya pūrvāhṇe rājaputro mahāpathe R_2,094.043 kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ R_2,094.044 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ apātreṣu na te kaccit kośo gacchati rāghava R_2,094.045 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ R_2,094.046 kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ R_2,094.047 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ kaccin na mucyate coro dhanalobhān nararṣabha R_2,094.048 vyasane kaccid āḍhyasya dugatasya ca rāghava arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ R_2,094.049 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava tāni putrapaśūn ghnanti prītyartham anuśāsataḥ R_2,094.050 kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava dānena manasā vācā tribhir etair bubhūṣase R_2,094.051 kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi R_2,094.052 kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ ubhau vā prītilobhena kāmena na vibādhase R_2,094.053 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara vibhajya kāle kālajña sarvān bharata sevase R_2,094.054 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ āśaṃsante mahāprājña paurajānapadaiḥ saha R_2,094.055 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām R_2,094.056 ekacintanam arthānām anarthajñaiś ca mantraṇam niścitānām anārambhaṃ mantrasyāparilakṣaṇam R_2,094.057 maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa R_2,094.058 kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi R_2,094.059 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati R_2,095.001 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ R_2,095.002 sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ R_2,095.003 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama yasya dharmārthasahitaṃ vṛttam āhur amānuṣam R_2,095.004 kekayasthe ca mayi tu tvayi cāraṇyam āśrite divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ R_2,095.005 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau R_2,095.006 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ R_2,095.007 tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām rāghavo bharatenoktāṃ babhūva gatacetanaḥ R_2,095.008 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ vane paraśunā kṛttas tathā bhuvi papāta ha R_2,095.009 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim kūlaghātapariśrāntaṃ prasuptam iva kuñjaram R_2,095.010 bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam rudantaḥ saha vaidehyā siṣicuḥ salilena vai R_2,095.011 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum R_2,095.012 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ R_2,095.013 aho bharata siddhārtho yena rājā tvayānagha śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ R_2,095.014 niṣpradhānām anekāgraṃ narendreṇa vinākṛtām nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe R_2,095.015 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa ko nu śāsiṣyati punas tāte lokāntaraṃ gate R_2,095.016 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham R_2,095.017 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām R_2,095.018 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim R_2,095.019 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ R_2,095.020 ānayeṅgudipiṇyākaṃ cīram āhara cottaram jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ R_2,095.021 sītā purastād vrajatu tvam enām abhito vraja ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā R_2,095.022 tato nityānugas teṣāṃ viditātmā mahāmatiḥ mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān R_2,095.023 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam avātārayad ālambya nadīṃ mandākinīṃ śivām R_2,095.024 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām R_2,095.025 śīghrasrotasam āsādya tīrthaṃ śivam akardamam siṣicus tūdakaṃ rājñe tata etad bhavatv iti R_2,095.026 pragṛhya ca mahīpālo jalapūritam añjalim diśaṃ yāmyām abhimukho rudan vacanam abravīt R_2,095.027 etat te rājaśārdūla vimalaṃ toyam akṣayam pitṛlokagatasyādya maddattam upatiṣṭhatu R_2,095.028 tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha R_2,095.029 aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt R_2,095.030 idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam yadannaḥ puruṣo bhavati tadannās tasya devatāḥ R_2,095.031 tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt āruroha naravyāghro ramyasānuṃ mahīdharam R_2,095.032 tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau R_2,095.033 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva R_2,095.034 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam R_2,095.035 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ R_2,095.036 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ sukumārās tathaivānye padbhir eva narā yayuḥ R_2,095.037 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā draṣṭukāmo janaḥ sarvo jagāma sahasāśramam R_2,095.038 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ R_2,095.039 sā bhūmir bahubhir yānaiḥ khuranemisamāhatā mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame R_2,095.040 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ āvāsayanto gandhena jagmur anyad vanaṃ tataḥ R_2,095.041 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha R_2,095.042 rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ R_2,095.043 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā R_2,095.044 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ R_2,095.045 sa tatra kāṃś cit pariṣasvaje narān narāś ca ke cit tu tam abhyavādayan cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ R_2,095.046 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve R_2,095.047 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ R_2,096.001 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam R_2,096.002 kausalyā bāṣpapūrṇena mukhena pariśuṣyatā sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ R_2,096.003 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ R_2,096.004 itaḥ sumitre putras te sadā jalam atandritaḥ svayaṃ harati saumitrir mama putrasya kāraṇāt R_2,096.005 dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale pitur iṅgudipiṇyākaṃ nyastam āyatalocanā R_2,096.006 taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā uvāca devī kausalyā sarvā daśarathastriyaḥ R_2,096.007 idam ikṣvākunāthasya rāghavasya mahātmanaḥ rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi R_2,096.008 tasya devasamānasya pārthivasya mahātmanaḥ naitad aupayikaṃ manye bhuktabhogasya bhojanam R_2,096.009 caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ R_2,096.010 ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān R_2,096.011 rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā R_2,096.012 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram R_2,096.013 sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ R_2,096.014 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ R_2,096.015 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ R_2,096.016 saumitrir api tāḥ sarvā mātṝḥ saṃprekṣya duḥkhitaḥ abhyavādayatāsaktaṃ śanai rāmād anantaram R_2,096.017 yathā rāme tathā tasmin sarvā vavṛtire striyaḥ vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe R_2,096.018 sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā R_2,096.019 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt R_2,096.020 videharājasya sutā snuṣā daśarathasya ca rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane R_2,096.021 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ R_2,096.022 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ R_2,096.023 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ R_2,096.024 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ R_2,096.025 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam R_2,096.026 upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim R_2,096.027 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā R_2,096.028 sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ R_2,096.029 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame R_2,097.001 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā yasmāt tvam āgato deśam imaṃ cīrajaṭājinī R_2,097.002 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi R_2,097.003 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt R_2,097.004 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ R_2,097.005 striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa cakāra sumahat pāpam idam ātmayaśoharam R_2,097.006 sā rājyaphalam aprāpya vidhavā śokakarśitā patiṣyati mahāghore niraye jananī mama R_2,097.007 tasya me dāsabhūtasya prasādaṃ kartum arhasi abhiṣiñcasva cādyaiva rājyena maghavān iva R_2,097.008 imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi R_2,097.009 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru R_2,097.010 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā śaśinā vimaleneva śāradī rajanī yathā R_2,097.011 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi R_2,097.012 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam pūjitaṃ puruṣavyāghra nātikramitum utsahe R_2,097.013 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ rāmasya śirasā pādau jagrāha bharataḥ punaḥ R_2,097.014 taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt R_2,097.015 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ R_2,097.016 na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi R_2,097.017 yāvat pitari dharmajña gauravaṃ lokasatkṛte tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam R_2,097.018 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava mātā pitṛbhyām ukto 'haṃ katham anyat samācare R_2,097.019 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā R_2,097.020 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau vyādiśya ca mahātejā divaṃ daśaratho gataḥ R_2,097.021 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi R_2,097.022 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā R_2,097.023 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam R_2,097.024 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ śocatām eva rajanī duḥkhena vyatyavartata R_2,098.001 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman R_2,098.002 tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt bharatas tu suhṛnmadhye rāmavacanam abravīt R_2,098.003 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam R_2,098.004 mahatevāmbuvegena bhinnaḥ setur jalāgame durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat R_2,098.005 gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ anugantuṃ na śaktir me gatiṃ tava mahīpate R_2,098.006 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate rāma tena tu durjīvaṃ yaḥ parān upajīvati R_2,098.007 yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ hrasvakena durāroho rūḍhaskandho mahādrumaḥ R_2,098.008 sa yadā puṣpito bhūtvā phalāni na vidarśayet sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ R_2,098.009 eṣopamā mahābāho tvam arthaṃ vettum arhasi yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi R_2,098.010 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ pratapantam ivādityaṃ rājye sthitam ariṃdamam R_2,098.011 tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ antaḥpura gatā nāryo nandantu susamāhitāḥ R_2,098.012 tasya sādhv ity amanyanta nāgarā vividhā janāḥ bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ R_2,098.013 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān R_2,098.014 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati R_2,098.015 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam R_2,098.016 yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam evaṃ narasya jātasya nānyatra maraṇād bhayam R_2,098.017 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ R_2,098.018 ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ R_2,098.019 ātmānam anuśoca tvaṃ kim anyam anuśocasi āyus te hīyate yasya sthitasya ca gatasya ca R_2,098.020 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate R_2,098.021 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet R_2,098.022 nandanty udita āditye nandanty astam ite ravau ātmano nāvabudhyante manuṣyā jīvitakṣayam R_2,098.023 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ R_2,098.024 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave sametya ca vyapeyātāṃ kālam āsādya kaṃ cana R_2,098.025 evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ R_2,098.026 nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ R_2,098.027 yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti R_2,098.028 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ R_2,098.029 vayasaḥ patamānasya srotaso vānivartinaḥ ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ R_2,098.030 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ R_2,098.031 bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ R_2,098.032 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ R_2,098.033 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ daivīm ṛddhim anuprāpto brahmalokavihāriṇīm R_2,098.034 taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ R_2,098.035 ete bahuvidhāḥ śokā vilāpa rudite tathā varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā R_2,098.036 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm tathā pitrā niyukto 'si vaśinā vadatāmv vara R_2,098.037 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam R_2,098.038 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā R_2,098.039 evam uktvā tu virate rāme vacanam arthavat uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ R_2,098.040 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet R_2,098.041 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān yathā mṛtas tathā jīvan yathāsati tathā sati R_2,098.042 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ sa evaṃ vyasanaṃ prāpya na viṣīditum arhati R_2,098.043 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava R_2,098.044 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam aviṣahyatamaṃ duḥkham āsādayitum arhati R_2,098.045 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama R_2,098.046 dharmabandhena baddho 'smi tenemāṃ neha mātaram hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm R_2,098.047 kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam R_2,098.048 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi R_2,098.049 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit R_2,098.050 antakāle hi bhūtāni muhyantīti purāśrutiḥ rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā R_2,098.051 sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt tātasya yad atikrāntaṃ pratyāharatu tad bhavān R_2,098.052 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate tad apatyaṃ mataṃ loke viparītam ato 'nyathā R_2,098.053 tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ abhipat tat kṛtaṃ karma loke dhīravigarhitam R_2,098.054 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān R_2,098.055 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati R_2,098.056 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi dharmeṇa caturo varṇān pālayan kleśam āpnuhi R_2,098.057 caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi R_2,098.058 śrutena bālaḥ sthānena janmanā bhavato hy aham sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati R_2,098.059 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham bhavatā ca vinā bhūto na vartayitum utsahe R_2,098.060 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ R_2,098.061 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ R_2,098.062 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja vijitya tarasā lokān marudbhir iva vāsavaḥ R_2,098.063 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan suhṛdas tarpayan kāmais tvam evātrānuśādhi mām R_2,098.064 adyārya muditāḥ santu suhṛdas te 'bhiṣecane adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa R_2,098.065 ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt R_2,098.066 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ R_2,098.067 atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ gamiṣyati gamiṣyāmi bhavatā sārdham apy aham R_2,098.068 tathāpi rāmo bharatena tāmyata prasādyamānaḥ śirasā mahīpatiḥ na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ R_2,098.069 tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ R_2,098.070 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha R_2,098.071 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ R_2,099.001 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt R_2,099.002 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan mātāmahe samāśrauṣīd rājyaśulkam anuttamam R_2,099.003 devāsure ca saṃgrāme jananyai tava pārthivaḥ saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ R_2,099.004 tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī ayācata naraśreṣṭhaṃ dvau varau varavarṇinī R_2,099.005 tava rājyaṃ naravyāghra mama pravrājanaṃ tathā tac ca rājā tathā tasyai niyuktaḥ pradadau varam R_2,099.006 tena pitrāham apy atra niyuktaḥ puruṣarṣabha caturdaśa vane vāsaṃ varṣāṇi varadānikam R_2,099.007 so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ R_2,099.008 bhavān api tathety eva pitaraṃ satyavādinam kartum arhati rājendraṃ kṣipram evābhiṣecanāt R_2,099.009 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya R_2,099.010 śrūyate hi purā tāta śrutir gītā yaśasvinī gayena yajamānena gayeṣv eva pitṝn prati R_2,099.011 puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ R_2,099.012 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet R_2,099.013 evaṃ rājarṣayaḥ sarve pratītā rājanandana tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho R_2,099.014 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya śatrughna sahito vīra saha sarvair dvijātibhiḥ R_2,099.015 pravekṣye daṇḍakāraṇyam aham apy avilambayan ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca R_2,099.016 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye R_2,099.017 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye R_2,099.018 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam R_2,099.019 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ R_2,100.001 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā prākṛtasya narasyeva ārya buddhes tapasvinaḥ R_2,100.002 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit yad eko jāyate jantur eka eva vinaśyati R_2,100.003 tasmān mātā pitā ceti rāma sajjeta yo naraḥ unmatta iva sa jñeyo nāsti kā cid dhi kasya cit R_2,100.004 yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani R_2,100.005 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ R_2,100.006 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam R_2,100.007 samṛddhāyām ayodhyāyām ātmānam abhiṣecaya ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate R_2,100.008 rājabhogān anubhavan mahārhān pārthivātmaja vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape R_2,100.009 na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana anyo rājā tvam anyaś ca tasmāt kuru yad ucyate R_2,100.010 gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase R_2,100.011 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān te hi duḥkham iha prāpya vināśaṃ pretya bhejire R_2,100.012 aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ annasyopadravaṃ paśya mṛto hi kim aśiṣyati R_2,100.013 yadi bhuktam ihānyena deham anyasya gacchati dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet R_2,100.014 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ yajasva dehi dīkṣasva tapas tapyasva saṃtyaja R_2,100.015 sa nāsti param ity eva kuru buddhiṃ mahāmate pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru R_2,100.016 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ R_2,100.017 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ uvāca parayā yuktyā svabuddhyā cāvipannayā R_2,101.001 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam R_2,101.002 nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ mānaṃ na labhate satsu bhinnacāritradarśanaḥ R_2,101.003 kulīnam akulīnaṃ vā vīraṃ puruṣamāninam cāritram eva vyākhyāti śuciṃ vā yadi vāśucim R_2,101.004 anāryas tv āryasaṃkāśaḥ śaucād dhīnas tathā śuciḥ lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva R_2,101.005 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam R_2,101.006 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam R_2,101.007 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām anayā vartamāno 'haṃ vṛttyā hīnapratijñayā R_2,101.008 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ R_2,101.009 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ R_2,101.010 ṛṣayaś caiva devāś ca satyam eva hi menire satyavādī hi loke 'smin paramaṃ gacchati kṣayam R_2,101.011 udvijante yathā sarpān narād anṛtavādinaḥ dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate R_2,101.012 satyam eveśvaro loke satyaṃ padmā samāśritā satyamūlāni sarvāṇi satyān nāsti paraṃ padam R_2,101.013 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet R_2,101.014 ekaḥ pālayate lokam ekaḥ pālayate kulam majjaty eko hi niraya ekaḥ svarge mahīyate R_2,101.015 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ R_2,101.016 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ R_2,101.017 asatyasaṃdhasya sataś calasyāsthiracetasaḥ naiva devā na pitaraḥ pratīcchantīti naḥ śrutam R_2,101.018 pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam bhāraḥ satpuruṣācīrṇas tad artham abhinandyate R_2,101.019 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ R_2,101.020 kāyena kurute pāpaṃ manasā saṃpradhārya ca anṛtaṃ jihvayā cāha trividhaṃ karma pātakam R_2,101.021 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi svargasthaṃ cānubadhnanti satyam eva bhajeta tat R_2,101.022 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha R_2,101.023 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ bharatasya kariṣyāmi vaco hitvā guror vacaḥ R_2,101.024 sthirā mayā pratijñātā pratijñā gurusaṃnidhau prahṛṣṭamānasā devī kaikeyī cābhavat tadā R_2,101.025 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan R_2,101.026 saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ R_2,101.027 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ R_2,101.028 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ R_2,101.029 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ R_2,101.030 dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ R_2,101.031 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha jābālir api jānīte lokasyāsya gatāgatim nivartayitukāmas tu tvām etad vākyam abravīt R_2,102.001 imāṃ lokasamutpattiṃ lokanātha nibodha me sarvaṃ salilam evāsīt pṛthivī yatra nirmitā tataḥ samabhavad brahmā svayambhūr daivataiḥ saha R_2,102.002 sa varāhas tato bhūtvā projjahāra vasuṃdharām asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ R_2,102.003 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ R_2,102.004 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ R_2,102.005 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam R_2,102.006 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ kukṣer athātmajo vīro vikukṣir udapadyata R_2,102.007 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ R_2,102.008 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare anaraṇye mahārāje taskaro vāpi kaś cana R_2,102.009 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha tasmāt pṛthor mahārājas triśaṅkur udapadyata sa satyavacanād vīraḥ saśarīro divaṃ gataḥ R_2,102.010 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ dhundhumārān mahātejā yuvanāśvo vyajāyata R_2,102.011 yuvanāśva sutaḥ śrīmān māndhātā samapadyata māndhātus tu mahātejāḥ susaṃdhir udapadyata R_2,102.012 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ R_2,102.013 bharatāt tu mahābāhor asito nāma jāyata yasyaite pratirājāna udapadyanta śatravaḥ haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ R_2,102.014 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ sa ca śailavare ramye babhūvābhirato muniḥ dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ R_2,102.015 bhārgavaś cyavano nāma himavantam upāśritaḥ tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat R_2,102.016 sa tām abhyavadad vipro varepsuṃ putrajanmani tataḥ sā gṛham āgamya devī putraṃ vyajāyata R_2,102.017 sapatnyā tu garas tasyai datto garbhajighāṃsayā gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat R_2,102.018 sa rājā sagaro nāma yaḥ samudram akhānayat iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ R_2,102.019 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt R_2,102.020 aṃśumān iti putro 'bhūd asamañjasya vīryavān dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ R_2,102.021 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ R_2,102.022 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi R_2,102.023 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ yas tu tad vīryam āsādya sahaseno vyanīnaśat R_2,102.024 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ R_2,102.025 śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ R_2,102.026 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ R_2,102.027 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ R_2,102.028 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa R_2,102.029 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ pūrvaje nāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate R_2,102.030 sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ R_2,102.031 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ R_2,103.001 puruṣasyeha jātasya bhavanti guravas trayaḥ ācāryaś caiva kākutstha pitā mātā ca rāghava R_2,103.002 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate R_2,103.003 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim R_2,103.004 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim R_2,103.005 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim R_2,103.006 bharatasya vacaḥ kurvan yācamānasya rāghava ātmānaṃ nātivartes tvaṃ satyadharmaparākrama R_2,103.007 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ R_2,103.008 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam R_2,103.009 yathāśakti pradānena snāpanāc chādanena ca nityaṃ ca priyavādena tathā saṃvardhanena ca R_2,103.010 sa hi rājā janayitā pitā daśaratho mama ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati R_2,103.011 evam uktas tu rāmeṇa bharataḥ pratyanantaram uvāca paramodāraḥ sūtaṃ paramadurmanāḥ R_2,103.012 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe āryaṃ pratyupavekṣyāmi yāvan me na prasīdati R_2,103.013 anāhāro nirāloko dhanahīno yathā dvijaḥ śeṣye purastāc chālāyā yāvan na pratiyāsyati R_2,103.014 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ kuśottaram upasthāpya bhūmāv evāstarat svayam R_2,103.015 tam uvāca mahātejā rāmo rājarṣisattamāḥ kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi R_2,103.016 brāhmaṇo hy ekapārśvena narān roddhum ihārhati na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane R_2,103.017 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava R_2,103.018 āsīnas tv eva bharataḥ paurajānapadaṃ janam uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha R_2,103.019 te tam ūcur mahātmānaṃ paurajānapadā janāḥ kākutstham abhijānīmaḥ samyag vadati rāghavaḥ R_2,103.020 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati ata eva na śaktāḥ smo vyāvartayitum añjasā R_2,103.021 teṣām ājñāya vacanaṃ rāmo vacanam abravīt evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām R_2,103.022 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam R_2,103.023 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā R_2,103.024 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram āryaṃ paramadharmajñam abhijānāmi rāghavam R_2,103.025 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ aham eva nivatsyāmi caturdaśa vane samāḥ R_2,103.026 dharmātmā tasya tathyena bhrātur vākyena vismitaḥ uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam R_2,103.027 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama na tal lopayituṃ śakyaṃ mayā vā bharatena vā R_2,103.028 upadhir na mayā kāryo vanavāse jugupsitaḥ yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam R_2,103.029 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani R_2,103.030 anena dharmaśīlena vanāt pratyāgataḥ punaḥ bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ R_2,103.031 vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam anṛtān mocayānena pitaraṃ taṃ mahīpatim R_2,103.032 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ R_2,104.001 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ tau bhrātarau mahātmānau kākutsthau praśaśaṃsire R_2,104.002 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe R_2,104.003 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ R_2,104.004 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase R_2,104.005 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ R_2,104.006 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ R_2,104.007 hlāditas tena vākyena śubhena śubhadarśanaḥ rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat R_2,104.008 srastagātras tu bharataḥ sa vācā sajjamānayā kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt R_2,104.009 rājadharmam anuprekṣya kuladharmānusaṃtatim kartum arhasi kākutstha mama mātuś ca yācanām R_2,104.010 rakṣituṃ sumahad rājyam aham ekas tu notsahe paurajānapadāṃś cāpi raktān rañjayituṃ tathā R_2,104.011 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ R_2,104.012 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi śaktimān asi kākutstha lokasya paripālane R_2,104.013 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ R_2,104.014 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam R_2,104.015 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā bhṛśam utsahase tāta rakṣituṃ pṛthivīm api R_2,104.016 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ sarvakāryāṇi saṃmantrya sumahānty api kāraya R_2,104.017 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ R_2,104.018 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat R_2,104.019 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt tejasādityasaṃkāśaṃ pratipaccandradarśanam R_2,104.020 adhirohārya pādābhyāṃ pāduke hemabhūṣite ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ R_2,104.021 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca prāyacchat sumahātejā bharatāya mahātmane R_2,104.022 sa pāduke te bharataḥ pratāpavān svalaṃkṛte saṃparigṛhya dharmavit pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani R_2,104.023 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ R_2,104.024 taṃ mātaro bāṣpagṛhītakaṇṭho duḥkhena nāmantrayituṃ hi śekuḥ sa tv eva mātṝr abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ R_2,104.025 tataḥ śirasi kṛtvā tu pāduke bharatas tadā āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ R_2,105.001 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ R_2,105.002 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim R_2,105.003 paśyan dhātusahasrāṇi ramyāṇi vividhāni ca prayayau tasya pārśvena sasainyo bharatas tadā R_2,105.004 adūrāc citrakūṭasya dadarśa bharatas tadā āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ R_2,105.005 sa tam āśramam āgamya bharadvājasya buddhimān avatīrya rathāt pādau vavande kulanandanaḥ R_2,105.006 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam R_2,105.007 evam uktas tu bharato bharadvājena dhīmatā pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ R_2,105.008 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt R_2,105.009 pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ caturdaśa hi varṣāṇi ya pratijñā pitur mama R_2,105.010 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat R_2,105.011 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite ayodhyāyāṃ mahāprājña yogakṣemakare tava R_2,105.012 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ pāduke hemavikṛte mama rājyāya te dadau R_2,105.013 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā ayodhyām eva gacchāmi gṛhītvā pāduke śubhe R_2,105.014 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ bharadvājaḥ śubhataraṃ munir vākyam udāharat R_2,105.015 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam R_2,105.016 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ R_2,105.017 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ āmantrayitum ārebhe caraṇāv upagṛhya ca R_2,105.018 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ R_2,105.019 yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ punar nivṛttā vistīrṇā bharatasyānuyāyinī R_2,105.020 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm R_2,105.021 tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ R_2,105.022 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt R_2,105.023 sārathe paśya vidhvastā ayodhyā na prakāśate nirākārā nirānandā dīnā pratihatasvanā R_2,105.024 snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ R_2,106.001 biḍālolūkacaritām ālīnanaravāraṇām timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva R_2,106.002 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām R_2,106.003 alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva R_2,106.004 vidhūmām iva hemābhām adhvarāgnisamutthitām havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām R_2,106.005 vidhvastakavacāṃ rugṇagajavājirathadhvajām hatapravīrām āpannāṃ camūm iva mahāhave R_2,106.006 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām praśāntamārutoddhūtāṃ jalormim iva niḥsvanām R_2,106.007 tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ sutyākāle vinirvṛtte vediṃ gataravām iva R_2,106.008 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām R_2,106.009 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva R_2,106.010 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām saṃhṛtadyutivistārāṃ tārām iva divaś cyutām R_2,106.011 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva R_2,106.012 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām R_2,106.013 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām R_2,106.014 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva R_2,106.015 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt R_2,106.016 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām R_2,106.017 prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva R_2,106.018 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt R_2,106.019 kiṃ nu khalv adya gambhīro mūrchito na niśamyate yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ R_2,106.020 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ dhūpitāgarugandhaś ca na pravāti samantataḥ R_2,106.021 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ nedānīṃ śrūyate puryām asyāṃ rāme vivāsite R_2,106.022 taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ R_2,106.023 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva R_2,106.024 tato nikṣipya mātṝḥ sa ayodhyāyāṃ dṛḍhavrataḥ bharataḥ śokasaṃtapto gurūn idam athābravīt R_2,107.001 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā R_2,107.002 gataś ca hi divaṃ rājā vanasthaś ca gurur mama rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ R_2,107.003 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ R_2,107.004 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat R_2,107.005 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde āryamārgaṃ prapannasya nānumanyeta kaḥ pumān R_2,107.006 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam abravīt sārathiṃ vākyaṃ ratho me yujyatām iti R_2,107.007 prahṛṣṭavadanaḥ sarvā mātṝḥ samabhivādya saḥ āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ R_2,107.008 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau yayatuḥ paramaprītau vṛtau mantripurohitaiḥ R_2,107.009 agrato puravas tatra vasiṣṭha pramukhā dvijāḥ prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat R_2,107.010 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam prayayau bharate yāte sarve ca puravāsinaḥ R_2,107.011 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke R_2,107.012 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha R_2,107.013 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam yogakṣemavahe ceme pāduke hemabhūṣite tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati R_2,107.014 kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam caraṇau tau tu rāmasya drakṣyāmi sahapādukau R_2,107.015 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ nivedya gurave rājyaṃ bhajiṣye guruvṛttitām R_2,107.016 rāghavāya ca saṃnyāsaṃ dattveme varapāduke rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca R_2,107.017 abhiṣikte tu kākutsthe prahṛṣṭamudite jane prītir mama yaśaś caiva bhaved rājyāc caturguṇam R_2,107.018 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha R_2,107.019 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ nandigrāme 'vasad vīraḥ sasainyo bharatas tadā R_2,107.020 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ bhrātur vacanakārī ca pratijñāpāragas tadā R_2,107.021 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat R_2,107.022 pratiprayāte bharate vasan rāmas tapovane lakṣayām āsa sodvegam athautsukyaṃ tapasvinām R_2,108.001 ye tatra citrakūṭasya purastāt tāpasāśrame rāmam āśritya niratās tān alakṣayad utsukān R_2,108.002 nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ R_2,108.003 teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ R_2,108.004 na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ R_2,108.005 pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ R_2,108.006 kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate R_2,108.007 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ vepamāna ivovāca rāmaṃ bhūtadayāparam R_2,108.008 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ R_2,108.009 tvannimittam idaṃ tāvat tāpasān prati vartate rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ R_2,108.010 rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ utpāṭya tāpasān sarvāñ janasthānaniketanān R_2,108.011 dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate R_2,108.012 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān R_2,108.013 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ R_2,108.014 apraśastair aśucibhiḥ saṃprayojya ca tāpasān pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ R_2,108.015 teṣu teṣv āśramasthāneṣv abuddham avalīya ca ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ R_2,108.016 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā kalaśāṃś ca pramṛdnanti havane samupasthite R_2,108.017 tair durātmabhir āviṣṭān āśramān prajihāsavaḥ gamanāyānyadeśasya codayanty ṛṣayo 'dya mām R_2,108.018 tat purā rāma śārīrām upahiṃsāṃ tapasviṣu darśayati hi duṣṭās te tyakṣyāma imam āśramam R_2,108.019 bahumūlaphalaṃ citram avidūrād ito vanam purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ R_2,108.020 kharas tvayy api cāyuktaṃ purā tāta pravartate sahāsmābhir ito gaccha yadi buddhiḥ pravartate R_2,108.021 sakalatrasya saṃdeho nityaṃ yat tasya rāghava samarthasyāpi hi sato vāso duḥkha ihādya te R_2,108.022 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam na śaśākottarair vākyair avaroddhuṃ samutsukam R_2,108.023 abhinandya samāpṛcchya samādhāya ca rāghavam sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha R_2,108.024 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāccit kulapatim abhivādyarṣim samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede R_2,108.025 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ rāghavaṃ hi satatam anugatās tāpasāś carṣicaritadhṛtaguṇāḥ R_2,108.026 rāghavas tv apayāteṣu tapasviṣu vicintayan na tatrārocayad vāsaṃ kāraṇair bahubhis tadā R_2,109.001 iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ sā ca me smṛtir anveti tān nityam anuśocataḥ R_2,109.002 skandhāvāraniveśena tena tasya mahātmanaḥ hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam R_2,109.003 tasmād anyatra gacchāma iti saṃcintya rāghavaḥ prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ R_2,109.004 so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ taṃ cāpi bhagavān atriḥ putravat pratyapadyata R_2,109.005 svayam ātithyam ādiśya sarvam asya susatkṛtam saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat R_2,109.006 patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ R_2,109.007 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ R_2,109.008 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram R_2,109.009 yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā R_2,109.010 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ anasūyāvratais tāta pratyūhāś ca nibarhitāḥ R_2,109.011 devakāryanimittaṃ ca yayā saṃtvaramāṇayā daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha R_2,109.012 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā R_2,109.013 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ sītām uvāca dharmajñām idaṃ vacanam uttamam R_2,109.014 rājaputri śrutaṃ tv etan muner asya samīritam śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm R_2,109.015 anasūyeti yā loke karmabhiḥ kyātim āgatā tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm R_2,109.016 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī tām atripatnīṃ dharmajñām abhicakrāma maithilī R_2,109.017 śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām satataṃ vepamānāṅgīṃ pravāte kadalī yathā R_2,109.018 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām abhyavādayad avyagrā svaṃ nāma samudāharat R_2,109.019 abhivādya ca vaidehī tāpasīṃ tām aninditām baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam R_2,109.020 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase R_2,109.021 tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi R_2,109.022 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ R_2,109.023 duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ R_2,109.024 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam R_2,109.025 na tv evam avagacchanti guṇa doṣam asat striyaḥ kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ R_2,109.026 prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ R_2,109.027 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā R_2,109.028 sā tv evam uktā vaidehī anasūyān asūyayā pratipūjya vaco mandaṃ pravaktum upacakrame R_2,110.001 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ R_2,110.002 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ advaidham upavartavyas tathāpy eṣa mayā bhavet R_2,110.003 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ R_2,110.004 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ tām eva nṛpanārīṇām anyāsām api vartate R_2,110.005 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ mātṛvad vartate vīro mānam utsṛjya dharmavit R_2,110.006 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama R_2,110.007 prāṇipradānakāle ca yat purā tv agnisaṃnidhau anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam R_2,110.008 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate R_2,110.009 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam R_2,110.010 variṣṭhā sarvanārīṇām eṣā ca divi devatā rohiṇī ca vinā candraṃ muhūrtam api dṛśyate R_2,110.011 evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ devaloke mahīyante puṇyena svena karmaṇā R_2,110.012 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ śirasy āghrāya covāca maithilīṃ harṣayanty uta R_2,110.013 niyamair vividhair āptaṃ tapo hi mahad asti me tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate R_2,110.014 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me kṛtam ity abravīt sītā tapobalasamanvitām R_2,110.015 sā tv evam uktā dharmajñā tayā prītatarābhavat saphalaṃ ca praharṣaṃ te hanta sīte karomy aham R_2,110.016 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca aṅgarāgaṃ ca vaidehi mahārham anulepanam R_2,110.017 mayā dattam idaṃ sīte tava gātrāṇi śobhayet anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati R_2,110.018 aṅgarāgeṇa divyena liptāṅgī janakātmaje śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam R_2,110.019 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā maithilī pratijagrāha prītidānam anuttamam R_2,110.020 pratigṛhya ca tat sītā prītidānaṃ yaśasvinī śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām R_2,110.021 tathā sītām upāsīnām anasūyā dṛḍhavratā vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām R_2,110.022 svayaṃvare kila prāptā tvam anena yaśasvinā rāghaveṇeti me sīte kathā śrutim upāgatā R_2,110.023 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi R_2,110.024 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm śrūyatām iti coktvā vai kathayām āsa tāṃ kathām R_2,110.025 mithilādhipatir vīro janako nāma dharmavit kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm R_2,110.026 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā R_2,110.027 sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat R_2,110.028 anapatyena ca snehād aṅkam āropya ca svayam mameyaṃ tanayety uktvā sneho mayi nipātitaḥ R_2,110.029 antarikṣe ca vāg uktāpratimā mānuṣī kila evam etan narapate dharmeṇa tanayā tava R_2,110.030 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ R_2,110.031 dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt R_2,110.032 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā cintām abhyagamad dīno vittanāśād ivādhanaḥ R_2,110.033 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi R_2,110.034 tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha R_2,110.035 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama R_2,110.036 tasya buddhir iyaṃ jātā cintayānasya saṃtatam svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ R_2,110.037 mahāyajñe tadā tasya varuṇena mahātmanā dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau R_2,110.038 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt tan na śaktā namayituṃ svapneṣv api narādhipāḥ R_2,110.039 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā samavāye narendrāṇāṃ pūrvam āmantrya pārthivān R_2,110.040 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ R_2,110.041 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham abhivādya nṛpā jagmur aśaktās tasya tolane R_2,110.042 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ R_2,110.043 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ viśvāmitras tu dharmātmā mama pitrā supūjitaḥ R_2,110.044 provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau ity uktas tena vipreṇa tad dhanuḥ samupānayat R_2,110.045 nimeṣāntaramātreṇa tad ānamya sa vīryavān jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān R_2,110.046 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva R_2,110.047 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā udyatā dātum udyamya jalabhājanam uttamam R_2,110.048 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ R_2,110.049 tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam mama pitrā ahaṃ dattā rāmāya viditātmane R_2,110.050 mama caivānujā sādhvī ūrmilā priyadarśanā bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam R_2,110.051 evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam R_2,110.052 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm R_2,111.001 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā R_2,111.002 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām R_2,111.003 divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ R_2,111.004 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ sahitā upavartante salilāplutavalkalāḥ R_2,111.005 ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ R_2,111.006 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ R_2,111.007 rajanī rasasattvāni pracaranti samantataḥ tapovanamṛgā hy ete veditīrtheṣu śerate R_2,111.008 saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare R_2,111.009 gamyatām anujānāmi rāmasyānucarī bhava kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā R_2,111.010 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili prītiṃ janaya me vatsa divyālaṃkāraśobhinī R_2,111.011 sā tadā samalaṃkṛtya sītā surasutopamā praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau R_2,111.012 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ rāghavaḥ prītidānena tapasvinyā jaharṣa ca R_2,111.013 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī prītidānaṃ tapasvinyā vasanābharaṇasrajām R_2,111.014 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām R_2,111.015 tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ R_2,111.016 tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān āpṛcchetāṃ naravyāghrau tāpasān vanagocarān R_2,111.017 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam R_2,111.018 eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam R_2,111.019 itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam R_2,111.020 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam R_3,001.001 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam R_3,001.002 śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ R_3,001.003 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam R_3,001.004 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam R_3,001.005 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ R_3,001.006 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ R_3,001.007 tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam R_3,001.008 tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ R_3,001.009 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm R_3,001.010 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ R_3,001.011 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām dadṛśur vismitākārā rāmasya vanavāsinaḥ R_3,001.012 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ R_3,001.013 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan R_3,001.014 tato rāmasya satkṛtya vidhinā pāvakopamāḥ ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ R_3,001.015 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan R_3,001.016 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ R_3,001.017 indrasyaiva caturbhāgaḥ prajā rakṣati rāghava rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ R_3,001.018 te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ R_3,001.019 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ R_3,001.020 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan R_3,001.021 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram R_3,001.022 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati āmantrya sa munīn sarvān vanam evānvagāhata R_3,002.001 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam R_3,002.002 niṣkūjanānāśakuni jhillikā gaṇanāditam lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha R_3,002.003 vanamadhye tu kākutsthas tasmin ghoramṛgāyute dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam R_3,002.004 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam R_3,002.005 vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam R_3,002.006 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat R_3,002.007 avasajyāyase śūle vinadantaṃ mahāsvanam sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm R_3,002.008 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm R_3,002.009 aṅgenādāya vaidehīm apakramya tato 'bravīt yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau R_3,002.010 praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha R_3,002.011 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ R_3,002.012 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan iyaṃ nārī varārohā mama bharyā bhaviṣyati yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe R_3,002.013 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā sītā prāvepatodvegāt pravāte kadalī yathā R_3,002.014 tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā R_3,002.015 paśya saumya narendrasya janakasyātmasaṃbhavām mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm R_3,002.016 yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa R_3,002.017 yā na tuṣyati rājyena putrārthe dīrghadarśinī yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam adyedānīṃ sakāmā sā yā mātā mama madhyamā R_3,002.018 parasparśāt tu vaidehyā na duḥkhataram asti me pitur vināśāt saumitre svarājyaharaṇāt tathā R_3,002.019 iti bruvati kākutsthe bāṣpaśokapariplute abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan R_3,002.020 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase R_3,002.021 śareṇa nihatasyādya mayā kruddhena rakṣasaḥ virādhasya gatāsor hi mahī pāsyati śoṇitam R_3,002.022 rājyakāme mama krodho bharate yo babhūva ha taṃ virādhe vimokṣyāmi vajrī vajram ivācale R_3,002.023 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ R_3,002.024 athovāca punar vākyaṃ virādhaḥ pūrayan vanam ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ R_3,003.001 tam uvāca tato rāmo rākṣasaṃ jvalitānanam pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ R_3,003.002 kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān R_3,003.003 tam uvāca virādhas tu rāmaṃ satyaparākramam hanta vakṣyāmi te rājan nibodha mama rāghava R_3,003.004 putraḥ kila jayasyāhaṃ mātā mama śatahradā virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ R_3,003.005 tapasā cāpi me prāptā brahmaṇo hi prasādajā śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca R_3,003.006 utsṛjya pramadām enām anapekṣau yathāgatam tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade R_3,003.007 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ R_3,003.008 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi R_3,003.009 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha R_3,003.010 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha rukmapuṅkhān mahāvegān suparṇānilatulyagān R_3,003.011 te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ R_3,003.012 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam pragṛhyāśobhata tadā vyāttānana ivāntakaḥ R_3,003.013 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ R_3,003.014 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ R_3,003.015 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham R_3,003.016 kausalyā suprajās tāta rāmas tvaṃ vidito mayā vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ R_3,003.017 abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi R_3,003.018 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge R_3,003.019 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati iti vaiśravaṇo rājā rambhāsaktam uvāca ha R_3,003.020 anupasthīyamāno māṃ saṃkruddho vyajahāra ha tava prasādān mukto 'ham abhiśāpāt sudāruṇāt bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa R_3,003.021 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ R_3,003.022 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja R_3,003.023 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ R_3,003.024 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ babhūva svargasaṃprāpto nyastadeho mahābalaḥ R_3,003.025 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam R_3,003.026 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva R_3,003.027 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ R_3,004.001 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam R_3,004.002 āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha R_3,004.003 tasya devaprabhāvasya tapasā bhāvitātmanaḥ samīpe śarabhaṅgasya dadarśa mahad adbhutam R_3,004.004 vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram R_3,004.005 suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ R_3,004.006 haribhir vājibhir yuktam antarikṣagataṃ ratham dadarśādūratas tasya taruṇādityasaṃnibham R_3,004.007 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham apaśyad vimalaṃ chatraṃ citramālyopaśobhitam R_3,004.008 cāmaravyajane cāgrye rukmadaṇḍe mahādhane gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani R_3,004.009 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire R_3,004.010 dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ antarikṣagatā divyās ta ime harayo dhruvam R_3,004.011 ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ R_3,004.012 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam R_3,004.013 etad dhi kila devānāṃ vayo bhavati nityadā yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ R_3,004.014 ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe R_3,004.015 tam evam uktvā saumitrim ihaiva sthīyatām iti abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati R_3,004.016 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ śarabhaṅgam anujñāpya vibudhān idam abravīt R_3,004.017 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati R_3,004.018 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram R_3,004.019 iti vajrī tam āmantrya mānayitvā ca tāpasaṃ rathena hariyuktena yayau divam ariṃdamaḥ R_3,004.020 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ agnihotram upāsīnaṃ śarabhaṅgam upāgamat R_3,004.021 tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ niṣedus tadanujñātā labdhavāsā nimantritāḥ R_3,004.022 tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat R_3,004.023 mām eṣa varado rāma brahmalokaṃ ninīṣati jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ R_3,004.024 ahaṃ jñātvā naravyāghra vartamānam adūrataḥ brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim R_3,004.025 samāgamya gamiṣyāmi tridivaṃ devasevitam akṣayā naraśārdūla jitā lokā mayā śubhāḥ brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān R_3,004.026 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt R_3,004.027 aham evāhariṣyāmi sarvāṃl lokān mahāmune āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane R_3,004.028 rāghaveṇaivam uktas tu śakratulyabalena vai śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ R_3,004.029 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati R_3,004.030 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ R_3,004.031 tato 'gniṃ sa samādhāya hutvā cājyena mantravit śarabhaṅgo mahātejāḥ praviveśa hutāśanam R_3,004.032 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam R_3,004.033 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata utthāyāgnicayāt tasmāc charabhaṅgo vyarocata R_3,004.034 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām devānāṃ ca vyatikramya brahmalokaṃ vyarohata R_3,004.035 sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha R_3,004.036 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ R_3,005.001 vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ R_3,005.002 dantolūkhalinaś caiva tathaivonmajjakāḥ pare munayaḥ salilāhārā vāyubhakṣās tathāpare R_3,005.003 ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ R_3,005.004 sajapāś ca taponityās tathā pañcatapo'nvitāḥ sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ R_3,005.005 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ R_3,005.006 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ pradhānaś cāsi nāthaś ca devānāṃ maghavān iva R_3,005.007 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ R_3,005.008 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi R_3,005.009 adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat R_3,005.010 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ R_3,005.011 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate R_3,005.012 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ R_3,005.013 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam R_3,005.014 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane R_3,005.015 pampānadīnivāsānām anumandākinīm api citrakūṭālayānāṃ ca kriyate kadanaṃ mahat R_3,005.016 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ R_3,005.017 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ paripālaya no rāma vadhyamānān niśācaraiḥ R_3,005.018 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām idaṃ provāca dharmātmā sarvān eva tapasvinaḥ naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam R_3,005.019 bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān R_3,005.020 dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā sahalakṣmaṇena tapodhanaiś cāpi sahārya vṛttaḥ sutīṣkṇam evābhijagāma vīraḥ R_3,005.021 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ R_3,006.001 sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam R_3,006.002 tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ kānanaṃ tau viviśatuḥ sītayā saha rāghavau R_3,006.003 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam dadarśāśramam ekānte cīramālāpariṣkṛtam R_3,006.004 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata R_3,006.005 rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ tan mābhivada dharmajña maharṣe satyavikrama R_3,006.006 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam samāśliṣya ca bāhubhyām idaṃ vacanam abravīt R_3,006.007 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam R_3,006.008 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ devalokam ito vīra dehaṃ tyaktvā mahītale R_3,006.009 citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ ihopayātaḥ kākutstho devarājaḥ śatakratuḥ sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā R_3,006.010 teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ R_3,006.011 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ R_3,006.012 aham evāhariṣyāmi svayaṃ lokān mahāmune āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane R_3,006.013 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ ākhyātaḥ śarabhaṅgena gautamena mahātmanā R_3,006.014 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ R_3,006.015 ayam evāśramo rāma guṇavān ramyatām iha ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ R_3,006.016 imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ aṭitvā pratigacchanti lobhayitvākutobhayāḥ R_3,006.017 tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ R_3,006.018 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān hanyāṃ niśitadhāreṇa śareṇāśanivarcasā R_3,006.019 bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ etasminn āśrame vāsaṃ ciraṃ tu na samarthaye R_3,006.020 tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat R_3,006.021 tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya R_3,006.022 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ pariṇamya niśāṃ tatra prabhāte pratyabudhyata R_3,007.001 utthāya tu yathākālaṃ rāghavaḥ saha sītayā upāspṛśat suśītena jalenotpalagandhinā R_3,007.002 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane R_3,007.003 udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan R_3,007.004 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ R_3,007.005 tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām R_3,007.006 abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ dharmanityais tapodāntair viśikhair iva pāvakaiḥ R_3,007.007 aviṣahyātapo yāvat sūryo nātivirājite amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ R_3,007.008 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ vavande sahasaumitriḥ sītayā saha rāghavaḥ R_3,007.009 tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ gāḍham āliṅgya sasneham idaṃ vacanam abravīt R_3,007.010 ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha sītayā cānayā sārdhaṃ chāyayevānuvṛttayā R_3,007.011 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām R_3,007.012 suprājyaphalamūlāni puṣpitāni vanāni ca praśāntamṛgayūthāni śāntapakṣigaṇāni ca R_3,007.013 phullapaṅkajaṣaḍāni prasannasalilāni ca kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca R_3,007.014 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca ramaṇīyāny araṇyāni mayūrābhirutāni ca R_3,007.015 gamyatāṃ vatsa saumitre bhavān api ca gacchatu āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama R_3,007.016 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame R_3,007.017 tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ R_3,007.018 ābadhya ca śubhe tūṇī cāpe cādāya sasvane niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau R_3,007.019 sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam vaidehī snigdhayā vācā bhartāram idam abravīt R_3,008.001 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha R_3,008.002 trīṇy eva vyasanāny atra kāmajāni bhavanty uta mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau paradārābhigamanaṃ vinā vairaṃ ca raudratā R_3,008.003 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam R_3,008.004 tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ tava vaśyendriyatvaṃ ca jānāmi śubhadarśana R_3,008.005 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam nirvairaṃ kriyate mohāt tac ca te samupasthitam R_3,008.006 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām R_3,008.007 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ R_3,008.008 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam R_3,008.009 na hi me rocate vīra gamanaṃ daṇḍakān prati kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama R_3,008.010 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam R_3,008.011 kṣatriyāṇām iha dhanur hutāśasyendhanāni ca samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam R_3,008.012 purā kila mahābāho tapasvī satyavāk śuciḥ kasmiṃś cid abhavat puṇye vane ratamṛgadvije R_3,008.013 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk R_3,008.014 tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ R_3,008.015 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ vane tu vicaraty eva rakṣan pratyayam ātmanaḥ R_3,008.016 yatra gacchaty upādātuṃ mūlāni ca phalāni ca na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ R_3,008.017 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam R_3,008.018 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ R_3,008.019 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā R_3,008.020 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān aparādhaṃ vinā hantuṃ lokān vīra na kāmaye R_3,008.021 kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam R_3,008.022 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca vyāviddham idam asmābhir deśadharmas tu pūjyatām R_3,008.023 tad āryakaluṣā buddhir jāyate śastrasevanāt punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi R_3,008.024 akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ R_3,008.025 dharmād arthaḥ prabhavati dharmāt prabhavate sukham dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat R_3,008.026 ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ prāpyate nipuṇair dharmo na sukhāl labhyate sukham R_3,008.027 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ R_3,008.028 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa R_3,008.029 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm R_3,009.001 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ kulaṃ vyapadiśantyā ca dharmajñe janakātmaje R_3,009.002 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti R_3,009.003 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ R_3,009.004 vasanto dharmaniratā vane mūlaphalāśanāḥ na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ R_3,009.005 kāle kāle ca niratā niyamair vividhair vane bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ R_3,009.006 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ asmān abhyavapadyeti mām ūcur dvijasattamāḥ R_3,009.007 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam R_3,009.008 prasīdantu bhavanto me hrīr eṣā hi mamātulā yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau R_3,009.009 sarvair eva samāgamya vāg iyaṃ samudāhṛtā rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati R_3,009.010 homakāle tu saṃprāpte parvakāleṣu cānagha dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ R_3,009.011 rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ R_3,009.012 kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam R_3,009.013 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ R_3,009.014 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane R_3,009.015 mayā caitad vacaḥ śrutvā kārtsnyena paripālanam ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje R_3,009.016 saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā R_3,009.017 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ R_3,009.018 tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ R_3,009.019 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane R_3,009.020 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithila rājaputrīm rāmo dhanuṣmān sahalakṣmaṇena jagāma ramyāṇi tapovanāni R_3,009.021 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha R_3,010.001 tau paśyamānau vividhāñ śailaprasthān vanāni ca nadīś ca vividhā ramyā jagmatuḥ saha sītayā R_3,010.002 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ R_3,010.003 yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ R_3,010.004 te gatvā dūram adhvānaṃ lambamāne divākare dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam R_3,010.005 padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ R_3,010.006 prasannasalile ramyatasmin sarasi śuśruve gītavāditranirghoṣo na tu kaś cana dṛśyate R_3,010.007 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame R_3,010.008 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām R_3,010.009 tenaivam ukto dharmātmā rāghaveṇa munis tadā prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame R_3,010.010 idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam nirmitaṃ tapasā rāma muninā māṇḍakarṇinā R_3,010.011 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ daśavarṣasahasrāṇi vāyubhakṣo jalāśraya R_3,010.012 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ abruvan vacanaṃ sarve paraspara samāgatāḥ asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ R_3,010.013 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ R_3,010.014 apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye R_3,010.015 tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham R_3,010.016 tatraivāpsarasaḥ pañcanivasantyo yathāsukham ramayanti tapoyogān muniṃ yauvanam āsthitam R_3,010.017 tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ R_3,010.018 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ R_3,010.019 evaṃ kathayamānasya dadarśāśramamaṇḍalam kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam R_3,010.020 praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale R_3,010.021 uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām R_3,010.022 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit R_3,010.023 kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit aparatrādhikān māsān adhyardham adhikaṃ kva cit R_3,010.024 trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham tathā saṃvasatas tasya munīnām āśrameṣu vai ramataś cānukulyena yayuḥ saṃvatsarā daśa R_3,010.025 parisṛtya ca dharmajño rāghavaḥ saha sītayā sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha R_3,010.026 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ R_3,010.027 athāśramastho vinayāt kadā cit taṃ mahāmunim upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt R_3,010.028 asminn araṇye bhagavann agastyo munisattamaḥ vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam R_3,010.029 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ R_3,010.030 prasādāt tatra bhavataḥ sānujaḥ saha sītayā agastyam abhigaccheyam abhivādayituṃ munim R_3,010.031 manoratho mahān eṣa hṛdi saṃparivartate yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam R_3,010.032 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam R_3,010.033 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam agastyam abhigaccheti sītayā saha rāghava R_3,010.034 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām aham ākhyāmi te vatsa yatrāgastyo mahāmuniḥ R_3,010.035 yojanāny āśramāt tāta yāhi catvāri vai tataḥ dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ R_3,010.036 sthalaprāye vanoddeśe pippalīvanaśobhite bahupuṣpaphale ramye nānāśakuninādite R_3,010.037 padminyo vividhās tatra prasannasalilāḥ śivāḥ haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ R_3,010.038 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ R_3,010.039 tatrāgastyāśramapadaṃ gatvā yojanam antaram ramaṇīye vanoddeśe bahupādapa saṃvṛte raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha R_3,010.040 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ R_3,010.041 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca pratasthe 'gastyam uddiśya sānujaḥ saha sītayā R_3,010.042 paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān sarāṃsi saritaś caiva pathi mārgavaśānugāḥ R_3,010.043 sutīkṣṇenopadiṣṭena gatvā tena pathā sukham idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt R_3,010.044 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ R_3,010.045 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ R_3,010.046 pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ R_3,010.047 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ R_3,010.048 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate R_3,010.049 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ R_3,010.050 tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati R_3,010.051 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā R_3,010.052 ihaikadā kila krūro vātāpir api celvalaḥ bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau R_3,010.053 dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ R_3,010.054 bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā R_3,010.055 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt vātāpe niṣkramasveti svareṇa mahatā vadan R_3,010.056 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat R_3,010.057 brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ R_3,010.058 agastyena tadā devaiḥ prārthitena maharṣiṇā anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ R_3,010.059 tataḥ saṃpannam ity uktvā dattvā hastāvasecanam bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata R_3,010.060 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam abravīt prahasan dhīmān agastyo munisattamaḥ R_3,010.061 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ bhrātus te meṣa rūpasya gatasya yamasādanam R_3,010.062 atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ R_3,010.063 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ R_3,010.064 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam R_3,010.065 evaṃ kathayamānasya tasya saumitriṇā saha rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata R_3,010.066 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan R_3,010.067 samyak pratigṛhītas tu muninā tena rāghavaḥ nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca R_3,010.068 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ R_3,010.069 abhivādaye tvā bhagavan sukham adhyuṣito niśām āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam R_3,010.070 gamyatām iti tenokto jagāma raghunandanaḥ yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan R_3,010.071 nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān ciribilvān madhūkāṃś ca bilvān api ca tindukān R_3,010.072 puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān dadarśa rāmaḥ śataśas tatra kāntārapādapān R_3,010.073 hastihastair vimṛditān vānarair upaśobhitān mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān R_3,010.074 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam R_3,010.075 snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ āśramo nātidūrastho maharṣer bhāvitātmanaḥ R_3,010.076 agastya iti vikhyāto loke svenaiva karmaṇā āśramo dṛśyate tasya pariśrānta śramāpahaḥ R_3,010.077 prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ praśāntamṛgayūthaś ca nānāśakunināditaḥ R_3,010.078 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā R_3,010.079 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate R_3,010.080 yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ R_3,010.081 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ R_3,010.082 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate R_3,010.083 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ R_3,010.084 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām asmān adhigatān eṣa śreyasā yojayiṣyati R_3,010.085 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho R_3,010.086 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ agastyaṃ niyatāhāraṃ satataṃ paryupāsate R_3,010.087 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ R_3,010.088 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ R_3,010.089 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ R_3,010.090 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ R_3,010.091 āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ nivedayeha māṃ prāptam ṛṣaye saha sītayā R_3,010.092 sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ agastyaśiṣyam āsādya vākyam etad uvāca ha R_3,011.001 rājā daśaratho nāma jyeṣṭhas tasya suto balī rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā R_3,011.002 lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ R_3,011.003 te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām R_3,011.004 tasya tad vacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ tathety uktvāgniśaraṇaṃ praviveśa niveditum R_3,011.005 sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam kṛtāñjalir uvācedaṃ rāmāgamanam añjasā R_3,011.006 putrau daśarathasyemau rāmo lakṣmaṇa eva ca praviṣṭāv āśramapadaṃ sītayā saha bhāryayā R_3,011.007 draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau yad atrānantaraṃ tattvam ājñāpayitum arhasi R_3,011.008 tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt R_3,011.009 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati R_3,011.010 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ R_3,011.011 evam uktas tu muninā dharmajñena mahātmanā abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ R_3,011.012 tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam R_3,011.013 tato gatvāśramapadaṃ śiṣyeṇa saha lakṣmaṇaḥ darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām R_3,011.014 taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam R_3,011.015 praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ praśāntahariṇākīrṇam āśramaṃ hy avalokayan R_3,011.016 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ R_3,011.017 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca R_3,011.018 tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam R_3,011.019 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ audāryeṇāvagacchāmi nidhānaṃ tapasām imam R_3,011.020 evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ jagrāha paramaprītas tasya pādau paraṃtapaḥ R_3,011.021 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ R_3,011.022 pratigṛhya ca kākutstham arcayitvāsanodakaiḥ kuśalapraśnam uktvā ca āsyatām iti so 'bravīt R_3,011.023 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau R_3,011.024 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam R_3,011.025 anyathā khalu kākutstha tapasvī samudācaran duḥsākṣīva pare loke svāni māṃsāni bhakṣayet R_3,011.026 rājā sarvasya lokasya dharmacārī mahārathaḥ pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ R_3,011.027 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam pūjayitvā yathākāmaṃ punar eva tato 'bravīt R_3,011.028 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā R_3,011.029 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ datto mama mahendreṇa tūṇī cākṣayasāyakau R_3,011.030 saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ mahārājata kośo 'yam asir hemavibhūṣitaḥ R_3,011.031 anena dhanuṣā rāma hatvā saṃkhye mahāsurān ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām R_3,011.032 tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā R_3,011.033 evam uktvā mahātejāḥ samastaṃ tad varāyudham dattvā rāmāya bhagavān agastyaḥ punar abravīt R_3,011.034 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā R_3,012.001 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ vyaktam utkaṇṭhate cāpi maithilī janakātmajā R_3,012.002 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā R_3,012.003 yathaiṣā ramate rāma iha sītā tathā kuru duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī R_3,012.004 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana samastham anurajyante viṣamasthaṃ tyajanti ca R_3,012.005 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ R_3,012.006 iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī R_3,012.007 alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha vaidehyā cānayā rāma vatsyasi tvam ariṃdama R_3,012.008 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam R_3,012.009 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati R_3,012.010 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham R_3,012.011 tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ R_3,012.012 ito dviyojane tāta bahumūlaphalodakaḥ deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ R_3,012.013 tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan R_3,012.014 vidito hy eṣa vṛttānto mama sarvas tavānagha tapasaś ca prabhāvena snehād daśarathasya ca R_3,012.015 hṛdayasthaś ca te chando vijñātas tapasā mayā iha vāsaṃ pratijñāya mayā saha tapovane R_3,012.016 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti sa hi ramyo vanoddeśo maithilī tatra raṃsyate R_3,012.017 sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava godāvaryāḥ samīpe ca maithilī tatra raṃsyate R_3,012.018 prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ viviktaś ca mahābāho puṇyo ramyas tathaiva ca R_3,012.019 bhavān api sadāraś ca śaktaś ca parirakṣaṇe api cātra vasan rāmas tāpasān pālayiṣyasi R_3,012.020 etad ālakṣyate vīra madhukānāṃ mahad vanam uttareṇāsya gantavyaṃ nyagrodham abhigacchatā R_3,012.021 tataḥ sthalam upāruhya parvatasyāvidūrataḥ khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ R_3,012.022 agastyenaivam uktas tu rāmaḥ saumitriṇā saha sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam R_3,012.023 tau tu tenābhyanujñātau kṛtapādābhivandanau tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā R_3,012.024 gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau R_3,012.025 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam R_3,013.001 taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti R_3,013.002 sa tau madhurayā vācā saumyayā prīṇayann iva uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ R_3,013.003 sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ sa tasya kulam avyagram atha papraccha nāma ca R_3,013.004 rāmasya vacanaṃ śrutvā kulam ātmānam eva ca ācacakṣe dvijas tasmai sarvabhūtasamudbhavam R_3,013.005 pūrvakāle mahābāho ye prajāpatayo 'bhavan tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava R_3,013.006 kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān R_3,013.007 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā R_3,013.008 dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ R_3,013.009 prajāpates tu dakṣasya babhūvur iti naḥ śrutam ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ R_3,013.010 kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ aditiṃ ca ditiṃ caiva danūm api ca kālakām R_3,013.011 tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt R_3,013.012 putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān aditis tan manā rāma ditiś ca danur eva ca R_3,013.013 kālakā ca mahābāho śeṣās tv amanaso 'bhavan adityāṃ jajñire devās trayastriṃśad ariṃdama R_3,013.014 ādityā vasavo rudrā aśvinau ca paraṃtapa ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ R_3,013.015 teṣām iyaṃ vasumatī purāsīt savanārṇavā danus tv ajanayat putram aśvagrīvam ariṃdama R_3,013.016 narakaṃ kālakaṃ caiva kālakāpi vyajāyata krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm R_3,013.017 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata R_3,013.018 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ R_3,013.019 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī śukī natāṃ vijajñe tu natāyā vinatā sutā R_3,013.020 daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api R_3,013.021 mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api R_3,013.022 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā R_3,013.023 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām tasyās tv airāvataḥ putro lokanātho mahāgajaḥ R_3,013.024 haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān R_3,013.025 mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam R_3,013.026 tato duhitarau rāma surabhir devy ajāyata rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm R_3,013.027 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān surasājanayan nāgān rāma kadrūś ca pannagān R_3,013.028 manur manuṣyāñ janayat kaśyapasya mahātmanaḥ brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha R_3,013.029 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ R_3,013.030 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata vinatā ca śukī pautrī kadrūś ca surasā svasā R_3,013.031 kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca R_3,013.032 tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ jaṭāyur iti māṃ viddhi śyenīputram ariṃdama R_3,013.033 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe R_3,013.034 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ R_3,013.035 sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ R_3,013.036 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ R_3,014.001 āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ R_3,014.002 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi āśramaḥ katarasmin no deśe bhavati saṃmataḥ R_3,014.003 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ R_3,014.004 vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam R_3,014.005 evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ sītā samakṣaṃ kākutstham idaṃ vacanam abravīt R_3,014.006 paravān asmi kākutstha tvayi varṣaśataṃ sthite svayaṃ tu rucire deśe kriyatām iti māṃ vada R_3,014.007 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam R_3,014.008 sa taṃ ruciram ākramya deśam āśramakarmaṇi haste gṛhītvā hastena rāmaḥ saumitrim abravīt R_3,014.009 ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ ihāśramapadaṃ saumya yathāvat kartum arhasi R_3,014.010 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ adūre dṛśyate ramyā padminī padmaśobhitā R_3,014.011 yathākhyātam agastyena muninā bhāvitātmanā iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā R_3,014.012 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā nātidūre na cāsanne mṛgayūthanipīḍitā R_3,014.013 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ R_3,014.014 sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ R_3,014.015 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ R_3,014.016 cūtair aśokais tilakaiś campakaiḥ ketakair api puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ R_3,014.017 candanaiḥ syandanair nīpaiḥ panasair lakucair api dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ R_3,014.018 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam iha vatsyāma saumitre sārdham etena pakṣiṇā R_3,014.019 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ R_3,014.020 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām R_3,014.021 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā snātvā padmāni cādāya saphalaḥ punar āgataḥ R_3,014.022 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi darśayām āsa rāmāya tad āśramapadaṃ kṛtam R_3,014.023 sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param R_3,014.024 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt R_3,014.025 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ R_3,014.026 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama R_3,014.027 evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī R_3,014.028 kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca anvāsyamāno nyavasat svargaloke yathāmaraḥ R_3,014.029 vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate R_3,015.001 sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm R_3,015.002 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt R_3,015.003 ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ R_3,015.004 nīhāraparuṣo lokaḥ pṛthivī sasyamālinī jalāny anupabhogyāni subhago havyavāhanaḥ R_3,015.005 navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ R_3,015.006 prājyakāmā janapadāḥ saṃpannataragorasāḥ vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ R_3,015.007 sevamāne dṛḍhaṃ sūrye diśam antakasevitām vihīnatilakeva strī nottarā dik prakāśate R_3,015.008 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam yathārthanāmā suvyaktaṃ himavān himavān giriḥ R_3,015.009 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ divasāḥ subhagādityāś chāyāsaliladurbhagāḥ R_3,015.010 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ śūnyāraṇyā himadhvastā divasā bhānti sāmpratam R_3,015.011 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ śītā vṛddhatarāyāmās triyāmā yānti sāmpratam R_3,015.012 ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ niḥśvāsāndha ivādarśaś candramā na prakāśate R_3,015.013 jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate sīteva cātapaśyāmā lakṣyate na tu śobhate R_3,015.014 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ R_3,015.015 bāṣpacchannāny araṇyāni yavagodhūmavanti ca śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ R_3,015.016 kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ R_3,015.017 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate R_3,015.018 agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau R_3,015.019 avaśyāyanipātena kiṃ cit praklinnaśādvalā vanānāṃ śobhate bhūmir niviṣṭataruṇātapā R_3,015.020 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ prasuptā iva lakṣyante vipuṣpā vanarājayaḥ R_3,015.021 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ himārdravālukais tīraiḥ sarito bhānti sāmpratam R_3,015.022 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca śaityād agāgrastham api prāyeṇa rasavaj jalam R_3,015.023 jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ nālaśeṣā himadhvastā na bhānti kamalākarāḥ R_3,015.024 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ tapaś carati dharmātmā tvadbhaktyā bharataḥ pure R_3,015.025 tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn tapasvī niyatāhāraḥ śete śīte mahītale R_3,015.026 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm R_3,015.027 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ kathaṃ tv apararātreṣu sarayūm avagāhate R_3,015.028 padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ R_3,015.029 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ R_3,015.030 jitaḥ svargas tava bhrātrā bharatena mahātmanā vanastham api tāpasye yas tvām anuvidhīyate R_3,015.031 na pitryam anuvarntante mātṛkaṃ dvipadā iti khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ R_3,015.032 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī R_3,015.033 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike parivādaṃ jananyās tam asahan rāghavo 'bravīt R_3,015.034 na te 'mbā madhyamā tāta garhitavyā kathaṃ cana tām evekṣvākunāthasya bharatasya kathāṃ kuru R_3,015.035 niścitāpi hi me buddhir vanavāse dṛḍhavratā bharatasnehasaṃtaptā bāliśīkriyate punaḥ R_3,015.036 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā R_3,015.037 tarpayitvātha salilais te pitṝn daivatāni ca stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ R_3,015.038 kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena kṛtābhiṣekas tv agarājaputryā rudraḥ sanandir bhagavān iveśaḥ R_3,015.039 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca tasmād godāvarītīrāt tato jagmuḥ svam āśramam R_3,016.001 āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat R_3,016.002 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā virarāja mahābāhuś citrayā candramā iva lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ R_3,016.003 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā R_3,016.004 sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ bhaginī rāmam āsādya dadarśa tridaśopamam R_3,016.005 siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam R_3,016.006 rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā R_3,016.007 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā R_3,016.008 priyarūpaṃ virūpā sā susvaraṃ bhairavasvanā taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī R_3,016.009 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā śarīrajasamāviṣṭā rākṣasī rāmam abravīt R_3,016.010 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam R_3,016.011 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ ṛjubuddhitayā sarvam ākhyātum upacakrame R_3,016.012 āsīd daśaratho nāma rājā tridaśavikramaḥ tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ R_3,016.013 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ iyaṃ bhāryā ca vaidehī mama sīteti viśrutā R_3,016.014 niyogāt tu narendrasya pitur mātuś ca yantritaḥ dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ R_3,016.015 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ R_3,016.016 sābravīd vacanaṃ śrutvā rākṣasī madanārditā śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama R_3,016.017 ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā R_3,016.018 rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ R_3,016.019 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau R_3,016.020 tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt samupetāsmi bhāvena bhartāraṃ puruṣottamam cirāya bhava bhartā me sītayā kiṃ kariṣyasi R_3,016.021 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava aham evānurūpā te bhāryārūpeṇa paśya mām R_3,016.022 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm R_3,016.023 tataḥ parvataśṛṅgāṇi vanāni vividhāni ca paśyan saha mayā kānta daṇḍakān vicariṣyasi R_3,016.024 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ R_3,016.025 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām svecchayā ślakṣṇayā vācā smitapūrvam athābravīt R_3,017.001 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā R_3,017.002 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān R_3,017.003 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ anurūpaś ca te bhartā rūpasyāsya bhaviṣyati R_3,017.004 enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama asapatnā varārohe merum arkaprabhā yathā R_3,017.005 iti rāmeṇa sā proktā rākṣasī kāmamohitā visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt R_3,017.006 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi R_3,017.007 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt R_3,017.008 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi so 'ham āryeṇa paravān bhrātrā kamalavarṇinī R_3,017.009 samṛddhārthasya siddhārthā muditāmalavarṇinī āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī R_3,017.010 etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati R_3,017.011 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ R_3,017.012 iti sā lakṣmaṇenoktā karālā nirṇatodarī manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā R_3,017.013 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam sītayā saha durdharṣam abravīt kāmamohitā R_3,017.014 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase R_3,017.015 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm tvayā saha cariṣyāmi niḥsapatnā yathāsukham R_3,017.016 ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva R_3,017.017 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt R_3,017.018 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm R_3,017.019 imāṃ virūpām asatīm atimattāṃ mahodarīm rākṣasīṃ puruṣavyāghra virūpayitum arhasi R_3,017.020 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ R_3,017.021 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam R_3,017.022 sā virūpā mahāghorā rākṣasī śoṇitokṣitā nanāda vividhān nādān yathā prāvṛṣi toyadaḥ R_3,017.023 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā pragṛhya bāhū garjantī praviveśa mahāvanam R_3,017.024 tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ R_3,017.025 tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā R_3,017.026 tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ R_3,018.001 balavikramasaṃpannā kāmagā kāmarūpiṇī imām avasthāṃ nītā tvaṃ kenāntakasamā gatā R_3,018.002 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha R_3,018.003 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam antarena sahasrākṣaṃ mahendraṃ pākaśāsanam R_3,018.004 adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ R_3,018.005 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati R_3,018.006 kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe R_3,018.007 taṃ na devā na gandharvā na piśācā na rākṣasāḥ mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave R_3,018.008 upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi yena tvaṃ durvinītena vane vikramya nirjitā R_3,018.009 iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt R_3,018.010 taruṇau rūpasaṃpannau sukūmārau mahābalau puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau R_3,018.011 gandharvarājapratimau pārthivavyañjanānvitau devau vā mānuṣau vā tau na tarkayitum utsahe R_3,018.012 taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā R_3,018.013 tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām imām avasthāṃ nītāhaṃ yathānāthāsatī tathā R_3,018.014 tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani R_3,018.015 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet tasyās tayoś ca rudhiraṃ pibeyam aham āhave R_3,018.016 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān vyādideśa kharaḥ kruddho rākṣasān antakopamān R_3,018.017 mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha R_3,018.018 tau hatvā tāṃ ca durvṛttām upāvartitum arhatha iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati R_3,018.019 manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā R_3,018.020 iti pratisamādiṣṭā rākṣasās te caturdaśa tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā R_3,018.021 tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā rakṣasām ācacakṣe tau bhrātarau saha sītayā R_3,019.001 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca R_3,019.002 tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ R_3,019.003 muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ imān asyā vadhiṣyāmi padavīm āgatān iha R_3,019.004 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat R_3,019.005 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt R_3,019.006 putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam R_3,019.007 phalamūlāśanau dāntau tāpasau dharmacāriṇau vasantau daṇḍakāraṇye kimartham upahiṃsatha R_3,019.008 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ R_3,019.009 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ R_3,019.010 tasya tad vacanaṃ śrutvā rākṣasās te caturdaśa ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ R_3,019.011 saṃraktanayanā ghorā rāmaṃ raktāntalocanam paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam R_3,019.012 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ tvam eva hāsyase prāṇān adyāsmābhir hato yudhi R_3,019.013 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave R_3,019.014 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam R_3,019.015 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa udyatāyudhanistriṃśā rāmam evābhidudruvuḥ cikṣipus tāni śūlāni rāghavaṃ prati durjayam R_3,019.016 tāni śūlāni kākutsthaḥ samastāni caturdaśa tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ R_3,019.017 tataḥ paścān mahātejā nārācān sūryasaṃnibhān jagrāha paramakruddhaś caturdaśa śilāśitān R_3,019.018 gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān mumoca rāghavo bāṇān vajrān iva śatakratuḥ R_3,019.019 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ R_3,019.020 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ R_3,019.021 te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ R_3,019.022 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā paritrastā punas tatra vyasṛjad bhairavaṃ ravam R_3,019.023 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā papāta punar evārtā saniryāseva vallarī R_3,019.024 nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā R_3,019.025 sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ uvāca vyaktatā vācā tām anarthārtham āgatām R_3,020.001 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ R_3,020.002 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ ghnanto 'pi na nihantavyā na na kuryur vaco mama R_3,020.003 kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ hā nātheti vinardantī sarpavad veṣṭase kṣitau R_3,020.004 anāthavad vilapasi kiṃ nu nāthe mayi sthite uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha R_3,020.005 ity evam uktā durdharṣā khareṇa parisāntvitā vimṛjya nayane sāsre kharaṃ bhrātaram abravīt R_3,020.006 preṣitāś ca tvayā śūrā rākṣasās te caturdaśa nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam R_3,020.007 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ samare nihatāḥ sarve sāyakair marmabhedibhiḥ R_3,020.008 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān rāmasya ca mahat karma mahāṃs trāso 'bhavan mama R_3,020.009 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī R_3,020.010 viṣādanakrādhyuṣite paritrāsormimālini kiṃ māṃ na trāyase magnāṃ vipule śokasāgare R_3,020.011 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ R_3,020.012 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca rāmeṇa yadi śaktis te tejo vāsti niśācara daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam R_3,020.013 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā R_3,020.014 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe R_3,020.015 śūramānī na śūras tvaṃ mithyāropitavikramaḥ mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau R_3,020.016 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha R_3,020.017 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ bhrātā cāsya mahāvīryo yena cāsmi virūpitā R_3,020.018 evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ R_3,021.001 tavāpamānaprabhavaḥ krodho 'yam atulo mama na śakyate dhārayituṃ lavaṇāmbha ivotthitam R_3,021.002 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati R_3,021.003 bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam R_3,021.004 paraśvadhahatasyādya mandaprāṇasya bhūtale rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi R_3,021.005 sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam R_3,021.006 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā R_3,021.007 caturdaśa sahasrāṇi mama cittānuvartinām rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām R_3,021.008 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām lokasiṃhāvihārāṇāṃ balinām ugratejasām R_3,021.009 teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya R_3,021.010 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ R_3,021.011 agre niryātum icchāmi paulastyānāṃ mahātmanām vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ R_3,021.012 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ R_3,021.013 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam hemacakram asaṃbādhaṃ vaidūryamaya kūbaram R_3,021.014 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam R_3,021.015 dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ R_3,021.016 niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam R_3,021.017 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān R_3,021.018 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam nirjagāma janasthānān mahānādaṃ mahājavam R_3,021.019 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ R_3,021.020 śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ R_3,021.021 rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa niryātāni janasthānāt kharacittānuvartinām R_3,021.022 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram R_3,021.023 tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān kharasya matam ājñāya sārathiḥ samacodayat R_3,021.024 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ śabdenāpūrayām āsa diśaś ca pratiśas tathā R_3,021.025 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān R_3,021.026 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ R_3,022.001 nipetus turagās tasya rathayuktā mahājavāḥ same puṣpacite deśe rājamārge yadṛcchayā R_3,022.002 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam alātacakrapratimaṃ pratigṛhya divākaram R_3,022.003 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ R_3,022.004 janasthānasamīpe ca samākramya kharasvanāḥ visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ R_3,022.005 vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ R_3,022.006 prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ R_3,022.007 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam diśo vā vidiśo vāpi suvyaktaṃ na cakāśire R_3,022.008 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ R_3,022.009 nityāśivakarā yuddhe śivā ghoranidarśanāḥ nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ R_3,022.010 kabandhaḥ parighābhāso dṛśyate bhāskarāntike jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ R_3,022.011 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ R_3,022.012 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ R_3,022.013 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ R_3,022.014 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ pracacāla mahī cāpi saśailavanakānanā R_3,022.015 kharasya ca rathasthasya nardamānasya dhīmataḥ prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata R_3,022.016 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ lalāṭe ca rujā jātā na ca mohān nyavartata R_3,022.017 tān samīkṣya mahotpātān utthitān romaharṣaṇān abravīd rākṣasān sarvān prahasan sa kharas tadā R_3,022.018 mahotpātān imān sarvān utthitān ghoradarśanān na cintayāmy ahaṃ vīryād balavān durbalān iva R_3,022.019 tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham R_3,022.020 rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam ahatvā sāyakais tīkṣṇair nopāvartitum utsahe R_3,022.021 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ R_3,022.022 na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham R_3,022.023 devarājam api kruddho mattairāvatayāyinam vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau R_3,022.024 sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā R_3,022.025 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ R_3,022.026 sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ R_3,022.027 jayatāṃ rāghavo yuddhe paulastyān rajanīcarān cakrā hasto yathā yuddhe sarvān asurapuṃgavān R_3,022.028 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām R_3,022.029 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ R_3,022.030 śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ R_3,022.031 meghamālī mahāmālī sarpāsyo rudhirāśanaḥ dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam R_3,022.032 mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ R_3,022.033 sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīra senā tau rājaputrau sahasābhyupetā mālāgrahāṇām iva candrasūryau R_3,022.034 āśramaṃ prati yāte tu khare kharaparākrame tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha R_3,023.001 tān utpātān mahāghorān utthitān romaharṣaṇān prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt R_3,023.002 imān paśya mahābāho sarvabhūtāpahāriṇaḥ samutthitān mahotpātān saṃhartuṃ sarvarākṣasān R_3,023.003 amī rudhiradhārās tu visṛjantaḥ kharasvanān vyomni meghā vivartante paruṣā gardabhāruṇāḥ R_3,023.004 sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa R_3,023.005 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca R_3,023.006 saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ R_3,023.007 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate R_3,023.008 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ R_3,023.009 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā āpadaṃ śaṅkamānena puruṣeṇa vipaścitā R_3,023.010 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ guhām āśrayaśailasya durgāṃ pādapasaṃkulām R_3,023.011 pratikūlitum icchāmi na hi vākyam idaṃ tvayā śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram R_3,023.012 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat R_3,023.013 tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā hanta niryuktam ity uktvā rāmaḥ kavacam āviśat R_3,023.014 sā tenāgninikāśena kavacena vibhūṣitaḥ babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ R_3,023.015 sa cāpam udyamya mahac charān ādāya vīryavān babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ R_3,023.016 tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ ūcuḥ paramasaṃtrastā guhyakāś ca parasparam R_3,023.017 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati R_3,023.018 tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata R_3,023.019 siṃhanādaṃ visṛjatām anyonyam abhigarjatām cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ R_3,023.020 vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam R_3,023.021 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan R_3,023.022 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam R_3,023.023 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ dadarśa kharasainyaṃ tad yuddhābhimukham udyatam R_3,023.024 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām R_3,023.025 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ R_3,023.026 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ R_3,023.027 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ R_3,024.001 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat R_3,024.002 sa kharasyājñayā sūtas turagān samacodayat yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ R_3,024.003 taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ nardamānā mahānādaṃ sacivāḥ paryavārayan R_3,024.004 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ R_3,024.005 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam R_3,024.006 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ R_3,024.007 te balāhakasaṃkāśā mahānādā mahābalāḥ abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ R_3,024.008 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ śailendram iva dhārābhir varṣamāṇā mahādhanāḥ R_3,024.009 sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ R_3,024.010 tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ pratijagrāha viśikhair nadyoghān iva sāgaraḥ R_3,024.011 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ R_3,024.012 sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ R_3,024.013 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam R_3,024.014 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ R_3,024.015 durāvārān durviṣahān kālapāśopamān raṇe mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān R_3,024.016 te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva R_3,024.017 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ antarikṣagatā rejur dīptāgnisamatejasaḥ R_3,024.018 asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ R_3,024.019 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca bahūn sahastābharaṇān ūrūn karikaropamān R_3,024.020 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ R_3,024.021 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā R_3,024.022 ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ R_3,024.023 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ jahāra samare prāṇāṃś ciccheda ca śirodharān R_3,024.024 avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ R_3,024.025 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ R_3,024.026 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ rāmam evābhyadhāvanta sālatālaśilāyudhāḥ R_3,024.027 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām R_3,024.028 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ R_3,025.001 pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām R_3,025.002 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam R_3,025.003 tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam R_3,025.004 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām R_3,025.005 vajrāśanisamasparśaṃ paragopuradāraṇam taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ R_3,025.006 tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau R_3,025.007 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani parighaś chinnahastasya śakradhvaja ivāgrataḥ R_3,025.008 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ R_3,025.009 dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan R_3,025.010 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ R_3,025.011 mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham R_3,025.012 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva R_3,025.013 mahākapālasya śiraś ciccheda raghunaṅganaḥ asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam R_3,025.014 sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ sa papāta hato bhūmau viṭapīva mahādrumaḥ R_3,025.015 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ R_3,025.016 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān R_3,025.017 rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani R_3,025.018 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ R_3,025.019 tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva R_3,025.020 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ babhūva niraya prakhyaṃ māṃsaśoṇitakardamam R_3,025.021 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām hatāny ekena rāmeṇa mānuṣeṇa padātinā R_3,025.022 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ R_3,025.023 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ R_3,025.024 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ rākṣasas triśirā nāma saṃnipatyedam abravīt R_3,026.001 māṃ niyojaya vikrānta saṃnivartasva sāhasāt paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam R_3,026.002 pratijānāmi te satyam āyudhaṃ cāham ālabhe yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām R_3,026.003 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava R_3,026.004 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi mayi vā nihate rāmaṃ saṃyugāyopayāsyasi R_3,026.005 kharas triśirasā tena mṛtyulobhāt prasāditaḥ gaccha yudhyety anujñāto rāghavābhimukho yayau R_3,026.006 triśirāś ca rathenaiva vājiyuktena bhāsvatā abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ R_3,026.007 śaradhārā samūhān sa mahāmegha ivotsṛjan vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ R_3,026.008 āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān R_3,026.009 sa saṃprahāras tumulo rāma triśirasor mahān babhūvātīva balinoḥ siṃhakuñjarayor iva R_3,026.010 tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ amarṣī kupito rāmaḥ saṃrabdham idam abravīt R_3,026.011 aho vikramaśūrasya rākṣasasyedṛśaṃ balam puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān R_3,026.012 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān triśiro vakṣasi kruddho nijaghāna caturdaśa R_3,026.013 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ nyapātayata tejasvī caturas tasya vājinaḥ R_3,026.014 aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam R_3,026.015 tato hatarathāt tasmād utpatantaṃ niśācaram bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ R_3,026.016 sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ R_3,026.017 sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ R_3,026.018 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva R_3,026.019 tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam rāmam evābhidudrāva rāhuś candramasaṃ yathā R_3,026.020 nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam R_3,027.001 sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam hatam ekena rāmeṇa dūṣaṇas triśirā api R_3,027.002 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ āsasāda kharo rāmaṃ namucir vāsavaṃ yathā R_3,027.003 vikṛṣya balavac cāpaṃ nārācān raktabhojanān kharaś cikṣepa rāmāya kruddhān āśīviṣān iva R_3,027.004 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan cacāra samare mārgāñ śarai rathagataḥ kharaḥ R_3,027.005 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ R_3,027.006 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ R_3,027.007 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam R_3,027.008 śarajālāvṛtaḥ sūryo na tadā sma prakāśate anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ R_3,027.009 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ ājaghāna raṇe rāmaṃ totrair iva mahādvipam R_3,027.010 taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam R_3,027.011 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā R_3,027.012 tataḥ sūryanikāśena rathena mahatā kharaḥ āsasāda raṇe rāmaṃ pataṅga iva pāvakam R_3,027.013 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ kharaś ciccheda rāmasya darśayan pāṇilāghavam R_3,027.014 sa punas tv aparān sapta śarān ādāya varmaṇi nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān R_3,027.015 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ R_3,027.016 sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ rarāja samare rāmo vidhūmo 'gnir iva jvalan R_3,027.017 tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ R_3,027.018 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā varaṃ tad dhanur udyamya kharaṃ samabhidhāvata R_3,027.019 tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam R_3,027.020 sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ jagāma dharaṇīṃ sūryo devatānām ivājñayā R_3,027.021 taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ R_3,027.022 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam R_3,027.023 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān R_3,027.024 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha R_3,027.025 tataḥ paścān mahātejā nārācān bhāskaropamān jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān R_3,027.026 tato 'sya yugam ekena caturbhiś caturo hayān ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ R_3,027.027 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ chittvā vajranikāśena rāghavaḥ prahasann iva trayodaśenendrasamo bibheda samare kharam R_3,027.028 prabhagnadhanvā viratho hatāśvo hatasārathiḥ gadāpāṇir avaplutya tasthau bhūmau kharas tadā R_3,027.029 tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ R_3,027.030 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt R_3,028.001 gajāśvarathasaṃbādhe bale mahati tiṣṭhatā kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam R_3,028.002 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt trayāṇām api lokānām īśvaro 'pi na tiṣṭhati R_3,028.003 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam R_3,028.004 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva R_3,028.005 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa R_3,028.006 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ R_3,028.007 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam R_3,028.008 nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara R_3,028.009 pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām aham āsādito rājā prāṇān hantuṃ niśācara R_3,028.010 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ vidārya nipatiṣyanti valmīkam iva pannagāḥ R_3,028.011 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi R_3,028.012 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā R_3,028.013 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama adya te pātayiṣyāmi śiras tālaphalaṃ yathā R_3,028.014 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ R_3,028.015 prākṛtān rākṣasān hatvā yuddhe daśarathātmaja ātmanā katham ātmānam apraśasyaṃ praśaṃsasi R_3,028.016 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ kathayanti na te kiṃ cit tejasā svena garvitāḥ R_3,028.017 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ nirarthakaṃ vikatthante yathā rāma vikatthase R_3,028.018 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati mṛtyukāle hi saṃprāpte svayam aprastave stavam R_3,028.019 sarvathā tu laghutvaṃ te katthanena vidarśitam suvarṇapratirūpeṇa tapteneva kuśāgninā R_3,028.020 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam dharādharam ivākampyaṃ parvataṃ dhātubhiś citam R_3,028.021 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava trayāṇām api lokānāṃ pāśahasta ivāntakaḥ R_3,028.022 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham astaṃ gacched dhi savitā yuddhavighras tato bhavet R_3,028.023 caturdaśa sahasrāṇi rākṣasānāṃ hatāni te tvadvināśāt karomy adya teṣām aśrupramārjanam R_3,028.024 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā R_3,028.025 kharabāhupramuktā sā pradīptā mahatī gadā bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ R_3,028.026 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ R_3,028.027 sā viśīrṇā śarair bhinnā papāta dharaṇītale gadāmantrauṣadhibalair vyālīva vinipātitā R_3,028.028 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt R_3,029.001 etat te balasarvasvaṃ darśitaṃ rākṣasādhama śaktihīnataro matto vṛthā tvam upagarjitam R_3,029.002 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā abhidhānapragalbhasya tava pratyayaghātinī R_3,029.003 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam rākṣasānāṃ karomīti mithyā tad api te vacaḥ R_3,029.004 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ prāṇān apahariṣyāmi garutmān amṛtaṃ yathā R_3,029.005 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam vidāritasya madbāṇair mahī pāsyati śoṇitam R_3,029.006 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva R_3,029.007 pravṛddhanidre śayite tvayi rākṣasapāṃsane bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime R_3,029.008 janasthāne hatasthāne tava rākṣasamaccharaiḥ nirbhayā vicariṣyanti sarvato munayo vane R_3,029.009 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ R_3,029.010 adya śokarasajñās tā bhaviṣyanti niśācara anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ R_3,029.011 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ R_3,029.012 tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe kharo nirbhartsayām āsa roṣāt kharatara svanaḥ R_3,029.013 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase R_3,029.014 kālapāśaparikṣiptā bhavanti puruṣā hi ye kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ R_3,029.015 evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ sa dadarśa mahāsālam avidūre niśācaraḥ R_3,029.016 raṇe praharaṇasyārthe sarvato hy avalokayan sa tam utpāṭayām āsa saṃdṛśya daśanacchadam R_3,029.017 taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ rāmam uddiśya cikṣepa hatas tvam iti cābravīt R_3,029.018 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān roṣam āhārayat tīvraṃ nihantuṃ samare kharam R_3,029.019 jātasvedas tato rāmo roṣād raktāntalocanaḥ nirbibheda sahasreṇa bāṇānāṃ samare kharam R_3,029.020 tasya bāṇāntarād raktaṃ bahu susrāva phenilam gireḥ prasravaṇasyeva toyadhārāparisravaḥ R_3,029.021 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge matto rudhiragandhena tam evābhyadravad drutam R_3,029.022 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ R_3,029.023 tataḥ pāvakasaṃkāśaṃ badhāya samare śaram kharasya rāmo jagrāha brahmadaṇḍam ivāparam R_3,029.024 sa tad dattaṃ maghavatā surarājena dhīmatā saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati R_3,029.025 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ rāmeṇa dhanur udyamya kharasyorasi cāpatat R_3,029.026 sa papāta kharo bhūmau dahyamānaḥ śarāgninā rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ R_3,029.027 sa vṛtra iva vajreṇa phenena namucir yathā balo vendrāśanihato nipapāta hataḥ kharaḥ R_3,029.028 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ sabhājya muditā rāmam idaṃ vacanam abruvan R_3,029.029 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ R_3,029.030 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām R_3,029.031 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ R_3,029.032 etasminn antare vīro lakṣmaṇaḥ saha sītayā giridurgād viniṣkramya saṃviveśāśramaṃ sukhī R_3,029.033 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ R_3,029.034 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje R_3,029.035 tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām R_3,030.001 dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe dṛṣṭvā punar mahānādaṃ nanāda jaladopamā R_3,030.002 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram jagāma paramaudvignā laṅkāṃ rāvaṇapālitām R_3,030.003 sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ upopaviṣṭaṃ sacivair marudbhir iva vāsavam R_3,030.004 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane rukmavedigataṃ prājyaṃ jvalantam iva pāvakam R_3,030.005 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām ajeyaṃ samare śūraṃ vyāttānanam ivāntakam R_3,030.006 devāsuravimardeṣu vajrāśanikṛtavraṇam airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ R_3,030.007 viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam R_3,030.008 snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam R_3,030.009 viṣṇucakranipātaiś ca śataśo devasaṃyuge āhatāṅgaṃ samastaiś ca devapraharaṇais tathā R_3,030.010 akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam R_3,030.011 ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā R_3,030.012 purīṃ bhogavatīṃ gatvā parājitya ca vāsukim takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ R_3,030.013 kailāsaṃ parvataṃ gatvā vijitya naravāhanam vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ R_3,030.014 vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam vināśayati yaḥ krodhād devodyānāni vīryavān R_3,030.015 candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ R_3,030.016 daśavarṣasahasrāṇi tapas taptvā mahāvane purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ R_3,030.017 devadānavagandharvapiśācapatagoragaiḥ abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte R_3,030.018 mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ havirdhāneṣu yaḥ somam upahanti mahābalaḥ R_3,030.019 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam karkaśaṃ niranukrośaṃ prajānām ahite ratam rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham R_3,030.020 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam R_3,030.021 tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā R_3,030.022 tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt R_3,031.001 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase R_3,031.002 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ R_3,031.003 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ sa tu vai saha rājyena taiś ca kāryair vinaśyati R_3,031.004 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam varjayanti narā dūrān nadīpaṅkam iva dvipāḥ R_3,031.005 ye na rakṣanti viṣayam asvādhīnā narādhipaḥ te na vṛddhyā prakāśante girayaḥ sāgare yathā R_3,031.006 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi R_3,031.007 yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ R_3,031.008 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ R_3,031.009 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase R_3,031.010 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ R_3,031.011 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā R_3,031.012 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase R_3,031.013 tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham vyasane sarvabhūtāni nābhidhāvanti pārthivam R_3,031.014 atimāninam agrāhyam ātmasaṃbhāvitaṃ naram krodhanaṃ vyasane hanti svajano 'pi narādhipam R_3,031.015 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati R_3,031.016 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ R_3,031.017 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ R_3,031.018 apramattaś ca yo rājā sarvajño vijitendriyaḥ kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram R_3,031.019 nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ R_3,031.020 tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ R_3,031.021 parāvamantā viṣayeṣu saṃgato nadeśa kālapravibhāga tattvavit ayuktabuddhir guṇadoṣaniścaye vipannarājyo na cirād vipatsyate R_3,031.022 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ dhanena darpeṇa balena cānvito vicintayām āsa ciraṃ sa rāvaṇaḥ R_3,031.023 tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ R_3,032.001 kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram R_3,032.002 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā R_3,032.003 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā tato rāmaṃ yathānyāyam ākhyātum upacakrame R_3,032.004 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ kandarpasamarūpaś ca rāmo daśarathātmajaḥ R_3,032.005 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam dīptān kṣipati nārācān sarpān iva mahāviṣān R_3,032.006 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge R_3,032.007 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ R_3,032.008 rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa nihatāni śarais tīkṣṇais tenaikena padātinā R_3,032.009 ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ R_3,032.010 ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā R_3,032.011 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān R_3,032.012 amarṣī durjayo jetā vikrānto buddhimān balī rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ R_3,032.013 rāmasya tu viśālākṣī dharmapatnī yaśasvinī sītā nāma varārohā vaidehī tanumadhyamā R_3,032.014 naiva devī na gandharvā na yakṣī na ca kiṃnarī tathārūpā mayā nārī dṛṣṭapūrvā mahītale R_3,032.015 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet atijīvet sa sarveṣu lokeṣv api puraṃdarāt R_3,032.016 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ R_3,032.017 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām bhāryārthe tu tavānetum udyatāhaṃ varānanām R_3,032.018 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi R_3,032.019 yadi tasyām abhiprāyo bhāryārthe tava jāyate śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ R_3,032.020 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ R_3,032.021 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase R_3,032.022 rocate yadi te vākyaṃ mamaitad rākṣaseśvara kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava R_3,032.023 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi R_3,032.024 tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha R_3,033.001 tat kāryam anugamyātha yathāvad upalabhya ca doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam R_3,033.002 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha R_3,033.003 yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti R_3,033.004 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ rathaṃ saṃyojayām āsa tasyābhimatam uttamam R_3,033.005 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ R_3,033.006 meghapratimanādena sa tena dhanadānujaḥ rākṣasādhipatiḥ śrīmān yayau nadanadīpatim R_3,033.007 sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ R_3,033.008 daśāsyo viṃśatibhujo darśanīya paricchadaḥ tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ R_3,033.009 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare R_3,033.010 saśailaṃ sāgarānūpaṃ vīryavān avalokayan nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ R_3,033.011 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ viśālair āśramapadair vedimadbhiḥ samāvṛtam R_3,033.012 kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ R_3,033.013 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ R_3,033.014 jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ R_3,033.015 divyābharaṇamālyābhir divyarūpābhir āvṛtam krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ R_3,033.016 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ R_3,033.017 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā R_3,033.018 pāṇḍurāṇi viśālāni divyamālyayutāni ca tūryagītābhijuṣṭāni vimānāni samantataḥ R_3,033.019 tapasā jitalokānāṃ kāmagāny abhisaṃpatan gandharvāpsarasaś caiva dadarśa dhanadānujaḥ R_3,033.020 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca R_3,033.021 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām R_3,033.022 puṣpāṇi ca tamālasya gulmāni maricasya ca muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ R_3,033.023 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā kāñcanāni ca śailāni rājatāni ca sarvaśaḥ R_3,033.024 prasravāṇi manojñāni prasannāni hradāni ca dhanadhānyopapannāni strīratnair āvṛtāni ca R_3,033.025 hastyaśvarathagāḍhāni nagarāṇy avalokayan taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam R_3,033.026 anūpaṃ sindhurājasya dadarśa tridivopamam tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam R_3,033.027 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ yasya hastinam ādāya mahākāyaṃ ca kaccapam bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ R_3,033.028 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ R_3,033.029 tatra vaikhānasā māṣā vālakhilyā marīcipāḥ ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ R_3,033.030 teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām jagāmādāya vegena tau cobhau gajakacchapau R_3,033.031 ekapādena dharmātmā bhakṣayitvā tad āmiṣam niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn R_3,033.032 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ amṛtānayanārthaṃ vai cakāra matimān matim R_3,033.033 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ R_3,033.034 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ R_3,033.035 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ dadarśāśramam ekānte puṇye ramye vanāntare R_3,033.036 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ R_3,033.037 sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ R_3,033.038 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ ārto 'smi mama cārtasya bhavān hi paramā gatiḥ R_3,034.001 jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me R_3,034.002 triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ R_3,034.003 vasanti manniyogena adhivāsaṃ ca rākṣasaḥ bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ R_3,034.004 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām R_3,034.005 te tv idānīṃ janasthāne vasamānā mahābalāḥ saṃgatāḥ param āyattā rāmeṇa saha saṃyuge R_3,034.006 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ R_3,034.007 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām nihatāni śarais tīkṣṇair mānuṣeṇa padātinā R_3,034.008 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ R_3,034.009 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ R_3,034.010 aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ R_3,034.011 yena vairaṃ vināraṇye sattvam āśritya kevalam karṇanāsāpahāreṇa bhaginī me virūpitā R_3,034.012 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām ānayiṣyāmi vikramya sahāyas tatra me bhava R_3,034.013 tvayā hy ahaṃ sahāyena pārśvasthena mahābala bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye R_3,034.014 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa vīrye yuddhe ca darpe ca na hy asti sadṛśas tava R_3,034.015 etadartham ahaṃ prāptas tvatsamīpaṃ niśācara śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama R_3,034.016 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ āśrame tasya rāmasya sītāyāḥ pramukhe cara R_3,034.017 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati R_3,034.018 tatas tayor apāye tu śūnye sītāṃ yathāsukham nirābādho hariṣyāmi rāhuś candraprabhām iva R_3,034.019 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā R_3,034.020 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca R_3,034.021 sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca R_3,034.022 tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ pratyuvāca mahāprājño mārīco rākṣaseśvaram R_3,035.001 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ R_3,035.002 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam ayuktacāraś capalo mahendravaruṇopamam R_3,035.003 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ R_3,035.004 api te jīvitāntāya notpannā janakātmajā api sītā nimittaṃ ca na bhaved vyasanaṃ mahat R_3,035.005 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam na vinaśyet purī laṅkā tvayā saha sarākṣasā R_3,035.006 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ R_3,035.007 na ca pitrā parityakto nāmaryādaḥ kathaṃ cana na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ R_3,035.008 na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ R_3,035.009 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam kariṣyāmīti dharmātmā tataḥ pravrajito vanam R_3,035.010 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam R_3,035.011 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi R_3,035.012 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ rājā sarvasya lokasya devānām iva vāsavaḥ R_3,035.013 kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ R_3,035.014 śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi R_3,035.015 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam R_3,035.016 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ nātyāsādayituṃ tāta rāmāntakam ihārhasi R_3,035.017 aprameyaṃ hi tat tejo yasya sā janakātmajā na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane R_3,035.018 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā dīptasyeva hutāśasya śikhā sītā sumadhyamā R_3,035.019 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham R_3,035.020 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ R_3,035.021 doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi R_3,035.022 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa R_3,035.023 kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām balaṃ nāgasahasrasya dhārayan parvatopamaḥ R_3,036.001 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan R_3,036.002 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ svayaṃ gatvā daśarathaṃ narendram idam abravīt R_3,036.003 ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara R_3,036.004 ity evam ukto dharmātmā rājā daśarathas tadā pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim R_3,036.005 ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam R_3,036.006 ity evam uktaḥ sa munī rājānaṃ punar abravīt rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ R_3,036.007 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ R_3,036.008 ity evam uktvā sa munis tam ādāya nṛpātmajam jagāma paramaprīto viśvāmitraḥ svam āśramam R_3,036.009 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ R_3,036.010 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ ekavastradharo dhanvī śikhī kanakamālayā R_3,036.011 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā adṛśyata tadā rāmo bālacandra ivoditaḥ R_3,036.012 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ balī dattavaro darpād ājagāma tadāśramam R_3,036.013 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha R_3,036.014 avajānann ahaṃ mohād bālo 'yam iti rāghavam viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ R_3,036.015 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane R_3,036.016 rāmasya śaravegena nirasto bhrāntacetanaḥ pātito 'haṃ tadā tena gambhīre sāgarāmbhasi prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm R_3,036.017 evam asmi tadā muktaḥ sahāyās te nipātitāḥ akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā R_3,036.018 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi R_3,036.019 krīḍā ratividhijñānāṃ samājotsavaśālinām rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi R_3,036.020 harmyaprāsādasaṃbādhāṃ nānāratnavibhūṣitām drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte R_3,036.021 akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt parapāpair vinaśyanti matsyā nāgahrade yathā R_3,036.022 divyacandanadigdhāṅgān divyābharaṇabhūṣitān drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān R_3,036.023 hṛtadārān sadārāṃś ca daśavidravato diśaḥ hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān R_3,036.024 śarajālaparikṣiptām agnijvālāsamāvṛtām pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam R_3,036.025 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ bhava svadāranirataḥ svakulaṃ rakṣarākṣasa R_3,036.026 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam R_3,036.027 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ R_3,036.028 evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram R_3,037.001 rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam R_3,037.002 dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ R_3,037.003 agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan R_3,037.004 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan R_3,037.005 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam R_3,037.006 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam R_3,037.007 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam R_3,037.008 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam tāpaso 'yam iti jñātvā pūrvavairam anusmaran R_3,037.009 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ jighāṃsur akṛtaprajñas taṃ prahāram anusmaran R_3,037.010 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ R_3,037.011 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ R_3,037.012 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā samutkrāntas tato muktas tāv ubhau rākṣasau hatau R_3,037.013 śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ R_3,037.014 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam R_3,037.015 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me R_3,037.016 rāmam eva hi paśyāmi rahite rākṣaseśvara dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ R_3,037.017 rakārādīni nāmāni rāmatrastasya rāvaṇa ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me R_3,037.018 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa na te rāmakathā kāryā yadi māṃ draṣṭum icchasi R_3,037.019 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ R_3,037.020 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ ukto na pratijagrāha martukāma ivauṣadham R_3,038.001 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ R_3,038.002 yat kilaitad ayuktārthaṃ mārīca mayi kathyate vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare R_3,038.003 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ R_3,038.004 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ R_3,038.005 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau R_3,038.006 evaṃ me niścitā buddhir hṛdi mārīca vartate na vyāvartayituṃ śakyā sendrair api surāsuraiḥ R_3,038.007 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye R_3,038.008 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā udyatāñjalinā rājño ya icched bhūtim ātmanaḥ R_3,038.009 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ R_3,038.010 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate nābhinandati tad rājā mānārho mānavarjitam R_3,038.011 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ agner indrasya somasya yamasya varuṇasya ca auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām R_3,038.012 tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ R_3,038.013 abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhati R_3,038.014 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi R_3,038.015 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī R_3,038.016 apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva R_3,038.017 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata R_3,038.018 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye prāpya sītām ayuddhena vañcayitvā tu rāghavam laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā R_3,038.019 etat kāryam avaśyaṃ me balād api kariṣyasi rājño hi pratikūlastho na jātu sukham edhate R_3,038.020 āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam R_3,038.021 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam R_3,039.001 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā saputrasya sarāṣṭrasya sāmātyasya niśācara R_3,039.002 kas tvayā sukhinā rājan nābhinandati pāpakṛt kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ R_3,039.003 śatravas tava suvyaktaṃ hīnavīryā niśācara icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā R_3,039.004 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā yas tvām icchati naśyantaṃ svakṛtena niśācara R_3,039.005 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ R_3,039.006 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase R_3,039.007 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara svāmiprasādāt sacivāḥ prāpnuvanti niśācara R_3,039.008 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ R_3,039.009 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ R_3,039.010 rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara na cāpi pratikūlena nāvinītena rākṣasa R_3,039.011 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā R_3,039.012 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ R_3,039.013 svāminā pratikūlena prajās tīkṣṇena rāvaṇa rakṣyamāṇā na vardhante meṣā gomāyunā yathā R_3,039.014 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ R_3,039.015 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi R_3,039.016 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ R_3,039.017 darśanād eva rāmasya hataṃ mām upadhāraya ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam R_3,039.018 ānayiṣyasi cet sītām āśramāt sahito mayā naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ R_3,039.019 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam R_3,039.020 evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ R_3,040.001 dṛṣṭaś cāhaṃ punas tena śaracāpāsidhāriṇā madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me R_3,040.002 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara R_3,040.003 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt R_3,040.004 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ R_3,040.005 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ R_3,040.006 tato rāvaṇamārīcau vimānam iva taṃ ratham āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt R_3,040.007 tathaiva tatra paśyantau pattanāni vanāni ca girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca R_3,040.008 sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ R_3,040.009 avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt R_3,040.010 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ R_3,040.011 sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā mṛgo bhūtvāśramadvāri rāmasya vicacāra ha R_3,040.012 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ raktapadmotpalamukha indranīlotpalaśravāḥ R_3,040.013 kiṃ cid abhyunnata grīva indranīlanibhodaraḥ madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ R_3,040.014 vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ R_3,040.015 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ R_3,040.016 vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ R_3,040.017 pralobhanārthaṃ vaidehyā nānādhātuvicitritam vicaran gacchate samyak śādvalāni samantataḥ R_3,040.018 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha R_3,040.019 kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā R_3,040.020 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ rāmāśramapadābhyāśe vicacāra yathāsukham R_3,040.021 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ gatvā muhūrtaṃ tvarayā punaḥ pratinivartate R_3,040.022 vikrīḍaṃś ca punar bhūmau punar eva niṣīdati āśramadvāram āgamya mṛgayūthāni gacchati R_3,040.023 mṛgayūthair anugataḥ punar eva nivartate sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ R_3,040.024 paribhramati citrāṇi maṇḍalāni viniṣpatan samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ R_3,040.025 upagamya samāghrāya vidravanti diśo daśa rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ R_3,040.026 pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan tasminn eva tataḥ kāle vaidehī śubhalocanā R_3,040.027 kusumāpacaye vyagrā pādapān atyavartata karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā R_3,040.028 kusumāny apacinvantī cacāra rucirānanā anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā R_3,040.029 taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham vismayotphullanayanā sasnehaṃ samudaikṣata R_3,040.030 sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ vicacāra tatas tatra dīpayann iva tad vanam R_3,040.031 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam vismayaṃ paramaṃ sītā jagāma janakātmajā R_3,040.032 sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam R_3,041.001 prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham R_3,041.002 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam R_3,041.003 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam R_3,041.004 caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane anena nihatā rāma rājānaḥ kāmarūpiṇā R_3,041.005 asya māyāvido māyāmṛgarūpam idaṃ kṛtam bhānumatpuruṣavyāghra gandharvapurasaṃnibham R_3,041.006 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ R_3,041.007 evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā R_3,041.008 āryaputrābhirāmo 'sau mṛgo harati me manaḥ ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati R_3,041.009 ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ mṛgāś caranti sahitāś camarāḥ sṛmarās tathā R_3,041.010 ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ R_3,041.011 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ R_3,041.012 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ R_3,041.013 aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me R_3,041.014 yadi grahaṇam abhyeti jīvann eva mṛgas tava āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati R_3,041.015 samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati R_3,041.016 bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati R_3,041.017 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati R_3,041.018 nihatasyāsya sattvasya jāmbūnadamayatvaci śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum R_3,041.019 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam vapuṣā tv asya sattvasya vismayo janito mama R_3,041.020 tena kāñcanaromṇā tu maṇipravaraśṛṅgiṇā taruṇādityavarṇena nakṣatrapathavarcasā babhūva rāghavasyāpi mano vismayam āgatam R_3,041.021 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ R_3,041.022 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati R_3,041.023 na vane nandanoddeśe na caitrarathasaṃśraye kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ R_3,041.024 pratilomānulomāś ca rucirā romarājayaḥ śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ R_3,041.025 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām R_3,041.026 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ R_3,041.027 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet R_3,041.028 māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane R_3,041.029 dhanāni vyavasāyena vicīyante mahāvane dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ R_3,041.030 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa R_3,041.031 arthī yenārthakṛtyena saṃvrajaty avicārayan tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa R_3,041.032 etasya mṛgaratnasya parārdhye kāñcanatvaci upavekṣyati vaidehī mayā saha sumadhyamā R_3,041.033 na kādalī na priyakī na praveṇī na cāvikī bhaved etasya sadṛśī sparśaneneti me matiḥ R_3,041.034 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau R_3,041.035 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā R_3,041.036 etena hi nṛśaṃsena mārīcenākṛtātmanā vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ R_3,041.037 utthāya bahavo yena mṛgayāyāṃ janādhipāḥ nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ R_3,041.038 purastād iha vātāpiḥ paribhūya tapasvinaḥ udarastho dvijān hanti svagarbho 'śvatarīm iva R_3,041.039 sa kadā cic cirāl loke āsasāda mahāmunim agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha R_3,041.040 samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam utsmayitvā tu bhagavān vātāpim idam abravīt R_3,041.041 tvayāvigaṇya vātāpe paribhūtāś ca tejasā jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ R_3,041.042 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam R_3,041.043 bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm R_3,041.044 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam R_3,041.045 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām R_3,041.046 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati apramattena te bhāvyam āśramasthena sītayā R_3,041.047 yāvat pṛṣatam ekena sāyakena nihanmy aham hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa R_3,041.048 pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ R_3,041.049 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ babandhāsiṃ mahātejā jāmbūnadamayatsarum R_3,042.001 tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam ābadhya ca kalāpau dvau jagāmodagravikramaḥ R_3,042.002 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat R_3,042.003 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ R_3,042.004 avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana R_3,042.005 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit R_3,042.006 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam muhūrtād eva dadṛśe muhur dūrāt prakāśate R_3,042.007 darśanādarśanenaiva so 'pākarṣata rāghavam āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ R_3,042.008 athāvatasthe suśrāntaś chāyām āśritya śādvale mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata R_3,042.009 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī R_3,042.010 tam eva mṛgam uddiśya jvalantam iva pannagam mumoca jvalitaṃ dīptam astrabrahmavinirmitam R_3,042.011 sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ R_3,042.012 tālamātram athotpatya nyapatat sa śarāturaḥ vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum R_3,042.013 saṃprāptakālam ājñāya cakāra ca tataḥ svaram sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca R_3,042.014 tena marmaṇi nirviddhaḥ śareṇānupamena hi mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ cakre sa sumahākāyo mārīco jīvitaṃ tyajan R_3,042.015 tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ R_3,042.016 taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran R_3,042.017 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet R_3,042.018 lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ R_3,042.019 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram R_3,042.020 nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ tvaramāṇo janasthānaṃ sasārābhimukhas tadā R_3,042.021 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam R_3,043.001 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam R_3,043.002 ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam R_3,043.003 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam na jagāma tathoktas tu bhrātur ājñāya śāsanam R_3,043.004 tam uvāca tatas tatra kupitā janakātmajā saumitre mitrarūpeṇa bhrātus tvam asi śatruvat R_3,043.005 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte R_3,043.006 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim R_3,043.007 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ R_3,043.008 iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva R_3,043.009 devi devamanuṣyeṣu gandharveṣu patatriṣu rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca R_3,043.010 dānaveṣu ca ghoreṣu na sa vidyeta śobhane yo rāmaṃ pratiyudhyeta samare vāsavopamam R_3,043.011 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi na tvām asmin vane hātum utsahe rāghavaṃ vinā R_3,043.012 anivāryaṃ balaṃ tasya balair balavatām api tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api R_3,043.013 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam R_3,043.014 na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ R_3,043.015 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe R_3,043.016 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ kharasya nidhane devi janasthānavadhaṃ prati R_3,043.017 rākṣasā vidhinā vāco visṛjanti mahāvane hiṃsāvihārā vaidehi na cintayitum arhasi R_3,043.018 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam R_3,043.019 anārya karuṇārambha nṛśaṃsa kulapāṃsana ahaṃ tava priyaṃ manye tenaitāni prabhāṣase R_3,043.020 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu R_3,043.021 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi mama hetoḥ praticchannaḥ prayukto bharatena vā R_3,043.022 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam R_3,043.023 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale R_3,043.024 ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ R_3,043.025 uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama vākyam apratirūpaṃ tu na citraṃ strīṣu maithili R_3,043.026 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ R_3,043.027 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā R_3,043.028 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase strītvād duṣṭasvabhāvena guruvākye vyavasthitam R_3,043.029 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ R_3,043.030 nimittāni hi ghorāṇi yāni prādurbhavanti me api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ R_3,043.031 lakṣmaṇenaivam uktā tu rudatī janakātmajā pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā R_3,043.032 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa ābandhiṣye 'tha vā tyakṣye viṣame deham ātmanaḥ R_3,043.033 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe R_3,043.034 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha R_3,043.035 tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām āśvāsayām āsa na caiva bhartus taṃ bhrātaraṃ kiṃ cid uvāca sītā R_3,043.036 tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃ cid abhipraṇamya avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān R_3,043.037 tayā paruṣam uktas tu kupito rāghavānujaḥ sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva R_3,044.001 tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ abhicakrāma vaidehīṃ parivrājakarūpadhṛk R_3,044.002 ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū parivrājakarūpeṇa vaidehīṃ samupāgamat R_3,044.003 tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ R_3,044.004 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ R_3,044.005 tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ samīkṣya na prakampante na pravāti ca mārutaḥ R_3,044.006 śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam stimitaṃ gantum ārebhe bhayād godāvarī nadī R_3,044.007 rāmasya tv antaraṃ prepsur daśagrīvas tadantare upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ R_3,044.008 abhavyo bhavyarūpeṇa bhartāram anuśocatīm abhyavartata vaidehīṃ citrām iva śanaiścaraḥ R_3,044.009 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm R_3,044.010 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām R_3,044.011 sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ R_3,044.012 sa manmathaśarāviṣṭo brahmaghoṣam udīrayan abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ R_3,044.013 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha R_3,044.014 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī R_3,044.015 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī R_3,044.016 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava viśāle vimale netre raktānte kṛṣṇatārake R_3,044.017 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau etāv upacitau vṛttau sahitau saṃpragalbhitau R_3,044.018 pīnonnatamukhau kāntau snigdhatālaphalopamau maṇipravekābharaṇau rucirau te payodharau R_3,044.019 cārusmite cārudati cārunetre vilāsini mano harasi me rāme nadīkūlam ivāmbhasā R_3,044.020 karāntamitamadhyāsi sukeśī saṃhatastanī naiva devī na gandharvī na yakṣī na ca kiṃnarī R_3,044.021 naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale iha vāsaś ca kāntāre cittam unmāthayanti me R_3,044.022 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām R_3,044.023 prāsādāgryāṇi ramyāṇi nagaropavanāni ca saṃpannāni sugandhīni yuktāny ācarituṃ tvayā R_3,044.024 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe R_3,044.025 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite vasūnāṃ vā varārohe devatā pratibhāsi me R_3,044.026 neha gacchantī gandharvā na devā na ca kiṃnarāḥ rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā R_3,044.027 iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase R_3,044.028 madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām katham ekā mahāraṇye na bibheṣi vanānane R_3,044.029 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān ekā carasi kalyāṇi ghorān rākṣasasevitān R_3,044.030 iti praśastā vaidehī rāvaṇena durātmanā dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam sarvair atithisatkāraiḥ pūjayām āsa maithilī R_3,044.031 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca abravīt siddham ity eva tadā taṃ saumyadarśanam R_3,044.032 dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam aśakyam uddveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam R_3,044.033 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām R_3,044.034 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayām āsa vadhāya rāvaṇaḥ R_3,044.035 tataḥ suveṣaṃ mṛgayā gataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau R_3,044.036 rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā parivrājakarūpeṇa śaśaṃsātmānam ātmanā R_3,045.001 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt R_3,045.002 duhitā janakasyāhaṃ maithilasya mahātmanaḥ sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama R_3,045.003 saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī R_3,045.004 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ R_3,045.005 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane kaikeyī nāma bhartāraṃ mamāryā yācate varam R_3,045.006 pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me mama pravrājanaṃ bhartur bharatasyābhiṣecanam dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam R_3,045.007 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana eṣa me jīvitasyānto rāmo yady abhiṣicyate R_3,045.008 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ ayācatārthair anvarthair na ca yācñāṃ cakāra sā R_3,045.009 mama bhartā mahātejā vayasā pañcaviṃśakaḥ rāmeti prathito loke guṇavān satyavāk śuciḥ viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ R_3,045.010 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ R_3,045.011 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava bharatāya pradātavyam idaṃ rājyam akaṇṭakam R_3,045.012 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca vane pravraja kākutstha pitaraṃ mocayānṛtāt R_3,045.013 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ cakāra tad vacas tasyā mama bhartā dṛḍhavrataḥ R_3,045.014 dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam R_3,045.015 tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā R_3,045.016 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha R_3,045.017 te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā R_3,045.018 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā āgamiṣyati me bhartā vanyam ādāya puṣkalam R_3,045.019 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija R_3,045.020 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ R_3,045.021 yena vitrāsitā lokāḥ sadevāsurapannagāḥ ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ R_3,045.022 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite R_3,045.023 bahvīnām uttamastrīṇām āhṛtānām itas tataḥ sarvāsām eva bhadraṃ te mamāgramahiṣī bhava R_3,045.024 laṅkā nāma samudrasya madhye mama mahāpurī sāgareṇa parikṣiptā niviṣṭā girimūrdhani R_3,045.025 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini R_3,045.026 pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ sīte paricariṣyanti bhāryā bhavasi me yadi R_3,045.027 rāvaṇenaivam uktā tu kupitā janakātmajā pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ R_3,045.028 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā R_3,045.029 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā R_3,045.030 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā R_3,045.031 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā R_3,045.032 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa R_3,045.033 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ āśīviṣasya vadanād daṃṣṭrām ādātum icchasi R_3,045.034 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi R_3,045.035 akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi R_3,045.036 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi R_3,045.037 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi R_3,045.038 ayomukhānāṃ śūlānām agre caritum icchasi rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi R_3,045.039 yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca R_3,045.040 yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ yad antaraṃ hastibiḍālayor vane tad antaraṃ daśarathes tavaiva ca R_3,045.041 yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca R_3,045.042 tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam R_3,045.043 itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī R_3,045.044 tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham R_3,045.045 evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha R_3,046.001 bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān R_3,046.002 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ R_3,046.003 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ R_3,046.004 madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ R_3,046.005 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ R_3,046.006 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili vidravanti paritrastāḥ surāḥ śakrapurogamāḥ R_3,046.007 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ R_3,046.008 niṣkampapatrās taravo nadyaś ca stimitodakāḥ bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca R_3,046.009 mama pāre samudrasya laṅkā nāma purī śubhā saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī R_3,046.010 prākāreṇa parikṣiptā pāṇḍureṇa virājitā hemakakṣyā purī ramyā vaidūryamaya toraṇā R_3,046.011 hastyaśvarathasaṃbhādhā tūryanādavināditā sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā R_3,046.012 tatra tvaṃ vasatī sīte rājaputri mayā saha na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini R_3,046.013 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ R_3,046.014 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam R_3,046.015 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā kariṣyasi viśālākṣi tāpasena tapasvinā R_3,046.016 sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi R_3,046.017 pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi caraṇenābhihatyeva purūravasam urvaśī R_3,046.018 evam uktā tu vaidehī kruddhā saṃraktalocanā abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam R_3,046.019 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi R_3,046.020 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ R_3,046.021 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam R_3,046.022 jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām na mādṛśīṃ rākṣasadharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ R_3,046.023 sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān haste hastaṃ samāhatya cakāra sumahad vapuḥ R_3,047.001 sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam nonmattayā śrutau manye mama vīryaparākramau R_3,047.002 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ R_3,047.003 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim R_3,047.004 evam uktavatas tasya rāvaṇasya śikhiprabhe kruddhasya hariparyante rakte netre babhūvatuḥ R_3,047.005 sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ R_3,047.006 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ R_3,047.007 sa parivrājakacchadma mahākāyo vihāya tat pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ R_3,047.008 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm R_3,047.009 sa tām asitakeśāntāṃ bhāskarasya prabhām iva vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt R_3,047.010 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ R_3,047.011 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām R_3,047.012 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam kair guṇair anuraktāsi mūḍhe paṇḍitamānini R_3,047.013 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam asmin vyālānucarite vane vasati durmatiḥ R_3,047.014 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva R_3,047.015 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā R_3,047.016 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ R_3,047.017 sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ R_3,047.018 tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ aṅkenādāya vaidehīṃ ratham āropayat tadā R_3,047.019 sā gṛhītāticukrośa rāvaṇena yaśasvinī rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane R_3,047.020 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ R_3,047.021 tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā R_3,047.022 hā lakṣmaṇa mahābāho gurucittaprasādaka hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā R_3,047.023 jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan hriyamāṇām adharmeṇa māṃ rāghava na paśyasi R_3,047.024 nanu nāmāvinītānāṃ vinetāsi paraṃtapa katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam R_3,047.025 nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam kālo 'py aṅgī bhavaty atra sasyānām iva paktaye R_3,047.026 sa karma kṛtavān etat kālopahatacetanaḥ jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi R_3,047.027 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ R_3,047.028 āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ R_3,047.029 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ R_3,047.030 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ R_3,047.031 daivatāni ca yānty asmin vane vividhapādape namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām R_3,047.032 yāni kāni cid apy atra sattvāni nivasanty uta sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api R_3,047.033 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm vivaśāpahṛtā sītā rāvaṇeneti śaṃsata R_3,047.034 viditvā māṃ mahābāhur amutrāpi mahābalaḥ āneṣyati parākramya vaivasvatahṛtām api R_3,047.035 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ R_3,047.036 taṃ śabdam avasuptasya jaṭāyur atha śuśruve niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ R_3,048.001 tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram R_3,048.002 daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ R_3,048.003 rājā sarvasya lokasya mahendravaruṇopamaḥ lokānāṃ ca hite yukto rāmo daśarathātmajaḥ R_3,048.004 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi R_3,048.005 kathaṃ rājā sthito dharme paradārān parāmṛśet rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ nivartaya matiṃ nīcāṃ paradārābhimarśanam R_3,048.006 na tat samācared dhīro yat paro 'sya vigarhayet yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt R_3,048.007 arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana R_3,048.008 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate R_3,048.009 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī R_3,048.010 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum na hi duṣṭātmanām ārya mā vasaty ālaye ciram R_3,048.011 viṣaye vā pure vā te yadā rāmo mahābalaḥ nāparādhyati dharmātmā kathaṃ tasyāparādhyasi R_3,048.012 yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā R_3,048.013 atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi R_3,048.014 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā dahed dahana bhūtena vṛtram indrāśanir yathā R_3,048.015 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi R_3,048.016 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet tad annam upabhoktavyaṃ jīryate yad anāmayam R_3,048.017 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi śarīrasya bhavet khedaḥ kas tat karma samācaret R_3,048.018 ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ R_3,048.019 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi R_3,048.020 na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva R_3,048.021 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā R_3,048.022 asakṛt saṃyuge yena nihatā daityadānavāḥ nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati R_3,048.023 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ R_3,048.024 na hi me jīvamānasya nayiṣyasi śubhām imām sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām R_3,048.025 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ jīvitenāpi rāmasya tathā daśarathasya ca R_3,048.026 tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt R_3,048.027 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ R_3,049.001 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ R_3,049.002 sa saṃprahāras tumulas tayos tasmin mahāvane babhūva vātoddhatayor meghayor gagane yathā R_3,049.003 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā sapakṣayor mālyavator mahāparvatayor iva R_3,049.004 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ R_3,049.005 sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge R_3,049.006 tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ cakāra bahudhā gātre vraṇān patagasattamaḥ R_3,049.007 atha krodhād daśagrīvo jagrāha daśamārgaṇān mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā R_3,049.008 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ R_3,049.009 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat R_3,049.010 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam caraṇābhyāṃ mahātejā babhañja patageśvaraḥ R_3,049.011 tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ R_3,049.012 kāñcanoraśchadān divyān piśācavadanān kharān tāṃś cāsya javasaṃpannāñ jaghāna samare balī R_3,049.013 varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam maṇihemavicitrāṅgaṃ babhañja ca mahāratham pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha R_3,049.014 sa bhagnadhanvā viratho hatāśvo hatasārathiḥ aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ R_3,049.015 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan R_3,049.016 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ R_3,049.017 taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt R_3,049.018 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa alpabuddhe harasy enāṃ vadhāya khalu rakṣasām R_3,049.019 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ viṣapānaṃ pibasy etat pipāsita ivodakam R_3,049.020 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi R_3,049.021 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā R_3,049.022 na hi jātu durādharṣau kākutsthau tava rāvaṇa dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau R_3,049.023 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam taskarācarito mārgo naiṣa vīraniṣevitaḥ R_3,049.024 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa śayiṣyase hato bhūmau yathā bhrātā kharas tathā R_3,049.025 paretakāle puruṣo yat karma pratipadyate vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat R_3,049.026 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān kurvīta lokādhipatiḥ svayambhūr bhagavān api R_3,049.027 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān R_3,049.028 taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ adhirūḍho gajārohi yathā syād duṣṭavāraṇam R_3,049.029 virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ R_3,049.030 sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ R_3,049.031 saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ R_3,049.032 jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ R_3,049.033 tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat R_3,049.034 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca R_3,049.035 tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat R_3,049.036 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ R_3,049.037 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam abhyadhāvata vaidehī svabandhum iva duḥkhitā R_3,049.038 taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam R_3,049.039 tatas tu taṃ patrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā R_3,049.040 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt R_3,050.001 sā tu tārādhipamukhī rāvaṇena samīkṣya tam gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā R_3,050.002 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate R_3,050.003 na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ R_3,050.004 trāhi mām adya kākutstha lakṣmaṇeti varāṅganā susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike R_3,050.005 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ R_3,050.006 tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ R_3,050.007 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ R_3,050.008 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam R_3,050.009 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ R_3,050.010 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ R_3,050.011 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ R_3,050.012 taptābharaṇasarvāṅgī pītakauśeyavāsanī rarāja rājaputrī tu vidyut saudāmanī yathā R_3,050.013 uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ adhikaṃ paribabhrāja girir dīpa ivāgninā R_3,050.014 tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam R_3,050.015 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham babhau cādityarāgeṇa tāmram abhram ivātape R_3,050.016 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam na rarāja vinā rāmaṃ vinālam iva paṅkajam R_3,050.017 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam R_3,050.018 ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham R_3,050.019 rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham śuśubhe na vinā rāmaṃ divā candra ivoditaḥ R_3,050.020 sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā R_3,050.021 sā padmagaurī hemābhā rāvaṇaṃ janakātmajā vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā R_3,050.022 tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ R_3,050.023 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ sītāyā hriyamāṇāyāḥ papāta dharaṇītale R_3,050.024 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ samādhūtā daśagrīvaṃ punar evābhyavartata R_3,050.025 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam nakṣatramālāvimalā meruṃ nagam ivottamam R_3,050.026 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam R_3,050.027 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī R_3,050.028 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ R_3,050.029 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt R_3,050.030 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā R_3,050.031 utpāta vātābhihatā nānādvija gaṇāyutāḥ mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ R_3,050.032 nalinyo dhvastakamalās trastamīnajale carāḥ sakhīm iva gatotsāhāṃ śocantīva sma maithilīm R_3,050.033 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ R_3,050.034 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ R_3,050.035 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ R_3,050.036 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ R_3,050.037 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan vitrastakā dīnamukhā rurudur mṛgapotakāḥ R_3,050.038 udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ supravepitagātrāś ca babhūvur vanadevatāḥ R_3,050.039 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām R_3,050.040 avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām jahārātmavināśāya daśagrīvo manasvinām R_3,050.041 tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā R_3,050.042 kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā duḥkhitā paramodvignā bhaye mahati vartinī R_3,051.001 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam rudatī karuṇaṃ sītā hriyamāṇedam abravīt R_3,051.002 na vyapatrapase nīca karmaṇānena rāvaṇa jñātvā virahitāṃ yo māṃ corayitvā palāyase R_3,051.003 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā mamāpavāhito bhartā mṛgarūpeṇa māyayā yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ R_3,051.004 paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā R_3,051.005 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase striyāś ca haraṇaṃ nīca rahite ca parasya ca R_3,051.006 kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ R_3,051.007 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā kulākrośakaraṃ loke dhik te cāritram īdṛśam R_3,051.008 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi R_3,051.009 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum R_3,051.010 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana vane prajvalitasyeva sparśam agner vihaṃgamaḥ R_3,051.011 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi R_3,051.012 yena tvaṃ vyavasāyena balān māṃ hartum icchasi vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ R_3,051.013 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam utsahe śatruvaśagā prāṇān dhārayituṃ ciram R_3,051.014 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase mṛtyukāle yathā martyo viparītāni sevate R_3,051.015 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam R_3,051.016 yathā cāsmin bhayasthāne na bibheṣe daśānana vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān R_3,051.017 nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa R_3,051.018 taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām R_3,051.019 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ R_3,051.020 baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa kva gato lapsyase śarma bhartur mama mahātmanaḥ R_3,051.021 nimeṣāntaramātreṇa vinā bhrātaram āhave rākṣasā nihatā yena sahasrāṇi caturdaśa R_3,051.022 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam R_3,051.023 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha R_3,051.024 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum R_3,051.025 hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī dadarśa giriśṛṅgasthān pañcavānarapuṃgavān R_3,052.001 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham uttarīyaṃ varārohā śubhāny ābharaṇāni ca mumoca yadi rāmāya śaṃseyur iti maithilī R_3,052.002 vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam saṃbhramāt tu daśagrīvas tat karma na ca buddhivān R_3,052.003 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ R_3,052.004 sa ca pampām atikramya laṅkām abhimukhaḥ purīm jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ R_3,052.005 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām R_3,052.006 vanāni saritaḥ śailān sarāṃsi ca vihāyasā sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ R_3,052.007 timinakraniketaṃ tu varuṇālayam akṣayam saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram R_3,052.008 saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ R_3,052.009 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā etad anto daśagrīva iti siddhās tadābruvan R_3,052.010 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ R_3,052.011 so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat R_3,052.012 tatra tām asitāpāṅgīṃ śokamohaparāyaṇām nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm R_3,052.013 abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ R_3,052.014 muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca yad yad icchet tad evāsyā deyaṃ macchandato yathā R_3,052.015 yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam R_3,052.016 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān R_3,052.017 sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ R_3,052.018 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam R_3,052.019 tatroṣyatāṃ janasthāne śūnye nihatarākṣase pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ R_3,052.020 balaṃ hi sumahad yan me janasthāne niveśitam sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ R_3,052.021 tataḥ krodho mamāpūrvo dhairyasyopari vardhate vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam R_3,052.022 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum R_3,052.023 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ R_3,052.024 janasthāne vasadbhis tu bhavadbhī rāmam āśritā pravṛttir upanetavyā kiṃ karotīti tattvataḥ R_3,052.025 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ kartavyaś ca sadā yatno rāghavasya vadhaṃ prati R_3,052.026 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ R_3,052.027 tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ R_3,052.028 tatas tu sītām upalabhya rāvaṇaḥ susaṃprahṛṣṭaḥ parigṛhya maithilīm prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ R_3,052.029 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata R_3,053.001 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran R_3,053.002 sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam R_3,053.003 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave R_3,053.004 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ R_3,053.005 tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ sa balād darśayām āsa gṛhaṃ devagṛhopamam R_3,053.006 harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam R_3,053.007 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ R_3,053.008 divyadundubhinirhrādaṃ taptakāñcanatoraṇam sopānaṃ kāñcanaṃ citram āruroha tayā saha R_3,053.009 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ R_3,053.010 sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ daśagrīvaḥ svabhavane prādarśayata maithilīm R_3,053.011 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām R_3,053.012 darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām R_3,053.013 daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān R_3,053.014 teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām sahasram ekam ekasya mama kāryapuraḥsaram R_3,053.015 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī R_3,053.016 bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye R_3,053.017 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama bhajasva mābhitaptasya prasādaṃ kartum arhasi R_3,053.018 parikṣiptā samudreṇa laṅkeyaṃ śatayojanā neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ R_3,053.019 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet R_3,053.020 rājyabhraṣṭena dīnena tāpasena gatāyuṣā kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā R_3,053.021 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha R_3,053.022 darśane mā kṛthā buddhiṃ rāghavasya varānane kāsya śaktir ihāgantum api sīte manorathaiḥ R_3,053.023 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām R_3,053.024 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane vikrameṇa nayed yas tvāṃ madbāhuparipālitām R_3,053.025 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya abhiṣekodakaklinnā tuṣṭā ca ramayasva mām R_3,053.026 duṣkṛtaṃ yat purā karma vanavāsena tad gatam yaś ca te sukṛto dharmas tasyeha phalam āpnuhi R_3,053.027 iha sarvāṇi mālyāni divyagandhāni maithili bhūṣaṇāni ca mukhyāni tāni seva mayā saha R_3,053.028 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam R_3,053.029 tatra sīte mayā sārdhaṃ viharasva yathāsukham vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam R_3,053.030 śokārtaṃ tu varārohe na bhrājati varānane alaṃ vrīḍena vaidehi dharmalopa kṛtena te R_3,053.031 ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati etau pādau mayā snigdhau śirobhiḥ paripīḍitau R_3,053.032 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ R_3,053.033 na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha evam uktvā daśagrīvo maithilīṃ janakātmajām R_3,053.034 kṛtāntavaśam āpanno mameyam iti manyate R_3,053.035 sā tathoktā tu vaidehī nirbhayā śokakarṣitā tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata R_3,054.001 rājā daśaratho nāma dharmasetur ivācalaḥ satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ R_3,054.002 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ dīrghabāhur viśālākṣo daivataṃ sa patir mama R_3,054.003 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati R_3,054.004 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ R_3,054.005 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ rāghave nirviṣāḥ sarve suparṇe pannagā yathā R_3,054.006 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ R_3,054.007 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase R_3,054.008 sa te jīvitaśeṣasya rāghavo 'ntakaro balī paśor yūpagatasyeva jīvitaṃ tava durlabham R_3,054.009 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam R_3,054.010 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha R_3,054.011 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati R_3,054.012 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt R_3,054.013 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ nirbhayo vīryam āśritya śūnye vasati daṇḍake R_3,054.014 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge R_3,054.015 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ R_3,054.016 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca R_3,054.017 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā dvijātimantrasaṃpūtā caṇḍālenāvamarditum R_3,054.018 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ R_3,054.019 evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ rāvaṇaṃ maithilī tatra punar novāca kiṃ cana R_3,054.020 sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ R_3,054.021 śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini kālenānena nābhyeṣi yadi māṃ cāruhāsini tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ R_3,054.022 ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt R_3,054.023 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ R_3,054.024 vacanād eva tās tasya vikṛtā ghoradarśanāḥ kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan R_3,054.025 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ pracālya caraṇotkarṣair dārayann iva medinīm R_3,054.026 aśokavanikāmadhye maithilī nīyatām iti tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā R_3,054.027 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva R_3,054.028 iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ aśokavanikāṃ jagmur maithilīṃ parigṛhya tām R_3,054.029 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām sarvakālamadaiś cāpi dvijaiḥ samupasevitām R_3,054.030 sā tu śokaparītāṅgī maithilī janakātmajā rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā R_3,054.031 na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā R_3,054.032 rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata R_3,055.001 tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ R_3,055.002 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ R_3,055.003 aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā R_3,055.004 mārīcena tu vijñāya svaram ālakṣya māmakam vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi R_3,055.005 sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati R_3,055.006 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām R_3,055.007 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha R_3,055.008 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca R_3,055.009 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ R_3,055.010 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān R_3,055.011 tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ tato lakṣaṇam āyāntaṃ dadarśa vigataprabham R_3,055.012 tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā R_3,055.013 saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam vihāya sītāṃ vijane vane rākṣasasevite R_3,055.014 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ uvāca madhurodarkam idaṃ paruṣam ārtavat R_3,055.015 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām sītām ihāgataḥ saumya kaccit svasti bhaved iti R_3,055.016 na me 'sti saṃśayo vīra sarvathā janakātmajā vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ R_3,055.017 aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe R_3,055.018 idaṃ hi rakṣomṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam hataṃ kathaṃ cin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva R_3,055.019 manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā R_3,055.020 sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ paryapṛcchata dharmātmā vaidehīm āgataṃ vinā R_3,056.001 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ R_3,056.002 rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ kva sā duḥkhasahāyā me vaidehī tanumadhyamā R_3,056.003 yāṃ vinā notsahe vīra muhūrtam api jīvitum kva sā prāṇasahāyā me sītā surasutopamā R_3,056.004 patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām R_3,056.005 kaccij jīvati vaidehī prāṇaiḥ priyatarā mama kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati R_3,056.006 sītānimittaṃ saumitre mṛte mayi gate tvayi kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati R_3,056.007 saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī upasthāsyati kausalyā kaccin saumya na kaikayīm R_3,056.008 yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa R_3,056.009 yadi mām āśramagataṃ vaidehī nābhibhāṣate punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa R_3,056.010 brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī R_3,056.011 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī madviyogena vaidehī vyaktaṃ śocati durmanāḥ R_3,056.012 sarvathā rakṣasā tena jihmena sudurātmanā vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam R_3,056.013 śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ R_3,056.014 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram R_3,056.015 duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ R_3,056.016 aho 'smi vyasane magnaḥ sarvathā ripunāśana kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam R_3,056.017 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ R_3,056.018 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam R_3,056.019 svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃś cit etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva R_3,056.020 athāśramād upāvṛttam antarā raghunandanaḥ paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ R_3,057.001 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm yadā sā tava viśvāsād vane viharitā mayā R_3,057.002 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ R_3,057.003 sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi R_3,057.004 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt R_3,057.005 na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ pracoditas tayaivograis tvatsakāśam ihāgataḥ R_3,057.006 āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam R_3,057.007 sā tam ārtasvaraṃ śrutvā tava snehena maithilī gaccha gaccheti mām āha rudantī bhayavihvalā R_3,057.008 pracodyamānena mayā gaccheti bahuśas tayā pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam R_3,057.009 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam R_3,057.010 vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati trāhīti vacanaṃ sīte yas trāyet tridaśān api R_3,057.011 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti na bhavatyā vyathā kāryā kunārījanasevitā R_3,057.012 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe jāto vā jāyamāno vā saṃyuge yaḥ parājayet R_3,057.013 evam uktā tu vaidehī parimohitacetanā uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ R_3,057.014 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi R_3,057.015 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase R_3,057.016 ripuḥ pracchannacārī tvaṃ madartham anugacchasi rāghavasyāntaraprepsus tathainaṃ nābhipadyase R_3,057.017 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ R_3,057.018 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ R_3,057.019 jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe anena krodhavākyena maithilyā niḥsṛto bhavān R_3,057.020 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ R_3,057.021 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama R_3,057.022 asau hi rākṣasaḥ śete śareṇābhihato mayā mṛgarūpeṇa yenāham āśramād apavāditaḥ R_3,057.023 vikṛṣya cāpaṃ paridhāya sāyakaṃ salīla bāṇena ca tāḍito mayā mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ R_3,057.024 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm R_3,057.025 bhṛśam āvrajamānasya tasyādhovāmalocanam prāsphurac cāskhalad rāmo vepathuś cāsya jāyate R_3,058.001 upālakṣya nimittāni so 'śubhāni muhur muhuḥ api kṣemaṃ tu sītāyā iti vai vyājahāra ha R_3,058.002 tvaramāṇo jagāmātha sītādarśanalālasaḥ śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ R_3,058.003 udbhramann iva vegena vikṣipan raghunandanaḥ tatra tatroṭajasthānam abhivīkṣya samantataḥ R_3,058.004 dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā śriyā virahitāṃ dhvastāṃ hemante padminīm iva R_3,058.005 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam R_3,058.006 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ R_3,058.007 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati nilīnāpy atha vā bhīrur atha vā vanam āśritā R_3,058.008 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā R_3,058.009 yatnān mṛgayamāṇas tu nāsasāda vane priyām śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate R_3,058.010 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ R_3,058.011 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām R_3,058.012 snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī R_3,058.013 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām janakasya sutā bhīrur yadi jīvati vā na vā R_3,058.014 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ R_3,058.015 bhramarair upagītaś ca yathā drumavaro hy ayam eṣa vyaktaṃ vijānāti tilakas tilakapriyām R_3,058.016 aśokaśokāpanuda śokopahatacetasaṃ tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām R_3,058.017 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī kathayasva varārohāṃ kāruṣyaṃ yadi te mayi R_3,058.018 yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me R_3,058.019 atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet R_3,058.020 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa R_3,058.021 śārdūla yadi sā dṛṣṭā priyā candranibhānanā maithilī mama visrabdhaḥ kathayasva na te bhayam R_3,058.022 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase R_3,058.023 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase R_3,058.024 pītakauśeyakenāsi sūcitā varavarṇini dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam R_3,058.025 naiva sā nūnam atha vā hiṃsitā cāruhāsinī kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati R_3,058.026 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ vibhajyāṅgāni sarvāṇi mayā virahitā priyā R_3,058.027 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam sā hi campakavarṇābhā grīvā graiveya śobhitā R_3,058.028 komalā vilapantyās tu kāntāyā bhakṣitā śubhā nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau R_3,058.029 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai R_3,058.030 sārtheneva parityaktā bhakṣitā bahubāndhavā hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit R_3,058.031 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam R_3,058.032 kva cid udbhramate vegāt kva cid vibhramate balāt kva cin matta ivābhāti kāntān veṣaṇatatparaḥ R_3,058.033 sa vanāni nadīḥ śailān giriprasravaṇāni ca kānanāni ca vegena bhramaty aparisaṃsthitaḥ R_3,058.034 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam R_3,058.035 dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca R_3,059.001 adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau R_3,059.002 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā kenāhṛtā vā saumitre bhakṣitā kena vā priyā R_3,059.003 vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi alaṃ te hasitenādya māṃ bhajasva suduḥkhitam R_3,059.004 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ R_3,059.005 mṛtaṃ śokena mahatā sītāharaṇajena mām paraloke mahārājo nūnaṃ drakṣyati me pitā R_3,059.006 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ R_3,059.007 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā R_3,059.008 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum R_3,059.009 kva gacchasi varārohe mām utsṛjya sumadhyame tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ R_3,059.010 itīva vilapan rāmaḥ sītādarśanalālasaḥ na dadarśa suduḥkhārto rāghavo janakātmajām R_3,059.011 anāsādayamānaṃ taṃ sītāṃ daśarathātmajam paṅkam āsādya vipulaṃ sīdantam iva kuñjaram lakṣmaṇo rāmam atyartham uvāca hitakāmyayā R_3,059.012 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha idaṃ ca hi vanaṃ śūra bahukandaraśobhitam R_3,059.013 priyakānanasaṃcārā vanonmattā ca maithilī sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām R_3,059.014 saritaṃ vāpi saṃprāptā mīnavañjurasevitām vitrāsayitukāmā vā līnā syāt kānane kva cit jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha R_3,059.015 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ R_3,059.016 evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ saha saumitriṇā rāmo vicetum upacakrame tau vanāni girīṃś caiva saritaś ca sarāṃsi ca R_3,059.017 nikhilena vicinvantau sītāṃ daśarathātmajau tasya śailasya sānūni guhāś ca śikharāṇi ca R_3,059.018 nikhilena vicinvantau naiva tām abhijagmatuḥ vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt R_3,059.019 neha paśyāmi saumitre vaidehīṃ parvate śubhe tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt R_3,059.020 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām R_3,059.021 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ R_3,059.022 uvāca dīnayā vācā duḥkhābhihatacetanaḥ vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ R_3,059.023 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm R_3,059.024 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat R_3,059.025 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ viṣasādāturo dīno niḥśvasyāśītam āyatam R_3,059.026 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ R_3,059.027 taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ R_3,059.028 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ R_3,059.029 sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm api godāvarīṃ sītā padmāny ānayituṃ gatā R_3,060.001 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ R_3,060.002 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me R_3,060.003 kaṃ nu sā deśam āpannā vaidehī kleśanāśinī na hi taṃ vedmi vai rāma yatra sā tanumadhyamā R_3,060.004 lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm R_3,060.005 sa tām upasthito rāmaḥ kva sītety evam abravīt R_3,060.006 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī R_3,060.007 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā R_3,060.008 rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām R_3,060.009 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ R_3,060.010 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ mātaraṃ caiva vaidehyā vinā tām aham apriyam R_3,060.011 yā me rājyavihīnasya vane vanyena jīvataḥ sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā R_3,060.012 jñātipakṣavihīnasya rājaputrīm apaśyataḥ manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ R_3,060.013 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate R_3,060.014 evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām R_3,060.015 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ R_3,060.016 abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa apinaddhāni vaidehyā mayā dattāni kānane R_3,060.017 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā R_3,060.018 tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham R_3,060.019 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ R_3,060.020 imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa yadi nākhyāti me sītām adya candranibhānanām R_3,060.021 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat R_3,060.022 sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam R_3,060.023 paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca R_3,060.024 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ āvṛtaṃ paśya saumitre sarvato dharaṇītalam R_3,060.025 manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati R_3,060.026 tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha R_3,060.027 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ R_3,060.028 taruṇādityasaṃkāśaṃ vaidūryagulikācitam viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam R_3,060.029 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam R_3,060.030 kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe R_3,060.031 dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ R_3,060.032 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ R_3,060.033 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ R_3,060.034 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane R_3,060.035 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ R_3,060.036 kartāram api lokānāṃ śūraṃ karuṇavedinam ajñānād avamanyeran sarvabhūtāni lakṣmaṇa R_3,060.037 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ R_3,060.038 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ R_3,060.039 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa R_3,060.040 mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām R_3,060.041 saṃniruddhagrahagaṇam āvāritaniśākaram vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam R_3,060.042 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram R_3,060.043 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ asmin muhūrte saumitre mama drakṣyanti vikramam R_3,060.044 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa mama cāpaguṇān muktair bāṇajālair nirantaram R_3,060.045 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam samākulam amaryādaṃ jagat paśyādya lakṣmaṇa R_3,060.046 ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ kariṣye maithilīhetor apiśācam arākṣasaṃ R_3,060.047 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ drakṣyanty adya vimuktānām amarṣād dūragāminām R_3,060.048 naiva devā na daiteyā na piśācā na rākṣasāḥ bhaviṣyanti mama krodhāt trailokye vipraṇāśite R_3,060.049 devadānavayakṣāṇāṃ lokā ye rakṣasām api bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ R_3,060.050 yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam R_3,060.051 pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm sadevagandharvamanuṣya pannagaṃ jagat saśailaṃ parivartayāmy aham R_3,060.052 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam lokānām abhave yuktaṃ sāmvartakam ivānalam R_3,061.001 vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā R_3,061.002 adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā R_3,061.003 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi R_3,061.004 candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ R_3,061.005 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ R_3,061.006 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja R_3,061.007 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam R_3,061.008 naikasya tu kṛte lokān vināśayitum arhasi yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ R_3,061.009 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ ko nu dārapraṇāśaṃ te sādhu manyeta rāghava R_3,061.010 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ R_3,061.011 yena rājan hṛtā sītā tam anveṣitum arhasi maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ R_3,061.012 samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha R_3,061.013 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam R_3,061.014 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi R_3,061.015 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ R_3,061.016 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat mohena mahatāviṣṭaṃ paridyūnam acetanam R_3,062.001 tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan R_3,062.002 mahatā tapasā rāma mahatā cāpi karmaṇā rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ R_3,062.003 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ rājā devatvam āpanno bharatasya yathā śrutam R_3,062.004 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati R_3,062.005 duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim R_3,062.006 lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat R_3,062.007 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ ahnā putraśataṃ jajñe tathaivāsya punar hatam R_3,062.008 yā ceyaṃ jagato mātā devī lokanamaskṛtā asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava R_3,062.009 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam ādityacandrau grahaṇam abhyupetau mahābalau R_3,062.010 sumahānty api bhūtāni devāś ca puruṣarṣabha na daivasya pramuñcanti sarvabhūtāni dehinaḥ R_3,062.011 śakrādiṣv api deveṣu vartamānau nayānayau śrūyete naraśārdūla na tvaṃ vyathitum arhasi R_3,062.012 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā R_3,062.013 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ R_3,062.014 tattvato hi naraśreṣṭha buddhyā samanucintaya buddhyā yuktā mahāprājñā vijānanti śubhāśubhe R_3,062.015 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate R_3,062.016 mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ R_3,062.017 buddhiś ca te mahāprājña devair api duranvayā śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham R_3,062.018 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe R_3,062.019 kiṃ te sarvavināśena kṛtena puruṣarṣabha tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi R_3,062.020 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ R_3,063.001 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt R_3,063.002 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa kenopāyena paśyeyaṃ sītām iti vicintaya R_3,063.003 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt idam eva janasthānaṃ tvam anveṣitum arhasi R_3,063.004 rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam santīha giridurgāṇi nirdarāḥ kandarāṇi ca R_3,063.005 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca R_3,063.006 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi tvadvidho buddhisaṃpannā māhātmāno nararṣabha R_3,063.007 āpatsu na prakampante vāyuvegair ivācalāḥ ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ R_3,063.008 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam R_3,063.009 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt anena sītā vaidehī bhakṣitā nātra saṃśayaḥ R_3,063.010 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ R_3,063.011 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm R_3,063.012 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam R_3,063.013 yām oṣadhim ivāyuṣmann anveṣasi mahāvane sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam R_3,063.014 tvayā virahitā devī lakṣmaṇena ca rāghava hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā R_3,063.015 sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā vidhvaṃsitarathacchatraḥ pātito dharaṇītale R_3,063.016 etad asya dhanur bhagnam etad asya śarāvaram ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ R_3,063.017 pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ sītām ādāya vaidehīm utpapāta vihāyasaṃ rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi R_3,063.018 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ R_3,063.019 ekam ekāyane durge niḥśvasantaṃ kathaṃ cana samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt R_3,063.020 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam R_3,063.021 saṃpūrṇam api ced adya pratareyaṃ mahodadhim so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ R_3,063.022 nāsty abhāgyataro loke matto 'smin sacarācare yeneyaṃ mahatī prāptā mayā vyasanavāgurā R_3,063.023 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ śete vinihato bhūmau mama bhāgyaviparyayāt R_3,063.024 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan R_3,063.025 nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau R_3,063.026 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt R_3,064.001 mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān R_3,064.002 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate R_3,064.003 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ R_3,064.004 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā R_3,064.005 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam sītayā kāni coktāni tasmin kāle dvijottama R_3,064.006 kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ R_3,064.007 tam udvīkṣyātha dīnātmā vilapantam anantaram vācātisannayā rāmaṃ jaṭāyur idam abravīt R_3,064.008 sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā māyām āsthāya vipulāṃ vātadurdinasaṃkulām R_3,064.009 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ R_3,064.010 uparudhyanti me prāṇā dṛṣṭir bhramati rāghava paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān R_3,064.011 yena yāti muhūrtena sītām ādāya rāvaṇaḥ vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate R_3,064.012 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati R_3,064.013 na ca tvayā vyathā kāryā janakasya sutāṃ prati vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe R_3,064.014 asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam R_3,064.015 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca ity uktvā durlabhān prāṇān mumoca patageśvaraḥ R_3,064.016 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ R_3,064.017 sa nikṣipya śiro bhūmau prasārya caraṇau tadā vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale R_3,064.018 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt R_3,064.019 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā R_3,064.020 anekavārṣiko yas tu cirakālaṃ samutthitaḥ so 'yam adya hataḥ śete kālo hi duratikramaḥ R_3,064.021 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me sītām abhyavapan no vai rāvaṇena balīyasā R_3,064.022 gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat mama hetor ayaṃ prāṇān mumoca patageśvaraḥ R_3,064.023 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api R_3,064.024 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam yathā vināśo gṛdhrasya matkṛte ca paraṃtapa R_3,064.025 rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ R_3,064.026 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam R_3,064.027 nāthaṃ patagalokasya citām āropayāmy aham imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā R_3,064.028 yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ aparāvartināṃ yā ca yā ca bhūmipradāyinām R_3,064.029 mayā tvaṃ samanujñāto gaccha lokān anuttamān gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja R_3,064.030 evam uktvā citāṃ dīptām āropya patageśvaram dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ R_3,064.031 rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān sthūlān hatvā mahārohīn anu tastāra taṃ dvijam R_3,064.032 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ śakunāya dadau rāmo ramye haritaśādvale R_3,064.033 yat tat pretasya martyasya kathayanti dvijātayaḥ tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha R_3,064.034 tato godāvarīṃ gatvā nadīṃ naravarātmajau udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau R_3,064.035 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām R_3,064.036 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā avekṣantau vane sītāṃ paścimāṃ jagmatur diśam R_3,065.001 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau aviprahatam aikṣvākau panthānaṃ pratipedatuḥ R_3,065.002 gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam R_3,065.003 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau R_3,065.004 tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau R_3,065.005 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam R_3,065.006 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ tatra tatrāvatiṣṭhantau sītāharaṇakarśitau R_3,065.007 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ R_3,065.008 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye R_3,065.009 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam R_3,065.010 eṣa vañculako nāma pakṣī paramadāruṇaḥ āvayor vijayaṃ yuddhe śaṃsann iva vinardati R_3,065.011 tayor anveṣator evaṃ sarvaṃ tad vanam ojasā saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam R_3,065.012 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā vanasya tasya śabdo 'bhūd divam āpūrayann iva R_3,065.013 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ R_3,065.014 āsedatus tatas tatra tāv ubhau pramukhe sthitam vivṛddham aśirogrīvaṃ kabandham udare mukham R_3,065.015 romabhir nicitais tīkṣṇair mahāgirim ivocchritam nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam R_3,065.016 mahāpakṣmeṇa piṅgena vipulenāyatena ca ekenorasi ghoreṇa nayanenāśudarśinā R_3,065.017 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān R_3,065.018 ghorau bhujau vikurvāṇam ubhau yojanam āyatau karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān R_3,065.019 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ R_3,065.020 atha tau samatikramya krośamātre dadarśatuḥ mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam R_3,065.021 sa mahābāhur atyarthaṃ prasārya vipulau bhujau jagrāha sahitāv eva rāghavau pīḍayan balāt R_3,065.022 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau R_3,065.023 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau R_3,065.024 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām R_3,065.025 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ R_3,065.026 tasya tad vacanaṃ śrutvā kabandhasya durātmanaḥ uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā R_3,065.027 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām R_3,065.028 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa R_3,065.029 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire kālābhipannāḥ sīdanti yathā vālukasetavaḥ R_3,065.030 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot R_3,065.031 tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau bāhupāśaparikṣiptau kabandho vākyam abravīt R_3,066.001 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau R_3,066.002 tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā uvācārtisamāpanno vikrame kṛtaniścayaḥ R_3,066.003 tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ tasmād asibhyām asyāśu bāhū chindāvahe gurū R_3,066.004 tatas tau deśakālajñau khaḍgābhyām eva rāghavau acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ R_3,066.005 dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ R_3,066.006 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā R_3,066.007 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ R_3,066.008 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ R_3,066.009 ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam R_3,066.010 asya devaprabhāvasya vasato vijane vane rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau R_3,066.011 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane āsyenorasi dīptena bhagnajaṅgho viceṣṭase R_3,066.012 evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ uvāca paramaprītas tad indravacanaṃ smaran R_3,066.013 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau R_3,066.014 virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava R_3,066.015 purā rāma mahābāho mahābalaparākrama rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam yathā somasya śakrasya sūryasya ca yathā vapuḥ R_3,067.001 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ R_3,067.002 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ R_3,067.003 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā etad eva nṛśaṃsaṃ te rūpam astu vigarhitam R_3,067.004 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ R_3,067.005 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham R_3,067.006 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire R_3,067.007 ahaṃ hi tapasogreṇa pitāmaham atoṣayam dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat R_3,067.008 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati ity evaṃ buddhim āsthāya raṇe śakram adharṣayam R_3,067.009 tasya bāhupramuktena vajreṇa śataparvaṇā sakthinī ca śiraś caiva śarīre saṃpraveśitam R_3,067.010 sa mayā yācyamānaḥ sann ānayad yamasādanam pitāmahavacaḥ satyaṃ tad astv iti mamābravīt R_3,067.011 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum R_3,067.012 evam uktas tu me śakro bāhū yojanam āyatau prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat R_3,067.013 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ R_3,067.014 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ chetsyate samare bāhū tadā svargaṃ gamiṣyasi R_3,067.015 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā R_3,067.016 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā R_3,067.017 evam uktas tu dharmātmā danunā tena rāghavaḥ idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ R_3,067.018 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī niṣkrāntasya janasthānāt saha bhrātrā yathāsukham R_3,067.019 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe R_3,067.020 śokārtānām anāthānām evaṃ viparidhāvatām kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām R_3,067.021 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite R_3,067.022 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ R_3,067.023 evam uktas tu rāmeṇa vākyaṃ danur anuttamam provāca kuśalo vaktuṃ vaktāram api rāghavam R_3,067.024 divyam asti na me jñānaṃ nābhijānāmi maithilīm yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ R_3,067.025 adagdhasya hi vijñātuṃ śaktir asti na me prabho rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava R_3,067.026 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam R_3,067.027 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi R_3,067.028 dagdhas tvayāham avaṭe nyāyena raghunandana vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ R_3,067.029 tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ R_3,067.030 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava sarvān parisṛto lokān purā vai kāraṇāntare R_3,067.031 evam uktau tu tau vīrau kabandhena nareśvarau giripradaram āsādya pāvakaṃ visasarjatuḥ R_3,068.001 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ citām ādīpayām āsa sā prajajvāla sarvataḥ R_3,068.002 tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat medasā pacyamānasya mandaṃ dahati pāvaka R_3,068.003 sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ R_3,068.004 tataś citāyā vegena bhāsvaro virajāmbaraḥ utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ R_3,068.005 vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare prabhayā ca mahātejā diśo daśa virājayan R_3,068.006 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt śṛṇu rāghava tattvena yathā sīmām avāpsyasi R_3,068.007 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate parimṛṣṭo daśāntena daśābhāgena sevyate R_3,068.008 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam R_3,068.009 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan R_3,068.010 śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā R_3,068.011 ṛṣyamūke girivare pampāparyantaśobhite nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ R_3,068.012 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava adrohāya samāgamya dīpyamāne vibhāvasau R_3,068.013 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān R_3,068.014 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati R_3,068.015 sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ R_3,068.016 saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim kuru rāghava satyena vayasyaṃ vanacāriṇam R_3,068.017 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ naramāṃsāśināṃ loke naipuṇyād adhigacchati R_3,068.018 na tasyāviditaṃ loke kiṃ cid asti hi rāghava yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama R_3,068.019 sa nadīr vipulāñ śailān giridurgāṇi kandarān anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati R_3,068.020 vānarāṃś ca mahākāyān preṣayiṣyati rāghava diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm R_3,068.021 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati R_3,068.022 nidarśayitvā rāmāya sītāyāḥ pratipādane vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt R_3,069.001 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ pratīcīṃ diśam āśritya prakāśante manoramāḥ R_3,069.002 jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ R_3,069.003 tān āruhyātha vā bhūmau pātayitvā ca tān balāt phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ R_3,069.004 caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ R_3,069.005 aśarkarām avibhraṃśāṃ samatīrtham aśaivalām rāma saṃjātavālūkāṃ kamalotpalaśobhitām R_3,069.006 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava valgusvarā nikūjanti pampāsalilagocarāḥ R_3,069.007 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ R_3,069.008 rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava pampāyām iṣubhir matsyāṃs tatra rāma varān hatān R_3,069.009 nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati R_3,069.010 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye padmagandhi śivaṃ vāri sukhaśītam anāmayam R_3,069.011 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati R_3,069.012 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama R_3,069.013 sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi R_3,069.014 sumanobhiś citāṃs tatra tilakān naktamālakān utpalāni ca phullāni paṅkajāni ca rāghava R_3,069.015 na tāni kaś cin mālyāni tatrāropayitā naraḥ mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ R_3,069.016 teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ R_3,069.017 tāni mālyāni jātāni munīnāṃ tapasā tadā svedabindusamutthāni na vinaśyanti rāghava R_3,069.018 teṣām adyāpi tatraiva dṛśyate paricāriṇī śramaṇī śabarī nāma kākutstha cirajīvinī R_3,069.019 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati R_3,069.020 tatas tad rāma pampāyās tīram āśritya paścimam āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi R_3,069.021 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam R_3,069.022 tasmin nandanasaṃkāśe devāraṇyopame vane nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ R_3,069.023 ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ udāro brahmaṇā caiva pūrvakāle vinirmitaḥ R_3,069.024 śayānaḥ puruṣo rāma tasya śailasya mūrdhani yat svapne labhate vittaṃ tat prabuddho 'dhigacchati R_3,069.025 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ R_3,069.026 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām R_3,069.027 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ R_3,069.028 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ R_3,069.029 rāma tasya tu śailasya mahatī śobhate guhā śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam R_3,069.030 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ bahumūlaphalo ramyo nānānagasamāvṛtaḥ R_3,069.031 tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ kadā cic chikhare tasya parvatasyāvatiṣṭhate R_3,069.032 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān R_3,069.033 taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt R_3,069.034 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ suprītau tāv anujñāpya kabandhaḥ prasthitas tadā R_3,069.035 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca R_3,069.036 tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau R_3,070.001 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau R_3,070.002 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ R_3,070.003 tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam apaśyatāṃ tatas tatra śabaryā ramyam āśramam R_3,070.004 tau tam āśramam āsādya drumair bahubhir āvṛtam suramyam abhivīkṣantau śabarīm abhyupeyatuḥ R_3,070.005 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ R_3,070.006 tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ R_3,070.007 kaccit te niyataḥ kopa āhāraś ca tapodhane kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi R_3,070.008 rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā R_3,070.009 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ itas te divam ārūḍhā yān ahaṃ paryacāriṣam R_3,070.010 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ āgamiṣyati te rāmaḥ supuṇyam imam āśramam R_3,070.011 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi R_3,070.012 mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam R_3,070.013 evam uktaḥ sa dharmātmā śabaryā śabarīm idam rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām R_3,070.014 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase R_3,070.015 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam śabarī darśayām āsa tāv ubhau tad vanaṃ mahat R_3,070.016 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam mataṅgavanam ity eva viśrutaṃ raghunandana R_3,070.017 iha te bhāvitātmāno guravo me mahādyute juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam R_3,070.018 iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ R_3,070.019 teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ R_3,070.020 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ cintite 'bhyāgatān paśya sametān sapta sāgarān R_3,070.021 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha adyāpi na viśuṣyanti pradeśe raghunandana R_3,070.022 kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā tad icchāmy abhyanujñātā tyaktum etat kalevaram R_3,070.023 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī R_3,070.024 dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ anujānāmi gaccheti prahṛṣṭavadano 'bravīt R_3,070.025 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane jvalatpāvakasaṃkāśā svargam eva jagāma sā R_3,070.026 yatra te sukṛtātmāno viharanti maharṣayaḥ tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā R_3,070.027 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ R_3,071.001 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt R_3,071.002 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām viśvastamṛgaśārdūlo nānāvihagasevitaḥ R_3,071.003 saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ R_3,071.004 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati R_3,071.005 hṛdaye hi naravyāghra śubham āvirbhaviṣyati tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām R_3,071.006 ṛśyamūko girir yatra nātidūre prakāśate yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ R_3,071.007 abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam R_3,071.008 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ R_3,071.009 āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ R_3,071.010 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat R_3,071.011 sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca paśyan kāmābhisaṃtapto jagāma paramaṃ hradam R_3,071.012 sa tām āsādya vai rāmo dūrād udakavāhinīm mataṅgasarasaṃ nāma hradaṃ samavagāhata R_3,071.013 sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām R_3,071.014 tilakāśokapuṃnāgabakuloddāla kāśinīm ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām R_3,071.015 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām R_3,071.016 sakhībhir iva yuktābhir latābhir anuveṣṭitām kiṃnaroragagandharvayakṣarākṣasasevitām nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām R_3,071.017 padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva R_3,071.018 aravindotpalavatīṃ padmasaugandhikāyutām puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām R_3,071.019 sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha vilalāpa ca tejasvī kāmād daśarathātmajaḥ R_3,071.020 tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ R_3,071.021 mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām R_3,071.022 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ R_3,071.023 harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ R_3,071.024 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam R_3,071.025 tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam dadarśa pampāṃ śubhadarśa kānanām anekanānāvidhapakṣisaṃkulām R_3,071.026 sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām rāmaḥ saumitrisahito vilalāpākulendriyaḥ R_4,001.001 tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire sa kāmavaśam āpannaḥ saumitrim idam abravīt R_4,001.002 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam yatra rājanti śailābhā drumāḥ saśikharā iva R_4,001.003 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai bharatasya ca duḥkhena vaidehyā haraṇena ca R_4,001.004 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam R_4,001.005 sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ gandhavān surabhir māso jātapuṣpaphaladrumaḥ R_4,001.006 paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva R_4,001.007 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ vāyuvegapracalitāḥ puṣpair avakiranti gām R_4,001.008 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu R_4,001.009 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ saṃsaktaśikharā śailā virājanti mahādrumaiḥ R_4,001.010 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ hāṭakapratisaṃchannān narān pītāmbarān iva R_4,001.011 ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ sītayā viprahīṇasya śokasaṃdīpano mama R_4,001.012 māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ R_4,001.013 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa R_4,001.014 vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ R_4,001.015 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam saṃtāpayati saumitre krūraś caitravanānilaḥ R_4,001.016 śikhinībhiḥ parivṛtā mayūrā girisānuṣu manmathābhiparītasya mama manmathavardhanāḥ R_4,001.017 paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu R_4,001.018 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ R_4,001.019 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye R_4,001.020 vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam āhvayanta ivānyonyaṃ kāmonmādakarā mama R_4,001.021 nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā R_4,001.022 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama R_4,001.023 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati R_4,001.024 eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati R_4,001.025 paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām R_4,001.026 saumitre paśya pampāyāś citrāsu vanarājiṣu nalināni prakāśante jale taruṇasūryavat R_4,001.027 eṣā prasannasalilā padmanīlotpalāyatā haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā R_4,001.028 cakravākayutā nityaṃ citraprasthavanāntarā mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ R_4,001.029 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa R_4,001.030 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ niḥśvāsa iva sītāyā vāti vāyur manoharaḥ R_4,001.031 saumitre paśya pampāyā dakṣiṇe girisānuni puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām R_4,001.032 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam R_4,001.033 giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ R_4,001.034 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ R_4,001.035 ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ R_4,001.036 ciribilvā madhūkāś ca vañjulā bakulās tathā campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ R_4,001.037 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ R_4,001.038 cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ mucukundārjunāś caiva dṛśyante girisānuṣu R_4,001.039 ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā tiniśā nakta mālāś ca candanāḥ syandanās tathā R_4,001.040 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ R_4,001.041 himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ R_4,001.042 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām cakravākānucaritāṃ kāraṇḍavaniṣevitām plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām R_4,001.043 adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ R_4,001.044 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām R_4,001.045 paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam R_4,001.046 evaṃ sa vilapaṃs tatra śokopahatacetanaḥ avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām R_4,001.047 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe R_4,001.048 tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau R_4,001.049 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat R_4,002.001 udvignahṛdayaḥ sarvā diśaḥ samavalokayan na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ R_4,002.002 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau kapeḥ paramabhītasya cittaṃ vyavasasāda ha R_4,002.003 cintayitvā sa dharmātmā vimṛśya gurulāghavam sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha R_4,002.004 tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau R_4,002.005 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam chadmanā cīravasanau pracarantāv ihāgatau R_4,002.006 tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau jagmur giritaṭāt tasmād anyac chikharam uttamam R_4,002.007 te kṣipram abhigamyātha yūthapā yūthaparṣabham harayo vānaraśreṣṭhaṃ parivāryopatasthire R_4,002.008 ekam ekāyanagatāḥ plavamānā girer girim prakampayanto vegena girīṇāṃ śikharāṇi ca R_4,002.009 tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān R_4,002.010 āplavanto harivarāḥ sarvatas taṃ mahāgirim mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā R_4,002.011 tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ R_4,002.012 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ R_4,002.013 yasmād udvignacetās tvaṃ pradruto haripuṃgava taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam R_4,002.014 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam R_4,002.015 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama laghucittatayātmānaṃ na sthāpayasi yo matau R_4,002.016 buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi R_4,002.017 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha R_4,002.018 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau R_4,002.019 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ R_4,002.020 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ viśvastānām aviśvastāś chidreṣu praharanti hi R_4,002.021 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ R_4,002.022 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca R_4,002.023 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ R_4,002.024 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava prayojanaṃ praveśasya vanasyāsya dhanurdharau R_4,002.025 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ R_4,002.026 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau R_4,002.027 tatheti saṃpūjya vacas tu tasya kapeḥ subhītasya durāsadasya mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ R_4,002.028 vaco vijñāya hanumān sugrīvasya mahātmanaḥ parvatād ṛśyamūkāt tu pupluve yatra rāghavau R_4,003.001 sa tatra gatvā hanumān balavān vānarottamaḥ upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ R_4,003.002 svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca R_4,003.003 rājarṣidevapratimau tāpasau saṃśitavratau deśaṃ katham imaṃ prāptau bhavantau varavarṇinau R_4,003.004 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ R_4,003.005 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau R_4,003.006 siṃhaviprekṣitau vīrau siṃhātibalavikramau śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ R_4,003.007 śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau hastihastopamabhujau dyutimantau nararṣabhau R_4,003.008 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau R_4,003.009 padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau anyonyasadṛśau vīrau devalokād ivāgatau R_4,003.010 yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām viśālavakṣasau vīrau mānuṣau devarūpiṇau R_4,003.011 siṃhaskandhau mahāsattvau samadāv iva govṛṣau āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ R_4,003.012 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām R_4,003.013 ime ca dhanuṣī citre ślakṣṇe citrānulepane prakāśete yathendrasya vajre hemavibhūṣite R_4,003.014 saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ R_4,003.015 mahāpramāṇau vipulau taptahāṭakabhūṣitau khaḍgāv etau virājete nirmuktabhujagāv iva R_4,003.016 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ R_4,003.017 sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ R_4,003.018 prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ R_4,003.019 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam R_4,003.020 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam R_4,003.021 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau vākyajñau vākyakuśalaḥ punar novāca kiṃ cana R_4,003.022 etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam R_4,003.023 sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ R_4,003.024 tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam R_4,003.025 tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ R_4,004.001 bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam R_4,004.002 tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ R_4,004.003 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam R_4,004.004 tasya tad vacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam R_4,004.005 rājā daśaratho nāma dyutimān dharmavatsalaḥ tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ R_4,004.006 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ R_4,004.007 rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ bhāryayā ca mahātejāḥ sītayānugato vaśī dinakṣaye mahātejāḥ prabhayeva divākaraḥ R_4,004.008 aham asyāvaro bhrātā guṇair dāsyam upāgataḥ kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ R_4,004.009 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ aiśvaryeṇa vihīnasya vanavāsāśritasya ca R_4,004.010 rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā R_4,004.011 danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ R_4,004.012 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham R_4,004.013 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau R_4,004.014 eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati R_4,004.015 śokābhibhūte rāme tu śokārte śaraṇaṃ gate kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ R_4,004.016 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ R_4,004.017 īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ R_4,004.018 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam R_4,004.019 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe R_4,004.020 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam R_4,004.021 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ pratipūjya yathānyāyam idaṃ provāca rāghavam R_4,004.022 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava R_4,004.023 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ R_4,004.024 tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ jagāmādāya tau vīrau harirājāya rāghavau R_4,004.025 sa tu vipula yaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām R_4,004.026 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram ācacakṣe tadā vīrau kapirājāya rāghavau R_4,005.001 ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ R_4,005.002 ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ dharme nigaditaś caiva pitur nirdeśapālakaḥ R_4,005.003 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ R_4,005.004 rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ R_4,005.005 tapasā satyavākyena vasudhā yena pālitā strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ R_4,005.006 bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau pratigṛhyārcayasvemau pūjanīyatamāv ubhau R_4,005.007 śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ R_4,005.008 sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ darśanīyatamo bhūtvā prītyā provāca rāghavam R_4,005.009 bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ R_4,005.010 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho yat tvam icchasi sauhārdaṃ vānareṇa mayā saha R_4,005.011 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā R_4,005.012 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam R_4,005.013 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam R_4,005.014 dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam tayor madhye tu suprīto nidadhe susamāhitaḥ R_4,005.015 tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam sugrīvo rāghavaś caiva vayasyatvam upāgatau R_4,005.016 tataḥ suprīta manasau tāv ubhau harirāghavau anyonyam abhivīkṣantau na tṛptim upajagmatuḥ R_4,005.017 tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam sugrīvaḥ prāha tejasvī vākyam ekamanās tadā R_4,005.018 ayam ākhyāti me rāma sacivo mantrisattamaḥ hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ R_4,006.001 lakṣmaṇena saha bhrātrā vasataś ca vane tava rakṣasāpahṛtā bhāryā maithilī janakātmajā R_4,006.002 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam R_4,006.003 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā R_4,006.004 rasātale vā vartantīṃ vartantīṃ vā nabhastale aham ānīya dāsyāmi tava bhāryām ariṃdama R_4,006.005 idaṃ tathyaṃ mama vacas tvam avehi ca rāghava tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te R_4,006.006 anumānāt tu jānāmi maithilī sā na saṃśayaḥ hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā R_4,006.007 krośantī rāma rāmeti lakṣmaṇeti ca visvaram sphurantī rāvaṇasyāṅke pannagendravadhūr yathā R_4,006.008 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca R_4,006.009 tāny asmābhir gṛhītāni nihitāni ca rāghava ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi R_4,006.010 tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam ānayasva sakhe śīghraṃ kimarthaṃ pravilambase R_4,006.011 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā R_4,006.012 uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca idaṃ paśyeti rāmāya darśayām āsa vānaraḥ R_4,006.013 tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ R_4,006.014 sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau R_4,006.015 hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ R_4,006.016 avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ paridevayituṃ dīnaṃ rāmaḥ samupacakrame R_4,006.017 paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca R_4,006.018 śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate R_4,006.019 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā rakṣasā raudrarūpeṇa mama prāṇasamā priyā R_4,006.020 kva vā vasati tad rakṣo mahad vyasanadaṃ mama yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān R_4,006.021 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam ātmano jīvitāntāya mṛtyudvāram apāvṛtam R_4,006.022 mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi R_4,006.023 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ R_4,007.001 na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam R_4,007.002 satyaṃ tu pratijānāmi tyaja śokam ariṃdama kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm R_4,007.003 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam tathāsmi kartā nacirād yathā prīto bhaviṣyasi R_4,007.004 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam R_4,007.005 mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat na cāham evaṃ śocāmi na ca dhairyaṃ parityaje R_4,007.006 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān R_4,007.007 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi R_4,007.008 vyasane vārtha kṛcchre vā bhaye vā jīvitāntage vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati R_4,007.009 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate sa majjaty avaśaḥ śoke bhārākrānteva naur jale R_4,007.010 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi R_4,007.011 ye śokam anuvartante na teṣāṃ vidyate sukham tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi R_4,007.012 hitaṃ vayasya bhāvena brūhi nopadiśāmi te vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi R_4,007.013 madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ mukham aśrupariklinnaṃ vastrāntena pramārjayat R_4,007.014 prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ saṃpariṣvajya sugrīvam idaṃ vacanam abravīt R_4,007.015 kartavyaṃ yad vayasyena snigdhena ca hitena ca anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā R_4,007.016 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ R_4,007.017 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ R_4,007.018 mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava R_4,007.019 mayā ca yad idaṃ vākyam abhimānāt samīritam tat tvayā hariśārdūla tattvam ity upadhāryatām R_4,007.020 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana etat te pratijānāmi satyenaiva śapāmi te R_4,007.021 tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ R_4,007.022 mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya kṛtaṃ sa mene harivīra mukhyas tadā svakāryaṃ hṛdayena vidvān R_4,007.023 parituṣṭas tu sugrīvas tena vākyena vānaraḥ lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt R_4,008.001 sarvathāham anugrāhyo devatānām asaṃśayaḥ upapannaguṇopetaḥ sakhā yasya bhavān mama R_4,008.002 śakyaṃ khalu bhaved rāma sahāyena tvayānagha surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho R_4,008.003 so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam R_4,008.004 aham apy anurūpas te vayasyo jñāsyase śanaiḥ na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān R_4,008.005 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām niścalā bhavati prītir dhairyam ātmavatām iva R_4,008.006 rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā avibhaktāni sādhūnām avagacchanti sādhavaḥ R_4,008.007 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ R_4,008.008 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham R_4,008.009 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ R_4,008.010 tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam sugrīvaḥ sarvataś cakṣur vane lolam apātayat R_4,008.011 sa dadarśa tataḥ sālam avidūre harīśvaraḥ supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam R_4,008.012 tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ R_4,008.013 tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam sālaśākhāṃ samutpāṭya vinītam upaveśayat R_4,008.014 tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā uvāca praṇayād rāmaṃ harṣavyākulitākṣaram R_4,008.015 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ R_4,008.016 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ vālinā nikṛto bhrātrā kṛtavairaś ca rāghava R_4,008.017 vālino me bhayārtasya sarvalokābhayaṃkara mamāpi tvam anāthasya prasādaṃ kartum arhasi R_4,008.018 evam uktas tu tejasvī dharmajño dharmavatsalaḥ pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva R_4,008.019 upakāraphalaṃ mitram apakāro 'rilakṣaṇam adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam R_4,008.020 ime hi me mahāvegāḥ patriṇas tigmatejasaḥ kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ R_4,008.021 kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva R_4,008.022 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam śarair vinihataṃ paśya vikīrṇam iva parvatam R_4,008.023 rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt R_4,008.024 rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ vayasya iti kṛtvā hi tvayy ahaṃ paridevaye R_4,008.025 tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham R_4,008.026 vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham duḥkham antargataṃ yan me mano dahati nityaśaḥ R_4,008.027 etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum R_4,008.028 bāṣpavegaṃ tu sahasā nadīvegam ivāgatam dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau R_4,008.029 saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe viniḥśvasya ca tejasvī rāghavaṃ punar abravīt R_4,008.030 purāhaṃ valinā rāma rājyāt svād avaropitaḥ paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā R_4,008.031 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te R_4,008.032 yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava bahuśas tat prayuktāś ca vānarā nihatā mayā R_4,008.033 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati R_4,008.034 kevalaṃ hi sahāyā me hanumat pramukhās tv ime ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san R_4,008.035 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite R_4,008.036 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ R_4,008.037 tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam R_4,008.038 eṣa me rāma śokāntaḥ śokārtena niveditaḥ duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ R_4,008.039 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ R_4,008.040 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam R_4,008.041 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ R_4,008.042 hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava R_4,008.043 evam uktas tu sugrīvaḥ kākutsthena mahātmanā praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ R_4,008.044 tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje vairasya kāraṇaṃ tattvam ākhyātum upacakrame R_4,008.045 vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ pitur bahumato nityaṃ mama cāpi tathā purā R_4,009.001 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ R_4,009.002 rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ R_4,009.003 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā R_4,009.004 sa tu supte jane rātrau kiṣkindhād vāram āgataḥ nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe R_4,009.005 prasuptas tu mama bhrātā narditaṃ bhairavasvanam śrutvā na mamṛṣe vālī niṣpapāta javāt tadā R_4,009.006 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā R_4,009.007 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ tato 'ham api sauhārdān niḥsṛto vālinā saha R_4,009.008 sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam R_4,009.009 tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā R_4,009.010 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat praviveśāsuro vegād āvām āsādya viṣṭhitau R_4,009.011 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ R_4,009.012 iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ yāvad atra praviśyāhaṃ nihanmi samare ripum R_4,009.013 mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā R_4,009.014 tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ sthitasya ca mama dvāri sa kālo vyatyavartata R_4,009.015 ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ R_4,009.016 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ R_4,009.017 nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ nirastasya ca saṃgrāme krośato niḥsvano guroḥ R_4,009.018 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam pidhāya ca biladvāraṃ śilayā girimātrayā śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe R_4,009.019 gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ R_4,009.020 rājyaṃ praśāsatas tasya nyāyato mama rāghava ājagāma ripuṃ hatvā vālī tam asurottamam R_4,009.021 abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt R_4,009.022 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava na prāvartata me buddhir bhrātṛgauravayantritā R_4,009.023 mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā R_4,009.024 tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā R_4,010.001 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ anāthasya hi me nāthas tvam eko 'nāthanandanaḥ R_4,010.002 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam chatraṃ savālavyajanaṃ pratīcchasva mayodyatam R_4,010.003 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham R_4,010.004 mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ R_4,010.005 balād asmi samāgamya mantribhiḥ puravāsibhiḥ rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā R_4,010.006 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ dhik tvām iti ca mām uktvā bahu tat tad uvāca ha R_4,010.007 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam R_4,010.008 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ R_4,010.009 tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ R_4,010.010 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau anudrutas tu vegena praviveśa mahābilam R_4,010.011 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ R_4,010.012 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham R_4,010.013 sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā R_4,010.014 sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ nihataś ca mayā tatra so 'suro bandhubhiḥ saha R_4,010.015 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale R_4,010.016 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham R_4,010.017 vikrośamānasya tu me sugrīveti punaḥ punaḥ yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ R_4,010.018 pādaprahārais tu mayā bahuśas tad vidāritam tato 'haṃ tena niṣkramya yathā punar upāgataḥ R_4,010.019 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam R_4,010.020 evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ tadā nirvāsayām āsa vālī vigatasādhvasaḥ R_4,010.021 tenāham apaviddhaś ca hṛtadāraś ca rāghava tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā R_4,010.022 ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare R_4,010.023 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava R_4,010.024 vālinas tu bhayārtasya sarvalokābhayaṃkara kartum arhasi me vīra prasādaṃ tasya nigrahāt R_4,010.025 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva R_4,010.026 amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ R_4,010.027 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ R_4,010.028 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam R_4,010.029 rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca R_4,011.001 asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ R_4,011.002 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā tan mamaikamanāḥ śrutvā vidhatsva yadanantaram R_4,011.003 samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram krāmaty anudite sūrye vālī vyapagataklamaḥ R_4,011.004 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān R_4,011.005 bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ vālinā tarasā bhagnā balaṃ prathayatātmanaḥ R_4,011.006 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ balaṃ nāgasahasrasya dhārayām āsa vīryavān R_4,011.007 vīryotsekena duṣṭātmā varadānāc ca mohitaḥ jagāma sa mahākāyaḥ samudraṃ saritāṃ patim R_4,011.008 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam mama yuddhaṃ prayaccheti tam uvāca mahārṇavam R_4,011.009 tataḥ samudro dharmātmā samutthāya mahābalaḥ abravīd vacanaṃ rājann asuraṃ kālacoditam R_4,011.010 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati R_4,011.011 śailarājo mahāraṇye tapasviśaraṇaṃ param śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ R_4,011.012 guhā prasravaṇopeto bahukandaranirjharaḥ sa samarthas tava prītim atulāṃ kartum āhave R_4,011.013 taṃ bhītam iti vijñāya samudram asurottamaḥ himavadvanam āgacchac charaś cāpād iva cyutaḥ R_4,011.014 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ cikṣepa bahudhā bhūmau dundubhir vinanāda ca R_4,011.015 tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ himavān abravīd vākyaṃ sva eva śikhare sthitaḥ R_4,011.016 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham R_4,011.017 tasya tad vacanaṃ śrutvā girirājasya dhīmataḥ uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ R_4,011.018 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ R_4,011.019 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ anuktapūrvaṃ dharmātmā krodhāt tam asurottamam R_4,011.020 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām R_4,011.021 sa samartho mahāprājñas tava yuddhaviśāradaḥ dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ R_4,011.022 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi R_4,011.023 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā R_4,011.024 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ prāvṛṣīva mahāmeghas toyapūrṇo nabhastale R_4,011.025 tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ nanarda kampayan bhūmiṃ dundubhir dundubhir yathā R_4,011.026 samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā R_4,011.027 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ niṣpapāta saha strībhis tārābhir iva candramāḥ R_4,011.028 mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām R_4,011.029 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi dundubhe vidito me 'si rakṣa prāṇān mahābala R_4,011.030 tasya tad vacanaṃ śrutvā vānarendrasya dhīmataḥ uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ R_4,011.031 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam R_4,011.032 atha vā dhārayiṣyāmi krodham adya niśām imām gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara R_4,011.033 yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam R_4,011.034 sa prahasyābravīn mandaṃ krodhāt tam asurottamam visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā R_4,011.035 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām R_4,011.036 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata R_4,011.037 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham vālī vyāpātayāṃ cakre nanarda ca mahāsvanam R_4,011.038 yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ R_4,011.039 taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam cikṣepa vegavān vālī vegenaikena yojanam R_4,011.040 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati R_4,011.041 tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet R_4,011.042 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ R_4,011.043 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara R_4,011.044 tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam vicarāmi sahāmātyo viṣādena vivarjitaḥ R_4,011.045 eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate vīryotsekān nirastasya girikūṭanibho mahān R_4,011.046 ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā R_4,011.047 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa R_4,011.048 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe R_4,011.049 tasya tad vacanaṃ śrutvā sugrīvasya mahātmanaḥ rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā tolayitvā mahābāhuś cikṣepa daśayojanam R_4,011.050 kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat R_4,011.051 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam R_4,011.052 etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam pratyayārthaṃ mahātejā rāmo jagrāha kārmukam R_4,012.001 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ R_4,012.002 sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha R_4,012.003 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha R_4,012.004 tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ rāmasya śaravegena vismayaṃ paramaṃ gataḥ R_4,012.005 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ R_4,012.006 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam R_4,012.007 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho R_4,012.008 yena sapta mahāsālā girir bhūmiś ca dāritāḥ bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ R_4,012.009 adya me vigataḥ śokaḥ prītir adya parā mama suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam R_4,012.010 tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ R_4,012.011 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ R_4,012.012 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam R_4,012.013 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane R_4,012.014 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt gāḍhaṃ parihito vegān nādair bhindann ivāmbaram R_4,012.015 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva R_4,012.016 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt gagane grahayor ghoraṃ budhāṅgārakayor iva R_4,012.017 talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau R_4,012.018 tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu anyonyasadṛśau vīrāv ubhau devāv ivāśvinau R_4,012.019 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ tato na kṛtavān buddhiṃ moktum antakaraṃ śaram R_4,012.020 etasminn antare bhagnaḥ sugrīvas tena vālinā apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve R_4,012.021 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ vālinābhidrutaḥ krodhāt praviveśa mahāvanam R_4,012.022 taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ R_4,012.023 rāghavo 'pi saha bhrātrā saha caiva hanūmatā tad eva vanam āgacchat sugrīvo yatra vānaraḥ R_4,012.024 taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam hrīmān dīnam uvācedaṃ vasudhām avalokayan R_4,012.025 āhvayasveti mām uktvā darśayitvā ca vikramam vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam R_4,012.026 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ vālinaṃ na nihanmīti tato nāham ito vraje R_4,012.027 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt R_4,012.028 sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ R_4,012.029 alaṃkāreṇa veṣeṇa pramāṇena gatena ca tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam R_4,012.030 svareṇa varcasā caiva prekṣitena ca vānara vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye R_4,012.031 tato 'haṃ rūpasādṛśyān mohito vānarottama notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam R_4,012.032 etanmuhūrte tu mayā paśya vālinam āhave nirastam iṣuṇaikena veṣṭamānaṃ mahītale R_4,012.033 abhijñānaṃ kuruṣva tvam ātmano vānareśvara yena tvām abhijānīyāṃ dvandvayuddham upāgatam R_4,012.034 gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ R_4,012.035 tato giritaṭe jātām utpāṭya kusumāyutām lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat R_4,012.036 sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā mālayeva balākānāṃ sasaṃdhya iva toyadaḥ R_4,012.037 vibhrājamāno vapuṣā rāmavākyasamāhitaḥ jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām R_4,012.038 ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ jagāma sahasugrīvo vālivikramapālitām R_4,013.001 samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān R_4,013.002 agratas tu yayau tasya rāghavasya mahātmanaḥ sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ R_4,013.003 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ tāraś caiva mahātejā hariyūthapa yūthapāḥ R_4,013.004 te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ R_4,013.005 kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ R_4,013.006 vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ śobhitān sajalān mārge taṭākāṃś ca vyalokayan R_4,013.007 kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ cakravākais tathā cānyaiḥ śakunaiḥ pratināditān R_4,013.008 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān R_4,013.009 taṭākavairiṇaś cāpi śukladantavibhūṣitān ghorān ekacarān vanyān dviradān kūlaghātinaḥ R_4,013.010 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ R_4,013.011 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt R_4,013.012 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ R_4,013.013 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā R_4,013.014 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ gacchann evācacakṣe 'tha sugrīvas tan mahad vanam R_4,013.015 etad rāghava vistīrṇam āśramaṃ śramanāśanam udyānavanasaṃpannaṃ svādumūlaphalodakam R_4,013.016 atra saptajanā nāma munayaḥ saṃśitavratāḥ saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ R_4,013.017 saptarātrakṛtāhārā vāyunā vanavāsinaḥ divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ R_4,013.018 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ R_4,013.019 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ viśanti mohād ye 'py atra nivartante na te punaḥ R_4,013.020 vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ tūryagītasvanāś cāpi gandho divyaś ca rāghava R_4,013.021 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ R_4,013.022 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ R_4,013.023 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate R_4,013.024 tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ samuddiśya mahātmānas tān ṛṣīn abhyavādayat R_4,013.025 abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ R_4,013.026 te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām R_4,013.027 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane R_4,014.001 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam R_4,014.002 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat parivāraiḥ parivṛto nādair bhindann ivāmbaram R_4,014.003 atha bālārkasadṛśo dṛptasiṃhagatis tadā dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt R_4,014.004 harivāgurayā vyāptaṃ taptakāñcanatoraṇām prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm R_4,014.005 pratijñā yā tvayā vīra kṛtā vālivadhe purā saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ R_4,014.006 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ R_4,014.007 kṛtābhijñāna cihnas tvam anayā gajasāhvayā viparīta ivākāśe sūryo nakṣatra mālayā R_4,014.008 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge R_4,014.009 mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam vālī vinihato yāvad vane pāṃsuṣu veṣṭate R_4,014.010 yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān R_4,014.011 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ tato vetsi balenādya bālinaṃ nihataṃ mayā R_4,014.012 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā dharmalobhaparītena na ca vakṣye kathaṃ cana R_4,014.013 saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ R_4,014.014 tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ R_4,014.015 jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ R_4,014.016 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ R_4,014.017 sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ nanarda krūranādena vinirbhindann ivāmbaram R_4,014.018 tasya śabdena vitrastā gāvo yānti hataprabhāḥ rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ R_4,014.019 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ R_4,014.020 tataḥ sa jīmūtagaṇapraṇādo nādaṃ vyamuñcat tvarayā pratītaḥ sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ R_4,014.021 atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ R_4,015.001 śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam madaś caikapade naṣṭaḥ krodhaś cāpatito mahān R_4,015.002 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ R_4,015.003 vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ R_4,015.004 śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ vegena caraṇanyāsair dārayann iva medinīm R_4,015.005 taṃ tu tārā pariṣvajya snehād darśitasauhṛdā uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ R_4,015.006 sādhu krodham imaṃ vīra nadī vegam ivāgatam śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam R_4,015.007 sahasā tava niṣkrāmo mama tāvan na rocate śrūyatām abhidhāsyāmi yannimittaṃ nivāryase R_4,015.008 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi niṣpatya ca nirastas te hanyamāno diśo gataḥ R_4,015.009 tvayā tasya nirastasya pīḍitasya viśeṣataḥ ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me R_4,015.010 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam R_4,015.011 nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati R_4,015.012 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati R_4,015.013 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ R_4,015.014 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ R_4,015.015 nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam R_4,015.016 jñānavijñānasaṃpanno nideśo nirataḥ pituḥ dhātūnām iva śailendro guṇānām ākaro mahān R_4,015.017 tatkṣamaṃ na virodhas te saha tena mahātmanā durjayenāprameyena rāmeṇa raṇakarmasu R_4,015.018 śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam R_4,015.019 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā R_4,015.020 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ R_4,015.021 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ tatra vā sann ihastho vā sarvathā bandhur eva te R_4,015.022 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me R_4,015.023 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām vālī nirbhartsayām āsa vacanaṃ cedam abravīt R_4,016.001 garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ marṣayiṣyāmy ahaṃ kena kāraṇena varānane R_4,016.002 adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate R_4,016.003 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ R_4,016.004 na ca kāryo viṣādas te rāghavaṃ prati matkṛte dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati R_4,016.005 nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā R_4,016.006 pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate R_4,016.007 śāpitāsi mama prāṇair nivartasva jayena ca ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe R_4,016.008 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam R_4,016.009 tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā R_4,016.010 praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam nagarān niryayau kruddho mahāsarpa iva śvasan R_4,016.011 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā R_4,016.012 sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam R_4,016.013 sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ R_4,016.014 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ R_4,016.015 śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ sugrīvo 'pi samuddiśya vālinaṃ hemamālinam R_4,016.016 taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam āpatantaṃ mahāvegam idaṃ vacanam abravīt R_4,016.017 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ mayā vegavimuktas te prāṇān ādāya yāsyati R_4,016.018 evam uktas tu sugrīvaḥ kruddho vālinam abravīt tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani R_4,016.019 tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ abhavac choṇitodgārī sotpīḍa iva parvataḥ R_4,016.020 sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā gātreṣv abhihato vālī vajreṇeva mahāgiriḥ R_4,016.021 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ gurubhārasamākrāntā sāgare naur ivābhavat R_4,016.022 tau bhīmabalavikrāntau suparṇasamaveginau pravṛddhau ghoravapuṣau candrasūryāv ivāmbare R_4,016.023 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ vālinaṃ prati sāmarṣo darśayām āsa lāghavam R_4,016.024 tato dhanuṣi saṃdhāya śaram āśīviṣopamam rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ R_4,016.025 vegenābhihato vālī nipapāta mahītale R_4,016.026 athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ R_4,016.027 tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ papāta sahasā vālī nikṛtta iva pādapaḥ R_4,017.001 sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ apatad devarājasya muktaraśmir iva dhvajaḥ R_4,017.002 tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare naṣṭacandram iva vyoma na vyarājata bhūtalam R_4,017.003 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ na śrīr jahāti na prāṇā na tejo na parākramaḥ R_4,017.004 śakradattā varā mālā kāñcanī ratnabhūṣitā dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā R_4,017.005 sa tayā mālayā vīro haimayā hariyūthapaḥ saṃdhyānugataparyantaḥ payodhara ivābhavat R_4,017.006 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ tridheva racitā lakṣmīḥ patitasyāpi śobhate R_4,017.007 tad astraṃ tasya vīrasya svargamārgaprabhāvanam rāmabāṇāsanakṣiptam āvahat paramāṃ gatim R_4,017.008 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam yayātim iva puṇyānte devalokāt paricyutam R_4,017.009 ādityam iva kālena yugānte bhuvi pātitam mahendram iva durdharṣaṃ mahendram iva duḥsaham R_4,017.010 mahendraputraṃ patitaṃ vālinaṃ hemamālinam siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam lakṣmaṇānugato rāmo dadarśopasasarpa ca R_4,017.011 sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam R_4,017.012 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ R_4,017.013 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ R_4,017.014 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ iti te sarvabhūtāni kathayanti yaśo bhuvi R_4,017.015 tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ R_4,017.016 na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi iti me buddhir utpannā babhūvādarśane tava R_4,017.017 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam R_4,017.018 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam R_4,017.019 viṣaye vā pure vā te yadā nāpakaromy aham na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam R_4,017.020 phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram mām ihāpratiyudhyantam anyena ca samāgatam R_4,017.021 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ liṅgam apy asti te rājan dṛśyate dharmasaṃhitam R_4,017.022 kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ dharmaliṅga praticchannaḥ krūraṃ karma samācaret R_4,017.023 rāma rājakule jāto dharmavān iti viśrutaḥ abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi R_4,017.024 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu R_4,017.025 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ R_4,017.026 bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca tatra kas te vane lobho madīyeṣu phaleṣu vā R_4,017.027 nayaś ca vinayaś cobhau nigrahānugrahāv api rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ R_4,017.028 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ R_4,017.029 na te 'sty apacitir dharme nārthe buddhir avasthitā indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara R_4,017.030 hatvā bāṇena kākutstha mām ihānaparādhinam kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam R_4,017.031 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ nāstikaḥ parivettā ca sarve nirayagāminaḥ R_4,017.032 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ R_4,017.033 pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ R_4,017.034 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ R_4,017.035 tvayā nāthena kākutstha na sanāthā vasuṃdharā pramadā śīlasaṃpannā dhūrtena patitā yathā R_4,017.036 śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā R_4,017.037 chinnacāritryakakṣyeṇa satāṃ dharmātivartinā tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā R_4,017.038 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā R_4,017.039 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ R_4,017.040 sugrīvapriyakāmena yad ahaṃ nihatas tvayā kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe R_4,017.041 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm jānayeyaṃ tavādeśāc chvetām aśvatarīm iva R_4,017.042 yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe R_4,017.043 kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām R_4,017.044 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ R_4,017.045 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam paruṣaṃ vālinā rāmo nihatena vicetasā R_4,018.001 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam uktavākyaṃ hariśreṣṭham upaśāntam ivānalam R_4,018.002 dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam adhikṣiptas tadā rāmaḥ paścād vālinam abravīt R_4,018.003 dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam avijñāya kathaṃ bālyān mām ihādya vigarhase R_4,018.004 apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi R_4,018.005 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api R_4,018.006 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ dharmakāmārthatattvajño nigrahānugrahe rataḥ R_4,018.007 nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit R_4,018.008 tasya dharmakṛtādeśā vayam anye ca pārthivaḥ carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ R_4,018.009 tasmin nṛpatiśārdūla bharate dharmavatsale pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham R_4,018.010 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi R_4,018.011 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ kāmatantrapradhānaś ca na sthito rājavartmani R_4,018.012 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati trayas te pitaro jñeyā dharme ca pathi vartinaḥ R_4,018.013 yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ putravat te trayaś cintyā dharmaś ced atra kāraṇam R_4,018.014 sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham R_4,018.015 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ jātyandha iva jātyandhair mantrayan drakṣyase nu kim R_4,018.016 ahaṃ tu vyaktatām asya vacanasya bravīmi te na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi R_4,018.017 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam R_4,018.018 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt R_4,018.019 tad vyatītasya te dharmāt kāmavṛttasya vānara bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ R_4,018.020 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa R_4,018.021 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ R_4,018.022 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum R_4,018.023 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ R_4,018.024 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ R_4,018.025 sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me R_4,018.026 pratijñā ca mayā dattā tadā vānarasaṃnidhau pratijñā ca kathaṃ śakyā madvidhenānavekṣitum R_4,018.027 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām R_4,018.028 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ vayasyasyopakartavyaṃ dharmam evānupaśyatā R_4,018.029 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ nirmalāḥ svargam āyānti santaḥ sukṛtino yathā R_4,018.030 āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā R_4,018.031 anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ R_4,018.032 tad alaṃ paritāpena dharmataḥ parikalpitaḥ vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ R_4,018.033 vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān R_4,018.034 pramattān apramattān vā narā māṃsārthino bhṛśam vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate R_4,018.035 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi R_4,018.036 durlabhasya ca dharmasya jīvitasya śubhasya ca rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ R_4,018.037 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet devā mānuṣarūpeṇa caranty ete mahītale R_4,018.038 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam R_4,018.039 evam uktas tu rāmeṇa vālī pravyathito bhṛśam pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ R_4,018.040 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt R_4,018.041 yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava R_4,018.042 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ kāryakāraṇasiddhau te prasannā buddhir avyayā R_4,018.043 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam dharmasaṃhitayā vācā dharmajña paripālaya R_4,018.044 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ R_4,018.045 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam R_4,018.046 sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati R_4,018.047 sugrīve cāṅgade caiva vidhatsva matim uttamām tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ R_4,018.048 yā te narapate vṛttir bharate lakṣmaṇe ca yā sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi R_4,018.049 maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm sugrīvo nāvamanyeta tathāvasthātum arhasi R_4,018.050 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum tvadvaśe vartamānena tava cittānuvartinā R_4,018.051 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam R_4,018.052 na vayaṃ bhavatā cintyā nāpy ātmā harisattama vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ R_4,018.053 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ R_4,018.054 tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā R_4,018.055 sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ R_4,018.056 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara R_4,018.057 sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ pratyukto hetumadvākyair nottaraṃ pratyapadyata R_4,019.001 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam rāmabāṇena cākrānto jīvitānte mumoha saḥ R_4,019.002 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam R_4,019.003 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt R_4,019.004 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ R_4,019.005 sā dadarśa tatas trastān harīn āpatato drutam yūthād iva paribhraṣṭān mṛgān nihatayūthapān R_4,019.006 tān uvāca samāsādya duḥkhitān duḥkhitā satī rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ R_4,019.007 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ R_4,019.008 rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ R_4,019.009 kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ prāptakālam aviśliṣṭam ūcur vacanam aṅganām R_4,019.010 jīva putre nivartasya putraṃ rakṣasva cāndagam antako rāma rūpeṇa hatvā nayati vālinam R_4,019.011 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā vālī vajrasamair bāṇair vajreṇeva nipātitaḥ R_4,019.012 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam asmin plavagaśārdūle hate śakrasamaprabhe R_4,019.013 rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ R_4,019.014 atha vā ruciraṃ sthānam iha te rucirānane āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ R_4,019.015 abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam R_4,019.016 alpāntaragatānāṃ tu śrutvā vacanam aṅganā ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī R_4,019.017 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā kapisiṃhe mahābhāge tasmin bhartari naśyati R_4,019.018 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ yo 'sau rāmaprayuktena śareṇa vinipātitaḥ R_4,019.019 evam uktvā pradudrāva rudatī śokakarśitā śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī R_4,019.020 āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi hantāraṃ dānavendrāṇāṃ samareṣv anivartinām R_4,019.021 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam R_4,019.022 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam R_4,019.023 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam arcitaṃ sarvalokasya sapatākaṃ savedikam R_4,019.024 nāgahetoḥ suparṇena caityam unmathitaṃ yathā avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam R_4,019.025 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā tān atītya samāsādya bhartāraṃ nihataṃ raṇe R_4,019.026 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha supteva punar utthāya āryaputreti krośatī R_4,019.027 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva R_4,019.028 viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam R_4,019.029 rāmacāpavisṛṣṭena śareṇāntakareṇa tam dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā R_4,020.001 sā samāsādya bhartāraṃ paryaṣvajata bhāminī iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam R_4,020.002 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā tārā tarum ivonmūlaṃ paryadevayad āturā R_4,020.003 raṇe dāruṇavikrānta pravīra plavatāṃ vara kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase R_4,020.004 uttiṣṭha hariśārdūla bhajasva śayanottamam naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ R_4,020.005 atīva khalu te kāntā vasudhā vasudhādhipa gatāsur api yāṃ gātrair māṃ vihāya niṣevase R_4,020.006 vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā kiṣkindheva purī ramyā svargamārge vinirmitā R_4,020.007 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ R_4,020.008 nirānandā nirāśāhaṃ nimagnā śokasāgare tvayi pañcatvam āpanne mahāyūthapayūthape R_4,020.009 hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā R_4,020.010 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa R_4,020.011 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī R_4,020.012 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava balād yenāvapanno 'si sugrīvasyāvaśo vaśam R_4,020.013 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat R_4,020.014 lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ vatsyate kām avasthāṃ me pitṛvye krodhamūrchite R_4,020.015 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati R_4,020.016 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi R_4,020.017 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave R_4,020.018 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava R_4,020.019 kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase imāḥ paśya varā bahvīr bhāryās te vānareśvara R_4,020.020 tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ R_4,020.021 kim aṅgadaṃ sāṅgada vīra bāho vihāya yāsy adya cirapravāsaṃ na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum R_4,020.022 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam R_4,020.023 yady apriyaṃ kiṃ cid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho kṣamasva me tad dharivaṃśa nātha vrajāmi mūrdhnā tava vīra pādau R_4,020.024 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī R_4,020.025 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt śanair āśvāsayām āsa hanūmān hariyūthapaḥ R_4,021.001 guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam avyagras tad avāpnoti sarvaṃ pretya śubhāśubham R_4,021.002 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame R_4,021.003 aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā āyatyā ca vidheyāni samarthāny asya cintaya R_4,021.004 jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam R_4,021.005 yasmin harisahasrāṇi prayutāny arbudāni ca vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ R_4,021.006 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi R_4,021.007 sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ haryṛṣkapatirājyaṃ ca tvatsanātham anindite R_4,021.008 tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm R_4,021.009 saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ R_4,021.010 saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi R_4,021.011 sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā abravīd uttaraṃ tārā hanūmantam avasthitam R_4,021.012 aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam R_4,021.013 na cāhaṃ harirājasya prabhavāmy aṅgadasya vā pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ R_4,021.014 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati pitā hi bandhuḥ putrasya na mātā harisattama R_4,021.015 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam R_4,021.016 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ R_4,022.001 taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram ābhāṣya vyaktayā vācā sasneham idam abravīt R_4,022.002 sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt R_4,022.003 yugapadvihitaṃ tāta na manye sukham āvayoḥ sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā R_4,022.004 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam R_4,022.005 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ R_4,022.006 asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ yady apy asukaraṃ rājan kartum eva tad arhasi R_4,022.007 sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam R_4,022.008 mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ mayā hīnam ahīnārthaṃ sarvataḥ paripālaya R_4,022.009 tvam apy asya hi dātā ca paritrātā ca sarvataḥ bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara R_4,022.010 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati R_4,022.011 anurūpāṇi karmāṇi vikramya balavān raṇe kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ R_4,022.012 suṣeṇaduhitā ceyam arthasūkṣmaviniścaye autpātike ca vividhe sarvataḥ pariniṣṭhitā R_4,022.013 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam na hi tārāmataṃ kiṃ cid anyathā parivartate R_4,022.014 rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ R_4,022.015 imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi R_4,022.016 ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ R_4,022.017 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm R_4,022.018 tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt R_4,022.019 deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava R_4,022.020 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate R_4,022.021 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama bhartur arthaparo dāntaḥ sugrīvavaśago bhava R_4,022.022 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava R_4,022.023 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ R_4,022.024 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau R_4,022.025 tatas tu tārā vyasanārṇava plutā mṛtasyā bhartur vadanaṃ samīkṣya sā jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā R_4,022.026 tataḥ samupajighrantī kapirājasya tanmukham patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt R_4,023.001 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama upalopacite vīra suduḥkhe vasudhātale R_4,023.002 mattaḥ priyatarā nūnaṃ vānarendra mahī tava śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase R_4,023.003 sugrīva eva vikrānto vīra sāhasika priya ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate R_4,023.004 eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase R_4,023.005 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi śāyitā nihatā yatra tvayaiva ripavaḥ purā R_4,023.006 viśuddhasattvābhijana priyayuddha mama priya mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada R_4,023.007 śūrāya na pradātavyā kanyā khalu vipaścitā śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām R_4,023.008 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ agādhe ca nimagnāsmi vipule śokasāgare R_4,023.009 aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam R_4,023.010 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ R_4,023.011 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ R_4,023.012 svagātraprabhave vīra śeṣe rudhiramaṇḍale kṛmirāgaparistome tvam evaṃ śayane yathā R_4,023.013 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha R_4,023.014 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe yasya rāmavimuktena hṛtam ekeṣuṇā bhayam R_4,023.015 śareṇa hṛdi lagnena gātrasaṃsparśane tava vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate R_4,023.016 udbabarha śaraṃ nīlas tasya gātragataṃ tadā girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā R_4,023.017 tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ astamastakasaṃruddho raśmir dinakarād iva R_4,023.018 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ tāmragairikasaṃpṛktā dhārā iva dharādharāt R_4,023.019 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam R_4,023.020 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā R_4,023.021 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā R_4,023.022 bālasūryodayatanuṃ prayāntaṃ yamasādanam abhivādaya rājānaṃ pitaraṃ putra mānadam R_4,023.023 evam uktaḥ samutthāya jagrāha caraṇau pituḥ bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan R_4,023.024 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase R_4,023.025 ahaṃ putrasahāyā tvām upāse gatacetanam siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam R_4,023.026 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā R_4,023.027 yā dattā devarājena tava tuṣṭena saṃyuge śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim R_4,023.028 rājaśrīr na jahāti tvāṃ gatāsum api mānada sūryasyāvartamānasya śailarājam iva prabhā R_4,023.029 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha R_4,023.030 gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ R_4,024.001 na śokaparitāpena śreyasā yujyate mṛtaḥ yad atrānantaraṃ kāryaṃ tat samādhātum arhatha R_4,024.002 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam na kālād uttaraṃ kiṃ cit karma śakyam upāsitum R_4,024.003 niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam R_4,024.004 na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ svabhāve vartate lokas tasya kālaḥ parāyaṇam R_4,024.005 na kālaḥ kālam atyeti na kālaḥ parihīyate svabhāvaṃ vā samāsādya na kaś cid ativartate R_4,024.006 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ R_4,024.007 kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ R_4,024.008 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara R_4,024.009 svadharmasya ca saṃyogāj jitas tena mahātmanā svargaḥ parigṛhītaś ca prāṇān aparirakṣatā R_4,024.010 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ tad alaṃ paritāpena prāptakālam upāsyatām R_4,024.011 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ R_4,024.012 kuru tvam asya sugrīva pretakāryam anantaram tārāṅgadābhyāṃ sahito vālino dahanaṃ prati R_4,024.013 samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca candanāni ca divyāni vālisaṃskārakāraṇāt R_4,024.014 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram R_4,024.015 aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca ghṛtaṃ tailam atho gandhān yac cātra samanantaram R_4,024.016 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ R_4,024.017 sajjībhavantu plavagāḥ śibikāvāhanocitāḥ samarthā balinaś caiva nirhariṣyanti vālinam R_4,024.018 evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā R_4,024.019 lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ R_4,024.020 ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ R_4,024.021 tato vālinam udyamya sugrīvaḥ śibikāṃ tadā āropayata vikrośann aṅgadena sahaiva tu R_4,024.022 āropya śibikāṃ caiva vālinaṃ gatajīvitam alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam R_4,024.023 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ aurdhvadehikam āryasya kriyatām anurūpataḥ R_4,024.024 viśrāṇayanto ratnāni vividhāni bahūni ca agrataḥ plavagā yāntu śibikā tadanantaram R_4,024.025 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam R_4,024.026 aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ R_4,024.027 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ R_4,024.028 tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare vanāni girayaḥ sarve vikrośantīva sarvataḥ R_4,024.029 puline girinadyās tu vivikte jalasaṃvṛte citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ R_4,024.030 avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ tasthur ekāntam āśritya sarve śokasamanvitāḥ R_4,024.031 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam āropyāṅke śiras tasya vilalāpa suduḥkhitā R_4,024.032 janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam prahṛṣṭam iva te vaktraṃ gatāsor api mānada astārkasamavarṇaṃ ca lakṣyate jīvato yathā R_4,024.033 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe R_4,024.034 imās tās tava rājendravānaryo vallabhāḥ sadā pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase R_4,024.035 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram R_4,024.036 ete hi sacivā rājaṃs tāraprabhṛtayas tava puravāsijanaś cāyaṃ parivāryāsate 'nagha R_4,024.037 visarjayainān pravalān yathocitam ariṃdama tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ R_4,024.038 evaṃ vilapatīṃ tārāṃ patiśokapariplutām utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ R_4,024.039 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan citām āropayām āsa śokenābhihatendriyaḥ R_4,024.040 tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ R_4,024.041 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām R_4,024.042 tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ sugrīvatārāsahitāḥ siṣicur vāline jalam R_4,024.043 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat R_4,024.044 tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam śākhāmṛgamahāmātrāḥ parivāryopatasthire R_4,025.001 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ R_4,025.002 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ R_4,025.003 bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho R_4,025.004 bhavatā samanujñātaḥ praviśya nagaraṃ śubham saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ R_4,025.005 snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ R_4,025.006 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan R_4,025.007 evam ukto hanumatā rāghavaḥ paravīrahā pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ R_4,025.008 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram na pravekṣyāmi hanuman pitur nirdeśapālakaḥ R_4,025.009 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām R_4,025.010 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya R_4,025.011 pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ R_4,025.012 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ R_4,025.013 iyaṃ giriguhā ramyā viśālā yuktamārutā prabhūtasalilā saumya prabhūtakamalotpalā R_4,025.014 kārtike samanuprāpte tvaṃ rāvaṇavadhe yata eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya R_4,025.015 iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām R_4,025.016 taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram abhivādya prahṛṣṭāni sarvataḥ paryavārayan R_4,025.017 tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ R_4,025.018 sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ R_4,025.019 praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ R_4,025.020 tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam śukle ca bālavyajane hemadaṇḍe yaśaskare R_4,025.021 tathā sarvāṇi ratnāni sarvabījauṣadhāni ca sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca R_4,025.022 śuklāni caiva vastrāṇi śvetaṃ caivānulepanam sugandhīni ca mālyāni sthalajāny ambujāni ca R_4,025.023 candanāni ca divyāni gandhāṃś ca vividhān bahūn akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī R_4,025.024 dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau samālambhanam ādāya rocanāṃ samanaḥśilām ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa R_4,025.025 tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān R_4,025.026 tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ mantrapūtena haviṣā hutvā mantravido janāḥ R_4,025.027 tato hemapratiṣṭhāne varāstaraṇasaṃvṛte prāsādaśikhare ramye citramālyopaśobhite R_4,025.028 prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ R_4,025.029 āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ R_4,025.030 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ śāstradṛṣṭena vidhinā maharṣivihitena ca R_4,025.031 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ R_4,025.032 abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā salilena sahasrākṣaṃ vasavo vāsavaṃ yathā R_4,025.033 abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ R_4,025.034 rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat R_4,025.035 aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan R_4,025.036 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā babhūva nagarī ramyā kṣikindhā girigahvare R_4,025.037 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ rumāṃ ca bhāryāṃ pratilabhya vīryavān avāpa rājyaṃ tridaśādhipo yathā R_4,025.038 abhiṣikte tu sugrīve praviṣṭe vānare guhām ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim R_4,026.001 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam R_4,026.002 ṛkṣavānaragopucchair mārjāraiś ca niṣevitam megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam R_4,026.003 tasya śailasya śikhare mahatīm āyatāṃ guhām pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha R_4,026.004 avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ bahudṛśyadarīkuñje tasmin prasravaṇe girau R_4,026.005 susukhe 'pi bahudravye tasmin hi dharaṇīdhare vasatas tasya rāmasya ratir alpāpi nābhavat hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm R_4,026.006 udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ āviveśa na taṃ nidrā niśāsu śayanaṃ gatam R_4,026.007 tat samutthena śokena bāṣpopahatacetasaṃ taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ R_4,026.008 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi śocato hy avasīdanti sarvārthā viditaṃ hi te R_4,026.009 bhavān kriyāparo loke bhavān devaparāyaṇaḥ āstiko dharmaśīlaś ca vyavasāyī ca rāghava R_4,026.010 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam R_4,026.011 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ R_4,026.012 pṛthivīm api kākutstha sasāgaravanācalām parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam R_4,026.013 ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye dīptair āhutibhiḥ kāle bhasmac channam ivānalam R_4,026.014 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt R_4,026.015 vācyaṃ yad anuraktena snigdhena ca hitena ca satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā R_4,026.016 eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham R_4,026.017 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham R_4,026.018 tasya tad vacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ punar evābravīd vākyaṃ saumitrir mitranandanaḥ R_4,026.019 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa idānīm asi kākutstha prakṛtiṃ svām upāgataḥ R_4,026.020 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi etat sadṛśam uktaṃ te śrutasyābhijanasya ca R_4,026.021 tasmāt puruṣaśārdūla cintayañ śatrunigraham varṣārātram anuprāptam atikrāmaya rāghava R_4,026.022 niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ R_4,026.023 sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt R_4,027.001 ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ R_4,027.002 nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam R_4,027.003 śakyam ambaram āruhya meghasopānapaṅktibhiḥ kuṭajārjunamālābhir alaṃkartuṃ divākaram R_4,027.004 saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram R_4,027.005 mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram R_4,027.006 eṣā dharmaparikliṣṭā navavāripariplutā sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati R_4,027.007 meghodaravinirmuktāḥ kahlārasukhaśītalāḥ śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ R_4,027.008 eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ sugrīva iva śāntārir dhārābhir abhiṣicyate R_4,027.009 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ mārutāpūritaguhāḥ prādhītā iva parvatāḥ R_4,027.010 kaśābhir iva haimībhir vidyudbhir iva tāḍitam antaḥstanitanirghoṣaṃ savedanam ivāmbaram R_4,027.011 nīlameghāśritā vidyut sphurantī pratibhāti me sphurantī rāvaṇasyāṅke vaidehīva tapasvinī R_4,027.012 imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ anuliptā iva ghanair naṣṭagrahaniśākarāḥ R_4,027.013 kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān kuṭajān paśya saumitre puṣṭitān girisānuṣu mama śokābhibhūtasya kāmasaṃdīpanān sthitān R_4,027.014 rajaḥ praśāntaṃ sahimo 'dya vāyur nidāghadoṣaprasarāḥ praśāntāḥ sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān R_4,027.015 saṃprasthitā mānasavāsalubdhāḥ priyānvitāḥ saṃprati cakravākaḥ abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti R_4,027.016 kva cit prakāśaṃ kva cid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti kva cit kva cit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya R_4,027.017 vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti R_4,027.018 rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam R_4,027.019 vidyutpatākāḥ sabalāka mālāḥ śailendrakūṭākṛtisaṃnikāśāḥ garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthaḥ R_4,027.020 meghābhikāmī parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya R_4,027.021 nidrā śanaiḥ keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti R_4,027.022 jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā R_4,027.023 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti nadyo ghanā mattagajā vanāntāḥ priyāvinīhāḥ śikhinaḥ plavaṃgāḥ R_4,027.024 praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu prapāta śabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti R_4,027.025 dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti R_4,027.026 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ R_4,027.027 taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām R_4,027.028 mārgānugaḥ śailavanānusārī saṃprasthito megharavaṃ niśamya yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ R_4,027.029 muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ patrapuṭeṣu lagnam hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti R_4,027.030 nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ R_4,027.031 mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ R_4,027.032 vṛttā yātrā narendrāṇāṃ senā pratinivartate vairāṇi caiva mārgāś ca salilena samīkṛtāḥ R_4,027.033 māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām ayam adhyāyasamayaḥ sāmagānām upasthitaḥ R_4,027.034 nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ R_4,027.035 nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ R_4,027.036 imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ R_4,027.037 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ nadīkūlam iva klinnam avasīdāmi lakṣmaṇa R_4,027.038 śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me R_4,027.039 ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān praṇate caiva sugrīve na mayā kiṃ cid īritam R_4,027.040 api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam ātmakāryagarīyastvād vaktuṃ necchāmi vānaram R_4,027.041 svayam eva hi viśramya jñātvā kālam upāgatam upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ R_4,027.042 tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa sugrīvasya nadīnāṃ ca prasādam anupālayan R_4,027.043 upakāreṇa vīro hi pratikāreṇa yujyate akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ R_4,027.044 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam uvāca rāmaṃ svabhirāma darśanaṃ pradarśayan darśanam ātmanaḥ śubham R_4,027.045 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirād dharīśvaraḥ śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ R_4,027.046 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam R_4,028.001 samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham atyartham asatāṃ mārgam ekāntagatamānasaṃ R_4,028.002 nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā prāptavantam abhipretān sarvān eva manorathān R_4,028.003 svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām viharantam ahorātraṃ kṛtārthaṃ vigatajvalam R_4,028.004 krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam R_4,028.005 utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit R_4,028.006 prasādya vākyair madhurair hetumadbhir manoramaiḥ vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ R_4,028.007 hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam harīśvaram upāgamya hanumān vākyam abravīt R_4,028.008 rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati R_4,028.009 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate R_4,028.010 yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa samavetāni sarvāṇi sa rājyaṃ mahad aśnute R_4,028.011 tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye mitrārtham abhinītārthaṃ yathāvat kartum arhati R_4,028.012 yas tu kālavyatīteṣu mitrakāryeṣu vartate sa kṛtvā mahato 'py arthān na mitrārthena yujyate R_4,028.013 kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam tad idaṃ vīra kāryaṃ te kālātītam ariṃdama R_4,028.014 na ca kālam atītaṃ te nivedayati kālavit tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ R_4,028.015 kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ R_4,028.016 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava harīśvara hariśreṣṭhān ājñāpayitum arhasi R_4,028.017 na hi tāvad bhavet kālo vyatītaś codanād ṛte coditasya hi kāryasya bhavet kālavyatikramaḥ R_4,028.018 akartur api kāryasya bhavān kartā harīśvara kiṃ punaḥ pratikartus te rājyena ca dhanena ca R_4,028.019 śaktimān asi vikrānto vānararṣka gaṇeśvara kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase R_4,028.020 kāmaṃ khalu śarair śaktaḥ surāsuramahoragān vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate R_4,028.021 prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam tasya mārgāma vaidehīṃ pṛthivyām api cāmbare R_4,028.022 na devā na ca gandharvā nāsurā na marudgaṇāḥ na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ R_4,028.023 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam R_4,028.024 nādhastād avanau nāpsu gatir nopari cāmbare kasya cit sajjate 'smākaṃ kapīśvara tavājñayā R_4,028.025 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit harayo hy apradhṛṣyās te santi koṭyagrato 'nagha R_4,028.026 tasya tad vacanaṃ śrutvā kāle sādhuniveditam sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām R_4,028.027 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe R_4,028.028 yathā senā samagrā me yūthapālāś ca sarvaśaḥ samāgacchanty asaṃgena senāgrāṇi tathā kuru R_4,028.029 ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ samānayantu te sainyaṃ tvaritāḥ śāsanān mama svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu R_4,028.030 tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā R_4,028.031 harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān R_4,028.032 guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ R_4,029.001 pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām R_4,029.002 kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām buddhvā kālam atītaṃ ca mumoha paramāturaḥ R_4,029.003 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ R_4,029.004 āsīnaḥ parvatasyāgre hemadhātuvibhūṣite śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām R_4,029.005 dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā R_4,029.006 sārasāravasaṃnādaiḥ sārasāravanādinī yāśrame ramate bālā sādya me ramate katham R_4,029.007 puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān kathaṃ sa ramate bālā paśyantī mām apaśyatī R_4,029.008 yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī budhyate cārusarvāṅgī sādya me budhyate katham R_4,029.009 niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati R_4,029.010 sarāṃsi sarito vāpīḥ kānanāni vanāni ca tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe R_4,029.011 api tāṃ madviyogāc ca saukumāryāc ca bhāminīm na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ R_4,029.012 evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt R_4,029.013 tataś cañcūrya ramyeṣu phalārthī girisānuṣu dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam R_4,029.014 taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam R_4,029.015 kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena ayaṃ sadā saṃhṛiyate samādhiḥ kim atra yogena nivartitena R_4,029.016 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam sahāyasāmarthyam adīnasattva svakarmahetuṃ ca kuruṣva hetum R_4,029.017 na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaś cit R_4,029.018 salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāmadharmārthasamāhitaṃ ca R_4,029.019 niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam R_4,029.020 atha padmapalāśākṣīṃ maithilīm anucintayan uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā R_4,029.021 tarpayitvā sahasrākṣaḥ salilena vasuṃdharām nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ R_4,029.022 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja R_4,029.023 nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ R_4,029.024 jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ R_4,029.025 ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha R_4,029.026 abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ anuliptā ivābhānti girayaś candraraśmibhiḥ R_4,029.027 darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ R_4,029.028 prasannasalilāḥ saumya kurarībhir vināditāḥ cakravākagaṇākīrṇā vibhānti salilāśayāḥ R_4,029.029 anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja udyogasamayaḥ saumya pārthivānām upasthitaḥ R_4,029.030 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham R_4,029.031 catvāro vārṣikā māsā gatā varṣaśatopamāḥ mama śokābhitaptasya saumya sītām apaśyataḥ R_4,029.032 priyāvihīne duḥkhārte hṛtarājye vivāsite kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa R_4,029.033 anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ R_4,029.034 ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ ahaṃ vānararājasya paribhūtaḥ paraṃtapa R_4,029.035 sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate R_4,029.036 tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama R_4,029.037 arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ R_4,029.038 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ R_4,029.039 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate R_4,029.040 nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam R_4,029.041 ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge nirghoṣam iva vajrasya punaḥ saṃśrotum icchati R_4,029.042 kāmam evaṃgate 'py asya parijñāte parākrame tvatsahāyasya me vīra na cintā syān nṛpātmaja R_4,029.043 yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ R_4,029.044 varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ vyatītāṃś caturo māsān viharan nāvabudhyate R_4,029.045 sāmātyapariṣat krīḍan pānam evopasevate śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām R_4,029.046 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ R_4,029.047 na ca saṃkucitaḥ panthā yena vālī hato gataḥ samaye tiṣṭha sugrīvamā vālipatham anvagāḥ R_4,029.048 eka eva raṇe vālī śareṇa nihato mayā tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam R_4,029.049 tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ R_4,029.050 kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ R_4,029.051 sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ R_4,029.052 sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca R_4,030.001 na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ R_4,030.002 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam R_4,030.003 na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu R_4,030.004 tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam uvaca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam R_4,030.005 na hi vai tvadvidho loke pāpam evaṃ samācaret pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ R_4,030.006 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam R_4,030.007 sāmopahitayā vācā rūkṣāṇi parivarjayan vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye R_4,030.008 so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā R_4,030.009 tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ R_4,030.010 śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva R_4,030.011 yathoktakārī vacanam uttaraṃ caiva sottaram bṛhaspatisamo buddhyā mattvā rāmānujas tadā R_4,030.012 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā R_4,030.013 sālatālāśvakarṇāṃś ca tarasā pātayan bahūn paryasyan girikūṭāni drumān anyāṃś ca vegataḥ R_4,030.014 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam R_4,030.015 tām apaśyad balākīrṇāṃ harirājamahāpurīm durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe R_4,030.016 roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān R_4,030.017 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare R_4,030.018 tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ R_4,030.019 taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ R_4,030.020 tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan R_4,030.021 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā R_4,030.022 tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ girikuñjarameghābhā nagaryā niryayus tadā R_4,030.023 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ R_4,030.024 daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ ke cin nāgasahasrasya babhūvus tulyavikramāḥ R_4,030.025 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam R_4,030.026 tatas te harayaḥ sarve prākāraparikhāntarāt niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā R_4,030.027 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ R_4,030.028 sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ babhūva naraśārdūlasadhūma iva pāvakaḥ R_4,030.029 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ R_4,030.030 taṃ dīptam iva kālāgniṃ nāgendram iva kopitam samāsādyāṅgadas trāsād viṣādam agamad bhṛśam R_4,030.031 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta R_4,030.032 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ R_4,030.033 lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt pituḥ samīpam āgamya saumitrir ayam āgataḥ R_4,030.034 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ R_4,030.035 tena śabdena mahatā pratyabudhyata vānaraḥ madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ R_4,030.036 athāṅgadavacaḥ śrutvā tenaiva ca samāgatau mantriṇo vānarendrasya saṃmatodāradarśinau R_4,030.037 plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ R_4,030.038 prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim R_4,030.039 satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau R_4,030.040 tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ yasya bhītāḥ pravepante nādān muñcanti vānarāḥ R_4,030.041 sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt R_4,030.042 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ R_4,030.043 aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān R_4,031.001 sacivān abravīd vākyaṃ niścitya gurulāghavam mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ R_4,031.002 na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye R_4,031.003 asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ R_4,031.004 atra tāvad yathābuddhi sarvair eva yathāvidhi bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ R_4,031.005 na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam R_4,031.006 sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate R_4,031.007 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā R_4,031.008 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ uvāca svena tarkeṇa madhye vānaramantriṇām R_4,031.009 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara na vismarasi susnigdham upakārakṛtaṃ śubham R_4,031.010 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ R_4,031.011 sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ bhrātaraṃ sa prahitavāṃl lakṣmaṇaṃ lakṣmivardhanam R_4,031.012 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara phullasaptacchadaśyāmā pravṛttā tu śarac chivā R_4,031.013 nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca R_4,031.014 prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ R_4,031.015 ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ R_4,031.016 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt R_4,031.017 niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ R_4,031.018 abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat R_4,031.019 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ R_4,031.020 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe R_4,031.021 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ R_4,031.022 atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt R_4,032.001 dvārasthā harayas tatra mahākāyā mahābalāḥ babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ R_4,032.002 niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam babhūvur harayas trastā na cainaṃ paryavārayan R_4,032.003 sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām R_4,032.004 harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām R_4,032.005 devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ R_4,032.006 candanāgarupadmānāṃ gandhaiḥ surabhigandhinām maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām R_4,032.007 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ dadarśa girinadyaś ca vimalās tatra rāghavaḥ R_4,032.008 aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca gavayasya gavākṣasya gajasya śarabhasya ca R_4,032.009 vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ R_4,032.010 kumudasya suṣeṇasya tārajāmbavatos tathā dadhivaktrasya nīlasya supāṭalasunetrayoḥ R_4,032.011 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ R_4,032.012 pāṇḍurābhraprakāśāni divyamālyayutāni ca prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca R_4,032.013 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam vānarendragṛhaṃ ramyaṃ mahendrasadanopamam R_4,032.014 śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam R_4,032.015 mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ R_4,032.016 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam R_4,032.017 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ R_4,032.018 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat R_4,032.019 haimarājataparyaṅkair bahubhiś ca varāsanaiḥ mahārhāstaraṇopetais tatra tatropaśobhitam R_4,032.020 praviśann eva satataṃ śuśrāva madhurasvaram tantrīgītasamākīrṇaṃ samagītapadākṣaram R_4,032.021 bahvīś ca vividhākārā rūpayauvanagarvitāḥ striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ R_4,032.022 dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ R_4,032.023 nātṛptān nāti ca vyagrān nānudāttaparicchadān sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ R_4,032.024 tataḥ sugrīvam āsīnaṃ kāñcane paramāsane mahārhāstaraṇopete dadarśādityasaṃnibham R_4,032.025 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam divyamālyāmbaradharaṃ mahendram iva durjayam divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam R_4,032.026 rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ dadarśa saumitrim adīnasattvaṃ viśālanetraḥ suviśālanetram R_4,032.027 tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ R_4,033.001 kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam R_4,033.002 utpapāta hariśreṣṭho hitvā sauvarṇam āsanam mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ R_4,033.003 utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva R_4,033.004 saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ babhūvāvasthitas tatra kalpavṛkṣo mahān iva R_4,033.005 rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā R_4,033.006 sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ kṛtajñaḥ satyavādī ca rājā loke mahīyate R_4,033.007 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ R_4,033.008 śatam aśvānṛte hanti sahasraṃ tu gavānṛte ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte R_4,033.009 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara R_4,033.010 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama R_4,033.011 brahmaghne ca surāpe ca core bhagnavrate tathā niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ R_4,033.012 anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat R_4,033.013 nanu nāma kṛtārthena tvayā rāmasya vānara sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā R_4,033.014 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam R_4,033.015 mahābhāgena rāmeṇa pāpaḥ karuṇavedinā harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā R_4,033.016 kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam R_4,033.017 na ca saṃkucitaḥ panthā yena vālī hato gataḥ samaye tiṣṭha sugrīva mā vālipatham anvagāḥ R_4,033.018 na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase R_4,033.019 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā R_4,034.001 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ R_4,034.002 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ R_4,034.003 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe R_4,034.004 rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa R_4,034.005 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam prāptakālaṃ na jānīte viśvāmitro yathā muniḥ R_4,034.006 ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa aho 'manyata dharmātmā viśvāmitro mahāmuniḥ R_4,034.007 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ R_4,034.008 dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati R_4,034.009 na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa niścayārtham avijñāya sahasā prākṛto yathā R_4,034.010 sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha avimṛśya na roṣasya sahasā yānti vaśyatām R_4,034.011 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam R_4,034.012 rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca rāmapriyārthaṃ sugrīvas tyajed iti matir mama R_4,034.013 samāneṣvyati sugrīvaḥ sītayā saha rāghavam śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe R_4,034.014 śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca R_4,034.015 ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā R_4,034.016 te na śakyā raṇe hantum asahāyena lakṣmaṇa rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ R_4,034.017 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham R_4,034.018 tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ ānetuṃ vānarān yuddhe subahūn hariyūthapān R_4,034.019 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ R_4,034.020 kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ R_4,034.021 ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca adya tvām upayāsyanti jahi kopam ariṃdama koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām R_4,034.022 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ R_4,034.023 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam mṛdusvabhāvaḥ saumitriḥ pratijagrāha tad vacaḥ R_4,035.001 tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat R_4,035.002 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ R_4,035.003 sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan R_4,035.004 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā R_4,035.005 kaḥ śaktas tasya devasya khyātasya svena karmaṇā tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama R_4,035.006 sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam sahāyamātreṇa mayā rāghavaḥ svena tejasā R_4,035.007 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ śailaś ca vasudhā caiva bāṇenaikena dāritāḥ R_4,035.008 dhanur visphāramāṇasya yasya śabdena lakṣmaṇa saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai R_4,035.009 anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram R_4,035.010 yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati R_4,035.011 iti tasya bruvāṇasya sugrīvasya mahātmanaḥ abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha R_4,035.012 sarvathā hi mama bhrātā sanātho vānareśvara tvayā nāthena sugrīva praśritena viśeṣataḥ R_4,035.013 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām R_4,035.014 sahāyena ca sugrīva tvayā rāmaḥ pratāpavān vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ R_4,035.015 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam R_4,035.016 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama R_4,035.017 sadṛśaś cāsi rāmasya vikrameṇa balena ca sahāyo daivatair dattaś cirāya haripuṃgava R_4,035.018 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam R_4,035.019 yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi R_4,035.020 evam uktas tu sugrīvo lakṣmaṇena mahātmanā hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt R_4,036.001 mahendrahimavadvindhyakailāsaśikhareṣu ca mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ R_4,036.002 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ parvateṣu samudrānte paścimasyāṃ tu ye diśi R_4,036.003 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ R_4,036.004 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ añjane parate caiva ye vasanti plavaṃgamāḥ R_4,036.005 manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ R_4,036.006 taruṇādityavarṇāś ca parvate ye mahāruṇe pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ R_4,036.007 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ R_4,036.008 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān sāmadānādibhiḥ kalpair āśu preṣaya vānarān R_4,036.009 preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān R_4,036.010 ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt R_4,036.011 ahobhir daśabhir ye ca nāgacchanti mamājñayā hantavyās te durātmāno rājaśāsanadūṣakāḥ R_4,036.012 śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ R_4,036.013 meghaparvatasaṃkāśāś chādayanta ivāmbaram ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ R_4,036.014 te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama R_4,036.015 tasya vānararājasya śrutvā vāyusuto vacaḥ dikṣu sarvāsu vikrāntān preṣayām āsa vānarān R_4,036.016 te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ prayātāḥ prahitā rājñā harayas tatkṣaṇena vai R_4,036.017 te samudreṣu giriṣu vaneṣu ca saritsu ca vānarā vānarān sarvān rāmahetor acodayan R_4,036.018 mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ R_4,036.019 tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ R_4,036.020 astaṃ gacchati yatrārkas tasmin girivare ratāḥ taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ R_4,036.021 kailāsa śikharebhyaś ca siṃhakesaravarcasām tataḥ koṭisahasrāṇi vānarāṇām upāgaman R_4,036.022 phalamūlena jīvanto himavantam upāśritāḥ teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata R_4,036.023 aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam R_4,036.024 kṣīrodavelānilayās tamālavanavāsinaḥ nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate R_4,036.025 vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ āgacchad vānarī senā pibantīva divākaram R_4,036.026 ye tu tvarayituṃ yātā vānarāḥ sarvavānarān te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam R_4,036.027 tasmin girivare ramye yajño maheśvaraḥ purā sarvadevamanastoṣo babhau divyo manoharaḥ R_4,036.028 annaviṣyandajātāni mūlāni ca phalāni ca amṛtasvādukalpāni dadṛśus tatra vānarāḥ R_4,036.029 tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ R_4,036.030 tāni mūlāni divyāni phalāni ca phalāśanāḥ auṣadhāni ca divyāni jagṛhur hariyūthapāḥ R_4,036.031 tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca āninyur vānarā gatvā sugrīvapriyakāraṇāt R_4,036.032 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ R_4,036.033 te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ R_4,036.034 te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ taṃ pratigrāhayām āsur vacanaṃ cedam abruvan R_4,036.035 sarve parigatāḥ śailāḥ samudrāś ca vanāni ca pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te R_4,036.036 evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ pratijagrāha ca prītas teṣāṃ sarvam upāyanam R_4,036.037 pratigṛhya ca tat sarvam upānayam upāhṛtam vānarān sāntvayitvā ca sarvān eva vyasarjayat R_4,037.001 visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam R_4,037.002 sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan kiṣkindhāyā viniṣkrāma yadi te saumya rocate R_4,037.003 tasya tad vacanaṃ śrutvā lakṣmaṇasya subhāṣitam sugrīvaḥ paramaprīto vākyam etad uvāca ha R_4,037.004 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam R_4,037.005 visarjayām āsa tadā tārām anyāś ca yoṣitaḥ etety uccair harivarān sugrīvaḥ samudāharat R_4,037.006 tasya tad vacanaṃ śrutvā harayaḥ śīghram āyayuḥ baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ R_4,037.007 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ R_4,037.008 śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ samupasthāpayām āsuḥ śibikāṃ priyadarśanām R_4,037.009 tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt R_4,037.010 ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ R_4,037.011 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ R_4,037.012 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ niryayau prāpya sugrīvo rājyaśriyam anuttamām R_4,037.013 sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ R_4,037.014 sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ R_4,037.015 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā R_4,037.016 taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt R_4,037.017 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje R_4,037.018 pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ R_4,037.019 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate vibhajya satataṃ vīra sa rājā harisattama R_4,037.020 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate R_4,037.021 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ trivargaphalabhoktā tu rājā dharmeṇa yujyate R_4,037.022 udyogasamayas tv eṣa prāptaḥ śatruvināśana saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ R_4,037.023 evam uktas tu sugrīvo rāmaṃ vacanam abravīt R_4,037.024 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam tvatprasādān mahābāho punaḥ prāptam idaṃ mayā R_4,037.025 tava devaprasadāc ca bhrātuś ca jayatāṃ vara kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ R_4,037.026 ete vānaramukhyāś ca śataśaḥ śatrusūdana prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān R_4,037.027 ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ R_4,037.028 devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava R_4,037.029 śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa R_4,037.030 arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ samudraiś ca parārdhaiś ca harayo hariyūthapāḥ R_4,037.031 āgamiṣyanti te rājan mahendrasamavikramāḥ merumandarasaṃkāśā vindhyamerukṛtālayāḥ R_4,037.032 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm R_4,037.033 tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ R_4,037.034 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim R_4,038.001 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ R_4,038.002 candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa R_4,038.003 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam R_4,038.004 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi R_4,038.005 jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ vañcayitvā tu paulomīm anuhlādo yathā śacīm R_4,038.006 nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā R_4,038.007 etasminn antare caiva rajaḥ samabhivartata uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām R_4,038.008 diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ cacāla ca mahī sarvā saśailavanakānanā R_4,038.009 tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ R_4,038.010 nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā R_4,038.011 nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ haribhir meghanirhrādair anyaiś ca vanacāribhiḥ R_4,038.012 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ R_4,038.013 koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata R_4,038.014 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata R_4,038.015 padmakesarasaṃkāśas taruṇārkanibhānanaḥ buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ R_4,038.016 anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ pitā hanumataḥ śrīmān kesarī pratyadṛśyata R_4,038.017 golāṅgūlamahārājo gavākṣo bhīmavikramaḥ vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata R_4,038.018 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata R_4,038.019 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ R_4,038.020 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ R_4,038.021 darīmukhaś ca balavān yūthapo 'bhyāyayau tadā vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ R_4,038.022 maindaś ca dvividaś cobhāv aśviputrau mahāvalau koṭikoṭisahasreṇa vānarāṇām adṛśyatām R_4,038.023 tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ R_4,038.024 tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ R_4,038.025 tatas tārādyutis tāro harir bhīmaparākramaḥ pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata R_4,038.026 indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ R_4,038.027 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ ayutena vṛtaś caiva sahasreṇa śatena ca R_4,038.028 tato yūthapatir vīro durmukho nāma vānaraḥ pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī R_4,038.029 kailāsaśikharākārair vānarair bhīmavikramaiḥ vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata R_4,038.030 nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ koṭīśatena saṃprāptaḥ sahasreṇa śatena ca R_4,038.031 śarabhaḥ kumudo vahnir vānaro rambha eva ca ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ R_4,038.032 āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ abhyavartanta sugrīvaṃ sūryam abhragaṇā iva R_4,038.033 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ śirobhir vānarendrāya sugrīvāya nyavedayan R_4,038.034 apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā R_4,038.035 sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt R_4,038.036 yathā sukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe R_4,038.037 atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ uvāca naraśārdūlaṃ rāmaṃ parabalārdanam R_4,039.001 āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ vānarendrā mahendrābhā ye madviṣayavāsinaḥ R_4,039.002 ta ime bahusāhasrair haribhir bhīmavikramaiḥ āgatā vānarā ghorā daityadānavasaṃnibhāḥ R_4,039.003 khyātakarmāpadānāś ca balavanto jitaklamāḥ parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ R_4,039.004 pṛthivyambucarā rāma nānānaganivāsinaḥ koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ R_4,039.005 nideśavartinaḥ sarve sarve guruhite ratāḥ abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama R_4,039.006 yan manyase naravyāghra prāptakālaṃ tad ucyatām tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi R_4,039.007 kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ tathāpi tu yathā tattvam ājñāpayitum arhasi R_4,039.008 tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt R_4,039.009 jñāyatāṃ saumya vaidehī yadi jīvati vā na vā sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ R_4,039.010 adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā R_4,039.011 nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ tvam asya hetuḥ kāryasya prabhuś ca plavageśvara R_4,039.012 tvam evājñāpaya vibho mama kāryaviniścayam tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ R_4,039.013 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ R_4,039.014 evam uktas tu sugrīvo vinataṃ nāma yūthapam abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram R_4,039.015 somasūryātmajaiḥ sārdhaṃ vānarair vānarottama deśakālanayair yuktaḥ kāryākāryaviniścaye R_4,039.016 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām adhigaccha diśaṃ pūrvāṃ saśailavanakānanām R_4,039.017 tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca R_4,039.018 nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim R_4,039.019 sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam mahīṃ kālamahīṃ caiva śailakānanaśobhitām R_4,039.020 brahmamālān videhāṃś ca mālavān kāśikosalān māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca R_4,039.021 pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ R_4,039.022 rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām samudram avagāḍhāṃś ca parvatān pattanāni ca R_4,039.023 mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ R_4,039.024 ghorā lohamukhāś caiva javanāś caikapādakāḥ akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ R_4,039.025 kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ āmamīnāśanās tatra kirātā dvīpavāsinaḥ R_4,039.026 antarjalacarā ghorā naravyāghrā iti śrutāḥ eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ R_4,039.027 giribhir ye ca gamyante plavanena plavena ca ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam R_4,039.028 suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam yavadvīpam atikramya śiśiro nāma parvataḥ R_4,039.029 divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca R_4,039.030 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha R_4,039.031 tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ R_4,039.032 taṃ kālameghapratimaṃ mahoraganiṣevitam abhigamya mahānādaṃ tīrthenaiva mahodadhim R_4,039.033 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm R_4,039.034 gṛhaṃ ca vainateyasya nānāratnavibhūṣitam tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā R_4,039.035 tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ R_4,039.036 te patanti jale nityaṃ sūryasyodayanaṃ prati abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ R_4,039.037 tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ R_4,039.038 tasya madhye mahāśveta ṛṣabho nāma parvataḥ divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ R_4,039.039 saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam R_4,039.040 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ R_4,039.041 kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham R_4,039.042 tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat asyāhus tan mahāvegam odanaṃ sacarācaram R_4,039.043 tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham R_4,039.044 svādūdasyottare deśe yojanāni trayodaśa jātarūpaśilo nāma mahān kanakaparvataḥ R_4,039.045 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ R_4,039.046 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ sthāpitaḥ parvatasyāgre virājati savedikaḥ R_4,039.047 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ R_4,039.048 tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā jātarūpamayī divyā virājati savedikā R_4,039.049 sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ R_4,039.050 tatra yojanavistāram ucchritaṃ daśayojanam śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam R_4,039.051 tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ R_4,039.052 uttareṇa parikramya jambūdvīpaṃ divākaraḥ dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam R_4,039.053 tatra vaikhānasā nāma vālakhilyā maharṣayaḥ prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ R_4,039.054 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api R_4,039.055 śailasya tasya kuñjeṣu kandareṣu vaneṣu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,039.056 kāñcanasya ca śailasya sūryasya ca mahātmanaḥ āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate R_4,039.057 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā rahitā candrasūryābhyām adṛśyā timirāvṛtā R_4,039.058 śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca ya ca noktā mayā deśā viceyā teṣu jānakī R_4,039.059 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ abhāskaram amaryādaṃ na jānīmas tataḥ param R_4,039.060 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca māse pūrṇe nivartadhvam udayaṃ prāpya parvatam R_4,039.061 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm R_4,039.062 mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhito bhaviṣyatha R_4,039.063 tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān R_4,040.001 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram pitāmahasutaṃ caiva jāmbavantaṃ mahākapim R_4,040.002 suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā R_4,040.003 maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau R_4,040.004 aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ vegavikramasaṃpannān saṃdideśa viśeṣavit R_4,040.005 teṣām agreṣaraṃ caiva mahad balam asaṃgagam vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam R_4,040.006 ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat R_4,040.007 sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām R_4,040.008 tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm varadāṃ ca mahābhāgāṃ mahoraganiṣevitām R_4,040.009 mekhalān utkalāṃś caiva daśārṇanagarāṇy api avantīm abhravantīṃ ca sarvam evānupaśyata R_4,040.010 vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ R_4,040.011 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham nadīṃ godāvarīṃ caiva sarvam evānupaśyata R_4,040.012 tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ R_4,040.013 vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ sacandanavanoddeśo mārgitavyo mahāgiriḥ R_4,040.014 tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ R_4,040.015 tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ drakṣyathādityasaṃkāśam agastyam ṛṣisattamam R_4,040.016 tatas tenābhyanujñātāḥ prasannena mahātmanā tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm R_4,040.017 sā candanavanair divyaiḥ pracchannā dvīpa śālinī kānteva yuvatiḥ kāntaṃ samudram avagāhate R_4,040.018 tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ R_4,040.019 tataḥ samudram āsādya saṃpradhāryārthaniścayam agastyenāntare tatra sāgare viniveśitaḥ R_4,040.020 citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ jātarūpamayaḥ śrīmān avagāḍho mahārṇavam R_4,040.021 nānāvidhair nagaiḥ phullair latābhiś copaśobhitam devarṣiyakṣapravarair apsarobhiś ca sevitam R_4,040.022 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam tam upaiti sahasrākṣaḥ sadā parvasu parvasu R_4,040.023 dvīpas tasyāpare pāre śatayojanam āyataḥ agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ tatra sarvātmanā sītā mārgitavyā viśeṣataḥ R_4,040.024 sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ R_4,040.025 dakṣiṇasya samudrasya madhye tasya tu rākṣasī aṅgāraketi vikhyātā chāyām ākṣipya bhojinī R_4,040.026 tam atikramya lakṣmīvān samudre śatayojane giriḥ puṣpitako nāma siddhacāraṇasevitaḥ R_4,040.027 candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva R_4,040.028 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ R_4,040.029 na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ R_4,040.030 tam atikramya durdharṣāḥ sūryavān nāma parvataḥ adhvanā durvigāhena yojanāni caturdaśa R_4,040.031 tatas tam apy atikramya vaidyuto nāma parvataḥ sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ R_4,040.032 tatra bhuktvā varārhāṇi mūlāni ca phalāni ca madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ R_4,040.033 tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā R_4,040.034 tatra yojanavistāram ucchritaṃ daśayojanam śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam R_4,040.035 tatra bhogavatī nāma sarpāṇām ālayaḥ purī viśālarathyā durdharṣā sarvataḥ parirakṣitā rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ R_4,040.036 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ niryāya mārgitavyā ca sā ca bhogavatī purī R_4,040.037 taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ R_4,040.038 gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam divyam utpadyate yatra tac caivāgnisamaprabham R_4,040.039 na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana rohitā nāma gandharvā ghorā rakṣanti tad vanam R_4,040.040 tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca R_4,040.041 ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā R_4,040.042 etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ R_4,040.043 sarvam etat samālokya yac cānyad api dṛśyate gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha R_4,040.044 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati R_4,040.045 tataḥ priyataro nāsti mama prāṇād viśeṣataḥ kṛtāparādho bahuśo mama bandhur bhaviṣyati R_4,040.046 amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam R_4,040.047 tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam buddhivikramasaṃpannān vāyuvegasamāñjave R_4,041.001 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam R_4,041.002 abravīt prāñjalir vākyam abhigamya praṇamya ca sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite R_4,041.003 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho R_4,041.004 surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca sphītāñjanapadān ramyān vipulāni purāṇi ca R_4,041.005 puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ R_4,041.006 pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ tāpasānām araṇyāni kāntārā girayaś ca ye R_4,041.007 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam tataḥ paścimam āsādya samudraṃ draṣṭum arhatha timi nakrāyuta jalam akṣobhyam atha vānaraḥ R_4,041.008 tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca kapayo vihariṣyanti nārikelavaneṣu ca R_4,041.009 tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram R_4,041.010 avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ R_4,041.011 sindhusāgarayoś caiva saṃgame tatra parvataḥ mahān hemagirir nāma śataśṛṅgo mahādrumaḥ R_4,041.012 tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ timimatsyagajāṃś caiva nīḍāny āropayanti te R_4,041.013 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ R_4,041.014 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ R_4,041.015 koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ R_4,041.016 koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām R_4,041.017 nātyāsādayitavyās te vānarair bhīmavikramaiḥ nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ R_4,041.018 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ phalamūlāni te tatra rakṣante bhīmavikramāḥ R_4,041.019 tatra yatnaś ca kartavyo mārgitavyā ca jānakī na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām R_4,041.020 caturbhāge samudrasya cakravān nāma parvataḥ tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā R_4,041.021 tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ R_4,041.022 tasya sānuṣu citreṣu viśālāsu guhāsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,041.023 yojanāni catuḥṣaṣṭir varāho nāma parvataḥ suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye R_4,041.024 tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram yasmin vasti duṣṭātmā narako nāma guhāsu ca R_4,041.025 tasya sānuṣu citreṣu viśālāsu guhāsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,041.026 tam atikramya śailendraṃ kāñcanāntaranirdaraḥ parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ R_4,041.027 taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ abhigarjanti satataṃ tena śabdena darpitāḥ R_4,041.028 tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ abhiṣiktaḥ surai rājā meghavān nāma parvataḥ R_4,041.029 tam atikramya śailendraṃ mahendraparipālitam ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha R_4,041.030 taruṇādityavarṇāni bhrājamānāni sarvataḥ jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ R_4,041.031 teṣāṃ madhye sthito rājā merur uttamaparvataḥ ādityena prasannena śailo dattavaraḥ purā R_4,041.032 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ R_4,041.033 tvayi ye cāpi vatsyanti devagandharvadānavāḥ te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ R_4,041.034 ādityā vasavo rudrā marutaś ca divaukasaḥ āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam R_4,041.035 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam R_4,041.036 yojanānāṃ sahasrāṇi daśatāni divākaraḥ muhūrtārdhena taṃ śīghram abhiyāti śiloccayam R_4,041.037 śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā R_4,041.038 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ niketaṃ pāśahastasya varuṇasya mahātmanaḥ R_4,041.039 antarā merum astaṃ ca tālo daśaśirā mahān jātarūpamayaḥ śrīmān bhrājate citravedikaḥ R_4,041.040 teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,041.041 yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ R_4,041.042 praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati R_4,041.043 etāvaj jīvalokasya bhāskaro rajanīkṣaye kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam R_4,041.044 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ abhāskaram amaryādaṃ na jānīmas tataḥ param R_4,041.045 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca astaṃ parvatam āsādya pūrṇe māse nivartata R_4,041.046 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati R_4,041.047 śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ R_4,041.048 bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam R_4,041.049 dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā R_4,041.050 ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam R_4,041.051 tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya āmantrya sarve plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām R_4,041.052 tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ R_4,042.001 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā R_4,042.002 vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ R_4,042.003 diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām R_4,042.004 asmin kārye vinivṛtte kṛte dāśaratheḥ priye ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ R_4,042.005 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet R_4,042.006 etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ R_4,042.007 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ R_4,042.008 imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā R_4,042.009 tatra mlecchān pulindāṃś ca śūrasenāṃs tathaiva ca prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ R_4,042.010 kāmbojān yavanāṃś caiva śakān āraṭṭakān api bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān R_4,042.011 cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ anviṣya daradāṃś caiva himavantaṃ vicinvatha R_4,042.012 lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ R_4,042.013 tataḥ somāśramaṃ gatvā devagandharvasevitam kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha R_4,042.014 mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm R_4,042.015 tam atikramya śailendraṃ hemavargaṃ mahāgirim tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha R_4,042.016 tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,042.017 tam atikramya cākāśaṃ sarvataḥ śatayojanam aparvatanadī vṛkṣaṃ sarvasattvavivarjitam R_4,042.018 taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha R_4,042.019 tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā R_4,042.020 viśālā nalinī yatra prabhūtakamalotpalā haṃsakāraṇḍavākīrṇā apsarogaṇasevitā R_4,042.021 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ R_4,042.022 tasya candranikaśeṣu parvateṣu guhāsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ R_4,042.023 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam R_4,042.024 vasanti hi mahātmānas tatra sūryasamaprabhāḥ devair apy arcitāḥ samyag devarūpā maharṣayaḥ R_4,042.025 krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca nirdarāś ca nitambāś ca vicetavyās tatas tataḥ R_4,042.026 krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam R_4,042.027 na gatis tatra bhūtānāṃ devadānavarakṣasām sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ R_4,042.028 krauñcaṃ girim atikramya maināko nāma parvataḥ mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam R_4,042.029 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu R_4,042.030 taṃ deśaṃ samatikramya āśramaṃ siddhasevitam siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ R_4,042.031 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ R_4,042.032 hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ R_4,042.033 aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ R_4,042.034 tat sāraḥ samatikramya naṣṭacandradivākaram anakṣatragaṇaṃ vyoma niṣpayodam anādimat R_4,042.035 gabhastibhir ivārkasya sa tu deśaḥ prakāśate viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ R_4,042.036 taṃ tu deśam atikramya śailodā nāma nimnagā ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ R_4,042.037 te nayanti paraṃ tīraṃ siddhān pratyānayanti ca uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ R_4,042.038 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ R_4,042.039 raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ taruṇādityasadṛśair bhānti tatra jalāśayāḥ R_4,042.040 mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ R_4,042.041 nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ R_4,042.042 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ R_4,042.043 nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ divyagandharasasparśāḥ sarvakāmān sravanti ca R_4,042.044 nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca R_4,042.045 strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca sarvartusukhasevyāni phalanty anye nagottamāḥ R_4,042.046 mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ śayanāni prasūyante citrāstāraṇavanti ca R_4,042.047 manaḥkāntāni mālyāni phalanty atrāpare drumāḥ pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca R_4,042.048 striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā ramante sahitās tatra nārībhir bhāskaraprabhāḥ R_4,042.049 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ sarve kāmārthasahitā vasanti saha yoṣitaḥ R_4,042.050 gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ śrūyate satataṃ tatra sarvabhūtamanoharaḥ R_4,042.051 tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ ahany ahani vardhante guṇās tatra manoramāḥ R_4,042.052 samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ tatra somagirir nāma madhye hemamayo mahān R_4,042.053 indralokagatā ye ca brahmalokagatāś ca ye devās taṃ samavekṣante girirājaṃ divaṃ gatam R_4,042.054 sa tu deśo visūryo 'pi tasya bhāsā prakāśate sūryalakṣmyābhivijñeyas tapaseva vivasvatā R_4,042.055 bhagavān api viśvātmā śambhur ekādaśātmakaḥ brahmā vasati deveśo brahmarṣiparivāritaḥ R_4,042.056 na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ R_4,042.057 sā hi somagirir nāma devānām api durgamaḥ tam ālokya tataḥ kṣipram upāvartitum arhatha R_4,042.058 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ abhāskaram amaryādaṃ na jānīmas tataḥ param R_4,042.059 sarvam etad vicetavyaṃ yan mayā parikīrtitam yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ R_4,042.060 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā R_4,042.061 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ R_4,042.062 viśeṣeṇa tu sugrīvo hanumatyartham uktavān sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane R_4,043.001 na bhūmau nāntarikṣe vā nāmbare nāmarālaye nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava R_4,043.002 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ viditāḥ sarvalokās te sasāgaradharādharāḥ R_4,043.003 gatir vegaś ca tejaś ca lāghavaṃ ca mahākape pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ R_4,043.004 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate tad yathā labhyate sītā tattvam evopapādaya R_4,043.005 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ deśakālānuvṛttaś ca nayaś ca nayapaṇḍita R_4,043.006 tataḥ kāryasamāsaṃgam avagamya hanūmati viditvā hanumantaṃ ca cintayām āsa rāghavaḥ R_4,043.007 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ niścitārthataraś cāpi hanūmān kāryasādhane R_4,043.008 tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ R_4,043.009 taṃ samīkṣya mahātejā vyavasāyottaraṃ harim kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ R_4,043.010 dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ R_4,043.011 anena tvāṃ hariśreṣṭha cihnena janakātmajā matsakāśād anuprāptam anudvignānupaśyati R_4,043.012 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me R_4,043.013 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ R_4,043.014 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapi gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ R_4,043.015 atibalabalam āśritas tavāhaṃ harivaravikramavikramair analpaiḥ pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva R_4,043.016 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ śalabhā iva saṃchādya medinīṃ saṃpratasthire R_4,044.001 rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ R_4,044.002 uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām pratasthe sahasā vīro hariḥ śatabalis tadā R_4,044.003 pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ R_4,044.004 tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ R_4,044.005 paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām R_4,044.006 tataḥ sarvā diśo rājā codayitvā yathā tatham kapisenā patīn mukhyān mumoda sukhitaḥ sukham R_4,044.007 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire R_4,044.008 nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam R_4,044.009 aham eko haniṣyāmi prāptaṃ rāvaṇam āhave tataś conmathya sahasā hariṣye janakātmajām R_4,044.010 vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti eka evāhariṣyāmi pātālād api jānakīm R_4,044.011 vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān R_4,044.012 ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham R_4,044.013 bhūtale sāgare vāpi śaileṣu ca vaneṣu ca pātālasyāpi vā madhye na mamācchidyate gatiḥ R_4,044.014 ity ekaikaṃ tadā tatra vānarā baladarpitāḥ ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau R_4,044.015 gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ R_4,045.001 sugrīvas tu tato rāmam uvāca praṇatātmavān śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha R_4,045.002 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim parikālayate vālī malayaṃ prati parvatam R_4,045.003 tadā viveśa mahiṣo malayasya guhāṃ prati viveśa vālī tatrāpi malayaṃ tajjighāṃsayā R_4,045.004 tato 'haṃ tatra nikṣipto guhād vārivinītavat na ca niṣkramate vālī tadā saṃvatsare gate R_4,045.005 tataḥ kṣatajavegena āpupūre tadā bilam tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ R_4,045.006 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ śilāparvatasaṃkāśā biladvāri mayā kṛtā aśaknuvan niṣkramituṃ mahiṣo vinaśed iti R_4,045.007 tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha mitraiś ca sahitas tatra vasāmi vigatajvaraḥ R_4,045.008 ājagāma tato vālī hatvā taṃ dānavarṣabham tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ R_4,045.009 sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ parilākayate krodhād dhāvantaṃ sacivaiḥ saha R_4,045.010 tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca R_4,045.011 ādarśatalasaṃkāśā tato vai pṛthivī mayā alātacakrapratimā dṛṣṭā goṣpadavat tadā R_4,045.012 tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt R_4,045.013 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ mataṅgena tadā śapto hy asminn āśramamaṇḍale R_4,045.014 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati R_4,045.015 tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja na viveśa tadā vālī mataṅgasya bhayāt tadā R_4,045.016 evaṃ mayā tadā rājan pratyakṣam upalakṣitam pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ R_4,045.017 darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā R_4,046.001 sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca nadīdurgāṃs tathā śailān vicinvanti samantataḥ R_4,046.002 sugrīveṇa samākhyātān sarve vānarayūthapāḥ pradeśān pravicinvanti saśailavanakānanān R_4,046.003 vicintya divasaṃ sarve sītādhigamane dhṛtāḥ samāyānti sma medinyāṃ niśākāleśu vānarāḥ R_4,046.004 sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te R_4,046.005 tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ R_4,046.006 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ R_4,046.007 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ āgataḥ saha sainyena vīraḥ śatabalis tadā R_4,046.008 suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ sametya māse saṃpūrṇe sugrīvam upacakrame R_4,046.009 taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca āsīnaṃ saha rāmeṇa sugrīvam idam abruvan R_4,046.010 vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca nimnagāḥ sāgarāntāś ca sarve janapadās tathā R_4,046.011 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ vicitāś ca mahāgulmā latāvitatasaṃtatāḥ R_4,046.012 gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca sattvāny atipramāṇāni vicitāni hatāni ca ye caiva gahanā deśā vicitās te punaḥ punaḥ R_4,046.013 udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān R_4,046.014 sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame R_4,047.001 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ vicinoti sma vindhyasya guhāś ca gahanāni ca R_4,047.002 parvatāgrān nadīdurgān sarāṃsi vipulān drumān vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān R_4,047.003 anveṣamāṇās te sarve vānarāḥ sarvato diśam na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām R_4,047.004 te bhakṣayanto mūlāni phalāni vividhāni ca anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha sa tu deśo duranveṣo guhāgahanavān mahān R_4,047.005 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ R_4,047.006 yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham R_4,047.007 na santi mahiṣā yatra na mṛgā na ca hastinaḥ śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ R_4,047.008 snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ R_4,047.009 kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ R_4,047.010 tasya tasmin vane putro bālako daśavārṣikaḥ pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ R_4,047.011 tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam R_4,047.012 tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca prabhavāni nadīnāṃca vicinvanti samāhitāḥ R_4,047.013 tatra cāpi mahātmāno nāpaśyañ janakātmajām hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ R_4,047.014 te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam R_4,047.015 taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam R_4,047.016 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam R_4,047.017 tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā rāvaṇo 'yam iti jñātvā talenābhijaghāna ha R_4,047.018 sa vāliputrābhihato vaktrāc choṇitam udvaman asuro nyapatad bhūmau paryasta iva parvataḥ R_4,047.019 te tu tasmin nirucchvāse vānarā jitakāśinaḥ vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram R_4,047.020 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ anyadevāparaṃ ghoraṃ viviśur girigahvaram R_4,047.021 te vicintya punaḥ khinnā viniṣpatya samāgatāḥ ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ R_4,047.022 athāṅgadas tadā sarvān vānarān idam abravīt pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ R_4,048.001 vanāni girayo nadyo durgāṇi gahanāni ca daryo giriguhāś caiva vicitā naḥ samantataḥ R_4,048.002 tatra tatra sahāsmābhir jānakī na ca dṛśyate tad vā rakṣo hṛtā yena sītā surasutopamā R_4,048.003 kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ tasmād bhavantaḥ sahitā vicinvantu samantataḥ R_4,048.004 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām R_4,048.005 anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam kāryasiddhikarāṇy āhus tasmād etad bravīmy aham R_4,048.006 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām R_4,048.007 avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam alaṃ nirvedam āgamya na hi no malinaṃ kṣamam R_4,048.008 sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ R_4,048.009 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ R_4,048.010 aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ uvācāvyaktayā vācā pipāsā śramakhinnayā R_4,048.011 sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam R_4,048.012 punar mārgāmahe śailān kandarāṃś ca darīs tathā kānanāni ca śūnyāni giriprasravaṇāni ca R_4,048.013 yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ R_4,048.014 tataḥ samutthāya punar vānarās te mahābalāḥ vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam R_4,048.015 te śāradābhrapratimaṃ śrīmadrajataparvatam śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ R_4,048.016 tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ R_4,048.017 tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām R_4,048.018 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram avārohanta harayo vīkṣamāṇāḥ samantataḥ R_4,048.019 avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ R_4,048.020 te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam R_4,048.021 hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ vindhyam evāditas tāvad vicerus te samantataḥ R_4,048.022 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ vicinoti sma vindhyasya guhāś ca gahanāni ca R_4,049.001 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā viṣameṣu nagendrasya mahāprasravaṇeṣu ca R_4,049.002 teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata R_4,049.003 sa hi deśo duranveṣo guhā gahanavān mahān tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam R_4,049.004 paraspareṇa rahitā anyonyasyāvidūrataḥ gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ R_4,049.005 maindaś ca dvividaś caiva hanumāñ jāmbavān api aṅgado yuvarājaś ca tāraś ca vanagocaraḥ R_4,049.006 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam R_4,049.007 tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ R_4,049.008 tatas tad bilam āsādya sugandhi duratikramam vismayavyagramanaso babhūvur vānararṣabhāḥ R_4,049.009 saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ R_4,049.010 tataḥ parvatakūṭābho hanumān mārutātmajaḥ abravīd vānarān sarvān kāntāra vanakovidaḥ R_4,049.011 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm R_4,049.012 asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ R_4,049.013 nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ R_4,049.014 ity uktās tad bilaṃ sarve viviśus timirāvṛtam acandrasūryaṃ harayo dadṛśū romaharṣaṇam R_4,049.015 tatas tasmin bile durge nānāpādapasaṃkule anyonyaṃ saṃpariṣvajya jagmur yojanam antaram R_4,049.016 te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ paripetur bile tasmin kaṃ cit kālam atandritāḥ R_4,049.017 te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ ālokaṃ dadṛśur vīrā nirāśā jīvite tadā R_4,049.018 tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān R_4,049.019 sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān R_4,049.020 taruṇādityasaṃkāśān vaidūryamayavedikān nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ R_4,049.021 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ R_4,049.022 nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ kāñcanāni vimānāni rājatāni tathaiva ca R_4,049.023 tapanīyagavākṣāṇi muktājālāvṛtāni ca haimarājatabhaumāni vaidūryamaṇimanti ca R_4,049.024 dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān R_4,049.025 kāñcanabhramarāṃś caiva madhūni ca samantataḥ maṇikāñcanacitrāṇi śayanāny āsanāni ca R_4,049.026 mahārhāṇi ca yānāni dadṛśus te samantataḥ haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān R_4,049.027 agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān śucīny abhyavahāryāṇi mūlāni ca phalāni ca R_4,049.028 mahārhāṇi ca pānāni madhūni rasavanti ca divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān R_4,049.029 tatra tatra vicinvanto bile tatra mahāprabhāḥ dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ R_4,049.030 tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā R_4,049.031 tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya R_4,049.032 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm R_4,050.001 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ R_4,050.002 mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ R_4,050.003 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ śucīny abhyavahāryāṇi mūlāni ca phalāni ca R_4,050.004 kāñcanāni vimānāni rājatāni gṛhāṇi ca tapanīya gavākṣāṇi maṇijālāvṛtāni ca R_4,050.005 puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ ime jāmbūnadamayāḥ pādapāḥ kasya tejasā R_4,050.006 kāñcanāni ca padmāni jātāni vimale jale kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ R_4,050.007 ātmānam anubhāvaṃ ca kasya caitat tapobalam ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi R_4,050.008 evam uktā hanumatā tāpasī dharmacāriṇī pratyuvāca hanūmantaṃ sarvabhūtahite ratā R_4,050.009 mayo nāma mahātejā māyāvī dānavarṣabhaḥ tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam R_4,050.010 purā dānavamukhyānāṃ viśvakarmā babhūva ha yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam R_4,050.011 sa tu varṣasahasrāṇi tapas taptvā mahāvane pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam R_4,050.012 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane R_4,050.013 tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ R_4,050.014 idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam R_4,050.015 duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama R_4,050.016 mama priyasakhī hemā nṛttagītaviśāradā tayā dattavarā cāsmi rakṣāmi bhavanottamam R_4,050.017 kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam R_4,050.018 imāny abhyavahāryāṇi mūlāni ca phalāni ca bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha R_4,050.019 atha tān abravīt sarvān viśrāntān hariyūthapān idaṃ vacanam ekāgrā tāpasī dharmacāriṇī R_4,051.001 vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām R_4,051.002 tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ ārjavena yathātattvam ākhyātum upacakrame R_4,051.003 rājā sarvasya lokasya mahendravaruṇopamaḥ rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam R_4,051.004 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā tasya bhāryā janasthānād rāvaṇena hṛtā balāt R_4,051.005 vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ rājā vānaramukhyānāṃ yena prasthāpitā vayam R_4,051.006 agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām sahaibhir vānarair mukhyair aṅgadapramukhair vayam R_4,051.007 rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam sītayā saha vaidehyā mārgadhvam iti coditāḥ R_4,051.008 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ R_4,051.009 vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ nādhigacchāmahe pāraṃ magnāś cintāmahārṇave R_4,051.010 cārayantas tataś cakṣur dṛṣṭavanto mahad bilam latāpādapasaṃchannaṃ timireṇa samāvṛtam R_4,051.011 asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ R_4,051.012 teṣām api hi sarveṣām anumānam upāgatam gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ R_4,051.013 tato gāḍhaṃ nipatitā gṛhya hastau parasparam idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam R_4,051.014 etan naḥ kāyam etena kṛtyena vayam āgatāḥ tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ R_4,051.015 ātithyadharmadattāni mūlāni ca phalāni ca asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ R_4,051.016 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ R_4,051.017 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā pratyuvāca tataḥ sarvān idaṃ vānarayūthapam R_4,051.018 sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām carantyā mama dharmeṇa na kāryam iha kena cit R_4,051.019 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam uvāca hanumān vākyaṃ tām aninditaceṣṭitām R_4,052.001 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā sa tu kālo vyatikrānto bile ca parivartatām R_4,052.002 sā tvam asmād bilād ghorād uttārayitum arhasi R_4,052.003 tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān R_4,052.004 mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ R_4,052.005 evam uktā hanumatā tāpasī vākyam abravīt jīvatā duṣkaraṃ manye praviṣṭena nivartitum R_4,052.006 tapasas tu prabhāvena niyamopārjitena ca sarvān eva bilād asmād uddhariṣyāmi vānarān R_4,052.007 nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ na hi niṣkramituṃ śakyam animīlitalocanaiḥ R_4,052.008 tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ R_4,052.009 vānarās tu mahātmāno hastaruddhamukhās tadā nimeṣāntaramātreṇa bilād uttāritās tayā R_4,052.010 tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt R_4,052.011 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ R_4,052.012 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā R_4,052.013 tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam apāram abhigarjantaṃ ghorair ūrmibhir ākulam R_4,052.014 mayasya māyā vihitaṃ giridurgaṃ vicinvatām teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ R_4,052.015 vindhyasya tu gireḥ pāde saṃprapuṣpitapādape upaviśya mahābhāgāś cintām āpedire tadā R_4,052.016 tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ R_4,052.017 te vasantam anuprāptaṃ prativedya parasparam naṣṭasaṃdeśakālārthā nipetur dharaṇītale R_4,052.018 sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ yuvarājo mahāprājña aṅgado vākyam abravīt R_4,052.019 śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate R_4,052.020 tasminn atīte kāle tu sugrīveṇa kṛte svayam prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām R_4,052.021 tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ na kṣamiṣyati naḥ sarvān aparādhakṛto gatān R_4,052.022 apravṛttau ca sītāyāḥ pāpam eva kariṣyati tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ R_4,052.023 tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca yāvan na ghātayed rājā sarvān pratigatān itaḥ vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ R_4,052.024 na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā R_4,052.025 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ R_4,052.026 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare ihaiva prāyam āsiṣye puṇye sāgararodhasi R_4,052.027 etac chrutvā kumāreṇa yuvarājena bhāṣitam sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan R_4,052.028 tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān R_4,052.029 rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ R_4,052.030 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ R_4,052.031 idaṃ hi māyā vihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā R_4,052.032 śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ yathā na hanyema tathāvidhānam asaktam adyaiva vidhīyatāṃ naḥ R_4,052.033 tathā bruvati tāre tu tārādhipativarcasi atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat R_4,053.001 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam caturdaśaguṇaṃ mene hanumān vālinaḥ sutam R_4,053.002 āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ śaśinaṃ śuklapakṣādau vardhamānam iva śriyā R_4,053.003 bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram R_4,053.004 bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ R_4,053.005 sa caturṇām upāyānāṃ tṛtīyam upavarṇayan bhedayām āsa tān sarvān vānarān vākyasaṃpadā R_4,053.006 teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ R_4,053.007 tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā R_4,053.008 nityam asthiracittā hi kapayo haripuṃgava nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā R_4,053.009 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ R_4,053.010 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum R_4,053.011 vigṛhyāsanam apy āhur durbalena balīyasaḥ ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ R_4,053.012 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe R_4,053.013 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ R_4,053.014 avasthāne yadaiva tvam āsiṣyasi paraṃtapa tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ R_4,053.015 smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ R_4,053.016 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi R_4,053.017 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ R_4,053.018 asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati R_4,053.019 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati R_4,053.020 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām R_4,053.021 śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam svāmisatkārasaṃyuktam aṅgado vākyam abravīt R_4,054.001 sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate R_4,054.002 bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ R_4,054.003 kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā yuddhāyābhiniyuktena bilasya pihitaṃ mukham R_4,054.004 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ vismṛto rāghavo yena sa kasya sukṛtaṃ smaret R_4,054.005 lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet R_4,054.006 tasmin pāpe kṛtaghne tu smṛtihīne calātmani āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ R_4,054.007 rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati R_4,054.008 bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ R_4,054.009 upāṃśudaṇḍena hi māṃ bandhanenopapādayet śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt R_4,054.010 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam anujānīta māṃ sarve gṛhān gacchantu vānarāḥ R_4,054.011 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm ihaiva prāyam āsiṣye śreyo maraṇam eva me R_4,054.012 abhivādanapūrvaṃ tu rājā kuśalam eva ca vācyas tato yavīyān me sugrīvo vānareśvaraḥ R_4,054.013 ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me mātaraṃ caiva me tārām āśvāsayitum arhatha R_4,054.014 prakṛtyā priyaputrā sā sānukrośā tapasvinī vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam R_4,054.015 etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ R_4,054.016 tasya saṃviśatas tatra rudanto vānararṣabhāḥ nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ R_4,054.017 sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam parivāryāṅgado sarve vyavasyan prāyam āsitum R_4,054.018 mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ R_4,054.019 sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ R_4,054.020 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ R_4,054.021 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale harayo gṛdhrarājaś ca taṃ deśam upacakrame R_4,055.001 sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ R_4,055.002 kandarād abhiniṣkramya sa vindhyasya mahāgireḥ upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt R_4,055.003 vidhiḥ kila naraṃ loke vidhānenānuvartate yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ R_4,055.004 paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān R_4,055.005 tasya tad vacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ aṅgadaḥ param āyasto hanūmantam athābravīt R_4,055.006 paśya sītāpadeśena sākṣād vaivasvato yamaḥ imaṃ deśam anuprāpto vānarāṇāṃ vipattaye R_4,055.007 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam harīṇām iyam ajñātā vipattiḥ sahasāgatā R_4,055.008 vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ R_4,055.009 tathā sarvāṇi bhūtāni tiryagyonigatāny api priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam R_4,055.010 rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm R_4,055.011 sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe muktaś ca sugrīvabhayād gataś ca paramāṃ gatim R_4,055.012 jaṭāyuṣo vināśena rājño daśarathasya ca haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ R_4,055.013 rāmalakṣmaṇayor vāsām araṇye saha sītayā rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ R_4,055.014 rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam R_4,055.015 tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ R_4,055.016 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ R_4,055.017 katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam R_4,055.018 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ R_4,055.019 bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ R_4,055.020 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum iccheyaṃ parvatād asmād avatartum ariṃdamāḥ R_4,055.021 śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ R_4,056.001 te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati R_4,056.002 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ R_4,056.003 etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā R_4,056.004 babhūvur kṣarajo nāma vānarendraḥ pratāpavān mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau R_4,056.005 sugrīvaś caiva valī ca putrāv oghabalāv ubhau loke viśrutakarmābhūd rājā vālī pitā mama R_4,056.006 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam R_4,056.007 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā pitur nideśanirato dharmyaṃ panthānam āśritaḥ tasya bhāryā janasthānād rāvaṇena hṛtā balāt R_4,056.008 rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā R_4,056.009 rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe R_4,056.010 evaṃ gṛdhro hatas tena rāvaṇena bahīyasā saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām R_4,056.011 tato mama pitṛvyeṇa sugrīveṇa mahātmanā cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama R_4,056.012 māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha nihatya vālinaṃ rāmas tatas tam abhiṣecayat R_4,056.013 sa rājye sthāpitas tena sugrīvo vānareśvaraḥ rājā vānaramukhyānāṃ yena prasthāpitā vayam R_4,056.014 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva R_4,056.015 te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam R_4,056.016 mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ R_4,056.017 te vayaṃ kapirājasya sarve vacanakāriṇaḥ kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe R_4,056.018 kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe gatānām api sarveṣāṃ tatra no nāsti jīvitam R_4,056.019 ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ R_4,057.001 yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ yamākhyāta hataṃ yuddhe rāvaṇena balīyasā R_4,057.002 vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye na hi me śaktir adyāsti bhrātur vairavimokṣaṇe R_4,057.003 purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau ādityam upayātau svo jvalantaṃ raśmimālinam R_4,057.004 āvṛtyākāśamārgeṇa javena sma gatau bhṛśam madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati R_4,057.005 tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam pakṣābhyaṃ chādayām āsa snehāt paramavihvalam R_4,057.006 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye R_4,057.007 jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā R_4,057.008 jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ R_4,057.009 adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam antike yadi vā dūre yadi jānāsi śaṃsa naḥ R_4,057.010 tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan R_4,057.011 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam R_4,057.012 jānāmi vāruṇāl lokān viṣṇos traivikramān api devāsuravimardāṃś ca amṛtasya ca manthanam R_4,057.013 rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama R_4,057.014 taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā R_4,057.015 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī R_4,057.016 sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam asite rākṣase bhāti yathā vā taḍidambude R_4,057.017 tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ R_4,057.018 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ R_4,057.019 ito dvīpe samudrasya saṃpūrṇe śatayojane tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā R_4,057.020 tasyāṃ vasati vaidehī dīnā kauśeyavāsinī rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā R_4,057.021 janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ R_4,057.022 saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam R_4,057.023 tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha R_4,057.024 ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ R_4,057.025 bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam R_4,057.026 balavīryopapannānāṃ rūpayauvanaśālinām ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ R_4,057.027 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā R_4,057.028 asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ R_4,057.029 asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ vihitā pādamūle tu vṛttiś caraṇayodhinām R_4,057.030 upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha R_4,057.031 samudraṃ netum icchāmi bhavadbhir varuṇālayam pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ R_4,057.032 tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ R_4,057.033 punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te R_4,057.034 tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ R_4,058.001 jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ bhūtalāt sahasotthāya gṛdhrarājānam abravīt R_4,058.002 kva sītā kena vā dṛṣṭā ko vā harati maithilīm tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām R_4,058.003 ko dāśarathibāṇānāṃ vajraveganipātinām svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam R_4,058.004 sa harīn prītisaṃyuktān sītā śrutisamāhitān punar āśvāsayan prīta idaṃ vacanam abravīt R_4,058.005 śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam yena cāpi mamākhyātaṃ yatra cāyatalocanā R_4,058.006 aham asmin girau durge bahuyojanam āyate cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ R_4,058.007 taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ R_4,058.008 tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam R_4,058.009 sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ R_4,058.010 sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ R_4,058.011 sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ anumānya yathātattvam idaṃ vacanam abravīt R_4,058.012 ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ mahendrasya girer dvāram āvṛtya ca samāsthitaḥ R_4,058.013 tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ R_4,058.014 tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām striyam ādāya gacchan vai bhinnāñjanacayopamaḥ R_4,058.015 so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ tena sāmnā vinītena panthānam abhiyācitaḥ R_4,058.016 na hi sāmopapannānāṃ prahartā vidyate kva cit nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ R_4,058.017 sa yātas tejasā vyoma saṃkṣipann iva vegataḥ athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ R_4,058.018 diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam R_4,058.019 evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ R_4,058.020 haran dāśarather bhāryāṃ rāmasya janakātmajām bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām R_4,058.021 rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ R_4,058.022 etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat tac chrutvāpi hi me buddhir nāsīt kā cit parākrame R_4,058.023 apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā R_4,058.024 śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ R_4,058.025 te bhavanto matiśreṣṭhā balavanto manasvinaḥ sahitāḥ kapirājena devair api durāsadāḥ R_4,058.026 rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ trayāṇām api lokānāṃ paryāptās trāṇanigrahe R_4,058.027 kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram R_4,058.028 tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ na hi karmasu sajjante buddhimanto bhavadvidhāḥ R_4,058.029 tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ upaviṣṭā girau durge parivārya samantataḥ R_4,059.001 tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam janitapratyayo harṣāt saṃpātiḥ punar abravīt R_4,059.002 kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm R_4,059.003 asya vindhyasya śikhare patito 'smi purā vane sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ R_4,059.004 labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana R_4,059.005 tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca vanāny aṭavideśāṃś ca samīkṣya matir āgamat R_4,059.006 hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ R_4,059.007 āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam ṛṣir niśākaro nāma yasminn ugratapābhavat R_4,059.008 aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā vasato mama dharmajñāḥ svargate tu niśākare R_4,059.009 avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ R_4,059.010 tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ R_4,059.011 tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate R_4,059.012 upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram R_4,059.013 athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham R_4,059.014 tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ parivāryopagacchanti dātāraṃ prāṇino yathā R_4,059.015 tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam R_4,059.016 ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata R_4,059.017 saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate agnidagdhāv imau pakṣau tvak caiva vraṇitā tava R_4,059.018 dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau R_4,059.019 jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama R_4,059.020 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ R_4,059.021 tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā R_4,060.001 bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ pariśrānto na śaknomi vacanaṃ paribhāṣitum R_4,060.002 ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau ākāśaṃ patitau vīrau jighāsantau parākramam R_4,060.003 kailāsaśikhare baddhvā munīnām agrataḥ paṇam raviḥ syād anuyātavyo yāvad astaṃ mahāgirim R_4,060.004 athāvāṃ yugapat prāptāv apaśyāva mahītale rathacakrapramāṇāni nagarāṇi pṛthak pṛthak R_4,060.005 kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ R_4,060.006 tūrṇam utpatya cākāśam ādityapatham āsthitau āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam R_4,060.007 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā R_4,060.008 himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ bhūtale saṃprakāśante nāgā iva jalāśaye R_4,060.009 tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ samāviśata mohaś ca mohān mūrchā ca dāruṇā R_4,060.010 na dig vijñāyate yāmyā nāgenyā na ca vāruṇī yugānte niyato loko hato dagdha ivāgninā R_4,060.011 yatnena mahatā bhūyo raviḥ samavalokitaḥ tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau R_4,060.012 jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham R_4,060.013 pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata pramādāt tatra nirdagdhaḥ patan vāyupathād aham R_4,060.014 āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ R_4,060.015 rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca sarvathā martum evecchan patiṣye śikharād gireḥ R_4,060.016 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt R_4,061.001 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te R_4,061.002 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama R_4,061.003 rājā daśaratho nāma kaś cid ikṣvākunandanaḥ tasya putro mahātejā rāmo nāma bhaviṣyati R_4,061.004 araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ R_4,061.005 nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati rākṣasendro janasthānād avadhyaḥ suradānavaiḥ R_4,061.006 sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī R_4,061.007 paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ yad annam amṛtaprakhyaṃ surāṇām api durlabham R_4,061.008 tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti agram uddhṛtya rāmāya bhūtale nirvapiṣyati R_4,061.009 yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ devatvaṃ gatayor vāpi tayor annam idaṃ tv iti R_4,061.010 eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama R_4,061.011 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase R_4,061.012 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi R_4,061.013 tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca R_4,061.014 icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram R_4,061.015 etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam R_4,062.001 kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye R_4,062.002 adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ R_4,062.003 mahāprasthānam āsādya svargate tu niśākare māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam R_4,062.004 utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ R_4,062.005 budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ putraḥ saṃtarjito vāgbhir na trātā maithilī katham R_4,062.006 tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau na me daśarathasnehāt putreṇotpāditaṃ priyam R_4,062.007 tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha utpetatus tadā pakṣau samakṣaṃ vanacāriṇām R_4,062.008 sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ praharṣam atulaṃ lebhe vānarāṃś cedam abravīt R_4,062.009 niśākarasya maharṣeḥ prabhāvād amitātmanaḥ ādityaraśminirdagdhau pakṣau me punar utthitau R_4,062.010 yauvane vartamānasya mamāsīd yaḥ parākramaḥ tam evādyāvagacchāmi balaṃ pauruṣam eva ca R_4,062.011 sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ R_4,062.012 ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ utpapāta gireḥ śṛṅgāj jijñāsuḥ khagamo gatim R_4,062.013 tasya tad vacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ babhūvur hariśārdūlā vikramābhyudayonmukhāḥ R_4,062.014 atha pavanasamānavikramāḥ plavagavarāḥ pratilabdha pauruṣāḥ abhijidabhimukhāṃ diśaṃ yayur janakasutā parimārgaṇonmukhāḥ R_4,062.015 ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ R_4,063.001 saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ R_4,063.002 abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam R_4,063.003 dakṣiṇasya samudrasya samāsādyottarāṃ diśam saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ R_4,063.004 sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam R_4,063.005 prasuptam iva cānyatra krīḍantam iva cānyataḥ kva cit parvatamātraiś ca jalarāśibhir āvṛtam R_4,063.006 saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ R_4,063.007 ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan R_4,063.008 viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt āśvāsayām āsa harīn bhayārtān harisattamaḥ R_4,063.009 na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ R_4,063.010 viṣādo 'yaṃ prasahate vikrame paryupasthite tejasā tasya hīnasya puruṣārtho na sidhyati R_4,063.011 tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha harivṛddhaiḥ samāgamya punar mantram amantrayat R_4,063.012 sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau vāsavaṃ parivāryeva marutāṃ vāhinī sthitā R_4,063.013 ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet anyatra vālitanayād anyatra ca hanūmataḥ R_4,063.014 tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt R_4,063.015 ka idānīṃ mahātejā laṅghayiṣyati sāgaram kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam R_4,063.016 ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ imāṃś ca yūthapān sarvān mocayet ko mahābhayāt R_4,063.017 kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam R_4,063.018 kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam R_4,063.019 yadi kaś cit samartho vaḥ sāgaraplavane hariḥ sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām R_4,063.020 aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt stimitevābhavat sarvā sā tatra harivāhinī R_4,063.021 punar evāṅgadaḥ prāha tān harīn harisattamaḥ sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ R_4,063.022 vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ na hi vo gamane saṃgaḥ kadā cid api kasya cit R_4,063.023 bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ R_4,063.024 tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ svaṃ svaṃ gatau samutsāham āhus tatra yathākramam R_4,064.001 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā R_4,064.002 ābabhāṣe gajas tatra plaveyaṃ daśayojanam gavākṣo yojanāny āha gamiṣyāmīti viṃśatim R_4,064.003 gavayo vānaras tatra vānarāṃs tān uvāca ha triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ R_4,064.004 śarabho vānaras tatra vānarāṃs tān uvāca ha catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ R_4,064.005 vānarāṃs tu mahātejā abravīd gandhamādanaḥ yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ R_4,064.006 maindas tu vānaras tatra vānarāṃs tān uvāca ha yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe R_4,064.007 tatas tatra mahātejā dvividaḥ pratyabhāṣata gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham R_4,064.008 suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ R_4,064.009 teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata R_4,064.010 pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam R_4,064.011 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau R_4,064.012 sāmprataṃ kālabhedena yā gatis tāṃ nibodhata navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ R_4,064.013 tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt na khalv etāvad evāsīd gamane me parākramaḥ R_4,064.014 mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ R_4,064.015 sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ yauvane ca tadāsīn me balam apratimaṃ paraiḥ R_4,064.016 saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati R_4,064.017 athottaram udārārtham abravīd aṅgadas tadā anumānya mahāprājño jāmbavantaṃ mahākapim R_4,064.018 aham etad gamiṣyāmi yojanānāṃ śataṃ mahat nivartane tu me śaktiḥ syān na veti na niścitam R_4,064.019 tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ jñāyate gamane śaktis tava haryṛkṣasattama R_4,064.020 kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum R_4,064.021 na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama R_4,064.022 bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa R_4,064.023 tasmāt kalatravat tāta pratipālyaḥ sadā bhavān api caitasya kāryasya bhavān mūlam ariṃdama R_4,064.024 mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ R_4,064.025 tad bhavān asyā kāryasya sādhane satyavikramaḥ buddhivikramasaṃpanno hetur atra paraṃtapaḥ R_4,064.026 guruś ca guruputraś ca tvaṃ hi naḥ kapisattama bhavantam āśritya vayaṃ samarthā hy arthasādhane R_4,064.027 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ R_4,064.028 yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam R_4,064.029 na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam R_4,064.030 sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ atītya tasya saṃdeśaṃ vināśo gamane bhavet R_4,064.031 tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati R_4,064.032 so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam R_4,064.033 asya te vīra kāryasya na kiṃ cit parihīyate eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati R_4,064.034 tataḥ pratītaṃ plavatāṃ variṣṭham ekāntam āśritya sukhopaviṣṭam saṃcodayām āsa haripravīro haripravīraṃ hanumantam eva R_4,064.035 anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm jāmbavān samudīkṣyaivaṃ hanumantam athābravīt R_4,065.001 vīra vānaralokasya sarvaśāstravidāṃ vara tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi R_4,065.002 hanuman harirājasya sugrīvasya samo hy asi rāmalakṣmaṇayoś cāpi tejasā ca balena ca R_4,065.003 ariṣṭaneminaḥ putrau vainateyo mahābalaḥ garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām R_4,065.004 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ bhujagān uddharan pakṣī mahāvego mahāyaśāḥ R_4,065.005 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava vikramaś cāpi vegaś ca na te tenāpahīyate R_4,065.006 balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase R_4,065.007 apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā ajñaneti parikhyātā patnī kesariṇo hareḥ R_4,065.008 abhiśāpād abhūt tāta vānarī kāmarūpiṇī duhitā vānarendrasya kuñjarasya mahātmanaḥ R_4,065.009 kapitve cārusarvāṅgī kadā cit kāmarūpiṇī mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī R_4,065.010 acarat parvatasyāgre prāvṛḍambudasaṃnibhe vicitramālyābharaṇā mahārhakṣaumavāsinī R_4,065.011 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ R_4,065.012 sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau stanau ca pīnau sahitau sujātaṃ cāru cānanam R_4,065.013 tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ R_4,065.014 sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ manmathāviṣṭasarvāṅgo gatātmā tām aninditām R_4,065.015 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt ekapatnīvratam idaṃ ko nāśayitum icchati R_4,065.016 añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam R_4,065.017 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati R_4,065.018 abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam R_4,065.019 śatāni trīṇi gatvātha yojanānāṃ mahākape tejasā tasya nirdhūto na viṣādaṃ tato gataḥ R_4,065.020 tāvad āpatatas tūrṇam antarikṣaṃ mahākape kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā R_4,065.021 tataḥ śailāgraśikhare vāmo hanur abhajyata tato hi nāmadheyaṃ te hanumān iti kīrtyate R_4,065.022 tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ R_4,065.023 saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ R_4,065.024 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau aśastravadhyatāṃ tāta samare satyavikrama R_4,065.025 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca sahasranetraḥ prītātmā dadau te varam uttamam R_4,065.026 svacchandataś ca maraṇaṃ te bhūyād iti vai prabho sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ R_4,065.027 mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ R_4,065.028 vayam adya gataprāṇā bhavān asmāsu sāmpratam dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ R_4,065.029 trivikrame mayā tāta saśailavanakānanā triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam R_4,065.030 tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam R_4,065.031 sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ R_4,065.032 tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī R_4,065.033 uttiṣṭha hariśārdūla laṅghayasva mahārṇavam parā hi sarvabhūtānāṃ hanuman yā gatis tava R_4,065.034 viṣāṇṇā harayaḥ sarve hanuman kim upekṣase vikramasva mahāvego viṣṇus trīn vikramān iva R_4,065.035 tatas tu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ praharṣayaṃs tāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanas tadā R_4,065.036 saṃstūyamāno hanumān vyavardhata mahābalaḥ samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān R_4,066.001 tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ tejasāpūryamāṇasya rūpam āsīd anuttamam R_4,066.002 yathā vijṛmbhate siṃho vivṛddho girigahvare mārutasyaurasaḥ putras tathā saṃprati jṛmbhate R_4,066.003 aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ R_4,066.004 harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ abhivādya harīn vṛddhān hanumān idam abravīt R_4,066.005 arujan parvatāgrāṇi hutāśanasakho 'nilaḥ balavān aprameyaś ca vāyur ākāśagocaraḥ R_4,066.006 tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ R_4,066.007 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram meruṃ girim asaṃgena parigantuṃ sahasraśaḥ R_4,066.008 bāhuvegapraṇunnena sāgareṇāham utsahe samāplāvayituṃ lokaṃ saparvatanadīhradam R_4,066.009 mamorujaṅghāvegena bhaviṣyati samutthitaḥ saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ R_4,066.010 pannagāśanam ākāśe patantaṃ pakṣisevitam vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ R_4,066.011 udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam anastamitam ādityam abhigantuṃ samutsahe R_4,066.012 tato bhūmim asaṃspṛśya punar āgantum utsahe pravegenaiva mahatā bhīmena plavagarṣabhāḥ R_4,066.013 utsaheyam atikrāntuṃ sarvān ākāśagocarān sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm R_4,066.014 parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ hariṣye coruvegena plavamāno mahārṇavam R_4,066.015 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ anuyāsyati mām adya plavamānaṃ vihāyasā bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare R_4,066.016 carantaṃ ghoram ākāśam utpatiṣyantam eva ca drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ R_4,066.017 mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ divam āvṛtya gacchantaṃ grasamānam ivāmbaram R_4,066.018 vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ R_4,066.019 vainateyasya vā śaktir mama vā mārutasya vā ṛte suparṇarājānaṃ mārutaṃ vā mahābalam na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet R_4,066.020 nimeṣāntaramātreṇa nirālambhanam ambaram sahasā nipatiṣyāmi ghanād vidyud ivotthitā R_4,066.021 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva R_4,066.022 buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ R_4,066.023 mārutasya samo vege garuḍasya samo jave ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ R_4,066.024 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ vikramya sahasā hastād amṛtaṃ tad ihānaye laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ R_4,066.025 tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ R_4,066.026 vīra kesariṇaḥ putra vegavan mārutātmaja jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ R_4,066.027 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ R_4,066.028 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam R_4,066.029 sthāsyāmaś caikapādena yāvadāgamanaṃ tava tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām R_4,066.030 tatas tu hariśārdūlas tān uvāca vanaukasaḥ neyaṃ mama mahī vegaṃ plavane dhārayiṣyati R_4,066.031 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ śikharāṇi mahendrasya sthirāṇi ca mahānti ca R_4,066.032 etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ plavato dhārayiṣyanti yojanānām itaḥ śatam R_4,066.033 tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ R_4,066.034 vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam latākusumasaṃbādhaṃ nityapuṣpaphaladrumam R_4,066.035 siṃhaśārdūlacaritaṃ mattamātaṅgasevitam mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam R_4,066.036 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ vicacāra hariśreṣṭho mahendrasamavikramaḥ R_4,066.037 pādābhyāṃ pīḍitas tena mahāśailo mahātmanā rarāsa siṃhābhihato mahān matta iva dvipaḥ R_4,066.038 mumoca salilotpīḍān viprakīrṇaśiloccayaḥ vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ R_4,066.039 nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ utpatadbhir vihaṃgaiś ca vidyādharagaṇair api R_4,066.040 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ R_4,066.041 niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ sapatāka ivābhāti sa tadā dharaṇīdharaḥ R_4,066.042 ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ sīdan mahati kāntāre sārthahīna ivādhvagaḥ R_4,066.043 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī R_4,066.044 tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ iyeṣa padam anveṣṭuṃ cāraṇācarite pathi R_5,001.001 atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ dhīraḥ salilakalpeṣu vicacāra yathāsukham R_5,001.002 dvijān vitrāsayan dhīmān urasā pādapān haran mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī R_5,001.003 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ svabhāvavihitaiś citrair dhātubhiḥ samalaṃkṛtam R_5,001.004 kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ R_5,001.005 sa tasya girivaryasya tale nāgavarāyute tiṣṭhan kapivaras tatra hrade nāga ivābabhau R_5,001.006 sa sūryāya mahendrāya pavanāya svayambhuve bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim R_5,001.007 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam R_5,001.008 plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu R_5,001.009 niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam R_5,001.010 sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat R_5,001.011 tena pādapamuktena puṣpaugheṇa sugandhinā sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā R_5,001.012 tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ R_5,001.013 pīḍyamānas tu balinā mahendras tena parvataḥ rītir nirvartayām āsa kāñcanāñjanarājatīḥ mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ R_5,001.014 giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ R_5,001.015 sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ pṛthivīṃ pūrayām āsa diśaś copavanāni ca R_5,001.016 śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ R_5,001.017 tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā R_5,001.018 yāni cauṣadhajālāni tasmiñ jātāni parvate viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam R_5,001.019 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha R_5,001.020 pānabhūmigataṃ hitvā haimam āsanabhājanam pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān R_5,001.021 lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn R_5,001.022 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire R_5,001.023 hāranūpurakeyūra pārihārya dharāḥ striyaḥ vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha R_5,001.024 darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam R_5,001.025 śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare R_5,001.026 eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ titīrṣati mahāvegaṃ samudraṃ makarālayam R_5,001.027 rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati R_5,001.028 dudhuve ca sa romāṇi cakampe cācalopamaḥ nanāda ca mahānādaṃ sumahān iva toyadaḥ R_5,001.029 ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam utpatiṣyan vicikṣepa pakṣirāja ivoragam R_5,001.030 tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ dadṛśe garuḍeneva hriyamāṇo mahoragaḥ R_5,001.031 bāhū saṃstambhayām āsa mahāparighasaṃnibhau sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca R_5,001.032 saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān R_5,001.033 mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ rurodha hṛdaye prāṇān ākāśam avalokayan R_5,001.034 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ vānarān vānaraśreṣṭha idaṃ vacanam abravīt R_5,001.035 yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām R_5,001.036 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām anenaiva hi vegena gamiṣyāmi surālayam R_5,001.037 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam R_5,001.038 sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām R_5,001.039 evam uktvā tu hanumān vānarān vānarottamaḥ utpapātātha vegena vegavān avicārayan R_5,001.040 samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ R_5,001.041 sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ udvahann ūruvegena jagāma vimale 'mbare R_5,001.042 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ R_5,001.043 tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ anujagmur hanūmantaṃ sainyā iva mahīpatim R_5,001.044 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ hanumān parvatākāro babhūvādbhutadarśanaḥ R_5,001.045 sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi bhayād iva mahendrasya parvatā varuṇālaye R_5,001.046 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ R_5,001.047 vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ avaśīryanta salile nivṛttāḥ suhṛdo yathā R_5,001.048 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam R_5,001.049 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ R_5,001.050 tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata tārābhir abhirāmābhir uditābhir ivāmbaram R_5,001.051 tasyāmbaragatau bāhū dadṛśāte prasāritau parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau R_5,001.052 pibann iva babhau cāpi sormijālaṃ mahārṇavam pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ R_5,001.053 tasya vidyutprabhākāre vāyumārgānusāriṇaḥ nayane viprakāśete parvatasthāv ivānalau R_5,001.054 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale cakṣuṣī saṃprakaśete candrasūryāv iva sthitau R_5,001.055 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam R_5,001.056 lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate ambare vāyuputrasya śakradhvaja ivocchritaḥ R_5,001.057 lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ R_5,001.058 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ mahatā dāriteneva girir gairikadhātunā R_5,001.059 tasya vānarasiṃhasya plavamānasya sāgaram kakṣāntaragato vāyur jīmūta iva garjati R_5,001.060 khe yathā nipataty ulkā uttarāntād viniḥsṛtā dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ R_5,001.061 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā R_5,001.062 upariṣṭāc charīreṇa chāyayā cāvagāḍhayā sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ R_5,001.063 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ sa sa tasyāṅgavegena sonmāda iva lakṣyate R_5,001.064 sāgarasyormijālānām urasā śailavarṣmaṇām abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ R_5,001.065 kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam R_5,001.066 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi atyakrāman mahāvegas taraṅgān gaṇayann iva R_5,001.067 plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ vyomni taṃ kapiśārdūlaṃ suparṇam iti menire R_5,001.068 daśayojanavistīrṇā triṃśadyojanam āyatā chāyā vānarasiṃhasya jale cārutarābhavat R_5,001.069 śvetābhraghanarājīva vāyuputrānugāminī tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi R_5,001.070 plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ R_5,001.071 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram siṣeve ca tadā vāyū rāmakāryārthasiddhaye R_5,001.072 ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ R_5,001.073 nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ prekṣyākāśe kapivaraṃ sahasā vigataklamam R_5,001.074 tasmin plavagaśārdūle plavamāne hanūmati ikṣvākukulamānārthī cintayām āsa sāgaraḥ R_5,001.075 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām R_5,001.076 aham ikṣvākunāthena sagareṇa vivardhitaḥ ikṣvākusacivaś cāyaṃ nāvasīditum arhati R_5,001.077 tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati R_5,001.078 iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi hiraṇyanābhaṃ mainākam uvāca girisattamam R_5,001.079 tvam ihāsurasaṃghānāṃ pātālatalavāsinām devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ R_5,001.080 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi R_5,001.081 tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama R_5,001.082 sa eṣa kapiśārdūlas tvām uparyeti vīryavān hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ R_5,001.083 tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava R_5,001.084 kuru sācivyam asmākaṃ na naḥ kāryam atikramet kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet R_5,001.085 salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ R_5,001.086 cāmīkaramahānābha devagandharvasevita hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati R_5,001.087 kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam śramaṃ ca plavagendrasya samīkṣyotthātum arhasi R_5,001.088 hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ R_5,001.089 sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ R_5,001.090 śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ ādityodayasaṃkāśair ālikhadbhir ivāmbaram R_5,001.091 tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham R_5,001.092 jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ R_5,001.093 tam utthitam asaṃgena hanūmān agrataḥ sthitam madhye lavaṇatoyasya vighno 'yam iti niścitaḥ R_5,001.094 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ urasā pātayām āsa jīmūtam iva mārutaḥ R_5,001.095 sa tadā pātitas tena kapinā parvatottamaḥ buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca R_5,001.096 tam ākāśagataṃ vīram ākāśe samavasthitam prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ R_5,001.097 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama nipatya mama śṛṅgeṣu viśramasva yathāsukham R_5,001.098 rāghāvasya kule jātair udadhiḥ parivardhitaḥ sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ R_5,001.099 kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati R_5,001.100 tvannimittam anenāhaṃ bahumānāt pracoditaḥ yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti R_5,001.101 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi R_5,001.102 asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai prakhyātas triṣu lokeṣu mahāguṇaparigrahaḥ R_5,001.103 vegavantaḥ plavanto ye plavagā mārutātmaja teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara R_5,001.104 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān R_5,001.105 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ putras tasyaiva vegena sadṛśaḥ kapikuñjara R_5,001.106 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam R_5,001.107 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ R_5,001.108 tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā R_5,001.109 tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ R_5,001.110 sa mām upagataḥ kruddho vajram udyamya devarāṭ tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā R_5,001.111 asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ R_5,001.112 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ R_5,001.113 asminn evaṃgate kārye sāgarasya mamaiva ca prītiṃ prītamanā kartuṃ tvam arhasi mahākape R_5,001.114 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama prītiṃ ca bahumanyasva prīto 'smi tava darśanāt R_5,001.115 evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām R_5,001.116 tvarate kāryakālo me ahaś cāpy ativartate pratijñā ca mayā dattā na sthātavyam ihāntarā R_5,001.117 ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ jagāmākāśam āviśya vīryavān prahasann iva R_5,001.118 sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ pūjitaś copapannābhir āśīrbhir anilātmajaḥ R_5,001.119 athordhvaṃ dūram utpatya hitvā śailamahārṇavau pituḥ panthānam āsthāya jagāma vimale 'mbare R_5,001.120 bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan vāyusūnur nirālambe jagāma vimale 'mbare R_5,001.121 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ R_5,001.122 devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ R_5,001.123 uvāca vacanaṃ dhīmān paritoṣāt sagadgadam sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ R_5,001.124 hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham R_5,001.125 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ kramato yojanaśataṃ nirbhayasya bhaye sati R_5,001.126 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā R_5,001.127 tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum R_5,001.128 sa vai dattavaraḥ śailo babhūvāvasthitas tadā hanūmāṃś ca muhūrtena vyaticakrāma sāgaram R_5,001.129 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram R_5,001.130 ayaṃ vātātmajaḥ śrīmān plavate sāgaropari hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara R_5,001.131 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam R_5,001.132 balam icchāmahe jñātuṃ bhūyaś cāsya parākramam tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati R_5,001.133 evam uktā tu sā devī daivatair abhisatkṛtā samudramadhye surasā bibhratī rākṣasaṃ vapuḥ R_5,001.134 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham plavamānaṃ hanūmantam āvṛtyedam uvāca ha R_5,001.135 mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam R_5,001.136 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt R_5,001.137 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā R_5,001.138 asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī R_5,001.139 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt kartum arhasi rāmasya sāhyaṃ viṣayavāsini R_5,001.140 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te R_5,001.141 evam uktā hanumatā surasā kāmarūpiṇī abravīn nātivarten māṃ kaś cid eṣa varo mama R_5,001.142 evam uktaḥ surasayā kruddho vānarapuṃgavaḥ abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase R_5,001.143 ity uktvā surasāṃ kruddho daśayojanam āyataḥ daśayojanavistāro babhūva hanumāṃs tadā R_5,001.144 taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam cakāra surasāpy āsyaṃ viṃśadyojanam āyatam R_5,001.145 hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ cakāra surasā vaktraṃ catvāriṃśat tathocchritam R_5,001.146 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam R_5,001.147 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ cakāra surasā vaktram aśītiṃ yojanāyatam R_5,001.148 hanūmān acala prakhyo navatiṃ yojanocchritaḥ cakāra surasā vaktraṃ śatayojanam āyatam R_5,001.149 tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān dīrghajihvaṃ surasayā sughoraṃ narakopamam R_5,001.150 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ R_5,001.151 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt R_5,001.152 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te gamiṣye yatra vaidehī satyaṃ cāstu vacas tava R_5,001.153 taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva abravīt surasā devī svena rūpeṇa vānaram R_5,001.154 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham samānaya ca vaidehīṃ rāghaveṇa mahātmanā R_5,001.155 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim R_5,001.156 sa sāgaram anādhṛṣyam abhyetya varuṇālayam jagāmākāśam āviśya vegena garuṇopamaḥ R_5,001.157 sevite vāridhāribhiḥ patagaiś ca niṣevite carite kaiśikācāryair airāvataniṣevite R_5,001.158 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte R_5,001.159 vajrāśanisamāghātaiḥ pāvakair upaśobhite kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte R_5,001.160 bahatā havyam atyantaṃ sevite citrabhānunā grahanakṣatracandrārkatārāgaṇavibhūṣite R_5,001.161 maharṣigaṇagandharvanāgayakṣasamākule vivikte vimale viśve viśvāvasuniṣevite R_5,001.162 devarājagajākrānte candrasūryapathe śive vitāne jīvalokasya vitato brahmanirmite R_5,001.163 bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire R_5,001.164 praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā R_5,001.165 plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī manasā cintayām āsa pravṛddhā kāmarūpiṇī R_5,001.166 adya dīrghasya kālasya bhaviṣyāmy aham āśitā idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam R_5,001.167 iti saṃcintya manasā chāyām asya samakṣipat chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ R_5,001.168 samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ pratilomena vātena mahānaur iva sāgare R_5,001.169 tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi R_5,001.170 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ R_5,001.171 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ R_5,001.172 tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ vaktraṃ prasārayām āsa pātālāmbarasaṃnibham R_5,001.173 sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ R_5,001.174 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ R_5,001.175 āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā R_5,001.176 tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ utpapātātha vegena manaḥsaṃpātavikramaḥ R_5,001.177 tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham R_5,001.178 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara R_5,001.179 yasya tv etāni catvāri vānarendra yathā tava dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati R_5,001.180 sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ jagāmākāśam āviśya pannagāśanavat kapiḥ R_5,001.181 prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ R_5,001.182 dadarśa ca patann eva vividhadrumabhūṣitam dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca R_5,001.183 sāgaraṃ sāgarānūpān sāgarānūpajān drumān sāgarasya ca patnīnāṃ mukhāny api vilokayan R_5,001.184 sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā nirundhantam ivākāśaṃ cakāra matimān matim R_5,001.185 kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ mayi kautūhalaṃ kuryur iti mene mahākapiḥ R_5,001.186 tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham punaḥ prakṛtim āpede vītamoha ivātmavān R_5,001.187 sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ R_5,001.188 tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe saketakoddālakanālikere mahādrikūṭapratimo mahātmā R_5,001.189 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam nipatya tīre ca mahodadhes tadā dadarśa laṅkām amarāvatīm iva R_5,001.190 sa sāgaram anādhṛṣyam atikramya mahābalaḥ trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha R_5,002.001 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā R_5,002.002 yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ aniśvasan kapis tatra na glānim adhigacchati R_5,002.003 śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam R_5,002.004 sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim R_5,002.005 śādvalāni ca nīlāni gandhavanti vanāni ca gaṇḍavanti ca madhyena jagāma nagavanti ca R_5,002.006 śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ abhicakrāma tejasvī hanumān plavagarṣabhaḥ R_5,002.007 sa tasminn acale tiṣṭhan vanāny upavanāni ca sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ R_5,002.008 saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān priyālān muculindāṃś ca kuṭajān ketakān api R_5,002.009 priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā asanān kovidārāṃś ca karavīrāṃś ca puṣpitān R_5,002.010 puṣpabhāranibaddhāṃś ca tathā mukulitān api pādapān vihagākīrṇān pavanādhūtamastakān R_5,002.011 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān R_5,002.012 saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ R_5,002.013 samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām R_5,002.014 sītāpaharaṇārthena rāvaṇena surakṣitām samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ R_5,002.015 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm R_5,002.016 toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ dadarśa hanumāṃl laṅkāṃ divi devapurīm iva R_5,002.017 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā R_5,002.018 pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā plavamānām ivākāśe dadarśa hanumān purīm R_5,002.019 saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā R_5,002.020 daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api R_5,002.021 vapraprākārajaghanāṃ vipulāmbunavāmbarām śataghnīśūlakeśāntām aṭṭālakavataṃsakām R_5,002.022 dvāram uttaram āsādya cintayām āsa vānaraḥ kailāsaśikharaprakhyam ālikhantam ivāmbaram dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ R_5,002.023 tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ R_5,002.024 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ na hi yuddhena vai laṅkā śakyā jetuṃ surair api R_5,002.025 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ R_5,002.026 avakāśo na sāntvasya rākṣaseṣv abhigamyate na dānasya na bhedasya naiva yuddhasya dṛśyate R_5,002.027 caturṇām eva hi gatir vānarāṇāṃ mahātmanām vāliputrasya nīlasya mama rājñaś ca dhīmataḥ R_5,002.028 yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām R_5,002.029 tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ R_5,002.030 anena rūpeṇa mayā na śakyā rakṣasāṃ purī praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ R_5,002.031 ugraujaso mahāvīryo balavantaś ca rākṣasāḥ vañcanīyā mayā sarve jānakīṃ parimārgitā R_5,002.032 lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat R_5,002.033 tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ R_5,002.034 kenopāyena paśyeyaṃ maithilīṃ janakātmajām adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā R_5,002.035 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ ekām ekaś ca paśyeyaṃ rahite janakātmajām R_5,002.036 bhūtāś cārtho vipadyante deśakālavirodhitāḥ viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā R_5,002.037 arthānarthāntare buddhir niścitāpi na śobhate ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ R_5,002.038 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet R_5,002.039 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ R_5,002.040 na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ api rākṣasarūpeṇa kim utānyena kena cit R_5,002.041 vāyur apy atra nājñātaś cared iti matir mama na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām R_5,002.042 ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ vināśam upayāsyāmi bhartur arthaś ca hīyate R_5,002.043 tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye R_5,002.044 rāvaṇasya purīṃ rātrau praviśya sudurāsadām vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām R_5,002.045 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ R_5,002.046 pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān praviveśa purīṃ ramyāṃ suvibhaktamahāpatham R_5,002.047 prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ śātakumbhamayair jālair gandharvanagaropamām R_5,002.048 saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ R_5,002.049 vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ talaiḥ śuśubhire tāni bhavanāny atra rakṣasām R_5,002.050 kāñcanāni vicitrāṇi toraṇāni ca rakṣasām laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām R_5,002.051 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ R_5,002.052 sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām R_5,002.053 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ R_5,002.054 śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsaṃ R_5,002.055 sa lambaśikhare lambe lambatoyadasaṃnibhe sattvam āsthāya medhāvī hanumān mārutātmajaḥ R_5,003.001 niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām R_5,003.002 śāradāmbudharaprakhyair bhavanair upaśobhitām sāgaropamanirghoṣāṃ sāgarānilasevitām R_5,003.003 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām R_5,003.004 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām R_5,003.005 caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm śātakumbhena mahatā prākāreṇābhisaṃvṛtām R_5,003.006 kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām āsādya sahasā hṛṣṭaḥ prākāram abhipedivān R_5,003.007 vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ R_5,003.008 maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ R_5,003.009 vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ R_5,003.010 krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām R_5,003.011 vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ R_5,003.012 tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām anuttamām ṛddhiyutāṃ cintayām āsa vīryavān R_5,003.013 neyam anyena nagarī śakyā dharṣayituṃ balāt rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ R_5,003.014 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ prasiddheyaṃ bhaved bhūmir maindadvividayor api R_5,003.015 vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ ṛkṣasya ketumālasya mama caiva gatir bhavet R_5,003.016 samīkṣya tu mahābāho rāghavasya parākramam lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ R_5,003.017 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām R_5,003.018 tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ R_5,003.019 praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ sa mahāpatham āsthāya muktāpuṣpavirājitam R_5,003.020 hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ R_5,003.021 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ R_5,003.022 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca R_5,003.023 śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva R_5,003.024 śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam sopānaninadāṃś caiva bhavaneṣu mahātmanam āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ R_5,003.025 svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ rāvaṇastavasaṃyuktān garjato rākṣasān api R_5,003.026 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat dadarśa madhyame gulme rākṣasasya carān bahūn R_5,003.027 dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā R_5,003.028 kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api ekākṣānekakarṇāṃś ca calallambapayodharān R_5,003.029 karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān parighottamahastāṃś ca vicitrakavacojjvalān R_5,003.030 nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ R_5,003.031 śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ R_5,003.032 sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān R_5,003.033 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ R_5,003.034 triviṣṭapanibhaṃ divyaṃ divyanādavināditam vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā R_5,003.035 rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ R_5,003.036 bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ R_5,003.037 tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam R_5,004.001 lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam R_5,004.002 yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā R_5,004.003 haṃso yathā rājatapañjurasthaḥ siṃho yathā mandarakandarasthaḥ vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ R_5,004.004 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ R_5,004.005 prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥ piśitāśadoṣaḥ rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ R_5,004.006 tantrī svanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ naktaṃcarāś cāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ R_5,004.007 mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni R_5,004.008 parasparaṃ cādhikam ākṣipanti bhujāṃś ca pīnān adhivikṣipanti mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti R_5,004.009 rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti dadarśa kāntāś ca samālapanti tathāparās tatra punaḥ svapanti R_5,004.010 mahāgajaiś cāpi tathā nadadbhiḥ sūpūjitaiś cāpi tathā susadbhiḥ rarāja vīraiś ca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ R_5,004.011 buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān R_5,004.012 nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān vidyotamānān sa ca tān surūpān dadarśa kāṃś cic ca punar virūpān R_5,004.013 tato varārhāḥ suviśuddhabhāvās teṣāṃ striyas tatra mahānubhāvāḥ priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ R_5,004.014 śriyā jvalantīs trapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ dadarśa kāś cit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍāḥ R_5,004.015 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān manadābhiviṣṭāḥ R_5,004.016 aprāvṛtāḥ kāñcanarājivarṇāḥ kāś cit parārdhyās tapanīyavarṇāḥ punaś ca kāś cic chaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ R_5,004.017 tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ R_5,004.018 candraprakāśāś ca hi vaktramālā vakrākṣipakṣmāś ca sunetramālāḥ vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ R_5,004.019 na tv eva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām R_5,004.020 sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaś ca sadā viśiṣṭām R_5,004.021 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm sujātapakṣmām abhiraktakaṇṭhīṃ vane pravṛttām iva nīlakaṇṭhīm R_5,004.022 avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām R_5,004.023 sītām apaśyan manujeśvarasya rāmasya patnīṃ vadatāṃ varasya babhūva duḥkhābhihataś cirasya plavaṃgamo manda ivācirasya R_5,004.024 sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk vicacāra kapir laṅkāṃ lāghavena samanvitaḥ R_5,005.001 āsasādātha lakṣmīvān rākṣasendraniveśanam prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam R_5,005.002 rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ R_5,005.003 rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam R_5,005.004 gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ R_5,005.005 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ R_5,005.006 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam mahārathasamāvāsaṃ mahārathamahāsanam R_5,005.007 dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ R_5,005.008 vinītair antapālaiś ca rakṣobhiś ca surakṣitam mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ R_5,005.009 muditapramadā ratnaṃ rākṣasendraniveśanam varābharaṇanirhrādaiḥ samudrasvananiḥsvanam R_5,005.010 tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam R_5,005.011 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā samudram iva gambhīraṃ samudram iva niḥsvanam R_5,005.012 mahātmāno mahad veśma mahāratnaparicchadam mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ R_5,005.013 virājamānaṃ vapuṣā gajāśvarathasaṃkulam laṅkābharaṇam ity eva so 'manyata mahākapiḥ R_5,005.014 gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ R_5,005.015 avaplutya mahāvegaḥ prahastasya niveśanam tato 'nyat pupluve veśma mahāpārśvasya vīryavān R_5,005.016 atha meghapratīkāśaṃ kumbhakarṇaniveśanam vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ R_5,005.017 mahodarasya ca tathā virūpākṣasya caiva hi vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ R_5,005.018 śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ tathā cendrajito veśma jagāma hariyūthapaḥ R_5,005.019 jambumāleḥ sumāleś ca jagāma hariyūthapaḥ raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca R_5,005.020 dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ vidyudrūpasya bhīmasya ghanasya vighanasya ca R_5,005.021 śukanābhasya vakrasya śaṭhasya vikaṭasya ca hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ R_5,005.022 yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ vidyujjihvendrajihvānāṃ tathā hastimukhasya ca R_5,005.023 karālasya piśācasya śoṇitākṣasya caiva hi kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ R_5,005.024 teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ R_5,005.025 sarveṣāṃ samatikramya bhavanāni samantataḥ āsasādātha lakṣmīvān rākṣasendraniveśanam R_5,005.026 rāvaṇasyopaśāyinyo dadarśa harisattamaḥ vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ śūlamudgarahastāś ca śakto tomaradhāriṇīḥ R_5,005.027 dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe R_5,005.028 raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān kulīnān rūpasaṃpannān gajān paragajārujān R_5,005.029 niṣṭhitān gajaśikhāyām airāvatasamān yudhi nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ R_5,005.030 kṣarataś ca yathā meghān sravataś ca yathā girīn meghastanitanirghoṣān durdharṣān samare paraiḥ R_5,005.031 sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ hemajālair avicchinnās taruṇādityasaṃnibhāḥ R_5,005.032 dadarśa rākṣasendrasya rāvaṇasya niveśane śibikā vividhākārāḥ sa kapir mārutātmajaḥ R_5,005.033 latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca krīḍāgṛhāṇi cānyāni dāruparvatakān api R_5,005.034 kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca dadarśa rākṣasendrasya rāvaṇasya niveśane R_5,005.035 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam R_5,005.036 anantaratnanicayaṃ nidhijālaṃ samantataḥ dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva R_5,005.037 arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca virarājātha tad veśma raśmimān iva raśmibhiḥ R_5,005.038 jāmbūnadamayāny eva śayanāny āsanāni ca bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ R_5,005.039 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam manoramam asaṃbādhaṃ kuberabhavanaṃ yathā R_5,005.040 nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam R_5,005.041 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham R_5,005.042 sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam R_5,006.001 niveśanānāṃ vividhāś ca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ manoharāś cāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ R_5,006.002 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni sarvaiś ca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni R_5,006.003 tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni mahītale sarvaguṇottarāṇi dadarśa laṅkādhipater gṛhāṇi R_5,006.004 tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hy apratirūparūpam R_5,006.005 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam R_5,006.006 nārīpravekair iva dīpyamānaṃ taḍidbhir ambhodavad arcyamānam haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam R_5,006.007 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaś ca grahacandracitram dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram R_5,006.008 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam R_5,006.009 kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ punaś ca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni R_5,006.010 puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiś ca vivardhamānam veśmottamānām api coccamānaṃ mahākapis tatra mahāvimānam R_5,006.011 kṛtāś ca vaidūryamayā vihaṃgā rūpyapravālaiś ca tathā vihaṃgāḥ citrāś ca nānāvasubhir bhujaṃgā jātyānurūpās turagāḥ śubhāṅgāḥ R_5,006.012 pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ R_5,006.013 niyujyamānāś ca gajāḥ suhastāḥ sakesarāś cotpalapatrahastāḥ babhūva devī ca kṛtā suhastā lakṣmīs tathā padmini padmahastā R_5,006.014 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam punaś ca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram R_5,006.015 tataḥ sa tāṃ kapir abhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām R_5,006.016 tatas tadā bahuvidhabhāvitātmanaḥ kṛtātmano janakasutāṃ suvartmanaḥ apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ R_5,006.017 tasyālayavariṣṭhasya madhye vipulam āyatam dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ R_5,007.001 ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam R_5,007.002 mārgamāṇas tu vaidehīṃ sītām āyatalocanām sarvataḥ paricakrāma hanūmān arisūdanaḥ R_5,007.003 caturviṣāṇair dviradais triviṣāṇais tathaiva ca parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ R_5,007.004 rākṣasībhiś ca patnībhī rāvaṇasya niveśanam āhṛtābhiś ca vikramya rājakanyābhir āvṛtam R_5,007.005 tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam vāyuvegasamādhūtaṃ pannagair iva sāgaram R_5,007.006 yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane sā rāvaṇagṛhe sarvā nityam evānapāyinī R_5,007.007 yā ca rājñaḥ kuberasya yamasya varuṇasya ca tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha R_5,007.008 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ R_5,007.009 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam R_5,007.010 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ R_5,007.011 īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā R_5,007.012 merumandarasaṃkāśair ullikhadbhir ivāmbaram kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam R_5,007.013 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā hemasopānasaṃyuktaṃ cārupravaravedikam R_5,007.014 jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api indranīlamahānīlamaṇipravaravedikam vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ R_5,007.015 tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam R_5,007.016 sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam ita ehīty uvāceva tatra yatra sa rāvaṇaḥ R_5,007.017 tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam R_5,007.018 maṇisopānavikṛtāṃ hemajālavirājitām sphāṭikair āvṛtatalāṃ dantāntaritarūpikām R_5,007.019 muktābhiś ca pravālaiś ca rūpyacāmīkarair api vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām R_5,007.020 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva R_5,007.021 mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm R_5,007.022 nāditāṃ mattavihagair divyagandhādhivāsitām parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām R_5,007.023 dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām R_5,007.024 manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva R_5,007.025 indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ tarpayām āsa māteva tadā rāvaṇapālitā R_5,007.026 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet siddhir veyaṃ parā hi syād ity amanyata mārutiḥ R_5,007.027 pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān dhūrtān iva mahādhūrtair devanena parājitān R_5,007.028 dīpānāṃ ca prakāśena tejasā rāvaṇasya ca arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata R_5,007.029 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam R_5,007.030 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam krīḍitvoparataṃ rātrau suṣvāpa balavat tadā R_5,007.031 tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat R_5,007.032 tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ apaśyat padmagandhīni vadanāni suyoṣitām R_5,007.033 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā R_5,007.034 imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ ambujānīva phullāni prārthayanti punaḥ punaḥ R_5,007.035 iti vāmanyata śrīmān upapattyā mahākapiḥ mene hi guṇatas tāni samāni salilodbhavaiḥ R_5,007.036 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā śāradīva prasannā dyaus tārābhir abhiśobhitā R_5,007.037 sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ R_5,007.038 yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā R_5,007.039 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām prabhāvarṇaprasādāś ca virejus tatra yoṣitām R_5,007.040 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ R_5,007.041 vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ pārśve galitahārāś ca kāś cit paramayoṣitaḥ R_5,007.042 mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ R_5,007.043 sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ gajendramṛditāḥ phullā latā iva mahāvane R_5,007.044 candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām R_5,007.045 aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan R_5,007.046 haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ āpagā iva tā rejur jaghanaiḥ pulinair iva R_5,007.047 kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ R_5,007.048 mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ R_5,007.049 aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ R_5,007.050 tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire R_5,007.051 vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām R_5,007.052 śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā R_5,007.053 rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ mukhāni sma sapatnīnām upājighran punaḥ punaḥ R_5,007.054 atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā R_5,007.055 bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ aṃśukāni ca ramyāṇi pramadās tatra śiśyire R_5,007.056 anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau R_5,007.057 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ parasparaniviṣṭāṅgyo madasnehavaśānugāḥ R_5,007.058 anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ R_5,007.059 anyonyabhujasūtreṇa strīmālāgrathitā hi sā māleva grathitā sūtre śuśubhe mattaṣaṭpadā R_5,007.060 latānāṃ mādhave māsi phullānāṃ vāyusevanāt anyonyamālāgrathitaṃ saṃsaktakusumoccayam R_5,007.061 vyativeṣṭitasuskantham anyonyabhramarākulam āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat R_5,007.062 uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām R_5,007.063 rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva R_5,007.064 rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ R_5,007.065 na tatra kā cit pramadā prasahya vīryopapannena guṇena labdhā na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu R_5,007.066 na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacāra yuktā bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā R_5,007.067 babhūva buddhis tu harīśvarasya yadīdṛśī rāghavadharmapatnī imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ R_5,007.068 punaś ca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā athāyam asyāṃ kṛtavān mahātmā laṅkeśvaraḥ kaṣṭam anāryakarma R_5,007.069 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam avekṣamāṇo hanumān dadarśa śayanāsanam R_5,008.001 tasya caikatame deśe so 'gryamālyavibhūṣitam dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham R_5,008.002 bālavyajanahastābhir vījyamānaṃ samantataḥ gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam R_5,008.003 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam dāmabhir varamālyānāṃ samantād upaśobhitam R_5,008.004 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ R_5,008.005 lohitenānuliptāṅgaṃ candanena sugandhinā saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam R_5,008.006 vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram R_5,008.007 krīḍitvoparataṃ rātrau varābharaṇabhūṣitam priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham R_5,008.008 pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam R_5,008.009 niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ āsādya paramodvignaḥ so 'pāsarpat subhītavat R_5,008.010 athārohaṇam āsādya vedikāntaram āśritaḥ suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ R_5,008.011 śuśubhe rākṣasendrasya svapataḥ śayanottamam gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat R_5,008.012 kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ vikṣiptau rākṣasendrasya bhujāv indradhvajopamau R_5,008.013 airāvataviṣāṇāgrair āpīḍitakṛtavraṇau vajrollikhitapīnāṃsau viṣṇucakraparikṣitau R_5,008.014 pīnau samasujātāṃsau saṃgatau balasaṃyutau sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau R_5,008.015 saṃhatau parighākārau vṛttau karikaropamau vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau R_5,008.016 śaśakṣatajakalpena suśītena sugandhinā candanena parārdhyena svanuliptau svalaṃkṛtau R_5,008.017 uttamastrīvimṛditau gandhottamaniṣevitau yakṣapannagagandharvadevadānavarāviṇau R_5,008.018 dadarśa sa kapis tasya bāhū śayanasaṃsthitau mandarasyāntare suptau mahārhī ruṣitāv iva R_5,008.019 tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ R_5,008.020 cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ R_5,008.021 tasya rākṣasasiṃhasya niścakrāma mukhān mahān śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham R_5,008.022 muktāmaṇivicitreṇa kāñcanena virājatā mukuṭenāpavṛttena kuṇḍalojjvalitānanam R_5,008.023 raktacandanadigdhena tathā hāreṇa śobhitā pīnāyataviśālena vakṣasābhivirājitam R_5,008.024 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam mahārheṇa susaṃvītaṃ pītenottamavāsasā R_5,008.025 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat gāṅge mahati toyānte prasutamiva kuñjaram R_5,008.026 caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva R_5,008.027 pādamūlagatāś cāpi dadarśa sumahātmanaḥ patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe R_5,008.028 śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ amlānamālyābharaṇā dadarśa hariyūthapaḥ R_5,008.029 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ R_5,008.030 vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca R_5,008.031 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ virarāja vimānaṃ tan nabhas tārāgaṇair iva R_5,008.032 madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ R_5,008.033 kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate mahānadīprakīrṇeva nalinī potam āśritā R_5,008.034 anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā prasuptā bhāminī bhāti bālaputreva vatsalā R_5,008.035 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī R_5,008.036 kā cid aṃśaṃ pariṣvajya suptā kamalalocanā nidrāvaśam anuprāptā sahakānteva bhāminī R_5,008.037 anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā R_5,008.038 bhujapārśvāntarasthena kakṣageṇa kṛśodarī paṇavena sahānindyā suptā madakṛtaśramā R_5,008.039 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā prasuptā taruṇaṃ vatsam upagūhyeva bhāminī R_5,008.040 kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam kṛtvā kamalapatrākṣī prasuptā madamohitā R_5,008.041 kalaśīm apaviddhyānyā prasuptā bhāti bhāminī vasante puṣpaśabalā māleva parimārjitā R_5,008.042 pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau upagūhyābalā suptā nidrābalaparājitā R_5,008.043 anyā kamalapatrākṣī pūrṇendusadṛśānanā anyām āliṅgya suśroṇī prasuptā madavihvalā R_5,008.044 ātodyāni vicitrāṇi pariṣvajya varastriyaḥ nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva R_5,008.045 tāsām ekāntavinyaste śayānāṃ śayane śubhe dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam R_5,008.046 muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām vibhūṣayantīm iva ca svaśriyā bhavanottamam R_5,008.047 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm R_5,008.048 sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ tarkayām āsa sīteti rūpayauvanasaṃpadā harṣeṇa mahatā yukto nananda hariyūthapaḥ R_5,008.049 āsphoṭayām āsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma stambhān arohan nipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām R_5,008.050 avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ R_5,009.001 na rāmeṇa viyuktā sā svaptum arhati bhāminī na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum R_5,009.002 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api anyeyam iti niścitya pānabhūmau cacāra saḥ R_5,009.003 krīḍitenāparāḥ klāntā gītena ca tathā parāḥ nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā R_5,009.004 murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ R_5,009.005 aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā R_5,009.006 deśakālābhiyuktena yuktavākyābhidhāyinā ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ R_5,009.007 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ R_5,009.008 sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ R_5,009.009 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe R_5,009.010 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ R_5,009.011 raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā R_5,009.012 varāhavārdhrāṇasakān dadhisauvarcalāyutān śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata R_5,009.013 kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca R_5,009.014 tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ hāra nūpurakeyūrair apaviddhair mahādhanaiḥ R_5,009.015 pānabhājanavikṣiptaiḥ phalaiś ca vividhair api kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam R_5,009.016 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ pānabhūmir vinā vahniṃ pradīptevopalakṣyate R_5,009.017 bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak R_5,009.018 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak R_5,009.019 saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā R_5,009.020 rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha R_5,009.021 so 'paśyac chātakumbhāni śīdhor maṇimayāni ca rājatāni ca pūrṇāni bhājanāni mahākapiḥ R_5,009.022 kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ kva cin naiva prapītāni pānāni sa dadarśa ha R_5,009.023 kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ kva cid annāvaśeṣāṇi paśyan vai vicacāra ha R_5,009.024 kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ kva cit saṃpṛktamālyāni jalāni ca phalāni ca R_5,009.025 śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ R_5,009.026 kā cic ca vastram anyasyā apahṛtyopaguhya ca upagamyābalā suptā nidrābalaparājitā R_5,009.027 tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam nātyarthaṃ spandate citraṃ prāpya mandam ivānilam R_5,009.028 candanasya ca śītasya śīdhor madhurasasya ca vividhasya ca mālyasya puṣpasya vividhasya ca R_5,009.029 bahudhā mārutas tatra gandhaṃ vividham udvahan snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ pravavau surabhir gandho vimāne puṣpake tadā R_5,009.030 śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye R_5,009.031 tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi R_5,009.032 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ dadarśa sumahātejā na dadarśa ca jānakīm R_5,009.033 nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ R_5,009.034 paradārāvarodhasya prasuptasya nirīkṣaṇam idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati R_5,009.035 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ R_5,009.036 tasya prādurabhūc cintāpunar anyā manasvinaḥ niścitaikāntacittasya kāryaniścayadarśinī R_5,009.037 kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate R_5,009.038 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate śubhāśubhāsv avasthāsu tac ca me suvyavasthitam R_5,009.039 nānyatra hi mayā śakyā vaidehī parimārgitum striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe R_5,009.040 yasya sattvasya yā yonis tasyāṃ tat parimārgyate na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum R_5,009.041 tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī R_5,009.042 devagandharvakanyāś ca nāgakanyāś ca vīryavān avekṣamāṇo hanumān naivāpaśyata jānakīm R_5,009.043 tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ apakramya tadā vīraḥ pradhyātum upacakrame R_5,009.044 sa tasya madhye bhavanasya vānaro latāgṛhāṃś citragṛhān niśāgṛhān jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām R_5,010.001 sa cintayām āsa tato mahākapiḥ priyām apaśyan raghunandanasya tām dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī R_5,010.002 sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇa tat parā satī anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā R_5,010.003 virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā R_5,010.004 sītām adṛṣṭvā hy anavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiś ciram na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ R_5,010.005 dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ R_5,010.006 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ R_5,010.007 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām dhruvaṃ prāyam upeṣyanti kālasya vyativartane R_5,010.008 kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ R_5,010.009 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ R_5,010.010 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ karoti saphalaṃ jantoḥ karma yac ca karoti saḥ R_5,010.011 tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān R_5,010.012 āpānaśālāvicitās tathā puṣpagṛhāṇi ca citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca R_5,010.013 niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ iti saṃcintya bhūyo 'pi vicetum upacakrame R_5,010.014 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit R_5,010.015 apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan praviśan niṣpataṃś cāpi prapatann utpatann api sarvam apy avakāśaṃ sa vicacāra mahākapiḥ R_5,010.016 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ R_5,010.017 prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam R_5,010.018 rākṣasyo vividhākārā virūpā vikṛtās tathā dṛṣṭā hanūmatā tatra na tu sā janakātmajā R_5,010.019 rūpeṇāpratimā loke varā vidyādhara striyaḥ dṛṭā hanūmatā tatra na tu rāghavanandinī R_5,010.020 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā R_5,010.021 pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ dṛṣṭā hanūmatā tatra na sā janakanandinī R_5,010.022 so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ viṣasāda mahābāhur hanūmān mārutātmajaḥ R_5,010.023 udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat R_5,010.024 avatīrya vimānāc ca hanūmān mārutātmajaḥ cintām upajagāmātha śokopahatacetanaḥ R_5,010.025 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ hanūmān vegavān āsīd yathā vidyudghanāntare R_5,011.001 saṃparikramya hanumān rāvaṇasya niveśanān adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ R_5,011.002 bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām R_5,011.003 palvalāni taṭākāni sarāṃsi saritas tathā nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ loḍitā vasudhā sarvā na ca paśyāmi jānakīm R_5,011.004 iha saṃpātinā sītā rāvaṇasya niveśane ākhyātā gṛdhrarājena na ca paśyāmi tām aham R_5,011.005 kiṃ nu sītātha vaidehī maithilī janakātmajā upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam R_5,011.006 kṣipram utpatato manye sītām ādāya rakṣasaḥ bibhyato rāmabāṇānām antarā patitā bhavet R_5,011.007 atha vā hriyamāṇāyāḥ pathi siddhaniṣevite manye patitam āryāyā hṛdayaṃ prekṣya sāgaram R_5,011.008 rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā R_5,011.009 upary upari vā nūnaṃ sāgaraṃ kramatas tadā viveṣṭamānā patitā samudre janakātmajā R_5,011.010 āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ abandhur bhakṣitā sītā rāvaṇena tapasvinī R_5,011.011 atha vā rākṣasendrasya patnībhir asitekṣaṇā aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati R_5,011.012 saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā R_5,011.013 hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī vilapya bahu vaidehī nyastadehā bhaviṣyati R_5,011.014 atha vā nihitā manye rāvaṇasya niveśane nūnaṃ lālapyate mandaṃ pañjarastheva śārikā R_5,011.015 janakasya kule jātā rāmapatnī sumadhyamā katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet R_5,011.016 vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā rāmasya priyabhāryasya na nivedayituṃ kṣamam R_5,011.017 nivedyamāne doṣaḥ syād doṣaḥ syād anivedane kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me R_5,011.018 asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim bhaved iti matiṃ bhūyo hanumān pravicārayan R_5,011.019 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati R_5,011.020 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam R_5,011.021 kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau R_5,011.022 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam R_5,011.023 paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati R_5,011.024 taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ R_5,011.025 vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati R_5,011.026 putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ R_5,011.027 kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam R_5,011.028 durmanā vyathitā dīnā nirānandā tapasvinī pīḍitā bhartṛśokena rumā tyakṣyati jīvitam R_5,011.029 vālijena tu duḥkhena pīḍitā śokakarśitā pañcatvagamane rājñas tārāpi na bhaviṣyati R_5,011.030 mātāpitror vināśena sugrīva vyasanena ca kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam R_5,011.031 bhartṛjena tu śokena abhibhūtā vanaukasaḥ śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca R_5,011.032 sāntvenānupradānena mānena ca yaśasvinā lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ R_5,011.033 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ krīḍām anubhaviṣyanti sametya kapikuñjarāḥ R_5,011.034 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca R_5,011.035 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā upavāsam atho śastraṃ pracariṣyanti vānarāḥ R_5,011.036 ghoram ārodanaṃ manye gate mayi bhaviṣyati ikṣvākukulanāśaś ca nāśaś caiva vanaukasām R_5,011.037 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā R_5,011.038 mayy agacchati cehasthe dharmātmānau mahārathau āśayā tau dhariṣyete vanarāś ca manasvinaḥ R_5,011.039 hastādāno mukhādāno niyato vṛkṣamūlikaḥ vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām R_5,011.040 sāgarānūpaje deśe bahumūlaphalodake citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam R_5,011.041 upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca R_5,011.042 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm R_5,011.043 sujātamūlā subhagā kīrtimālāyaśasvinī prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ R_5,011.044 tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām R_5,011.045 yadītaḥ pratigacchāmi sītām anadhigamya tām aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati R_5,011.046 vināśe bahavo doṣā jīvan prāpnoti bhadrakam tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ R_5,011.047 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ R_5,011.048 rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati R_5,011.049 atha vainaṃ samutkṣipya upary upari sāgaram rāmāyopahariṣyāmi paśuṃ paśupater iva R_5,011.050 iti cintā samāpannaḥ sītām anadhigamya tām dhyānaśokā parītātmā cintayām āsa vānaraḥ R_5,011.051 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ R_5,011.052 saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān R_5,011.053 ihaiva niyatāhāro vatsyāmi niyatendriyaḥ na matkṛte vinaśyeyuḥ sarve te naravānarāḥ R_5,011.054 aśokavanikā cāpi mahatīyaṃ mahādrumā imām abhigamiṣyāmi na hīyaṃ vicitā mayā R_5,011.055 vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ R_5,011.056 jitvā tu rākṣasān devīm ikṣvākukulanandinīm saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine R_5,011.057 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ R_5,011.058 namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ R_5,011.059 sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ diśaḥ sarvāḥ samālokya aśokavanikāṃ prati R_5,011.060 sa gatvā manasā pūrvam aśokavanikāṃ śubhām uttaraṃ cintayām āsa vānaro mārutātmajaḥ R_5,011.061 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā aśokavanikā cintyā sarvasaṃskārasaṃskṛtā R_5,011.062 rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān bhagavān api sarvātmā nātikṣobhaṃ pravāyati R_5,011.063 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha R_5,011.064 brahmā svayambhūr bhagavān devāś caiva diśantu me siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt R_5,011.065 varuṇaḥ pāśahastaś ca somādityai tathaiva ca aśvinau ca mahātmānau marutaḥ sarva eva ca R_5,011.066 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ R_5,011.067 tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam drakṣye tad āryāvadanaṃ kadā nv ahaṃ prasannatārādhipatulyadarśanam R_5,011.068 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālāṃkṛtaveṣadhāriṇā balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet R_5,011.069 sa muhūrtam iva dhyatvā manasā cādhigamya tām avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ R_5,012.001 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ puṣpitāgrān vasantādau dadarśa vividhān drumān R_5,012.002 sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān uddālakān nāgavṛkṣāṃś cūtān kapimukhān api R_5,012.003 athāmravaṇasaṃchannāṃ latāśatasamāvṛtām jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām R_5,012.004 sa praviṣya vicitrāṃ tāṃ vihagair abhināditām rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām R_5,012.005 vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ R_5,012.006 vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām R_5,012.007 prahṛṣṭamanuje kale mṛgapakṣisamākule mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām R_5,012.008 mārgamāṇo varārohāṃ rājaputrīm aninditām sukhaprasuptān vihagān bodhayām āsa vānaraḥ R_5,012.009 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ R_5,012.010 puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ aśokavanikāmadhye yathā puṣpamayo giriḥ R_5,012.011 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire R_5,012.012 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ rarāja vasudhā tatra pramadeva vibhūṣitā R_5,012.013 tarasvinā te taravas tarasābhiprakampitāḥ kusumāni vicitrāṇi sasṛjuḥ kapinā tadā R_5,012.014 nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ R_5,012.015 hanūmatā vegavatā kampitās te nagottamāḥ puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ R_5,012.016 vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ babhūvur agamāḥ sarve māruteneva nirdhutāḥ R_5,012.017 vidhūtakeśī yuvatir yathā mṛditavarṇikā niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā R_5,012.018 tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā babhūvāśokavanikā prabhagnavarapādapā R_5,012.019 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ R_5,012.020 sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ R_5,012.021 vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā mahārhair maṇisopānair upapannās tatas tataḥ R_5,012.022 muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ R_5,012.023 phullapadmotpalavanāś cakravākopakūjitāḥ natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ R_5,012.024 dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ R_5,012.025 latāśatair avatatāḥ santānakasamāvṛtāḥ nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ R_5,012.026 tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam R_5,012.027 śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam dadarśa kapiśārdūlo ramyaṃ jagati parvatam R_5,012.028 dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ aṅkād iva samutpatya priyasya patitāṃ priyām R_5,012.029 jale nipatitāgraiś ca pādapair upaśobhitām vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ R_5,012.030 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ prasannām iva kāntasya kāntāṃ punar upasthitām R_5,012.031 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ dadarśa kapiśārdūlo hanumān mārutātmajaḥ R_5,012.032 kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā maṇipravarasopānāṃ muktāsikataśobhitām R_5,012.033 vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām R_5,012.034 ye ke cit pādapās tatra puṣpopagaphalopagāḥ sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ R_5,012.035 latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ R_5,012.036 so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān R_5,012.037 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ R_5,012.038 tāṃ kāñcanais tarugaṇair mārutena ca vījitām kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat R_5,012.039 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām R_5,012.040 ito drakṣyāmi vaidehīṃ rāma darśanalālasām itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā R_5,012.041 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā R_5,012.042 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā imāṃ sā rāmamahiṣī nūnam eṣyati jānakī R_5,012.043 sā rāma rāmamahiṣī rāghavasya priyā sadā vanasaṃcārakuśalā nūnam eṣyati jānakī R_5,012.044 atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā vanam eṣyati sā ceha rāmacintānukarśitā R_5,012.045 rāmaśokābhisaṃtaptā sā devī vāmalocanā vanavāsaratā nityam eṣyate vanacāriṇī R_5,012.046 vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā rāmasya dayitā bhāryā janakasya sutā satī R_5,012.047 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī R_5,012.048 tasyāś cāpy anurūpeyam aśokavanikā śubhā śubhā yā pārthivendrasya patnī rāmasya saṃmitā R_5,012.049 yadi jivati sā devī tārādhipanibhānanā āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm R_5,012.050 evaṃ tu matvā hanumān mahātmā pratīkṣamāṇo manujendrapatnīm avekṣamāṇaś ca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ R_5,012.051 sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata R_5,013.001 santāna kalatābhiś ca pādapair upaśobhitām divyagandharasopetāṃ sarvataḥ samalaṃkṛtām R_5,013.002 tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām R_5,013.003 kāñcanotpalapadmābhir vāpībhir upaśobhitām bahvāsanakuthopetāṃ bahubhūmigṛhāyutām R_5,013.004 sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ puṣpitānām aśokānāṃ śriyā sūryodayaprabhām R_5,013.005 pradīptām iva tatrastho mārutiḥ samudaikṣata niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ R_5,013.006 āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm R_5,013.007 karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ R_5,013.008 puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ R_5,013.009 śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ R_5,013.010 nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam R_5,013.011 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā R_5,013.012 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ R_5,013.013 anekagandhapravahaṃ puṇyagandhaṃ manoramam śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam R_5,013.014 aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam R_5,013.015 madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram pravālakṛtasopānaṃ taptakāñcanavedikam R_5,013.016 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram R_5,013.017 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ dadarśa śuklapakṣādau candrarekhām ivāmalām R_5,013.018 mandaprakhyāyamānena rūpeṇa ruciraprabhām pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ R_5,013.019 pītenaikena saṃvītāṃ kliṣṭenottamavāsasā sapaṅkām analaṃkārāṃ vipadmām iva padminīm R_5,013.020 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm R_5,013.021 aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām R_5,013.022 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva R_5,013.023 nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām R_5,013.024 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām tarkayām āsa sīteti kāraṇair upapādibhiḥ R_5,013.025 hriyamāṇā tadā tena rakṣasā kāmarūpiṇā yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā R_5,013.026 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ R_5,013.027 tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā R_5,013.028 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva bhūmau sutanum āsīnāṃ niyatām iva tāpasīm R_5,013.029 niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva śokajālena mahatā vitatena na rājatīm R_5,013.030 saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ tāṃ smṛtīm iva saṃdigdhām ṛddhiṃ nipatitām iva R_5,013.031 vihatām iva ca śraddhām āśāṃ pratihatām iva sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva R_5,013.032 abhūtenāpavādena kīrtiṃ nipatitām iva rāmoparodhavyathitāṃ rakṣoharaṇakarśitām R_5,013.033 abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ R_5,013.034 malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām R_5,013.035 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu āmnāyānām ayogena vidyāṃ praśithilām iva R_5,013.036 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām R_5,013.037 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām tarkayām āsa sīteti kāraṇair upapādayan R_5,013.038 vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat tāny ābharaṇajālāni gātraśobhīny alakṣayat R_5,013.039 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau maṇividrumacitrāṇi hasteṣv ābharaṇāni ca R_5,013.040 śyāmāni cirayuktatvāt tathā saṃsthānavanti ca tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat R_5,013.041 tatra yāny avahīnāni tāny ahaṃ nopalakṣaye yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ R_5,013.042 pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ R_5,013.043 bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale anayaivāpaviddhāni svanavanti mahānti ca R_5,013.044 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat R_5,013.045 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā pranaṣṭāpi satī yasya manaso na praṇaśyati R_5,013.046 iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate kāruṇyenānṛśaṃsyena śokena madanena ca R_5,013.047 strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ patnī naṣṭeti śokena priyeti madanena ca R_5,013.048 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā R_5,013.049 asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam teneyaṃ sa ca dharmātmā muhūrtam api jīvati R_5,013.050 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm sītāṃ vinā mahābāhur muhūrtam api jīvati R_5,013.051 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum R_5,013.052 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat R_5,014.001 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ sītām āśritya tejasvī hanumān vilalāpa ha R_5,014.002 mānyā guruvinītasya lakṣmaṇasya gurupriyā yadi sītāpi duḥkhārtā kālo hi duratikramaḥ R_5,014.003 rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame R_5,014.004 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā R_5,014.005 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam jagāma manasā rāmaṃ vacanaṃ cedam abravīt R_5,014.006 asyā hetor viśālākṣyā hato vālī mahābalaḥ rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ R_5,014.007 virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ vane rāmeṇa vikramya mahendreṇeva śambaraḥ R_5,014.008 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām nihatāni janasthāne śarair agniśikhopamaiḥ R_5,014.009 kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ dūṣaṇaś ca mahātejā rāmeṇa viditātmanā R_5,014.010 aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam R_5,014.011 sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā R_5,014.012 yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ R_5,014.013 rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām R_5,014.014 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ sutā janakarājasya sītā bhartṛdṛḍhavratā R_5,014.015 utthitā medinīṃ bhittvā kṣetre halamukhakṣate padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ R_5,014.016 vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī R_5,014.017 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā R_5,014.018 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam R_5,014.019 saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā R_5,014.020 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī sahate yātanām etām anarthānām abhāginī R_5,014.021 imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ rāvaṇena pramathitāṃ prapām iva pipāsitaḥ R_5,014.022 asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm R_5,014.023 kāmabhogaiḥ parityaktā hīnā bandhujanena ca dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī R_5,014.024 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān ekasthahṛdayā nūnaṃ rāmam evānupaśyati R_5,014.025 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api eṣā hi rahitā tena śobhanārhā na śobhate R_5,014.026 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ dhārayaty ātmano dehaṃ na duḥkhenāvasīdati R_5,014.027 imām asitakeśāntāṃ śatapatranibhekṣaṇām sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ R_5,014.028 kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle R_5,014.029 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā R_5,014.030 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayaty aśokāḥ himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ R_5,014.031 ity evam arthaṃ kapir anvavekṣya sīteyam ity eva niviṣṭabuddhiḥ saṃśritya tasmin niṣasāda vṛkṣe balī harīṇām ṛṣabhas tarasvī R_5,014.032 tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam prajagāma nabhaś candro haṃso nīlam ivodakam R_5,015.001 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam R_5,015.002 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi R_5,015.003 didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ R_5,015.004 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām R_5,015.005 atikāyottamāṅgīṃ ca tanudīrghaśirodharām dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm R_5,015.006 lambakarṇalalāṭāṃ ca lambodarapayodharām lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām R_5,015.007 hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām R_5,015.008 vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ kālāyasamahāśūlakūṭamudgaradhāriṇīḥ R_5,015.009 varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ R_5,015.010 ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ R_5,015.011 anāsā atināsāś ca tiryan nāsā vināsikāḥ gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ R_5,015.012 hastipādā mahāpādā gopādāḥ pādacūlikāḥ atimātraśirogrīvā atimātrakucodarīḥ R_5,015.013 atimātrāsya netrāś ca dīrghajihvānakhās tathā ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ R_5,015.014 hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ R_5,015.015 karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ R_5,015.016 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ R_5,015.017 skandhavantam upāsīnāḥ parivārya vanaspatim tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām R_5,015.018 lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām R_5,015.019 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām R_5,015.020 bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām R_5,015.021 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva candralekhāṃ payodānte śāradābhrair ivāvṛtām R_5,015.022 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe R_5,015.023 aśokavanikāmadhye śokasāgaram āplutām tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm dadarśa hanumān devīṃ latām akusumām iva R_5,015.024 sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca R_5,015.025 malinena tu vastreṇa parikliṣṭena bhāminīm saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ R_5,015.026 tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā rakṣitāṃ svena śīlena sītām asitalocanām R_5,015.027 tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ R_5,015.028 dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām R_5,015.029 tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm R_5,015.030 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām mumoca hanumāṃs tatra namaś cakre ca rāghavam R_5,015.031 namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat R_5,015.032 tathā viprekṣamāṇasya vanaṃ puṣpitapādapam vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat R_5,016.001 ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām R_5,016.002 atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ prābodhyata mahābāhur daśagrīvo mahābalaḥ R_5,016.003 vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān srastamālyāmbaradharo vaidehīm anvacintayat R_5,016.004 bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum R_5,016.005 sa sarvābharaṇair yukto bibhrac chriyam anuttamām tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ R_5,016.006 vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām sadāmadaiś ca vihagair vicitrāṃ paramādbhutām R_5,016.007 īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ R_5,016.008 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām aśokavanikām eva prāviśat saṃtatadrumām R_5,016.009 aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat mahendram iva paulastyaṃ devagandharvayoṣitaḥ R_5,016.010 dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ bālavyajanahastāś ca tālavṛntāni cāparāḥ R_5,016.011 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ R_5,016.012 kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā R_5,016.013 rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau R_5,016.014 nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva R_5,016.015 tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ R_5,016.016 taṃ cāpratimakarmāṇam acintyabalapauruṣam dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ R_5,016.017 dīpikābhir anekābhiḥ samantād avabhāsitam gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ R_5,016.018 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam samakṣam iva kandarpam apaviddha śarāsanam R_5,016.019 mathitāmṛtaphenābham arajo vastram uttamam salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade R_5,016.020 taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ samīpam upasaṃkrāntaṃ nidhyātum upacakrame R_5,016.021 avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ R_5,016.022 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam R_5,016.023 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ R_5,016.024 vṛtaḥ paramanārībhis tārābhir iva candramāḥ taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ R_5,016.025 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ avapluto mahātejā hanūmān mārutātmajaḥ R_5,016.026 sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā patraguhyāntare sakto hanūmān saṃvṛto 'bhavat R_5,016.027 sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ R_5,016.028 tasminn eva tataḥ kāle rājaputrī tv aninditā rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam R_5,017.001 tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam prāvepata varārohā pravāte kadalī yathā R_5,017.002 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau upaviṣṭā viśālākṣī rudantī varavarṇinī R_5,017.003 daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave R_5,017.004 asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām R_5,017.005 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ R_5,017.006 śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām R_5,017.007 veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā R_5,017.008 vṛttaśīle kule jātām ācāravati dhārmike punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule R_5,017.009 sannām iva mahākīrtiṃ śraddhām iva vimānitām prajñām iva parikṣīṇām āśāṃ pratihatām iva R_5,017.010 āyatīm iva vidhvastām ājñāṃ pratihatām iva dīptām iva diśaṃ kāle pūjām apahṛtām iva R_5,017.011 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva prabhām iva tapodhvastām upakṣīṇām ivāpagām R_5,017.012 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām R_5,017.013 utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām hastihastaparāmṛṣṭām ākulāṃ padminīm iva R_5,017.014 patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva R_5,017.015 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām R_5,017.016 gṛhītāmālitāṃ stambhe yūthapena vinākṛtām niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva R_5,017.017 ekayā dīrghayā veṇyā śobhamānām ayatnataḥ nīlayā nīradāpāye vanarājyā mahīm iva R_5,017.018 upavāsena śokena dhyānena ca bhayena ca parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām R_5,017.019 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva bhāvena raghumukhyasya daśagrīvaparābhavam R_5,017.020 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām anuvratāṃ rāmam atīva maithilīṃ pralobhayām āsa vadhāya rāvaṇaḥ R_5,017.021 sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm sākārair madhurair vākyair nyadarśayata rāvaṇaḥ R_5,018.001 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi R_5,018.002 kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye sarvāṅgaguṇasaṃpanne sarvalokamanohare R_5,018.003 neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam R_5,018.004 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā R_5,018.005 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām R_5,018.006 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā R_5,018.007 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram asthāne 'py upavāsaś ca naitāny aupayikāni te R_5,018.008 vicitrāṇi ca mālyāni candanāny agarūṇi ca vividhāni ca vāsāṃsi divyāny ābharaṇāni ca R_5,018.009 mahārhāṇi ca pānāni yānāni śayanāni ca gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili R_5,018.010 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe R_5,018.011 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate yad atītaṃ punar naiti srotaḥ śīghram apām iva R_5,018.012 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt na hi rūpopamā tv anyā tavāsti śubhadarśane R_5,018.013 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm kaḥ pumān ativarteta sākṣād api pitāmahaḥ R_5,018.014 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate R_5,018.015 bhava maithili bhāryā me moham enaṃ visarjaya bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava R_5,018.016 lokebhyo yāni ratnāni saṃpramathyāhṛtāni me tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te R_5,018.017 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm janakāya pradāsyāmi tava hetor vilāsini R_5,018.018 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet paśya me sumahad vīryam apratidvandvam āhave R_5,018.019 asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ R_5,018.020 iccha māṃ kriyatām adya pratikarma tavottamam saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā R_5,018.021 pratikarmābhisaṃyuktā dākṣiṇyena varānane bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca R_5,018.022 lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava R_5,018.023 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me kiṃ kariṣyasi rāmeṇa subhage cīravāsasā R_5,018.024 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā R_5,018.025 na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate puro balākair asitair meghair jyotsnām ivāvṛtām R_5,018.026 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ hiraṇyakaśipuḥ kīrtim indrahastagatām iva R_5,018.027 cārusmite cārudati cārunetre vilāsini mano harasi me bhīru suparṇaḥ pannagaṃ yathā R_5,018.028 kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham R_5,018.029 antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki R_5,018.030 mama hy asitakeśānte trailokyapravarāḥ striyaḥ tās tvāṃ paricariṣyanti śriyam apsaraso yathā R_5,018.031 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham R_5,018.032 na rāmas tapasā devi na balena na vikramaiḥ na dhanena mayā tulyas tejasā yaśasāpi vā R_5,018.033 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavās te R_5,018.034 kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni R_5,018.035 tasya tad vacanaṃ śrutvā sītā raudrasya rakṣasaḥ ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ R_5,019.001 duḥkhārtā rudatī sītā vepamānā tapasvinī cintayantī varārohā patim eva pativratā R_5,019.002 tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā nivartaya mano mattaḥ svajane kriyatāṃ manaḥ R_5,019.003 na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt akāryaṃ na mayā kāryam ekapatnyā vigarhitam kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā R_5,019.004 evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt R_5,019.005 nāham aupayikī bhāryā parabhāryā satī tava sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara R_5,019.006 yathā tava tathānyeṣāṃ rakṣyā dārā niśācara ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām R_5,019.007 atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam nayanti nikṛtiprajñāṃ paradārāḥ parābhavam R_5,019.008 iha santo na vā santi sato vā nānuvartase vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ R_5,019.009 akṛtātmānam āsādya rājānam anaye ratam samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca R_5,019.010 tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā aparādhāt tavaikasya nacirād vinaśiṣyati R_5,019.011 svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ abhinandanti bhūtāni vināśe pāpakarmaṇaḥ R_5,019.012 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ R_5,019.013 śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā R_5,019.014 upadhāya bhujaṃ tasya lokanāthasya satkṛtam kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit R_5,019.015 aham aupayikī bhāryā tasyaiva vasudhāpateḥ vratasnātasya viprasya vidyeva viditātmanaḥ R_5,019.016 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām vane vāśitayā sārdhaṃ kareṇveva gajādhipam R_5,019.017 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ R_5,019.018 varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ R_5,019.019 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam śatakratuvisṛṣṭasya nirghoṣam aśaner iva R_5,019.020 iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ R_5,019.021 rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ R_5,019.022 rākṣasendramahāsarpān sa rāmagaruḍo mahān uddhariṣyati vegena vainateya ivoragān R_5,019.023 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ R_5,019.024 janasthāne hatasthāne nihate rakṣasāṃ bale aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai R_5,019.025 āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ gocaraṃ gatayor bhrātror apanītā tvayādhama R_5,019.026 na hi gandham upāghrāya rāmalakṣmaṇayos tvayā śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva R_5,019.027 tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ R_5,019.028 kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ R_5,019.029 giriṃ kuberasya gato 'tha vālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva R_5,019.030 sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām R_5,020.001 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā yathā yathā priyaṃ vaktā paribhūtas tathā tathā R_5,020.002 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ dravato mārgam āsādya hayān iva susārathiḥ R_5,020.003 vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate R_5,020.004 etasmāt kāraṇān na tāṃ ghatayāmi varānane vadhārhām avamānārhāṃ mithyāpravrajite ratām R_5,020.005 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām teṣu teṣu vadho yuktas tava maithili dāruṇaḥ R_5,020.006 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt R_5,020.007 dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ tataḥ śayanam āroha mama tvaṃ varavarṇini R_5,020.008 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm mama tvāṃ prātarāśārtham ārabhante mahānase R_5,020.009 tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm devagandharvakanyās tā viṣedur vipulekṣaṇāḥ R_5,020.010 oṣṭhaprakārair aparā netravaktrais tathāparāḥ sītām āśvāsayām āsus tarjitāṃ tena rakṣasā R_5,020.011 tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam R_5,020.012 nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt R_5,020.013 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ R_5,020.014 rākṣasādhama rāmasya bhāryām amitatejasaḥ uktavān asi yat pāpaṃ kva gatas tasya mokṣyase R_5,020.015 yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ R_5,020.016 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi R_5,020.017 ime te nayane krūre virūpe kṛṣṇapiṅgale kṣitau na patite kasmān mām anāryanirīkṣitaḥ R_5,020.018 tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca kathaṃ vyāharato māṃ te na jihvā pāpa śīryate R_5,020.019 asaṃdeśāt tu rāmasya tapasaś cānupālanāt na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā R_5,020.020 nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ vidhis tava vadhārthāya vihito nātra saṃśayaḥ R_5,020.021 śūreṇa dhanadabhrātā balaiḥ samuditena ca apohya rāmaṃ kasmād dhi dāracauryaṃ tvayā kṛtam R_5,020.022 sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ vivṛtya nayane krūre jānakīm anvavaikṣata R_5,020.023 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ R_5,020.024 calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ R_5,020.025 śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ amṛtotpādanaddhena bhujaṃgeneva mandaraḥ R_5,020.026 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ raktapallavapuṣpābhyām aśokābhyām ivācalaḥ R_5,020.027 avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan R_5,020.028 anayenābhisaṃpannam arthahīnam anuvrate nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā R_5,020.029 ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ R_5,020.030 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām R_5,020.031 hastipadya śvapadyau ca gopadīṃ pādacūlikām ekākṣīm ekapādīṃ ca pṛthupādīm apādikām R_5,020.032 atimātraśirogrīvām atimātrakucodarīm atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm R_5,020.033 yathā madvaśagā sītā kṣipraṃ bhavati jānakī tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca R_5,020.034 pratilomānulomaiś ca sāmadānādibhedanaiḥ āvartayata vaidehīṃ daṇḍasyodyamanena ca R_5,020.035 iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ kāmamanyuparītātmā jānakīṃ paryatarjayat R_5,020.036 upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī pariṣvajya daśagrīvam idaṃ vacanam abravīt R_5,020.037 mayā krīḍa mahārājasītayā kiṃ tavānayā akāmāṃ kāmayānasya śarīram upatapyate icchantīṃ kāmayānasya prītir bhavati śobhanā R_5,020.038 evam uktas tu rākṣasyā samutkṣiptas tato balī jvaladbhāskaravarṇābhaṃ praviveśa niveśanam R_5,020.039 devagandharvakanyāś ca nāgakanyāś ca tās tataḥ parivārya daśagrīvaṃ viviśus tad gṛhottamam R_5,020.040 sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram R_5,020.041 ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha R_5,021.001 niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ R_5,021.002 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ paraṃ paruṣayā vācā vaidehīm idam abruvan R_5,021.003 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ daśagrīvasya bhāryātvaṃ sīte na bahu manyase R_5,021.004 tatas tv ekajaṭā nāma rākṣasī vākyam abravīt āmantrya krodhatāmrākṣī sītāṃ karatalodarīm R_5,021.005 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ R_5,021.006 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ nāmnā sa viśravā nāma prajāpatisamaprabhaḥ R_5,021.007 tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase R_5,021.008 tato harijaṭā nāma rākṣasī vākyam abravīt vivṛtya nayane kopān mārjārasadṛśekṣaṇā R_5,021.009 yena devās trayastriṃśad devarājaś ca nirjitaḥ tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi R_5,021.010 vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase R_5,021.011 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ R_5,021.012 samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ R_5,021.013 asakṛd devatā yuddhe nāgagandharvadānavāḥ nirjitāḥ samare yena sa te pārśvam upāgataḥ R_5,021.014 tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame R_5,021.015 yasya sūryo na tapati bhīto yasya ca mārutaḥ na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi R_5,021.016 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt śailāś ca subhru pānīyaṃ jaladāś ca yadecchati R_5,021.017 tasya nairṛtarājasya rājarājasya bhāmini kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi R_5,021.018 sādhu te tattvato devi kathitaṃ sādhu bhāmini gṛhāṇa susmite vākyam anyathā na bhaviṣyasi R_5,021.019 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam R_5,022.001 kiṃ tvam antaḥpure sīte sarvabhūtamanohare mahārhaśayanopete na vāsam anumanyase R_5,022.002 mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi R_5,022.003 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite R_5,022.004 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt R_5,022.005 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati R_5,022.006 na mānuṣī rākṣasasya bhāryā bhavitum arhati kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ dīno vā rājyahīno vā yo me bhartā sa me guruḥ R_5,022.007 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ R_5,022.008 avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ R_5,022.009 tām abhikramya saṃrabdhā vepamānāṃ samantataḥ bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān R_5,022.010 ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam R_5,022.011 sā bhartsyamānā bhīmābhī rākṣasībhir varānanā sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat R_5,022.012 tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā abhigamya viśālākṣī tasthau śokapariplutā R_5,022.013 tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ R_5,022.014 tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā abravīt kupitākārā karālā nirṇatodarī R_5,022.015 sīte paryāptam etāvad bhartṛsneho nidarśitaḥ sarvatrātikṛtaṃ bhadre vyasanāyopakalpate R_5,022.016 parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili R_5,022.017 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam R_5,022.018 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya R_5,022.019 divyāṅgarāgā vaidehi divyābharaṇabhūṣitā adya prabhṛti sarveṣāṃ lokānām īśvarī bhava agneḥ svāhā yathā devī śacīvendrasya śobhane R_5,022.020 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā R_5,022.021 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam R_5,022.022 anyā tu vikaṭā nāma lambamānapayodharā abravīt kupitā sītāṃ muṣṭim udyamya garjatī R_5,022.023 bahūny apratirūpāṇi vacanāni sudurmate anukrośān mṛdutvāc ca soḍhāni tava maithili na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam R_5,022.024 ānītāsi samudrasya pāram anyair durāsadam rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili R_5,022.025 rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ R_5,022.026 kuruṣva hitavādinyā vacanaṃ mama maithili alam aśruprapātena tyaja śokam anarthakam R_5,022.027 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām sīte rākṣasarājena saha krīḍa yathāsukham R_5,022.028 jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam yāvan na te vyatikrāmet tāvat sukham avāpnuhi R_5,022.029 udyānāni ca ramyāṇi parvatopavanāni ca saha rākṣasarājena cara tvaṃ madirekṣaṇe R_5,022.030 strīsahasrāṇi te sapta vaśe sthāsyanti sundari rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām R_5,022.031 utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi R_5,022.032 tataś caṇḍodarī nāma rākṣasī krūradarśanā bhrāmayantī mahac chūlam idaṃ vacanam abravīt R_5,022.033 imāṃ hariṇalokākṣīṃ trāsotkampapayodharām rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt R_5,022.034 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ R_5,022.035 tatas tu praghasā nāma rākṣasī vākyam abravīt kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate R_5,022.036 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha nātra kaś cana saṃdehaḥ khādateti sa vakṣyati R_5,022.037 tatas tv ajāmukhī nāma rākṣasī vākyam abravīt viśasyemāṃ tataḥ sarvān samān kuruta pīlukān R_5,022.038 vibhajāma tataḥ sarvā vivādo me na rocate peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu R_5,022.039 tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt ajāmukhā yad uktaṃ hi tad eva mama rocate R_5,022.040 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām R_5,022.041 evaṃ saṃbhartsyamānā sā sītā surasutopamā rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi R_5,022.042 tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu rākṣasīnām asaumyānāṃ ruroda janakātmajā R_5,023.001 evam uktā tu vaidehī rākṣasībhir manasvinī uvāca paramatrastā bāṣpagadgadayā girā R_5,023.002 na mānuṣī rākṣasasya bhāryā bhavitum arhati kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ R_5,023.003 sā rākṣasī madhyagatā sītā surasutopamā na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā R_5,023.004 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ vane yūthaparibhraṣṭā mṛgī kokair ivārditā R_5,023.005 sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām cintayām āsa śokena bhartāraṃ bhagnamānasā R_5,023.006 sā snāpayantī vipulau stanau netrajalasravaiḥ cintayantī na śokasya tadāntam adhigacchati R_5,023.007 sā vepamānā patitā pravāte kadalī yathā rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat R_5,023.008 tasyā sā dīrghavipulā vepantyāḥ sītayā tadā dadṛśe kampinī veṇī vyālīva parisarpatī R_5,023.009 sā niḥśvasantī duḥkhārtā śokopahatacetanā ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha R_5,023.010 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca hā śvaśru mama kausalye hā sumitreti bhāvini R_5,023.011 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ akāle durlabho mṛtyuḥ striyā vā puruṣasya vā R_5,023.012 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā R_5,023.013 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat samudramadhye nau pūrṇā vāyuvegair ivāhatā R_5,023.014 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā sīdāmi khalu śokena kūlaṃ toyahataṃ yathā R_5,023.015 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam R_5,023.016 sarvathā tena hīnāyā rāmeṇa viditātmanā tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam R_5,023.017 kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam R_5,023.018 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā R_5,023.019 dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām na śakyaṃ yat parityaktum ātmacchandena jīvitam R_5,023.020 prasaktāśrumukhīty evaṃ bruvantī janakātmajā adhomukhamukhī bālā vilaptum upacakrame R_5,024.001 unmatteva pramatteva bhrāntacitteva śocatī upāvṛttā kiśorīva viveṣṭantī mahītale R_5,024.002 rāghavasyāpramattasya rakṣasā kāmarūpiṇā rāvaṇena pramathyāham ānītā krośatī balāt R_5,024.003 rākṣasī vaśam āpannā bhartyamānā sudāruṇam cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe R_5,024.004 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ vasantyā rākṣasī madhye vinā rāmaṃ mahāratham R_5,024.005 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā R_5,024.006 kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam R_5,024.007 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā R_5,024.008 caraṇenāpi savyena na spṛśeyaṃ niśācaram rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam R_5,024.009 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati R_5,024.010 chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram R_5,024.011 khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt R_5,024.012 rākṣasānāṃ janasthāne sahasrāṇi caturdaśa yenaikena nirastāni sa māṃ kiṃ nābhipadyate R_5,024.013 niruddhā rāvaṇenāham alpavīryeṇa rakṣasā samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave R_5,024.014 virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate R_5,024.015 kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā na tu rāghavabāṇānāṃ gatirodhī ha vidyate R_5,024.016 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate R_5,024.017 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati R_5,024.018 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ R_5,024.019 kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā R_5,024.020 yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ R_5,024.021 vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet R_5,024.022 tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ R_5,024.023 na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet R_5,024.024 acireṇaiva kālena prāpsyāmy eva manoratham duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ R_5,024.025 yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu acireṇaiva kālena bhaviṣyati hataprabhā R_5,024.026 nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā R_5,024.027 puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā R_5,024.028 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim R_5,024.029 sāndhakārā hatadyotā hatarākṣasapuṃgavā bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ R_5,024.030 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ jānīyād vartamānāṃ hi rāvaṇasya niveśane R_5,024.031 anena tu nṛśaṃsena rāvaṇenādhamena me samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ R_5,024.032 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ adharmāt tu mahotpāto bhaviṣyati hi sāmpratam R_5,024.033 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati R_5,024.034 sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam rāmaṃ raktāntanayanam apaśyantī suduḥkhitā R_5,024.035 yadi kaś cit pradātā me viṣasyādya bhaved iha kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā R_5,024.036 nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam R_5,024.037 nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ devalokam ito yātas tyaktvā dehaṃ mahītale R_5,024.038 dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam R_5,024.039 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ mayā rāmasya rājarṣer bhāryayā paramātmanaḥ R_5,024.040 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati R_5,024.041 kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī R_5,024.042 śreyo me jīvitān martuṃ vihīnā yā mahātmanā rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt R_5,024.043 atha vā nyastaśastrau tau vane mūlaphalāśanau bhrātarau hi nara śreṣṭhau carantau vanagocarau R_5,024.044 atha vā rākṣasendreṇa rāvaṇena durātmanā chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau R_5,024.045 sāham evaṃgate kāle martum icchāmi sarvathā na ca me vihito mṛtyur asmin duḥkhe 'pi vartati R_5,024.046 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye R_5,024.047 priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām R_5,024.048 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam R_5,024.049 ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ R_5,025.001 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ punaḥ paruṣam ekārtham anarthārtham athābruvan R_5,025.002 hantedānīṃ tavānārye sīte pāpaviniścaye rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham R_5,025.003 sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt R_5,025.004 ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca R_5,025.005 svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ rākṣasānām abhāvāya bhartur asyā bhavāya ca R_5,025.006 evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ R_5,025.007 kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi R_5,025.008 tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam R_5,025.009 gajadantamayīṃ divyāṃ śibikām antarikṣagām yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ R_5,025.010 svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā R_5,025.011 rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ R_5,025.012 tatas tau naraśārdūlau dīpyamānau svatejasā śuklamālyāmbaradharau jānakīṃ paryupasthitau R_5,025.013 tatas tasya nagasyāgre ākāśasthasya dantinaḥ bhartrā parigṛhītasya jānakī skandham āśritā R_5,025.014 bhartur aṅkāt samutpatya tataḥ kamalalocanā candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī R_5,025.015 tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ R_5,025.016 pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam śuklamālyāmbaradharo lakṣmaṇena samāgataḥ lakṣmaṇena saha bhrātrā sītayā saha bhāryayā R_5,025.017 vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ R_5,025.018 rathena kharayuktena raktamālyānulepanaḥ prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam R_5,025.019 kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati R_5,025.020 varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam R_5,025.021 samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām R_5,025.022 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā sāgare patitā dṛṣṭā bhagnagopuratoraṇā R_5,025.023 pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ R_5,025.024 kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade R_5,025.025 apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ R_5,025.026 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ R_5,025.027 tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām abhiyācāma vaidehīm etad dhi mama rocate R_5,025.028 yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam R_5,025.029 bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam R_5,025.030 praṇipāta prasannā hi maithilī janakātmajā alam eṣā paritrātuṃ rākṣasyo mahato bhayāt R_5,025.031 api cāsyā viśālākṣyā na kiṃ cid upalakṣaye viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam R_5,025.032 chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām R_5,025.033 arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca R_5,025.034 nimittabhūtam etat tu śrotum asyā mahat priyam dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam R_5,025.035 īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ akasmād eva vaidehyā bāhur ekaḥ prakampate R_5,025.036 kareṇuhastapratimaḥ savyaś corur anuttamaḥ vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam R_5,025.037 pakṣī ca śākhā nilayaṃ praviṣṭaḥ punaḥ punaś cottamasāntvavādī sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaś codayatīva hṛṣṭaḥ R_5,025.038 sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā R_5,026.001 sā rākṣasī madhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā R_5,026.002 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ yatrāham evaṃ paribhartsyamānā jīvāmi kiṃ cit kṣaṇam apy apuṇyā R_5,026.003 sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me vidīryate yan na sahasradhādya vajrāhataṃ śṛṅgam ivācalasya R_5,026.004 naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya R_5,026.005 nūnaṃ mamāṅgāny acirād anāryaḥ śastraiḥ śitaiś chetsyati rākṣasendraḥ tasminn anāgacchati lokanāthe garbhasthajantor iva śalyakṛntaḥ R_5,026.006 duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya R_5,026.007 hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā eṣā vipadyāmy aham alpabhāgyā mahārṇave naur iva mūḍha vātā R_5,026.008 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāv iva vaidyutena R_5,026.009 nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca R_5,026.010 hā rāma satyavrata dīrghavāho hā pūrṇacandrapratimānavaktra hā jīvalokasya hitaḥ priyaś ca vadhyāṃ na māṃ vetsi hi rākṣasānām R_5,026.011 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaś ca dharme pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣv iva mānuṣāṇām R_5,026.012 mogho hi dharmaś carito mamāyaṃ tathaikapatnītvam idaṃ nirartham yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā R_5,026.013 pitur nirdeśaṃ niyamena kṛtvā vanān nivṛttaś caritavrataś ca strībhis tu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ R_5,026.014 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā R_5,026.015 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi viṣasya dātā na tu me 'sti kaś cic chastrasya vā veśmani rākṣasasya R_5,026.016 śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam R_5,026.017 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda R_5,026.018 upasthitā sā mṛdur sarvagātrī śākhāṃ gṛhītvātha nagasya tasya tasyās tu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ R_5,026.019 śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke prādurnimittāni tadā babhūvuḥ purāpi siddhāny upalakṣitāni R_5,026.020 tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ R_5,027.001 tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram R_5,027.002 bhujaś ca cārvañcitapīnavṛttaḥ parārdhya kālāgurucandanārhaḥ anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu R_5,027.003 gajendrahastapratimaś ca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe R_5,027.004 śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃ cit parisraṃsata cārugātryāḥ R_5,027.005 etair nimittair aparaiś ca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa R_5,027.006 tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāc candra iva pramuktaḥ R_5,027.007 sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā aśobhatāryā vadanena śukle śītānśunā rātrir ivoditena R_5,027.008 hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam R_5,028.001 avekṣamāṇas tāṃ devīṃ devatām iva nandane tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ R_5,028.002 yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca dikṣu sarvāsu mārgante seyam āsāditā mayā R_5,028.003 cāreṇa tu suyuktena śatroḥ śaktim avekṣitā gūḍhena caratā tāvad avekṣitam idaṃ mayā R_5,028.004 rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā rākṣasādhipater asya prabhāvo rāvaṇasya ca R_5,028.005 yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm R_5,028.006 aham āśvāsayāmy enāṃ pūrṇacandranibhānanām adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm R_5,028.007 yadi hy aham imāṃ devīṃ śokopahatacetanām anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet R_5,028.008 gate hi mayi tatreyaṃ rājaputrī yaśasvinī paritrāṇam avindantī jānakī jīvitaṃ tyajet R_5,028.009 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ R_5,028.010 niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham R_5,028.011 anena rātriśeṣeṇa yadi nāśvāsyate mayā sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam R_5,028.012 rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām R_5,028.013 sītāsaṃdeśarahitaṃ mām itas tvarayā gatam nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā R_5,028.014 yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt vyartham āgamanaṃ tasya sasainyasya bhaviṣyati R_5,028.015 antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ śanair āśvāsayiṣyāmi saṃtāpabahulām imām R_5,028.016 ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām R_5,028.017 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati R_5,028.018 avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat mayā sāntvayituṃ śakyā nānyatheyam aninditā R_5,028.019 seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati R_5,028.020 tato jātaparitrāsā śabdaṃ kuryān manasvinī jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam R_5,028.021 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ nānāpraharaṇo ghoraḥ sameyād antakopamaḥ R_5,028.022 tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam R_5,028.023 taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ R_5,028.024 mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ R_5,028.025 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api rākṣasendraniyuktānāṃ rākṣasendraniveśane R_5,028.026 te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ āpateyur vimarde 'smin vegenodvignakāriṇaḥ R_5,028.027 saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ R_5,028.028 māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet R_5,028.029 hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam R_5,028.030 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite sāgareṇa parikṣipte gupte vasati jānakī R_5,028.031 viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane R_5,028.032 vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ śatayojanavistīrṇaṃ laṅghayeta mahodadhim R_5,028.033 kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ R_5,028.034 asatyāni ca yuddhāni saṃśayo me na rocate kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam R_5,028.035 eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe R_5,028.036 bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā R_5,028.037 arthānarthāntare buddhir niścitāpi na śobhate ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ R_5,028.038 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet R_5,028.039 kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca iti saṃcintya hanumāṃś cakāra matimān matim R_5,028.040 rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan nainām udvejayiṣyāmi tad bandhugatamānasām R_5,028.041 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ śubhāni dharmayuktāni vacanāni samarpayan R_5,028.042 śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe R_5,028.043 iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān R_5,028.044 evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha R_5,029.001 rājā daśaratho nāma rathakuñjaravājinām puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ cakravartikule jātaḥ puraṃdarasamo bale R_5,029.002 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ mukhyaś cekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ R_5,029.003 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī R_5,029.004 tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām R_5,029.005 rakṣitā svasya vṛttasya svajanasyāpi rakṣitā rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ R_5,029.006 tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam R_5,029.007 tena tatra mahāraṇye mṛgayāṃ paridhāvatā janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau tatas tv amarṣāpahṛtā jānakī rāvaṇena tu R_5,029.008 yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā R_5,029.009 virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā R_5,029.010 tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata R_5,029.011 sā tiryag ūrdhvaṃ ca tathāpy adhastān nirīkṣamāṇā tam acintya buddhim dadarśa piṅgādhipater amātyaṃ vātātmajaṃ sūryam ivodayastham R_5,029.012 tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā sā dadarśa kapiṃ tatra praśritaṃ priyavādinam R_5,030.001 sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam maithilī cintayām āsa svapno 'yam iti bhāminī R_5,030.002 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā cireṇa saṃjñāṃ pratilabhya caiva vicintayām āsa viśālanetrā R_5,030.003 svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ svasty astu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ R_5,030.004 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena R_5,030.005 ahaṃ hi tasyādya mano bhavena saṃpīḍitā tad gatasarvabhāvā vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi R_5,030.006 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaś ca vadaty ayaṃ mām R_5,030.007 namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya anena coktaṃ yad idaṃ mamāgrato vanaukasā tac ca tathāstu nānyathā R_5,030.008 tām abravīn mahātejā hanūmān mārutātmajaḥ śirasy añjalim ādhāya sītāṃ madhurayā girā R_5,031.001 kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī drumasya śākhām ālambya tiṣṭhasi tvam aninditā R_5,031.002 kimarthaṃ tava netrābhyāṃ vāri sravati śokajam puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam R_5,031.003 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane R_5,031.004 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane vasūnāṃ vā varārohe devatā pratibhāsi me R_5,031.005 kiṃ nu candramasā hīnā patitā vibudhālayāt rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā R_5,031.006 kopād vā yadi vā mohād bhartāram asitekṣaṇā vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī R_5,031.007 ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi R_5,031.008 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye mahiṣī bhūmipālasya rājakanyāsi me matā R_5,031.009 rāvaṇena janasthānād balād apahṛtā yadi sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ R_5,031.010 sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam R_5,031.011 duhitā janakasyāhaṃ vaidehasya mahātmanaḥ sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ R_5,031.012 samā dvādaśa tatrāhaṃ rāghavasya niveśane bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī R_5,031.013 tatas trayodaśe varṣe rājyenekṣvākunandanam abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame R_5,031.014 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane kaikeyī nāma bhartāraṃ devī vacanam abravīt R_5,031.015 na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam eṣa me jīvitasyānto rāmo yady abhiṣicyate R_5,031.016 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ R_5,031.017 sa rājā satyavāg devyā varadānam anusmaran mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam R_5,031.018 tatas tu sthaviro rājā satyadharme vyavasthitaḥ jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata R_5,031.019 sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam manasā pūrvam āsādya vācā pratigṛhītavān R_5,031.020 dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam api jīvitahetor hi rāmaḥ satyaparākramaḥ R_5,031.021 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ visṛjya manasā rājyaṃ jananyai māṃ samādiśat R_5,031.022 sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī na hi me tena hīnāyā vāsaḥ svarge 'pi rocate R_5,031.023 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ R_5,031.024 te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam R_5,031.025 vasato daṇḍakāraṇye tasyāham amitaujasaḥ rakṣasāpahṛtā bhāryā rāvaṇena durātmanā R_5,031.026 dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam R_5,031.027 tasyās tad vacanaṃ śrutvā hanūmān hariyūthapaḥ duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt R_5,032.001 ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt R_5,032.002 yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ sa tvāṃ dāśarathī rāmo devi kauśalam abravīt R_5,032.003 lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam R_5,032.004 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt R_5,032.005 kalyāṇī bata gatheyaṃ laukikī pratibhāti me ehi jīvantam ānado naraṃ varṣaśatād api R_5,032.006 tayoḥ samāgame tasmin prītir utpāditādbhutā paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ R_5,032.007 tasyās tad vacanaṃ śrutvā hanūmān hariyūthapaḥ sītāyāḥ śokadīnāyāḥ samīpam upacakrame R_5,032.008 yathā yathā samīpaṃ sa hanūmān upasarpati tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate R_5,032.009 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ R_5,032.010 tām aśokasya śākhāṃ sā vimuktvā śokakarśitā tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat R_5,032.011 avandata mahābāhus tatas tāṃ janakātmajām sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata R_5,032.012 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā abravīd dīrgham ucchvasya vānaraṃ madhurasvarā R_5,032.013 māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam R_5,032.014 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ R_5,032.015 upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam R_5,032.016 yadi rāmasya dūtas tvam āgato bhadram astu te pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me R_5,032.017 guṇān rāmasya kathaya priyasya mama vānara cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ R_5,032.018 aho svapnasya sukhatā yāham evaṃ cirāhṛtā preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ R_5,032.019 svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī R_5,032.020 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama R_5,032.021 kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā R_5,032.022 atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ R_5,032.023 ity evaṃ bahudhā sītā saṃpradhārya balābalam rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam R_5,032.024 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā na prativyājahārātha vānaraṃ janakātmajā R_5,032.025 sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat R_5,032.026 āditya iva tejasvī lokakāntaḥ śaśī yathā rājā sarvasya lokasya devo vaiśravaṇo yathā R_5,032.027 vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ satyavādī madhuravāg devo vācaspatir yathā R_5,032.028 rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ R_5,032.029 apakṛṣyāśramapadān mṛgarūpeṇa rāghavam śūnye yenāpanītāsi tasya drakṣyasi yat phalam R_5,032.030 nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ R_5,032.031 tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt R_5,032.032 lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ abhivādya mahābāhuḥ so 'pi kauśalam abravīt R_5,032.033 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt R_5,032.034 nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā R_5,032.035 nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ R_5,032.036 ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim R_5,032.037 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam R_5,032.038 nāham asmi tathā devi yathā mām avagacchasi viśaṅkā tyajyatām eṣā śraddhatsva vadato mama R_5,032.039 tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt uvāca vacanaṃ sāntvam idaṃ madhurayā girā R_5,033.001 kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ R_5,033.002 yāni rāmasya liṅgāni lakṣmaṇasya ca vānara tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet R_5,033.003 kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me R_5,033.004 evam uktas tu vaidehyā hanūmān mārutātmajaḥ tato rāmaṃ yathātattvam ākhyātum upacakrame R_5,033.005 jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca R_5,033.006 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me R_5,033.007 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje R_5,033.008 tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ R_5,033.009 rakṣitā jīvalokasya svajanasya ca rakṣitā rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ R_5,033.010 rāmo bhāmini lokasya cāturvarṇyasya rakṣitā maryādānāṃ ca lokasya kartā kārayitā ca saḥ R_5,033.011 arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām R_5,033.012 rājavidyāvinītaś ca brāhmaṇānām upāsitā śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ R_5,033.013 yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ R_5,033.014 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ R_5,033.015 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ R_5,033.016 tristhiras tripralambaś ca trisamas triṣu connataḥ trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān R_5,033.017 catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ R_5,033.018 mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān daśapadmo daśabṛhat tribhir vyāpto dviśuklavān ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ R_5,033.019 satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ R_5,033.020 bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ R_5,033.021 tvām eva mārgamāṇo tau vicarantau vasuṃdharām dadarśatur mṛgapatiṃ pūrvajenāvaropitam R_5,033.022 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam R_5,033.023 vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram paricaryāmahe rājyāt pūrvajenāvaropitam R_5,033.024 tatas tau cīravasanau dhanuḥpravarapāṇinau ṛśyamūkasya śailasya ramyaṃ deśam upāgatau R_5,033.025 sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ abhipluto gires tasya śikharaṃ bhayamohitaḥ R_5,033.026 tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ R_5,033.027 tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ R_5,033.028 tau parijñātatattvārthau mayā prītisamanvitau pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau R_5,033.029 niveditau ca tattvena sugrīvāya mahātmane tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata R_5,033.030 tatra tau kīrtisaṃpannau harīśvaranareśvarau parasparakṛtāśvāsau kathayā pūrvavṛttayā R_5,033.031 taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ strīhetor vālinā bhrātrā nirastam uru tejasā R_5,033.032 tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ lakṣmaṇo vānarendrāya sugrīvāya nyavedayat R_5,033.033 sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān R_5,033.034 tatas tvadgātraśobhīni rakṣasā hriyamāṇayā yāny ābharaṇajālāni pātitāni mahītale R_5,033.035 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava R_5,033.036 tāni rāmāya dattāni mayaivopahṛtāni ca svanavanty avakīrṇanti tasmin vihatacetasi R_5,033.037 tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ tena devaprakāśena devena paridevitam R_5,033.038 paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ prādīpayan dāśarathes tāni śokahutāśanam R_5,033.039 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ R_5,033.040 tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat R_5,033.041 sa tavādarśanād ārye rāghavaḥ paritapyate mahatā jvalatā nityam agninevāgniparvataḥ R_5,033.042 tvatkṛte tam anidrā ca śokaś cintā ca rāghavam tāpayanti mahātmānam agnyagāram ivāgnayaḥ R_5,033.043 tavādarśanaśokena rāghavaḥ pravicālyate mahatā bhūmikampena mahān iva śiloccayaḥ R_5,033.044 kānānāni suramyāṇi nadīprasravaṇāni ca caran na ratim āpnoti tvam apaśyan nṛpātmaje R_5,033.045 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje R_5,033.046 sahitau rāmasugrīvāv ubhāv akurutāṃ tadā samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā R_5,033.047 tato nihatya tarasā rāmo vālinam āhave sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim R_5,033.048 rāmasugrīvayor aikyaṃ devy evaṃ samajāyata hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam R_5,033.049 svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn tvadarthaṃ preṣayām āsa diśo daśa mahābalān R_5,033.050 ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm R_5,033.051 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ R_5,033.052 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ R_5,033.053 te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ R_5,033.054 vicitya vanadurgāṇi giriprasravaṇāni ca anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ R_5,033.055 bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ tava nāśaṃ ca vaidehi vālinaś ca tathā vadham prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ R_5,033.056 teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām kāryahetor ivāyātaḥ śakunir vīryavān mahān R_5,033.057 gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt R_5,033.058 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ etad ākhyātum icchāmi bhavadbhir vānarottamāḥ R_5,033.059 aṅgado 'kathayat tasya janasthāne mahad vadham rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham R_5,033.060 jaṭāyos tu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ tvām āha sa varārohe vasantīṃ rāvaṇālaye R_5,033.061 tasya tad vacanaṃ śrutvā saṃpāteḥ prītivardhanam aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ R_5,033.062 athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ R_5,033.063 laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā R_5,033.064 etat te sarvam ākhyātaṃ yathāvṛttam anindite abhibhāṣasva māṃ devi dūto dāśarather aham R_5,033.065 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam sugrīva sacivaṃ devi budhyasva pavanātmajam R_5,033.066 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ R_5,033.067 tasya vīryavato devi bhartus tava hite rataḥ aham ekas tu saṃprāptaḥ sugrīvavacanād iha R_5,033.068 mayeyam asahāyena caratā kāmarūpiṇā dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā R_5,033.069 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt R_5,033.070 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ R_5,033.071 rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam R_5,033.072 kaurajo nāma vaidehi girīṇām uttamo giriḥ tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ R_5,033.073 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ tīrthe nadīpateḥ puṇye śambasādanam uddharat R_5,033.074 tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili hanūmān iti vikhyāto loke svenaiva karmaṇā viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ R_5,033.075 evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā upapannair abhijñānair dūtaṃ tam avagacchati R_5,033.076 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam R_5,033.077 cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam aśobhata viśālākṣyā rāhumukta ivoḍurāṭ hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā R_5,033.078 athovāca hanūmāṃs tām uttaraṃ priyadarśanām R_5,033.079 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt tato 'smi vāyuprabhavo hi maithili prabhāvatas tatpratimaś ca vānaraḥ R_5,033.080 bhūya eva mahātejā hanūmān mārutātmajaḥ abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt R_5,034.001 vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi R_5,034.002 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam bhartāram iva saṃprāptā jānakī muditābhavat R_5,034.003 cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ R_5,034.004 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim R_5,034.005 vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam R_5,034.006 śatayojanavistīrṇaḥ sāgaro makarālayaḥ vikramaślāghanīyena kramatā goṣpadīkṛtaḥ R_5,034.007 na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ R_5,034.008 arhase ca kapiśreṣṭha mayā samabhibhāṣitum yady asi preṣitas tena rāmeṇa viditātmanā R_5,034.009 preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam parākramam avijñāya matsakāśaṃ viśeṣataḥ R_5,034.010 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ R_5,034.011 kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām mahīṃ dahati kopena yugāntāgnir ivotthitaḥ R_5,034.012 atha vā śaktimantau tau surāṇām api nigrahe mamaiva tu na duḥkhānām asti manye viparyayaḥ R_5,034.013 kaccic ca vyathate rāmaḥ kaccin na paripatyate uttarāṇi ca kāryāṇi kurute puruṣottamaḥ R_5,034.014 kaccin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati kaccin puruṣakāryāṇi kurute nṛpateḥ sutaḥ R_5,034.015 dvividhaṃ trividhopāyam upāyam api sevate vijigīṣuḥ suhṛt kaccin mitreṣu ca paraṃtapaḥ R_5,034.016 kaccin mitrāṇi labhate mitraiś cāpy abhigamyate kaccit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ R_5,034.017 kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate R_5,034.018 kaccin na vigatasneho vivāsān mayi rāghavaḥ kaccin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ R_5,034.019 sukhānām ucito nityam asukhānām anūcitaḥ duḥkham uttaram āsādya kaccid rāmo na sīdati R_5,034.020 kausalyāyās tathā kaccit sumitrāyās tathaiva ca abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca R_5,034.021 mannimittena mānārhaḥ kaccic chokena rāghavaḥ kaccin nānyamanā rāmaḥ kaccin māṃ tārayiṣyati R_5,034.022 kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte R_5,034.023 vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ R_5,034.024 kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ astravic charajālena rākṣasān vidhamiṣyati R_5,034.025 raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam R_5,034.026 kaccin na tad dhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena R_5,034.027 dharmāpadeśāt tyajataś ca rājyāṃ māṃ cāpy araṇyaṃ nayataḥ padātim nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti R_5,034.028 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā tāvad dhy ahaṃ dūtajijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya R_5,034.029 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā śrotuṃ punas tasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā R_5,034.030 sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ śirasy añjalim ādhāya vākyam uttaram abravīt R_5,034.031 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ R_5,034.032 camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām R_5,034.033 tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ sthāsyanti pathi rāmasya sa tān api vadhiṣyati R_5,034.034 tavādarśanajenārye śokena sa pariplutaḥ na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ R_5,034.035 dardareṇa ca te devi śape mūlaphalena ca malayena ca vindhyena meruṇā mandareṇa ca R_5,034.036 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam R_5,034.037 kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani R_5,034.038 na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam R_5,034.039 naiva daṃśān na maśakān na kīṭān na sarīsṛpān rāghavo 'panayed gatrāt tvadgatenāntarātmanā R_5,034.040 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ R_5,034.041 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate R_5,034.042 dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate R_5,034.043 sa devi nityaṃ paritapyamānas tvām eva sītety abhibhāṣamāṇaḥ dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ R_5,034.044 sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva R_5,034.045 sītā tad vacanaṃ śrutvā pūrṇacandranibhānanā hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ R_5,035.001 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ R_5,035.002 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati R_5,035.003 vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān R_5,035.004 śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati plavamānaḥ pariśrānto hatanauḥ sāgare yathā R_5,035.005 rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ R_5,035.006 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam R_5,035.007 vartate daśamo māso dvau tu śeṣau plavaṃgama rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama R_5,035.008 vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati anunītaḥ prayatnena na ca tat kurute matim R_5,035.009 mama pratipradānaṃ hi rāvaṇasya na rocate rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam R_5,035.010 jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape tayā mamaitad ākhyātaṃ mātrā prahitayā svayam R_5,035.011 avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ R_5,035.012 rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam R_5,035.013 āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ R_5,035.014 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā vikramaś ca prabhāvaś ca santi vānararāghave R_5,035.015 caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet R_5,035.016 na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ ahaṃ tasyānubhāvajñā śakrasyeva pulomajā R_5,035.017 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati R_5,035.018 iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ R_5,035.019 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām R_5,035.020 atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt asmād duḥkhād upāroha mama pṛṣṭham anindite R_5,035.021 tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām R_5,035.022 ahaṃ prasravaṇasthāya rāghavāyādya maithili prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ R_5,035.023 drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā R_5,035.024 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani R_5,035.025 pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī R_5,035.026 kathayantīva candreṇa sūryeṇeva suvarcalā matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam R_5,035.027 na hi me saṃprayātasya tvām ito nayato 'ṅgane anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ R_5,035.028 yathaivāham iha prāptas tathaivāham asaṃśayam yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ R_5,035.029 maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam harṣavismitasarvāṅgī hanūmantam athābravīt R_5,035.030 hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi tad eva khalu te manye kapitvaṃ hariyūthapa R_5,035.031 kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi sakāśaṃ mānavendrasya bhartur me plavagarṣabha R_5,035.032 sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam R_5,035.033 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ R_5,035.034 iti saṃcintya hanumāṃs tadā plavagasattamaḥ darśayām āsa vaidehyāḥ svarūpam arimardanaḥ R_5,035.035 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ tato vardhitum ārebhe sītāpratyayakāraṇāt R_5,035.036 merumandārasaṃkāśo babhau dīptānalaprabhaḥ agrato vyavatasthe ca sītāyā vānararṣabhaḥ R_5,035.037 hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt R_5,035.038 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me R_5,035.039 tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam R_5,035.040 taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā padmapatraviśālākṣī mārutasyaurasaṃ sutam R_5,035.041 tava sattvaṃ balaṃ caiva vijānāmi mahākape vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam R_5,035.042 prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati udadher aprameyasya pāraṃ vānarapuṃgava R_5,035.043 jānāmi gamane śaktiṃ nayane cāpi te mama avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ R_5,035.044 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha vāyuvegasavegasya vego māṃ mohayet tava R_5,035.045 aham ākāśam āsaktā upary upari sāgaram prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ R_5,035.046 patitā sāgare cāhaṃ timinakrajhaṣākule bhayeyam āśu vivaśā yādasām annam uttamam R_5,035.047 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana kalatravati saṃdehas tvayy api syād asaṃśayam R_5,035.048 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ anugaccheyur ādiṣṭā rāvaṇena durātmanā R_5,035.049 tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān R_5,035.050 sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum R_5,035.051 yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama R_5,035.052 atha rakṣāṃsi bhīmāni mahānti balavanti ca kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama R_5,035.053 atha vā yudhyamānasya pateyaṃ vimukhasya te patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ R_5,035.054 māṃ vā hareyus tvaddhastād viśaseyur athāpi vā avyavasthau hi dṛśyete yuddhe jayaparājayau R_5,035.055 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā tvatprayatno hariśreṣṭha bhaven niṣphala eva tu R_5,035.056 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ R_5,035.057 atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām yatra te nābhijānīyur harayo nāpi rāghavaḥ R_5,035.058 ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ tvayā hi saha rāmasya mahān āgamane guṇaḥ R_5,035.059 mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ bhrātṝṇāṃ ca mahābāho tava rājakulasya ca R_5,035.060 tau nirāśau madarthe tu śokasaṃtāpakarśitau saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham R_5,035.061 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama R_5,035.062 yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt anīśā kiṃ kariṣyāmi vināthā vivaśā satī R_5,035.063 yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet R_5,035.064 śrutā hi dṛṣṭāś ca mayā parākramā mahātmanas tasya raṇāvamardinaḥ na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge R_5,035.065 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam R_5,035.066 salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam R_5,035.067 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām R_5,035.068 tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ R_5,036.001 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca R_5,036.002 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam R_5,036.003 dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite rāmād anyasya nārhāmi saṃsparśam iti jānaki R_5,036.004 etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam R_5,036.005 śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ R_5,036.006 kāraṇair bahubhir devi rāma priyacikīrṣayā snehapraskannamanasā mayaitat samudīritam R_5,036.007 laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ sāmarthyād ātmanaś caiva mayaitat samudāhṛtam R_5,036.008 icchāmi tvāṃ samānetum adyaiva raghubandhunā gurusnehena bhaktyā ca nānyathā tad udāhṛtam R_5,036.009 yadi notsahase yātuṃ mayā sārdham anindite abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat R_5,036.010 evam uktā hanumatā sītā surasutopamā uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram R_5,036.011 idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam śailasya citrakūṭasya pāde pūrvottare tadā R_5,036.012 tāpasāśramavāsinyāḥ prājyamūlaphalodake tasmin siddhāśrame deśe mandākinyā adūrataḥ R_5,036.013 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu vihṛtya salilaklinnā tavāṅke samupāviśam R_5,036.014 paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ R_5,036.015 tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ R_5,036.016 dārayan sa ca māṃ kākas tatraiva parilīyate na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ R_5,036.017 utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham R_5,036.018 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā bhakṣya gṛddhena kālena dāritā tvām upāgatā R_5,036.019 āsīnasya ca te śrāntā punar utsaṅgam āviśam krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā R_5,036.020 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī lakṣitāhaṃ tvayā nātha vāyasena prakopitā R_5,036.021 āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ kena te nāganāsoru vikṣataṃ vai stanāntaram kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā R_5,036.022 vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam R_5,036.023 putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ R_5,036.024 tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara R_5,036.025 sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ sa dīpta iva kālāgnir jajvālābhimukho dvijam R_5,036.026 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati anusṛṣṭas tadā kālo jagāma vividhāṃ gatim trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha R_5,036.027 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ trīṃl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ R_5,036.028 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam vadhārham api kākutstha kṛpayā paryapālayaḥ na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ R_5,036.029 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām R_5,036.030 tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam R_5,036.031 sa te tadā namaskṛtvā rājñe daśarathāya ca tvayā vīra visṛṣṭas tu pratipede svam ālayam R_5,036.032 matkṛte kākamātre 'pi brahmāstraṃ samudīritam kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate R_5,036.033 sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ R_5,036.034 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam R_5,036.035 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api kimartham astraṃ rakṣaḥsu na yojayasi rāghava R_5,036.036 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ rāmasya samare vegaṃ śaktāḥ prati samādhitum R_5,036.037 tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān R_5,036.038 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ R_5,036.039 yadi tau puruṣavyāghrau vāyvindrasamatejasau surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ R_5,036.040 mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ samarthāv api tau yan māṃ nāvekṣete paraṃtapau R_5,036.041 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya R_5,036.042 srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham R_5,036.043 pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca anupravrajito rāmaṃ sumitrā yena suprajāḥ ānukūlyena dharmātmā tyaktvā sukham anuttamam R_5,036.044 anugacchati kākutsthaṃ bhrātaraṃ pālayan vane siṃhaskandho mahābāhur manasvī priyadarśanaḥ R_5,036.045 pitṛvad vartate rāme mātṛvan māṃ samācaran hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ R_5,036.046 vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me R_5,036.047 mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ niyukto dhuri yasyāṃ tu tām udvahati vīryavān R_5,036.048 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat sa mamārthāya kuśalaṃ vaktavyo vacanān mama mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ R_5,036.049 idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te R_5,036.050 rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā trātum arhasi vīra tvaṃ pātālād iva kauśikīm R_5,036.051 tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham pradeyo rāghavāyeti sītā hanumate dadau R_5,036.052 pratigṛhya tato vīro maṇiratnam anuttamam aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ R_5,036.053 maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ R_5,036.054 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ R_5,036.055 maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede R_5,036.056 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt abhijñānam abhijñātam etad rāmasya tattvataḥ R_5,037.001 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati vīro jananyā mama ca rājño daśarathasya ca R_5,037.002 sa bhūyas tvaṃ samutsāhe codito harisattama asmin kāryasamārambhe pracintaya yaduttaram R_5,037.003 tvam asmin kāryaniryoge pramāṇaṃ harisattama tasya cintaya yo yatno duḥkhakṣayakaro bhavet R_5,037.004 sa tatheti pratijñāya mārutir bhīmavikramaḥ śirasāvandya vaidehīṃ gamanāyopacakrame R_5,037.005 jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam bāṣpagadgadayā vācā maithilī vākyam abravīt R_5,037.006 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān R_5,037.007 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi R_5,037.008 jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi R_5,037.009 nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye R_5,037.010 matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ parākramavidhiṃ vīro vidhivat saṃvidhāsyati R_5,037.011 sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ śirasy añjalim ādhāya vākyam uttaram abravīt R_5,037.012 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati R_5,037.013 na hi paśyāmi martyeṣu nāmareṣv asureṣu vā yas tasya vamato bāṇān sthātum utsahate 'grataḥ R_5,037.014 apy arkam api parjanyam api vaivasvataṃ yamam sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ R_5,037.015 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate tvan nimitto hi rāmasya jayo janakanandini R_5,037.016 tasya tad vacanaṃ śrutvā samyak satyaṃ subhāṣitam jānakī bahu mene 'tha vacanaṃ cedam abravīt R_5,037.017 tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat R_5,037.018 yadi vā manyase vīra vasaikāham ariṃdama kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi R_5,037.019 mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet R_5,037.020 gate hi hariśārdūla punarāgamanāya tu prāṇānām api saṃdeho mama syān nātra saṃśayaḥ R_5,037.021 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara R_5,037.022 ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara R_5,037.023 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim tāni haryṛkṣasainyāni tau vā naravarātmajau R_5,037.024 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane śaktiḥ syād vainateyasya tava vā mārutasya vā R_5,037.025 tad asmin kāryaniryoge vīraivaṃ duratikrame kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ R_5,037.026 kāmam asya tvam evaikaḥ kāryasya parisādhane paryāptaḥ paravīraghna yaśasyas te balodayaḥ R_5,037.027 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram R_5,037.028 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet R_5,037.029 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ bhaved āhava śūrasya tathā tvam upapādaya R_5,037.030 tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt R_5,037.031 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ R_5,037.032 sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ R_5,037.033 tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ R_5,037.034 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ na ca karmasu sīdanti mahatsv amitatejasaḥ R_5,037.035 asakṛt tair mahotsahaiḥ sasāgaradharādharā pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ R_5,037.036 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau R_5,037.037 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ R_5,037.038 tad alaṃ paritāpena devi śoko vyapaitu te ekotpātena te laṅkām eṣyanti hariyūthapāḥ R_5,037.039 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ R_5,037.040 tau hi vīrau naravarau sahitau rāmalakṣmaṇau āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ R_5,037.041 sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ tvām ādāya varārohe svapuraṃ pratiyāsyati R_5,037.042 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī nacirād drakṣyase rāmaṃ prajvajantam ivānilam R_5,037.043 nihate rākṣasendre ca saputrāmātyabāndhave tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī R_5,037.044 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt R_5,037.045 evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt R_5,037.046 tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam R_5,037.047 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān R_5,037.048 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ R_5,037.049 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ R_5,037.050 mā rudo devi śokena mā bhūt te manaso 'priyam śacīva pathyā śakreṇa bhartrā nāthavatī hy asi R_5,037.051 rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ agnimārutakalpau tau bhrātarau tava saṃśrayau R_5,037.052 nāsmiṃś ciraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣito 'tiraudre na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram R_5,037.053 śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ uvācātmahitaṃ vākyaṃ sītā surasutopamā R_5,038.001 tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā R_5,038.002 yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi R_5,038.003 abhijñānaṃ ca rāmasya dattaṃ harigaṇottama kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm R_5,038.004 manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ tvayā pranaṣṭe tilake taṃ kila smartum arhasi R_5,038.005 sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase vasantīṃ rakṣasāṃ madhye mahendravaruṇopama R_5,038.006 eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha R_5,038.007 eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā R_5,038.008 asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham R_5,038.009 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja R_5,038.010 ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam R_5,038.011 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam athābravīn mahātejā hanumān mārutātmajaḥ R_5,038.012 tvacchokavimukho rāmo devi satyena te śape rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate R_5,038.013 dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini R_5,038.014 tāv ubhau puruṣavyāghrau rājaputrāv aninditau tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ R_5,038.015 hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ R_5,038.016 yat tu rāmo vijānīyād abhijñānam anindite prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi R_5,038.017 sābravīd dattam eveha mayābhijñānam uttamam etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati R_5,038.018 sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ praṇamya śirasā devīṃ gamanāyopacakrame R_5,038.019 tam utpātakṛtotsāham avekṣya haripuṃgavam vardhamānaṃ mahāvegam uvāca janakātmajā aśrupūrṇamukhī dīnā bāṣpagadgadayā girā R_5,038.020 hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam R_5,038.021 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi R_5,038.022 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca brūyās tu rāmasya gataḥ samīpaṃ śivaś ca te 'dhvāstu haripravīra R_5,038.023 sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hy udīcīṃ manasā jagāma R_5,038.024 sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā tasmād deśād apakramya cintayām āsa vānaraḥ R_5,039.001 alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā trīn upāyān atikramya caturtha iha dṛśyate R_5,039.002 na sāma rakṣaḥsu guṇāya kalpate na danam arthopaciteṣu vartate na bhedasādhyā baladarpitā janāḥ parākramas tv eṣa mameha rocate R_5,039.003 na cāsya kāryasya parākramād ṛte viniścayaḥ kaś cid ihopapadyate hṛtapravīrās tu raṇe hi rākṣasāḥ kathaṃ cid īyur yad ihādya mārdavam R_5,039.004 kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet pūrvakāryavirodhena sa kāryaṃ kartum arhati R_5,039.005 na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane R_5,039.006 ihaiva tāvat kṛtaniścayo hy ahaṃ yadi vrajeyaṃ plavageśvarālayam parātmasaṃmarda viśeṣatattvavit tataḥ kṛtaṃ syān mama bhartṛśāsanam R_5,039.007 kathaṃ nu khalv adya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ saha tathaiva khalv ātmabalaṃ ca sāravat samānayen māṃ ca raṇe daśānanaḥ R_5,039.008 idam asya nṛśaṃsasya nandanopamam uttamam vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam R_5,039.009 idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ R_5,039.010 tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣv api rākṣasādhipaḥ triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati R_5,039.011 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam R_5,039.012 tato mārutavat kruddho mārutir bhīmavikramaḥ ūruvegena mahatā drumān kṣeptum athārabhat R_5,039.013 tatas tad dhanumān vīro babhañja pramadāvanam mattadvijasamāghuṣṭaṃ nānādrumalatāyutam R_5,039.014 tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam R_5,039.015 latāgṛhaiś citragṛhaiś ca nāśitair mahoragair vyālamṛgaiś ca nirdhutaiḥ śilāgṛhair unmathitais tathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūn mahad vanam R_5,039.016 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃs toraṇam āśritaḥ kapiḥ R_5,039.017 tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ R_5,040.001 vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ rakṣasāṃ ca nimittāni krūrāṇi pratipedire R_5,040.002 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim R_5,040.003 sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham R_5,040.004 tatas taṃ girisaṃkāśam atikāyaṃ mahābalam rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām R_5,040.005 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta R_5,040.006 ācakṣva no viśālākṣi mā bhūt te subhage bhayam saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam R_5,040.007 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ R_5,040.008 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati ahir eva aheḥ pādān vijānāti na saṃśayaḥ R_5,040.009 aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam R_5,040.010 vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum R_5,040.011 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ virūpaṃ vānaraṃ bhīmam ākhyātum upacakramuḥ R_5,040.012 aśokavanikā madhye rājan bhīmavapuḥ kapiḥ sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ R_5,040.013 na ca taṃ jānakī sītā hariṃ hariṇalocaṇā asmābhir bahudhā pṛṣṭā nivedayitum icchati R_5,040.014 vāsavasya bhaved dūto dūto vaiśravaṇasya vā preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā R_5,040.015 tena tvadbhūtarūpeṇa yat tat tava manoharam nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam R_5,040.016 na tatra kaś cid uddeśo yas tena na vināśitaḥ yatra sā jānakī sītā sa tena na vināśitaḥ R_5,040.017 jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate atha vā kaḥ śramas tasya saiva tenābhirakṣitā R_5,040.018 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ R_5,040.019 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam R_5,040.020 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ R_5,040.021 rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ R_5,040.022 ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān vyādideśa mahātejā nigrahārthaṃ hanūmataḥ R_5,040.023 teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ R_5,040.024 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ R_5,040.025 te kapiṃ taṃ samāsādya toraṇastham avasthitam abhipetur mahāvegāḥ pataṅgā iva pāvakam R_5,040.026 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ R_5,040.027 hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam R_5,040.028 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam R_5,040.029 svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ R_5,040.030 sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam R_5,040.031 sa taṃ parigham ādāya jaghāna rajanīcarān R_5,040.032 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ vicacārāmbare vīraḥ parigṛhya ca mārutiḥ R_5,040.033 sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ R_5,040.034 tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ nihatān kiṃkarān sarvān rāvaṇāya nyavedayan R_5,040.035 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam R_5,040.036 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham R_5,041.001 iti saṃcintya hanumān manasā darśayan balam caityaprāsādam āplutya meruśṛṅgam ivonnatam āruroha hariśreṣṭho hanūmān mārutātmajaḥ R_5,041.002 saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam hanūmān prajvalaṃl lakṣmyā pāriyātropamo 'bhavat R_5,041.003 sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan R_5,041.004 tasyāsphoṭitaśabdena mahatā śrotraghātinā petur vihaṃgā gaganād uccaiś cedam aghoṣayat R_5,041.005 jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ rājā jayati sugrīvo rāghaveṇābhipālitaḥ R_5,041.006 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ R_5,041.007 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ R_5,041.008 ardayitvā purīṃ laṅkām abhivādya ca maithilīm samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām R_5,041.009 evam uktvā vimānasthaś caityasthān haripuṃgavaḥ nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam R_5,041.010 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān visṛjanto mahākṣayā mārutiṃ paryavārayan R_5,041.011 āvarta iva gaṅgāyās toyasya vipulo mahān parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ R_5,041.012 tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ R_5,041.013 prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam utpāṭayitvā vegena hanūmān mārutātmajaḥ tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ R_5,041.014 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt R_5,041.015 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām balināṃ vānarendrāṇāṃ sugrīvavaśavartinām R_5,041.016 śataiḥ śatasahasraiś ca koṭībhir ayutair api āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ R_5,041.017 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā R_5,041.018 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ R_5,042.001 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ R_5,042.002 dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam visphārayāṇo vegena vajrāśanisamasvanam R_5,042.003 tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ pradiśaś ca nabhaś caiva sahasā samapūryata R_5,042.004 rathena kharayuktena tam āgatam udīkṣya saḥ hanūmān vegasaṃpanno jaharṣa ca nanāda ca R_5,042.005 taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ R_5,042.006 ardhacandreṇa vadane śirasy ekena karṇinā bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram R_5,042.007 tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā R_5,042.008 cukopa bāṇābhihato rākṣasasya mahākapiḥ tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām R_5,042.009 tarasā tāṃ samutpāṭya cikṣepa balavad balī tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ R_5,042.010 vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān R_5,042.011 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ R_5,042.012 sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje urasy ekena bāṇena daśabhis tu stanāntare R_5,042.013 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ R_5,042.014 ativego 'tivegena bhrāmayitvā balotkaṭaḥ parighaṃ pātayām āsa jambumāler mahorasi R_5,042.015 tasya caiva śiro nāsti na bāhū na ca jānunī na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ R_5,042.016 sa hatas tarasā tena jambumālī mahārathaḥ papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ R_5,042.017 jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ R_5,042.018 sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ R_5,042.019 tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ R_5,043.001 mahābalaparīvārā dhanuṣmanto mahābalāḥ kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ R_5,043.002 hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ toyadasvananirghoṣair vājiyuktair mahārathaiḥ R_5,043.003 taptakāñcanacitrāṇi cāpāny amitavikramāḥ visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ R_5,043.004 jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ R_5,043.005 te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ abhipetur hanūmantaṃ toraṇastham avasthitam R_5,043.006 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ R_5,043.007 avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ R_5,043.008 sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare R_5,043.009 sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare R_5,043.010 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān R_5,043.011 talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat R_5,043.012 pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ ke cit tasyaiva nādena tatraiva patitā bhuvi R_5,043.013 tatas teṣv avapanneṣu bhūmau nipatiteṣu ca tat sainyam agamat sarvaṃ diśo daśabhayārditam R_5,043.014 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ R_5,043.015 sa tān pravṛddhān vinihatya rākṣasān mahābalaś caṇḍaparākramaḥ kapiḥ yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam R_5,043.016 hatān mantrisutān buddhvā vānareṇa mahātmanā rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām R_5,044.001 sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān R_5,044.002 saṃdideśa daśagrīvo vīrān nayaviśāradān hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi R_5,044.003 yāta senāgragāḥ sarve mahābalaparigrahāḥ savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti R_5,044.004 yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam karma cāpi samādheyaṃ deśakālavirodhitam R_5,044.005 na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan sarvathā tan mahad bhūtaṃ mahābalaparigraham bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt R_5,044.006 sanāgayakṣagandharvā devāsuramaharṣayaḥ yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ R_5,044.007 tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ tad eva nātra saṃdehaḥ prasahya parigṛhyatām R_5,044.008 nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ R_5,044.009 vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ R_5,044.010 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ na matir na balotsāho na rūpaparikalpanam R_5,044.011 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ R_5,044.012 kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ bhavatām agrataḥ sthātuṃ na paryāptā raṇājire R_5,044.013 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā R_5,044.014 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ samutpetur mahāvegā hutāśasamatejasaḥ R_5,044.015 rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ R_5,044.016 tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim raśmimantam ivodyantaṃ svatejoraśmimālinam R_5,044.017 toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam R_5,044.018 taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ R_5,044.019 tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ śirasty utpalapatrābhā durdhareṇa nipātitāḥ R_5,044.020 sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ utpapāta nadan vyomni diśo daśa vinādayan R_5,044.021 tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ kirañ śaraśatair naikair abhipede mahābalaḥ R_5,044.022 sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam vṛṣṭimantaṃ payodānte payodam iva mārutaḥ R_5,044.023 ardyamānas tatas tena durdhareṇānilātmajaḥ cakāra ninadaṃ bhūyo vyavardhata ca vegavān R_5,044.024 sa dūraṃ sahasotpatya durdharasya rathe hariḥ nipapāta mahāvego vidyudrāśir girāv iva R_5,044.025 tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ R_5,044.026 taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi saṃjātaroṣau durdharṣāv utpetatur ariṃdamau R_5,044.027 sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ R_5,044.028 tayor vegavator vegaṃ vinihatya mahābalaḥ nipapāta punar bhūmau suparṇasamavikramaḥ R_5,044.029 sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ R_5,044.030 tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā abhipede mahāvegaḥ prasahya praghaso harim R_5,044.031 bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau R_5,044.032 paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam R_5,044.033 sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ R_5,044.034 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam jaghāna hanumān vīro rākṣasau kapikuñjaraḥ R_5,044.035 tatas teṣv avasanneṣu senāpatiṣu pañcasu balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ R_5,044.036 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān sa kapir nāśayām āsa sahasrākṣa ivāsurān R_5,044.037 hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ R_5,044.038 tataḥ kapis tān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye R_5,044.039 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam R_5,045.001 sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ pratāpavān kāñcanacitrakārmukaḥ samutpapātātha sadasy udīrito dvijātimukhyair haviṣeva pāvakaḥ R_5,045.002 tato mahad bāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam rathāṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ R_5,045.003 tatas tapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam R_5,045.004 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram R_5,045.005 virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarvasā divākarābhaṃ ratham āsthitas tataḥ sa nirjagāmāmaratulyavikramaḥ R_5,045.006 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim R_5,045.007 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā R_5,045.008 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate R_5,045.009 sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam samāhitātmā hanumantam āhave pracodayām āsa śarais tribhiḥ śitaiḥ R_5,045.010 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayor jitam avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ R_5,045.011 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśu parākramaḥ kapim tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ R_5,045.012 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiś ca cukṣubhe R_5,045.013 tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhny apātayat R_5,045.014 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ R_5,045.015 tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ R_5,045.016 sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhis tadā R_5,045.017 tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ śarān mumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame R_5,045.018 tataḥ kapis taṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ R_5,045.019 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ R_5,045.020 sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇa ghoradarśanaḥ R_5,045.021 samutpatantaṃ samabhidravad balī sa rākṣasānāṃ pravaraḥ pratāpavān rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ R_5,045.022 sa tāñ śarāṃs tasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite śarāntare mārutavad viniṣpatan manojavaḥ saṃyati caṇḍavikramaḥ R_5,045.023 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ R_5,045.024 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan mahābhujaḥ karmaviśeṣatattvavid vicintayām āsa raṇe parākramam R_5,045.025 abālavad bāladivākaraprabhaḥ karoty ayaṃ karma mahan mahābalaḥ na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate R_5,045.026 ayaṃ mahātmā ca mahāṃś ca vīryataḥ samāhitaś cātisahaś ca saṃyuge asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiś ca pūjitaḥ R_5,045.027 parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ parākramo hy asya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ R_5,045.028 na khalv ayaṃ nābhibhaved upekṣitaḥ parākramo hy asya raṇe vivardhate pramāpaṇaṃ tv eva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ R_5,045.029 iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān cakāra vegaṃ tu mahābalas tadā matiṃ ca cakre 'sya vadhe mahākapiḥ R_5,045.030 sa tasya tān aṣṭahayān mahājavān samāhitān bhārasahān vivartane jaghāna vīraḥ pathi vāyusevite talaprahālaiḥ pavanātmajaḥ kapiḥ R_5,045.031 tatas talenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt R_5,045.032 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam R_5,045.033 tataḥ kapis taṃ vicarantam ambare patatrirājānilasiddhasevite sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham R_5,045.034 sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ R_5,045.035 sa bhagnabāhūrukaṭīśiro dharaḥ kṣarann asṛn nirmathitāsthilocanaḥ sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ R_5,045.036 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam R_5,045.037 maharṣibhiś cakracarair mahāvrataiḥ sametya bhūtaiś ca sayakṣapannagaiḥ suraiś ca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ R_5,045.038 nihatya taṃ vajrasutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye R_5,045.039 tatas tu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt R_5,046.001 tvam astravic chastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ R_5,046.002 tavāstrabalam āsādya nāsurā na marudgaṇāḥ na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ R_5,046.003 bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ deśakālavibhāgajñas tvam eva matisattamaḥ R_5,046.004 na te 'sty aśakyaṃ samareṣu karmaṇā na te 'sty akāryaṃ matipūrvamantraṇe na so 'sti kaś cit triṣu saṃgraheṣu vai na veda yas te 'strabalaṃ balaṃ ca te R_5,046.005 mamānurūpaṃ tapaso balaṃ ca te parākramaś cāstrabalaṃ ca saṃyuge na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham R_5,046.006 nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ amātyaputrā vīrāś ca pañca senāgrayāyinaḥ R_5,046.007 sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ na tu teṣv eva me sāro yas tvayy ariniṣūdana R_5,046.008 idaṃ hi dṛṣṭvā matiman mahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca tvam ātmanaś cāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam R_5,046.009 balāvamardas tvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha R_5,046.010 na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā R_5,046.011 nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe R_5,046.012 tataḥ pitus tad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ R_5,046.013 tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata R_5,046.014 śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ nirjagāma mahātejāḥ samudra iva parvasu R_5,046.015 sa pakṣi rājopamatulyavegair vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ R_5,046.016 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat R_5,046.017 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat R_5,046.018 sumahac cāpam ādāya śitaśalyāṃś ca sāyakān hanūmantam abhipretya jagāma raṇapaṇḍitaḥ R_5,046.019 tasmiṃs tataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau diśaś ca sarvāḥ kaluṣā babhūvur mṛgāś ca raudrā bahudhā vineduḥ R_5,046.020 samāgatās tatra tu nāgayakṣā maharṣayaś cakracarāś ca siddhāḥ nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ R_5,046.021 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ vinanāda mahānādaṃ vyavardhata ca vegavān R_5,046.022 indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ dhanur visphārayām āsa taḍidūrjitaniḥsvanam R_5,046.023 tataḥ sametāv atitīkṣṇavegau mahābalau tau raṇanirviśaṅkau kapiś ca rakṣo'dhipateś ca putraḥ surāsurendrāv iva baddhavairau R_5,046.024 sa tasya vīrasya mahārathasyā dhanuṣmataḥ saṃyati saṃmatasya śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ R_5,046.025 tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān R_5,046.026 sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta R_5,046.027 śarāṇām antareṣv āśu vyavartata mahākapiḥ haris tasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham R_5,046.028 śarāṇām agratas tasya punaḥ samabhivartata prasārya hastau hanumān utpapātānilātmajaḥ R_5,046.029 tāv ubhau vegasaṃpannau raṇakarmaviśāradau sarvabhūtamanogrāhi cakratur yuddham uttamam R_5,046.030 hanūmato veda na rākṣaso 'ntaraṃ na mārutis tasya mahātmano 'ntaram parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau R_5,046.031 tatas tu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā R_5,046.032 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham R_5,046.033 tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ saṃdadhe sumahātejās taṃ haripravaraṃ prati R_5,046.034 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit nijagrāha mahābāhur mārutātmajam indrajit R_5,046.035 tena baddhas tato 'streṇa rākṣasena sa vānaraḥ abhavan nirviceṣṭaś ca papāta ca mahītale R_5,046.036 tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ pitāmahānugraham ātmanaś ca vicintayām āsa haripravīraḥ R_5,046.037 tataḥ svāyambhuvair mantrair brahmāstram abhimantritam hanūmāṃś cintayām āsa varadānaṃ pitāmahāt R_5,046.038 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt ity evam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ R_5,046.039 sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaś ca vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma R_5,046.040 astreṇāpi hi baddhasya bhayaṃ mama na jāyate pitāmahamahendrābhyāṃ rakṣitasyānilena ca R_5,046.041 grahaṇe cāpi rakṣobhir mahan me guṇadarśanam rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare R_5,046.042 sa niścitārthaḥ paravīrahantā samīkṣya karī vinivṛttaceṣṭaḥ paraiḥ prasahyābhigatair nigṛhya nanāda tais taiḥ paribhartsyamānaḥ R_5,046.043 tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ R_5,046.044 sa rocayām āsa paraiś ca bandhanaṃ prasahya vīrair abhinigrahaṃ ca kautūhalān māṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ R_5,046.045 sa baddhas tena valkena vimukto 'streṇa vīryavān astrabandhaḥ sa cānyaṃ hi na bandham anuvartate R_5,046.046 athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam vimuktam astreṇa jagāma cintām anyena baddho hy anuvartate 'stram R_5,046.047 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā punaś ca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve R_5,046.048 astreṇa hanumān mukto nātmānam avabudhyate kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ R_5,046.049 hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ R_5,046.050 athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe R_5,046.051 taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam rākṣasā rākṣasendrāya rāvaṇāya nyavedayan R_5,046.052 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ R_5,046.053 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare rākṣasās tatra saṃkruddhāḥ parasparam athābruvan R_5,046.054 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca R_5,046.055 sa dadarśa mahātejā rāvaṇaḥ kapisattamam rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ R_5,046.056 rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ tejobalasamāyuktaṃ tapantam iva bhāskaram R_5,046.057 sa roṣasaṃvartitatāmradṛṣṭir daśānanas taṃ kapim anvavekṣya athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān R_5,046.058 yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau nivedayām āsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi R_5,046.059 tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata R_5,047.001 bhājamānaṃ mahārheṇa kāñcanena virājatā muktājālāvṛtenātha mukuṭena mahādyutim R_5,047.002 vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ haimair ābharaṇaiś citrair manaseva prakalpitaiḥ R_5,047.003 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ R_5,047.004 vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ R_5,047.005 śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ nānāvyālasamākīrṇaiḥ śikharair iva mandaram R_5,047.006 nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā pūrṇacandrābhavaktreṇa sabalākam ivāmbudam R_5,047.007 bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ R_5,047.008 mahati sphāṭike citre ratnasaṃyogasaṃskṛte uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane R_5,047.009 alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ vālavyajanahastābhir ārāt samupasevitam R_5,047.010 durdhareṇa prahastena mahāpārśvena rakṣasā mantribhir mantratattvajñair nikumbhena ca mantriṇā R_5,047.011 upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ R_5,047.012 mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ anvāsyamānaṃ sacivaiḥ surair iva sureśvaram R_5,047.013 apaśyad rākṣasapatiṃ hanūmān atitejasaṃ viṣṭhitaṃ meruśikhare satoyam iva toyadam R_5,047.014 sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata R_5,047.015 bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram manasā cintayām āsa tejasā tasya mohitaḥ R_5,047.016 aho rūpam aho dhairyam aho sattvam aho dyutiḥ aho rākṣasarājasya sarvalakṣaṇayuktatā R_5,047.017 yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ syād ayaṃ suralokasya saśakrasyāpi rakṣitā R_5,047.018 tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat R_5,047.019 iti cintāṃ bahuvidhām akaron matimān kapiḥ dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ R_5,047.020 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ R_5,048.001 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam kālayuktam uvācedaṃ vaco vipulam arthavat R_5,048.002 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane R_5,048.003 rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape R_5,048.004 yadi tāvat tvam indreṇa preṣito rāvaṇālayam tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase R_5,048.005 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca cārurūpam idaṃ kṛtvā yamasya varuṇasya ca R_5,048.006 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā na hi te vānaraṃ tejo rūpamātraṃ tu vānaram R_5,048.007 tattvataḥ kathayasvādya tato vānara mokṣyase anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam R_5,048.008 atha vā yannimittas te praveśo rāvaṇālaye R_5,048.009 evam ukto harivaras tadā rakṣogaṇeśvaram abravīn nāsmi śakrasya yamasya varuṇasya vā R_5,048.010 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ jātir eva mama tv eṣā vānaro 'ham ihāgataḥ R_5,048.011 darśane rākṣasendrasya durlabhe tad idaṃ mayā vanaṃ rākṣasarājasya darśanārthe vināśitam R_5,048.012 tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe R_5,048.013 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ R_5,048.014 rājānaṃ draṣṭukāmena mayāstram anuvartitam vimukto aham astreṇa rākṣasais tv atipīḍitaḥ R_5,048.015 dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho R_5,048.016 taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ vākyam arthavad avyagras tam uvāca daśānanam R_5,049.001 ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt R_5,049.002 bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam R_5,049.003 rājā daśaratho nāma rathakuñjaravājimān piteva bandhur lokasya sureśvarasamadyutiḥ R_5,049.004 jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam R_5,049.005 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ R_5,049.006 tasya bhāryā vane naṣṭā sītā patim anuvratā vaidehasya sutā rājño janakasya mahātmanaḥ R_5,049.007 sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ R_5,049.008 tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam sugrīvasyāpi rāmeṇa harirājyaṃ niveditam R_5,049.009 tatas tena mṛdhe hatvā rājaputreṇa vālinam sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ R_5,049.010 sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ R_5,049.011 tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca dikṣu sarvāsu mārgante adhaś copari cāmbare R_5,049.012 vainateya samāḥ ke cit ke cit tatrānilopamāḥ asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ R_5,049.013 ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ R_5,049.014 tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ paradārān mahāprājña noparoddhuṃ tvam arhasi R_5,049.015 na hi dharmaviruddheṣu bahv apāyeṣu karmasu mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ R_5,049.016 kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api R_5,049.017 na cāpi triṣu lokeṣu rājan vidyeta kaś cana rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt R_5,049.018 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca manyasva naradevāya jānakī pratidīyatām R_5,049.019 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ R_5,049.020 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm R_5,049.021 neyaṃ jarayituṃ śakyā sāsurair amarair api viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā R_5,049.022 tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ R_5,049.023 avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān R_5,049.024 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ na rākṣaso na gandharvo na yakṣo na ca pannagaḥ R_5,049.025 mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi R_5,049.026 na tu dharmopasaṃhāram adharmaphalasaṃhitam tad eva phalam anveti dharmaś cādharmanāśanaḥ R_5,049.027 prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ phalam asyāpy adharmasya kṣipram eva prapatsyase R_5,049.028 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ R_5,049.029 kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ R_5,049.030 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau utsādanam amitrāṇāṃ sītā yais tu pradharṣitā R_5,049.031 apakurvan hi rāmasya sākṣād api puraṃdaraḥ na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ R_5,049.032 yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm R_5,049.033 tad alaṃ kālapāśena sītā vigraharūpiṇā svayaṃ skandhāvasaktena kṣamam ātmani cintyatām R_5,049.034 sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām R_5,049.035 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ R_5,049.036 tasya tad vacanaṃ śrutvā vānarasya mahātmanaḥ ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ R_5,050.001 vadhe tasya samājñapte rāvaṇena durātmanā niveditavato dautyaṃ nānumene vibhīṣaṇaḥ R_5,050.002 taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ R_5,050.003 niścitārthas tataḥ sāmnāpūjya śatrujidagrajam uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ R_5,050.004 rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam tava cāsadṛśaṃ vīra kaper asya pramāpaṇam R_5,050.005 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hy anenāpriyam aprameyam na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ R_5,050.006 vairūpyām aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ etān hi dūte pravadanti daṇḍān vadhas tu dūtasya na naḥ śruto 'pi R_5,050.007 kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ R_5,050.008 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi vidyeta kaś cit tava vīratulyas tvaṃ hy uttamaḥ sarvasurāsurāṇām R_5,050.009 na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ R_5,050.010 sādhur vā yadi vāsādhur parair eṣa samarpitaḥ bruvan parārthaṃ paravān na dūto vadham arhati R_5,050.011 api cāsmin hate rājan nānyaṃ paśyāmi khecaram iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ R_5,050.012 tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya bhavān sendreṣu deveṣu yatnam āsthātum arhati R_5,050.013 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yas tau nararājaputrau yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau R_5,050.014 parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā R_5,050.015 hitāś ca śūrāś ca samāhitāś ca kuleṣu jātāś ca mahāguṇeṣu manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāś ca yodhāḥ R_5,050.016 tad ekadeśena balasya tāvat ke cit tavādeśakṛto 'payāntu tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam R_5,050.017 tasya tad vacanaṃ śrutvā daśagrīvo mahābalaḥ deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt R_5,051.001 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ R_5,051.002 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu R_5,051.003 tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ R_5,051.004 ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām R_5,051.005 tasya tad vacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ R_5,051.006 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ R_5,051.007 tailena pariṣicyātha te 'gniṃ tatrāvapātayan R_5,051.008 lāṅgūlena pradīptena rākṣasāṃs tān apātayat roṣāmarṣaparītātmā bālasūryasamānanaḥ R_5,051.009 sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim R_5,051.010 kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ chittvā pāśān samutpatya hanyām aham imān punaḥ R_5,051.011 sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam R_5,051.012 laṅkā carayitavyā me punar eva bhaved iti rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye R_5,051.013 kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ R_5,051.014 tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram R_5,051.015 śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm R_5,051.016 hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm athāpaśyad vimānāni vicitrāṇi mahākapiḥ R_5,051.017 saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca R_5,051.018 catvareṣu catuṣkeṣu rājamārge tathaiva ca ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ R_5,051.019 dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam R_5,051.020 yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ lāṅgūlena pradīptena sa eṣa pariṇīyate R_5,051.021 śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam vaidehī śokasaṃtaptā hutāśanam upāgamat R_5,051.022 maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ upatasthe viśālākṣī prayatā havyavāhanam R_5,051.023 yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ R_5,051.024 yadi kaś cid anukrośas tasya mayy asti dhīmataḥ yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ R_5,051.025 yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām sa vijānāti dharmātmā śīto bhava hanūmataḥ R_5,051.026 yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ R_5,051.027 tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ R_5,051.028 dahyamāne ca lāṅgūle cintayām āsa vānaraḥ pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ R_5,051.029 dṛśyate ca mahājvālaḥ karoti ca na me rujam śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ R_5,051.030 atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau R_5,051.031 yadi tāvat samudrasya mainākasya ca dhīmatha rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati R_5,051.032 sītāyāś cānṛśaṃsyena tejasā rāghavasya ca pituś ca mama sakhyena na māṃ dahati pāvakaḥ R_5,051.033 bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ utpapātātha vegena nanāda ca mahākapiḥ R_5,051.034 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ R_5,051.035 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat R_5,051.036 vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam R_5,051.037 sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ R_5,051.038 sa tān nihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī R_5,051.039 vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ vardhamānasamutsāhaḥ kāryaśeṣam acintayat R_5,052.001 kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet R_5,052.002 vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam R_5,052.003 durge vināśite karma bhavet sukhapariśramam alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ R_5,052.004 yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ R_5,052.005 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ R_5,052.006 mumoca hanumān agniṃ kālānalaśikhopamam R_5,052.007 śvasanena ca saṃyogād ativego mahābalaḥ kālāgnir iva jajvāla prāvardhata hutāśanaḥ R_5,052.008 pradīptam agniṃ pavanas teṣu veśmasu cārayat R_5,052.009 tāni kāñcanajālāni muktāmaṇimayāni ca bhavanāny avaśīryanta ratnavanti mahānti ca R_5,052.010 tāni bhagnavimānāni nipetur vasudhātale bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye R_5,052.011 vajravidrumavaidūryamuktārajatasaṃhitān vicitrān bhavanād dhātūn syandamānān dadarśa saḥ R_5,052.012 nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati R_5,052.013 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā hanūmātaḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā R_5,052.014 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalaj jvālahutāśanāṅkitām dadarśa laṅkāṃ hanumān mahāmanāḥ svayambhukopopahatām ivāvanim R_5,052.015 sa rākṣasāṃs tān subahūṃś ca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat visṛjya rakṣo bhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā R_5,052.016 laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ nirvāpayām āsa tadā samudre harisattamaḥ R_5,052.017 saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm avekṣya hānumāṃl laṅkāṃ cintayām āsa vānaraḥ R_5,053.001 tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā R_5,053.002 dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam nirundhanti mahātmāno dīptam agnim ivāmbhasā R_5,053.003 yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī dagdhā tena mayā bhartur hataṃ kāryam ajānatā R_5,053.004 yad artham ayam ārambhas tat kāryam avasāditam mayā hi dahatā laṅkāṃ na sītā parirakṣitā R_5,053.005 īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ R_5,053.006 vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī R_5,053.007 yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt ihaiva prāṇasaṃnyāso mamāpi hy atirocate R_5,053.008 kim agnau nipatāmy adya āhosvid vaḍavāmukhe śarīram āho sattvānāṃ dadmi sāgaravāsinām R_5,053.009 kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ tau vā puruṣaśārdūlau kāryasarvasvaghātinā R_5,053.010 mayā khalu tad evedaṃ roṣadoṣāt pradarśitam prathitaṃ triṣu lokeṣu kapitam anavasthitam R_5,053.011 dhig astu rājasaṃ bhāvam anīśam anavasthitam īśvareṇāpi yad rāgān mayā sītā na rakṣitā R_5,053.012 vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati R_5,053.013 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum R_5,053.014 ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ R_5,053.015 tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ R_5,053.016 iti cintayatas tasya nimittāny upapedire pūram apy upalabdhāni sākṣāt punar acintayat R_5,053.017 atha vā cārusarvāṅgī rakṣitā svena tejasā na naśiṣyati kalyāṇī nāgnir agnau pravartate R_5,053.018 na hi dharmān manas tasya bhāryām amitatejasaḥ svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ R_5,053.019 nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ R_5,053.020 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati R_5,053.021 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati R_5,053.022 tapasā satyavākyena ananyatvāc ca bhartari api sā nirdahed agniṃ na tām agniḥ pradhakṣyati R_5,053.023 sa tathā cintayaṃs tatra devyā dharmaparigraham śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām R_5,053.024 aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani R_5,053.025 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā jānakī na ca dagdheti vismayo 'dbhuta eva naḥ R_5,053.026 sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ R_5,053.027 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā pratyakṣatas tāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra R_5,053.028 tatas tu śiṃśapāmūle jānakīṃ paryavasthitām abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām R_5,054.001 tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata R_5,054.002 kāmam asya tvam evaikaḥ kāryasya parisādhane paryāptaḥ paravīraghna yaśasyas te balodayaḥ R_5,054.003 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet R_5,054.004 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ bhavaty āhavaśūrasya tattvam evopapādaya R_5,054.005 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam niśamya hanumāṃs tasyā vākyam uttaram abravīt R_5,054.006 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati R_5,054.007 evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ gamanāya matiṃ kṛtvā vaidehīm abhyavādayat R_5,054.008 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ āruroha giriśreṣṭham ariṣṭam arimardanaḥ R_5,054.009 tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam R_5,054.010 latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam R_5,054.011 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam maharṣiyakṣagandharvakiṃnaroragasevitam R_5,054.012 latāpādapasaṃbādhaṃ siṃhākulitakandaram vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam R_5,054.013 tam ārurohātibalaḥ parvataṃ plavagottamaḥ rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ R_5,054.014 tena pādatalākrāntā ramyeṣu girisānuṣu saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ R_5,054.015 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ dakṣiṇād uttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ R_5,054.016 adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam R_5,054.017 sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ prapede hariśārdūlo dakṣiṇād uttarāṃ diśam R_5,054.018 sa tadā pīḍitas tena kapinā parvatottamaḥ rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ R_5,054.019 tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ nipetur bhūtale rugṇāḥ śakrāyudhahatā iva R_5,054.020 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve R_5,054.021 srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt R_5,054.022 atipramāṇā balino dīptajihvā mahāviṣāḥ nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ R_5,054.023 kiṃnaroragagandharvayakṣavidyādharās tathā pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ R_5,054.024 sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ savṛkṣaśikharodagrāḥ praviveśa rasātalam R_5,054.025 daśayojanavistāras triṃśadyojanam ucchritaḥ dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ R_5,054.026 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham tiṣyaśravaṇakadambam abhraśaivalaśādvalam R_5,055.001 punarvasu mahāmīnaṃ lohitāṅgamahāgraham airāvatamahādvīpaṃ svātīhaṃsaviloḍitam R_5,055.002 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat bhujaṃgayakṣagandharvaprabuddhakamalotpalam R_5,055.003 grasamāna ivākāśaṃ tārādhipam ivālikhan harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam R_5,055.004 mārutasyālayaṃ śrīmān kapir vyomacaro mahān hanūmān meghajālāni vikarṣann iva gacchati R_5,055.005 pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca haritāruṇavarṇāni mahābhrāṇi cakāśire R_5,055.006 praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ pracchannaś ca prakāśaś ca candramā iva lakṣyate R_5,055.007 nadan nādena mahatā meghasvanamahāsvanaḥ ājagāma mahātejāḥ punar madhyena sāgaram R_5,055.008 parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān jyāmukta iva nārāco mahāvego 'bhyupāgataḥ R_5,055.009 sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ R_5,055.010 niśamya nadato nādaṃ vānarās te samantataḥ babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ R_5,055.011 jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ upāmantrya harīn sarvān idaṃ vacanam abravīt R_5,055.012 sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ na hy asyākṛtakāryasya nāda evaṃvidho bhavet R_5,055.013 tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ R_5,055.014 te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ R_5,055.015 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ R_5,055.016 tam abhraghanasaṃkāśam āpatantaṃ mahākapim dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā R_5,055.017 tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ nipapāta mahendrasya śikhare pādapākule R_5,055.018 tatas te prītamanasaḥ sarve vānarapuṃgavāḥ hanūmantaṃ mahātmānaṃ parivāryopatasthire R_5,055.019 parivārya ca te sarve parāṃ prītim upāgatāḥ prahṛṣṭavadanāḥ sarve tam arogam upāgatam R_5,055.020 upāyanāni cādāya mūlāni ca phalāni ca pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam R_5,055.021 vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ R_5,055.022 hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ R_5,055.023 sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat R_5,055.024 niṣasāda ca hastena gṛhītvā vālinaḥ sutam ramaṇīye vanoddeśe mahendrasya gires tadā R_5,055.025 hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā R_5,055.026 rakṣyamāṇā sughorābhī rākṣasībhir aninditā ekaveṇīdharā bālā rāmadarśanalālasā upavāsapariśrāntā malinā jaṭilā kṛśā R_5,055.027 tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam niśamya māruteḥ sarve muditā vānarā bhavan R_5,055.028 kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ cakruḥ kila kilām anye pratigarjanti cāpare R_5,055.029 ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ R_5,055.030 apare tu hanūmantaṃ vānarā vāraṇopamam āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ R_5,055.031 uktavākyaṃ hanūmantam aṅgadas tu tadābravīt sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām R_5,055.032 sattve vīrye na te kaś cit samo vānaravidyate yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ R_5,055.033 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam R_5,055.034 tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ parivārya pramuditā bhejire vipulāḥ śilāḥ R_5,055.035 śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ R_5,055.036 tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ upāsyamāno vibudhair divi devapatir yathā R_5,055.037 hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat R_5,055.038 tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ hanumatpramukhāḥ prītiṃ harayo jagmur uttamām R_5,056.001 taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim jāmbavān kāryavṛttāntam apṛcchad anilātmajam R_5,056.002 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ R_5,056.003 tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam R_5,056.004 yaś cārthas tatra vaktavyo gatair asmābhir ātmavān rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ R_5,056.005 sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ namasyañ śirasā devyai sītāyai pratyabhāṣata R_5,056.006 pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ R_5,056.007 gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam R_5,056.008 sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam R_5,056.009 upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca R_5,056.010 prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā R_5,056.011 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva R_5,056.012 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ mainākam iti vikhyātaṃ nivasantaṃ mahodadhau R_5,056.013 pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ R_5,056.014 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ R_5,056.015 ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā mārutena tadā vatsa prakṣipto 'smi mahārṇave R_5,056.016 rāmasya ca mayā sāhye vartitavyam ariṃdama rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ R_5,056.017 etac chrutvā mayā tasya mainākasya mahātmanaḥ kāryam āvedya tu girer uddhataṃ ca mano mama R_5,056.018 tena cāham anujñāto mainākena mahātmanā uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ R_5,056.019 tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram R_5,056.020 samudramadhye sā devī vacanaṃ mām abhāṣata mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me R_5,056.021 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ vivarṇavadano bhūtvā vākyaṃ cedam udīrayam R_5,056.022 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ R_5,056.023 tasya sītā hṛtā bhāryā rāvaṇena durātmanā tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt R_5,056.024 kartum arhasi rāmasya sāhyaṃ viṣayavāsini R_5,056.025 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me R_5,056.026 evam uktā mayā sā tu surasā kāmarūpiṇī abravīn nātivarteta kaś cid eṣa varo mama R_5,056.027 evam uktaḥ surasayā daśayojanam āyataḥ tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu R_5,056.028 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ R_5,056.029 tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt R_5,056.030 abravīt surasā devī svena rūpeṇa māṃ punaḥ arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham R_5,056.031 samānaya ca vaidehīṃ rāghaveṇa mahātmanā sukhī bhava mahābāho prītāsmi tava vānara R_5,056.032 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā R_5,056.033 chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana so 'haṃ vigatavegas tu diśo daśa vilokayan na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ R_5,056.034 tato me buddhir utpannā kiṃ nāma gamane mama īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate R_5,056.035 adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām R_5,056.036 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam R_5,056.037 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam R_5,056.038 bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam R_5,056.039 tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam R_5,056.040 tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt tasyā hṛdayam ādāya prapatāmi nabhastalam R_5,056.041 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi mayā parvatasaṃkāśā nikṛttahṛdayā satī R_5,056.042 śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā R_5,056.043 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī R_5,056.044 astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ R_5,056.045 tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām R_5,056.046 tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane śokasāgaram āsādya na pāram upalakṣaye R_5,056.047 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam kāñcanena vikṛṣṭena gṛhopavanam uttamam R_5,056.048 sa prākāram avaplutya paśyāmi bahupādapam R_5,056.049 aśokavanikāmadhye śiṃśapāpādapo mahān tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam R_5,056.050 adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām R_5,056.051 rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā R_5,056.052 tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ R_5,056.053 tato halahalāśabdaṃ kāñcīnūpuramiśritam śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane R_5,056.054 tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ R_5,056.055 tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā R_5,056.056 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca R_5,056.057 tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām avākśirāḥ prapatito bahu manyasva mām iti R_5,056.058 yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava R_5,056.059 etac chrutvā vacas tasya rāvaṇasya durātmanaḥ uvāca paramakruddhā sītā vacanam uttamam R_5,056.060 rākṣasādhama rāmasya bhāryām amitatejasaḥ ikṣvākukulanāthasya snuṣāṃ daśarathasya ca avācyaṃ vadato jihvā kathaṃ na patitā tava R_5,056.061 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā R_5,056.062 na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ R_5,056.063 jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ jajvāla sahasā kopāc citāstha iva pāvakaḥ R_5,056.064 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā R_5,056.065 strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ varā mandodarī nāma tayā sa pratiṣedhitaḥ R_5,056.066 uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ sītayā tava kiṃ kāryaṃ mahendrasamavikrama mayā saha ramasvādya madviśiṣṭā na jānakī R_5,056.067 devagandharvakanyābhir yakṣakanyābhir eva ca sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi R_5,056.068 tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ R_5,056.069 yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ R_5,056.070 tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam R_5,056.071 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat R_5,056.072 tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ R_5,056.073 tāsu caiva prasuptāsu sītā bhartṛhite ratā vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā R_5,056.074 tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ R_5,056.075 saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ R_5,056.076 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā R_5,056.077 kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava kā ca rāmeṇa te prītis tan me śaṃsitum arhasi R_5,056.078 tasyās tad vacanaṃ śrutvā aham apy abruvaṃ vacaḥ devi rāmasya bhartus te sahāyo bhīmavikramaḥ sugrīvo nāma vikrānto vānarendo mahābalaḥ R_5,056.079 tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā R_5,056.080 idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini R_5,056.081 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram R_5,056.082 etac chrutvā viditvā ca sītā janakanandinī āha rāvaṇam utsādya rāghavo māṃ nayatv iti R_5,056.083 praṇamya śirasā devīm aham āryām aninditām rāghavasya manohlādam abhijñānam ayāciṣam R_5,056.084 evam uktā varārohā maṇipravaram uttamam prāyacchat paramodvignā vācā māṃ saṃdideśa ha R_5,056.085 tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ R_5,056.086 uttaraṃ punar evāha niścitya manasā tadā hanūman mama vṛttāntaṃ vaktum arhasi rāghave R_5,056.087 yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau sugrīvasahitau vīrāv upeyātāṃ tathā kuru R_5,056.088 yady anyathā bhaved etad dvau māsau jīvitaṃ mama na māṃ drakṣyati kākutstho mriye sāham anāthavat R_5,056.089 tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram R_5,056.090 tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe R_5,056.091 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ R_5,056.092 māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire R_5,056.093 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā vānareṇa hy avijñāya tava vīryaṃ mahābala R_5,056.094 durbuddhes tasya rājendra tava vipriyakāriṇaḥ vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet R_5,056.095 tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ R_5,056.096 teṣām aśītisāhasraṃ śūlamudgarapāṇinām mayā tasmin vanoddeśe parigheṇa niṣūditam R_5,056.097 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire R_5,056.098 tato me buddhir utpannā caityaprāsādam ākramam R_5,056.099 tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā R_5,056.100 tataḥ prahastasya sutaṃ jambumālinam ādiśat R_5,056.101 tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam parigheṇātighoreṇa sūdayāmi sahānugam R_5,056.102 tac chrutvā rākṣasendras tu mantriputrān mahābalān padātibalasaṃpannān preṣayām āsa rāvaṇaḥ parigheṇaiva tān sarvān nayāmi yamasādanam R_5,056.103 mantriputrān hatāñ śrutvā samare laghuvikramān pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ tān ahaṃ saha sainyān vai sarvān evābhyasūdayam R_5,056.104 tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge R_5,056.105 taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam R_5,056.106 tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam vyādideśa susaṃkruddho balinaṃ yuddhadurmadam R_5,056.107 tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam R_5,056.108 mahatā hi mahābāhuḥ pratyayena mahābalaḥ preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ R_5,056.109 brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ R_5,056.110 rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā R_5,056.111 pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham tat sarvaṃ ca mayā tatra sītārtham iti jalpitam R_5,056.112 asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho mārutasyaurasaḥ putro vānaro hanumān aham R_5,056.113 rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ R_5,056.114 śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te rākṣaseśa harīśas tvāṃ vākyam āha samāhitam dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam R_5,056.115 vasato ṛṣyamūke me parvate vipuladrume rāghavo raṇavikrānto mitratvaṃ samupāgataḥ R_5,056.116 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā tatra sāhāyyahetor me samayaṃ kartum arhasi R_5,056.117 vālinā hṛtarājyena sugrīveṇa saha prabhuḥ cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ R_5,056.118 tena vālinam utsādya śareṇaikena saṃyuge vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ R_5,056.119 tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ R_5,056.120 kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca yāvan na harayo vīrā vidhamanti balaṃ tava R_5,056.121 vānarāṇāṃ prabhavo hi na kena viditaḥ purā devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ R_5,056.122 iti vānararājas tvām āhety abhihito mayā mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva R_5,056.123 tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā R_5,056.124 tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ tena rākṣasarājo 'sau yācito mama kāraṇāt R_5,056.125 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa dūtena veditavyaṃ ca yathārthaṃ hitavādinā R_5,056.126 sumahaty aparādhe 'pi dūtasyātulavikramaḥ virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ R_5,056.127 vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān rākṣasān etad evādya lāṅgūlaṃ dahyatām iti R_5,056.128 tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā R_5,056.129 rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ R_5,056.130 baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā R_5,056.131 tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam aghoṣayan rājamārge nagaradvāram āgatāḥ R_5,056.132 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ R_5,056.133 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam tatas tan nagaradvāraṃ vegenāplutavān aham R_5,056.134 pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ R_5,056.135 dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ R_5,056.136 athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām jānakī na ca dagdheti vismayodantabhāṣiṇām R_5,056.137 tato me buddhir utpannā śrutvā tām adbhutāṃ giram punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ R_5,056.138 rāghavasya prabhāvena bhavatāṃ caiva tejasā sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam R_5,056.139 etat sarvaṃ mayā tatra yathāvad upapāditam atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti R_5,056.140 etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram R_5,057.001 saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ śīlam āsādya sītāyā mama ca plavanaṃ mahat R_5,057.002 āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ tapasā dhārayel lokān kruddhā vā nirdahed api R_5,057.003 sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ yasya tāṃ spṛśato gātraṃ tapasā na vināśitam R_5,057.004 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī janakasyātmajā kuryād utkrodhakaluṣīkṛtā R_5,057.005 aśokavanikāmadhye rāvaṇasya durātmanaḥ adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā R_5,057.006 rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā meghalekhāparivṛtā candralekheva niṣprabhā R_5,057.007 acintayantī vaidehī rāvaṇaṃ baladarpitam pativratā ca suśroṇī avaṣṭabdhā ca jānakī R_5,057.008 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā ananyacittā rāme ca paulomīva puraṃdare R_5,057.009 tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā R_5,057.010 sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane R_5,057.011 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā adhaḥśayyā vivarṇāṅgī padminīva himāgame R_5,057.012 rāvaṇād vinivṛttārthā martavyakṛtaniścayā kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā R_5,057.013 tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā R_5,057.014 niyataḥ samudācāro bhaktir bhartari cottamā R_5,057.015 yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati R_5,057.016 evam āste mahābhāgā sītā śokaparāyaṇā yad atra pratikartavyaṃ tat sarvam upapādyatām R_5,057.017 tasya tad vacanaṃ śrutvā vālisūnur abhāṣata jāmbavatpramukhān sarvān anujñāpya mahākapīn R_5,058.001 asminn evaṃgate kārye bhavatāṃ ca nivedite nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau R_5,058.002 aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam R_5,058.003 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ R_5,058.004 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi R_5,058.005 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān R_5,058.006 bhavatām abhyanujñāto vikramo me ruṇaddhi tam R_5,058.007 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā devān api raṇe hanyāt kiṃ punas tān niśācarān R_5,058.008 sāgaro 'py atiyād velāṃ mandaraḥ pracaled api na jāmbavantaṃ samare kampayed arivāhinī R_5,058.009 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ alam eko vināśāya vīro vāyusutaḥ kapiḥ R_5,058.010 panasasyoruvegena nīlasya ca mahātmanaḥ mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ R_5,058.011 sadevāsurayuddheṣu gandharvoragapakṣiṣu maindasya pratiyoddhāraṃ śaṃsata dvividasya vā R_5,058.012 aśviputrau mahāvegāv etau plavagasattamau pitāmahavarotsekāt paramaṃ darpam āsthitau R_5,058.013 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ sarvāvadhyatvam atulam anayor dattavān purā R_5,058.014 varotsekena mattau ca pramathya mahatīṃ camūm surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau R_5,058.015 etāv eva hi saṃkruddhau savājirathakuñjarām laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ R_5,058.016 ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ R_5,058.017 dṛṣṭā devī na cānītā iti tatra nivedanam ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ R_5,058.018 na hi vaḥ plavate kaś cin nāpi kaś cit parākrame tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ R_5,058.019 teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm R_5,058.020 tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ uvāca paramaprīto vākyam arthavad arthavit R_5,058.021 na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim R_5,058.022 tato jāmbavato vākyam agṛhṇanta vanaukasaḥ aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ R_5,059.001 prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ R_5,059.002 merumandarasaṃkāśā mattā iva mahāgajāḥ chādayanta ivākāśaṃ mahākāyā mahābalāḥ R_5,059.003 sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ R_5,059.004 rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ R_5,059.005 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ sarve rāmapratīkāre niścitārthā manasvinaḥ R_5,059.006 plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ nandanopamam āsedur vanaṃ drumalatāyutam R_5,059.007 yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam R_5,059.008 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ R_5,059.009 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ vānarā vānarendrasya manaḥkāntatamaṃ mahat R_5,059.010 tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat kumāram abhyayācanta madhūni madhupiṅgalāḥ R_5,059.011 tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe R_5,059.012 tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ muditāś ca tatas te ca pranṛtyanti tatas tataḥ R_5,059.013 gāyanti ke cit praṇamanti ke cin nṛtyanti ke cit prahasanti ke cit patanti ke cid vicaranti ke cit plavanti ke cit pralapanti ke cit R_5,059.014 parasparaṃ ke cid upāśrayante parasparaṃ ke cid atibruvante drumād drumaṃ ke cid abhiplavante kṣitau nagāgrān nipatanti ke cit R_5,059.015 mahītalāt ke cid udīrṇavegā mahādrumāgrāṇy abhisaṃpatante gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti R_5,059.016 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭa sattvaceṣṭam na cātra kaś cin na babhūva matto na cātra kaś cin na babhūva tṛpto R_5,059.017 tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃś ca vidhvaṃsitapatrapuṣpān samīkṣya kopād dadhivaktranāmā nivārayām āsa kapiḥ kapīṃs tān R_5,059.018 sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ R_5,059.019 uvāca kāṃś cit paruṣāṇi dhṛṣṭam asaktam anyāṃś ca talair jaghāna sametya kaiś cit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃś cit R_5,059.020 sa tair madāc cāprativārya vegair balāc ca tenāprativāryamāṇaiḥ pradharṣitas tyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam R_5,059.021 nakhais tudanto daśanair daśantas talaiś ca pādaiś ca samāpnuvantaḥ madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ R_5,059.022 tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ avyagramanaso yūyaṃ madhu sevata vānarāḥ R_5,060.001 śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ pratyuvāca prasannātmā pibantu harayo madhu R_5,060.002 avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā akāryam api kartavyaṃ kim aṅga punar īdṛśam R_5,060.003 andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan R_5,060.004 pūjayitvāṅgadaṃ sarve vānarā vānararṣabham jagmur madhuvanaṃ yatra nadīvega iva drutam R_5,060.005 te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm R_5,060.006 utpatya ca tataḥ sarve vanapālān samāgatāḥ tāḍayanti sma śataśaḥ saktān madhuvane tadā R_5,060.007 madhūni droṇamātrāṇi bahubhiḥ parigṛhya te ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare R_5,060.008 ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ R_5,060.009 apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate R_5,060.010 unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat kṣipanty api tathānyonyaṃ skhalanty api tathāpare R_5,060.011 ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat harayo madhunā mattāḥ ke cit suptā mahītale R_5,060.012 ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ R_5,060.013 jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ R_5,060.014 hanūmatā dattavarair hataṃ madhuvanaṃ balāt vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ R_5,060.015 tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn R_5,060.016 etāgacchata gacchāmo vānarān atidarpitān balenāvārayiṣyāmo madhu bhakṣayato vayam R_5,060.017 śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ R_5,060.018 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ R_5,060.019 te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ R_5,060.020 te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ R_5,060.021 vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ R_5,060.022 atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ abhyadhāvanta vegena hanūmatpramukhās tadā R_5,060.023 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ R_5,060.024 madāndhaś a na vedainam āryako 'yaṃ mameti saḥ athainaṃ niṣpipeṣāśu vegavad vasudhātale R_5,060.025 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ R_5,060.026 sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān R_5,060.027 ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati R_5,060.028 sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān R_5,060.029 iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ pitṛpaitāmahaṃ divyaṃ devair api durāsadam R_5,060.030 sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān R_5,060.031 vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati R_5,060.032 evam uktvā dadhimukho vanapālān mahābalaḥ jagāma sahasotpatya vanapālaiḥ samanvitaḥ R_5,060.033 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ R_5,060.034 rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha R_5,060.035 sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ R_5,060.036 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat R_5,060.037 tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha R_5,061.001 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama abhayaṃ te bhaved vīra satyam evābhidhīyatām R_5,061.002 sa tu viśvāsitas tena sugrīveṇa mahātmanā utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt R_5,061.003 naivarkṣarajasā rājan na tvayā nāpi vālinā vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ R_5,061.004 ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ madhūny acintayitvemān bhakṣayanti pibanti ca R_5,061.005 śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare nivāryamāṇās te sarve bhruvau vai darśayanti hi R_5,061.006 ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ R_5,061.007 tatas tair bahubhir vīrair vānarair vānararṣabhāḥ saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ R_5,061.008 pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ R_5,061.009 evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate R_5,061.010 evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā R_5,061.011 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt R_5,061.012 evam uktas tu sugrīvo lakṣmaṇena mahātmanā lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ R_5,061.013 ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ R_5,061.014 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ R_5,061.015 dṛṣṭā devī na saṃdeho na cānyena hanūmatā na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ R_5,061.016 kāryasiddhir hanumati matiś ca haripuṃgava vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam R_5,061.017 jāmbavān yatra netā syād aṅgadasya baleśvaraḥ hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā R_5,061.018 aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ R_5,061.019 āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ R_5,061.020 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ R_5,061.021 dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ abhigamya yathā sarve pibanti madhu vānarāḥ R_5,061.022 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ R_5,061.023 tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām R_5,061.024 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata R_5,061.025 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām R_5,061.026 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃs tān mṛgarājadarpān draṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam R_5,061.027 sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat R_5,062.001 sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha R_5,062.002 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ nipatya gaganād bhūmau tad vanaṃ praviveśa ha R_5,062.003 sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān vimadān uddhatān sarvān mehamānān madhūdakam R_5,062.004 sa tān upāgamad vīro baddhvā karapuṭāñjalim uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam R_5,062.005 saumya roṣo na kartavyo yad ebhir abhivāritaḥ ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ R_5,062.006 yuvarājas tvam īśaś ca vanasyāsya mahābala maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati R_5,062.007 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ tathā tvam api sugrīvo nānyas tu harisattama R_5,062.008 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām R_5,062.009 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam R_5,062.010 prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ R_5,062.011 śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ R_5,062.012 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ R_5,062.013 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ R_5,062.014 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ tathāsmi kartā kartavye bhavadbhiḥ paravān aham R_5,062.015 nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā R_5,062.016 bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ R_5,062.017 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha aiśvaryamadamatto hi sarvo 'ham iti manyate R_5,062.018 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām R_5,062.019 sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ R_5,062.020 tvayā hy anuktair haribhir naiva śakyaṃ padāt padam kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te R_5,062.021 evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt R_5,062.022 utpatantam anūtpetuḥ sarve te hariyūthapāḥ kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ R_5,062.023 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ vinadanto mahānādaṃ ghanā vāteritā yathā R_5,062.024 aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ uvāca śokopahataṃ rāmaṃ kamalalocanam R_5,062.025 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ nāgantum iha śakyaṃ tair atīte samaye hi naḥ R_5,062.026 na matsakāśam āgacchet kṛtye hi vinipātite yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ R_5,062.027 yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ bhavet tu dīnavadano bhrāntaviplutamānasaḥ R_5,062.028 pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ R_5,062.029 kausalyā suprajā rāma samāśvasihi suvrata dṛṣṭā devī na saṃdeho na cānyena hanūmatā na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet R_5,062.030 hanūmati hi siddhiś ca matiś ca matisattama vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam R_5,062.031 jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā R_5,062.032 mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama R_5,062.033 tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva R_5,062.034 tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ R_5,062.035 ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram R_5,062.036 te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ nipetur harirājasya samīpe rāghavasya ca R_5,062.037 hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ niyatām akṣatāṃ devīṃ rāghavāya nyavedayat R_5,062.038 niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata R_5,062.039 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā bahu mānena mahatā hanūmantam avaikṣata R_5,062.040 tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam R_5,063.001 yuvarājaṃ puraskṛtya sugrīvam abhivādya ca pravṛttam atha sītāyāḥ pravaktum upacakramuḥ R_5,063.002 rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ R_5,063.003 etad ākhyānti te sarve harayo rāma saṃnidhau vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt R_5,063.004 kva sītā vartate devī kathaṃ ca mayi vartate etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ R_5,063.005 rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau codayanti hanūmantaṃ sītāvṛttāntakovidam R_5,063.006 śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā R_5,063.007 samudraṃ laṅghayitvāhaṃ śatayojanam āyatam agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā R_5,063.008 tatra laṅketi nagarī rāvaṇasya durātmanaḥ dakṣiṇasya samudrasya tīre vasati dakṣiṇe R_5,063.009 tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī saṃnyasya tvayi jīvantī rāmā rāma manoratham R_5,063.010 dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ rākṣasībhir virūpābhī rakṣitā pramadāvane R_5,063.011 duḥkham āpadyate devī tavāduḥkhocitā satī rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā R_5,063.012 ekaveṇīdharā dīnā tvayi cintāparāyaṇā adhaḥśayyā vivarṇāṅgī padminīva himāgame R_5,063.013 rāvaṇād vinivṛttārthā martavyakṛtaniścayā devī kathaṃ cit kākutstha tvanmanā mārgitā mayā R_5,063.014 ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha sa mayā naraśārdūla viśvāsam upapāditā R_5,063.015 tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā R_5,063.016 niyataḥ samudācāro bhaktiś cāsyās tathā tvayi evaṃ mayā mahābhāgā dṛṣṭā janakanandinī ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha R_5,063.017 abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike citrakūṭe mahāprājña vāyasaṃ prati rāghava R_5,063.018 vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā akhileneha yad dṛṣṭam iti mām āha jānakī R_5,063.019 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ R_5,063.020 eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ manaḥśilāyās tikalas taṃ smarasveti cābravīt R_5,063.021 eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha R_5,063.022 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā R_5,063.023 iti mām abravīt sītā kṛśāṅgī dharma cāriṇī rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā R_5,063.024 etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā sarvathā sāgarajale saṃtāraḥ pravidhīyatām R_5,063.025 tau jātāśvāsau rājaputrau viditvā tac cābhijñānaṃ rāghavāya pradāya devyā cākhyātaṃ sarvam evānupūrvyād vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa R_5,063.026 evam ukto hanumatā rāmo daśarathātmajaḥ taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ R_5,064.001 taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt R_5,064.002 yathaiva dhenuḥ sravati snehād vatsasya vatsalā tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt R_5,064.003 maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate R_5,064.004 ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā R_5,064.005 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ R_5,064.006 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye R_5,064.007 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ parāsum iva toyena siñcantī vākyavāriṇā R_5,064.008 itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā R_5,064.009 ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām R_5,064.010 naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca R_5,064.011 kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām R_5,064.012 śāradas timironmukho nūnaṃ candra ivāmbudaiḥ āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ R_5,064.013 kim āha sītā hanumaṃs tattvataḥ kathayasva me etena khalu jīviṣye bheṣajenāturo yathā R_5,064.014 madhurā madhurālāpā kim āha mama bhāminī madvihīnā varārohā hanuman kathayasva me duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī R_5,064.015 evam uktas tu hanumān rāghaveṇa mahātmanā sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave R_5,065.001 idam uktavatī devī jānakī puruṣarṣabha pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham R_5,065.002 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā vāyasaḥ sahasotpatya virarāda stanāntare R_5,065.003 paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja punaś ca kila pakṣī sa devyā janayati vyathām R_5,065.004 tataḥ punar upāgamya virarāda bhṛśaṃ kila tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ R_5,065.005 vāyasena ca tenaiva satataṃ bādhyamānayā bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa R_5,065.006 tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ R_5,065.007 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā R_5,065.008 nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam R_5,065.009 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ R_5,065.010 tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara R_5,065.011 sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam R_5,065.012 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha R_5,065.013 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ trīṃl lokān saṃparikramya trātāraṃ nādhigacchati R_5,065.014 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam vadhārham api kākutstha kṛpayā paripālayaḥ R_5,065.015 mogham astraṃ na śakyaṃ tu kartum ity eva rāghava tatas tasyākṣikākasya hinasti sma sa dakṣiṇam R_5,065.016 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca visṛṣṭas tu tadā kākaḥ pratipede kham ālayam R_5,065.017 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api kimartham astraṃ rakṣaḥsu na yojayasi rāghava R_5,065.018 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum R_5,065.019 tava vīryavataḥ kaccin mayi yady asti saṃbhramaḥ kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ R_5,065.020 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ R_5,065.021 śaktau tau puruṣavyāghrau vāyvagnisamatejasau surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ R_5,065.022 mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ samarthau sahitau yan māṃ nāpekṣete paraṃtapau R_5,065.023 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam punar apy aham āryāṃ tām idaṃ vacanam abruvam R_5,065.024 tvacchokavimukho rāmo devi satyena te śape rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate R_5,065.025 kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini R_5,065.026 tāv ubhau naraśārdūlau rājaputrāv ariṃdamau tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ R_5,065.027 hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam R_5,065.028 yat tu rāmo vijānīyād abhijñānam anindite prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi R_5,065.029 sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala R_5,065.030 pratigṛhya maṇiṃ divyaṃ tava heto raghūttama śirasā saṃpraṇamyainām aham āgamane tvare R_5,065.031 gamane ca kṛtotsāham avekṣya varavarṇinī vivardhamānaṃ ca hi mām uvāca janakātmajā aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī R_5,065.032 hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam R_5,065.033 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi R_5,065.034 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca brūyās tu rāmasya gataḥ samīpaṃ śivaś ca te 'dhvāstu haripravīra R_5,065.035 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam etac ca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām R_5,065.036 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam tava snehān naravyāghra sauhāryād anumānya ca R_5,066.001 evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave R_5,066.002 yadi vā manyase vīra vasaikāham ariṃdama kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi R_5,066.003 mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara asya śokavipākasya muhūrtaṃ syād vimokṣaṇam R_5,066.004 gate hi tvayi vikrānte punarāgamanāya vai prāṇānām api saṃdeho mama syān nātra saṃśayaḥ R_5,066.005 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm R_5,066.006 ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ R_5,066.007 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim tāni haryṛkṣasainyāni tau vā naravarātmajau R_5,066.008 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane śaktiḥ syād vainateyasya vāyor vā tava vānagha R_5,066.009 tad asmin kāryaniyoge vīraivaṃ duratikrame kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara R_5,066.010 kāmam asya tvam evaikaḥ kāryasya parisādhane paryāptaḥ paravīraghna yaśasyas te balodayaḥ R_5,066.011 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram R_5,066.012 yathāhaṃ tasya vīrasya vanād upadhinā hṛtā rakṣasā tad bhayād eva tathā nārhati rāghavaḥ R_5,066.013 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet R_5,066.014 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ bhavaty āhavaśūrasya tathā tvam upapādaya R_5,066.015 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam R_5,066.016 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ R_5,066.017 tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ R_5,066.018 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ na ca karmasu sīdanti mahatsv amitatejasaḥ R_5,066.019 asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ R_5,066.020 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau R_5,066.021 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ R_5,066.022 tad alaṃ paritāpena devi manyur vyapaitu te ekotpātena te laṅkām eṣyanti hariyūthapāḥ R_5,066.023 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ R_5,066.024 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam R_5,066.025 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān R_5,066.026 śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu nardatāṃ kapimukhyānām acirāc choṣyase svanam R_5,066.027 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam R_5,066.028 tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā R_5,066.029 śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam rāmaḥ prītisamāyukto vākyam uttaram abravīt R_6,001.001 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram manasāpi yad anyena na śakyaṃ dharaṇītale R_6,001.002 na hi taṃ paripaśyāmi yas tareta mahārṇavam anyatra garuṇād vāyor anyatra ca hanūmataḥ R_6,001.003 devadānavayakṣāṇāṃ gandharvoragarakṣasām apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām R_6,001.004 praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ R_6,001.005 bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca R_6,001.006 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam R_6,001.007 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam R_6,001.008 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ R_6,001.009 ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ vaidehyā darśanenādya dharmataḥ parirakṣitāḥ R_6,001.010 idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam R_6,001.011 eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ R_6,001.012 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama R_6,001.013 kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ R_6,001.014 yady apy eṣa tu vṛttānto vaidehyā gadito mama samudrapāragamane harīṇāṃ kim ivottaram R_6,001.015 ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ hanūmantaṃ mahābāhus tato dhyānam upāgamat R_6,001.016 taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam R_6,002.001 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam R_6,002.002 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ R_6,002.003 dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm R_6,002.004 samudraṃ laṅghayitvā tu mahānakrasamākulam laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum R_6,002.005 nirutsāhasya dīnasya śokaparyākulātmanaḥ sarvārthā vyavasīdanti vyasanaṃ cādhigacchati R_6,002.006 ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam R_6,002.007 eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama vikrameṇa samāneṣye sītāṃ hatvā yathā ripum R_6,002.008 setur atra yathā vadhyed yathā paśyema tāṃ purīm tasya rākṣasarājasya tathā tvaṃ kuru rāghava R_6,002.009 dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya R_6,002.010 setubaddhaḥ samudre ca yāval laṅkā samīpataḥ sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām R_6,002.011 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ tad alaṃ viklavā buddhī rājan sarvārthanāśanī R_6,002.012 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām R_6,002.013 vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ R_6,002.014 madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava R_6,002.015 gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate R_6,002.016 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam tad alaṃ śokam ālambya krodham ālamba bhūpate R_6,002.017 niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ R_6,002.018 sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya ime hi samare śūrā harayaḥ kāmarūpiṇaḥ R_6,002.019 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam R_6,002.020 kim uktvā bahudhā cāpi sarvathā vijayī bhavān R_6,002.021 sugrīvasya vacaḥ śrutvā hetumat paramārthavit pratijagrāha kākutstho hanūmantam athābravīt R_6,003.001 tarasā setubandhena sāgarocchoṣaṇena vā sarvathā susamartho 'smi sāgarasyāsya laṅghane R_6,003.002 kati durgāṇi durgāyā laṅkāyās tad bravīhi me jñātum icchāmi tat sarvaṃ darśanād iva vānara R_6,003.003 balasya parimāṇaṃ ca dvāradurgakriyām api gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca R_6,003.004 yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān saram ācakṣva tattvena sarvathā kuśalo hy asi R_6,003.005 śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt R_6,003.006 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ R_6,003.007 parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca R_6,003.008 prahṛṣṭā muditā laṅkā mattadvipasamākulā mahatī rathasaṃpūrṇā rakṣogaṇasamākulā R_6,003.009 dṛḍhabaddhakavāṭāni mahāparighavanti ca dvārāṇi vipulāny asyāś catvāri sumahānti ca R_6,003.010 vapreṣūpalayantrāṇi balavanti mahānti ca āgataṃ parasainyaṃ tais tatra pratinivāryate R_6,003.011 dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ R_6,003.012 sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ maṇividrumavaidūryamuktāvicaritāntaraḥ R_6,003.013 sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ agādhā grāhavatyaś ca parikhā mīnasevitāḥ R_6,003.014 dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ R_6,003.015 trāyante saṃkramās tatra parasainyāgame sati yantrais tair avakīryante parikhāsu samantataḥ R_6,003.016 ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ R_6,003.017 svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ utthitaś cāpramattaś ca balānām anudarśane R_6,003.018 laṅkā purī nirālambā devadurgā bhayāvahā nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham R_6,003.019 sthitā pāre samudrasya dūrapārasya rāghava naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ R_6,003.020 śailāgre racitā durgā sā pūr devapuropamā vājivāraṇasaṃpūrṇā laṅkā paramadurjayā R_6,003.021 parighāś ca śataghnyaś ca yantrāṇi vividhāni ca śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ R_6,003.022 ayutaṃ rakṣasām atra paścimadvāram āśritam śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ R_6,003.023 niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ R_6,003.024 prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ R_6,003.025 arbudaṃ rakṣasām atra uttaradvāram āśritam rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ R_6,003.026 śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām R_6,003.027 te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ R_6,003.028 yena kena tu mārgeṇa tarāma varuṇālayam hateti nagarī laṅkāṃ vānarair avadhāryatām R_6,003.029 aṅgado dvivido maindo jāmbavān panaso nalaḥ nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava R_6,003.030 plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm saprakārāṃ sabhavanām ānayiṣyanti maithilīm R_6,003.031 evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham muhūrtena tu yuktena prasthānam abhirocaya R_6,003.032 śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ R_6,004.001 yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te R_6,004.002 asmin muhūrte sugrīva prayāṇam abhirocaye yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ R_6,004.003 uttarā phalgunī hy adya śvas tu hastena yokṣyate abhiprayāma sugrīva sarvānīkasamāvṛtāḥ R_6,004.004 nimittāni ca dhanyāni yāni prādurbhavanti me nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm R_6,004.005 upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama vijayaṃ samanuprāptaṃ śaṃsatīva manoratham R_6,004.006 agre yātu balasyāsya nīlo mārgam avekṣitum vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām R_6,004.007 phalamūlavatā nīla śītakānanavāriṇā pathā madhumatā cāśu senāṃ senāpate naya R_6,004.008 dūṣayeyur durātmānaḥ pathi mūlaphalodakam rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ R_6,004.009 nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam R_6,004.010 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ R_6,004.011 gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ R_6,004.012 yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ R_6,004.013 gandhahastīva durdharṣas tarasvī gandhamādanaḥ yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ R_6,004.014 yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan adhiruhya hanūmantam airāvatam iveśvaraḥ R_6,004.015 aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ sārvabhaumeṇa bhūteśo draviṇādhipatir yathā R_6,004.016 jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ R_6,004.017 rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ vyādideśa mahāvīryān vānarān vānararṣabhaḥ R_6,004.018 te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā R_6,004.019 tato vānararājena lakṣmaṇena ca pūjitaḥ jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam R_6,004.020 śataiḥ śatasahasraiś ca koṭībhir ayutair api vāraṇābhiś ca haribhir yayau parivṛtas tadā R_6,004.021 taṃ yāntam anuyāti sma mahatī harivāhinī R_6,004.022 hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam R_6,004.023 bhakṣayantaḥ sugandhīni madhūni ca phalāni ca udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ R_6,004.024 anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca patantaś cotpatanty anye pātayanty apare parān R_6,004.025 rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ iti garjanti harayo rāghavasya samīpataḥ R_6,004.026 purastād ṛṣabho vīro nīlaḥ kumuda eva ca pathānaṃ śodhayanti sma vānarair bahubhiḥ saha R_6,004.027 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ R_6,004.028 hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm R_6,004.029 koṭīśataparīvāraḥ kesarī panaso gajaḥ arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati R_6,004.030 suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ R_6,004.031 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat R_6,004.032 darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān R_6,004.033 evaṃ te hariśārdūlā gacchanto baladarpitāḥ apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam R_6,004.034 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ R_6,004.035 tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ R_6,004.036 kapibhyām uhyamānau tau śuśubhate nararṣabhau mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau R_6,004.037 tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān R_6,004.038 hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi R_6,004.039 mahānti ca nimittāni divi bhūmau ca rāghava śubhānti tava paśyāmi sarvāṇy evārthasiddhaye R_6,004.040 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ R_6,004.041 prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ R_6,004.042 brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam R_6,004.043 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām R_6,004.044 vimale ca prakāśete viśākhe nirupadrave nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām R_6,004.045 nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā R_6,004.046 saraṃ caitad vināśāya rākṣasānām upasthitam kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam R_6,004.047 prasannāḥ surasāś cāpo vanāni phalavanti ca pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ R_6,004.048 vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho devānām iva sainyāni saṃgrāme tārakāmaye R_6,004.049 evam ārya samīkṣyaitān prīto bhavitum arhasi iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt R_6,004.050 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā R_6,004.051 karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ bhaumam antardadhe lokaṃ nivārya savituḥ prabhām R_6,004.052 sā sma yāti divārātraṃ mahatī harivāhinī hṛṣṭapramuditā senā sugrīveṇābhirakṣitā R_6,004.053 vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata R_6,004.054 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam sahyaparvatam āsedur malayaṃ ca mahī dharam R_6,004.055 kānanāni vicitrāṇi nadīprasravaṇāni ca paśyann api yayau rāmaḥ sahyasya malayasya ca R_6,004.056 campakāṃs tilakāṃś cūtān aśokān sinduvārakān karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ R_6,004.057 phalāny amṛtagandhīni mūlāni kusumāni ca bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ R_6,004.058 droṇamātrapramāṇāni lambamānāni vānarāḥ yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ R_6,004.059 pādapān avabhañjanto vikarṣantas tathā latāḥ vidhamanto girivarān prayayuḥ plavagarṣabhāḥ R_6,004.060 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ anye vṛkṣān prapadyante prapatanty api cāpare R_6,004.061 babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ yathā kamalakedāraiḥ pakvair iva vasuṃdharā R_6,004.062 mahendram atha saṃprāpya rāmo rājīvalocanaḥ adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam R_6,004.063 tataḥ śikharam āruhya rāmo daśarathātmajaḥ kūrmamīnasamākīrṇam apaśyat salilāśayam R_6,004.064 te sahyaṃ samatikramya malayaṃ ca mahāgirim āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam R_6,004.065 avaruhya jagāmāśu velāvanam anuttamam rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ R_6,004.066 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ velām āsādya vipulāṃ rāmo vacanam abravīt R_6,004.067 ete vayam anuprāptāḥ sugrīva varuṇālayam ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā R_6,004.068 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati na cāyam anupāyena śakyas taritum arṇavaḥ R_6,004.069 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt R_6,004.070 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā R_6,004.071 saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ R_6,004.072 rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ senāṃ nyaveśayat tīre sāgarasya drumāyute R_6,004.073 virarāja samīpasthaṃ sāgarasya tu tad balam madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ R_6,004.074 velāvanam upāgamya tatas te haripuṃgavāḥ viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ R_6,004.075 sā mahārṇavam āsādya hṛṣṭā vānaravāhinī vāyuvegasamādhūtaṃ paśyamānā mahārṇavam R_6,004.076 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ R_6,004.077 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye candrodaye samādhūtaṃ praticandrasamākulam R_6,004.078 caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam R_6,004.079 avagāḍhaṃ mahāsattair nānāśailasamākulam durgaṃ drugam amārgaṃ tam agādham asurālayam R_6,004.080 makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ R_6,004.081 agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā R_6,004.082 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata R_6,004.083 saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā tādṛgrūpe sma dṛśyete tārā ratnasamākule R_6,004.084 samutpatitameghasya vīcci mālākulasya ca viśeṣo na dvayor āsīt sāgarasyāmbarasya ca R_6,004.085 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ ūrmayaḥ sindhurājasya mahābherya ivāhave R_6,004.086 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā utpatantam iva kruddhaṃ yādogaṇasamākulam R_6,004.087 dadṛśus te mahātmāno vātāhatajalāśayam aniloddhūtam ākāśe pravalgatam ivormibhiḥ bhrāntormijalasaṃnādaṃ pralolam iva sāgaram R_6,004.088 sā tu nīlena vidhivat svārakṣā susamāhitā sāgarasyottare tīre sādhu senā niveśitā R_6,005.001 maindaś ca dvividhaś cobhau tatra vānarapuṃgavau viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam R_6,005.002 niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt R_6,005.003 śokaś ca kila kālena gacchatā hy apagacchati mama cāpaśyataḥ kāntām ahany ahani vardhate R_6,005.004 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca etad evānuśocāmi vayo 'syā hy ativartate R_6,005.005 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ R_6,005.006 tan me dahati gātrāṇi viṣaṃ pītam ivāśaye hā nātheti priyā sā māṃ hriyamāṇā yad abravīt R_6,005.007 tadviyogendhanavatā taccintāvipulārciṣā rātriṃ divaṃ śarīraṃ me dahyate madanāgninā R_6,005.008 avagāhyārṇavaṃ svapsye saumitre bhavatā vinā kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet R_6,005.009 bahv etat kāmayānasya śakyam etena jīvitum yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau R_6,005.010 kedārasyeva kedāraḥ sodakasya nirūdakaḥ upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām R_6,005.011 kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam R_6,005.012 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam īṣadunnamya pāsyāmi rasāyanam ivāturaḥ R_6,005.013 tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ R_6,005.014 sā nūnam asitāpāṅgī rakṣomadhyagatā satī mannāthā nāthahīneva trātāraṃ nādhigacchati R_6,005.015 kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati vidhūya jaladān nīlāñ śaśilekhā śaratsv iva R_6,005.016 svabhāvatanukā nūnaṃ śokenānaśanena ca bhūyas tanutarā sītā deśakālaviparyayāt R_6,005.017 kadā nu rākṣasendrasya nidhāyorasi sāyakān sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ R_6,005.018 kadā nu khalu māṃ sādhvī sītāmarasutopamā sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam R_6,005.019 kadā śokam imaṃ ghoraṃ maithilī viprayogajam sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā R_6,005.020 evaṃ vilapatas tasya tatra rāmasya dhīmataḥ dinakṣayān mandavapur bhāskaro 'stam upāgamat R_6,005.021 āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ R_6,005.022 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham rākṣasendro hanumatā śakreṇeva mahātmanā abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ R_6,006.001 dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī tena vānaramātreṇa dṛṣṭā sītā ca jānakī R_6,006.002 prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ āvilā ca purī laṅkā sarvā hanumatā kṛtā R_6,006.003 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet R_6,006.004 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ R_6,006.005 trividhāḥ puruṣā loke uttamādhamamadhyamāḥ teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham R_6,006.006 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye mitrair vāpi samānārthair bāndhavair api vā hitaiḥ R_6,006.007 sahito mantrayitvā yaḥ karmārambhān pravartayet daive ca kurute yatnaṃ tam āhuḥ puruṣottamam R_6,006.008 eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram R_6,006.009 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ R_6,006.010 yatheme puruṣā nityam uttamādhamamadhyamāḥ evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ R_6,006.011 aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā mantriṇo yatra nirastās tam āhur mantram uttamam R_6,006.012 bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ R_6,006.013 anyonyamatim āsthāya yatra saṃpratibhāṣyate na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate R_6,006.014 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama R_6,006.015 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ R_6,006.016 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ R_6,006.017 asminn evaṃgate kārye viruddhe vānaraiḥ saha hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama R_6,006.018 ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram R_6,007.001 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān R_6,007.002 kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ R_6,007.003 sa maheśvarasakhyena ślāghamānas tvayā vibho nirjitaḥ samare roṣāl lokapālo mahābalaḥ R_6,007.004 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca tvayā kailāsaśikharād vimānam idam āhṛtam R_6,007.005 mayena dānavendreṇa tvadbhayāt sakhyam icchatā duhitā tava bhāryārthe dattā rākṣasapuṃgava R_6,007.006 dānavendro madhur nāma vīryotsikto durāsadaḥ vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ R_6,007.007 nirjitās te mahābāho nāgā gatvā rasātalam vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ R_6,007.008 akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho R_6,007.009 svabalaṃ samupāśritya nītā vaśam ariṃdama māyāś cādhigatās tatra bahavo rākṣasādhipa R_6,007.010 śūrāś ca balavantaś ca varuṇasya sutā raṇe nirjitās te mahābāho caturvidhabalānugāḥ R_6,007.011 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam avagāhya tvayā rājan yamasya balasāgaram R_6,007.012 jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ suyuddhena ca te sarve lokās tatra sutoṣitāḥ R_6,007.013 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ R_6,007.014 teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe prasahya te tvayā rājan hatāḥ paramadurjayāḥ R_6,007.015 rājan nāpad ayukteyam āgatā prākṛtāj janāt hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam R_6,007.016 tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā R_6,008.001 devadānavagandharvāḥ piśācapatagoragāḥ na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe R_6,008.002 sarve pramattā viśvastā vañcitāḥ sma hanūmatā na hi me jīvato gacchej jīvan sa vanagocaraḥ R_6,008.003 sarvāṃ sāgaraparyantāṃ saśailavanakānanām karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān R_6,008.004 rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam R_6,008.005 abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam R_6,008.006 ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca śrīmato rākṣasendrasya vānarendrapradharṣaṇam R_6,008.007 asmin muhūrte hatvaiko nivartiṣyāmi vānarān praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam R_6,008.008 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam R_6,008.009 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe R_6,008.010 adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm R_6,008.011 kaumbhakarṇis tato vīro nikumbho nāma vīryavān abravīt paramakurddho rāvaṇaṃ lokarāvaṇam R_6,008.012 sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam R_6,008.013 tato vajrahanur nāma rākṣasaḥ parvatopamaḥ kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt R_6,008.014 svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān R_6,008.015 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram R_6,008.016 tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ suptaghno yajñakopaś ca mahāpārśvo mahodaraḥ R_6,009.001 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ indrajic ca mahātejā balavān rāvaṇātmajaḥ R_6,009.002 prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ R_6,009.003 parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān R_6,009.004 pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ abruvan rāvaṇaṃ sarve pradīptā iva tejasā R_6,009.005 adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā R_6,009.006 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān R_6,009.007 apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ R_6,009.008 pramatteṣv abhiyukteṣu daivena prahateṣu ca vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ R_6,009.009 apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha R_6,009.010 samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ R_6,009.011 balāny aparimeyāni vīryāṇi ca niśācarāḥ pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana R_6,009.012 kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ R_6,009.013 kharo yady ativṛttas tu rāmeṇa nihato raṇe avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam R_6,009.014 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet āhṛtā sā parityājyā kalahārthe kṛte na kim R_6,009.015 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī R_6,009.016 yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām purīṃ dārayate bāṇair dīyatām asya maithilī R_6,009.017 yāvat sughorā mahatī durdharṣā harivāhinī nāvaskandati no laṅkāṃ tāvat sītā pradīyatām R_6,009.018 vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ rāmasya dayitā patnī na svayaṃ yadi dīyate R_6,009.019 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī R_6,009.020 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ sṛjaty amoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī R_6,009.021 tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī R_6,009.022 suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ R_6,010.001 vaset saha sapatnena kruddhenāśīviṣeṇa vā na tu mitrapravādena saṃvasec chatrusevinā R_6,010.002 jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā R_6,010.003 pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa jñātayo hy avamanyante śūraṃ paribhavanti ca R_6,010.004 nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ R_6,010.005 śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama R_6,010.006 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ R_6,010.007 upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ R_6,010.008 vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam R_6,010.009 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ R_6,010.010 anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam R_6,010.011 ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ R_6,010.012 abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam R_6,010.013 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava R_6,010.014 sunītaṃ hitakāmena vākyam uktaṃ daśānana na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ R_6,010.015 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ R_6,010.016 baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā R_6,010.017 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ R_6,010.018 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire kālābhipannā sīdanti yathā vālukasetavaḥ R_6,010.019 ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā R_6,010.020 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam R_6,010.021 ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ R_6,011.001 taṃ meruśikharākāraṃ dīptām iva śatahradām gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ R_6,011.002 tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ vānaraiḥ saha durdharṣaś cintayām āsa buddhimān R_6,011.003 cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha hanūmatpramukhān sarvān idaṃ vacanam uttamam R_6,011.004 eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ R_6,011.005 sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ sālān udyamya śailāṃś ca idaṃ vacanam abruvan R_6,011.006 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām nipatantu hatāś caite dharaṇyām alpajīvitāḥ R_6,011.007 teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ uttaraṃ tīram āsādya khastha eva vyatiṣṭhata R_6,011.008 uvāca ca mahāprājñaḥ svareṇa mahatā mahān sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ R_6,011.009 rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ R_6,011.010 tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā R_6,011.011 tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ R_6,011.012 sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham R_6,011.013 so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ R_6,011.014 sarvalokaśaraṇyāya rāghavāya mahātmane nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam R_6,011.015 etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt R_6,011.016 rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ R_6,011.017 rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara R_6,011.018 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ prahartuṃ māyayā channo viśvaste tvayi rāghava R_6,011.019 badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ R_6,011.020 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ vākyajño vākyakuśalaṃ tato maunam upāgamat R_6,011.021 sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ samīpasthān uvācedaṃ hanūmatpramukhān harīn R_6,011.022 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam R_6,011.023 suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā R_6,011.024 ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ R_6,011.025 ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā R_6,011.026 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca R_6,011.027 tasmād ekaikaśas tāvad bruvantu sacivās tava hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ R_6,011.028 ity ukte rāghavāyātha matimān aṅgado 'grataḥ vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ R_6,011.029 śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ R_6,011.030 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ praharanti ca randhreṣu so 'narthaḥ sumahān bhavet R_6,011.031 arthānarthau viniścitya vyavasāyaṃ bhajeta ha guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet R_6,011.032 yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa R_6,011.033 śarabhas tv atha niścitya sārthaṃ vacanam abravīt kṣipram asmin naravyāghra cāraḥ pratividhīyatām R_6,011.034 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ R_6,011.035 jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam R_6,011.036 baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam R_6,011.037 tato maindas tu saṃprekṣya nayāpanayakovidaḥ vākyaṃ vacanasaṃpanno babhāṣe hetumattaram R_6,011.038 vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara R_6,011.039 bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha R_6,011.040 atha saṃskārasaṃpanno hanūmān sacivottamaḥ uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu R_6,011.041 na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam atiśāyayituṃ śakto bṛhaspatir api bruvan R_6,011.042 na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt R_6,011.043 arthānarthanimittaṃ hi yad uktaṃ sacivais tava tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate R_6,011.044 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate sahasā viniyogo hi doṣavān pratibhāti me R_6,011.045 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate R_6,011.046 adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati R_6,011.047 sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api R_6,011.048 daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ R_6,011.049 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti yad uktam atra me prekṣā kā cid asti samīkṣitā R_6,011.050 pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam R_6,011.051 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam R_6,011.052 na tv asya bruvato jātu lakṣyate duṣṭabhāvatā prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ R_6,011.053 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ R_6,011.054 ākāraś chādyamāno 'pi na śakyo vinigūhitum balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām R_6,011.055 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam R_6,011.056 udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam R_6,011.057 rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ R_6,011.058 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara R_6,011.059 atha rāmaḥ prasannātmā śrutvā vāyusutasya ha pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam R_6,012.001 mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ R_6,012.002 mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana doṣo yady api tasya syāt satām etad agarhitam R_6,012.003 rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ R_6,012.004 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ R_6,012.005 mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ R_6,012.006 tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ R_6,012.007 sa sugrīvasya tad vākyaṃ rāmaḥ śrutvā vimṛśya ca tataḥ śubhataraṃ vākyam uvāca haripuṃgavam R_6,012.008 suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana R_6,012.009 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān aṅgulyagreṇa tān hanyām icchan harigaṇeśvara R_6,012.010 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ R_6,012.011 sa hi taṃ pratijagrāha bhāryā hartāram āgatam kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ R_6,012.012 ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā R_6,012.013 baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata R_6,012.014 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā R_6,012.015 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam R_6,012.016 vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ R_6,012.017 evaṃ doṣo mahān atra prapannānām arakṣaṇe asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam R_6,012.018 kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye R_6,012.019 sakṛd eva prapannāya tavāsmīti ca yācate abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama R_6,012.020 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam R_6,012.021 tatas tu sugrīvavaco niśamya tad dharīśvareṇābhihitaṃ nareśvaraḥ vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ R_6,012.022 rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha R_6,013.001 sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ R_6,013.002 abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam R_6,013.003 anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ R_6,013.004 parityaktā mayā laṅkā mitrāṇi ca dhanāni ca bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca R_6,013.005 rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm R_6,013.006 iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya R_6,013.007 tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada R_6,013.008 evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt R_6,013.009 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ pracukruśur mahānādān sādhu sādhv iti cābruvan R_6,013.010 abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam R_6,013.011 upāyair abhigacchāmo yathā nadanadīpatim tarāma tarasā sarve sasainyā varuṇālayam R_6,013.012 evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ samudraṃ rāghavo rājā śaraṇaṃ gantum arhati R_6,013.013 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ R_6,013.014 evaṃ vibhīṣaṇenokte rākṣasena vipaścitā prakṛtyā dharmaśīlasya rāghavasyāpy arocata R_6,013.015 sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha R_6,013.016 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate brūhi tvaṃ sahasugrīvas tavāpi yadi rocate R_6,013.017 sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām R_6,013.018 evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau samudācāra saṃyuktam idaṃ vacanam ūcatuḥ R_6,013.019 kimarthaṃ no naravyāghra na rociṣyati rāghava vibhīṣaṇena yat tūktam asmin kāle sukhāvaham R_6,013.020 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ R_6,013.021 vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām R_6,013.022 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ saṃviveśa tadā rāmo vedyām iva hutāśanaḥ R_6,013.023 tasya rāmasya suptasya kuśāstīrṇe mahītale niyamād apramattasya niśās tisro 'ticakramuḥ R_6,014.001 na ca darśayate mandas tadā rāmasya sāgaraḥ prayatenāpi rāmeṇa yathārham abhipūjitaḥ R_6,014.002 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam R_6,014.003 paśya tāvad anāryasya pūjyamānasya lakṣmaṇa avalepaṃ samudrasya na darśayati yat svayam R_6,014.004 praśamaś ca kṣamā caiva ārjavaṃ priyavāditā asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ R_6,014.005 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram R_6,014.006 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani R_6,014.007 adya madbāṇanirbhinnair makarair makarālayam niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ R_6,014.008 mahābhogāni matsyānāṃ kariṇāṃ ca karān iha bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa R_6,014.009 saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ adya yuddhena mahatā samudraṃ pariśoṣaye R_6,014.010 kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ asamarthaṃ vijānāti dhik kṣamām īdṛśe jane R_6,014.011 cāpam ānaya saumitre śarāṃś cāśīviṣopamān adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram R_6,014.012 velāsu kṛtamaryādaṃ sahasormisamākulam nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam R_6,014.013 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ babhūva rāmo durdharṣo yugāntāgnir iva jvalan R_6,014.014 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat mumoca viśikhān ugrān vajrāṇīva śatakratuḥ R_6,014.015 te jvalanto mahāvegās tejasā sāyakottamāḥ praviśanti samudrasya salilaṃ trastapannagam R_6,014.016 tato vegaḥ samudrasya sanakramakaro mahān saṃbabhūva mahāghoraḥ samārutaravas tadā R_6,014.017 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ R_6,014.018 vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ R_6,014.019 ūrmayaḥ sindhurājasya sanakramakarās tadā vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ R_6,014.020 āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ R_6,014.021 tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ udayan hi mahāśailān meror iva divākaraḥ pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata R_6,015.001 snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ R_6,015.002 sāgaraḥ samatikramya pūrvam āmantrya vīryavān abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam R_6,015.003 pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ R_6,015.004 tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ vikāras tu bhaved rādha etat te pravadāmy aham R_6,015.005 na kāmān na ca lobhād vā na bhayāt pārthivātmaja grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana R_6,015.006 vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā grāhā na prahariṣyanti yāvat senā tariṣyati R_6,015.007 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ R_6,015.008 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā R_6,015.009 evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ R_6,015.010 ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ R_6,015.011 mama mātur varo datto mandare viśvakarmaṇā aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā R_6,015.012 na cāpy aham anukto vai prabrūyām ātmano guṇān kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ R_6,015.013 tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ R_6,015.014 te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ babhañjur vānarās tatra pracakarṣuś ca sāgaram R_6,015.015 te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ kuṭajair arjunais tālais tikalais timiśair api R_6,015.016 bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan R_6,015.017 samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ indraketūn ivodyamya prajahrur harayas tarūn R_6,015.018 prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam samutpatitam ākāśam apāsarpat tatas tataḥ R_6,015.019 daśayojanavistīrṇaṃ śatayojanam āyatam nalaś cakre mahāsetuṃ madhye nadanadīpateḥ R_6,015.020 śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām babhūva tumulaḥ śabdas tadā tasmin mahodadhau R_6,015.021 sa nalena kṛtaḥ setuḥ sāgare makarālaye śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare R_6,015.022 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ R_6,015.023 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam dadṛśuḥ sarvabhūtāni sāgare setubandhanam R_6,015.024 tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ R_6,015.025 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ aśobhata mahāsetuḥ sīmanta iva sāgare R_6,015.026 tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha R_6,015.027 agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ R_6,015.028 anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ salile prapatanty anye mārgam anye na lebhire ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ R_6,015.029 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam bhīmam antardadhe bhīmā tarantī harivāhinī R_6,015.030 vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā tīre niviviśe rājñā bahumūlaphalodake R_6,015.031 tad adbhutaṃ rāghava karma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak R_6,015.032 jayasva śatrūn naradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan R_6,015.033 sabale sāgaraṃ tīrṇe rāme daśarathātmaje amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau R_6,016.001 samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam abhūtapūrvaṃ rāmeṇa sāgare setubandhanam R_6,016.002 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam R_6,016.003 bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ R_6,016.004 mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ R_6,016.005 sa ca setur yathā baddhaḥ sāgare salilārṇave niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām R_6,016.006 rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca lakṣmaṇasya ca vīrasya tattvato jñātum arhatha R_6,016.007 kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ R_6,016.008 iti pratisamādiṣṭau rākṣasau śukasāraṇau harirūpadharau vīrau praviṣṭau vānaraṃ balam R_6,016.009 tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau R_6,016.010 tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca samudrasya ca tīreṣu vaneṣūpavaneṣu ca R_6,016.011 taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam R_6,016.012 tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau laṅkāyāḥ samanuprāptau cārau parapuraṃjayau R_6,016.013 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ R_6,016.014 āvām ihāgatau saumya rāvaṇaprahitāv ubhau parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana R_6,016.015 tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ abravīt prahasan vākyaṃ sarvabhūtahite rataḥ R_6,016.016 yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām R_6,016.017 praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama R_6,016.018 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ R_6,016.019 śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā R_6,016.020 ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ R_6,016.021 iti pratisamādiṣṭau rākṣasau śukasāraṇau āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam R_6,016.022 vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā R_6,016.023 ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ R_6,016.024 rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaś ca vibhīṣaṇaḥ sugrīvaś ca mahātejā mahendrasamavikramaḥ R_6,016.025 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ R_6,016.026 yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ R_6,016.027 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī babhūva durdharṣatarā sarvair api surāsuraiḥ R_6,016.028 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī R_6,016.029 tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam niśamya rāvaṇo rājā pratyabhāṣata sāraṇam R_6,017.001 yadi mām abhiyuñjīran devagandharvadānavāḥ naiva sītāṃ pradāsyāmi sarvalokabhayād api R_6,017.002 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam pratipradānam adyaiva sītāyāḥ sādhu manyase ko hi nāma sapatno māṃ samare jetum arhati R_6,017.003 ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā R_6,017.004 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ R_6,017.005 tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam ālokya rāvaṇo rājā paripapraccha sāraṇam R_6,017.006 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ ke pūrvam abhivartante mahotsāhāḥ samantataḥ R_6,017.007 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ R_6,017.008 sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ R_6,017.009 eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ R_6,017.010 yasya ghoṣeṇa mahatā saprākārā satoraṇā laṅkā pravepate sarvā saśailavanakānanā R_6,017.011 sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ R_6,017.012 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate R_6,017.013 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ R_6,017.014 yasya lāṅgūlaśabdena svanantīva diśo daśa eṣa vānararājena surgrīveṇābhiṣecitaḥ yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge R_6,017.015 ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca utthāya ca vijṛmbhante krodhena haripuṃgavāḥ R_6,017.016 ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ aṣṭau śatasahasrāṇi daśakoṭiśatāni ca R_6,017.017 ya enam anugacchanti vīrāś candanavāsinaḥ eṣa āśaṃsate laṅkāṃ svenānīkena marditum R_6,017.018 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ R_6,017.019 tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ vibhajan vānarīṃ senām anīkāni praharṣayan R_6,017.020 yaḥ purā gomatītīre ramyaṃ paryeti parvatam nāmnā saṃkocano nāma nānānagayuto giriḥ R_6,017.021 tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati R_6,017.022 yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ R_6,017.023 adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati eṣaivāśaṃsate laṅkāṃ svenānīkena marditum R_6,017.024 yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā R_6,017.025 vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ R_6,017.026 śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ parivāryānugacchanti laṅkāṃ marditum ojasā R_6,017.027 yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ na ca saṃvijate mṛtyor na ca yūthād vidhāvati R_6,017.028 mahābalo vītabhayo ramyaṃ sālveya parvatam rājan satatam adhyāste śarabho nāma yūthapaḥ R_6,017.029 etasya balinaḥ sarve vihārā nāma yūthapāḥ rājañ śatasahasrāṇi catvāriṃśat tathaiva ca R_6,017.030 yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ R_6,017.031 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām R_6,017.032 eṣa parvatam adhyāste pāriyātram anuttamam yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ R_6,017.033 enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ R_6,017.034 yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ R_6,017.035 eṣa dardarasaṃkāśo vinato nāma yūthapaḥ pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm R_6,017.036 ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ tvām āhvayati yuddhāya krathano nāma yūthapaḥ R_6,017.037 yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ gavayo nāma tejasvī tvāṃ krodhād abhivartate R_6,017.038 enaṃ śatasahasrāṇi saptatiḥ paryupāsate eṣa āśaṃsate laṅkāṃ svenānīkena marditum R_6,017.039 ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate R_6,017.040 tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān rāghavārthe parākrāntā ye na rakṣanti jīvitam R_6,018.001 snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ R_6,018.002 pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ R_6,018.003 yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ drumān udyamya sahitā laṅkārohaṇatatparāḥ R_6,018.004 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya R_6,018.005 nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi asitāñ janasaṃkāśān yuddhe satyaparākramān R_6,018.006 nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ R_6,018.007 parvateṣu ca ye ke cid viṣameṣu nadīṣu ca ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ R_6,018.008 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ parjanya iva jīmūtaiḥ samantāt parivāritaḥ R_6,018.009 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ R_6,018.010 yavīyān asya tu bhrātā paśyainaṃ parvatopamam bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame R_6,018.011 sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ R_6,018.012 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā devāsure jāmbavatā labdhāś ca bahavo varāḥ R_6,018.013 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ muñcanti vipulākārā na mṛtyor udvijanti ca R_6,018.014 rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ etasya sainye bahavo vicaranty agnitejasaḥ R_6,018.015 yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam R_6,018.016 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ balena balasaṃpanno rambho nāmaiṣa yūthapaḥ R_6,018.017 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam R_6,018.018 yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ R_6,018.019 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ yasya vikramamāṇasya śakrasyeva parākramaḥ R_6,018.020 eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā purā devāsure yuddhe sāhyārthaṃ tridivaukasām R_6,018.021 yasya vaiśravaṇo rājā jambūm upaniṣevate yo rājā parvatendrāṇāṃ bahukiṃnarasevinām R_6,018.022 vihārasukhado nityaṃ bhrātus te rākṣasādhipa tatraiṣa vasati śrīmān balavān vānararṣabhaḥ yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ R_6,018.023 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ eṣaivāśaṃsate laṅkāṃ svenānīkena marditum R_6,018.024 yo gaṅgām anu paryeti trāsayan hastiyūthapān hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran R_6,018.025 eṣa yūthapatir netā gacchan giriguhāśayaḥ harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu R_6,018.026 uśīra bījam āśritya parvataṃ mandaropamam ramate vānaraśreṣṭho divi śakra iva svayam R_6,018.027 enaṃ śatasahasrāṇāṃ sahasram abhivartate eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ R_6,018.028 vātenevoddhataṃ meghaṃ yam enam anupaśyasi vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ R_6,018.029 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam R_6,018.030 golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam parivāryābhivartante laṅkāṃ marditum ojasā R_6,018.031 bhramarācaritā yatra sarvakāmaphaladrumāḥ yaṃ sūryatulyavarṇābham anuparyeti parvatam R_6,018.032 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ R_6,018.033 tatraiṣa ramate rājan ramye kāñcanaparvate mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ R_6,018.034 ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ teṣāṃ madhye girivaras tvam ivānagha rakṣasām R_6,018.035 tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ R_6,018.036 siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ sarve vaiśvanarasamā jvalitāśīviṣopamāḥ R_6,018.037 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ mahāparvatasaṃkāśā mahājīmūtanisvanāḥ R_6,018.038 eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ eṣaivāśaṃsate laṅkāṃ svenānīkena marditum R_6,018.039 gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ R_6,018.040 tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ R_6,018.041 sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām R_6,018.042 sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam balam ālokayan sarvaṃ śuko vākyam athābravīt R_6,019.001 sthitān paśyasi yān etān mattān iva mahādvipān nyagrodhān iva gāṅgeyān sālān haimavatīn iva R_6,019.002 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ daityadānavasaṃkāśā yuddhe devaparākramāḥ R_6,019.003 eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca R_6,019.004 ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā harayo devagandharvair utpannāḥ kāmarūpiṇaḥ R_6,019.005 yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi R_6,019.006 brahmaṇā samanujñātāv amṛtaprāśināv ubhau āśaṃsete yudhā laṅkām etau marditum ojasā R_6,019.007 yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau sumukho vimukhaś caiva mṛtyuputrau pituḥ samau R_6,019.008 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ R_6,019.009 eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam R_6,019.010 jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ hanūmān iti vikhyāto laṅghito yena sāgaraḥ R_6,019.011 kāmarūpī hariśreṣṭho balarūpasamanvitaḥ anivāryagatiś caiva yathā satatagaḥ prabhuḥ R_6,019.012 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ triyojanasahasraṃ tu adhvānam avatīrya hi R_6,019.013 ādityam āhariṣyāmi na me kṣut pratiyāsyati iti saṃcintya manasā puraiṣa baladarpitaḥ R_6,019.014 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ anāsādyaiva patito bhāskarodayane girau R_6,019.015 patitasya kaper asya hanur ekā śilātale kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai R_6,019.016 satyam āgamayogena mamaiṣa vidito hariḥ nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum R_6,019.017 eṣa āśaṃsate laṅkām eko marditum ojasā yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ R_6,019.018 ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ yasmin na calate dharmo yo dharmaṃ nātivartate R_6,019.019 yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet R_6,019.020 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate R_6,019.021 yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ R_6,019.022 eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ R_6,019.023 amarṣī durjayo jetā vikrānto buddhimān balī rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ R_6,019.024 na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān R_6,019.025 yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ R_6,019.026 śrīmatā rājarājena laṅkāyām abhiṣecitaḥ tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate R_6,019.027 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam R_6,019.028 tejasā yaśasā buddhyā jñānenābhijanena ca yaḥ kapīn ati babhrāja himavān iva parvatān R_6,019.029 kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ R_6,019.030 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā R_6,019.031 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ R_6,019.032 evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca sugrīvo vānarendras tvāṃ yuddhārtham abhivartate R_6,019.033 imāṃ mahārājasamīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syān na paraiḥ parājayaḥ R_6,019.034 śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam R_6,020.001 lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam R_6,020.002 kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ bhartsayām āsa tau vīrau kathānte śukasāraṇau R_6,020.003 adhomukhau tau praṇatāv abravīc chukasāraṇau roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ R_6,020.004 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ R_6,020.005 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam R_6,020.006 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate R_6,020.007 gṛhīto vā na vijñāto bhāro jñānasya vochyate īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham R_6,020.008 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ yasya me śāsato jihvā prayacchati śubhāśubham R_6,020.009 apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ R_6,020.010 hanyām aham imau pāpau śatrupakṣapraśaṃsakau yadi pūrvopakārair me na krodho mṛdutāṃ vrajet R_6,020.011 apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama na hi vāṃ hantum icchāmi smarann upakṛtāni vām hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau R_6,020.012 evam uktau tu savrīḍau tāv ubhau śukasāraṇau rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau R_6,020.013 abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram upasthāpaya śīghraṃ me cārān nītiviśāradān R_6,020.014 tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā R_6,020.015 tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ cārān pratyayikāñ śūrān bhaktān vigatasādhvasān R_6,020.016 ito gacchata rāmasya vyavasāyaṃ parīkṣatha mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ R_6,020.017 kathaṃ svapiti jāgarti kim anyac ca kariṣyati vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ R_6,020.018 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ yuddhe svalpena yatnena samāsādya nirasyate R_6,020.019 cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ R_6,020.020 te suvelasya śailasya samīpe rāmalakṣmaṇau pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau R_6,020.021 te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā R_6,020.022 vānarair arditās te tu vikrāntair laghuvikramaiḥ punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ R_6,020.023 tato daśagrīvam upasthitās te cārā bahirnityacarā niśācarāḥ gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ R_6,020.024 tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan R_6,021.001 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt R_6,021.002 ayathāvac ca te varṇo dīnaś cāsi niśācara nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ R_6,021.003 iti tenānuśiṣṭas tu vācaṃ mandam udīrayat tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ R_6,021.004 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ R_6,021.005 nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ R_6,021.006 praviṣṭamātre jñāto 'haṃ bale tasminn acārite balād gṛhīto bahubhir bahudhāsmi vidāritaḥ R_6,021.007 jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ R_6,021.008 pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ R_6,021.009 haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ rāghaveṇa paritrāto jīvāmi ha yadṛcchayā R_6,021.010 eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ R_6,021.011 garuḍavyūham āsthāya sarvato haribhir vṛtaḥ māṃ visṛjya mahātejā laṅkām evābhivartate R_6,021.012 purā prākāram āyāti kṣipram ekataraṃ kuru sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām R_6,021.013 manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ R_6,021.014 yadi māṃ pratiyudhyeran devagandharvadānavāḥ naiva sītāṃ pradāsyāmi sarvalokabhayād api R_6,021.015 evam uktvā mahātejā rāvaṇaḥ punar abravīt cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ R_6,021.016 kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa R_6,021.017 tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā R_6,021.018 athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau R_6,021.019 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ R_6,021.020 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ kadanaṃ yasya putreṇa kṛtam ekena rakṣasām R_6,021.021 suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ R_6,021.022 sumukho durmukhaś cātra vegadarśī ca vānaraḥ mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā R_6,021.023 putro hutavahasyātha nīlaḥ senāpatiḥ svayam anilasya ca putro 'tra hanūmān iti viśrutaḥ R_6,021.024 naptā śakrasya durdharṣo balavān aṅgado yuvā maindaś ca dvividaś cobhau balināv aśvisaṃbhavau R_6,021.025 putrā vaivasvatasyātra pañcakālāntakopamāḥ gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ R_6,021.026 śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ R_6,021.027 viśvakarmasuto vīro nalaḥ plavagasattamaḥ vikrānto vegavān atra vasuputraḥ sudurdharaḥ R_6,021.028 daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe R_6,021.029 putro daśarathasyaiṣa siṃhasaṃhanano yuvā dūṣaṇo nihato yena kharaś ca triśirās tathā R_6,021.030 nāsti rāmasya sadṛśo vikrame bhuvi kaś cana virādho nihato yena kabandhaś cāntakopamaḥ R_6,021.031 vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau janasthānagatā yena tāvanto rākṣasā hatāḥ R_6,021.032 lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ R_6,021.033 rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ R_6,021.034 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ R_6,021.035 tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan R_6,022.001 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt R_6,022.002 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ R_6,022.003 tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha R_6,022.004 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram visarjayitvā sacivān praviveśa svam ālayam R_6,022.005 tato rākṣasam āhūya vidyujjihvaṃ mahābalam māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī R_6,022.006 vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ mohayiṣyāmahe sītāṃ māyayā janakātmajām R_6,022.007 śiro māyāmayaṃ gṛhya rāghavasya niśācara māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ R_6,022.008 evam uktas tathety āha vidyujjihvo niśācaraḥ tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam R_6,022.009 aśokavanikāyāṃ tu praviveśa mahābalaḥ tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ adhomukhīṃ śokaparām upaviṣṭāṃ mahītale R_6,022.010 bhartāram eva dhyāyantīm aśokavanikāṃ gatām upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ R_6,022.011 upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām R_6,022.012 sāntvyamānā mayā bhadre yam upāśritya valgase khara hantā sa te bhartā rāghavaḥ samare hataḥ R_6,022.013 chinnaṃ te sarvato mūlaṃ darpas te nihato mayā vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi R_6,022.014 alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā R_6,022.015 samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ vānarendrapraṇītena balena mahatā vṛtaḥ R_6,022.016 saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam balena mahatā rāmo vrajaty astaṃ divākare R_6,022.017 athādhvani pariśrāntam ardharātre sthitaṃ balam sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ R_6,022.018 tat prahastapraṇītena balena mahatā mama balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ R_6,022.019 paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān bāṇajālāni śūlāni bhāsvarān kūṭamudgarān R_6,022.020 yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca udyamyodyamya rakṣobhir vānareṣu nipātitāḥ R_6,022.021 atha suptasya rāmasya prahastena pramāthinā asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā R_6,022.022 vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha R_6,022.023 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ nirastahanukaḥ śete hanūmān rākṣasair hataḥ R_6,022.024 jāmbavān atha jānubhyām utpatan nihato yudhi paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā R_6,022.025 maindaś ca dvividaś cobhau nihatau vānararṣabhau niḥśvasantau rudantau ca rudhireṇa samukṣitau R_6,022.026 asinābhyāhataś chinno madhye ripuniṣūdanaḥ abhiṣṭanati medinyāṃ panasaḥ panaso yathā R_6,022.027 nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ kumudas tu mahātejā niṣkūjan sāyakair hataḥ R_6,022.028 aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ R_6,022.029 harayo mathitā nāgai rathajālais tathāpare śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ R_6,022.030 pradrutāś ca pare trastā hanyamānā jaghanyataḥ abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ R_6,022.031 sāgare patitāḥ ke cit ke cid gaganam āśritāḥ ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ R_6,022.032 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ R_6,022.033 evaṃ tava hato bhartā sasainyo mama senayā kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ R_6,022.034 tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt R_6,022.035 rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam R_6,022.036 vidyujjihvas tato gṛhya śiras tat saśarāsanam praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ R_6,022.037 tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam vidyujjihvaṃ mahājihvaṃ samīpaparivartinam R_6,022.038 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu R_6,022.039 evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam upanikṣipya sītāyāḥ kṣipram antaradhīyata R_6,022.040 rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha R_6,022.041 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam iha prahastenānītaṃ hatvā taṃ niśi mānuṣam R_6,022.042 sa vidyujjihvena sahaiva tac chiro dhanuś ca bhūmau vinikīrya rāvaṇaḥ videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā R_6,022.043 sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā R_6,023.001 nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham R_6,023.002 etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā R_6,023.003 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā R_6,023.004 āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam yad gṛhāc cīravasanas tayā prasthāpito vanam R_6,023.005 evam uktvā tu vaidehī vepamānā tapasvinī jagāma jagatīṃ bālā chinnā tu kadalī yathā R_6,023.006 sā muhūrtāt samāśvasya pratilabhya ca cetanām tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā R_6,023.007 hā hatāsmi mahābāho vīravratam anuvratā imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā R_6,023.008 prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ R_6,023.009 duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ R_6,023.010 sā śvaśrūr mama kausalyā tvayā putreṇa rāghava vatseneva yathā dhenur vivatsā vatsalā kṛtā R_6,023.011 ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava R_6,023.012 atha vā naśyati prajñā prājñasyāpi satas tava pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam R_6,023.013 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit vyasanānām upāyajñaḥ kuśalo hy asi varjane R_6,023.014 tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ R_6,023.015 upaśeṣe mahābāho māṃ vihāya tapasvinīm priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha R_6,023.016 arcitaṃ satataṃ yatnād gandhamālyair mayā tava idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam R_6,023.017 pitrā daśarathena tvaṃ śvaśureṇa mamānagha pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ R_6,023.018 divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase R_6,023.019 kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm R_6,023.020 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā smara tan mama kākutstha naya mām api duḥkhitām R_6,023.021 kasmān mām apahāya tvaṃ gato gatimatāṃ vara asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām R_6,023.022 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate R_6,023.023 agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase R_6,023.024 pravrajyām upapannānāṃ trayāṇām ekam āgatam pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā R_6,023.025 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham R_6,023.026 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām hṛdayena vidīrṇena na bhaviṣyati rāghava R_6,023.027 sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ samānaya patiṃ patnyā kuru kalyāṇam uttamam R_6,023.028 śirasā me śiraś cāsya kāyaṃ kāyena yojaya rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ muhūrtam api necchāmi jīvituṃ pāpajīvinā R_6,023.029 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ R_6,023.030 kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama R_6,023.031 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā bhartuḥ śiro dhanus tatra samīkṣya janakātmajā R_6,023.032 evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ R_6,023.033 vijayasvāryaputreti so 'bhivādya prasādya ca nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim R_6,023.034 amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru R_6,023.035 etac chrutvā daśagrīvo rākṣasaprativeditam aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau R_6,023.036 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ sabhāṃ praviśya vidadhe viditvā rāmavikramam R_6,023.037 antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam jagāma rāvaṇasyaiva niryāṇasamanantaram R_6,023.038 rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ samarthayām āsa tadā rāmakāryaviniścayam R_6,023.039 avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ R_6,023.040 śīghraṃ bherīninādena sphuṭakoṇāhatena me samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam R_6,023.041 tatas tatheti pratigṛhya tad vaco balādhipās te mahad ātmano balam samānayaṃś caiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi R_6,023.042 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī R_6,024.001 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā R_6,024.002 sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu R_6,024.003 tāṃ samāśvāsayām āsa sakhī snehena suvratā uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā R_6,024.004 sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt tava hetor viśālākṣi na hi me jīvitaṃ priyam R_6,024.005 sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ tac ca me viditaṃ sarvam abhiniṣkramya maithili R_6,024.006 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ vadhaś ca puruṣavyāghre tasminn evopapadyate R_6,024.007 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ R_6,024.008 dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ R_6,024.009 vikrānto rakṣitā nityam ātmanaś ca parasya ca lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit R_6,024.010 hantā parabalaughānām acintyabalapauruṣaḥ na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ R_6,024.011 ayuktabuddhikṛtyena sarvabhūtavirodhinā iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi R_6,024.012 śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu R_6,024.013 uttīrya sāgaraṃ rāmaḥ saha vānarasenayā saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam R_6,024.014 dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ R_6,024.015 anena preṣitā ye ca rākṣasā laghuvikramaḥ rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā R_6,024.016 sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ R_6,024.017 iti bruvāṇā saramā rākṣasī sītayā saha sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam R_6,024.018 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam uvāca saramā sītām idaṃ madhurabhāṣiṇī R_6,024.019 saṃnāhajananī hy eṣā bhairavā bhīru bherikā bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam R_6,024.020 kalpyante mattamātaṃgā yujyante rathavājinaḥ tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ R_6,024.021 āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ R_6,024.022 śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām R_6,024.023 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ R_6,024.024 ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā R_6,024.025 udyatāyudhahastānāṃ rākṣasendrānuyāyinām saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ R_6,024.026 śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam rāmāt kamalapatrākṣi daityānām iva vāsavāt R_6,024.027 avajitya jitakrodhas tam acintyaparākramaḥ rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati R_6,024.028 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ R_6,024.029 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite R_6,024.030 aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane samāgamya pariṣvaktā tasyorasi mahorasaḥ R_6,024.031 acirān mokṣyate sīte devi te jaghanaṃ gatām dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ R_6,024.032 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam mokṣyase śokajaṃ vāri nirmokam iva pannagī R_6,024.033 rāvaṇaṃ samare hatvā nacirād eva maithili tvayā samagraṃ priyayā sukhārho lapsyate sukham R_6,024.034 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā suvarṣeṇa samāyuktā yathā sasyena medinī R_6,024.035 girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hy ayaṃ prajānām R_6,024.036 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā R_6,025.001 tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ uvāca kāle kālajñā smitapūrvābhibhāṣiṇī R_6,025.002 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe nivedya kuśalaṃ rāme praticchannā nivartitum R_6,025.003 na hi me kramamāṇāyā nirālambe vihāyasi samartho gatim anvetuṃ pavano garuḍo 'pi vā R_6,025.004 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā R_6,025.005 samarthā gaganaṃ gantum api vā tvaṃ rasātalam avagacchāmy akartavyaṃ kartavyaṃ te madantare R_6,025.006 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ R_6,025.007 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ māṃ mohayati duṣṭātmā pītamātreva vāruṇī R_6,025.008 tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ R_6,025.009 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ R_6,025.010 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ R_6,025.011 sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam R_6,025.012 eṣa te yady abhiprāyas tasmād gacchāmi jānaki gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām R_6,025.013 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ R_6,025.014 sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ punar evāgamat kṣipram aśokavanikāṃ tadā R_6,025.015 sā praviṣṭā punas tatra dadarśa janakātmajām pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam R_6,025.016 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam R_6,025.017 ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ R_6,025.018 evam uktā tu saramā sītayā vepamānayā kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ R_6,025.019 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ aviddhena ca vaidehi mantrivṛddhena bodhitaḥ R_6,025.020 dīyatām abhisatkṛtya manujendrāya maithilī nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam R_6,025.021 laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi R_6,025.022 evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ na tvām utsahate moktum artahm arthaparo yathā R_6,025.023 notsahaty amṛto moktuṃ yuddhe tvām iti maithili sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate R_6,025.024 tad eṣā susthirā buddhir mṛtyulobhād upasthitā bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi R_6,025.025 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ pratineṣyati rāmas tvām ayodhyām asitekṣaṇe R_6,025.026 etasminn antare śabdo bherīśaṅkhasamākulaḥ śruto vai sarvasainyānāṃ kampayan dharaṇītalam R_6,025.027 śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ R_6,025.028 tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ upayato mahābāhū rāmaḥ parapuraṃjayaḥ R_6,026.001 taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata R_6,026.002 atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ R_6,026.003 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam yad uktavanto rāmasya bhavantas tan mayā śrutam bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān R_6,026.004 tatas tu sumahāprājño mālyavān nāma rākṣasaḥ rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt R_6,026.005 vidyāsv abhivinīto yo rājā rājan nayānugaḥ sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe R_6,026.006 saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute R_6,026.007 hīyamānena kartavyo rājñā saṃdhiḥ samena ca na śatrum avamanyeta jyāyān kurvīta vigraham R_6,026.008 tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa yadartham abhiyuktāḥ sma sītā tasmai pradīyatām R_6,026.009 tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ virodhaṃ mā gamas tena saṃdhis te tena rocatām R_6,026.010 asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau R_6,026.011 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa R_6,026.012 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate R_6,026.013 tat tvayā caratā lokān dharmo vinihato mahān adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare R_6,026.014 sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ R_6,026.015 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā ṛṣīṇām agnikalpānām udvego janito mahān teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ R_6,026.016 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ R_6,026.017 juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan diśo vipradrutāḥ sarve stanayitnur ivoṣṇage R_6,026.018 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa R_6,026.019 teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān R_6,026.020 utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā vināśam anupaśyāmi sarveṣāṃ rakṣasām aham R_6,026.021 kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ R_6,026.022 rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram R_6,026.023 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate R_6,026.024 kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca R_6,026.025 gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate kharā goṣu prajāyante mūṣikā nakulaiḥ saha R_6,026.026 mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha R_6,026.027 pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ rākṣasānāṃ vināśāya kapotā vicaranti ca R_6,026.028 cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ R_6,026.029 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate etāny anyāni duṣṭāni nimittāny utpatanti ca R_6,026.030 viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ R_6,026.031 yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa R_6,026.032 idaṃ vacas tatra nigadya mālyavan parīkṣya rakṣo'dhipater manaḥ punaḥ anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam R_6,026.033 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ na marṣayati duṣṭātmā kālasya vaśam āgataḥ R_6,027.001 sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ amarṣāt parivṛttākṣo mālyavantam athābravīt R_6,027.002 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate parapakṣaṃ praviśyaiva naitac chrotragataṃ mama R_6,027.003 mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam samarthaṃ manyase kena tyaktaṃ pitrā vanālayam R_6,027.004 rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ R_6,027.005 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā R_6,027.006 prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ R_6,027.007 ānīya ca vanāt sītāṃ padmahīnām iva śriyam kimarthaṃ pratidāsyāmi rāghavasya bhayād aham R_6,027.008 vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā R_6,027.009 dvandve yasya na tiṣṭhanti daivatāny api saṃyuge sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati R_6,027.010 dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ R_6,027.011 yadi tāvat samudre tu setur baddho yadṛcchayā rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam R_6,027.012 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā pratijānāmi te satyaṃ na jīvan pratiyāsyati R_6,027.013 evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata R_6,027.014 jayāśiṣā ca rājānaṃ vardhayitvā yathocitam mālyavān abhyanujñāto jagāma svaṃ niveśanam R_6,027.015 rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ R_6,027.016 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau R_6,027.017 paścimāyām atho dvāri putram indrajitaṃ tathā vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam R_6,027.018 uttarasyāṃ puradvāri vyādiśya śukasāraṇau svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha R_6,027.019 rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ R_6,027.020 evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ R_6,027.021 visarjayām āsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhiman mahat R_6,027.022 naravānararājau tau sa ca vāyusutaḥ kapiḥ jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ R_6,028.001 aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ suṣeṇaḥ sahadāyādo maindo dvivida eva ca R_6,028.002 gajo gavākṣo kumudo nalo 'tha panasas tathā amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan R_6,028.003 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā sāsuroragagandharvair amarair api durjayā R_6,028.004 kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ R_6,028.005 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ R_6,028.006 analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ R_6,028.007 bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ R_6,028.008 saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu R_6,028.009 pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau R_6,028.010 indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ R_6,028.011 nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ R_6,028.012 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ R_6,028.013 virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ R_6,028.014 etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ R_6,028.015 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure hayānām ayute dve ca sāgrakoṭī ca rakṣasām R_6,028.016 vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ iṣṭā rākṣasarājasya nityam ete niśācarāḥ R_6,028.017 ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate R_6,028.018 etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ rāmaṃ kamalapatrākṣam idam uttaram abravīt R_6,028.019 kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ R_6,028.020 parākrameṇa vīryeṇa tejasā sattvagauravāt sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ R_6,028.021 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye samartho hy asi vīryeṇa surāṇām api nigrahe R_6,028.022 tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam R_6,028.023 rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt R_6,028.024 pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ R_6,028.025 aṅgado vāliputras tu balena mahatā vṛtaḥ dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau R_6,028.026 hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ R_6,028.027 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām viprakārapriyaḥ kṣudro varadānabalānvitaḥ R_6,028.028 parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ R_6,028.029 uttaraṃ nagaradvāram ahaṃ saumitriṇā saha nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ R_6,028.030 vānarendraś ca balavān ṛkṣarājaś ca jāmbavān rākṣasendrānujaś caiva gulme bhavatu madhyame R_6,028.031 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale R_6,028.032 vānarā eva niścihnaṃ svajane 'smin bhaviṣyati vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān R_6,028.033 aham eva saha bhrātrā lakṣmaṇena mahaujasā ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ R_6,028.034 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam suvelārohaṇe buddhiṃ cakāra matimān matim R_6,028.035 tatas tu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā R_6,028.036 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt R_6,029.001 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā R_6,029.002 suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam adhyārohāmahe sarve vatsyāmo 'tra niśām imām R_6,029.003 laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ yena me maraṇāntāya hṛtā bhāryā durātmanā R_6,029.004 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam R_6,029.005 yasmin me vardhate roṣaḥ kīrtite rākṣasādhame yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām R_6,029.006 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ nīcenātmāpacāreṇa kulaṃ tena vinaśyati R_6,029.007 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati rāmaḥ suvelaṃ vāsāya citrasānum upāruhat R_6,029.008 pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ saśaraṃ cāpam udyamya sumahad vikrame rataḥ R_6,029.009 tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ hanūmān aṅgado nīlo maindo dvivida eva ca R_6,029.010 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ R_6,029.011 ete cānye ca bahavo vānarāḥ śīghragāminaḥ te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ R_6,029.012 te tv adīrgheṇa kālena girim āruhya sarvataḥ dadṛśuḥ śikhare tasya viṣaktām iva khe purīm R_6,029.013 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ R_6,029.014 prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam R_6,029.015 te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ mumucur vipulān nādāṃs tatra rāmasya paśyataḥ R_6,029.016 tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ pūrṇacandrapradīpā ca kṣapā samabhivartate R_6,029.017 tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvela pṛṣṭhe nyavasad yathāsukham R_6,029.018 tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca R_6,030.001 samasaumyāni ramyāṇi viśālāny āyatāni ca dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ R_6,030.002 campakāśokapuṃnāgasālatālasamākulā tamālavanasaṃchannā nāgamālāsamāvṛtā R_6,030.003 hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ R_6,030.004 śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ laṅkā bahuvidhair divyair yathendrasyāmarāvatī R_6,030.005 vicitrakusumopetai raktakomalapallavaiḥ śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ R_6,030.006 gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ R_6,030.007 tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam R_6,030.008 natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare R_6,030.009 nityamattavihaṃgāni bhramarācaritāni ca kokilākulaṣaṇḍāni vihagābhirutāni ca R_6,030.010 bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca koṇālakavighuṣṭāni sārasābhirutāni ca R_6,030.011 viviśus te tatas tāni vanāny upavanāni ca hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ R_6,030.012 teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ R_6,030.013 anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm R_6,030.014 vitrāsayanto vihagāṃs trāsayanto mṛgadvipān kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ R_6,030.015 kurvantas te mahāvegā mahīṃ cāraṇapīḍitām rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam R_6,030.016 ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ tena śabdena vitrastā jagmur bhītā diśo daśa R_6,030.017 śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham R_6,030.018 śatayojanavistīrṇaṃ vimalaṃ cārudarśanam ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api R_6,030.019 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ niviṣṭā tatra śikhare laṅkā rāvaṇapālitā R_6,030.020 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ kāñcanena ca sālena rājatena ca śobhitā R_6,030.021 prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam R_6,030.022 yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ kailāsaśikharākāro dṛśyate kham ivollikhan R_6,030.023 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate R_6,030.024 tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ R_6,030.025 tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena R_6,030.026 atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt R_6,031.001 parigṛhyodakaṃ śītaṃ vanāni phalavanti ca balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa R_6,031.002 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām R_6,031.003 vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā parvatāgrāṇi vepante patanti dharaṇīdharāḥ R_6,031.004 meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ R_6,031.005 raktacandanasaṃkāśā saṃdhyāparamadāruṇā jvalac ca nipataty etad ādityād agnimaṇḍalam R_6,031.006 ādityam abhivāśyante janayanto mahad bhayam dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ R_6,031.007 rajanyām aprakāśaś ca saṃtāpayati candramāḥ kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye R_6,031.008 hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate R_6,031.009 dṛśyante na yathāvac ca nakṣatrāṇy abhivartate yugāntam iva lokasya paśya lakṣmaṇa śaṃsati R_6,031.010 kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ R_6,031.011 kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām abhiyāma javenaiva sarvato haribhir vṛtāḥ R_6,031.012 ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ R_6,031.013 avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ R_6,031.014 saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat kālajño rāghavaḥ kāle saṃyugāyābhyacodayat R_6,031.015 tataḥ kāle mahābāhur balena mahatā vṛtaḥ prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm R_6,031.016 taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā R_6,031.017 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām pracchādya mahatīṃ bhūmim anuyāti sma rāghavam R_6,031.018 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ R_6,031.019 tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau R_6,031.020 patākāmālinīṃ ramyām udyānavanaśobhitām citravaprāṃ suduṣprāpām uccaprākāratoraṇām R_6,031.021 tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ R_6,031.022 laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam rāmaḥ sahānujo dhanvī jugopa ca rurodha ca R_6,031.023 laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām R_6,031.024 uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum R_6,031.025 rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ R_6,031.026 vinyastāni ca yodhānāṃ bahūni vividhāni ca dadarśāyudhajālāni tathaiva kavacāni ca R_6,031.027 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ atiṣṭhat saha maindena dvividena ca vīryavān R_6,031.028 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ ṛṣabheṇa gavākṣeṇa gajena gavayena ca R_6,031.029 hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ R_6,031.030 madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ R_6,031.031 vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ R_6,031.032 śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat R_6,031.033 paścimena tu rāmasya sugrīvaḥ saha jāmbavān adūrān madhyame gulme tasthau bahubalānugaḥ R_6,031.034 te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire R_6,031.035 sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ R_6,031.036 daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ ke cin nāgasahasrasya babhūvus tulyavikramāḥ R_6,031.037 santi caughā balāḥ ke cit ke cic chataguṇottarāḥ aprameyabalāś cānye tatrāsan hariyūthapāḥ R_6,031.038 adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ tatra vānarasainyānāṃ śalabhānām ivodgamaḥ R_6,031.039 paripūrṇam ivākāśaṃ saṃchanneva ca medinī laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ R_6,031.040 śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ R_6,031.041 āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata R_6,031.042 vānarair balavadbhiś ca babhūva drumapāṇibhiḥ sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā R_6,031.043 rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ R_6,031.044 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ sāgarasyeva bhinnasya yathā syāt salilasvanaḥ R_6,031.045 tena śabdena mahatā saprākārā satoraṇā laṅkā pracalitā sarvā saśailavanakānanā R_6,031.046 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī babhūva durdharṣatarā sarvair api surāsuraiḥ R_6,031.047 rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ R_6,031.048 ānantaryam abhiprepsuḥ kramayogārthatattvavit vibhīṣaṇasyānumate rājadharmam anusmaran aṅgadaṃ vālitanayaṃ samāhūyedam abravīt R_6,031.049 gatvā saumya daśagrīvaṃ brūhi madvacanāt kape laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ R_6,031.050 bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā R_6,031.051 nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa R_6,031.052 nūnam adya gato darpaḥ svayambhū varadānajaḥ yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ R_6,031.053 padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ R_6,031.054 balena yena vai sītāṃ māyayā rākṣasādhama mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya R_6,031.055 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ na cec charaṇam abhyeṣi mām upādāya maithilīm R_6,031.056 dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam R_6,031.057 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā śakyaṃ mūrkhasahāyena pāpenāvijitātmanā R_6,031.058 yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi R_6,031.059 yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi R_6,031.060 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam R_6,031.061 ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā jagāmākāśam āviśya mūrtimān iva havyavāṭ R_6,031.062 so 'tipatya muhūrtena śrīmān rāvaṇamandiram dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha R_6,031.063 tatas tasyāvidūreṇa nipatya haripuṃgavaḥ dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ R_6,031.064 tad rāmavacanaṃ sarvam anyūnādhikam uttamam sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā R_6,031.065 dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ vāliputro 'ṅgado nāma yadi te śrotram āgataḥ R_6,031.066 āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama R_6,031.067 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam nirudvignās trayo lokā bhaviṣyanti hate tvayi R_6,031.068 devadānavayakṣāṇāṃ gandharvoragarakṣasām śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam R_6,031.069 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi R_6,031.070 ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave amarṣavaśam āpanno niśācaragaṇeśvaraḥ R_6,031.071 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt R_6,031.072 rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ R_6,031.073 grāhayām āsa tāreyaḥ svayam ātmānam ātmanā balaṃ darśayituṃ vīro yātudhānagaṇe tadā R_6,031.074 sa tān bāhudvaye saktān ādāya patagān iva prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā R_6,031.075 te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ R_6,031.076 tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ R_6,031.077 bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ vinadya sumahānādam utpapāta vihāyasā R_6,031.078 rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat R_6,031.079 rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata R_6,031.080 suṣeṇas tu mahāvīryo girikūṭopamo hariḥ bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ R_6,031.081 caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ paryākramata durdharṣo nakṣatrāṇīva candramāḥ R_6,031.082 teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām R_6,031.083 rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare apare samaroddharṣād dharṣam evopapedire R_6,031.084 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam R_6,031.085 tasmin mahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ R_6,031.086 tatas te rākṣasās tatra gatvā rāvaṇamandiram nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ R_6,032.001 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata R_6,032.002 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ R_6,032.003 sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat R_6,032.004 sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ R_6,032.005 prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ rāghavapriyakāmārthaṃ laṅkām āruruhus tadā R_6,032.006 te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ laṅkām evāhyavartanta sālatālaśilāyudhāḥ R_6,032.007 te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ prāsādāgrāṇi coccāni mamantus toraṇāni ca R_6,032.008 pārikhāḥ pūrayanti sma prasannasalilāyutāḥ pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ R_6,032.009 tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ koṭīśatayutāś cānye laṅkām āruruhus tadā R_6,032.010 kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ kailāsaśikharābhāni gopurāṇi pramathya ca R_6,032.011 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ R_6,032.012 jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ rājā jayati sugrīvo rāghaveṇābhipālitaḥ R_6,032.013 ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ R_6,032.014 vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ R_6,032.015 etasminn antare cakruḥ skandhāvāraniveśanam R_6,032.016 pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ R_6,032.017 dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ R_6,032.018 suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ R_6,032.019 uttaradvāram āsādya rāmaḥ saumitriṇā saha āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ R_6,032.020 golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ R_6,032.021 ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ R_6,032.022 saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ vṛto yas tais tu sacivais tasthau tatra mahābalaḥ R_6,032.023 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ samantāt parighāvanto rarakṣur harivāhinīm R_6,032.024 tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā R_6,032.025 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ samaye pūryamāṇasya vegā iva mahodadheḥ R_6,032.026 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā R_6,032.027 te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān R_6,032.028 tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ R_6,032.029 rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan R_6,032.030 vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ R_6,032.031 sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ R_6,032.032 yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ R_6,033.001 te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ R_6,033.002 niryayū rākṣasavyāghrā nādayanto diśo daśa rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ R_6,033.003 vānarāṇām api camūr mahatī jayam iccatām abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām R_6,033.004 etasminn antare teṣām anyonyam abhidhāvatām rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata R_6,033.005 aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ ayudhyata mahātejās tryambakeṇa yathāndhakaḥ R_6,033.006 prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe jambūmālinam ārabdho hanūmān api vānaraḥ R_6,033.007 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ R_6,033.008 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ nikumbhena mahātejā nīlo 'pi samayudhyata R_6,033.009 vānarendras tu sugrīvaḥ praghasena samāgataḥ saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ R_6,033.010 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ R_6,033.011 vajramuṣṭis tu maindena dvividenāśaniprabhaḥ rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau R_6,033.012 vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ samare tīkṣṇavegena nalena samayudhyata R_6,033.013 dharmasya putro balavān suṣeṇa iti viśrutaḥ sa vidyunmālinā sārdham ayudhyata mahākapiḥ R_6,033.014 vānarāś cāpare bhīmā rākṣasair aparaiḥ saha dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha R_6,033.015 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām R_6,033.016 harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ R_6,033.017 ājaghānendrajit kruddho vajreṇeva śatakratuḥ aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam R_6,033.018 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim jaghāna samare śrīmān aṅgado vegavān kapiḥ R_6,033.019 saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani R_6,033.020 jambūmālī rathasthas tu rathaśaktyā mahābalaḥ bibheda samare kruddho hanūmantaṃ stanāntare R_6,033.021 tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ pramamātha talenāśu saha tenaiva rakṣasā R_6,033.022 bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ R_6,033.023 grasantam iva sainyāni praghasaṃ vānarādhipaḥ sugrīvaḥ saptaparṇena nirbibheda jaghāna ca R_6,033.024 prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ R_6,033.025 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ R_6,033.026 teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ R_6,033.027 vajramuṣṭis tu maindena muṣṭinā nihato raṇe papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale R_6,033.028 vajrāśanisamasparśo dvivido 'py aśaniprabham jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām R_6,033.029 dvividaṃ vānarendraṃ tu drumayodhinam āhave śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ R_6,033.030 sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham R_6,033.031 nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān R_6,033.032 punaḥ śaraśatenātha kṣiprahasto niśācaraḥ bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca R_6,033.033 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave śiraś ciccheda samare nikumbhasya ca sāratheḥ R_6,033.034 vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ R_6,033.035 taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ giriśṛṅgeṇa mahatā ratham āśu nyapātayat R_6,033.036 lāghavena tu saṃyukto vidyunmālī niśācaraḥ apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ R_6,033.037 tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ śilāṃ sumahatīṃ gṛhya niśācaram abhidravat R_6,033.038 tam āpatantaṃ gadayā vidyunmālī niśācaraḥ vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam R_6,033.039 gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe R_6,033.040 śilāprahārābhihato vidyunmālī niśācaraḥ niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha R_6,033.041 evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ dvandve vimṛditās tatra daityā iva divaukasaiḥ R_6,033.042 bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ R_6,033.043 nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam R_6,033.044 kabandhāni samutpetur dikṣu vānararakṣasām vimarde tumule tasmin devāsuraraṇopame R_6,033.045 vidāryamāṇā haripuṃgavais tadā niśācarāḥ śoṇitadigdhagātrāḥ punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ R_6,033.046 yudhyatām eva teṣāṃ tu tadā vānararakṣasām ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī R_6,034.001 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām R_6,034.002 rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe R_6,034.003 jahi dāraya caitīti kathaṃ vidravasīti ca evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve R_6,034.004 kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ saṃprādṛśyanta śailendrā dīptauṣadhivanā iva R_6,034.005 tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ paripetur mahāvegā bhakṣayantaḥ plavaṃgamān R_6,034.006 te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān āplutya daśanais tīkṣṇair bhīmakopā vyadārayan R_6,034.007 kuñjarān kuñjarārohān patākādhvajino rathān cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ R_6,034.008 lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ R_6,034.009 turaṃgakhuravidhvastaṃ rathanemisamuddhatam rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ R_6,034.010 vartamāne tathā ghore saṃgrāme lomaharṣaṇe rudhirodā mahāvegā nadyas tatra prasusruvuḥ R_6,034.011 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ R_6,034.012 hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ R_6,034.013 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī durjñeyā durniveśā ca śoṇitāsravakardamā R_6,034.014 sā babhūva niśā ghorā harirākṣasahāriṇī kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā R_6,034.015 tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ R_6,034.016 teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ R_6,034.017 teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān nimeṣāntaramātreṇa śitair agniśikhopamaiḥ R_6,034.018 yajñaśatruś ca durdharṣo mahāpārśvamahodarau vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau R_6,034.019 te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan R_6,034.020 tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ R_6,034.021 ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam R_6,034.022 suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ babhūva rajanī citrā khadyotair iva śāradī R_6,034.023 rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ sā babhūva niśā ghorā bhūyo ghoratarā tadā R_6,034.024 tena śabdena mahatā pravṛddhena samantataḥ trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ R_6,034.025 golāṅgūlā mahākāyās tamasā tulyavarcasaḥ saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān R_6,034.026 aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ rāvaṇer nijaghānāśu sārathiṃ ca hayān api R_6,034.027 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ aṅgadena mahāmāyas tatraivāntaradhīyata R_6,034.028 so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ adṛśyo niśitān bāṇān mumocāśanivarcasaḥ R_6,034.029 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ R_6,034.030 sa tasya gatim anvicchan rājaputraḥ pratāpavān dideśātibalo rāmo daśavānarayūthapān R_6,035.001 dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam R_6,035.002 vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ R_6,035.003 te saṃprahṛṣṭā harayo bhīmān udyamya pādapān ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa R_6,035.004 teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ astravit paramāstreṇa vārayām āsa rāvaṇiḥ R_6,035.005 taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam R_6,035.006 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ R_6,035.007 nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ R_6,035.008 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau R_6,035.009 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ rāvaṇir bhrātarau vākyam antardhānagato 'bravīt R_6,035.010 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām R_6,035.011 prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā eṣa roṣaparītātmā nayāmi yamasādanam R_6,035.012 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca R_6,035.013 bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe R_6,035.014 tato marmasu marmajño majjayan niśitāñ śarān rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ R_6,035.015 baddhau tu śarabandhena tāv ubhau raṇamūrdhani nimeṣāntaramātreṇa na śekatur udīkṣitum R_6,035.016 tato vibhinnasarvāṅgau śaraśalyācitāv ubhau dhvajāv iva mahendrasya rajjumuktau prakampitau R_6,035.017 tau saṃpracalitau vīrau marmabhedena karśitau nipetatur maheṣvāsau jagatyāṃ jagatīpatī R_6,035.018 tau vīraśayane vīrau śayānau rudhirokṣitau śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau R_6,035.019 na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ R_6,035.020 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva R_6,035.021 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ krodhād indrajitā yena purā śakro vinirjitaḥ R_6,035.022 nāracair ardhanārācair bhallair añjalikair api vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā R_6,035.023 sa vīraśayane śiśye vijyam ādāya kārmukam bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam R_6,035.024 bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat R_6,035.025 baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ samāgatā vāyusutapramukhyā viṣadam ārtāḥ paramaṃ ca jagmuḥ R_6,035.026 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau R_6,036.001 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ R_6,036.002 nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau R_6,036.003 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau śarajālācitau stabdhau śayānau śaratalpayoḥ R_6,036.004 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau R_6,036.005 tau vīraśayane vīrau śayānau mandaceṣṭitau yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ R_6,036.006 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ R_6,036.007 antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe R_6,036.008 taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam R_6,036.009 tam apratima karmāṇam apratidvandvam āhave dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ R_6,036.010 indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca uvāca paramaprīto harṣayan sarvanairṛtān R_6,036.011 dūṣaṇasya ca hantārau kharasya ca mahābalau sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau R_6,036.012 nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ R_6,036.013 yatkṛte cintayānasya śokārtasya pitur mama aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī R_6,036.014 kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā R_6,036.015 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ R_6,036.016 evam uktvā tu tān sarvān rākṣasān paripārśvagān yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ R_6,036.017 tān ardayitvā bāṇaughais trāsayitvā ca vānarān prajahāsa mahābāhur vacanaṃ cedam abravīt R_6,036.018 śarabandhena ghoreṇa mayā baddhau camūmukhe sahitau bhrātarāv etau niśāmayata rākṣasāḥ R_6,036.019 evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ R_6,036.020 vineduś ca mahānādān sarve te jaladopamāḥ hato rāma iti jñātvā rāvaṇiṃ samapūjayan R_6,036.021 niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata R_6,036.022 harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān R_6,036.023 rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat R_6,036.024 tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam R_6,036.025 alaṃ trāsena sugrīva bāṣpavego nigṛhyatām evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ R_6,036.026 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati moham etau prahāsyete bhrātarau rāmalakṣmaṇau R_6,036.027 paryavasthāpayātmānam anāthaṃ māṃ ca vānara satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam R_6,036.028 evam uktvā tatas tasya jalaklinnena pāṇinā sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ R_6,036.029 pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ R_6,036.030 na kālaḥ kapirājendra vaiklavyam anuvartitum atisneho 'py akāle 'smin maraṇāyopapadyate R_6,036.031 tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām R_6,036.032 atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ R_6,036.033 naitat kiṃ cana rāmasya na ca rāmo mumūrṣati na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām R_6,036.034 tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham R_6,036.035 ete hy utphullanayanās trāsād āgatasādhvasāḥ karṇe karṇe prakathitā harayo haripuṃgava R_6,036.036 māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum tyajantu harayas trāsaṃ bhuktapūrvām iva srajam R_6,036.037 samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ R_6,036.038 indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat R_6,036.039 tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau R_6,036.040 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau R_6,036.041 upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat R_6,036.042 sa harṣavegānugatāntarātmā śrutvā vacas tasya mahārathasya jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram R_6,036.043 pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ R_6,037.001 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ R_6,037.002 jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ R_6,037.003 vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire R_6,037.004 rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā R_6,037.005 rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ R_6,037.006 hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe R_6,037.007 yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani R_6,037.008 nirviśaṅkā nirudvignā nirapekṣā ca maithilī mām upasthāsyate sītā sarvābharaṇabhūṣitā R_6,037.009 adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī R_6,037.010 tasya tad vacanaṃ śrutvā rāvaṇasya durātmanaḥ rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam R_6,037.011 tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan R_6,037.012 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām sītām āropayām āsur vimānaṃ puṣpakaṃ tadā R_6,037.013 tataḥ puṣpakam āropya sītāṃ trijaṭayā saha rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm R_6,037.014 prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe R_6,037.015 vimānenāpi sītā tu gatvā trijaṭayā saha dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam R_6,037.016 prahṛṣṭamanasaś cāpi dadarśa piśitāśanān vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ R_6,037.017 tataḥ sītā dadarśobhau śayānau śatatalpayoḥ lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau R_6,037.018 vidhvastakavacau vīrau vipraviddhaśarāsanau sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau R_6,037.019 tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha R_6,037.020 sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda R_6,037.021 bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā R_6,038.001 ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ R_6,038.002 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ R_6,038.003 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ R_6,038.004 ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ R_6,038.005 imāni khalu padmāni pādayor yaiḥ kila striyaḥ adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha R_6,038.006 vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ nātmanas tāni paśyāmi paśyantī hatalakṣaṇā R_6,038.007 satyānīmāni padmāni strīṇām uktvāni lakṣaṇe tāny adya nihate rāme vitathāni bhavanti me R_6,038.008 keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama vṛtte cālomaśe jaṅghe dantāś cāviralā mama R_6,038.009 śaṅkhe netre karau pādau gulphāv ūrū ca me citau anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama R_6,038.010 stanau cāviralau pīnau mamemau magnacūcukau magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam R_6,038.011 mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām R_6,038.012 samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ R_6,038.013 adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam R_6,038.014 śodhayitvā janasthānaṃ pravṛttim upalabhya ca tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau R_6,038.015 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca astraṃ brahmaśiraś caiva rāghavau pratyapadyatām R_6,038.016 adṛśyamānena raṇe māyayā vāsavopamau mama nāthāv anāthāyā nihatau rāmalakṣmaṇau R_6,038.017 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ jīvan pratinivarteta yady api syān manojavaḥ R_6,038.018 na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ R_6,038.019 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm R_6,038.020 sā hi cintayate nityaṃ samāptavratam āgatam kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam R_6,038.021 paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati R_6,038.022 kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca yathemau jīvato devi bhrātarau rāmalakṣmaṇau R_6,038.023 na hi kopaparītāni harṣaparyutsukāni ca bhavanti yudhi yodhānāṃ mukhāni nihate patau R_6,038.024 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau R_6,038.025 hatavīrapradhānā hi hatotsāhā nirudyamā senā bhramati saṃkhyeṣu hatakarṇeva naur jale R_6,038.026 iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī senā rakṣati kākutsthau māyayā nirjitau raṇe R_6,038.027 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ ahatau paśya kākutsthau snehād etad bravīmi te R_6,038.028 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana cāritrasukhaśīlatvāt praviṣṭāsi mano mama R_6,038.029 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava R_6,038.030 idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate R_6,038.031 prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam R_6,038.032 tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje rāmalakṣmaṇayor arthe nādya śakyam ajīvitum R_6,038.033 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā kṛtāñjalir uvācedam evam astv iti maithilī R_6,038.034 vimānaṃ puṣpakaṃ tat tu samivartya manojavam dīnā trijaṭayā sītā laṅkām eva praveśitā R_6,038.035 tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā aśokavanikām eva rakṣasībhiḥ praveśitā R_6,038.036 praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim saṃprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma R_6,038.037 ghoreṇa śarabandhena baddhau daśarathātmajau niśvasantau yathā nāgau śayānau rudhirokṣitau R_6,039.001 sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ parivārya mahātmānau tasthuḥ śokapariplutāḥ R_6,039.002 etasminn antere rāmaḥ pratyabudhyata vīryavān sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san R_6,039.003 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ R_6,039.004 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam R_6,039.005 śakyā sītā samā nārī prāptuṃ loke vicinvatā na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ R_6,039.006 parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ R_6,039.007 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm katham ambāṃ sumitrāṃca putradarśanalālasām R_6,039.008 vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā R_6,039.009 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ R_6,039.010 upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe R_6,039.011 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat R_6,039.012 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum R_6,039.013 yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ R_6,039.014 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ śarajālaiś cito bhāti bhāskaro 'stam iva vrajan R_6,039.015 bāṇābhihatamarmatvān na śaknoty abhivīkṣitum rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate R_6,039.016 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ aham apy anuyāsyāmi tathaivainaṃ yamakṣayam R_6,039.017 iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ R_6,039.018 suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana R_6,039.019 visasarjaikavegena pañcabāṇaśatāni yaḥ iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ R_6,039.020 astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ R_6,039.021 tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ R_6,039.022 asmin muhūrte sugrīva pratiyātum ito 'rhasi matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī R_6,039.023 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ sāgaraṃ tara sugrīva punas tenaiva setunā R_6,039.024 kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca R_6,039.025 aṅgadena kṛtaṃ karma maindena dvividena ca yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam R_6,039.026 gavayena gavākṣeṇa śarabheṇa gajena ca anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ R_6,039.027 na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā R_6,039.028 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ anujñātā mayā sarve yatheṣṭaṃ gantum arhatha R_6,039.029 śuśruvus tasya te sarve vānarāḥ paridevitam vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ R_6,039.030 tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ ājagāma gadāpāṇis tvarito yatra rāghavaḥ R_6,039.031 taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam vānarā dudruvuḥ sarve manyamānās tu rāvaṇim R_6,039.032 athovāca mahātejā harirājo mahābalaḥ kim iyaṃ vyathitā senā mūḍhavāteva naur jale R_6,040.001 sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam R_6,040.002 śarajālācitau vīrāv ubhau daśarathātmajau śaratalpe mahātmānau śayānau rudhirokṣitau R_6,040.003 athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam nānimittam idaṃ manye bhavitavyaṃ bhayena tu R_6,040.004 viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ prapalāyanti harayas trāsād utphullalocanāḥ R_6,040.005 anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca R_6,040.006 etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata R_6,040.007 vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha R_6,040.008 vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ vidravanti paritrastā rāvaṇātmajaśaṅkayā R_6,040.009 śīghram etān suvitrastān bahudhā vipradhāvitān paryavasthāpayākhyāhi vibhīṣaṇam upasthitam R_6,040.010 sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ vānarān sāntvayām āsa saṃnivartya prahāvataḥ R_6,040.011 te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam R_6,040.012 vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ R_6,040.013 jalaklinnena hastena tayor netre pramṛjya ca śokasaṃpīḍitamanā ruroda vilalāpa ca R_6,040.014 imau tau sattvasaṃpannau vikrāntau priyasaṃyugau imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ R_6,040.015 bhrātuḥ putreṇa me tena duṣputreṇa durātmanā rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau R_6,040.016 śarair imāv alaṃ viddhau rudhireṇa samukṣitau vasudhāyām ima suptau dṛśyete śalyakāv iva R_6,040.017 yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā tāv ubhau dehanāśāya prasuptau puruṣarṣabhau R_6,040.018 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ R_6,040.019 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam R_6,040.020 rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate R_6,040.021 śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe R_6,040.022 tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha R_6,040.023 saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau R_6,040.024 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam R_6,040.025 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam R_6,040.026 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ R_6,040.027 tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati R_6,040.028 tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ R_6,040.029 harayas tu vijānanti pārvatī te mahauṣadhī saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām R_6,040.030 candraś ca nāma droṇaś ca parvatau sāgarottame amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī R_6,040.031 te tatra nihite devaiḥ parvate paramauṣadhī ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu R_6,040.032 etasminn antare vāyur meghāṃś cāpi savidyutaḥ paryasyan sāgare toyaṃ kampayann iva parvatān R_6,040.033 mahatā pakṣavātena sarve dvīpamahādrumāḥ nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi R_6,040.034 abhavan pannagās trastā bhoginas tatravāsinaḥ śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam R_6,040.035 tato muhūrtad garuḍaṃ vainateyaṃ mahābalam vānarā dadṛśuḥ sarve jvalantam iva pāvakam R_6,040.036 tam āgatam abhiprekṣya nāgās te vipradudruvuḥ yais tau satpuruṣau baddhau śarabhūtair mahābalau R_6,040.037 tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe R_6,040.038 vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ R_6,040.039 tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ R_6,040.040 tāv utthāpya mahāvīryau garuḍo vāsavopamau ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha R_6,040.041 bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau R_6,040.042 yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham tathā bhavantam āsādya hṛṣayaṃ me prasīdati R_6,040.043 ko bhavān rūpasaṃpanno divyasraganulepanaḥ vasāno viraje vastre divyābharaṇabhūṣitaḥ R_6,040.044 tam uvāca mahātejā vainateyo mahābalaḥ patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ R_6,040.045 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt R_6,040.046 asurā vā mahāvīryā dānavā vā mahābalāḥ surāś cāpi sagandharvāḥ puraskṛtya śatakratum R_6,040.047 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam māyā balād indrajitā nirmitaṃ krūrakarmaṇā R_6,040.048 ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ R_6,040.049 sabhāgyaś cāsi dharmajña rāma satyaparākrama lakṣmaṇena saha bhrātrā samare ripughātinā R_6,040.050 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ sahasā yuvayoḥ snehāt sakhitvam anupālayan R_6,040.051 mokṣitau ca mahāghorād asmāt sāyakabandhanāt apramādaś ca kartavyo yuvābhyāṃ nityam eva hi R_6,040.052 prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam R_6,040.053 tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire etenaivopamānena nityajihmā hi rākṣasāḥ R_6,040.054 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame R_6,040.055 sakhe rāghava dharmajña ripūṇām api vatsala abhyanujñātum icchāmi gamiṣyāmi yathāgatam R_6,040.056 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase R_6,040.057 ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām R_6,040.058 pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān jagāmākāśam āviśya suparṇaḥ pavano yathā R_6,040.059 virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te R_6,040.060 tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram R_6,040.061 āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ R_6,040.062 visṛjanto mahānādāṃs trāsayanto niśācarān laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ R_6,040.063 tatas tu bhīmas tumulo ninādo babhūva śākhāmṛgayūthapānām kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe R_6,040.064 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ R_6,041.001 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam sacivānāṃ tatas teṣāṃ madhye vacanam abravīt R_6,041.002 yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ bahūnāṃ sumahān nādo meghānām iva garjatām R_6,041.003 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ R_6,041.004 tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me R_6,041.005 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ uvāca nairṛtāṃs tatra samīpaparivartinaḥ R_6,041.006 jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām śokakāle samutpanne harṣakāraṇam utthitam R_6,041.007 tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā R_6,041.008 tau ca muktau sughoreṇa śarabandhena rāghavau samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ R_6,041.009 saṃtrastahṛdayā sarve prākārād avaruhya te viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ R_6,041.010 tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ R_6,041.011 yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau nibaddhau śarabandhena niṣprakampabhujau kṛtau R_6,041.012 vimuktau śarabandhena tau dṛśyete raṇājire pāśān iva gajau chittvā gajendrasamavikramau R_6,041.013 tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ cintāśokasamākrānto viṣaṇṇavadano 'bravīt R_6,041.014 ghorair dattavarair baddhau śarair āśīviṣomapaiḥ amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi R_6,041.015 tam astrabandham āsādya yadi muktau ripū mama saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam R_6,041.016 niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam R_6,041.017 evam uktvā tu saṃkruddho niśvasann urago yathā abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ R_6,041.018 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ R_6,041.019 evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt R_6,041.020 abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ R_6,041.021 dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ balam udyojayām āsa rāvaṇasyājñayā drutam R_6,041.022 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan R_6,041.023 vividhāyudhahastāś ca śūlamudgarapāṇayaḥ gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam R_6,041.024 parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ niryayū rākṣasā ghorā nardanto jaladā yathā R_6,041.025 rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ R_6,041.026 hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ R_6,041.027 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ R_6,041.028 sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ R_6,041.029 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan R_6,041.030 rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ R_6,041.031 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ R_6,041.032 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī pratilomaṃ vavau vāyur nirghātasamanisvanaḥ timiraughāvṛtās tatra diśaś ca na cakāśire R_6,041.033 sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat R_6,041.034 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm R_6,041.035 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ R_6,042.001 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ R_6,042.002 rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ R_6,042.003 rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ R_6,042.004 te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ R_6,042.005 vidāryamāṇā rakṣobhir vānarās te mahābalāḥ amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat R_6,042.006 śaranirbhinnagātrās te śūlanirbhinnadehinaḥ jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ R_6,042.007 te bhīmavegā harayo nardamānās tatas tataḥ mamanthū rākṣasān bhīmān nāmāni ca babhāṣire R_6,042.008 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ R_6,042.009 rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ R_6,042.010 pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ R_6,042.011 dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ R_6,042.012 vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ R_6,042.013 vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ mūḍhāḥ śoṇitagandhena nipetur dharaṇītale R_6,042.014 naye tu paramakruddhā rākṣasā bhīmavikramāḥ talair evābhidhāvanti vajrasparśasamair harīn R_6,042.015 vanarair āpatantas te vegitā vegavattaraiḥ muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ R_6,042.016 sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām R_6,042.017 prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ mudgarair āhatāḥ ke cit patitā dharaṇītale R_6,042.018 parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ R_6,042.019 ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi R_6,042.020 vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ R_6,042.021 tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam prababhau śastrabahulaṃ śilāpādapasaṃkulam R_6,042.022 dhanurjyātantrimadhuraṃ hikkātālasamanvitam mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau R_6,042.023 dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ R_6,042.024 dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām R_6,042.025 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati R_6,042.026 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata R_6,042.027 sā pramathya rathaṃ tasya nipapāta śilābhuvi sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam R_6,042.028 sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ R_6,042.029 vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ drumaiḥ pramathitāś cānye nipetur dharaṇītale R_6,042.030 vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ gireḥ śikharam ādāya dhūmrākṣam abhidudruve R_6,042.031 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān vinardamānaḥ sahasā hanūmantam abhidravat R_6,042.032 tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām pātayām āsa dhūmrākṣo mastake tu hanūmataḥ R_6,042.033 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā sa kapir mārutabalas taṃ prahāram acintayan dhūmrākṣasya śiro madhye giriśṛṅgam apātayat R_6,042.034 sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ papāta sahasā bhūmau vikīrṇa iva parvataḥ R_6,042.035 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ R_6,042.036 sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaś ca saṃvikīrya ripuvadhajanitaśramo mahātmā mudam agamat kapibhiś ca pūjyamānaḥ R_6,042.037 dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam R_6,043.001 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ akampanaṃ puraskṛtya sarvaśastraprakovidam R_6,043.002 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ R_6,043.003 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ R_6,043.004 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe akampanas tatas teṣām āditya iva tejasā R_6,043.005 tasya nidhāvamānasya saṃrabdhasya yuyutsayā akasmād dainyam āgacchad dhayānāṃ rathavāhinām R_6,043.006 vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ R_6,043.007 abhavat sudine cāpi durdine rūkṣamārutam ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ R_6,043.008 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ tān utpātān acintyaiva nirjagāma raṇājiram R_6,043.009 tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ babhūva sumahān nādaḥ kṣobhayann iva sāgaram R_6,043.010 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata R_6,043.011 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām rāmarāvaṇayor arthe samabhityaktajīvinām R_6,043.012 sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ harayo rākṣasāś caiva parasparajighaṃsavaḥ R_6,043.013 teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām śuśruve sumahān krodhād anyonyam abhigarjatām R_6,043.014 rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa R_6,043.015 anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā saṃvṛtāni ca bhūtāni dadṛśur na raṇājire R_6,043.016 na dhvajo na patākāvā varma vā turago 'pi vā āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā R_6,043.017 śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām śrūyate tumule yuddhe na rūpāṇi cakāśire R_6,043.018 harīn eva susaṃkruddhā harayo jaghnur āhave rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā R_6,043.019 parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām R_6,043.020 tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā R_6,043.021 drumaśaktiśilāprāsair gadāparighatomaraiḥ harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā R_6,043.022 bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave R_6,043.023 rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ R_6,043.024 harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ R_6,043.025 etasminn antare vīrā harayaḥ kumudo nalaḥ maindaś ca paramakruddhaś cakrur vegam anuttamam R_6,043.026 te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe kadanaṃ sumaha cakrur līlayā hariyūthapāḥ R_6,043.027 tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ krodham āhārayām āsa yudhi tīvram akampanaḥ R_6,044.001 krodhamūrchitarūpas tu dhnuvan paramakārmukam dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt R_6,044.002 tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe ete 'tra bahavo ghnanti subahūn rākṣasān raṇe R_6,044.003 ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ drumaśailapraharaṇās tiṣṭhanti pramukhe mama R_6,044.004 etān nihantum icchāmi samaraślāghino hy aham etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam R_6,044.005 tataḥ prajavitāśvena rathena rathināṃ varaḥ harīn abhyahanat krodhāc charajālair akampanaḥ R_6,044.006 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave akampanaśarair bhagnāḥ sarva eva pradudruvuḥ R_6,044.007 tān mṛtyuvaśam āpannān akampanavaśaṃ gatān samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ R_6,044.008 taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ sametya samare vīrāḥ sahitāḥ paryavārayan R_6,044.009 vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ babhūvur balavanto hi balavantam upāśritāḥ R_6,044.010 akampanas tu śailābhaṃ hanūmantam avasthitam mahendra iva dhārābhiḥ śarair abhivavarṣa ha R_6,044.011 acintayitvā bāṇaughāñ śarīre patitāñ śitān akampanavadhārthāya mano dadhre mahābalaḥ R_6,044.012 sa prahasya mahātejā hanūmān mārutātmajaḥ abhidudrāva tad rakṣaḥ kampayann iva medinīm R_6,044.013 tasyābhinardamānasya dīpyamānasya tejasā babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ R_6,044.014 ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ śailam utpāṭayām āsa vegena haripuṃgavaḥ R_6,044.015 taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ vinadya sumahānādaṃ bhrāmayām āsa vīryavān R_6,044.016 tatas tam abhidudrāva rākṣasendram akampanam yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ R_6,044.017 akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam dūrād eva mahābāṇair ardhacandrair vyadārayat R_6,044.018 tat parvatāgram ākāśe rakṣobāṇavidāritam vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ R_6,044.019 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ tūrṇam utpāṭayām āsa mahāgirim ivocchritam R_6,044.020 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ prahasya parayā prītyā bhrāmayām āsa saṃyuge R_6,044.021 pradhāvann uruvegena prabhañjaṃs tarasā drumān hanūmān paramakruddhaś caraṇair dārayat kṣitim R_6,044.022 gajāṃś ca sagajārohān sarathān rathinas tathā jaghāna hanumān dhīmān rākṣasāṃś ca padātikān R_6,044.023 tam antakam iva kruddhaṃ samare prāṇahāriṇam hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ R_6,044.024 tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham dadarśākampano vīraś cukrodha ca nanāda ca R_6,044.025 sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ nirbibheda hanūmantaṃ mahāvīryam akampanaḥ R_6,044.026 sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ hanūmān dadṛśe vīraḥ prarūḍha iva sānumān R_6,044.027 tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam śirasy abhijaghānāśu rākṣasendram akampanam R_6,044.028 sa vṛkṣeṇa hatas tena sakrodhena mahātmanā rākṣaso vānarendreṇa papāta sa mamāra ca R_6,044.029 taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ R_6,044.030 tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ laṅkām abhiyayus trastā vānarais tair abhidrutāḥ R_6,044.031 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ R_6,044.032 anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ R_6,044.033 teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ sametya harayaḥ sarve hanūmantam apūjayan R_6,044.034 so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat hanūmān sattvasaṃpanno yathārham anukūlataḥ R_6,044.035 vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ cakarṣuś ca punas tatra saprāṇān eva rākṣasān R_6,044.036 sa vīraśobhām abhajan mahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe R_6,044.037 apūjayan devagaṇās tadā kapiṃ svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaś caiva mahābalas tadā R_6,044.038 akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata R_6,045.001 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum R_6,045.002 tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm R_6,045.003 ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam R_6,045.004 purasyopaniviṣṭasya sahasā pīḍitasya ca nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada R_6,045.005 ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama indrajid vā nikumbho vā vaheyur bhāram īdṛśam R_6,045.006 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca vijayāyābhiniryāhi yatra sarve vanaukasaḥ R_6,045.007 niryāṇād eva te nūnaṃ capalā harivāhinī nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati R_6,045.008 capalā hy avinītāś ca calacittāś ca vānarāḥ na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ R_6,045.009 vidrute ca bale tasmin rāmaḥ saumitriṇā saha avaśaste nirālambaḥ prahastavaśam eṣyati R_6,045.010 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā pratilomānulomaṃ vā yad vā no manyase hitam R_6,045.011 rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ rākṣasendram uvācedam asurendram ivośanā R_6,045.012 rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ vivādaś cāpi no vṛttaḥ samavekṣya parasparam R_6,045.013 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ R_6,045.014 so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava R_6,045.015 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi R_6,045.016 evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ samānayata me śīghraṃ rākṣasānāṃ mahad balam R_6,045.017 madbāṇāśanivegena hatānāṃ tu raṇājire adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām R_6,045.018 ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ balam udyojayām āsus tasmin rākṣasamandire R_6,045.019 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ laṅkā rākṣasavīrais tair gajair iva samākulā R_6,045.020 hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām ājyagandhaprativahaḥ surabhir māruto vavau R_6,045.021 srajaś ca vividhākārā jagṛhus tv abhimantritāḥ saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā R_6,045.022 sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan R_6,045.023 athāmantrya ca rājānaṃ bherīm āhatya bhairavām āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam R_6,045.024 hayair mahājavair yuktaṃ samyak sūtasusaṃyutam mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram R_6,045.025 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram suvarṇajālasaṃyuktaṃ prahasantam iva śriyā R_6,045.026 tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ R_6,045.027 tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau R_6,045.028 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ R_6,045.029 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau gajayūthanikāśena balena mahatā vṛtaḥ R_6,045.030 sāgarapratimaughena vṛtas tena balena saḥ prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ R_6,045.031 tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ R_6,045.032 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati R_6,045.033 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire R_6,045.034 antarikṣāt papātolkā vāyuś ca paruṣo vavau anyonyam abhisaṃrabdhā grahāś ca na cakāśire R_6,045.035 vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ R_6,045.036 sārather bahuśaś cāsya saṃgrāmam avagāhataḥ pratodo nyapatad dhastāt sūtasya hayasādinaḥ R_6,045.037 niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā sā nanāśa muhūrtena same ca skhalitā hayāḥ R_6,045.038 prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam yudhi nānāpraharaṇā kapisenābhyavartata R_6,045.039 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ R_6,045.040 ubhe pramudite sainye rakṣogaṇavanaukasām vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān R_6,045.041 tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum R_6,045.042 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam R_6,046.001 dadarśa mahatī senā vānarāṇāṃ balīyasām atisaṃjātaroṣāṇāṃ prahastam abhigarjatām R_6,046.002 khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ R_6,046.003 dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām pragṛhītāny aśobhanta vānarān abhidhāvatām R_6,046.004 jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ R_6,046.005 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām R_6,046.006 bahavo rākṣasā yuddhe bahūn vānarayūthapān vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn R_6,046.007 śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ R_6,046.008 nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ R_6,046.009 ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ R_6,046.010 vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale R_6,046.011 vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ R_6,046.012 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi R_6,046.013 vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat R_6,046.014 narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ ete prahastasacivāḥ sarve jaghnur vanaukasaḥ R_6,046.015 teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam R_6,046.016 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam rākṣasaṃ kṣiprahastas tu samunnatam apothayat R_6,046.017 jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām pātayām āsa tejasvī mahānādasya vakṣasi R_6,046.018 atha kumbhahanus tatra tāreṇāsādya vīryavān vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ R_6,046.019 amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām R_6,046.020 āvarta iva saṃjajñe ubhayoḥ senayos tadā kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ R_6,046.021 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ ardayām āsa saṃkruddho vānarān paramāhave R_6,046.022 vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī babhūva nicitā ghorā patitair iva parvataiḥ R_6,046.023 sā mahīrudhiraugheṇa pracchannā saṃprakāśate saṃchannā mādhave māsi palāśair iva puṣpitaiḥ R_6,046.024 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām śoṇitaughamahātoyāṃ yamasāgaragāminīm R_6,046.025 yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām R_6,046.026 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām medhaḥphenasamākīrṇām ārtastanitanisvanām R_6,046.027 tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm nadīm iva ghanāpāye haṃsasārasasevitām R_6,046.028 rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ R_6,046.029 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān R_6,046.030 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān R_6,046.031 sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ vavarṣa śaravarṣāṇi plavagānāṃ camūpatau R_6,046.032 apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam R_6,046.033 evam eva prahastasya śaravarṣaṃ durāsadam nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam R_6,046.034 roṣitaḥ śaravarṣeṇa sālena mahatā mahān prajaghāna hayān nīlaḥ prahastasya manojavān R_6,046.035 vidhanus tu kṛtas tena prahasto vāhinīpatiḥ pragṛhya musalaṃ ghoraṃ syandanād avapupluve R_6,046.036 tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau R_6,046.037 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau R_6,046.038 vikrāntavijayau vīrau samareṣv anivartinau kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau R_6,046.039 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ prahastaḥ paramāyastas tasya susrāva śoṇitam R_6,046.040 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum prahastasyorasi kruddho visasarja mahākapiḥ R_6,046.041 tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam R_6,046.042 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ tataḥ saṃprekṣya jagrāha mahāvego mahāśilām R_6,046.043 tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat R_6,046.044 sā tena kapimukhyena vimuktā mahatī śilā bibheda bahudhā ghorā prahastasya śiras tadā R_6,046.045 sa gatāsur gataśrīko gatasattvo gatendriyaḥ papāta sahasā bhūmau chinnamūla iva drumaḥ R_6,046.046 vibhinnaśirasas tasya bahu susrāvaśoṇitam śarīrād api susrāva gireḥ prasravaṇaṃ yathā R_6,046.047 hate prahaste nīlena tad akampyaṃ mahad balam rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha R_6,046.048 na śekuḥ samavasthātuṃ nihate vāhinīpatau setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā R_6,046.049 hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ R_6,046.050 tatas tu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpas tu babhūva yūthapaḥ R_6,046.051 tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam R_6,047.001 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam tac cāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma R_6,047.002 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ uvāca tān nairṛtayodhamukhyān indro yathā cāmarayodhamukhyān R_6,047.003 nāvajñā ripave kāryā yair indrabalasūdanaḥ sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ R_6,047.004 so 'haṃ ripuvināśāya vijayāyāvicārayan svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam R_6,047.005 adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ R_6,047.006 sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ R_6,047.007 sa śaṅkhabherīpaṭaha praṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ puṇyaiḥ stavaiś cāpy abhipūjyamānas tadā yayau rākṣasarājamukhyaḥ R_6,047.008 sa śailajīmūtanikāśa rūpair māṃsāśanaiḥ pāvakadīptanetraiḥ babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ R_6,047.009 tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam R_6,047.010 tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ R_6,047.011 nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam R_6,047.012 tatas tu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām R_6,047.013 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ prakampayan nāgaśiro 'bhyupaiti hy akampanaṃ tv enam avehi rājan R_6,047.014 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam karīva bhāty ugravivṛttadaṃṣṭraḥ sa indrajin nāma varapradhānaḥ R_6,047.015 yaś caiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ visphārayaṃś cāpam atulyamānaṃ nāmnātikāyo 'tivivṛddhakāyaḥ R_6,047.016 yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ R_6,047.017 yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ R_6,047.018 yaś caiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī R_6,047.019 asau ca jīmūtanikāśa rūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan R_6,047.020 yaś caiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā R_6,047.021 yaś caiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam rathaṃ samāsthāya vibhāty udagro narāntako 'sau nagaśṛṅgayodhī R_6,047.022 yaś caiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā R_6,047.023 yatraitad indupratimaṃ vibhātic chattraṃ sitaṃ sūkṣmaśalākam agryam atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti R_6,047.024 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti R_6,047.025 pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ R_6,047.026 āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam R_6,047.027 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet yādṛśaṃ rākṣasendrasya vapur etat prakāśate R_6,047.028 sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ R_6,047.029 bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ R_6,047.030 evam uktvā tato rāmo dhanur ādāya vīryavān lakṣmaṇānucaras tasthau samuddhṛtya śarottamam R_6,047.031 tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tāny āha mahābalāni dvāreṣu caryāgṛhagopureṣu sunirvṛtās tiṣṭhata nirviśaṅkāḥ R_6,047.032 visarjayitvā sahasā tatas tān gateṣu rakṣaḥsu yathāniyogam vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrmam ivārṇavaugham R_6,047.033 tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ R_6,047.034 tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya tam āpatantaṃ sahasā samīkṣya bibheda bāṇais tapanīyapuṅkhaiḥ R_6,047.035 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ R_6,047.036 sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ R_6,047.037 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ sugrīvam āsādya bibheda vegād guheritā kraucam ivograśaktiḥ R_6,047.038 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ R_6,047.039 tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaś ca śailān samudyamya vivṛddhakāyāḥ pradudruvus taṃ prati rākṣasendram R_6,047.040 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ R_6,047.041 te vānarendrās tridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ tatas tu tad vānarasainyam ugraṃ pracchādayām āsa sa bāṇajālaiḥ R_6,047.042 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam R_6,047.043 tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ saharā jagāma taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam R_6,047.044 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho R_6,047.045 tam abravīn mahātejā rāmaḥ satyaparākramaḥ gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge R_6,047.046 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ R_6,047.047 tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ R_6,047.048 rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca abhivādya tato rāmaṃ yayau saumitrir āhavam R_6,047.049 sa rāvaṇaṃ vāraṇahastabāhur dadarśa dīptodyatabhīmacāpam pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān R_6,047.050 tam ālokya mahātejā hanūmān mārutātmajā nivārya śarajālāni pradudrāva sa rāvaṇam R_6,047.051 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt R_6,047.052 devadānavagandharvā yakṣāś ca saha rākṣasaiḥ avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam R_6,047.053 eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam R_6,047.054 śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ saṃraktanayanaḥ krodhād idaṃ vacanam abravīt R_6,047.055 kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara R_6,047.056 rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava R_6,047.057 evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ ājaghānānilasutaṃ talenorasi vīryavān R_6,047.058 sa talābhihatas tena cacāla ca muhur muhuḥ ājaghānābhisaṃkruddhas talenaivāmaradviṣam R_6,047.059 tatas talenābhihato vānareṇa mahātmanā daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ R_6,047.060 saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ R_6,047.061 athāśvasya mahātejā rāvaṇo vākyam abravīt sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ R_6,047.062 rāvaṇenaivam uktas tu mārutir vākyam abravīt dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa R_6,047.063 sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam tato mārutivākyena krodhas tasya tadājvalat R_6,047.064 saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam pātayām āsa vegena vānarorasi vīryavān hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ R_6,047.065 vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt R_6,047.066 pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ śarair ādīpayām āsa nīlaṃ haricamūpatim R_6,047.067 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat R_6,047.068 hanūmān api tejasvī samāśvasto mahāmanāḥ viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt R_6,047.069 nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram anyena yudhyamānasya na yuktam abhidhāvanam R_6,047.070 rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha R_6,047.071 tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ kālāgnir iva jajvāla krodhena paravīrahā R_6,047.072 so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge R_6,047.073 sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim R_6,047.074 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha R_6,047.075 pāvakātmajam ālokya dhvajāgre samavasthitam jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha R_6,047.076 dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ R_6,047.077 rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ astram āhārayām āsa dīptam āgneyam adbhutam R_6,047.078 tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave R_6,047.079 vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata R_6,047.080 āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ R_6,047.081 tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ kape lāghavayukto 'si māyayā parayānayā R_6,047.082 jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ R_6,047.083 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati R_6,047.084 evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ saṃdhāya bāṇam astreṇa camūpatim atāḍayat R_6,047.085 so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ nirdahyamānaḥ sahasā nipapāta mahītale R_6,047.086 pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā jānubhyām apatad bhūmau na ca prāṇair vyayujyata R_6,047.087 visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ rathenāmbudanādena saumitrim abhidudruve R_6,047.088 tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam anvehi mām eva niśācarendra na vānarāṃs tvaṃ prati yoddhum arhasi R_6,047.089 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā āsādya saumitrim avasthitaṃ taṃ kopānvitaṃ vākyam uvāca rakṣaḥ R_6,047.090 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ R_6,047.091 tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram rājan na garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha R_6,047.092 jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena R_6,047.093 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś ciccheda bāṇair niśitāgradhāraiḥ R_6,047.094 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyān niśitān pṛṣatkān R_6,047.095 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasaṃprayuktam kṣurārdhacandrottamakarṇibhallaiḥ śarāṃś ca ciccheda na cukṣubhe ca R_6,047.096 sa lakṣmaṇaś cāśu śarāñ śitāgrān mahendravajrāśanitulyavegān saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya R_6,047.097 sa tān praciccheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe R_6,047.098 sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya punaś ca saṃjñāṃ pratilabhya kṛcchrāc ciccheda cāpaṃ tridaśendraśatroḥ R_6,047.099 nikṛttacāpaṃ tribhir ājaghāna bāṇais tadā dāśarathiḥ śitāgraiḥ sa sāyakārto vicacāla rājā kṛcchrāc ca saṃjñāṃ punar āsasāda R_6,047.100 sa kṛttacāpaḥ śaratāḍitaś ca svedārdragātro rudhirāvasiktaḥ jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ R_6,047.101 sa tāṃ vidhūmānalasaṃnikāśāṃ vitrāsanīṃ vānaravāhinīnām cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ R_6,047.102 tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiś ca hutāgnikalpaiḥ tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam R_6,047.103 śaktyā brāmyā tu saumitris tāḍitas tu stanāntare viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat R_6,047.104 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat R_6,047.105 himavān mandaro merus trailokyaṃ vā sahāmaraiḥ śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ R_6,047.106 athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat R_6,047.107 atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat ājaghānorasi kruddho vajrakalpena muṣṭinā R_6,047.108 tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ jānubhyām apatad bhūmau cacāla ca papāta ca R_6,047.109 visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ R_6,047.110 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam R_6,047.111 vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ R_6,047.112 taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam rāvaṇasya rathe tasmin sthānaṃ punar upāgamat R_6,047.113 rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ R_6,047.114 āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran R_6,047.115 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat R_6,047.116 athainam upasaṃgamya hanūmān vākyam abravīt mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi R_6,047.117 tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam ārohat sahasā śūro hanūmantaṃ mahākapim rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ R_6,047.118 tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ R_6,047.119 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam girā gambhīrayā rāmo rākṣasendram uvāca ha R_6,047.120 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam kva nu rākṣasaśārdūla gato mokṣam avāpsyasi R_6,047.121 yadīndravaivasvata bhāskarān vā svayambhuvaiśvānaraśaṃkarān vā gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase R_6,047.122 yaś caiṣa śaktyābhihatas tvayādya icchan viṣādaṃ sahasābhyupetaḥ sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe R_6,047.123 rāghavasya vacaḥ śrutvā rākṣasendro mahākapim ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ R_6,047.124 rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ svabhāvatejoyuktasya bhūyas tejo vyavardhata R_6,047.125 tato rāmo mahātejā rāvaṇena kṛtavraṇam dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān R_6,047.126 tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ R_6,047.127 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ R_6,047.128 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ R_6,047.129 taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptam athārdhacandram tenārkavarṇaṃ sahasā kirīṭaṃ ciccheda rakṣo'dhipater mahātmāḥ R_6,047.130 taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram R_6,047.131 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraś ca kṛtas tvayāham tasmāt pariśrānta iti vyavasya na tvaṃ śarair mṛtyuvaśaṃ nayāmi R_6,047.132 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā R_6,047.133 tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau harīn viśalyān sahalakṣmaṇena cakāra rāmaḥ paramāhavāgre R_6,047.134 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaś ca sasāgarāḥ sarṣimahoragāś ca tathaiva bhūmyambucarāś ca hṛṣṭāḥ R_6,047.135 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ bhagnadarpas tadā rājā babhūva vyathitendriyaḥ R_6,048.001 mātaṃga iva siṃhena garuḍeneva pannagaḥ abhibhūto 'bhavad rājā rāghaveṇa mahātmanā R_6,048.002 brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ R_6,048.003 sa kāñcanamayaṃ divyam āśritya paramāsanam vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt R_6,048.004 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ R_6,048.005 idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā R_6,048.006 devadānavagandharvair yakṣarākṣasapannagaiḥ avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam R_6,048.007 etad evābhyupāgamya yatnaṃ kartum ihārhatha rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu R_6,048.008 sa cāpratimagambhīro devadānavadarpahā brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām R_6,048.009 sa parājitam ātmānaṃ prahastaṃ ca niṣūditam jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ R_6,048.010 dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām R_6,048.011 nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam R_6,048.012 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām vānarān rājaputrau ca kṣipram eva vadhiṣyati R_6,048.013 kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe R_6,048.014 bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi R_6,048.015 īdṛśe vyasane prāpte yo na sāhyāya kalpate te tu tad vacanaṃ śrutvā rākṣasendrasya rākṣasāḥ R_6,048.016 jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ R_6,048.017 gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ tāṃ praviśya mahādvārāṃ sarvato yojanāyatām R_6,048.018 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām R_6,048.019 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam R_6,048.020 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan R_6,048.021 ūrdhvaromāñcitatanuṃ śvasantam iva pannagam trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam R_6,048.022 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam R_6,048.023 tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam R_6,048.024 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān cakrur nairṛtaśārdūlā rāśimann asya cādbhutam R_6,048.025 tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ R_6,048.026 lilipuś ca parārdhyena candanena paraṃtapam divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ R_6,048.027 dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam jaladā iva conedur yātudhānāḥ sahasraśaḥ R_6,048.028 śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ R_6,048.029 nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam R_6,048.030 saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam diśo dravantas tridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ R_6,048.031 yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ tato musuṇḍīmusalāni sarve rakṣogaṇās te jagṛhur gadāś ca R_6,048.032 taṃ śailaśṛṅgair musalair gadābhir vṛkṣais talair mudgaramuṣṭibhiś ca sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsy udagrāṇi tadā nijaghnuḥ R_6,048.033 tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ R_6,048.034 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā daśarākṣasasāhasraṃ yugapat paryavādayan R_6,048.035 nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan abhighnanto nadantaś ca naiva saṃvivide tu saḥ R_6,048.036 yadā cainaṃ na śekus te pratibodhayituṃ tadā tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman R_6,048.037 aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan R_6,048.038 nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ R_6,048.039 tena śabdena mahatā laṅkā samabhipūritā saparvatavanā sarvā so 'pi naiva prabudhyate R_6,048.040 tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ R_6,048.041 evam apy atinidras tu yadā naiva prabudhyata śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ R_6,048.042 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ tad rakṣobodhayiṣyantaś cakrur anye parākramam R_6,048.043 anye bherīḥ samājaghnur anye cakrur mahāsvanam keśān anye pralulupuḥ karṇāv anye daśanti ca na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ R_6,048.044 anye ca balinas tasya kūṭamudgarapāṇayaḥ mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān R_6,048.045 rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ vadhyamāno mahākāyo na prābudhyata rākṣasaḥ R_6,048.046 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata R_6,048.047 sa pātyamānair giriśṛṅgavṛkṣair acintayaṃs tān vipulān prahārān nidrākṣayāt kṣudbhayapīḍitaś ca vijṛmbhamāṇaḥ sahasotpapāta R_6,048.048 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe R_6,048.049 tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham dadṛśe meruśṛṅgāgre divākara ivoditaḥ R_6,048.050 vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ R_6,048.051 rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau tapānte sabalākasya meghasyeva vivarṣataḥ R_6,048.052 tasya dīptāgnisadṛśe vidyutsadṛśavarcasī dadṛśāte mahānetre dīptāv iva mahāgrahau R_6,048.053 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā R_6,048.054 tatas tṛpta iti jñātvā samutpetur niśācarāḥ śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan R_6,048.055 sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ bodhanād vismitaś cāpi rākṣasān idam abravīt R_6,048.056 kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana R_6,048.057 atha vā dhruvam anyebhyo bhayaṃ param upasthitam yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ R_6,048.058 adya rākṣasarājasya bhayam utpāṭayāmy aham pātayiṣye mahendraṃ vā śātayiṣye tathānalam R_6,048.059 na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam tad ākhyātārthatattvena matprabodhanakāraṇam R_6,048.060 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha R_6,048.061 na no devakṛtaṃ kiṃ cid bhayam asti kadā cana na daityadānavebhyo vā bhayam asti hi tādṛśam yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam R_6,048.062 vānaraiḥ parvatākārair laṅkeyaṃ parivāritā sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam R_6,048.063 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ R_6,048.064 svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ mṛteti saṃyuge muktārāmeṇādityatejasā R_6,048.065 yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt R_6,048.066 sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt R_6,048.067 sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam R_6,048.068 rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam R_6,048.069 tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe R_6,048.070 rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca paścād api mahābāho śatrūn yudhi vijeṣyasi R_6,048.071 mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ R_6,048.072 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam rākṣasās tvaritā jagmur daśagrīvaniveśanam R_6,048.073 tato gatvā daśagrīvam āsīnaṃ paramāsane ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ R_6,048.074 prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha kathaṃ tatraiva niryātu drakṣyase tam ihāgatam R_6,048.075 rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam R_6,048.076 tathety uktvā tu te sarve punar āgamya rākṣasāḥ kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ R_6,048.077 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya R_6,048.078 kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam tathety uktvā mahāvīryaḥ śayanād utpapāta ha R_6,048.079 prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ pipāsus tvarayām āsa pānaṃ balasamīraṇam R_6,048.080 tatas te tvaritās tasya rājṣasā rāvaṇājñayā madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan R_6,048.081 pītvā ghaṭasahasraṃ sa gamanāyopacakrame R_6,048.082 īṣatsamutkaṭo mattas tejobalasamanvitaḥ kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ R_6,048.083 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ kumbhakarṇaḥ padanyāsair akampayata medinīm R_6,048.084 sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ R_6,048.085 ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti ke cid vyathitāḥ patanti ke cid diśaḥ sma vyathitāḥ prayānti ke cid bhayārtā bhuvi śerate sma R_6,048.086 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatas tataḥ R_6,048.087 tato rāmo mahātejā dhanur ādāya vīryavān kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha R_6,049.001 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum R_6,049.002 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ R_6,049.003 vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ savismayam idaṃ rāmo vibhīṣaṇam uvāca ha R_6,049.004 ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ R_6,049.005 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ R_6,049.006 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana R_6,049.007 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt R_6,049.008 yena vaivasvato yuddhe vāsavaś ca parājitaḥ saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān R_6,049.009 etena devā yudhi dānavāś ca yakṣā bhujaṃgāḥ piśitāśanāś ca gandharvavidyādharakiṃnarāś ca sahasraśo rāghava saṃprabhagnāḥ R_6,049.010 śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ R_6,049.011 prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam R_6,049.012 etena jātamātreṇa kṣudhārtena mahātmanā bhakṣitāni sahasrāṇi sattvānāṃ subahūny api R_6,049.013 teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan R_6,049.014 sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī sa śakravajrābhihato mahātmā cacāla kopāc ca bhṛśaṃ nanāda R_6,049.015 tasya nānadyamānasya kumbhakarṇasya dhīmataḥ śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase R_6,049.016 tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam R_6,049.017 kumbhakarṇaprahārārto vicacāla sa vāsavaḥ tato viṣeduḥ sahasā devabrahmarṣidānavāḥ R_6,049.018 prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam R_6,049.019 evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ acireṇaiva kālena śūnyo loko bhaviṣyati R_6,049.020 vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha R_6,049.021 kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt R_6,049.022 dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ R_6,049.023 tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate R_6,049.024 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ kālas tu kriyatām asya śayane jāgare tathā R_6,049.025 rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati R_6,049.026 ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ R_6,049.027 so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ R_6,049.028 sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati R_6,049.029 kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ R_6,049.030 ucyantāṃ vānarāḥ sarve yantram etat samucchritam iti vijñāya harayo bhaviṣyantīha nirbhayāḥ R_6,049.031 vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā R_6,049.032 gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān R_6,049.033 śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ R_6,049.034 rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ R_6,049.035 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ R_6,049.036 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam gireḥ samīpānugataṃ yathaiva mahan mahāmbhodharajālam ugram R_6,049.037 sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ R_6,050.001 rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau R_6,050.002 sa hemajālavitataṃ bhānubhāsvaradarśanam dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam R_6,050.003 sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham R_6,050.004 so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca dadarśodvignam āsīnaṃ vimāne puṣpake gurum R_6,050.005 atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat R_6,050.006 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje R_6,050.007 sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam R_6,050.008 sa tadāsanam āśritya kumbhakarṇo mahābalaḥ saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt R_6,050.009 kimartham aham ādṛtya tvayā rājan prabodhitaḥ śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati R_6,050.010 bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt R_6,050.011 adya te sumahān kālaḥ śayānasya mahābala sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam R_6,050.012 eṣa dāśarathī rāmaḥ sugrīvasahito balī samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati R_6,050.013 hanta paśyasva laṅkāyā vanāny upavanāni ca setunā sukham āgamya vānaraikārṇavaṃ kṛtam R_6,050.014 ye rākṣasā mukhyatamā hatās te vānarair yudhi vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana R_6,050.015 sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām R_6,050.016 bhrātur arthe mahābāho kuru karma suduṣkaram mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me R_6,050.017 devāsuravimardeṣu bahuśo rākṣasarṣabha tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi na hi te sarvabhūteṣu dṛśyate sadṛśo balī R_6,050.018 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇabāndhavapriya svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān R_6,050.019 tasya rākṣasarājasya niśamya paridevitam kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca R_6,051.001 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye hiteṣv anabhiyuktena so 'yam āsāditas tvayā R_6,051.002 śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ R_6,051.003 prathamaṃ vai mahārāja kṛtyam etad acintitam kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ R_6,051.004 yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ pūrvaṃ cottarakāryāṇi na sa veda nayānayau R_6,051.005 deśakālavihīnāni karmāṇi viparītavat kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva R_6,051.006 trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi R_6,051.007 yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati budhyate sacivān buddhyā suhṛdaś cānupaśyati R_6,051.008 dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ R_6,051.009 triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam R_6,051.010 upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau R_6,051.011 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha niṣevetātmavāṃl loke na sa vyasanam āpnuyāt R_6,051.012 hitānubandham ālokya kāryākāryam ihātmanaḥ rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati R_6,051.013 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ R_6,051.014 aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām R_6,051.015 ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ R_6,051.016 vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ viparītāni kṛtyāni kārayantīha mantriṇaḥ R_6,051.017 tān bhartā mitrasaṃkāśān amitrān mantranirṇaye vyavahāreṇa jānīyāt sacivān upasaṃhitān R_6,051.018 capalasyeha kṛtyāni sahasānupradhāvataḥ chidram anye prapadyante krauñcasya kham iva dvijāḥ R_6,051.019 yo hi śatrum avajñāya nātmānam abhirakṣati avāpnoti hi so 'narthān sthānāc ca vyavaropyate R_6,051.020 tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha R_6,051.021 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām R_6,051.022 vibhramāc cittamohād vā balavīryāśrayeṇa vā nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ R_6,051.023 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru R_6,051.024 yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi yadi vā kāryam etat te hṛdi kāryatamaṃ matam R_6,051.025 sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate sa bandhur yo 'panīteṣu sāhāyyāyopakalpate R_6,051.026 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha R_6,051.027 atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan R_6,051.028 alaṃ rākṣasarājendra saṃtāpam upapadya te roṣaṃ ca saṃparityajya svastho bhavitum arhasi R_6,051.029 naitan manasi kartavvyaṃ mayi jīvati pārthiva tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase R_6,051.030 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva R_6,051.031 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe R_6,051.032 adya paśya mahābāho mayā samaramūrdhani hate rāme saha bhrātrā dravantīṃ harivāhinīm R_6,051.033 adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ sukhībhava mahābāho sītā bhavatu duḥkhitā R_6,051.034 adya rāmasya paśyantu nidhanaṃ sumahat priyam laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ R_6,051.035 adya śokaparītānāṃ svabandhuvadhakāraṇāt śatror yudhi vināśena karomy asrapramārjanam R_6,051.036 adya parvatasaṃkāśaṃ sasūryam iva toyadam vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram R_6,051.037 na paraḥ preṣaṇīyas te yuddhāyātula vikrama aham utsādayiṣyāmi śatrūṃs tava mahābala R_6,051.038 yadi śakro yadi yamo yadi pāvakamārutau tān ahaṃ yodhayiṣyāmi kubera varuṇāv api R_6,051.039 girimātraśarīrasya śitaśūladharasya me nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ R_6,051.040 atha vā tyaktaśastrasya mṛdgatas tarasā ripūn na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ R_6,051.041 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam R_6,051.042 yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te R_6,051.043 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati so 'haṃ śatruvināśāya tava niryātum udyataḥ R_6,051.044 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ R_6,051.045 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi nihatya rāmaṃ sahalakṣmaṇena khādāmi sarvān hariyūthamukhyān R_6,051.046 ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati R_6,051.047 tad uktam atikāyasya balino bāhuśālinaḥ kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ R_6,052.001 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ avalipto na śaknoṣi kṛtyaṃ sarvatra veditum R_6,052.002 na hi rājā na jānīte kumbhakarṇa nayānayau tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi R_6,052.003 sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha R_6,052.004 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ R_6,052.005 yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān anuboddhuṃ svabhāvena na hi lakṣaṇam asti te R_6,052.006 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām R_6,052.007 niḥśreyasa phalāv eva dharmārthāv itarāv api adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam R_6,052.008 aihalaukikapāratryaṃ karma pumbhir niṣevyate karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ R_6,052.009 tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate R_6,052.010 ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca R_6,052.011 yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi R_6,052.012 ye purā nirjitās tena janasthāne mahaujasaḥ rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi R_6,052.013 taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam sarpaṃ suptam ivābuddhyā prabodhayitum icchasi R_6,052.014 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam kas taṃ mṛtyum ivāsahyam āsādayitum arhati R_6,052.015 saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane ekasya gamanaṃ tatra na hi me rocate tava R_6,052.016 hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā niścitaṃ jīvitatyāge vaśam ānetum icchati R_6,052.017 yasya nāsti manuṣyeṣu sadṛśo rākṣasottama katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ R_6,052.018 evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam R_6,052.019 labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi yadecchasi tadā sītā vaśagā te bhaviṣyati R_6,052.020 dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu R_6,052.021 ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ pañcarāmavadhāyaite niryāntīty avaghoṣaya R_6,052.022 tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ R_6,052.023 atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ tataḥ samabhipatsyāmo manasā yat samīkṣitum R_6,052.024 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ R_6,052.025 bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya R_6,052.026 tato 'vaghoṣaya pure gajaskandhena pārthiva hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ R_6,052.027 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya R_6,052.028 tato mālyāni vāsāṃsi vīrāṇām anulepanam peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba R_6,052.029 tato 'smin bahulībhūte kaulīne sarvato gate praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya R_6,052.030 anayopadhayā rājan bhayaśokānubandhayā akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati R_6,052.031 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate R_6,052.032 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati R_6,052.033 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ R_6,052.034 anaṣṭasainyo hy anavāptasaṃśayo ripūn ayuddhena jayañ janādhipa yaśaś ca puṇyaṃ ca mahan mahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute R_6,052.035 sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ R_6,053.001 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava R_6,053.002 garjanti na vṛthā śūra nirjalā iva toyadāḥ paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā R_6,053.003 na marṣayati cātmānaṃ saṃbhāvayati nātmanā adarśayitvā śūrās tu karma kurvanti duṣkaram R_6,053.004 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara R_6,053.005 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ rājānam anugacchadbhiḥ kṛtyam etad vināśitam R_6,053.006 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam rājānam imam āsādya suhṛccihnam amitrakam R_6,053.007 eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye durnayaṃ bhavatām adya samīkartuṃ mahāhave R_6,053.008 evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ R_6,053.009 mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ na hi rocayate tāta yuddhaṃ yuddhaviśārada R_6,053.010 kaś cin me tvatsamo nāsti sauhṛdena balena ca gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca R_6,053.011 ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam R_6,053.012 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam devadānavagandharvayakṣakiṃnarasūdanam R_6,053.013 raktamālya mahādāma svataś codgatapāvakam ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt R_6,053.014 gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān R_6,053.015 kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ R_6,053.016 vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam R_6,053.017 tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya R_6,053.018 athāsanāt samutpatya srajaṃ maṇikṛtāntarām ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ R_6,053.019 aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ R_6,053.020 divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale R_6,053.021 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau R_6,053.022 śroṇīsūtreṇa mahatā mecakena virājitaḥ amṛtotpādane naddho bhujaṃgeneva mandaraḥ R_6,053.023 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ R_6,053.024 sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ trivikramakṛtotsāho nārāyaṇa ivābabhau R_6,053.025 bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam praṇamya śirasā tasmai saṃpratasthe mahābaliḥ tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ R_6,053.026 śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ anujagmur mahātmānaṃ rathino rathināṃ varam R_6,053.027 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam R_6,053.028 sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ R_6,053.029 padātayaś a bahavo mahānādā mahābalāḥ anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ R_6,053.030 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān R_6,053.031 bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān R_6,053.032 athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ R_6,053.033 dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ R_6,053.034 saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān kumbhakarṇo mahāvaktraḥ prahasann idam abravīt R_6,053.035 adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ R_6,053.036 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam R_6,053.037 purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge R_6,053.038 evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam R_6,053.039 tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ babhūvur ghorarūpāṇi nimittāni samantataḥ R_6,053.040 ulkāśaniyutā meghā vineduś ca sudāruṇāḥ sasāgaravanā caiva vasudhā samakampata R_6,053.041 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ R_6,053.042 niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ prāsphuran nayanaṃ cāsya savyo bāhur akampata R_6,053.043 niṣpapāta tadā coklā jvalantī bhīmanisvanā ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ R_6,053.044 acintayan mahotpātān utthitāṃl lomaharṣaṇān niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ R_6,053.045 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam R_6,053.046 te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam vāyununnā iva ghanā yayuḥ sarvā diśas tadā R_6,053.047 tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ R_6,053.048 te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ R_6,053.049 vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā kapi gaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte R_6,053.050 sa nanāda mahānādaṃ samudram abhinādayan janayann iva nirghātān vidhamann iva parvatān R_6,054.001 tam avadhyaṃ maghavatā yamena varuṇena ca prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ R_6,054.002 tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam R_6,054.003 ātmānam atra vismṛtya vīryāṇy abhijanāni ca kva gacchata bhayatrastāḥ prākṛtā harayo yathā R_6,054.004 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ R_6,054.005 mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ R_6,054.006 kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram R_6,054.007 te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ R_6,054.008 pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale R_6,054.009 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām mamantha paramāyatto vanāny agnir ivotthitaḥ R_6,054.010 lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ R_6,054.011 laṅghayantaḥ pradhāvanto vānarā nāvalokayan ke cit samudre patitāḥ ke cid gaganam āśritāḥ R_6,054.012 vadhyamānās tu te vīrā rākṣasena balīyasā sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ R_6,054.013 te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ R_6,054.014 mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire R_6,054.015 tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ R_6,054.016 bhagnānāṃ vo na paśyāmi parigamya mahīm imām sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha R_6,054.017 nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ dārā hy apahasiṣyanti sa vai ghātas tu jīvitām R_6,054.018 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata R_6,054.019 vikatthanāni vo yāni yadā vai janasaṃsadi tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca R_6,054.020 bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam R_6,054.021 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave R_6,054.022 na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā R_6,054.023 palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati R_6,054.024 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam dravamāṇās tato vākyam ūcuḥ śūravigarhitam R_6,054.025 kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ R_6,054.026 etāvad uktvā vacanaṃ sarve te bhejire diśaḥ bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ R_6,054.027 dravamāṇās tu te vīrā aṅgadena valīmukhāḥ sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ R_6,054.028 ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ R_6,054.029 te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ R_6,055.001 samudīritavīryās te samāropitavikramāḥ paryavasthāpitā vākyair aṅgadena valīmukhāḥ R_6,055.002 prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ R_6,055.003 atha vṛkṣān mahākāyāḥ sānūni sumahānti ca vānarās tūrṇam udyamya kumbhakarṇam abhidravan R_6,055.004 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān ardayan sumahākāyaḥ samantād vyākṣipad ripūn R_6,055.005 śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ R_6,055.006 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca parikṣipya ca bāhubhyāṃ khādan viparidhāvati bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva R_6,055.007 hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ R_6,055.008 tāni parvataśṛṅgāṇi śūlena tu bibheda ha babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ R_6,055.009 tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya R_6,055.010 sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam sa cukṣubhe tena tadābhibūto medārdragātro rudhirāvasiktaḥ R_6,055.011 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā R_6,055.012 sa śūlanirbhinna mahābhujāntaraḥ pravihvalaḥ śoṇitam udvaman mukhāt nanāda bhīmaṃ hanumān mahāhave yugāntameghastanitasvanopamam R_6,055.013 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇās taṃ vyathitaṃ samīkṣya plavaṃgamās tu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt R_6,055.014 nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha R_6,055.015 muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata savisphuliṅgaṃ sajvālaṃ nipapāta mahītale R_6,055.016 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ pañcavānaraśārdūlāḥ kumbhakarṇam upādravan R_6,055.017 śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire R_6,055.018 sparśān iva prahārāṃs tān vedayāno na vivyathe ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje R_6,055.019 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ R_6,055.020 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave ājaghāna gavākṣaṃ ca talenendraripus tadā R_6,055.021 dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ R_6,055.022 teṣu vānaramukhyeṣu patiteṣu mahātmasu vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ R_6,055.023 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ samāruhya samutpatya dadaṃśuś ca mahābalāḥ R_6,055.024 taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ R_6,055.025 sa vānarasahasrais tair ācitaḥ parvatopamaḥ rarāja rākṣasavyāghro girir ātmaruhair iva R_6,055.026 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva R_6,055.027 prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ R_6,055.028 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ R_6,055.029 māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ cacāra harisainyeṣu kālāgnir iva mūrchitaḥ R_6,055.030 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ R_6,055.031 yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ tathā vānarasainyāni kumbhakarṇo vinirdahat R_6,055.032 tatas te vadhyamānās tu hatayūthā vināyakāḥ vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam R_6,055.033 anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ R_6,055.034 tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ R_6,055.035 sa parvatāgram utkṣipya samāvidhya mahākapiḥ abhidudrāva vegena kumbhakarṇaṃ mahābalam R_6,055.036 tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ R_6,055.037 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt R_6,055.038 pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ R_6,055.039 tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa R_6,055.040 tad vākyaṃ harirājasya sattvadhairyasamanvitam śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ R_6,055.041 prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ śrutapauruṣasaṃpannas tasmād garjasi vānara R_6,055.042 sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena R_6,055.043 tac chailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāś cāpi mudā vineduḥ R_6,055.044 sa śailaśṛṅgābhihataś cukopa nanāda kopāc ca vivṛtya vaktram vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya R_6,055.045 tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya R_6,055.046 kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ R_6,055.047 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena R_6,055.048 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ R_6,055.049 tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ R_6,055.050 sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ R_6,055.051 tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ śṛṇvan ninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām R_6,055.052 tatas tam ādāya tadā sa mene harīndram indropamam indravīryaḥ asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ R_6,055.053 vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram R_6,055.054 hanūmāṃś cintayām āsa matimān mārutātmajaḥ evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet R_6,055.055 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ R_6,055.056 mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe vimocite vānarapārthive ca bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ R_6,055.057 atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ R_6,055.058 manye na tāvad ātmānaṃ budhyate vānarādhipaḥ śailaprahārābhihataḥ kumbhakarṇena saṃyuge R_6,055.059 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati R_6,055.060 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ R_6,055.061 tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham R_6,055.062 ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm R_6,055.063 sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ R_6,055.064 tataḥ sa saṃjñām upalabhya kṛcchrād balīyasas tasya bhujāntarasthaḥ avekṣamāṇaḥ purarājamārgaṃ vicintayām āsa muhur mahātmā R_6,055.065 evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam R_6,055.066 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ nakhaiś ca karṇau daśanaiś ca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam R_6,055.067 sa kumbhakarṇau hṛtakarṇanāso vidāritas tena vimarditaś ca roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau R_6,055.068 sa bhūtale bhīmabalābhipiṣṭaḥ surāribhis tair abhihanyamānaḥ jagāma khaṃ vegavad abhyupetya punaś ca rāmeṇa samājagāma R_6,055.069 karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ rarāja śoṇitotsikto giriḥ prasravaṇair iva R_6,055.070 tataḥ sa puryāḥ sahasā mahātmā niṣkramya tad vānarasainyam ugram babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ R_6,055.071 bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tad vānarasainyam ugram cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ R_6,055.072 ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ samādāyaikahastena pracikṣepa tvaran mukhe R_6,055.073 saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ vadhyamāno nagendrāgrair bhakṣayām āsa vānarān te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim R_6,055.074 tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ R_6,055.075 sa kumbhakarṇasya śarāñ śarīre sapta vīryavān nicakhānādade cānyān visasarja ca lakṣmaṇaḥ R_6,055.076 atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ rāmam evābhidudrāva dārayann iva medinīm R_6,055.077 atha dāśarathī rāmo raudram astraṃ prayojayan kumbhakarṇasya hṛdaye sasarja niśitāñ śarān R_6,055.078 tasya rāmeṇa viddhasya sahasābhipradhāvataḥ aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ R_6,055.079 tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā R_6,055.080 sa nirāyudham ātmānaṃ yadā mene mahābalaḥ muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat R_6,055.081 sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ rudhiraṃ parisusrāva giriḥ prasravaṇān iva R_6,055.082 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ vānarān rākṣasān ṛkṣān khādan viparidhāvati R_6,055.083 tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt kumbhakarṇavadhe yukto yogān parimṛśan bahūn R_6,055.084 naivāyaṃ vānarān rājan na vijānāti rākṣasān mattaḥ śoṇitagandhena svān parāṃś caiva khādati R_6,055.085 sādhv enam adhirohantu sarvato vānararṣabhāḥ yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ R_6,055.086 apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān R_6,055.087 tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ R_6,055.088 kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ vyadhūnayat tān vegena duṣṭahastīva hastipān R_6,055.089 tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ samutpapāta vegena dhanur uttamam ādade R_6,055.090 sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ R_6,055.091 sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ R_6,055.092 sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam R_6,055.093 sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam R_6,055.094 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam R_6,055.095 jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam R_6,055.096 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ R_6,055.097 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam R_6,055.098 tatas tu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum tam āpatantaṃ dharaṇīdharābham uvāca rāmo yudhi kumbhakarṇam R_6,055.099 āgaccha rakṣo'dhipamā viṣādam avasthito 'haṃ pragṛhītacāpaḥ avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ R_6,055.100 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam pātayann iva sarveṣāṃ hṛdayāni vanaukasām R_6,055.101 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt R_6,055.102 nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ R_6,055.103 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat anena nirjitā devā dānavāś ca mayā purā R_6,055.104 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi svalpāpi hi na me pīḍā karṇanāsāvināśanāt R_6,055.105 darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam R_6,055.106 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ R_6,055.107 yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaś ca te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃ pracakruḥ R_6,055.108 sa vāridhārā iva sāyakāṃs tān pibañ śarīreṇa mahendraśatruḥ jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam R_6,055.109 tatas tu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayām āsa camūṃ harīṇām R_6,055.110 vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhus tumulaṃ nanāda R_6,055.111 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca R_6,055.112 te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam R_6,055.113 sa kumbhakarṇo 'stranikṛttabāhur mahān nikṛttāgra ivācalendraḥ utpāṭayām āsa kareṇa vṛkṣaṃ tato 'bhidudrāva raṇe narendram R_6,055.114 taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena R_6,055.115 sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ viveṣṭamāno nijaghāna vṛkṣāñ śailāñ śilāvānararākṣasāṃś ca R_6,055.116 taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam dvāv ardhacandrau niśitau pragṛhya ciccheda pādau yudhi rākṣasasya R_6,055.117 nikṛttabāhur vinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe R_6,055.118 apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi R_6,055.119 athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam R_6,055.120 taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya R_6,055.121 sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ R_6,055.122 sa tan mahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam cakarta rakṣo'dhipateḥ śiras tadā yathaiva vṛtrasya purā puraṃdaraḥ R_6,055.123 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayac ca R_6,055.124 tac cātikāyaṃ himavatprakāśaṃ rakṣas tadā toyanidhau papāta grāhān mahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa R_6,055.125 tasmir hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe cacāla bhūr bhūmidharāś ca sarve harṣāc ca devās tumulaṃ praṇeduḥ R_6,055.126 tatas tu devarṣimaharṣipannagāḥ surāś ca bhūtāni suparṇaguhyakāḥ sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāma parākrameṇa R_6,055.127 praharṣam īyur bahavas tu vānarāḥ prabuddhapadmapratimair ivānanaiḥ apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade R_6,055.128 sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣv aparājitaśramam nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ R_6,055.129 kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā rākṣasā rākṣasendrāya rāvaṇāya nyavedayan R_6,056.001 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca R_6,056.002 pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ R_6,056.003 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā mahodaramahāpārśvau śokākrāntau babhūvatuḥ R_6,056.004 tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ R_6,056.005 hā vīra ripudarpaghna kumbhakarṇa mahābala śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi R_6,056.006 idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ dakṣiṇo yaṃ samāśritya na bibhemi surāsurān R_6,056.007 katham evaṃvidho vīro devadānavadarpahā kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ R_6,056.008 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale R_6,056.009 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ R_6,056.010 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ R_6,056.011 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā kumbhakarṇavihīnasya jīvite nāsti me ratiḥ R_6,056.012 yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam R_6,056.013 adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe R_6,056.014 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi R_6,056.015 tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ R_6,056.016 vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ R_6,056.017 tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ R_6,056.018 iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā R_6,056.019 evaṃ vilapamānasya rāvaṇasya durātmanaḥ śrutvā śokābhitaptasya triśirā vākyam abravīt R_6,057.001 evam eva mahāvīryo hato nas tāta madhyamaḥ na tu satpuruṣā rājan vilapanti yathā bhavān R_6,057.002 nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho sa kasmāt prākṛta iva śokasyātmānam īdṛśam R_6,057.003 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ sahasrakharasaṃyukto ratho meghasamasvanaḥ R_6,057.004 tvayāsakṛd viśastreṇa viśastā devadānavāḥ sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi R_6,057.005 kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha R_6,057.006 śambaro devarājena narako viṣṇunā yathā tathādya śayitā rāmo mayā yudhi nipātitaḥ R_6,057.007 śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ punar jātam ivātmānaṃ manyate kālacoditaḥ R_6,057.008 śrutvā triśiraso vākyaṃ devāntakanarāntakau atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ R_6,057.009 tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ R_6,057.010 antarikṣacarāḥ sarve sarve māyā viśāradāḥ sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ R_6,057.011 sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ sarve samaram āsādya na śrūyante sma nirjitāḥ R_6,057.012 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ sarve pravarajijñānāḥ sarve labdhavarās tathā R_6,057.013 sa tais tathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ R_6,057.014 sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge R_6,057.015 mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge R_6,057.016 te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire R_6,057.017 sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ R_6,057.018 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham airāvatakule jātam āruroha mahodaraḥ R_6,057.019 sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam rarāja gajam āsthāya savitevāstamūrdhani R_6,057.020 hayottamasamāyuktaṃ sarvāyudhasamākulam āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ R_6,057.021 triśirā ratham āsthāya virarāja dhanurdharaḥ savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ R_6,057.022 tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame himavān iva śailendras tribhiḥ kāñcanaparvataiḥ R_6,057.023 atikāyo 'pi tejasvī rākṣasendrasutas tadā āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām R_6,057.024 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam R_6,057.025 sa kāñcanavicitreṇa kirīṭena virājatā bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ R_6,057.026 sa rarāja rathe tasmin rājasūnur mahābalaḥ vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ R_6,057.027 hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam manojavaṃ mahākāyam āruroha narāntakaḥ R_6,057.028 gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave R_6,057.029 devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan R_6,057.030 mahāpārśvo mahātejā gadām ādāya vīryavān virarāja gadāpāṇiḥ kubera iva saṃyuge R_6,057.031 te pratasthur mahātmāno balair apratimair vṛtāḥ surā ivāmarāvatyāṃ balair apratimair vṛtāḥ R_6,057.032 tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ R_6,057.033 te virejur mahātmāno kumārāḥ sūryavarcasaḥ kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare R_6,057.034 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare R_6,057.035 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ R_6,057.036 jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ R_6,057.037 kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram R_6,057.038 te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ dadṛśur vānarānīkaṃ samudyataśilānagam R_6,057.039 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam R_6,057.040 nīlajīmūtasaṃkāśaṃ samudyatamahāyudham dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam R_6,057.041 tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ R_6,057.042 tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ R_6,057.043 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā R_6,057.044 ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ R_6,057.045 te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ R_6,057.046 siṃhanādān vineduś ca raṇe rākṣasavānarāḥ śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ R_6,057.047 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān ke cid rathagatān vīrān gajavājigatān api R_6,057.048 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ R_6,057.049 tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ muhūrtenāvṛtā bhūmir abhavac choṇitāplutā R_6,057.050 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ R_6,057.051 vānarān vānarair eva jagnus te rajanīcarāḥ rākṣasān rākṣasair eva jaghnus te vānarā api R_6,057.052 ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ R_6,057.053 nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam siṃhanādān vineduś ca raṇe vānararākṣasāḥ R_6,057.054 chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ rudhiraṃ prasrutās tatra rasasāram iva drumāḥ R_6,057.055 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam hayena ca hayaṃ ke cin nijaghnur vānarā raṇe R_6,057.056 kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ R_6,057.057 vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge hataiś ca kapirakṣobhir durgamā vasudhābhavat R_6,057.058 tasmin pravṛtte tumule vimarde prahṛṣyamāṇeṣu valī mukheṣu nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāś ca neduḥ R_6,057.059 tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa R_6,057.060 sa vānarān saptaśatāni vīraḥ prāsena dīptena vinirbibheda ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām R_6,057.061 dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam carantaṃ harisainyeṣu vidyādharamaharṣayaḥ R_6,057.062 sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ R_6,057.063 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ tāvad etān atikramya nirbibheda narāntakaḥ R_6,057.064 jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ dadāha harisainyāni vanānīva vibhāvasuḥ R_6,057.065 yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ R_6,057.066 dikṣu sarvāsu balavān vicacāra narāntakaḥ pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ R_6,057.067 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān R_6,057.068 ekenāntakakalpena prāsenādityatejasā bhinnāni harisainyāni nipetur dharaṇītale R_6,057.069 vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam R_6,057.070 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva R_6,057.071 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire R_6,057.072 viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm narāntakabhayatrastāṃ vidravantīm itas tataḥ R_6,057.073 vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam R_6,057.074 athovāca mahātejāḥ sugrīvo vānarādhipaḥ kumāram aṅgadaṃ vīraṃ śakratulyaparākramam R_6,057.075 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya R_6,057.076 sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā anīkān meghasaṃkāśān meghānīkād ivāṃśumān R_6,057.077 śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ R_6,057.078 nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān narāntakam abhikramya vāliputro 'bravīd vacaḥ R_6,057.079 tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi asmin vajrasamasparśe prāsaṃ kṣipa mamorasi R_6,057.080 aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat R_6,057.081 sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja sa vāliputrorasi vajrakalpe babhūva bhagno nyapatac ca bhūmau R_6,057.082 taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni R_6,057.083 nimagnapādaḥ sphuṭitākṣi tāro niṣkrāntajihvo 'calasaṃnikāśaḥ sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā R_6,057.084 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram R_6,057.085 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam muhur vijajvāla mumoha cāpi saṃjñāṃ samāsādya visiṣmiye ca R_6,057.086 athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam nipātayām āsa tadā mahātmā narāntakasyorasi vāliputraḥ R_6,057.087 sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ R_6,057.088 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ babhūva tasmin nihate 'gryavīre narāntake vālisutena saṃkhye R_6,057.089 athāṅgado rāmamanaḥ praharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam visiṣmiye so 'py ativīrya vikramaḥ punaś ca yuddhe sa babhūva harṣitaḥ R_6,057.090 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ R_6,058.001 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ vāliputraṃ mahāvīryam abhidudrāva vīryavān R_6,058.002 bhrātṛvyasanasaṃtaptas tadā devāntako balī ādāya parighaṃ dīptam aṅgadaṃ samabhidravat R_6,058.003 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ āsthāya triśirā vīro vāliputram athābhyayāt R_6,058.004 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ R_6,058.005 devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim R_6,058.006 triśirās taṃ praciccheda śarair āśīviṣopamaiḥ sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ R_6,058.007 sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ R_6,058.008 parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ R_6,058.009 gajena samabhidrutya vāliputraṃ mahodaraḥ jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ R_6,058.010 devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam upagamyābhihatyāśu vyapacakrāma vegavān R_6,058.011 sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ na vivyathe mahātejā vāliputraḥ pratāpavān R_6,058.012 talena bhṛśam utpatya jaghānāsya mahāgajam petatur locane tasya vinanāda sa vāraṇaḥ R_6,058.013 viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ devāntakam abhidrutya tāḍayām āsa saṃyuge R_6,058.014 sa vihvalitasarvāṅgo vātoddhata iva drumaḥ lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt R_6,058.015 athāśvāsya mahātejāḥ kṛcchrād devāntako balī āvidhya parighaṃ ghoram ājaghāna tadāṅgadam R_6,058.016 parighābhihataś cāpi vānarendrātmajas tadā jānubhyāṃ patito bhūmau punar evotpapāta ha R_6,058.017 samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha R_6,058.018 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ hanūmān api vijñāya nīlaś cāpi pratasthatuḥ R_6,058.019 tataś cikṣepa śailāgraṃ nīlas triśirase tadā tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ R_6,058.020 tad bāṇaśatanirbhinnaṃ vidāritaśilātalam savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ R_6,058.021 tato jṛmbhitam ālokya harṣād devāntakas tadā parigheṇābhidudrāva mārutātmajam āhave R_6,058.022 tam āpatantam utpatya hanūmān mārutātmajaḥ ājaghāna tadā mūrdhni vajravegena muṣṭinā R_6,058.023 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta R_6,058.024 tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau kruddhas trimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam R_6,058.025 sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ nīlo babhūvātha visṛṣṭagātro viṣṭambhitas tena mahābalena R_6,058.026 tatas tu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni R_6,058.027 tataḥ sa śailābhinipātabhagno mahodaras tena saha dvipena vipothito bhūmitale gatāsuḥ papāta varjābhihato yathādriḥ R_6,058.028 pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ R_6,058.029 hanūmāṃs tu samutpatya hayāṃs triśirasas tadā vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva R_6,058.030 atha śaktiṃ samādāya kālarātrim ivāntakaḥ cikṣepānilaputrāya triśirā rāvaṇātmajaḥ R_6,058.031 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām gṛhītvā hariśārdūlo babhañja ca nanāda ca R_6,058.032 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā prahṛṣṭā vānaragaṇā vinedur jaladā iva R_6,058.033 tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ nicakhāna tadā roṣād vānarendrasya vakṣasi R_6,058.034 khaḍgaprahārābhihato hanūmān mārutātmajaḥ ājaghāna trimūrdhānaṃ talenorasi vīryavān R_6,058.035 sa talabhihatas tena srastahastāmbaro bhuvi nipapāta mahātejās triśirās tyaktacetanaḥ R_6,058.036 sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ nanāda girisaṃkāśas trāsayan sarvanairṛtān R_6,058.037 amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā R_6,058.038 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ kupitaś ca nijagrāha kirīṭe rākṣasarṣabham R_6,058.039 sa tasya śīrṣāṇy asinā śitena kirīṭajuṣṭāni sakuṇḍalāni kruddhaḥ praciccheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ R_6,058.040 tāny āyatākṣāṇy agasaṃnibhāni pradīptavaiśvānaralocanāni petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt R_6,058.041 tasmin hate devaripau triśīrṣe hanūmata śakraparākrameṇa neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsy atho dudruvire samantāt R_6,058.042 hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram hatau prekṣya durādharṣau devāntakanarāntakau R_6,058.043 cukopa paramāmarṣī mahāpārśvo mahābalaḥ jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām R_6,058.044 hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām virājamānāṃ vapuṣā śatruśoṇitarañjitām R_6,058.045 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām airāvatamahāpadmasārvabhauma bhayāvahām R_6,058.046 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ harīn samabhidudrāva yugāntāgnir iva jvalan R_6,058.047 atharṣayaḥ samutpatya vānaro ravaṇānujam mahāpārśvam upāgamya tasthau tasyāgrato balī R_6,058.048 taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam ājaghānorasi kruddho gadayā vajrakalpayā R_6,058.049 sa tayābhihatas tena gadayā vānararṣabhaḥ bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu R_6,058.050 sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata R_6,058.051 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani R_6,058.052 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ nipapāta mahāpārśvo vajrāhata ivācalaḥ R_6,058.053 tasmin hate bhrātari rāvaṇasya tan nairṛtānāṃ balam arṇavābham tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam R_6,058.054 svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān R_6,059.001 pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau mahodaramahāpārśvau bhrātarau rākṣasarṣabhau R_6,059.002 cukopa ca mahātejā brahmadattavaro yudhi atikāyo 'drisaṃkāśo devadānavadarpahā R_6,059.003 sa bhāskarasahasrasya saṃghātam iva bhāsvaram ratham āsthāya śakrārir abhidudrāva vānarān R_6,059.004 sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ nāma viśrāvayām āsa nanāda ca mahāsvanam R_6,059.005 tena siṃhapraṇādena nāmaviśrāvaṇena ca jyāśabdena ca bhīmena trāsayām āsa vānarān R_6,059.006 te tasya rūpam ālokya yathā viṣṇos trivikrame bhayārtā vānarāḥ sarve vidravanti diśo daśa R_6,059.007 te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave R_6,059.008 tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat R_6,059.009 sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha R_6,059.010 ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ yukte hayasahasreṇa viśāle syandane sthitaḥ R_6,059.011 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ R_6,059.012 kālajihvāprakāśābhir ya eṣo 'bhivirājate āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ R_6,059.013 dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram R_6,059.014 ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan abhyeti rathināṃ śreṣṭho rathenādityatejasā R_6,059.015 dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate sūryaraśmiprabhair bāṇair diśo daśa virājayan R_6,059.016 triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate R_6,059.017 sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ catuḥsādisamāyukto meghastanitanisvanaḥ R_6,059.018 viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ R_6,059.019 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau caturhastatsarucitau vyaktahastadaśāyatau R_6,059.020 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ R_6,059.021 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ R_6,059.022 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam punarvasvantaragataṃ pūrṇabimbam ivaindavam R_6,059.023 ācakṣva me mahābāho tvam enaṃ rākṣasottamam yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ R_6,059.024 sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ R_6,059.025 daśagrīvo mahātejā rājā vaiśravaṇānujaḥ bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ R_6,059.026 tasyāsīd vīryavān putro rāvaṇapratimo raṇe vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ R_6,059.027 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe bhede sāntve ca dāne ca naye mantre ca saṃmataḥ R_6,059.028 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ R_6,059.029 etenārādhito brahmā tapasā bhāvitātmanā astrāṇi cāpy avāptāni ripavaś ca parājitāḥ R_6,059.030 surāsurair avadhyatvaṃ dattam asmai svayambhuvā etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ R_6,059.031 etena śataśo devā dānavāś ca parājitāḥ rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ R_6,059.032 vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ pāśaḥ salilarājasya yuddhe pratihatas tathā R_6,059.033 eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ rāvaṇasya suto dhīmān devadanava darpahā R_6,059.034 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ R_6,059.035 tato 'tikāyo balavān praviśya harivāhinīm visphārayām āsa dhanur nanāda ca punaḥ punaḥ R_6,059.036 taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ R_6,059.037 kumudo dvivido maindo nīlaḥ śarabha eva ca pādapair giriśṛṅgaiś ca yugapat samabhidravan R_6,059.038 teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ atikāyo mahātejāś cicchedāstravidāṃ varaḥ R_6,059.039 tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ R_6,059.040 te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ na śekur atikāyasya pratikartuṃ mahāraṇe R_6,059.041 tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ mṛgayūtham iva kruddho harir yauvanam āsthitaḥ R_6,059.042 sa rāṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃ cit upetya rāmaṃ sadhanuḥ kalāpī sagarvitaṃ vākyam idaṃ babhāṣe R_6,059.043 rathe sthito 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃ cana yodhayāmi yasyāsti śaktir vyavasāya yuktā dadātuṃ me kṣipram ihādya yuddham R_6,059.044 tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā amṛṣyamāṇaś ca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā R_6,059.045 kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam purastād atikāyasya vicakarṣa mahad dhanuḥ R_6,059.046 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān R_6,059.047 saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā visiṣmiye mahātejā rākṣasendrātmajo balī R_6,059.048 athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam ādāya niśitaṃ bāṇam idaṃ vacanam abravīt R_6,059.049 bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi R_6,059.050 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api soḍhum utsahate vegam antarikṣam atho mahī R_6,059.051 sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ R_6,059.052 atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam R_6,059.053 paśya me niśitān bāṇān aridarpaniṣūdanān īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān R_6,059.054 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam mṛgarāja iva kruddho nāgarājasya śoṇitam R_6,059.055 śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham R_6,059.056 na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman R_6,059.057 karmaṇā sūcayātmānaṃ na vikatthitum arhasi pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ R_6,059.058 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ śarair vā yadi vāpy astrair darśayasva parākramam R_6,059.059 tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā R_6,059.060 adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam R_6,059.061 bālo 'yam iti vijñāya na māvajñātum arhasi bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge R_6,059.062 lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat atikāyaḥ pracukrodha bāṇaṃ cottamam ādade R_6,059.063 tato vidyādharā bhūtā devā daityā maharṣayaḥ guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā R_6,059.064 tato 'tikāyaḥ kupitaś cāpam āropya sāyakam lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram R_6,059.065 tam āpatantaṃ niśitaṃ śaram āśīviṣopamam ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā R_6,059.066 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade R_6,059.067 tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ R_6,059.068 sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā ādade niśitaṃ bāṇaṃ jvalantam iva tejasā R_6,059.069 tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ vicakarṣa ca vegena visasarja ca sāyakam R_6,059.070 pūrṇāyatavisṛṣṭena śareṇānata parvaṇā lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān R_6,059.071 sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ dadṛśe śoṇitenāktaḥ pannagendra ivāhave R_6,059.072 rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram R_6,059.073 cintayām āsa cāśvasya vimṛśya ca mahābalaḥ sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ R_6,059.074 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau sa rathopastham āsthāya rathena pracacāra ha R_6,059.075 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ ādade saṃdadhe cāpi vicakarṣotsasarja ca R_6,059.076 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram R_6,059.077 tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ R_6,059.078 tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ cukopa tridaśendrārir jagrāha niśitaṃ śaram R_6,059.079 sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat tataḥ saumitrim āyāntam ājaghāna stanāntare R_6,059.080 atikāyena saumitris tāḍito yudhi vakṣasi susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ R_6,059.081 sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe R_6,059.082 āgneyena tadāstreṇa yojayām āsa sāyakam sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ R_6,059.083 atikāyo 'titejasvī sauram astraṃ samādade tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat R_6,059.084 tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ R_6,059.085 āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam R_6,059.086 tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau R_6,059.087 tāv anyonyaṃ vinirdahya petatur dharaṇītale nirarciṣau bhasmakṛtau na bhrājete śarottamau R_6,059.088 tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat tat praciccheda saumitrir astram aindreṇa vīryavān R_6,059.089 aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam R_6,059.090 tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ R_6,059.091 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam R_6,059.092 te 'tikāyaṃ samāsādya kavace vajrabhūṣite bhagnāgraśalyāḥ sahasā petur bāṇā mahītale R_6,059.093 tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ R_6,059.094 sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe R_6,059.095 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ athainam abhyupāgamya vāyur vākyam uvāca ha R_6,059.096 brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā R_6,059.097 tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya R_6,059.098 tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre diśaḥ sacandrārkamahāgrahāś ca nabhaś ca tatrāsa rarāsa corvī R_6,059.099 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam R_6,059.100 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa R_6,059.101 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ sa sāyakas tasya suparṇavegas tadātivegena jagāma pārśvam R_6,059.102 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiś cāpy avipannaceṣṭaḥ R_6,059.103 tāny āyudhāny adbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra R_6,059.104 tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam papāta sahasā bhūmau śṛṅgaṃ himavato yathā R_6,059.105 praharṣayuktā bahavas tu vānarā prabuddhapadmapratimānanās tadā apūjayaṃl lakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade R_6,059.106 tato hatān rākṣasapuṃgavāṃs tān devāntakāditriśiro 'tikāyān rakṣogaṇās tatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ R_6,060.001 tato hatāṃs tān sahasā niśamya rājā mumohāśrupariplutākṣaḥ putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau R_6,060.002 tatas tu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe R_6,060.003 na tāta mohaṃ pratigantum arhasi yatrendrajij jīvati rākṣasendra nendrāribāṇābhihato hi kaś cit prāṇān samarthaḥ samare 'bhidhartum R_6,060.004 paśyādya rāmaṃ sahalakṣmaṇena madbāṇanirbhinnavikīrṇadeham gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram R_6,060.005 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām adyaiva rāmaṃ sahalakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ R_6,060.006 adyendravaivasvataviṣṇumitra sādhyāśvivaiśvānaracandrasūryāḥ drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe R_6,060.007 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam R_6,060.008 samāsthāya mahātejā rathaṃ harirathopamam jagāma sahasā tatra yatra yuddham ariṃdama R_6,060.009 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ R_6,060.010 gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ prāsamudgaranistriṃśa paraśvadhagadādharāḥ R_6,060.011 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ R_6,060.012 sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ rarāja paripūrṇena nabhaś candramasā yathā R_6,060.013 avījyata tato vīro haimair hemavibhūṣitaiḥ cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām R_6,060.014 tatas tv indrajitā laṅkā sūryapratimatejasā rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā R_6,060.015 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt R_6,060.016 tvam apratirathaḥ putra jitas te yudhi vāsavaḥ kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam R_6,060.017 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām R_6,060.018 sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ R_6,060.019 tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ juhuve rākṣasaśreṣṭho mantravad vidhivat tadā R_6,060.020 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān R_6,060.021 śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā R_6,060.022 sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ R_6,060.023 sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ babhūvus tāni liṅgāni vijayaṃ yāny adarśayan R_6,060.024 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ havis tat pratijagrāha pāvakaḥ svayam utthitaḥ R_6,060.025 so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat R_6,060.026 tasminn āhūyamāne 'stre hūyamāne ca pāvake sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam R_6,060.027 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ R_6,060.028 sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu R_6,060.029 te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ R_6,060.030 te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu māyā nigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan R_6,060.031 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ pracchādayām āsa raviprakāśair viṣādayām āsa ca vānarendrān R_6,060.032 sa śūlanistriṃśa paraśvadhāni vyāvidhya dīptānalasaṃnibhāni savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye R_6,060.033 tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ R_6,060.034 anyonyam abhisarpanto ninadantaś ca visvaram rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ R_6,060.035 udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ śarair viviśur anyonyaṃ petuś ca jagatītale R_6,060.036 hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca R_6,060.037 maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram R_6,060.038 sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram R_6,060.039 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ R_6,060.040 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇais tapanīyapuṅkhaiḥ vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ R_6,060.041 sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya samīkṣamāṇaḥ paramādbhutaśrī rāmas tadā lakṣmaṇam ity uvāca R_6,060.042 asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam R_6,060.043 svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ R_6,060.044 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaś ca yo 'sya bāṇāvapātāṃs tvam ihādya dhīman mayā sahāvyagramanāḥ sahasva R_6,060.045 pracchādayaty eṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ etac ca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam R_6,060.046 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau dhruvaṃ pravekṣyaty amarārivāsaṃ asau samādāya raṇāgralakṣmīm R_6,060.047 tatas tu tāv indrajid astrajālair babhūvatus tatra tadā viśastau sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ R_6,060.048 sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye sahalakṣmaṇena viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām R_6,060.049 tayos tadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām sugrīvanīlāṅgadajāmbavanto na cāpi kiṃ cit pratipedire te R_6,061.001 tato viṣaṇṇaṃ samavekṣya sainyaṃ vibhīṣaṇo buddhimatāṃ variṣṭhaḥ uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ R_6,061.002 mā bhaiṣṭa nāsty atra viṣādakālo yad āryaputrāv avaśau viṣaṇṇau svayambhuvo vākyam athodvahantau yat sāditāv indrajidastrajālaiḥ R_6,061.003 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam tan mānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ R_6,061.004 brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt R_6,061.005 etasmin nihate sainye vānarāṇāṃ tarasvinām yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe R_6,061.006 tāv ubhau yugapad vīrau hanūmad rākṣasottamau ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ R_6,061.007 chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ R_6,061.008 patitaiḥ parvatākārair vānarair abhisaṃkulām śastraiś ca patitair dīptair dadṛśāte vasuṃdharām R_6,061.009 sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam R_6,061.010 maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe R_6,061.011 saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ R_6,061.012 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ R_6,061.013 svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam R_6,061.014 dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt kaccid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava R_6,061.015 vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt R_6,061.016 nairṛtendramahāvīryasvareṇa tvābhilakṣaye pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā R_6,061.017 añjanā suprajā yena mātariśvā ca nairṛta hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit R_6,061.018 śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ āryaputrāv atikramya kasmāt pṛcchasi mārutim R_6,061.019 naiva rājani sugrīve nāṅgade nāpi rāghave ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ R_6,061.020 vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim R_6,061.021 tasmiñ jīvati vīre tu hatam apy ahataṃ balam hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ R_6,061.022 dhriyate mārutis tāta mārutapratimo yadi vaiśvānarasamo vīrye jīvitāśā tato bhavet R_6,061.023 tato vṛddham upāgamya niyamenābhyavādayat gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ R_6,061.024 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ R_6,061.025 tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān āgaccha hariśārdūlavānarāṃs trātum arhasi R_6,061.026 nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana R_6,061.027 ṛkṣavānaravīrāṇām anīkāni praharṣaya viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau R_6,061.028 gatvā paramam adhvānam upary upari sāgaram himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi R_6,061.029 tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana R_6,061.030 tayoḥ śikharayor madhye pradīptam atulaprabham sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam R_6,061.031 tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa R_6,061.032 mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm R_6,061.033 tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ R_6,061.034 śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ āpūryata baloddharṣais toyavegair ivārṇavaḥ R_6,061.035 sa parvatataṭāgrasthaḥ pīḍayan parvatottaram hanūmān dṛśyate vīro dvitīya iva parvataḥ R_6,061.036 haripādavinirbhinno niṣasāda sa parvataḥ na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ R_6,061.037 tasya petur nagā bhūmau harivegāc ca jajvaluḥ śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā R_6,061.038 tasmin saṃpīḍyamāne tu bhagnadrumaśilātale na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame R_6,061.039 sa ghūrṇitamahādvārā prabhagnagṛhagopurā laṅkā trāsākulā rātrau pranṛttevābhavat tadā R_6,061.040 pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ R_6,061.041 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham vivṛtyograṃ nanādoccais trāsayann iva rākṣasān R_6,061.042 tasya nānadyamānasya śrutvā ninadam adbhutam laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt R_6,061.043 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ rāghavārthe paraṃ karma samaihata paraṃtapaḥ R_6,061.044 sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ R_6,061.045 sa vṛkṣaṣaṇḍāṃs tarasā jahāra śailāñ śilāḥ prākṛtavānarāṃś ca bāhūruvegoddhatasaṃpraṇunnās te kṣīṇavegāḥ salile nipetuḥ R_6,061.046 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ R_6,061.047 sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam R_6,061.048 sa parvatān vṛkṣagaṇān sarāṃsi nadīs taṭākāni purottamāni sphītāñjanāṃs tān api saṃprapaśyañ jagāma vegāt pitṛtulyavegaḥ R_6,061.049 ādityapatham āśritya jagāma sa gataśramaḥ sa dadarśa hariśreṣṭho himavantaṃ nagottamam R_6,061.050 nānāprasravaṇopetaṃ bahukaṃdaranirjharam śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ R_6,061.051 sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni R_6,061.052 sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam hayānanaṃ brahmaśiraś ca dīptaṃ dadarśa vaivasvata kiṃkarāṃś ca R_6,061.053 vajrālayaṃ vaiśvaraṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca brahmāsanaṃ śaṃkarakārmukaṃ ca dadarśa nābhiṃ ca vasuṃdharāyāḥ R_6,061.054 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram R_6,061.055 sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra R_6,061.056 sa yojanasahasrāṇi samatītya mahākapiḥ divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ R_6,061.057 mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame vijñāyārthinam āyāntaṃ tato jagmur adarśanam R_6,061.058 sa tā mahātmā hanumān apaśyaṃś cukopa kopāc ca bhṛśaṃ nanāda amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam R_6,061.059 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra R_6,061.060 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha R_6,061.061 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ R_6,061.062 sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ R_6,061.063 sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajas tu sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena R_6,061.064 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ R_6,061.065 tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ R_6,061.066 tāv apy ubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām babhūvatus tatra tadā viśalyāv uttasthur anye ca haripravīrāḥ R_6,061.067 tato harir gandhavahātmajas tu tam oṣadhīśailam udagravīryaḥ nināya vegād dhimavantam eva punaś ca rāmeṇa samājagāma R_6,061.068 tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam R_6,062.001 yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ nedānīm upanirhāraṃ rāvaṇo dātum arhati R_6,062.002 ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ R_6,062.003 tato 'staṃ gata āditye raudre tasmin niśāmukhe laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ R_6,062.004 ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ R_6,062.005 gopurāṭṭa pratolīṣu caryāsu vividhāsu ca prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam R_6,062.006 teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām R_6,062.007 hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām sīdhupānacalākṣāṇāṃ madavihvalagāminām R_6,062.008 kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām gadāśūlāsi hastānāṃ khādatāṃ pibatām api R_6,062.009 śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ R_6,062.010 teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām adahat pāvakas tatra jajvāla ca punaḥ punaḥ R_6,062.011 sāravanti mahārhāṇi gambhīraguṇavanti ca hemacandrārdhacandrāṇi candraśālonnatāni ca R_6,062.012 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ maṇividrumacitrāṇi spṛśantīva ca bhāskaram R_6,062.013 krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ nāditāny acalābhāni veśmāny agnir dadāha saḥ R_6,062.014 jvalanena parītāni toraṇāni cakāśire vidyudbhir iva naddhāni meghajālāni gharmage R_6,062.015 vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ R_6,062.016 tatra cāgniparītāni nipetur bhavanāny api vajrivajrahatānīva śikharāṇi mahāgireḥ R_6,062.017 tāni nirdahyamānāni dūrataḥ pracakāśire himavacchikharāṇīva dīptauṣadhivanāni ca R_6,062.018 harmyāgrair dahyamānaiś ca jvālāprajvalitair api rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ R_6,062.019 hastyadhyakṣair gajair muktair muktaiś ca turagair api babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ R_6,062.020 aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate R_6,062.021 sā babhūva muhūrtena haribhir dīpitā purī lokasyāsya kṣaye ghore pradīpteva vasuṃdharā R_6,062.022 nārī janasya dhūmena vyāptasyoccair vineduṣaḥ svano jvalanataptasya śuśruve daśayojanam R_6,062.023 pradagdhakāyān aparān rākṣasān nirgatān bahiḥ sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ R_6,062.024 udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat R_6,062.025 viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare R_6,062.026 tato visphārayāṇasya rāmasya dhanur uttamam babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ R_6,062.027 aśobhata tadā rāmo dhanur visphārayan mahat bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ R_6,062.028 vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa R_6,062.029 tasya kārmukamuktaiś ca śarais tatpuragopuram kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi R_6,062.030 tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata R_6,062.031 teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām śarvarī rākṣasendrāṇāṃ raudrīva samapadyata R_6,062.032 ādiṣṭā vānarendrās te sugrīveṇa mahātmanā āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ R_6,062.033 yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ R_6,062.034 teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat R_6,062.035 tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa rūpavān iva rudrasya manyur gātreṣv adṛśyata R_6,062.036 sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha R_6,062.037 śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan R_6,062.038 tatas tu coditās tena rākṣasā jvalitāyudhāḥ laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ R_6,062.039 bhīmāśvarathamātaṃgaṃ nānāpatti samākulam dīptaśūlagadākhaḍgaprāsatomarakārmukam R_6,062.040 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam R_6,062.041 hemajālācitabhujaṃ vyāveṣṭitaparaśvadham vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam R_6,062.042 gandhamālyamadhūtsekasaṃmodita mahānilam ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam R_6,062.043 taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam saṃcacāla plavaṃgānāṃ balam uccair nanāda ca R_6,062.044 javenāplutya ca punas tad rākṣasabalaṃ mahat abhyayāt pratyaribalaṃ pataṃga iva pāvakam R_6,062.045 teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata R_6,062.046 tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ pravīrān abhito jaghnur ghorarūpā niśācarāḥ R_6,062.047 ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat garhamāṇaṃ jagarhānye daśantam apare 'daśat R_6,062.048 dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire R_6,062.049 samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām R_6,062.050 vānarān daśa sapteti rākṣasā abhyapātayan rākṣasān daśasapteti vānarā jaghnur āhave R_6,062.051 visrastakeśarasanaṃ vimuktakavacadhvajam balaṃ rākṣasam ālambya vānarāḥ paryavārayan R_6,062.052 pravṛtte saṃkule tasmin ghore vīrajanakṣaye aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ R_6,063.001 āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ R_6,063.002 sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ arditaś ca prahāreṇa kampanaḥ patito bhuvi R_6,063.003 hatapravīrā vyathitā rākṣasendracamūs tadā jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm R_6,063.004 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ mumocāśīviṣaprakhyāñ śarān dehavidāraṇān R_6,063.005 tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam vidyudairāvatārciṣmad dvitīyendradhanur yathā R_6,063.006 ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā tena hāṭakapuṅkhena patriṇā patravāsasā R_6,063.007 sahasābhihatas tena vipramuktapadaḥ sphuran nipapātādrikūṭābho vihvalaḥ plavagottamaḥ R_6,063.008 maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave abhidudrāva vegena pragṛhya mahatīṃ śilām R_6,063.009 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ R_6,063.010 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam ājaghāna mahātejā vakṣasi dvividāgrajam R_6,063.011 sa tu tena prahāreṇa maindo vānarayūthapaḥ marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ R_6,063.012 aṅgado mātulau dṛṣṭvā patitau tau mahābalau abhidudrāva vegena kumbham udyatakārmukam R_6,063.013 tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ R_6,063.014 so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ R_6,063.015 aṅgadaḥ pratividdhāṅgo vāliputro na kampate śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha R_6,063.016 sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān R_6,063.017 āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram R_6,063.018 aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite sālam āsannam ekena parijagrāha pāṇinā R_6,063.019 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām R_6,063.020 sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca R_6,063.021 aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan R_6,063.022 rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ R_6,063.023 te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam R_6,063.024 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ R_6,063.025 jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ R_6,063.026 samīkṣyātatatas tāṃs tu vānarendrān mahābalān āvavāra śaraugheṇa nageneva jalāśayam R_6,063.027 tasya bāṇacayaṃ prāpya na śoker ativartitum vānarendrā mahātmāno velām iva mahodadhiḥ R_6,063.028 tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ R_6,063.029 abhidudrāva vegena sugrīvaḥ kumbham āhave śailasānu caraṃ nāgaṃ vegavān iva kesarī R_6,063.030 utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ R_6,063.031 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ R_6,063.032 abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ R_6,063.033 drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān vānarādhipatiḥ śrīmān mahāsattvo na vivyathe R_6,063.034 nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham R_6,063.035 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam R_6,063.036 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā R_6,063.037 prahrādabalivṛtraghnakuberavaruṇopama ekas tvam anujāto 'si pitaraṃ balavattaraḥ R_6,063.038 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam tridaśā nātivartante jitendriyam ivādhayaḥ R_6,063.039 varadānāt pitṛvyas te sahate devadānavān kumbhakarṇas tu vīryeṇa sahate ca surāsurān R_6,063.040 dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ R_6,063.041 mahāvimardaṃ samare mayā saha tavādbhutam adya bhūtāni paśyantu śakraśambarayor iva R_6,063.042 kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam pātitā harivīrāś ca tvayaite bhīmavikramāḥ R_6,063.043 upālambhabhayāc cāpi nāsi vīra mayā hataḥ kṛtakarmā pariśrānto viśrāntaḥ paśya me balam R_6,063.044 tena sugrīvavākyena sāvamānena mānitaḥ agner ājyahutasyeva tejas tasyābhyavardhata R_6,063.045 tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca ājaghānorasi kruddho vajravegena muṣṭinā R_6,063.046 tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale R_6,063.047 tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ vajraniṣpeṣasaṃjātajvālā merau yathā girau R_6,063.048 sa tatrābhihatas tena sugrīvo vānararṣabhaḥ muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ R_6,063.049 arciḥsahasravikacaṃ ravimaṇḍalasaprabham sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān R_6,063.050 muṣṭinābhihatas tena nipapātāśu rākṣasaḥ lohitāṅga ivākāśād dīptaraśmir yadṛcchayā R_6,063.051 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ R_6,063.052 tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsy adhikaṃ viveśa R_6,063.053 nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam pradahann iva kopena vānarendram avaikṣata R_6,064.001 tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham ādade parighaṃ vīro nagendraśikharopamam R_6,064.002 hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam R_6,064.003 tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ R_6,064.004 urogatena niṣkeṇa bhujasthair aṅgadair api kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā R_6,064.005 nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca yathendradhanuṣā meghaḥ savidyutstanayitnumān R_6,064.006 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ R_6,064.007 nagaryā viṭapāvatyā gandharvabhavanottamaiḥ saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha R_6,064.008 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam R_6,064.009 durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ R_6,064.010 rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt hanūmaṃs tu vivṛtyoras tasthau pramukhato balī R_6,064.011 parighopamabāhus tu parighaṃ bhāskaraprabham balī balavatas tasya pātayām āsa vakṣasi R_6,064.012 sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ viśīryamāṇaḥ sahasā ulkā śatam ivāmbare R_6,064.013 sa tu tena prahāreṇa cacāla ca mahākapiḥ parigheṇa samādhūto yathā bhūmicale 'calaḥ R_6,064.014 sa tathābhihatas tena hanūmān plavagottamaḥ muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ R_6,064.015 tam udyamya mahātejā nikumbhorasi vīryavān abhicikṣepa vegena vegavān vāyuvikramaḥ R_6,064.016 tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā R_6,064.017 sa tu tena prahāreṇa nikumbho vicacāla ha svasthaś cāpi nijagrāha hanūmantaṃ mahābalam R_6,064.018 vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam R_6,064.019 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi ājaghānānilasuto vajravegena muṣṭinā R_6,064.020 ātmānaṃ mocayitvātha kṣitāv abhyavapadyata hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ R_6,064.021 nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca utpatya cāsya vegena papātorasi vīryavān R_6,064.022 parigṛhya ca bāhubhyāṃ parivṛtya śirodharām utpāṭayām āsa śiro bhairavaṃ nadato mahat R_6,064.023 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam R_6,064.024 nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam rāvaṇaḥ paramāmarṣī prajajvālānalo yathā R_6,065.001 nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ kharaputraṃ viśālākṣaṃ makarākṣam acodayat R_6,065.002 gaccha putra mayājñapto balenābhisamanvitaḥ rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau R_6,065.003 rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ R_6,065.004 so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī R_6,065.005 samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt R_6,065.006 tasya tad vacanaṃ śrutvā balādhyakṣo niśācaraḥ syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat R_6,065.007 pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha R_6,065.008 atha tān rākṣasān sarvān makarākṣo 'bravīd idam yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ R_6,065.009 ahaṃ rākṣasarājena rāvaṇena mahātmanā ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau R_6,065.010 adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ R_6,065.011 adya śūlanipātaiś ca vānarāṇāṃ mahācamūm pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ R_6,065.012 makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ sarve nānāyudhopetā balavantaḥ samāhitāḥ R_6,065.013 te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ R_6,065.014 parivārya mahākāyā mahākāyaṃ kharātmajam abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām R_6,065.015 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt R_6,065.016 prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā papāta sahasā caiva dhvajas tasya ca rakṣasaḥ R_6,065.017 tasya te rathasaṃyuktā hayā vikramavarjitāḥ caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ R_6,065.018 pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ niryāṇe tasya raudrasya makarākṣasya durmateḥ R_6,065.019 tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau R_6,065.020 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣv asakṛd gadāsibhinnāḥ aham aham iti yuddhakauśalās te rajanicarāḥ paribabhramur nadantaḥ R_6,065.021 nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ āplutya sahasā sarve yoddhukāmā vyavasthitāḥ R_6,066.001 tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva R_6,066.002 vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ anyonyaṃ mardayanti sma tadā kapiniśācarāḥ R_6,066.003 śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ R_6,066.004 pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ R_6,066.005 bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ R_6,066.006 tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ R_6,066.007 vidravatsu tadā teṣu vānareṣu samantataḥ rāmas tān vārayām āsa śaravarṣeṇa rākṣasān R_6,066.008 vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ krodhān alasam āviṣṭo vacanaṃ cedam abravīt R_6,066.009 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ R_6,066.010 yat tadā daṇḍakāraṇye pitaraṃ hatavān mama madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate R_6,066.011 dahyante bhṛśam aṅgāni durātman mama rāghava yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane R_6,066.012 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ R_6,066.013 adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi R_6,066.014 bahunātra kim uktena śṛṇu rāma vaco mama paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire R_6,066.015 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi R_6,066.016 makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ abravīt prahasan vākyam uttarottaravādinam R_6,066.017 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā R_6,066.018 svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ R_6,066.019 evam uktas tu rāmeṇa kharaputro niśācaraḥ bāṇaughān asṛjat tasmai rāghavāya raṇājire R_6,066.020 tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ R_6,066.021 tad yuddham abhavat tatra sametyānyonyam ojasā khara rākṣasaputrasya sūnor daśarathasya ca R_6,066.022 jīmūtayor ivākāśe śabdo jyātalayos tadā dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire R_6,066.023 devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam R_6,066.024 viddham anyonyagātreṣu dviguṇaṃ vardhate balam kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire R_6,066.025 rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ R_6,066.026 bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā saṃchannā vasudhā caiva samantān na prakāśate R_6,066.027 tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ bhittvā śarai rathaṃ rāmo rathāśvān samapātayat R_6,066.028 viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham R_6,066.029 vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ sa krodhāt prāhiṇot tasmai rāghavāya mahāhave R_6,066.030 tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ R_6,066.031 sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ vyaśīryata mahokleva rāmabāṇārdito bhuvi R_6,066.032 tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ R_6,066.033 tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt R_6,066.034 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane R_6,066.035 tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe saṃchinnahṛdayaṃ tatra papāta ca mamāra ca R_6,066.036 dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam laṅkām eva pradhāvanta rāmabālārditās tadā R_6,066.037 daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam R_6,066.038 makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ ādideśātha saṃkruddho raṇāyendrajitaṃ sutam R_6,067.001 jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ R_6,067.002 tvam apratimakarmāṇam indraṃ jayasi saṃyuge kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge R_6,067.003 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit R_6,067.004 juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ R_6,067.005 śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā R_6,067.006 sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ R_6,067.007 caruhomasamiddhasya vidhūmasya mahārciṣaḥ babhūvus tāni liṅgāni vijayaṃ darśayanti ca R_6,067.008 pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ havis tat pratijagrāha pāvakaḥ svayam utthitaḥ R_6,067.009 hutvāgniṃ tarpayitvātha devadānavarākṣasān āruroha rathaśreṣṭham antardhānagataṃ śubham R_6,067.010 sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ āropitamahācāpaḥ śuśubhe syandanottame R_6,067.011 jājvalyamāno vapuṣā tapanīyaparicchadaḥ śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ R_6,067.012 jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ R_6,067.013 tena cādityakalpena brahmāstreṇa ca pālitaḥ sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ R_6,067.014 so 'bhiniryāya nagarād indrajit samitiṃjayaḥ hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt R_6,067.015 adya hatvāhave yau tau mithyā pravrajitau vane jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam R_6,067.016 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam kariṣye paramāṃ prītim ity uktvāntaradhīyata R_6,067.017 āpapātātha saṃkruddho daśagrīveṇa coditaḥ tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe R_6,067.018 sa dadarśa mahāvīryau nāgau triśirasāv iva sṛjantāv iṣujālāni vīrau vānaramadhyagau R_6,067.019 imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān R_6,067.020 sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ R_6,067.021 tau tasya śaravegena parītau rāmalakṣmaṇau dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ R_6,067.022 pracchādayantau gaganaṃ śarajālair mahābalau tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ R_6,067.023 sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ R_6,067.024 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ śuśruve caratas tasya na ca rūpaṃ prakāśate R_6,067.025 ghanāndhakāre timire śaravarṣam ivādbhutam sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ R_6,067.026 sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ R_6,067.027 tau hanyamānau nārācair dhārābhir iva parvatau hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān R_6,067.028 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ R_6,067.029 atimātraṃ śaraugheṇa pīḍyamānau narottamau tān iṣūn patato bhallair anekair nicakartatuḥ R_6,067.030 yato hi dadṛśāte tau śarān nipatitāñ śitān tatas tato dāśarathī sasṛjāte 'stram uttamam R_6,067.031 rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ R_6,067.032 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ babhūvatur dāśarathī puṣpitāv iva kiṃśukau R_6,067.033 nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave R_6,067.034 tena viddhāś ca harayo nihatāś ca gatāsavaḥ babhūvuḥ śataśas tatra patitā dharaṇītale R_6,067.035 lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām R_6,067.036 tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi R_6,067.037 ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi R_6,067.038 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala ādekṣyāvo mahāvegān astrān āśīviṣopamān R_6,067.039 tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ R_6,067.040 yady eṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ R_6,067.041 ity evam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate R_6,067.042 vijñāya tu manas tasya rāghavasya mahātmanaḥ saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ R_6,068.001 so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ R_6,068.002 sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ R_6,068.003 indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā R_6,068.004 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā balena mahatāvṛtya tasyā vadham arocayat R_6,068.005 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ hantuṃ sītāṃ vyavasito vānarābhimukho yayau R_6,068.006 taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ R_6,068.007 hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam R_6,068.008 sa dadarśa hatānandāṃ sītām indrajito rathe ekaveṇīdharāṃ dīnām upavāsakṛśānanām R_6,068.009 parikliṣṭaikavasanām amṛjāṃ rāghavapriyām rajomalābhyām āliptaiḥ sarvagātrair varastriyam R_6,068.010 tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca bāṣpaparyākulamukho hanūmān vyathito 'bhavat R_6,068.011 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām R_6,068.012 kiṃ samarthitam asyeti cintayan sa mahākapiḥ saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim R_6,068.013 tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat R_6,068.014 taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ krośantīṃ rāma rāmeti māyayā yojitāṃ rathe R_6,068.015 gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam R_6,068.016 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī R_6,068.017 nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa R_6,068.018 cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi R_6,068.019 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana vadhārhakarmaṇānena mama hastagato hy asi R_6,068.020 ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ iha jīvitam utsṛjya pretya tān pratilapsyase R_6,068.021 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati R_6,068.022 āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām rakṣasāṃ bhīmavegānām anīkena nyavārayat R_6,068.023 sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha R_6,068.024 sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ R_6,068.025 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam R_6,068.026 na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat R_6,068.027 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ śitadhāreṇa khaḍgena nijaghānendrajit svayam R_6,068.028 yajñopavītamārgeṇa chinnā tena tapasvinī sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā R_6,068.029 tām indrajitstriyaṃ hatvā hanūmantam uvāca ha mayā rāmasya paśyemāṃ kopena ca niṣūditām R_6,068.030 tataḥ khaḍgena mahatā hatvā tām indrajit svayam hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam R_6,068.031 vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu R_6,068.032 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ R_6,068.033 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ R_6,069.001 tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak R_6,069.002 kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam R_6,069.003 pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave śūrair abhijanopetair ayuktaṃ hi nivartitum R_6,069.004 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ R_6,069.005 abhipetuś ca garjanto rākṣasān vānararṣabhāḥ parivārya hanūmantam anvayuś ca mahāhave R_6,069.006 sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ hutāśana ivārciṣmān adahac chatruvāhinīm R_6,069.007 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ vṛto vānarasainyena kālāntakayamopamaḥ R_6,069.008 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ hanūmān rāvaṇi rathe mahatīṃ pātayac chilām R_6,069.009 tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā vidheyāśva samāyuktaḥ sudūram apavāhitaḥ R_6,069.010 tam indrajitam aprāpya rathathaṃ sahasārathim viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā R_6,069.011 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ R_6,069.012 te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ R_6,069.013 vānarair tair mahāvīryair ghorarūpā niśācarāḥ vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau R_6,069.014 svasainyam abhivīkṣyātha vānarārditam indrajit pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau R_6,069.015 sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ R_6,069.016 śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ te cāpy anucarāṃs tasya vānarā jaghnur āhave R_6,069.017 saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām R_6,069.018 sa nivārya parānīkam abravīt tān vanaukasaḥ hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam R_6,069.019 tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ yannimittaṃ hi yudhyāmo hatā sā janakātmajā R_6,069.020 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca tau yat pratividhāsyete tat kariṣyāmahe vayam R_6,069.021 ity uktvā vānaraśreṣṭho vārayan sarvavānarān śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata R_6,069.022 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit R_6,069.023 yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā hūyamānaḥ prajajvāla homaśoṇitabhuk tadā R_6,069.024 so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ R_6,069.025 athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat dṛṣṭvā vyatiṣṭhanta ca rākṣasās te mahāsamūheṣu nayānayajñāḥ R_6,069.026 rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha R_6,070.001 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ R_6,070.002 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ R_6,070.003 ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ R_6,070.004 athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam R_6,070.005 dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata R_6,070.006 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ śīghram āgamya rāmāya duḥkhito vākyam abravīt R_6,070.007 samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ R_6,070.008 udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ R_6,070.009 tasya tad vacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ nipapāta tadā bhūmau chinnamūla iva drumaḥ R_6,070.010 taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam abhipetuḥ samutpatya sarvataḥ kapisattamāḥ R_6,070.011 asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ pradahantam asahyaṃ ca sahasāgnim ivotthitam R_6,070.012 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam R_6,070.013 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ R_6,070.014 bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam yathāsti na tathā dharmas tena nāstīti me matiḥ R_6,070.015 yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham nāyam arthas tathā yuktas tvadvidho na vipadyate R_6,070.016 yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt R_6,070.017 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ R_6,070.018 yadi dharmeṇa yujyeran nādharmarucayo janāḥ dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet R_6,070.019 yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ kliśyante dharmaśīlāś ca tasmād etau nirarthakau R_6,070.020 vadhyante pāpakarmāṇo yady adharmeṇa rāghava vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati R_6,070.021 atha vā vihitenāyaṃ hanyate hanti vā param vidhir ālipyate tena na sa pāpena karmaṇā R_6,070.022 adṛṣṭapratikāreṇa avyaktenāsatā satā kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana R_6,070.023 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate R_6,070.024 atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate durbalo hṛtamaryādo na sevya iti me matiḥ R_6,070.025 balasya yadi ced dharmo guṇabhūtaḥ parākrame dharmam utsṛjya vartasva yathā dharme tathā bale R_6,070.026 atha cet satyavacanaṃ dharmaḥ kila paraṃtapa anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā R_6,070.027 yadi dharmo bhaved bhūta adharmo vā paraṃtapa na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ R_6,070.028 adharmasaṃśrito dharmo vināśayati rāghava sarvam etad yathākāmaṃ kākutstha kurute naraḥ R_6,070.029 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā R_6,070.030 arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ R_6,070.031 arthena hi viyuktasya puruṣasyālpatejasaḥ vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā R_6,070.032 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ pāpam ārabhate kartuṃ tathā doṣaḥ pravartate R_6,070.033 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ R_6,070.034 yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ R_6,070.035 arthasyaite parityāge doṣāḥ pravyāhṛtā mayā rājyam utsṛjatā vīra yena buddhis tvayā kṛtā R_6,070.036 yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam adhanenārthakāmena nārthaḥ śakyo vicinvatā R_6,070.037 harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ arthād etāni sarvāṇi pravartante narādhipa R_6,070.038 yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ R_6,070.039 tvayi pravrajite vīra guroś ca vacane sthite rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava R_6,070.040 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava R_6,070.041 ayam anagha tavoditaḥ priyārthaṃ janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām R_6,070.042 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ R_6,071.001 nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ nīlāñjanacayākārair mātaṃgair iva yūthapaḥ R_6,071.002 so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān R_6,071.003 rāghavaṃ ca mahātmānam ikṣvākukulanandanam dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam R_6,071.004 vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ antarduḥkhena dīnātmā kim etad iti so 'bravīt R_6,071.005 vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ R_6,071.006 hatām indrajitā sītām iha śrutvaiva rāghavaḥ hanūmad vacanāt saumya tato moham upāgataḥ R_6,071.007 kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt R_6,071.008 manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam R_6,071.009 abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ sītāṃ prati mahābāho na ca ghātaṃ kariṣyati R_6,071.010 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ R_6,071.011 naiva sāmnā na bhedena na dānena kuto yudhā sā draṣṭum api śakyeta naiva cānyena kena cit R_6,071.012 vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati R_6,071.013 hutavān upayāto hi devair api savāsavaiḥ durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ R_6,071.014 tena mohayatā nūnam eṣā māyā prayojitā vighnam anvicchatā tāta vānarāṇāṃ parākrame sasainyās tatra gacchāmo yāvat tan na samāpyate R_6,071.015 tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam R_6,071.016 iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ R_6,071.017 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ tyājayiṣyati tat karma tato vadhyo bhaviṣyati R_6,071.018 tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam R_6,071.019 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam rākṣasasya vināśāya vajraṃ vajradharo yathā R_6,071.020 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum tvam atisṛja ripor vadhāya bāṇīm asurapuronmathane yathā mahendraḥ R_6,071.021 samāptakarmā hi sa rākṣasendro bhavaty adṛśyaḥ samare surāsuraiḥ yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān R_6,071.022 tasya tad vacanaṃ śrutvā rāghavaḥ śokakarśitaḥ nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā R_6,072.001 tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau R_6,072.002 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam R_6,072.003 rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ R_6,072.004 yathājñaptaṃ mahābāho tvayā gulmaniveśanam tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram R_6,072.005 tāny anīkāni sarvāṇi vibhaktāni samantataḥ vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ R_6,072.006 bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam R_6,072.007 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī R_6,072.008 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām prāptavyā yadi te sītā hantavyaś ca niśācarāḥ R_6,072.009 raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave R_6,072.010 dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ R_6,072.011 tena vīreṇa tapasā varadānāt svayambhutaḥ astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ R_6,072.012 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ R_6,072.013 vadhāyendrajito rāma taṃ diśasva mahābalam hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam R_6,072.014 vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt jānāmi tasya raudrasya māyāṃ satyaparākrama R_6,072.015 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ karoty asaṃjñān saṃgrāme devān savaruṇān api R_6,072.016 tasyāntarikṣe carato rathasthasya mahāyaśaḥ na gatir jñāyate vīrasūryasyevābhrasaṃplave R_6,072.017 rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt R_6,072.018 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa R_6,072.019 jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ jahi taṃ rākṣasasutaṃ māyābalaviśāradam R_6,072.020 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati R_6,072.021 rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ R_6,072.022 saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt R_6,072.023 adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva R_6,072.024 adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ R_6,072.025 sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau R_6,072.026 so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam nikumbhilām abhiyayau caityaṃ rāvaṇipālitam R_6,072.027 vibhīṣaṇena sahito rājaputraḥ pratāpavān kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau R_6,072.028 vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt R_6,072.029 mahatā harisainyena savegam abhisaṃvṛtaḥ ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam R_6,072.030 sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam R_6,072.031 sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama tasthau brahmavidhānena vijetuṃ raghunandanaḥ R_6,072.032 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiś ca pratibhayatamam aprameyavegaṃ timiram iva dviṣatāṃ balaṃ viveśa R_6,072.033 atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ pareṣām ahitaṃ vākyam arthasādhakam abravīt R_6,073.001 asyānīkasya mahato bhedane yatalakṣmaṇa rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati R_6,073.002 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān abhidravāśu yāvad vai naitat karma samāpyate R_6,073.003 jahi vīradurātmānaṃ māyāparam adhārmikam rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham R_6,073.004 vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati R_6,073.005 ṛkṣāḥ śākhāmṛgāś caiva drumādrivarayodhinaḥ abhyadhāvanta sahitās tad anīkam avasthitam R_6,073.006 rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ udyataiḥ samavartanta kapisainyajighāṃsavaḥ R_6,073.007 sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām śabdena mahatā laṅkāṃ nādayan vai samantataḥ R_6,073.008 śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam R_6,073.009 te rākṣasā vānareṣu vikṛtānanabāhavaḥ niveśayantaḥ śastrāṇi cakrus te sumahad bhayam R_6,073.010 tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ abhijaghnur nijaghnuś ca samare rākṣasarṣabhān R_6,073.011 ṛkṣavānaramukhyaiś ca mahākāyair mahābalaiḥ rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata R_6,073.012 svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite R_6,073.013 vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ R_6,073.014 sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ R_6,073.015 dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām R_6,073.016 tasmin kāle tu hanumān udyamya sudurāsadam dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdamaḥ R_6,073.017 sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ R_6,073.018 vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam rākṣasānāṃ sahasrāṇi hanūmantam avākiran R_6,073.019 śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ R_6,073.020 parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ śataśaś ca śataghnībhir āyasair api mudgaraiḥ R_6,073.021 ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ muṣṭibhir vajravegaiś ca talair aśanisaṃnibhaiḥ R_6,073.022 abhijaghnuḥ samāsādya samantāt parvatopamam teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat R_6,073.023 sa dadarśa kapiśreṣṭham acalopamam indrajit sūdayānam amitraghnam amitrān pavanātmajam R_6,073.024 sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ R_6,073.025 ity uktaḥ sārathis tena yayau yatra sa mārutiḥ vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe R_6,073.026 so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ R_6,073.027 tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha R_6,073.028 yudhyasva yadi śūro 'si rāvaṇātmaja durmate vāyuputraṃ samāsādya na jīvan pratiyāsyasi R_6,073.029 bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ varaḥ R_6,073.030 hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ R_6,073.031 yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati R_6,073.032 tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi R_6,073.033 ity evam uktas tu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam R_6,073.034 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ R_6,074.001 avidūraṃ tato gatvā praviśya ca mahad vanam darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ R_6,074.002 nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat R_6,074.003 ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ upahṛtya tataḥ paścāt saṃgrāmam abhivartate R_6,074.004 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ nihanti samare śatrūn badhnāti ca śarottamaiḥ R_6,074.005 tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim R_6,074.006 tathety uktvā mahātejāḥ saumitrir mitranandanaḥ babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ R_6,074.007 sa rathenāgnivarṇena balavān rāvaṇātmajaḥ indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata R_6,074.008 tam uvāca mahātejāḥ paulastyam aparājitam samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me R_6,074.009 evam ukto mahātejā manasvī rāvaṇātmajaḥ abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam R_6,074.010 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa R_6,074.011 na jñātitvaṃ na sauhārdaṃ na jātis tava durmate pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa R_6,074.012 śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ R_6,074.013 naitac chithilayā buddhyā tvaṃ vetsi mahad antaram kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ R_6,074.014 guṇavān vā parajanaḥ svajano nirguṇo 'pi vā nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ R_6,074.015 niranukrośatā ceyaṃ yādṛśī te niśācara svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja R_6,074.016 ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase R_6,074.017 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ R_6,074.018 na rame dāruṇenāhaṃ na cādharmeṇa vai rame bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate R_6,074.019 parasvānāṃ ca haraṇaṃ paradārābhimarśanam suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ R_6,074.020 maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ abhimānaś ca kopaś ca vairitvaṃ pratikūlatā R_6,074.021 ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ guṇān pracchādayām āsuḥ parvatān iva toyadāḥ R_6,074.022 doṣair etaiḥ parityakto mayā bhrātā pitā tava neyam asti purī laṅkā na ca tvaṃ na ca te pitā R_6,074.023 atimānī ca bālaś ca durvinītaś ca rākṣasa baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi R_6,074.024 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama R_6,074.025 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā yudhyasva naradevena lakṣmaṇena raṇe saha hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye R_6,074.026 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi R_6,074.027 vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha R_6,075.001 udyatāyudhanistriṃśo rathe tu samalaṃkṛte kālāśvayukte mahati sthitaḥ kālāntakopamaḥ R_6,075.002 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān R_6,075.003 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam R_6,075.004 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge R_6,075.005 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ R_6,075.006 tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ adya vo gamayiṣyāmi sarvān eva yamakṣayam R_6,075.007 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ R_6,075.008 tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt R_6,075.009 uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān R_6,075.010 sa tvam arthasya hīnārtho duravāpasya kena cit vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate R_6,075.011 antardhānagatenājau yas tvayācaritas tadā taskarācarito mārgo naiṣa vīraniṣevitaḥ R_6,075.012 yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase R_6,075.013 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ sasarje niśitān bāṇān indrajit samijiṃjaya R_6,075.014 te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ R_6,075.015 śarair atimahāvegair vegavān rāvaṇātmajaḥ saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam R_6,075.016 sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ R_6,075.017 indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca vinadya sumahānādam idaṃ vacanam abravīt R_6,075.018 patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ R_6,075.019 adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā R_6,075.020 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam R_6,075.021 viśastakavacaṃ bhūmau vyapaviddhaśarāsanam hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā R_6,075.022 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha R_6,075.023 akṛtvā katthase karma kimartham iha rākṣasa kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam R_6,075.024 anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana R_6,075.025 ity uktvā pañcanārācān ākarṇāpūritāñ śarān nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi R_6,075.026 sa śarair āhatas tena saroṣo rāvaṇātmajaḥ suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam R_6,075.027 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ R_6,075.028 ubhau hi balasaṃpannāv ubhau vikramaśālinau ubhāv api suvikrāntau sarvaśastrāstrakovidau R_6,075.029 ubhau paramadurjeyāv atulyabalatejasau yuyudhāte mahāvīrau grahāv iva nabho gatau R_6,075.030 balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau yuyudhāte mahātmānau tadā kesariṇāv iva R_6,075.031 bahūn avasṛjantau hi mārgaṇaughān avasthitau nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām R_6,075.032 susaṃprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāv iva R_6,075.033 tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan R_6,076.001 tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata R_6,076.002 taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ R_6,076.003 nimittāny anupaśyāmi yāny asmin rāvaṇātmaje tvara tena mahābāho bhagna eṣa na saṃśayaḥ R_6,076.004 tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān R_6,076.005 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ R_6,076.006 upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam R_6,076.007 so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ R_6,076.008 kiṃ na smarasi tad yuddhe prathame matparākramam nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase R_6,076.009 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau R_6,076.010 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi R_6,076.011 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ R_6,076.012 ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ R_6,076.013 tataḥ śaraśatenaiva suprayuktena vīryavān krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam R_6,076.014 tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā acintayitvā prahasan naitat kiṃ cid iti bruvan R_6,076.015 mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi R_6,076.016 naivaṃ raṇagataḥ śūrāḥ praharanti niśācara laghavaś cālpavīryāś ca sukhā hīme śarās tava R_6,076.017 naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat R_6,076.018 tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam vyaśīryata rathopasthe tārājālam ivāmbarāt R_6,076.019 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ indrajit samare śūraḥ prarūḍha iva sānumān R_6,076.020 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau R_6,076.021 astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ śarān uccāvacākārān antarikṣe babandhatuḥ R_6,076.022 vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau R_6,076.023 tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ sughorayor niṣṭanator gagane meghayor iva R_6,076.024 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi asṛgdigdhā viniṣpetur viviśur dharaṇītalam R_6,076.025 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ R_6,076.026 sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ R_6,076.027 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau R_6,076.028 cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau R_6,076.029 lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām R_6,076.030 bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau śuśubhāte mahāvīrau virūḍhāv iva parvatau R_6,076.031 tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ R_6,076.032 tayor atha mahān kālo vyatīyād yudhyamānayoḥ na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ R_6,076.033 atha samarapariśramaṃ nihantuṃ samaramukheṣv ajitasya lakṣmaṇasya priyahitam upapādayan mahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe R_6,076.034 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani R_6,077.001 tato visphārayām āsa mahad dhanur avasthitaḥ utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān R_6,077.002 te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ rākṣasān dārayām āsur vajrā iva mahāgirīn R_6,077.003 vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ R_6,077.004 rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ R_6,077.005 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ R_6,077.006 eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ R_6,077.007 asmin vinihate pāpe rākṣase raṇamūrdhani rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam R_6,077.008 prahasto nihato vīro nikumbhaś ca mahābalaḥ kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ R_6,077.009 akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ kampanaḥ sattvavantaś ca devāntakanarāntakau R_6,077.010 etān nihatyātibalān bahūn rākṣasasattamān bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu R_6,077.011 etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ hatāḥ sarve samāgamya rākṣasā baladarpitāḥ R_6,077.012 ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam R_6,077.013 hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān R_6,077.014 iti tenātiyaśasā rākṣasenābhicoditāḥ vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ R_6,077.015 tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ R_6,077.016 jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān R_6,077.017 nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ R_6,077.018 śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm R_6,077.019 sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ R_6,077.020 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ R_6,077.021 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata R_6,077.022 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau śaraughān abhivarṣantau jaghnatus tau parasparam R_6,077.023 abhīkṣṇam antardadhatuḥ śarajālair mahābalau candrādityāv ivoṣṇānte yathā meghais tarasvinau R_6,077.024 na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ R_6,077.025 na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt R_6,077.026 cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat R_6,077.027 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ R_6,077.028 atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān śaraiś caturbhiḥ saumitrir vivyādha caturo hayān R_6,077.029 tato 'pareṇa bhallena sūtasya vicariṣyataḥ lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat R_6,077.030 nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha R_6,077.031 viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan R_6,077.032 tataḥ pramāthī śarabho rabhaso gandhamādanaḥ amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ R_6,077.033 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ caturṣu sumahāvīryā nipetur bhīmavikramāḥ R_6,077.034 teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata R_6,077.035 te nihatya hayāṃs tasya pramathya ca mahāratham punar utpatya vegena tasthur lakṣmaṇapārśvataḥ R_6,077.036 sa hatāśvād avaplutya rathān mathitasāratheḥ śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ R_6,077.037 tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat R_6,077.038 sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ indrajit paramakruddhaḥ saṃprajajvāla tejasā R_6,078.001 tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam vijayenābhiniṣkrāntau vane gajavṛṣāv iva R_6,078.002 nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ R_6,078.003 sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ R_6,078.004 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam R_6,078.005 abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan R_6,078.006 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ raṇāgre samaraślāghī triśṛṅga iva parvataḥ R_6,078.007 sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ R_6,078.008 lakṣmaṇendrajitau vīrau mahābalaśarāsanau anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau R_6,078.009 tau parasparam abhyetya sarvagātreṣu dhanvinau ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye R_6,078.010 tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ vajrasparśasamān pañca sasarjorasi mārgaṇān R_6,078.011 te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ babhūvur lohitādigdhā raktā iva mahoragāḥ R_6,078.012 sa pitṛvyasya saṃkruddha indrajic charam ādade uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ R_6,078.013 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ R_6,078.014 kubereṇa svayaṃ svapne yad dattam amitātmanā durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ R_6,078.015 tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā R_6,078.016 tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau mukhena mukham āhatya saṃnipetatur ojasā R_6,078.017 tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ R_6,078.018 śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau R_6,078.019 susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ R_6,078.020 tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan R_6,078.021 bhairavābhirute bhīme yuddhe vānararākṣasām bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau R_6,078.022 ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe R_6,078.023 athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ hutāśanasamasparśaṃ rāvaṇātmajadāruṇam R_6,078.024 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram R_6,078.025 durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam R_6,078.026 yena śakro mahātejā dānavān ajayat prabhuḥ purā devāsure yuddhe vīryavān harivāhanaḥ R_6,078.027 tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe R_6,078.028 saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam sajyam āyamya durdharśaḥ kālo lokakṣaye yathā R_6,078.029 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ R_6,078.030 dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim R_6,078.031 ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā R_6,078.032 tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam pramathyendrajitaḥ kāyāt papāta dharaṇītale R_6,078.033 tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam R_6,078.034 hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ R_6,078.035 cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ hṛṣyanto nihate tasmin devā vṛtravadhe yathā R_6,078.036 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām abhijajñe ca saṃnādo gandharvāpsarasām api R_6,078.037 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ vadhyamānā diśo bheje haribhir jitakāśibhiḥ R_6,078.038 vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ R_6,078.039 dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān R_6,078.040 ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ samudre patitāḥ ke cit ke cit parvatam āśritāḥ R_6,078.041 hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata R_6,078.042 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ tathā tasmin nipatite rākṣasās te gatā diśaḥ R_6,078.043 śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ sa babhūva mahātejā vyapāsta gatajīvitaḥ R_6,078.044 praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān babhūva lokaḥ patite rākṣasendrasute tadā R_6,078.045 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ jagāma nihate tasmin rākṣase pāpakarmaṇi R_6,078.046 śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ ājagmuḥ patite tasmin sarvalokabhayāvahe R_6,078.047 ūcuś ca sahitāḥ sarve devagandharvadānavāḥ vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti R_6,078.048 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam R_6,078.049 vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam R_6,078.050 kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ labdhalakṣā raghusutaṃ parivāryopatasthire R_6,078.051 lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā R_6,078.052 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ R_6,078.053 tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma paramam upalabhan manaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ R_6,078.054 rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave R_6,079.001 tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ R_6,079.002 ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ R_6,079.003 tato rāmam abhikramya saumitrir abhivādya ca tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā ācacakṣe tadā vīro ghoram indrajito vadham R_6,079.004 rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ R_6,079.005 upaveśya tam utsaṅge pariṣvajyāvapīḍitam mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ R_6,079.006 kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ balavyūhena mahatā śrutvā putraṃ nipātitam R_6,079.007 taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam balenāvṛtya mahatā nihaniṣyāmi durjayam R_6,079.008 tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me na duṣprāpā hate tv adya śakrajetari cāhave R_6,079.009 sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt R_6,079.010 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ yathā bhavati susvasthas tathā tvaṃ samupācara viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ R_6,079.011 kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā R_6,079.012 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham R_6,079.013 sa tasya gandham āghrāya viśalyaḥ samapadyata tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca R_6,079.014 vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot R_6,079.015 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ saumitrir muditas tatra kṣaṇena vigatajvaraḥ R_6,079.016 tathaiva rāmaḥ plavagādhipas tadā vibhīṣaṇaś carkṣapatiś ca jāmbavān avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire R_6,079.017 apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam R_6,079.018 tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam ācacakṣur abhijñāya daśagrīvāya savyathāḥ R_6,080.001 yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ vibhīṣaṇasahāyena miṣatāṃ no mahādyute R_6,080.002 śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit R_6,080.003 sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat R_6,080.004 upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ putraśokārdito dīno vilalāpākulendriyaḥ R_6,080.005 hā rākṣasacamūmukhya mama vatsa mahāratha jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ R_6,080.006 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe R_6,080.007 adya vaivasvato rājā bhūyo bahumato mama yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā R_6,080.008 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati R_6,080.009 adya devagaṇāḥ sarve lokapālās tatharṣayaḥ hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ R_6,080.010 adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā ekenendrajitā hīnā śūṇyeva pratibhāti me R_6,080.011 adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam kareṇusaṃghasya yathā ninādaṃ girigahvare R_6,080.012 yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ R_6,080.013 mama nāma tvayā vīra gatasya yamasādanam pretakāryāṇi kāryāṇi viparīte hi vartase R_6,080.014 sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe mama śalyam anuddhṛtya kva gato 'si vihāya naḥ R_6,080.015 evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ R_6,080.016 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam babhūva rūpaṃ rudrasya kruddhasyeva durāsadam R_6,080.017 tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ R_6,080.018 dantān vidaśatas tasya śrūyate daśanasvanaḥ yantrasyāveṣṭyamānasya mahato dānavair iva R_6,080.019 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire R_6,080.020 tam antakam iva kruddhaṃ carācaracikhādiṣum vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ R_6,080.021 tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave R_6,080.022 mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ R_6,080.023 tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ nāsurebhyo na devebhyo bhayaṃ mama kadā cana R_6,080.024 kavacaṃ brahmadattaṃ me yad ādityasamaprabham devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ R_6,080.025 tena mām adya saṃyuktaṃ rathastham iha saṃyuge pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ R_6,080.026 yat tadābhiprasannena saśaraṃ kārmukaṃ mahat devāsuravimardeṣu mama dattaṃ svayambhuvā R_6,080.027 adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat rāmalakṣmaṇayor eva vadhāya paramāhave R_6,080.028 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata R_6,080.029 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān dīno dīnasvarān sarvāṃs tān uvāca niśācarān R_6,080.030 māyayā mama vatsena vañcanārthaṃ vanaukasām kiṃ cid eva hataṃ tatra sīteyam iti darśitam R_6,080.031 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām ity evam uktvā sacivān khaḍgam āśu parāmṛśat R_6,080.032 uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ R_6,080.033 rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī R_6,080.034 vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ R_6,080.035 adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ lokapālā hi catvāraḥ kruddhenānena nirjitāḥ bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ R_6,080.036 teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ R_6,080.037 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva R_6,080.038 maithilī rakṣyamāṇā tu rākṣasībhir aninditā dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam R_6,080.039 taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam R_6,080.040 yathāyaṃ mām abhikruddhaḥ samabhidravati svayam vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ R_6,080.041 bahuśaś codayām āsa bhartāraṃ mām anuvratām bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā R_6,080.042 so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ R_6,080.043 atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau mannimittam anāryeṇa samare 'dya nipātitau aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ R_6,080.044 hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā nādyaivam anuśoceyaṃ bhartur aṅkagatā satī R_6,080.045 manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi R_6,080.046 sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati R_6,080.047 nirāśā nihate putre dattvā śrāddham acetanā agnim ārokṣyate nūnam apo vāpi pravekṣyati R_6,080.048 dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate R_6,080.049 ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm rohiṇīm iva candreṇa vinā grahavaśaṃ gatām R_6,080.050 supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram nivāryamāṇaṃ sacivair idaṃ vacanam abravīt R_6,080.051 kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja hantum icchasi vaidehīṃ krodhād dharmam apāsya hi R_6,080.052 veda vidyāvrata snātaḥ svadharmanirataḥ sadā striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara R_6,080.053 maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva tvam eva tu sahāsmābhī rāghave krodham utsṛja R_6,080.054 abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ R_6,080.055 śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm R_6,080.056 sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ gṛhaṃ jagāmātha tataś ca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ R_6,080.057 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan R_6,081.001 abravīc ca tadā sarvān balamukhyān mahābalaḥ rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ R_6,081.002 sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ R_6,081.003 ekaṃ rāmaṃ parikṣipya samare hantum arhatha prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ R_6,081.004 atha vāhaṃ śarair tīkṣṇair bhinnagātraṃ mahāraṇe bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ R_6,081.005 ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ R_6,081.006 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata R_6,081.007 te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ anyonyaṃ samare jaghnus tadā vānararākṣasāḥ R_6,081.008 mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ R_6,081.009 dhvajavarmarathān aśvān nānāpraharaṇāni ca āplutyāplutya samare vānarendrā babhañjire R_6,081.010 keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan R_6,081.011 ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā R_6,081.012 tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ R_6,081.013 rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam R_6,081.014 tato rāmo mahātejā dhanur ādāya vīryavān praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha R_6,081.015 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā R_6,081.016 kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca R_6,081.017 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā R_6,081.018 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam R_6,081.019 praharantaṃ śarīreṣu na te paśyanti rāghavam indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ R_6,081.020 eṣa hanti gajānīkam eṣa hanti mahārathān eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha R_6,081.021 iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te R_6,081.022 na te dadṛśire rāmaṃ dahantam arivāhinīm mohitāḥ paramāstreṇa gāndharveṇa mahātmanā R_6,081.023 te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ punaḥ paśyanti kākutstham ekam eva mahāhave R_6,081.024 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ alātacakrapratimāṃ dadṛśus te na rāghavam R_6,081.025 śarīranābhi sattvārciḥ śarīraṃ nemikārmukam jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham R_6,081.026 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ R_6,081.027 anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām R_6,081.028 caturdaśasahasrāṇi sārohāṇāṃ ca vājinām pūrṇe śatasahasre dve rākṣasānāṃ padātinām R_6,081.029 divasasyāṣṭame bhāge śarair agniśikhopamaiḥ hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām R_6,081.030 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ R_6,081.031 hatair gajapadāty aśvais tad babhūva raṇājiram ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ R_6,081.032 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ sādhu sādhv iti rāmasya tat karma samapūjayan R_6,081.033 abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram etad astrabalaṃ divyaṃ mama vā tryambakasya vā R_6,081.034 nihatya tāṃ rākṣasavāhinīṃ tu rāmas tadā śakrasamo mahātmā astreṣu śastreṣu jitaklamaś ca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ R_6,081.035 tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ R_6,082.001 rākṣasānāṃ sahasrāṇi gadāparighayodhinām kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām R_6,082.002 nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā R_6,082.003 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ R_6,082.004 vidhavā hataputrāś ca krośantyo hatabāndhavāḥ rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan R_6,082.005 kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī āsasāda vane rāmaṃ kandarpam iva rūpiṇam R_6,082.006 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā R_6,082.007 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī R_6,082.008 janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā akāryam apahāsyaṃ ca sarvalokavigarhitam R_6,082.009 rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca cakārāpratirūpā sā rāghavasya pradharṣaṇam R_6,082.010 tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat vadhāya nītā sā sītā daśagrīveṇa rakṣasā R_6,082.011 na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha R_6,082.012 vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ hatam ekena rāmeṇa paryāptaṃ tannidarśanam R_6,082.013 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām nihatāni janasthāne śarair agniśikhopamaiḥ R_6,082.014 kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam R_6,082.015 hato yojanabāhuś ca kabandho rudhirāśanaḥ krodhārto vinadan so 'tha paryāptaṃ tannidarśanam R_6,082.016 jaghāna balinaṃ rāmaḥ sahasranayanātmajam bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam R_6,082.017 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam R_6,082.018 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate R_6,082.019 vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet R_6,082.020 kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate R_6,082.021 mama putro mama bhrātā mama bhartā raṇe hataḥ ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule R_6,082.022 rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ R_6,082.023 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ hanti no rāmarūpeṇa yadi vā svayam antakaḥ R_6,082.024 hatapravīrā rāmeṇa nirāśā jīvite vayam apaśyantyo bhayasyāntam anāthā vilapāmahe R_6,082.025 rāmahastād daśagrīvaḥ śūro dattavaro yudhi idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate R_6,082.026 na devā na ca gandharvā na piśācā na rākṣasāḥ upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge R_6,082.027 utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam R_6,082.028 pitāmahena prītena devadānavarākṣasaiḥ rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam R_6,082.029 tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca R_6,082.030 pīḍyamānās tu balinā varadānena rakṣasā dīptais tapobhir vibudhāḥ pitāmaham apūjayan R_6,082.031 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ R_6,082.032 adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam R_6,082.033 daivatais tu samāgamya sarvaiś cendrapurogamaiḥ vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ R_6,082.034 prasannas tu mahādevo devān etad vaco 'bravīt utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā R_6,082.035 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān R_6,082.036 rāvaṇasyāpanītena durvinītasya durmateḥ ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ R_6,082.037 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye R_6,082.038 itīva sarvā rajanīcarastriyaḥ parasparaṃ saṃparirabhya bāhubhiḥ viṣedur ārtātibhayābhipīḍitā vinedur uccaiś ca tadā sudāruṇam R_6,082.039 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam R_6,083.001 sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ babhūva paramakruddho rāvaṇo bhīmadarśanaḥ R_6,083.002 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ R_6,083.003 uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā R_6,083.004 mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ śīghraṃ vadata sainyāni niryāteti mamājñayā R_6,083.005 tasya tad vacanaṃ śrutvā rākṣasās te bhayārditāḥ codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā R_6,083.006 te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ R_6,083.007 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ R_6,083.008 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ R_6,083.009 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam R_6,083.010 kharasya kumbhakarṇasya prahastendrajitos tathā kariṣyāmi pratīkāram adya śatruvadhād aham R_6,083.011 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ prakāśatvaṃ gamiṣyanti madbāṇajaladāvṛtāḥ R_6,083.012 adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ R_6,083.013 vyākośapadmacakrāṇi padmakesaravarcasām adya yūthataṭākāni gajavat pramathāmy aham R_6,083.014 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ R_6,083.015 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam R_6,083.016 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ vadhenādya ripos tāsāṃ karmomy asrapramārjanam R_6,083.017 adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm R_6,083.018 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ R_6,083.019 kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ R_6,083.020 tasya tad vacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti R_6,083.021 balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ R_6,083.022 tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ R_6,083.023 asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ R_6,083.024 yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ R_6,083.025 athānayan balādhyakṣāś catvāro rāvaṇājñayā drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham R_6,083.026 āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm R_6,083.027 rāvaṇenābhyanujñātau mahāpārśvamahodarau virūpākṣaś ca durdharṣo rathān āruruhus tadā R_6,083.028 te tu hṛṣṭā vinardanto bhindanta iva medinīm nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ R_6,083.029 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ niryayāv udyatadhanuḥ kālāntakayamomapaḥ R_6,083.030 tataḥ prajavanāśvena rathena sa mahārathaḥ dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau R_6,083.031 tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ dvijāś ca nedur ghorāś ca saṃcacāla ca medinī R_6,083.032 vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ R_6,083.033 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ R_6,083.034 tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire R_6,083.035 antarikṣāt papātolkā nirghātasamanisvanā vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ R_6,083.036 etān acintayan ghorān utpātān samupasthitān niryayau rāvaṇo mohād vadhārthī kālacoditaḥ R_6,083.037 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām vānarāṇām api camūr yuddhāyaivābhyavartata R_6,083.038 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām R_6,083.039 tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ vānarāṇām anīkeṣu cakāra kadanaṃ mahat R_6,083.040 nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ R_6,083.041 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye tatas tatas tasya śarapravegaṃ soḍhuṃ na śekur hariyūthapās te R_6,083.042 tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ babhūva vasudhā tatra prakīrṇā haribhir vṛtā R_6,084.001 rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam R_6,084.002 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ R_6,084.003 plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ R_6,084.004 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām āsasāda tato yuddhe rāghavaṃ tvaritas tadā R_6,084.005 sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ R_6,084.006 ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ R_6,084.007 pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam anujahrur mahāśailān vividhāṃś ca mahādrumān R_6,084.008 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān pātayan vividhāṃś cānyāñ jaghānottamarākṣasān R_6,084.009 mamarda ca mahākāyo rākṣasān vānareśvaraḥ yugāntasamaye vāyuḥ pravṛddhān agamān iva R_6,084.010 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane R_6,084.011 kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ R_6,084.012 atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ sugrīveṇa prabhagneṣu patatsu vinadatsu ca R_6,084.013 virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ rathād āplutya durdharṣo gajaskandham upāruhat R_6,084.014 sa taṃ dviradam āruhya virūpākṣo mahārathaḥ vinadan bhīmanirhrālaṃ vānarān abhyadhāvata R_6,084.015 sugrīve sa śarān ghorān visasarja camūmukhe sthāpayām āsā codvignān rākṣasān saṃpraharṣayan R_6,084.016 so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā cukrodha ca mahākrodho vadhe cāsya mano dadhe R_6,084.017 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ abhipatya jaghānāsya pramukhe taṃ mahāgajam R_6,084.018 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ apāsarpad dhanurmātraṃ niṣasāda nanāda ca R_6,084.019 gajāt tu mathitāt tūrṇam apakramya sa vīryavān rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim R_6,084.020 ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ bhartsayann iva sugrīvam āsasāda vyavasthitam R_6,084.021 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām virūpākṣāya cikṣepa sugrīvo jaladopamām R_6,084.022 sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ apakramya suvikrāntaḥ khaḍgena prāharat tadā R_6,084.023 tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe kavacaṃ pātayām āsa sa khaḍgābhihato 'patat R_6,084.024 sa samutthāya patitaḥ kapis tasya vyasarjayat talaprahāram aśaneḥ samānaṃ bhīmanisvanam R_6,084.025 talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat R_6,084.026 tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā R_6,084.027 sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ tato nyapātayat krodhāc chaṅkhadeśe mahātalam R_6,084.028 mahendrāśanikalpena talenābhihataḥ kṣitau papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman R_6,084.029 vivṛttanayanaṃ krodhāt saphenarudhirāplutam dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam R_6,084.030 sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum R_6,084.031 tathā tu tau saṃyati saṃprayuktau tarasvinau vānararākṣasānām balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāv iva bhinnavelau R_6,084.032 vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva R_6,084.033 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ R_6,085.001 svabalasya vighātena virūpākṣavadhena ca babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ R_6,085.002 prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ babhūvāsya vyathā yuddhe prekṣya daivaviparyayam R_6,085.003 uvāca ca samīpasthaṃ mahodaram ariṃdamam asmin kāle mahābāho jayāśā tvayi me sthitā R_6,085.004 jahi śatrucamūṃ vīra darśayādya parākramam bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām R_6,085.005 evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ praviveśārisenāṃ sa pataṃga iva pāvakam R_6,085.006 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ bhartṛvākyena tejasvī svena vīryeṇa coditaḥ R_6,085.007 prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm abhidudrāva sugrīvo mahodaram anantaram R_6,085.008 pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām cikṣepa ca mahātejās tad vadhāya harīśvaraḥ R_6,085.009 tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ asaṃbhrāntas tato bāṇair nirbibheda durāsadām R_6,085.010 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā nipapāta śilā bhūmau gṛdhracakram ivākulam R_6,085.011 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ sālam utpāṭya cikṣepa rakṣase raṇamūrdhani śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ R_6,085.012 sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan parighāgreṇa vegena jaghānāsya hayottamān R_6,085.013 tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ R_6,085.014 gadāparighahastau tau yudhi vīrau samīyatuḥ nardantau govṛṣaprakhyau ghanāv iva savidyutau R_6,085.015 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ papāta sa gadodbhinnaḥ parighas tasya bhūtale R_6,085.016 tato jagrāha tejasvī sugrīvo vasudhātalāt āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam R_6,085.017 taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām bhinnāv anyonyam āsādya petatur dharaṇītale R_6,085.018 tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ tejobalasamāviṣṭau dīptāv iva hutāśanau R_6,085.019 jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ talaiś cānyonyam āhatya petatur dharaṇītale R_6,085.020 utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam bhujaiś cikṣepatur vīrāv anyonyam aparājitau R_6,085.021 ājahāra tadā khaḍgam adūraparivartinam rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ R_6,085.022 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ R_6,085.023 tau tu roṣaparītāṅgau nardantāv abhyadhāvatām udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau R_6,085.024 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau R_6,085.025 sa tu śūro mahāvego vīryaślāghī mahodaraḥ mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ R_6,085.026 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ R_6,085.027 nikṛttaśirasas tasya patitasya mahītale tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati R_6,085.028 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ R_6,085.029 mahodare tu nihate mahāpārśvo mahābalaḥ aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ R_6,086.001 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ R_6,086.002 keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat R_6,086.003 te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ viṣādavimukhāḥ sarve babhūvur gatacetasaḥ R_6,086.004 nirīkṣya balam udvignam aṅgado rākṣasārditam vegaṃ cakre mahābāhuḥ samudra iva parvaṇi R_6,086.005 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham samare vānaraśreṣṭho mahāpārśve nyapātayat R_6,086.006 sa tu tena prahāreṇa mahāpārśvo vicetanaḥ sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi R_6,086.007 sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt R_6,086.008 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam R_6,086.009 muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata R_6,086.010 jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ R_6,086.011 gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ R_6,086.012 tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ dūrasthitasya parighaṃ raviraśmisamaprabham R_6,086.013 dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ R_6,086.014 sa tu kṣipto balavatā parighas tasya rakṣasaḥ dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat R_6,086.015 taṃ samāsādya vegena vāliputraḥ pratāpavān talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale R_6,086.016 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ kareṇaikena jagrāha sumahāntaṃ paraśvadham R_6,086.017 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham rākṣasaḥ paramakruddho vāliputre nyapātayat R_6,086.018 tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham R_6,086.019 sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ R_6,086.020 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat R_6,086.021 tena tasya nipātena rākṣasasya mahāmṛdhe paphāla hṛdayaṃ cāśu sa papāta hato bhuvi R_6,086.022 tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe abhavac ca mahān krodhaḥ samare rāvaṇasya tu R_6,086.023 mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau tasmiṃś ca nihate vīre virūpākṣe mahābale R_6,087.001 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha R_6,087.002 nihatānām amātyānāṃ ruddhasya nagarasya ca duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau R_6,087.003 rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ R_6,087.004 sa diśo daśa ghoṣeṇa rathasyātiratho mahān nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata R_6,087.005 pūritā tena śabdena sanadīgirikānanā saṃcacāla mahī sarvā savarāhamṛgadvipā R_6,087.006 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ R_6,087.007 tāny anīkāny anekāni rāvaṇasya śarottamaiḥ dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ R_6,087.008 sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā R_6,087.009 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam R_6,087.010 vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam R_6,087.011 visphārayitum ārebhe tataḥ sa dhanur uttamam mahāvegaṃ mahānādaṃ nirbhindann iva medinīm R_6,087.012 tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ R_6,087.013 rāvaṇasya ca bāṇaughai rāmavispharitena ca śabdena rākṣasās tena petuś ca śataśas tadā R_6,087.014 tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ mumoca dhanur āyamya śarān agniśikhopamān R_6,087.015 tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat R_6,087.016 ekam ekena bāṇena tribhis trīn daśabhir daśa lakṣmaṇasya praciccheda darśayan pāṇilāghavam R_6,087.017 abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ āsasāda tato rāmaṃ sthitaṃ śailam ivācalam R_6,087.018 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ vyasṛjac charavarṣāni rāvaṇo rāghavopari R_6,087.019 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram R_6,087.020 tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ dīpyamānān mahāvegān kruddhān āśīviṣān iva R_6,087.021 rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ R_6,087.022 ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam bāṇavegān samudīkṣya samareṣv aparājitau R_6,087.023 tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ raudrayoḥ sāyakamucor yamāntakanikāśayoḥ R_6,087.024 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā ghanair ivātapāpāye vidyunmālāsamākulaiḥ R_6,087.025 gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ R_6,087.026 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā gate 'staṃ tapane cāpi mahāmeghāv ivotthitau R_6,087.027 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ anāsādyam acintyaṃ ca vṛtravāsavayor iva R_6,087.028 ubhau hi parameṣvāsāv ubhau śastraviśāradau ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ R_6,087.029 ubhau hi yena vrajatas tena tena śarormayaḥ ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva R_6,087.030 tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ nārācamālāṃ rāmasya lalāṭe pratyamuñcata R_6,087.031 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām śirasā dhārayan rāmo na vyathāṃ pratyapadyata R_6,087.032 atha mantrān api japan raudram astram udīrayan śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ R_6,087.033 mumoca ca mahātejāś cāpam āyamya vīryavān tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ R_6,087.034 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā R_6,087.035 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat R_6,087.036 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ R_6,087.037 nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ āsuraṃ sumahāghoram anyad astraṃ samādade R_6,087.038 siṃhavyāghramukhāṃś cānyān kaṅkakākamukhān api gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā R_6,087.039 īhāmṛgamukhāṃś cānyān vyāditāsyān bhayāvahān pañcāsyāṃl lelihānāṃś ca sasarja niśitāñ śarān R_6,087.040 śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān R_6,087.041 etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan R_6,087.042 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ R_6,087.043 agnidīptamukhān bāṇāṃs tathā sūryamukhān api candrārdhacandravaktrāṃś ca dhūmaketumukhān api R_6,087.044 grahanakṣatravarṇāṃś ca maholkāmukhasaṃsthitān vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān R_6,087.045 te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ R_6,087.046 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ R_6,087.047 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram R_6,088.001 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame R_6,088.002 tataḥ śūlāni niścerur gadāś ca musalāni ca kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ R_6,088.003 kūṭamudgarapāśāś ca dīptāś cāśanayas tathā niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye R_6,088.004 tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ jaghāna paramāstreṇa gandharveṇa mahādyutiḥ R_6,088.005 tasmin pratihate 'stre tu rāghaveṇa mahātmanā rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat R_6,088.006 tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca kārmukād bhīmavegasya daśagrīvasya dhīmataḥ R_6,088.007 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ patadbhiś ca diśo dīptaiś candrasūryagrahair iva R_6,088.008 tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ āyudhāni vicitrāṇi rāvaṇasya camūmukhe R_6,088.009 tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu R_6,088.010 sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ rāvaṇena mahātejā na prākampata rāghavaḥ R_6,088.011 tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ R_6,088.012 etasminn antare kruddho rāghavasyānujo balī lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā R_6,088.013 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā R_6,088.014 sāratheś cāpi bāṇena śiro jvalitakuṇḍalam jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ R_6,088.015 tasya bāṇaiś ca ciccheda dhanur gajakaropamam lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ R_6,088.016 nīlameghanibhāṃś cāsya sadaśvān parvatopamān jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ R_6,088.017 hatāśvād vegavān vegād avaplutya mahārathāt krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ R_6,088.018 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān R_6,088.019 aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe R_6,088.020 sā papāta tridhā chinnā śaktiḥ kāñcanamālinī savisphuliṅgā jvalitā maholkeva divaś cyutā R_6,088.021 tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā R_6,088.022 sā veginā balavatā rāvaṇena durātmanā jajvāla sumahāghorā śakrāśanisamaprabhā R_6,088.023 etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata R_6,088.024 taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat R_6,088.025 kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ R_6,088.026 mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt R_6,088.027 mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate R_6,088.028 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati R_6,088.029 ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām mayena māyāvihitām amoghāṃ śatrughātinīm R_6,088.030 lakṣmaṇāya samuddiśya jvalantīm iva tejasā rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca R_6,088.031 sā kṣiptā bhīmavegena śakrāśanisamasvanā śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani R_6,088.032 tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā R_6,088.033 nyapatat sā mahāvegā lakṣmaṇasya mahorasi jihvevoragarājasya dīpyamānā mahādyutiḥ R_6,088.034 tato rāvaṇavegena sudūram avagāḍhayā śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ R_6,088.035 tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat R_6,088.036 sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ babhūva saṃrabdhataro yugānta iva pāvakaḥ R_6,088.037 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ R_6,088.038 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam R_6,088.039 tām api prahitāṃ śaktiṃ rāvaṇena balīyasā yatnatas te hariśreṣṭhā na śekur avamarditum arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā R_6,088.040 saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām babhañja samare kruddho balavad vicakarṣa ca R_6,088.041 tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ R_6,088.042 acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ R_6,088.043 parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam R_6,088.044 asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ R_6,088.045 rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam R_6,088.046 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe R_6,088.047 yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe R_6,088.048 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ R_6,088.049 cakṣurviṣayam āgamya nāyaṃ jīvitum arhati dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ R_6,088.050 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca R_6,088.051 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ R_6,088.052 adya karma kariṣyāmi yal lokāḥ sacarācarāḥ sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati R_6,088.053 evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ R_6,088.054 atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ R_6,088.055 rāmarāvaṇamuktānām anyonyam abhinighnatām śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ R_6,088.056 te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ antarikṣāt pradīptāgrā nipetur dharaṇītale R_6,088.057 tayor jyātalanirghoṣo rāmarāvaṇayor mahān trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ R_6,088.058 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ R_6,088.059 sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ visṛjann eva bāṇaughān suṣeṇaṃ vākyam abravīt R_6,089.001 eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau sarpavad veṣṭate vīro mama śokam udīrayan R_6,089.002 śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ R_6,089.003 ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā R_6,089.004 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā cintā me vardhate tīvrā mumūrṣā copajāyate R_6,089.005 bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā paraṃ viṣādam āpanno vilalāpākulendriyaḥ R_6,089.006 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu R_6,089.007 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ R_6,089.008 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ R_6,089.009 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate R_6,089.010 padmaraktatalau hastau suprasanne ca locane evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate māṃ viṣādaṃ kṛthā vīra saprāṇo 'yam ariṃdama R_6,089.011 ākhyāsyate prasuptasya srastagātrasya bhūtale socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ R_6,089.012 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ samīpastham uvācedaṃ hanūmantam abhitvaran R_6,089.013 saumya śīghram ito gatvā śailam oṣadhiparvatam pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ R_6,089.014 dakṣiṇe śikhare tasya jātām oṣadhim ānaya viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām R_6,089.015 sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ R_6,089.016 ity evam ukto hanumān gatvā cauṣadhiparvatam cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ R_6,089.017 tasya buddhiḥ samutpannā māruter amitaujasaḥ idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ R_6,089.018 agṛhya yadi gacchāmi viśalyakaraṇīm aham kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet R_6,089.019 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ R_6,089.020 oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā R_6,089.021 evaṃ kathayamānaṃ taṃ praśasya pavanātmajam suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ R_6,089.022 tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ R_6,089.023 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt R_6,089.024 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan R_6,089.025 ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ R_6,089.026 abravīc ca pariṣvajya saumitriṃ rāghavas tadā diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam R_6,089.027 na hi me jīvitenārthaḥ sītayā ca jayena vā ko hi me jīvitenārthas tvayi pañcatvam āgate R_6,089.028 ity evaṃ vadatas tasya rāghavasya mahātmanaḥ khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt R_6,089.029 tāṃ pratijñāṃ pratijñāya purā satyaparākrama laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi R_6,089.030 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha lakṣaṇaṃ hi mahat tv asya pratijñāparipālanam R_6,089.031 nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha vadhena rāvaṇasyādya pratijñām anupālaya R_6,089.032 na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ R_6,089.033 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ R_6,089.034 lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ rāvaṇāya śarān ghorān visasarja camūmukhe R_6,090.001 daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ ājaghāna mahāghorair dhārābhir iva toyadaḥ R_6,090.002 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ R_6,090.003 bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ na samaṃ yuddham ity āhur devagandharvadānavāḥ R_6,090.004 tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ taruṇādityasaṃkāśo vaidūryamayakūbaraḥ R_6,090.005 sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ R_6,090.006 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ abhyavartata kākutstham avatīrya triviṣṭapāt R_6,090.007 abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ R_6,090.008 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ R_6,090.009 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ R_6,090.010 āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam mayā sārathinā rāma mahendra iva dānavān R_6,090.011 ity uktaḥ sa parikramya rathaṃ tam abhivādya ca āruroha tadā rāmo lokāṃl lakṣmyā virājayan R_6,090.012 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ R_6,090.013 sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ astraṃ rākṣasarājasya jaghāna paramāstravit R_6,090.014 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipaḥ sasarja paramakruddhaḥ punar eva niśācaraḥ R_6,090.015 te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ R_6,090.016 te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ rāmam evābhyavartanta vyāditāsyā bhayānakāḥ R_6,090.017 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ R_6,090.018 tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham R_6,090.019 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ R_6,090.020 te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ R_6,090.021 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ R_6,090.022 tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam ardayitvā śaraugheṇa mātaliṃ pratyavidhyata R_6,090.023 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ R_6,090.024 viṣedur devagandharvā dānavāś cāraṇaiḥ saha rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ R_6,090.025 vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā R_6,090.026 prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām samākramya budhas tasthau prajānām aśubhāvahaḥ R_6,090.027 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ utpapāta tadā kruddhaḥ spṛśann iva divākaram R_6,090.028 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā R_6,090.029 kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam ākramyāṅgārakas tasthau viśākhām api cāmbare R_6,090.030 daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ adṛśyata daśagrīvo maināka iva parvataḥ R_6,090.031 nirasyamāno rāmas tu daśagrīveṇa rakṣasā nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani R_6,090.032 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā R_6,090.033 tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ sarvabhūtāni vitreṣuḥ prākampata ca medinī R_6,091.001 siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ R_6,091.002 khagāś ca kharanirghoṣā gagane paruṣasvanāḥ autpātikā vinardantaḥ samantāt paricakramuḥ R_6,091.003 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam R_6,091.004 vimānasthās tadā devā gandharvāś ca mahoragāḥ ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ R_6,091.005 dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ R_6,091.006 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat R_6,091.007 daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ R_6,091.008 etasminn antare krodhād rāghavasya sa rāvaṇaḥ prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat R_6,091.009 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham R_6,091.010 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam atiraudram anāsādyaṃ kālenāpi durāsadam R_6,091.011 trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ R_6,091.012 tac chūlaṃ paramakruddho madhye jagrāha vīryavān anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ R_6,091.013 samudyamya mahākāyo nanāda yudhi bhairavam saṃraktanayano roṣāt svasainyam abhiharṣayan R_6,091.014 pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ R_6,091.015 atinādasya nādena tena tasya durātmanaḥ sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe R_6,091.016 sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat vinadya sumahānādaṃ rāmaṃ paruṣam abravīt R_6,091.017 śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati R_6,091.018 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe tvāṃ nihatya raṇaślāghin karomi tarasā samam R_6,091.019 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ R_6,091.020 āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ R_6,091.021 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ R_6,091.022 tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān sāyakān antarikṣasthān rāghavaḥ krodham āharat R_6,091.023 sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām jagrāha paramakruddho rāghavo raghunandanaḥ R_6,091.024 sā tolitā balavatā śaktir ghaṇṭākṛtasvanā nabhaḥ prajvālayām āsa yugāntolkeva saprabhā R_6,091.025 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ R_6,091.026 nirbibheda tato bāṇair hayān asya mahājavān rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ R_6,091.027 nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ R_6,091.028 sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau R_6,091.029 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm R_6,091.030 sa tu tena tadā krodhāt kākutsthenārdito raṇe rāvaṇaḥ samaraślāghī mahākrodham upāgamat R_6,092.001 sa dīptanayano roṣāc cāpam āyamya vīryavān abhyardayat susaṃkruddho rāghavaṃ paramāhave R_6,092.002 bāṇadhārāsahasrais tu sa toyada ivāmbarāt rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat R_6,092.003 pūritaḥ śarajālena dhanurmuktena saṃyuge mahāgirir ivākampyaḥ kākustho na prakampate R_6,092.004 sa śaraiḥ śarajālāni vārayan samare sthitaḥ gabhastīn iva sūryasya pratijagrāha vīryavān R_6,092.005 tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ nijaghānorasi kruddho rāghavasya mahātmanaḥ R_6,092.006 sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ R_6,092.007 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān kākutsthaḥ sumahātejā yugāntādityavarcasaḥ R_6,092.008 tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau śarāndhakāre samare nopālakṣayatāṃ tadā R_6,092.009 tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ R_6,092.010 mama bhāryā janasthānād ajñānād rākṣasādhama hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān R_6,092.011 mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase R_6,092.012 strīṣu śūra vināthāsu paradārābhimarśake kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase R_6,092.013 bhinnamaryāda nirlajja cāritreṣv anavasthita darpān mṛtyum upādāya śūro 'ham iti manyase R_6,092.014 śūreṇa dhanadabhrātrā balaiḥ samuditena ca ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā R_6,092.015 utsekenābhipannasya garhitasyāhitasya ca karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam R_6,092.016 śūro 'ham iti cātmānam avagacchasi durmate naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ R_6,092.017 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ R_6,092.018 diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam R_6,092.019 adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu R_6,092.020 nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam R_6,092.021 adya madbāṇābhinnasya gatāsoḥ patitasya te karṣantv antrāṇi patagā garutmanta ivoragān R_6,092.022 ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat R_6,092.023 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ R_6,092.024 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat R_6,092.025 śubhāny etāni cihnāni vijñāyātmagatāni saḥ bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt R_6,092.026 harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat R_6,092.027 yadā ca śastraṃ nārebhe na vyakarṣac charāsanam nāsya pratyakarod vīryaṃ viklavenāntarātmanā R_6,092.028 kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca na raṇārthāya vartante mṛtyukāle 'bhivartataḥ R_6,092.029 sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat R_6,092.030 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ krodhasaṃraktanayano rāvaṇo sūtam abravīt R_6,093.001 hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā R_6,093.002 vimuktam iva māyābhir astrair iva bahiṣkṛtam mām avajñāya durbuddhe svayā buddhyā viceṣṭase R_6,093.003 kimarthaṃ mām avajñāya macchandam anavekṣya ca tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ R_6,093.004 tvayādya hi mamānārya cirakālasamārjitam yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitaḥ R_6,093.005 śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā R_6,093.006 yas tvaṃ ratham imaṃ mohān na codvahasi durmate satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ R_6,093.007 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam R_6,093.008 nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ R_6,093.009 evaṃ paruṣam uktas tu hitabuddhir abuddhinā abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ R_6,093.010 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ na pramatto na niḥsneho vismṛtā na ca satkriyā R_6,093.011 mayā tu hitakāmena yaśaś ca parirakṣatā snehapraskannamanasā priyam ity apriyaṃ kṛtam R_6,093.012 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam kaś cil laghur ivānāryo doṣato gantum arhasi R_6,093.013 śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ R_6,093.014 śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye R_6,093.015 rathodvahanakhinnāś ca ta ime rathavājinaḥ dīnā gharmapariśrāntā gāvo varṣahatā iva R_6,093.016 nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam R_6,093.017 deśakālau ca vijñeyau lakṣaṇānīṅgitāni ca dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam R_6,093.018 sthalanimnāni bhūmeś ca samāni viṣamāṇi ca yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam R_6,093.019 upayānāpayāne ca sthānaṃ pratyapasarpaṇam sarvam etad rathasthena jñeyaṃ rathakuṭumbinā R_6,093.020 tava viśrāmahetos tu tathaiṣāṃ rathavājinām raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā R_6,093.021 na mayā svecchayā vīra ratho 'yam apavāhitaḥ bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho R_6,093.022 ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā R_6,093.023 saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam R_6,093.024 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ R_6,093.025 evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam R_6,093.026 tato drutaṃ rāvaṇavākyacoditaḥ pracodayām āsa hayān sa sārathiḥ sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat R_6,093.027 tam āpatantaṃ sahasā svanavantaṃ mahādhvajam rathaṃ rākṣasarājasya nararājo dadarśa ha R_6,094.001 kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā taḍitpatākāgahanaṃ darśitendrāyudhāyudham śaradhārā vimuñcantaṃ dhārāsāram ivānbudam R_6,094.002 taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim R_6,094.003 mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ yathāpasavyaṃ patatā vegena mahatā punaḥ samare hantum ātmānaṃ tathānena kṛtā matiḥ R_6,094.004 tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ vidhvaṃsayitum icchāmi vāyur megham ivotthitam R_6,094.005 aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam R_6,094.006 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye R_6,094.007 parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ pracodayām āsa rathaṃ surasārathisattamaḥ R_6,094.008 apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat R_6,094.009 tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat R_6,094.010 dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan jagrāha sumahāvegam aindraṃ yudhi śarāsanam śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān R_6,094.011 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ parasparābhimukhayor dṛptayor iva siṃhayoḥ R_6,094.012 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ R_6,094.013 samutpetur athotpātā dāruṇā lomaharṣaṇāḥ rāvaṇasya vināśāya rāghavasya jayāya ca R_6,094.014 vavarṣa rudhiraṃ devo rāvaṇasya rathopari vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ R_6,094.015 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale yena yena ratho yāti tena tena pradhāvati R_6,094.016 saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā dṛśyate saṃpradīteva divase 'pi vasuṃdharā R_6,094.017 sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ R_6,094.018 rāvaṇaś ca yatas tatra pracacāla vasuṃdharā rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ R_6,094.019 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ R_6,094.020 gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ R_6,094.021 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran tasya rākṣasarājasya kurvan dṛṣṭivilopanam R_6,094.022 nipetur indrāśanayaḥ sainye cāsya samantataḥ durviṣahya svanā ghorā vinā jaladharasvanam R_6,094.023 diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat R_6,094.024 kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ R_6,094.025 jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam mumucus tasya turagās tulyam agniṃ ca vāri ca R_6,094.026 evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire R_6,094.027 rāmasyāpi nimittāni saumyāni ca śivāni ca babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ R_6,094.028 tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam R_6,094.029 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham R_6,095.001 tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata R_6,095.002 saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ R_6,095.003 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam R_6,095.004 rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau R_6,095.005 tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat R_6,095.006 jetavyam iti kākutstho martavyam iti rāvaṇaḥ dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā R_6,095.007 tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān mumoca dhvajam uddiśya rāghavasya rathe sthitam R_6,095.008 te śarās tam anāsādya puraṃdararathadhvajam raktaśaktiṃ parāmṛśya nipetur dharaṇītale R_6,095.009 tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame R_6,095.010 rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā R_6,095.011 jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ R_6,095.012 dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ krodhajenāgninā saṃkhye pradīpta iva cābhavat R_6,095.013 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ R_6,095.014 te viddhā harayas tasya nāskhalan nāpi babhramuḥ babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ R_6,095.015 teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha R_6,095.016 gadāś ca parighāṃś caiva cakrāṇi musalāni ca giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān R_6,095.017 māyāvihitam etat tu śastravarṣam apātayat sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ R_6,095.018 tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam durdharṣam abhavad yuddhe naikaśastramayaṃ mahat R_6,095.019 vimucya rāghavarathaṃ samantād vānare bale sāyakair antarikṣaṃ ca cakārāśu nirantaram mumoca ca daśagrīvo niḥsaṅgenāntarātmanā R_6,095.020 vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān R_6,095.021 sa mumoca tato bāṇān raṇe śatasahasraśaḥ tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram R_6,095.022 tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram R_6,095.023 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe R_6,095.024 prāyudhyetām avicchinnam asyantau savyadakṣiṇam cakratus tau śaraughais tu nirucchvāsam ivāmbaram R_6,095.025 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau R_6,095.026 tau tathā yudhyamānau tu samare rāmarāvaṇau dadṛśuḥ sarvabhūtāni vismitenāntarātmanā R_6,096.001 ardayantau tu samare tayos tau syandanottamau parasparavadhe yuktau ghorarūpau babhūvatuḥ R_6,096.002 maṇḍalāni ca vīthīś ca gatapratyāgatāni ca darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim R_6,096.003 ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ gativegaṃ samāpannau pravartana nivartane R_6,096.004 kṣipatoḥ śarajālāni tayos tau syandanottamau ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva R_6,096.005 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe parasparasyābhimukhau punar eva ca tasthatuḥ R_6,096.006 dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām patākāś ca patākābhiḥ sameyuḥ sthitayos tadā R_6,096.007 rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ caturbhiś caturo dīptān hayān pratyapasarpayat R_6,096.008 sa krodhavaśam āpanno hayānām apasarpaṇe mumoca niśitān bāṇān rāghavāya niśācaraḥ R_6,096.009 so 'tividdho balavatā daśagrīveṇa rāghavaḥ jagāma na vikāraṃ ca na cāpi vyathito 'bhavat R_6,096.010 cikṣepa ca punar bāṇān vajrapātasamasvanān sārathiṃ vajrahastasya samuddiśya niśācaraḥ R_6,096.011 mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi R_6,096.012 tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ cakāra śarajālena rāghavo vimukhaṃ ripum R_6,096.013 viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ mumoca rāghavo vīraḥ sāyakān syandane ripoḥ R_6,096.014 gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ R_6,096.015 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ R_6,096.016 cakampe medinī kṛtsnā saśailavanakānanā bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ R_6,096.017 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ cintām āpedire sarve sakiṃnaramahoragāḥ R_6,096.018 svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram R_6,096.019 tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam R_6,096.020 tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ R_6,096.021 tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ R_6,096.022 chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ R_6,096.023 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām na caiva rāvaṇasyānto dṛśyate jīvitakṣaye R_6,096.024 tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ R_6,096.025 mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ krañcāraṇye virādhas tu kabandho daṇḍakā vane R_6,096.026 ta ime sāyakāḥ sarve yuddhe pratyayikā mama kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ R_6,096.027 iti cintāparaś cāsīd apramattaś ca saṃyuge vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi R_6,096.028 rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe R_6,096.029 devadānavayakṣāṇāṃ piśācoragarakṣasām paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata R_6,096.030 naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam rāmarāvaṇayor yuddhaṃ virāmam upagacchati R_6,096.031 atha saṃsmārayām āsa rāghavaṃ mātalis tadā ajānann iva kiṃ vīra tvam enam anuvartase R_6,097.001 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate R_6,097.002 tataḥ saṃsmārito rāmas tena vākyena mātaleḥ jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam R_6,097.003 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān R_6,097.004 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ R_6,097.005 yasya vājeṣu pavanaḥ phale pāvakabhāskarau śarīram ākāśamayaṃ gaurave merumandarau R_6,097.006 jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ R_6,097.007 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam R_6,097.008 dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam R_6,097.009 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam R_6,097.010 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham R_6,097.011 nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam vājitaṃ vividhair vājaiś cārucitrair garutmataḥ R_6,097.012 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ R_6,097.013 abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ vedaproktena vidhinā saṃdadhe kārmuke balī R_6,097.014 sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam cikṣepa param āyattas taṃ śaraṃ marmaghātinam R_6,097.015 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ kṛtānta iva cāvāryo nyapatad rāvaṇorasi R_6,097.016 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ R_6,097.017 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ rāvaṇasya haran prāṇān viveśa dharaṇītalam R_6,097.018 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat R_6,097.019 tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam nipapāta saha prāṇair bhraśyamānasya jīvitāt R_6,097.020 gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ papāta syandanād bhūmau vṛtro vajrahato yathā R_6,097.021 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ R_6,097.022 nardantaś cābhipetus tān vānarā drumayodhinaḥ daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca R_6,097.023 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ R_6,097.024 tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham R_6,097.025 athāntarikṣe vyanadat saumyas tridaśadundubhiḥ divyagandhavahas tatra mārutaḥ susukho vavau R_6,097.026 nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi kirantī rāghavarathaṃ duravāpā manoharāḥ R_6,097.027 rāghavastavasaṃyuktā gagane ca viśuśruve sādhu sādhv iti vāg agryā devatānāṃ mahātmanām R_6,097.028 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha rāvaṇe nihate raudre sarvalokabhayaṃkare R_6,097.029 tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam R_6,097.030 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho 'bhavat mahī cakampe na ca mārutā vavuḥ sthiraprabhaś cāpy abhavad divākaraḥ R_6,097.031 tatas tu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇās tadā sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan R_6,097.032 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ R_6,097.033 rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ R_6,098.001 vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā R_6,098.002 uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim R_6,098.003 āryaputreti vādinyo hā nātheti ca sarvaśaḥ paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām R_6,098.004 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ kareṇva iva nardantyo vinedur hatayūthapāḥ R_6,098.005 dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam R_6,098.006 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu nipetus tasya gātreṣu chinnā vanalatā iva R_6,098.007 bahumānāt pariṣvajya kā cid enaṃ ruroda ha caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca R_6,098.008 uddhṛtya ca bhujau kā cid bhūmau sma parivartate hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat R_6,098.009 kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam R_6,098.010 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi cukruśur bahudhā śokād bhūyas tāḥ paryadevayan R_6,098.011 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ R_6,098.012 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ R_6,098.013 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam R_6,098.014 avadhyo devatānāṃ yas tathā dānavarakṣasām hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā R_6,098.015 yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ R_6,098.016 evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ R_6,098.017 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ R_6,098.018 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā R_6,098.019 yadi niryātitā te syāt sītā rāmāya maithilī na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat R_6,098.020 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ R_6,098.021 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam R_6,098.022 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate R_6,098.023 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe tava caiva mahābāho daivayogād upāgataḥ R_6,098.024 naivārthena na kāmena vikrameṇa na cājñayā śakyā daivagatir loke nivartayitum udyatā R_6,098.025 vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ R_6,098.026 tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata R_6,099.001 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā patiṃ mandodarī tatra kṛpaṇā paryadevayat R_6,099.002 nanu nāma mahābāho tava vaiśravaṇānuja kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ R_6,099.003 ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ R_6,099.004 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ na vyapatrapase rājan kim idaṃ rākṣasarṣabha R_6,099.005 kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ R_6,099.006 mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ vināśas tava rāmeṇa saṃyuge nopapadyate R_6,099.007 na caitat karma rāmasya śraddadhāmi camūmukhe sarvataḥ samupetasya tava tenābhimarśanam R_6,099.008 indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā smaradbhir iva tad vairam indriyair eva nirjitaḥ R_6,099.009 atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ māyāṃ tava vināśāya vidhāyāpratitarkitām R_6,099.010 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ kharas tava hato bhrātā tadaivāsau na mānuṣaḥ R_6,099.011 yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api praviṣṭo hanumān vīryāt tadaiva vyathitā vayam R_6,099.012 kriyatām avirodhaś ca rāghaveṇeti yan mayā ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā R_6,099.013 akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava aiśvaryasya vināśāya dehasya svajanasya ca R_6,099.014 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam R_6,099.015 na kulena na rūpeṇa na dākṣiṇyena maithilī mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase R_6,099.016 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ R_6,099.017 maithilī saha rāmeṇa viśokā vihariṣyati alpapuṇyā tv ahaṃ ghore patitā śokasāgare R_6,099.018 kailāse mandare merau tathā caitrarathe vane devodyāneṣu sarveṣu vihṛtya sahitā tvayā R_6,099.019 vimānenānurūpeṇa yā yāmy atulayā śriyā paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava R_6,099.020 satyavāk sa mahābhāgo devaro me yad abravīt ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ R_6,099.021 kāmakrodhasamutthena vyasanena prasaṅginā tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam R_6,099.022 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate R_6,099.023 sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ ātmānam anuśocāmi tvadviyogena duḥkhitām R_6,099.024 nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase R_6,099.025 mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase R_6,099.026 yena sūdayase śatrūn samare sūryavarcasā vajro vajradharasyeva so 'yaṃ te satatārcitaḥ R_6,099.027 raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā R_6,099.028 dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā tvayi pañcatvam āpanne phalate śokapīḍitam R_6,099.029 etasminn antare rāmo vibhīṣaṇam uvāca ha saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya R_6,099.030 taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata R_6,099.031 tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā nāham arho 'smi saṃskartuṃ paradārābhimarśakam R_6,099.032 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt R_6,099.033 nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ R_6,099.034 tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam R_6,099.035 tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara R_6,099.036 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ R_6,099.037 śatakratumukhair devaiḥ śrūyate na parājitaḥ mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ R_6,099.038 maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam kriyatām asya saṃskāro mamāpy eṣa yathā tava R_6,099.039 tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi R_6,099.040 rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam R_6,099.041 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ R_6,099.042 praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ rāmapārśvam upāgamya tadātiṣṭhad vinītavat R_6,099.043 rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ R_6,099.044 te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ R_6,100.001 rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam R_6,100.002 anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam R_6,100.003 rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham anujñāya mahābhāgo mātaliṃ pratyapūjayat R_6,100.004 rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ divyaṃ taṃ ratham āsthāya divam evāruroha saḥ R_6,100.005 tasmiṃs tu divam ārūḍhe surasārathisattame rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje R_6,100.006 pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ pūjyamāno hariśreṣṭhair ājagāma balālayam R_6,100.007 abravīc ca tadā rāmaḥ samīpaparivartinam saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ R_6,100.008 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam R_6,100.009 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam R_6,100.010 evam uktas tu saumitrī rāghaveṇa mahātmanā tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade R_6,100.011 ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt R_6,100.012 abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ R_6,100.013 dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ R_6,100.014 sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat R_6,100.015 akṣatān modakāṃl lājān divyāḥ sumanasas tathā ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ R_6,100.016 sa tān gṛhītvā durdharṣo rāghavāya nyavedayat maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān R_6,100.017 kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā R_6,100.018 tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam R_6,100.019 anumānya mahārājam imaṃ saumya vibhīṣaṇam praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca R_6,100.020 vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam R_6,100.021 priyam etad udāhṛtya maithilyās tvaṃ harīśvara pratigṛhya ca saṃdeśam upāvartitum arhasi R_6,100.022 iti pratisamādiṣṭo hanūmān mārutātmajaḥ praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ R_6,101.001 praviśya tu mahātejā rāvaṇasya niveśanam dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm R_6,101.002 nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca rāmasya vacanaṃ sarvam ākhyātum upacakrame R_6,101.003 vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ R_6,101.004 vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha nihato rāvaṇo devi lakṣmaṇasya nayena ca R_6,101.005 pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ abravīt paramaprītaḥ kṛtārthenāntarātmanā R_6,101.006 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye diṣṭyā jīvasi dharmajñe jayena mama saṃyuge R_6,101.007 labdho no vijayaḥ sīte svasthā bhava gatavyathā rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā R_6,101.008 mayā hy alabdhanidreṇa dhṛtena tava nirjaye pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau R_6,101.009 saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam R_6,101.010 tad āśvasihi viśvastā svagṛhe parivartase ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ R_6,101.011 evam uktā samutpatya sītā śaśinibhānanā praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana R_6,101.012 abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase R_6,101.013 evam uktā hanumatā sītā dharme vyavasthitā abravīt paramaprītā harṣagadgadayā girā R_6,101.014 priyam etad upaśrutya bhartur vijayasaṃśritam praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram R_6,101.015 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama matpriyākhyānakasyeha tava pratyabhinandanam R_6,101.016 na ca paśyāmi tat saumya pṛthivyām api vānara sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam R_6,101.017 hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum R_6,101.018 evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ R_6,101.019 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum R_6,101.020 tavaitad vacanaṃ saumye sāravat snigdham eva ca ratnaughād vividhāc cāpi devarājyād viśiṣyate R_6,101.021 arthataś ca mayā prāptā devarājyādayo guṇāḥ hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam R_6,101.022 imās tu khalu rākṣasyo yadi tvam anumanyase hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā R_6,101.023 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ R_6,101.024 rākṣasyo dāruṇakathā varam etaṃ prayaccha me icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ R_6,101.025 muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ R_6,101.026 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ R_6,101.027 evaṃprakārair bahubhir viprakārair yaśasvini hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ R_6,101.028 evam uktā mahumatā vaidehī janakātmajā uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī R_6,101.029 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama R_6,101.030 bhāgyavaiṣamyayogena purā duścaritena ca mayaitat prāpyate sarvaṃ svakṛtaṃ hy upabhujyate R_6,101.031 prāptavyaṃ tu daśāyogān mayaitad iti niścitam dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā R_6,101.032 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan hate tasmin na kuryur hi tarjanaṃ vānarottama R_6,101.033 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama R_6,101.034 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ R_6,101.035 pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati R_6,101.036 lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam kurvatām api pāpāni naiva kāryam aśobhanam R_6,101.037 evam uktas tu hanumān sītayā vākyakovidaḥ pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm R_6,101.038 yuktā rāmasya bhavatī dharmapatnī yaśasvinī pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ R_6,101.039 evam uktā hanumatā vaidehī janakātmajā abravīd draṣṭum icchāmi bhartāraṃ vānarottama R_6,101.040 tasyās tad vacanaṃ śrutvā hanumān pavanātmajaḥ harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ R_6,101.041 pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram R_6,101.042 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam ājagāma mahāvego hanūmān yatra rāghavaḥ R_6,101.043 sa uvāca mahāprajñam abhigamya plavaṃgamaḥ rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām R_6,102.001 yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi R_6,102.002 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā maithilī vijayaṃ śrutvā tava harṣam upāgamat R_6,102.003 pūrvakāt pratyayāc cāham ukto viśvastayā tayā bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam R_6,102.004 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ R_6,102.005 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam R_6,102.006 divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām iha sītāṃ śiraḥsnātām upasthāpaya māciram R_6,102.007 evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat R_6,102.008 divyāṅgarāgā vaidehī divyābharaṇabhūṣitā yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati R_6,102.009 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa R_6,102.010 tasyās tad vacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ yathāha rāmo bhartā te tat tathā kartum arhasi R_6,102.011 tasya tad vacanaṃ śrutvā maithilī bhartṛdevatā bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata R_6,102.012 tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm R_6,102.013 āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ R_6,102.014 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat R_6,102.015 tām āgatām upaśrutya rakṣogṛhaciroṣitām harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat R_6,102.016 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt R_6,102.017 rākṣasādhipate saumya nityaṃ madvijaye rata vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu R_6,102.018 sa tad vacanam ājñāya rāghavasya vibhīṣaṇaḥ tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ R_6,102.019 kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ utsārayantaḥ puruṣāḥ samantāt paricakramuḥ R_6,102.020 ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ R_6,102.021 teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ vāyunodvartamānasya sāgarasyeva nisvanaḥ R_6,102.022 utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ R_6,102.023 saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ R_6,102.024 kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ nivartayainam udyogaṃ jano 'yaṃ svajano mama R_6,102.025 na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ R_6,102.026 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ R_6,102.027 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ R_6,102.028 tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam R_6,102.029 evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat R_6,102.030 tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam R_6,102.031 kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ aprītam iva sītāyāṃ tarkayanti sma rāghavam R_6,102.032 lajjayā tv avalīyantī sveṣu gātreṣu maithilī vibhīṣaṇenānugatā bhartāraṃ sābhyavartata R_6,102.033 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi rurodāsādya bhartāram āryaputreti bhāṣiṇī R_6,102.034 vismayāc ca praharṣāc ca snehāc ca paridevatā udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā R_6,102.035 atha samapanudan manaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt R_6,102.036 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm hṛdayāntargatakrodho vyāhartum upacakrame R_6,103.001 eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe pauruṣād yad anuṣṭheyaṃ tad etad upapāditam R_6,103.002 gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā avamānaś ca śatruś ca mayā yugapad uddhṛtau R_6,103.003 adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ R_6,103.004 yā tvaṃ virahitā nītā calacittena rakṣasā daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ R_6,103.005 saṃprāptam avamānaṃ yas tejasā na pramārjati kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ R_6,103.006 laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ R_6,103.007 yuddhe vikramataś caiva hitaṃ mantrayataś ca me sugrīvasya sasainyasya saphalo 'dya pariśramaḥ R_6,103.008 nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ R_6,103.009 ity evaṃ bruvatas tasya sītā rāmasya tad vacaḥ mṛgīvotphullanayanā babhūvāśrupariplutā R_6,103.010 paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ R_6,103.011 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ abravīt paruṣaṃ sītāṃ madhye vānararakṣasām R_6,103.012 yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt R_6,103.013 nirjitā jīvalokasya tapasā bhāvitātmanā agastyena durādharṣā muninā dakṣiṇeva dik R_6,103.014 viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ R_6,103.015 rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā R_6,103.016 prāptacāritrasaṃdehā mama pratimukhe sthitā dīpo netrāturasyeva pratikūlāsi me dṛḍham R_6,103.017 tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje etā daśa diśo bhadre kāryam asti na me tvayā R_6,103.018 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām tejasvi punar ādadyāt suhṛllekhena cetasā R_6,103.019 rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat R_6,103.020 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ R_6,103.021 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham R_6,103.022 sugrīve vānarendre vā rākṣasendre vibhīṣaṇe niveśaya manaḥ sīte yathā vā sukham ātmanaḥ R_6,103.023 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām marṣayate ciraṃ sīte svagṛhe parivartinīm R_6,103.024 tataḥ priyārhaśvaraṇā tad apriyaṃ priyād upaśrutya cirasya maithilī mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī R_6,103.025 evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat R_6,104.001 sā tad aśrutapūrvaṃ hi jane mahati maithilī śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat R_6,104.002 praviśantīva gātrāṇi svāny eva janakātmajā vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat R_6,104.003 tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam śanair gadgadayā vācā bhartāram idam abravīt R_6,104.004 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva R_6,104.005 na tathāsmi mahābāho yathā tvam avagacchasi pratyayaṃ gaccha me svena cāritreṇaiva te śape R_6,104.006 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā R_6,104.007 yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho kāmakāro na me tatra daivaṃ tatrāparādhyati R_6,104.008 madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā R_6,104.009 sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam R_6,104.010 preṣitas te yadā vīro hanūmān avalokakaḥ laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā R_6,104.011 pratyakṣaṃ vānarendrasya tvadvākyasamanantaram tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā R_6,104.012 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam suhṛjjanaparikleśo na cāyaṃ niṣphalas tava R_6,104.013 tvayā tu naraśārdūla krodham evānuvartatā laghuneva manuṣyeṇa strītvam eva puraskṛtam R_6,104.014 apadeśena janakān notpattir vasudhātalāt mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam R_6,104.015 na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam R_6,104.016 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam R_6,104.017 citāṃ me kuru saumitre vyasanasyāsya bheṣajam mithyāpavādopahatā nāhaṃ jīvitum utsahe R_6,104.018 aprītasya guṇair bhartus tyaktayā janasaṃsadi yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam R_6,104.019 evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā amarṣavaśam āpanno rāghavānanam aikṣata R_6,104.020 sa vijñāya manaśchandaṃ rāmasyākārasūcitam citāṃ cakāra saumitrir mate rāmasya vīryavān R_6,104.021 adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam upāsarpata vaidehī dīpyamānaṃ hutāśanam R_6,104.022 praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī baddhāñjalipuṭā cedam uvācāgnisamīpataḥ R_6,104.023 yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ R_6,104.024 evam uktvā tu vaidehī parikramya hutāśanam viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā R_6,104.025 janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ dadarśa maithilīṃ tatra praviśantīṃ hutāśanam R_6,104.026 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ R_6,104.027 tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ R_6,105.001 ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ R_6,105.002 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam R_6,105.003 tataḥ sahastābharaṇān pragṛhya vipulān bhujān abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam R_6,105.004 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ upekṣase kathaṃ sītāṃ patantīṃ havyavāhane kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase R_6,105.005 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ R_6,105.006 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī R_6,105.007 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā R_6,105.008 ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ R_6,105.009 ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me R_6,105.010 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ abravīc chṛṇu me rāma satyaṃ satyaparākrama R_6,105.011 bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit R_6,105.012 akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ R_6,105.013 śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ R_6,105.014 senānīr grāmaṇīś ca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ R_6,105.015 indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ R_6,105.016 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa R_6,105.017 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca R_6,105.018 dikṣu sarvāsu gagane parvateṣu vaneṣu ca sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk R_6,105.019 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ R_6,105.020 trīṃl lokān dhārayan rāma devagandharvadānavān ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī R_6,105.021 devā gātreṣu lomāni nirmitā brahmaṇā prabho nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā R_6,105.022 saṃskārās te 'bhavan vedā na tad asti tvayā vinā jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam R_6,105.023 agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ R_6,105.024 mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ R_6,105.025 vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara R_6,105.026 nihato rāvaṇo rāma prahṛṣṭo divam ākrama amoghaṃ balavīryaṃ te amoghas te parākramaḥ R_6,105.027 amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam R_6,105.028 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ R_6,105.029 etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam aṅkenādāya vaidehīm utpapāta vibhāvasuḥ R_6,106.001 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām R_6,106.002 akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ R_6,106.003 abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ eṣā te rāma vaidehī pāpam asyā na vidyate R_6,106.004 naiva vācā na manasā nānudhyānān na cakṣuṣā suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha R_6,106.005 rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā tvayā virahitā dīnā vivaśā nirjanād vanāt R_6,106.006 ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ R_6,106.007 pralobhyamānā vividhaṃ bhartsyamānā ca maithilī nācintayata tad rakṣas tvadgatenāntarātmanā R_6,106.008 viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava na kiṃ cid abhidhātavyam aham ājñāpayāmi te R_6,106.009 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ R_6,106.010 avaśyaṃ triṣu lokeṣu sītā pāvanam arhati dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā R_6,106.011 bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ iti vakṣyanti māṃ santo jānakīm aviśodhya hi R_6,106.012 ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm aham apy avagacchāmi maithilīṃ janakātmajām R_6,106.013 pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam R_6,106.014 imām api viśālākṣīṃ rakṣitāṃ svena tejasā rāvaṇo nātivarteta velām iva mahodadhiḥ R_6,106.015 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm pradharṣayitum aprāptāṃ dīptām agniśikhām iva R_6,106.016 neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā R_6,106.017 viśuddhā triṣu lokeṣu maithilī janakātmajā na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā R_6,106.018 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam R_6,106.019 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ R_6,106.020 etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ R_6,107.001 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara R_6,107.002 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam R_6,107.003 āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram R_6,107.004 prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala R_6,107.005 iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi R_6,107.006 eṣa rājā vimānasthaḥ pitā daśarathas tava kākutstha mānuṣe loke gurus tava mahāyaśāḥ R_6,107.007 indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ lakṣmaṇena saha bhrātrā tvam enam abhivādaya R_6,107.008 mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ vimānaśikharasthasya praṇāmam akarot pituḥ R_6,107.009 dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ R_6,107.010 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā R_6,107.011 āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade R_6,107.012 na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te R_6,107.013 kaikeyyā yāni coktāni vākyāni vadatāṃ vara tava pravrājanārthāni sthitāni hṛdaye mama R_6,107.014 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ R_6,107.015 tārito 'haṃ tvayā putra suputreṇa mahātmanā aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā R_6,107.016 idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam R_6,107.017 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana R_6,107.018 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam R_6,107.019 anuraktena balinā śucinā dharmacāriṇā iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam R_6,107.020 caturdaśasamāḥ saumya vane niryāpitās tvayā vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā R_6,107.021 nivṛttavanavāso 'si pratijñā saphalā kṛtā rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ R_6,107.022 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi R_6,107.023 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt kuru prasādaṃ dharmajña kaikeyyā bharatasya ca R_6,107.024 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho R_6,107.025 sa tatheti mahārājo rāmam uktvā kṛtāñjalim lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha R_6,107.026 rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te R_6,107.027 dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca R_6,107.028 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā R_6,107.029 ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ abhigamya mahātmānam arcanti puruṣottamam R_6,107.030 etat tad uktam avyaktam akṣaraṃ brahmanirmitam devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ R_6,107.031 avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā R_6,107.032 sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham R_6,107.033 kartavyo na tu vaidehi manyus tyāgam imaṃ prati rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā R_6,107.034 na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati avaśyaṃ tu mayā vācyam eṣa te daivataṃ param R_6,107.035 iti pratisamādiśya putrau sītāṃ tathā snuṣām indralokaṃ vimānena yayau daśaratho jvalan R_6,107.036 pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam R_6,108.001 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi R_6,108.002 evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā R_6,108.003 yadi prītiḥ samutpannā mayi sarvasureśvara vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara R_6,108.004 mama hetoḥ parākrāntā ye gatā yamasādanam te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ R_6,108.005 matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca tvatprasādāt sameyus te varam etad ahaṃ vṛṇe R_6,108.006 nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada R_6,108.007 akāle cāpi mukhyāni mūlāni ca phalāni ca nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ R_6,108.008 śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam R_6,108.009 mahān ayaṃ varas tāta tvayokto raghunandana samutthāsyanti harayaḥ suptā nidrākṣaye yathā R_6,108.010 suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca sarva eva sameṣyanti saṃyuktāḥ parayā mudā R_6,108.011 akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ R_6,108.012 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ babhūvur vānarāḥ sarve kim etad iti vismitaḥ R_6,108.013 kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam R_6,108.014 gacchāyodhyām ito vīra visarjaya ca vānarān maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm R_6,108.015 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam abhiṣecaya cātmānaṃ paurān gatvā praharṣaya R_6,108.016 evam uktvā tam āmantrya rāmaṃ saumitriṇā saha vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam R_6,108.017 abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā R_6,108.018 tatas tu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā R_6,108.019 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ R_6,109.001 snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca candanāni ca divyāni mālyāni vividhāni ca R_6,109.002 alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava R_6,109.003 evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya R_6,109.004 sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ R_6,109.005 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca R_6,109.006 ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ R_6,109.007 evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja R_6,109.008 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt R_6,109.009 tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ R_6,109.010 ahaṃ te yady anugrāhyo yadi smarasi me guṇān vasa tāvad iha prājña yady asti mayi sauhṛdam R_6,109.011 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi R_6,109.012 prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām R_6,109.013 praṇayād bahumānāc ca sauhṛdena ca rāghava prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te R_6,109.014 evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām R_6,109.015 pūjito 'haṃ tvayā vīra sācivyena paraṃtapa sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca R_6,109.016 na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ R_6,109.017 māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ śirasā yācato yasya vacanaṃ na kṛtaṃ mayā R_6,109.018 kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha R_6,109.019 upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ R_6,109.020 anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa manyur na khalu kartavyas tvaritas tvānumānaye R_6,109.021 tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham R_6,109.022 pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam R_6,109.023 prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam R_6,109.024 tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau R_6,109.025 talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ R_6,109.026 upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ R_6,109.027 upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ R_6,110.001 sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ abravīt tvarayopetaḥ kiṃ karomīti rāghavam R_6,110.002 tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam R_6,110.003 kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya R_6,110.004 sahaibhir arditā laṅkā nirjitā rākṣaseśvara hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ R_6,110.005 evaṃ saṃmānitāś ceme mānārhā mānada tvayā bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ R_6,110.006 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam yatas tvām avagacchanti tataḥ saṃbodhayāmi te R_6,110.007 evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat R_6,110.008 tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān āruroha tato rāmas tad vimānam anuttamam R_6,110.009 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā R_6,110.010 abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam R_6,110.011 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ anujñātā mayā sarve yatheṣṭaṃ pratigacchata R_6,110.012 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ R_6,110.013 svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ R_6,110.014 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ R_6,110.015 evam uktās tu rāmeṇa vānarās te mahābalāḥ ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān R_6,110.016 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta R_6,110.017 evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān R_6,110.018 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ R_6,110.019 kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa R_6,110.020 tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ R_6,110.021 teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam rāghaveṇābhyanujñātam utpapāta vihāyasaṃ R_6,110.022 yayau tena vimānena haṃsayuktena bhāsvatā prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat R_6,110.023 anujñātaṃ tu rāmeṇa tad vimānam anuttamam utpapāta mahāmeghaḥ śvasanenoddhato yathā R_6,111.001 pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām R_6,111.002 kailāsaśikharākāre trikūṭaśikhare sthitām laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā R_6,111.003 etad āyodhanaṃ paśya māṃsaśoṇitakardamam harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat R_6,111.004 tavahetor viśālākṣi rāvaṇo nihato mayā kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ R_6,111.005 lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau R_6,111.006 akampanaś ca nihato balino 'nye ca rākṣasāḥ triśirāś cātikāyaś ca devāntakanarāntakau R_6,111.007 atra mandodarī nāma bhāryā taṃ paryadevayat sapatnīnāṃ sahasreṇa sāsreṇa parivāritā R_6,111.008 etat tu dṛśyate tīrthaṃ samudrasya varānane yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam R_6,111.009 eṣa setur mayā baddhaḥ sāgare salilārṇave tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ R_6,111.010 paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam R_6,111.011 hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili viśramārthaṃ hanumato bhittvā sāgaram utthitam R_6,111.012 atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ R_6,111.013 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā sugrīvasya purī ramyā yatra vālī mayā hataḥ R_6,111.014 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ R_6,111.015 atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā R_6,111.016 eṣā sā dṛśyate pampā nalinī citrakānanā tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ R_6,111.017 asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī atra yojanabāhuś ca kabandho nihato mayā R_6,111.018 dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ R_6,111.019 kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ R_6,111.020 parṇaśālā tathā citrā dṛśyate śubhadarśanā yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt R_6,111.021 eṣā godāvarī ramyā prasannasalilā śivā agastyasyāśramo hy eṣa dṛśyate paśya maithili R_6,111.022 vaidehi dṛśyate cātra śarabhaṅgāśramo mahān upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ R_6,111.023 ete te tāpasāvāsā dṛśyante tanumadhyame atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī R_6,111.024 asmin deśe mahākāyo virādho nihato mayā R_6,111.025 asau sutanuśailendraś citrakūṭaḥ prakāśate yatra māṃ kaikayīputraḥ prasādayitum āgataḥ R_6,111.026 eṣā sā yamunā dūrād dṛśyate citrakānanā bharadvājāśramo yatra śrīmān eṣa prakāśate R_6,111.027 eṣā tripathagā gaṅgā dṛśyate varavarṇini śṛṅgaverapuraṃ caitad guho yatra samāgataḥ R_6,111.028 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā R_6,111.029 tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām R_6,111.030 tatas tu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm R_6,111.031 pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ bharadvājāśramaṃ prāpya vavande niyato munim R_6,112.001 so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure kaccic ca yukto bharato jīvanty api ca mātaraḥ R_6,112.002 evam uktas tu rāmeṇa bharadvājo mahāmuniḥ pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat R_6,112.003 paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe R_6,112.004 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam R_6,112.005 padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram R_6,112.006 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya kaikeyīvacane yuktaṃ vanyamūlaphalāśanam R_6,112.007 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā R_6,112.008 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam R_6,112.009 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān mārīcadarśanaṃ caiva sītonmathanam eva ca R_6,112.010 kabandhadarśanaṃ caiva pampābhigamanaṃ tathā sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā R_6,112.011 mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ R_6,112.012 saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ R_6,112.013 samāgamaś ca tridaśair yathādattaś ca te varaḥ sarvaṃ mamaitad viditaṃ tapasā dharmavatsala R_6,112.014 aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi R_6,112.015 tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata R_6,112.016 akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ R_6,112.017 niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ R_6,112.018 ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat R_6,113.001 priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam R_6,113.002 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama jānīhi kaccit kuśalī jano nṛpatimandire R_6,113.003 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama R_6,113.004 śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā R_6,113.005 ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca nivedayiṣyati prīto niṣādādhipatir guhaḥ R_6,113.006 bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam R_6,113.007 haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe R_6,113.008 maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā laṅghayitvā mahātoyam āpagāpatim avyayam R_6,113.009 upayānaṃ samudrasya sāgarasya ca darśanam yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ R_6,113.010 varadānaṃ mahendreṇa brahmaṇā varuṇena ca mahādevaprasādāc ca pitrā mama samāgamam R_6,113.011 jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ upayāti samṛddhārthaḥ saha mitrair mahābalaḥ R_6,113.012 etac chrutvā yamākāraṃ bhajate bharatas tataḥ sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati R_6,113.013 jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca R_6,113.014 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ R_6,113.015 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ R_6,113.016 tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi R_6,113.017 iti pratisamādiṣṭo hanūmān mārutātmajaḥ mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau R_6,113.018 laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca R_6,113.019 śṛṅgaverapuraṃ prāpya guham āsādya vīryavān sa vācā śubhayā hṛṣṭo hanūmān idam abravīt R_6,113.020 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt R_6,113.021 pañcamīm adya rajanīm uṣitvā vacanān muneḥ bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam R_6,113.022 evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ utpapāta mahāvego vegavān avicārayan R_6,113.023 so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā R_6,113.024 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ āsasāda drumān phullān nandigrāmasamīpajān R_6,113.025 krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam R_6,113.026 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam R_6,113.027 samunnatajaṭābhāraṃ valkalājinavāsasaṃ niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ R_6,113.028 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām caturvarṇyasya lokasya trātāraṃ sarvato bhayāt R_6,113.029 upasthitam amātyaiś ca śucibhiś ca purohitaiḥ balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ R_6,113.030 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ R_6,113.031 taṃ dharmam iva dharmajñaṃ devavantam ivāparam uvāca prāñjalir vākyaṃ hanūmān mārutātmajaḥ R_6,113.032 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam anuśocasi kākutsthaṃ sa tvā kuśalam abravīt R_6,113.033 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ R_6,113.034 nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ R_6,113.035 lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī sītā samagrā rāmeṇa mahendreṇa śacī yathā R_6,113.036 evam ukto hanumatā bharataḥ kaikayīsutaḥ papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha R_6,113.037 tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ hanūmantam uvācedaṃ bharataḥ priyavādinam R_6,113.038 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ R_6,113.039 devo vā mānuṣo vā tvam anukrośād ihāgataḥ priyākhyānasya te saumya dadāmi bruvataḥ priyam R_6,113.040 gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa R_6,113.041 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ R_6,113.042 niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam praharṣito rāmadidṛkṣayābhavat punaś ca harṣād idam abravīd vacaḥ R_6,113.043 bahūni nāma varṣāṇi gatasya sumahad vanam śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam R_6,114.001 kalyāṇī bata gātheyaṃ laukikī pratibhāti me eti jīvantam ānando naraṃ varṣaśatād api R_6,114.002 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ R_6,114.003 sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane R_6,114.004 yathā pravrajito rāmo mātur datte vare tava yathā ca putraśokena rājā daśaratho mṛtaḥ R_6,114.005 yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam R_6,114.006 citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ nimantritas tvayā bhrātā dharmam ācaritā satām R_6,114.007 sthitena rājño vacane yathā rājyaṃ visarjitam āryasya pāduke gṛhya yathāsi punar āgataḥ R_6,114.008 sarvam etan mahābāho yathāvad viditaṃ tava tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me R_6,114.009 apayāte tvayi tadā samudbhrāntamṛgadvijam praviveśātha vijanaṃ sumahad daṇḍakāvanam R_6,114.010 teṣāṃ purastād balavān gacchatāṃ gahane vane vinadan sumahānādaṃ virādhaḥ pratyadṛśyata R_6,114.011 tam utkṣipya mahānādam ūrdhvabāhum adhomukham nikhāte prakṣipanti sma nadantam iva kuñjaram R_6,114.012 tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ R_6,114.013 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ abhivādya munīn sarvāñ janasthānam upāgamat R_6,114.014 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām hatāni vasatā tatra rāghaveṇa mahātmanā R_6,114.015 tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ R_6,114.016 pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ tatas tenārditā bālā rāvaṇaṃ samupāgatā R_6,114.017 rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ R_6,114.018 sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti aho manoharaḥ kānta āśrame no bhaviṣyati R_6,114.019 tato rāmo dhanuṣpāṇir dhāvantam anudhāvati sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā R_6,114.020 atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva R_6,114.021 trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ R_6,114.022 tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam R_6,114.023 praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ R_6,114.024 tāṃ suvarṇaparikrānte śubhe mahati veśmani praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ R_6,114.025 nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe R_6,114.026 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ godāvarīm anucaran vanoddeśāṃś ca puṣpitān āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ R_6,114.027 tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ R_6,114.028 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ R_6,114.029 rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat vālinaṃ samare hatvā mahākāyaṃ mahābalam R_6,114.030 sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ rāmāya pratijānīte rājaputryās tu mārgaṇam R_6,114.031 ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ R_6,114.032 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata R_6,114.033 bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān samākhyāti sma vasatiṃ sītāyā rāvaṇālaye R_6,114.034 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ R_6,114.035 tatrāham ekām adrākṣam aśokavanikāṃ gatām kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām R_6,114.036 tayā sametya vidhivat pṛṣṭvā sarvam aninditām abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ R_6,114.037 mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ R_6,114.038 śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ R_6,114.039 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ jighāṃsur iva lokāṃs te sarvāṃl lokān vibhāvasuḥ R_6,114.040 tataḥ samudram āsādya nalaṃ setum akārayat atarat kapivīrāṇāṃ vāhinī tena setunā R_6,114.041 prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam R_6,114.042 sa śakreṇa samāgamya yamena varuṇena ca surarṣibhiś ca kākutstho varāṃl lebhe paraṃtapaḥ R_6,114.043 sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ puṣpakeṇa vimānena kiṣkindhām abhyupāgamat R_6,114.044 taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi R_6,114.045 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ uvāca vāṇīṃ manasaḥ praharṣiṇī cirasya pūrṇaḥ khalu me manorathaḥ R_6,114.046 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā R_6,115.001 daivatāni ca sarvāṇi caityāni nagarasya ca sugandhamālyair vāditrair arcantu śucayo narāḥ R_6,115.002 rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham R_6,115.003 bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā viṣṭīr anekasāhasrīś codayām āsa vīryavān R_6,115.004 samīkuruta nimnāni viṣamāṇi samāni ca sthānāni ca nirasyantāṃ nandigrāmād itaḥ param R_6,115.005 siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ R_6,115.006 samucchritapatākās tu rathyāḥ puravarottame śobhayantu ca veśmāni sūryasyodayanaṃ prati R_6,115.007 sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ R_6,115.008 mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ niryayus tvarayā yuktā rathaiś ca sumahārathāḥ R_6,115.009 tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ R_6,115.010 aśvānāṃ khuraśabdena rathanemisvanena ca śaṅkhadundubhinādena saṃcacāleva medinī R_6,115.011 kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ R_6,115.012 mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ R_6,115.013 āryapādau gṛhītvā tu śirasā dharmakovidaḥ pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam R_6,115.014 śukle ca vālavyajane rājārhe hemabhūṣite upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ R_6,115.015 bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha R_6,115.016 samīkṣya bharato vākyam uvāca pavanātmajam kaccin na khalu kāpeyī sevyate calacittatā na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam R_6,115.017 athaivam ukte vacane hanūmān idam abravīt arthaṃ vijñāpayann eva bharataṃ satyavikramam R_6,115.018 sadā phalān kusumitān vṛkṣān prāpya madhusravān bharadvājaprasādena mattabhramaranāditān R_6,115.019 tasya caiṣa varo datto vāsavena paraṃtapa sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam R_6,115.020 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām manye vānarasenā sā nadīṃ tarati gomatīm R_6,115.021 rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ R_6,115.022 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam R_6,115.023 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā dhanadasya prasādena divyam etan manojavam R_6,115.024 etasmin bhrātarau vīrau vaidehyā saha rāghavau sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ R_6,115.025 tato harṣasamudbhūto nisvano divam aspṛśat strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ R_6,115.026 rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare R_6,115.027 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ svāgatena yathārthena tato rāmam apūjayat R_6,115.028 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ R_6,115.029 tato vimānāgragataṃ bharato bhrātaraṃ tadā vavande praṇato rāmaṃ merustham iva bhāskaram R_6,115.030 āropito vimānaṃ tad bharataḥ satyavikramaḥ rāmam āsādya muditaḥ punar evābhyavādayat R_6,115.031 taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam aṅke bharatam āropya muditaḥ pariṣaṣvaje R_6,115.032 tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ abhyavādayata prīto bharato nāma cābravīt R_6,115.033 sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje R_6,115.034 te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā R_6,115.035 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram R_6,115.036 śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam sītāyāś caraṇau paścād vavande vinayānvitaḥ R_6,115.037 rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām jagrāha praṇataḥ pādau mano mātuḥ prasādayan R_6,115.038 abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm sa mātṝś ca tadā sarvāḥ purohitam upāgamat R_6,115.039 svāgataṃ te mahābāho kausalyānandavardhana iti prāñjalayaḥ sarve nāgarā rāmam abruvan R_6,115.040 tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ ākośānīva padmāni dadarśa bharatāgrajaḥ R_6,115.041 pāduke te tu rāmasya gṛhītvā bharataḥ svayam caraṇābhyāṃ narendrasya yojayām āsa dharmavit R_6,115.042 abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā R_6,115.043 adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam R_6,115.044 avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā R_6,115.045 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ R_6,115.046 tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ yayau tena vimānena sasainyo bharatāśramam R_6,115.047 bharatāśramam āsādya sasainyo rāghavas tadā avatīrya vimānāgrād avatasthe mahītale R_6,115.048 abravīc ca tadā rāmas tadvimānam anuttamam vaha vaiśravaṇaṃ devam anujānāmi gamyatām R_6,115.049 tato rāmābhyanujñātaṃ tadvimānam anuttamam uttarāṃ diśam uddiśya jagāma dhanadālayam R_6,115.050 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān R_6,115.051 śirasy añjalim ādāya kaikeyīnandivardhanaḥ babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam R_6,116.001 pūjitā māmikā mātā dattaṃ rājyam idaṃ mama tad dadāmi punas tubhyaṃ yathā tvam adadā mama R_6,116.002 dhuram ekākinā nyastām ṛṣabheṇa balīyasā kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe R_6,116.003 vārivegena mahatā bhinnaḥ setur iva kṣaran durbandhanam idaṃ manye rājyacchidram asaṃvṛtam R_6,116.004 gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ nānvetum utsahe deva tava mārgam ariṃdama R_6,116.005 yathā ca ropito vṛkṣo jātaś cāntarniveśane mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān R_6,116.006 śīryeta puṣpito bhūtvā na phalāni pradarśayet tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate R_6,116.007 eṣopamā mahābāho tvam arthaṃ vettum arhasi yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi R_6,116.008 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ pratapantam ivādityaṃ madhyāhne dīptatejasaṃ R_6,116.009 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca R_6,116.010 yāvad āvartate cakraṃ yāvatī ca vasuṃdharā tāvat tvam iha sarvasya svāmitvam abhivartaya R_6,116.011 bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ tatheti pratijagrāha niṣasādāsane śubhe R_6,116.012 tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata R_6,116.013 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale sugrīve vānarendre ca rākṣasendre vibhīṣaṇe R_6,116.014 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ mahārhavasanopetas tasthau tatra śriyā jvalan R_6,116.015 pratikarma ca rāmasya kārayām āsa vīryavān lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ R_6,116.016 pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ ātmanaiva tadā cakrur manasvinyo manoharam R_6,116.017 tato rāghavapatnīnāṃ sarvāsām eva śobhanam cakāra yatnāt kausalyā prahṛṣṭā putravatsalā R_6,116.018 tataḥ śatrughnavacanāt sumantro nāma sārathiḥ yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam R_6,116.019 arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam āruroha mahābāhū rāmaḥ satyaparākramaḥ R_6,116.020 ayodhyāyāṃ tu sacivā rājño daśarathasya ye purohitaṃ puraskṛtya mantrayām āsur arthavat R_6,116.021 mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ kartum arhatha rāmasya yad yan maṅgalapūrvakam R_6,116.022 iti te mantriṇaḥ sarve saṃdiśya tu purohitam nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ R_6,116.023 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ prayayau ratham āsthāya rāmo nagaram uttamam R_6,116.024 jagrāha bharato raśmīñ śatrughnaś chatram ādade lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat R_6,116.025 śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ R_6,116.026 ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ stūyamānasya rāmasya śuśruve madhuradhvaniḥ R_6,116.027 tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam āruroha mahātejāḥ sugrīvo vānareśvaraḥ R_6,116.028 navanāgasahasrāṇi yayur āsthāya vānarāḥ mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ R_6,116.029 śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm R_6,116.030 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram virājamānaṃ vapuṣā rathenātirathaṃ tadā R_6,116.031 te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam R_6,116.032 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ śriyā viruruce rāmo nakṣatrair iva candramāḥ R_6,116.033 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ R_6,116.034 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ narā modakahastāś ca rāmasya purato yayuḥ R_6,116.035 sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ R_6,116.036 dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha R_6,116.037 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham R_6,116.038 pitur bhavanam āsādya praviśya ca mahātmanaḥ kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat R_6,116.039 athābravīd rājaputro bharataṃ dharmiṇāṃ varam athopahitayā vācā madhuraṃ raghunandanaḥ R_6,116.040 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya R_6,116.041 tasya tad vacanaṃ śrutvā bharataḥ satyavikramaḥ pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam R_6,116.042 tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ R_6,116.043 uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ abhiṣekāya rāmasya dūtān ājñāpaya prabho R_6,116.044 sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān R_6,116.045 yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ R_6,116.046 evam uktā mahātmāno vānarā vāraṇopamāḥ utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ R_6,116.047 jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan nadīśatānāṃ pañcānāṃ jale kumbhair upāharan R_6,116.048 pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam R_6,116.049 ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat R_6,116.050 raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam gavayaḥ paścimāt toyam ājahāra mahārṇavāt R_6,116.051 ratnakumbhena mahatā śītaṃ mārutavikramaḥ uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ R_6,116.052 abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat R_6,116.053 tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat R_6,116.054 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ kātyāyanaḥ suyajñaś ca gautamo vijayas tathā R_6,116.055 abhyaṣiñcan naravyāghraṃ prasannena sugandhinā salilena sahasrākṣaṃ vasavo vāsavaṃ yathā R_6,116.056 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ R_6,116.057 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ R_6,116.058 chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ R_6,116.059 mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām rāghavāya dadau vāyur vāsavena pracoditaḥ R_6,116.060 sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam muktāhāraṃ narendrāya dadau śakrapracoditaḥ R_6,116.061 prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ abhiṣeke tad arhasya tadā rāmasya dhīmataḥ R_6,116.062 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ gandhavanti ca puṣpāṇi babhūvū rāghavotsave R_6,116.063 sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ R_6,116.064 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ R_6,116.065 arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ R_6,116.066 vaidūryamaṇicitre ca vajraratnavibhūṣite vāliputrāya dhṛtimān aṅgadāyāṅgade dadau R_6,116.067 maṇipravarajuṣṭaṃ ca muktāhāram anuttamam sītāyai pradadau rāmaś candraraśmisamaprabham R_6,116.068 araje vāsasī divye śubhāny ābharaṇāni ca avekṣamāṇā vaidehī pradadau vāyusūnave R_6,116.069 avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ R_6,116.070 tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini R_6,116.071 pauruṣaṃ vikramo buddhir yasminn etāni nityadā dadau sā vāyuputrāya taṃ hāram asitekṣaṇā R_6,116.072 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ R_6,116.073 tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ R_6,116.074 sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ R_6,116.075 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam R_6,116.076 rāghavaḥ paramodāraḥ śaśāsa parayā mudā uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ R_6,116.077 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva R_6,116.078 sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā R_6,116.079 rāghavaś cāpi dharmātmā prāpya rājyam anuttamam īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ R_6,116.080 pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ R_6,116.081 rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān R_6,116.082 ājānulambibāhuś ca mahāskandhaḥ pratāpavān lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat R_6,116.083 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati R_6,116.084 nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate R_6,116.085 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat rāmam evānupaśyanto nābhyahiṃsan parasparam R_6,116.086 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ nirāmayā viśokāś ca rāme rājyaṃ praśāsati R_6,116.087 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ R_6,116.088 svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ āsan prajā dharmaparā rāme śāsati nānṛtāḥ R_6,116.089 sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ daśavarṣasahasrāṇi rāmo rājyam akārayat R_6,116.090 prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum R_7,001.001 kauśiko 'tha yavakrīto raibhyaś cyavana eva ca kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ R_7,001.002 svastyātreyaś ca bhagavān namuciḥ pramucus tathā ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam R_7,001.003 pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam R_7,001.004 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ jamadagnir bharadvājas te 'pi saptamaharṣayaḥ R_7,001.005 saṃprāpyaite mahātmāno rāghavasya niveśanam viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ R_7,001.006 pratihāras tatas tūrṇam agastyavacanād atha samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ R_7,001.007 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha R_7,001.008 śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham R_7,001.009 dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ rāmo 'bhivādya prayata āsanāny ādideśa ha R_7,001.010 teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ R_7,001.011 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ maharṣayo vedavido rāmaṃ vacanam abruvan R_7,001.012 kuśalaṃ no mahābāho sarvatra raghunandana tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam R_7,001.013 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ R_7,001.014 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā R_7,001.015 diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ akampanaś ca durdharṣo nihatās te niśācarāḥ R_7,001.016 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ R_7,001.017 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ devatānām avadhyena vijayaṃ prāptavān asi R_7,001.018 saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ R_7,001.019 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ muktaḥ suraripor vīra prāptaś ca vijayas tvayā R_7,001.020 vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi R_7,001.021 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām diṣṭyā vardhasi kākutstha jayenāmitrakarśana R_7,001.022 śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt R_7,001.023 bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim R_7,001.024 mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim R_7,001.025 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ kena vā kāraṇenaiṣa rāvaṇād atiricyate R_7,001.026 śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ R_7,001.027 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ kumbhayonir mahātejā vākyam etad uvāca ha R_7,002.001 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ R_7,002.002 ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava varapradānaṃ ca tathā tasmai dattaṃ bravīmi te R_7,002.003 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ R_7,002.004 nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ R_7,002.005 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ R_7,002.006 tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ R_7,002.007 devapannagakanyāś ca rājarṣitanayāś ca yāḥ krīḍantyo 'psarasaś caiva taṃ deśam upapedire R_7,002.008 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ R_7,002.009 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati R_7,002.010 tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ R_7,002.011 tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat gatvāśramapadaṃ tasya vicacāra sunirbhayā R_7,002.012 tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ svādhyāyam akarot tatra tapasā dyotitaprabhaḥ R_7,002.013 sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam abhavat pāṇḍudehā sā suvyañjitaśarīrajā R_7,002.014 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā R_7,002.015 tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt kiṃ tvam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ R_7,002.016 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam na jāne kāraṇaṃ tāta yena me rūpam īdṛśam R_7,002.017 kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam R_7,002.018 na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā R_7,002.019 tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam R_7,002.020 sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ gṛhītvā tanayāṃ gatvā pulastyam idam abravīt R_7,002.021 bhagavaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām R_7,002.022 tapaścaraṇayuktasya śrāmyamāṇendriyasya te śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ R_7,002.023 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā jighṛkṣur abravīt kanyāṃ bāḍham ity eva sa dvijaḥ R_7,002.024 dattvā tu sa gato rājā svam āśramapadaṃ tadā sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ prītaḥ sa tu mahātejā vākyam etad uvāca ha R_7,002.025 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ ubhayor vaṃśakartāraṃ paulastya iti viśrutam R_7,002.026 yasmāt tu viśruto vedas tvayehābhyasyato mama tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ R_7,002.027 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā acireṇaiva kālena sūtā viśravasaṃ sutam R_7,002.028 sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ piteva tapasā yukto viśravā munipuṃgavaḥ R_7,002.029 atha putraḥ pulastyasya viśravā munipuṃgavaḥ acireṇaiva kālena piteva tapasi sthitaḥ R_7,003.001 satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ R_7,003.002 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm R_7,003.003 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā mudā paramayā yukto viśravā munipuṃgavaḥ R_7,003.004 sa tasyāṃ vīryasaṃpannam apatyaṃ paramādbhutam janayām āsa dharmātmā sarvair brahmaguṇair yutam R_7,003.005 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā R_7,003.006 yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ R_7,003.007 sa tu vaiśravaṇas tatra tapovanagatas tadā avardhata mahātejā hutāhutir ivānalaḥ R_7,003.008 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ R_7,003.009 sa tu varṣasahasrāṇi tapas taptvā mahāvane pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata R_7,003.010 jalāśī mārutāhāro nirāhāras tathaiva ca evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat R_7,003.011 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt R_7,003.012 parituṣṭo 'smi te vatsa karmaṇānena suvrata varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ R_7,003.013 athābravīd vaiśravaṇaḥ pitāmaham upasthitam bhagavaṃl lokapālatvam iccheyaṃ vittarakṣaṇam R_7,003.014 tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat R_7,003.015 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ yamendravaruṇānāṃ hi padaṃ yat tava cepsitam R_7,003.016 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi R_7,003.017 etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja R_7,003.018 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram R_7,003.019 gateṣu brahmapūrveṣu deveṣv atha nabhastalam dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ R_7,003.020 bhagavaṃl labdhavān asmi varaṃ kamalayonitaḥ nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ R_7,003.021 tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho na ca pīḍā bhaved yatra prāṇino yasya kasya cit R_7,003.022 evam uktas tu putreṇa viśravā munipuṃgavaḥ vacanaṃ prāha dharmajña śrūyatām iti dharmavit R_7,003.023 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī R_7,003.024 ramaṇīyā purī sā hi rukmavaidūryatoraṇā rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ R_7,003.025 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām nirdoṣas tatra te vāso na ca bādhāsti kasya cit R_7,003.026 etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ niveśayām āsa tadā laṅkāṃ parvatamūrdhani R_7,003.027 nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā acireṇaikakālena saṃpūrṇā tasya śāsanāt R_7,003.028 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ R_7,003.029 kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ R_7,003.030 sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ R_7,003.031 śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ R_7,004.001 tataḥ śiraḥ kampayitvā tretāgnisamavigraham agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata R_7,004.002 bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām itīdaṃ bhavataḥ śrutvā vismayo janito mama R_7,004.003 pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā R_7,004.004 rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ R_7,004.005 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā R_7,004.006 etad vistarataḥ sarvaṃ kathayasva mamānagha kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ R_7,004.007 rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ īṣadvismayamānas tam agastyaḥ prāha rāghavam R_7,004.008 prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ R_7,004.009 te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ R_7,004.010 prajāpatis tu tāny āha sattvāni prahasann iva ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ R_7,004.011 rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt R_7,004.012 rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ R_7,004.013 tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau R_7,004.014 prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati hetir dārakriyārthaṃ tu yatnaṃ param athākarot R_7,004.015 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām udāvahad ameyātmā svayam eva mahāmatiḥ R_7,004.016 sa tasyāṃ janayām āsa hetī rākṣasapuṃgavaḥ putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam R_7,004.017 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ vyavardhata mahātejās toyamadhya ivāmbujam R_7,004.018 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā R_7,004.019 saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ R_7,004.020 avaśyam eva dātavyā parasmai seti saṃdhyayā cintayitvā sutā dattā vidyutkeśāya rāghava R_7,004.021 saṃdhyāyās tanayāṃ labdhvā vidyutkeśo niśācaraḥ ramate sa tayā sārdhaṃ paulomyā maghavān iva R_7,004.022 kena cit tv atha kālena rāma sālakaṭaṃkaṭā vidyutkeśād garbham āpa ghanarājir ivārṇavāt R_7,004.023 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam R_7,004.024 tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī reme sā patinā sārdhaṃ vismṛtya sutam ātmajam R_7,004.025 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ pāṇim āsye samādhāya ruroda ghanarāḍ iva R_7,004.026 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam R_7,004.027 kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam R_7,004.028 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā R_7,004.029 umayāpi varo datto rākṣasīnāṃ nṛpātmaja sadyopalabdhir garbhasya prasūtiḥ sadya eva ca sadya eva vayaḥprāptir mātur eva vayaḥ samam R_7,004.030 tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā R_7,004.031 sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ R_7,005.001 tasya devavatī nāma dvitīyā śrīr ivātmajā tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā R_7,005.002 varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ R_7,005.003 sa tayā saha saṃyukto rarāja rajanīcaraḥ añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ R_7,005.004 devavatyāṃ sukeśas tu janayām āsa rāghava trīṃs trinetrasamān putrān rākṣasān rākṣasādhipaḥ mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam R_7,005.005 trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ R_7,005.006 trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ vivṛddhim agamaṃs tatra vyādhayopekṣitā iva R_7,005.007 varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ R_7,005.008 pragṛhya niyamān ghorān rākṣasā nṛpasattama vicerus te tapo ghoraṃ sarvabhūtabhayāvaham R_7,005.009 satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ saṃtāpayantas trīṃl lokān sadevāsuramānuṣān R_7,005.010 tato vibhuś caturvaktro vimānavaram āsthitaḥ sukeśaputrān āmantrya varado 'smīty abhāṣata R_7,005.011 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ R_7,005.012 tapasārādhito deva yadi no diśase varam ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ R_7,005.013 evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ R_7,005.014 varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā surāsurān prabādhante varadānāt sunirbhayāḥ R_7,005.015 tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ trātāraṃ nādhigacchanti nirayasthā yathā narāḥ R_7,005.016 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama R_7,005.017 gṛhakartā bhavān eva devānāṃ hṛdayepsitam asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate R_7,005.018 himavantaṃ samāśritya meruṃ mandaram eva vā maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat R_7,005.019 viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ nivāsaṃ kathayām āsa śakrasyevāmarāvatīm R_7,005.020 dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ śikhare tasya śailasya madhyame 'mbudasaṃnibhe śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi R_7,005.021 triṃśadyojanavistīrṇā svarṇaprākāratoraṇā mayā laṅketi nagarī śakrājñaptena nirmitā R_7,005.022 tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ amarāvatīṃ samāsādya sendrā iva divaukasaḥ R_7,005.023 laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ R_7,005.024 viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ sahasrānucarā gatvā laṅkāṃ tām avasan purīm R_7,005.025 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ R_7,005.026 narmadā nāma gandharvī nānādharmasamedhitā tasyāḥ kanyātrayaṃ hy āsīd dhīśrīkīrtisamadyuti R_7,005.027 jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ R_7,005.028 trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ mātrā dattā mahābhāgā nakṣatre bhagadaivate R_7,005.029 kṛtadārās tu te rāma sukeśatanayāḥ prabho bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ R_7,005.030 tatra mālyavato bhāryā sundarī nāma sundarī sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat R_7,005.031 vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ suptaghno yajñakopaś ca mattonmattau tathaiva ca analā cābhavat kanyā sundaryāṃ rāma sundarī R_7,005.032 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī R_7,005.033 sumālī janayām āsa yad apatyaṃ niśācaraḥ ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ R_7,005.034 prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ R_7,005.035 saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ rākā puṣpotkaṭā caiva kaikasī ca śucismitā kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ R_7,005.036 māles tu vasudā nāma gandharvī rūpaśālinī bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā R_7,005.037 sumāler anujas tasyāṃ janayām āsa yat prabho apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava R_7,005.038 analaś cānilaś caiva haraḥ saṃpātir eva ca ete vibhīṣaṇāmātyā māleyās te niśācarāḥ R_7,005.039 tatas tu te rākṣasapuṃgavās trayo niśācaraiḥ putraśataiś ca saṃvṛtāḥ surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ R_7,005.040 jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā R_7,005.041 tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram R_7,006.001 te sametya tu kāmāriṃ tripurāriṃ trilocanam ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ R_7,006.002 sukeśaputrair bhagavan pitāmahavaroddhataiḥ prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana R_7,006.003 śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat R_7,006.004 ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham R_7,006.005 iti te rākṣasā deva varadānena darpitāḥ bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ R_7,006.006 tan no devabhayārtānām abhayaṃ dātum arhasi aśivaṃ vapur āsthāya jahi daivatakaṇṭakān R_7,006.007 ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ R_7,006.008 nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati R_7,006.009 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ R_7,006.010 tatas te jayaśabdena pratinandya maheśvaram viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ R_7,006.011 śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ R_7,006.012 sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ ākramya varadānena sthānāny apahṛtāni naḥ R_7,006.013 laṅkā nāma purī durgā trikūṭaśikhare sthitā tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ R_7,006.014 sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana cakrakṛttāsyakamalān nivedaya yamāya vai R_7,006.015 bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ R_7,006.016 ity evaṃ daivatair ukto devadevo janārdanaḥ abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha R_7,006.017 sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān R_7,006.018 tān ahaṃ samatikrāntamaryādān rākṣasādhamān sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ R_7,006.019 ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam R_7,006.020 vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt R_7,006.021 amarā ṛṣayaś caiva saṃhatya kila śaṃkaram asmadvadhaṃ parīpsanta idam ūcus trilocanam R_7,006.022 sukeśatanayā deva varadānabaloddhatāḥ bādhante 'smān samudyuktā ghorarūpāḥ pade pade R_7,006.023 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām R_7,006.024 tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana rākṣasān huṃkṛtenaiva daha pradahatāṃ vara R_7,006.025 ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt R_7,006.026 avadhyā mama te devāḥ sukeśatanayā raṇe mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati R_7,006.027 yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha R_7,006.028 harān nāvāpya te kāmaṃ kāmārim abhivādya ca nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan R_7,006.029 tato nārāyaṇenoktā devā indrapurogamāḥ surārīn sūdayiṣyāmi surā bhavata vijvarāḥ R_7,006.030 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam R_7,006.031 hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati R_7,006.032 tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam R_7,006.033 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ R_7,006.034 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam R_7,006.035 nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati R_7,006.036 viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ R_7,006.037 tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ R_7,006.038 iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva R_7,006.039 syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ R_7,006.040 makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api R_7,006.041 tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ prayātā devalokāya yoddhuṃ daivataśatravaḥ R_7,006.042 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ R_7,006.043 bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ utpātā rākṣasendrāṇām abhāvāyotthitā drutam R_7,006.044 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca velāṃ samudro 'py utkrāntaś calante cācalottamāḥ R_7,006.045 aṭṭahāsān vimuñcanto ghananādasamasvanān bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ R_7,006.046 gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ rākṣasānām upari vai bhramate kālacakravat R_7,006.047 tān acintyamahotpātān rākṣasā balagarvitāḥ yanty eva na nivartante mṛtyupāśāvapāśitāḥ R_7,006.048 mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ R_7,006.049 mālyavantaṃ tu te sarve mālyavantam ivācalam niśācarā āśrayante dhātāram iva dehinaḥ R_7,006.050 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam jayepsayā devalokaṃ yayau mālī vaśe sthitam R_7,006.051 rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ devadūtād upaśrutya dadhre yuddhe tato manaḥ R_7,006.052 sa devasiddharṣimahoragaiś ca gandharvamukhyāpsarasopagītaḥ samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī R_7,006.053 suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ R_7,006.054 tatha śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ R_7,006.055 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ R_7,007.001 śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ R_7,007.002 śalabhā iva kedāraṃ maśakā iva parvatam yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam R_7,007.003 tathā rakṣodhanur muktā vajrānilamanojavāḥ hariṃ viśanti sma śarā lokāstam iva paryaye R_7,007.004 syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ R_7,007.005 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam R_7,007.006 niśācarais tudyamāno mīnair iva mahātimiḥ śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave R_7,007.007 śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ R_7,007.008 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ R_7,007.009 so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ rarāsa bhīmanihrādo yugānte jalado yathā R_7,007.010 śaṅkharājaravaḥ so 'tha trāsayām āsa rākṣasān mṛgarāja ivāraṇye samadān iva kuñjarān R_7,007.011 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ R_7,007.012 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim R_7,007.013 bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ nipetū rākṣasā bhīmāḥ śailā vajrahatā iva R_7,007.014 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ R_7,007.015 śaṅkharājaravaś cāpi śārṅgacāparavas tathā rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ R_7,007.016 sūryād iva karā ghorā ūrmayaḥ sāgarād iva parvatād iva nāgendrā vāryoghā iva cāmbudāt R_7,007.017 tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ R_7,007.018 śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā dviradena yathā vyāghrā vyāghreṇa dvīpino yathā R_7,007.019 dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ R_7,007.020 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā dravanti drāvitāś caiva śāyitāś ca mahītale R_7,007.021 rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ vārijaṃ nādayām āsa toyadaṃ surarāḍ iva R_7,007.022 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam R_7,007.023 prabhagne rākṣasabale nārāyaṇaśarāhate sumālī śaravarṣeṇa āvavāra raṇe harim R_7,007.024 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ rarāsa rākṣaso harṣāt sataḍit toyado yathā R_7,007.025 sumāler nardatas tasya śiro jvalitakuṇḍalam ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ R_7,007.026 tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ R_7,007.027 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ viviśur harim āsādya krauñcaṃ patrarathā iva R_7,007.028 ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ R_7,007.029 atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ R_7,007.030 te mālideham āsādya vajravidyutprabhāḥ śarāḥ pibanti rudhiraṃ tasya nāgā iva purāmṛtam R_7,007.031 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat R_7,007.032 virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ āpupluve gadāpāṇir giryagrād iva keṣarī R_7,007.033 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ lalāṭadeśe 'bhyahanad vajreṇendro yathācalam R_7,007.034 gadayābhihatas tena mālinā garuḍo bhṛśam raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ R_7,007.035 parāṅmukhe kṛte deve mālinā garuḍena vai udatiṣṭhan mahānādo rakṣasām abhinardatām R_7,007.036 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā R_7,007.037 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat R_7,007.038 tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam papāta rudhirodgāri purā rāhuśiro yathā R_7,007.039 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ R_7,007.040 mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau R_7,007.041 garuḍas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ rākṣasān drāvayām āsa pakṣavātena kopitaḥ R_7,007.042 nārāyaṇo 'pīṣuvarāśanībhir vidārayām āsa dhanuḥpramuktaiḥ naktaṃcarān muktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ R_7,007.043 bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva R_7,007.044 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām ravāś ca vegāś ca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām R_7,007.045 saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ R_7,007.046 cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāś ca gadāprahāraiḥ asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ R_7,007.047 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ lāṅgalaglapitagrīvā musalair bhinnamastakāḥ R_7,007.048 ke cic caivāsinā chinnās tathānye śaratāḍitāḥ nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi R_7,007.049 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ R_7,007.050 hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ R_7,008.001 saṃraktanayanaḥ kopāc calan maulir niśācaraḥ padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā R_7,008.002 nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ R_7,008.003 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām R_7,008.004 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava R_7,008.005 uvāca rākṣasendraṃ taṃ devarājānujo balī yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam rākṣasotsādanaṃ dattaṃ tad etad anupālyate R_7,008.006 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā so 'haṃ vo nihaniṣyāmi rasātalagatān api R_7,008.007 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca R_7,008.008 mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā harer urasi babhrāja meghastheva śatahradā R_7,008.009 tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ R_7,008.010 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam R_7,008.011 sā tasyorasi vistīrṇe hārabhāsāvabhāsite apatad rākṣasendrasya girikūṭa ivāśaniḥ R_7,008.012 tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ mālyavān punar āśvastas tasthau girir ivācalaḥ R_7,008.013 tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam pragṛhyābhyahanad devaṃ stanayor antare dṛḍham R_7,008.014 tathaiva raṇaraktas tu muṣṭinā vāsavānujam tāḍayitvā dhanurmātram apakrānto niśācaraḥ R_7,008.015 tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat R_7,008.016 vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā R_7,008.017 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau R_7,008.018 pakṣavātabaloddhūto mālyavān api rākṣasaḥ svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ R_7,008.019 evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ R_7,008.020 aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ R_7,008.021 sumālinaṃ samāsādya rākṣasaṃ raghunandana sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe R_7,008.022 ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ sarva ete mahābhāga rāvaṇād balavattarāḥ R_7,008.023 na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam R_7,008.024 bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ R_7,008.025 kasya cit tv atha kālasya sumālī nāma rākṣasaḥ rasātalān martyalokaṃ sarvaṃ vai vicacāra ha R_7,009.001 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram R_7,009.002 taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ R_7,009.003 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ R_7,009.004 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase R_7,009.005 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām na jñāyate ca kaḥ kanyāṃ varayed iti putrike R_7,009.006 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati R_7,009.007 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam gaccha viśravasaṃ putri paulastyaṃ varaya svayam R_7,009.008 īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ R_7,009.009 etasminn antare rāma pulastyatanayo dvijaḥ agnihotram upātiṣṭhac caturtha iva pāvakaḥ R_7,009.010 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt upasṛtyāgratas tasya caraṇādhomukhī sthitā R_7,009.011 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām abravīt paramodāro dīpyamāna ivaujasā R_7,009.012 bhadre kasyāsi duhitā kuto vā tvam ihāgatā kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane R_7,009.013 evam uktā tu sā kanyā kṛtāñjalir athābravīt ātmaprabhāvena mune jñātum arhasi me matam R_7,009.014 kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi R_7,009.015 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam R_7,009.016 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi R_7,009.017 dāruṇān dāruṇākārān dāruṇābhijanapriyān prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ R_7,009.018 sā tu tad vacanaṃ śrutvā praṇipatyābravīd vacaḥ bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ R_7,009.019 athābravīn munis tatra paścimo yas tavātmajaḥ mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati R_7,009.020 evam uktā tu sā kanyā rāma kālena kena cit janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam R_7,009.021 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam R_7,009.022 jātamātre tatas tasmin sajvālakavalāḥ śivāḥ kravyādāś cāpasavyāni maṇḍalāni pracakrire R_7,009.023 vavarṣa rudhiraṃ devo meghāś ca kharanisvanāḥ prababhau na ca khe sūryo maholkāś cāpatan bhuvi R_7,009.024 atha nāmākarot tasya pitāmahasamaḥ pitā daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati R_7,009.025 tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate R_7,009.026 tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ R_7,009.027 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat R_7,009.028 kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha R_7,009.029 vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ svādhyāyaniyatāhāra uvāsa niyatendriyaḥ R_7,009.030 atha vitteśvaro devas tatra kālena kena cit āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ R_7,009.031 taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha R_7,009.032 putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam R_7,009.033 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ R_7,009.034 mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā R_7,009.035 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam R_7,009.036 tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham R_7,009.037 athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ R_7,010.001 agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan R_7,010.002 kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ R_7,010.003 varṣe meghodakaklinno vīrāsanam asevata nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ R_7,010.004 evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ dharme prayatamānasya satpathe niṣṭhitasya ca R_7,010.005 vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ pañcavarṣasahasrāṇi pādenaikena tasthivān R_7,010.006 samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ R_7,010.007 pañcavarṣasahasrāṇi sūryaṃ caivānvavartata tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ R_7,010.008 evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ daśavarṣasahasrāṇi svargasthasyeva nandane R_7,010.009 daśavarṣasahasraṃ tu nirāhāro daśānanaḥ pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ R_7,010.010 evaṃ varṣasahasrāṇi nava tasyāticakramuḥ śirāṃsi nava cāpy asya praviṣṭāni hutāśanam R_7,010.011 atha varṣasahasre tu daśame daśamaṃ śiraḥ chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ R_7,010.012 pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata R_7,010.013 śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ R_7,010.014 tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā praṇamya śirasā devaṃ harṣagadgadayā girā R_7,010.015 bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe R_7,010.016 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam R_7,010.017 na hi cintā mamānyeṣu prāṇiṣv amarapūjita tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ R_7,010.018 evam uktas tu dharmātmā daśagrīveṇa rakṣasā uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ R_7,010.019 bhaviṣyaty evam evaitat tava rākṣasapuṃgava śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama R_7,010.020 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha punas tāni bhaviṣyanti tathaiva tava rākṣasa R_7,010.021 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ agnau hutāni śīrṣāṇi yāni tāny utthitāni vai R_7,010.022 evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ R_7,010.023 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā parituṣṭo 'smi dharmajña varaṃ varaya suvrata R_7,010.024 vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ R_7,010.025 bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata R_7,010.026 yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye R_7,010.027 eṣa me paramodāra varaḥ paramako mataḥ na hi dharmābhiraktānāṃ loke kiṃ cana durlabham R_7,010.028 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati R_7,010.029 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa nādharme jāyate buddhir amaratvaṃ dadāmi te R_7,010.030 kumbhakarṇāya tu varaṃ prayacchantam ariṃdama prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan R_7,010.031 na tāvat kumbhakarṇāya pradātavyo varas tvayā jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ R_7,010.032 nandane 'psarasaḥ sapta mahendrānucarā daśa anena bhakṣitā brahman ṛṣayo mānuṣās tathā R_7,010.033 varavyājena moho 'smai dīyatām amitaprabha lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ R_7,010.034 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ cintitā copatasthe 'sya pārśvaṃ devī sarasvatī R_7,010.035 prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham R_7,010.036 prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā R_7,010.037 tathety uktvā praviṣṭā sā prajāpatir athābravīt kumbhakarṇa mahābāho varaṃ varaya yo mataḥ R_7,010.038 kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt svaptuṃ varṣāṇy anekāni devadeva mamepsitam R_7,010.039 evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ devī sarasvatī caiva muktvā taṃ prayayau divam R_7,010.040 kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam R_7,010.041 evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ śleṣmātakavanaṃ gatvā tatra te nyavasan sukham R_7,010.042 sumālī varalabdhāṃs tu jñātvā tān vai niśācarān udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt R_7,011.001 mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ R_7,011.002 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ abhigamya daśagrīvaṃ pariṣvajyedam abravīt R_7,011.003 diṣṭyā te putrasaṃprāptaś cintito 'yaṃ manorathaḥ yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam R_7,011.004 yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam R_7,011.005 asakṛt tena bhagnā hi parityajya svam ālayam vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam R_7,011.006 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā R_7,011.007 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet R_7,011.008 tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala R_7,011.009 athābravīd daśagrīvo mātāmaham upasthitam vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum R_7,011.010 uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ prahastaḥ praśritaṃ vākyam idam āha sakāraṇam R_7,011.011 daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama R_7,011.012 aditiś ca ditiś caiva bhaginyau sahite kila bhārye paramarūpiṇyau kaśyapasya prajāpateḥ R_7,011.013 aditir janayām āsa devāṃs tribhuvaṇeśvarān ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān R_7,011.014 daityānāṃ kila dharmajña pureyaṃ savanārṇavā saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ R_7,011.015 nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā devānāṃ vaśam ānītaṃ trailokyam idam avyayam R_7,011.016 naitad eko bhavān eva kariṣyati viparyayam surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama R_7,011.017 evam ukto daśagrīvaḥ prahastena durātmanā cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt R_7,011.018 sa tu tenaiva harṣeṇa tasminn ahani vīryavān vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ R_7,011.019 trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ preṣayām āsa dautyena prahastaṃ vākyakovidam R_7,011.020 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ R_7,011.021 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām tvayā niveśitā saumya naitad yuktaṃ tavānagha R_7,011.022 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama kṛtā bhaven mama prītir dharmaś caivānupālitaḥ R_7,011.023 ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat R_7,011.024 prahastād api saṃśrutya devo vaiśravaṇo vacaḥ pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ R_7,011.025 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam R_7,011.026 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaye R_7,011.027 evam uktvā dhanādhyakṣo jagāma pitur antikam abhivādya guruṃ prāha rāvaṇasya yadīpsitam R_7,011.028 eṣa tāta daśagrīvo dūtaṃ preṣitavān mama dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrata R_7,011.029 brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama R_7,011.030 daśagrīvo mahābāhur uktavān mama saṃnidhau mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ R_7,011.031 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama R_7,011.032 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ na vetti mama śāpāc ca prakṛtiṃ dāruṇāṃ gataḥ R_7,011.033 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ R_7,011.034 tatra mandākinī ramyā nadīnāṃ pravarā nadī kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā R_7,011.035 na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā jānīṣe hi yathānena labdhaḥ paramako varaḥ R_7,011.036 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ R_7,011.037 prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat śūnyā sā nagarī laṅkā triṃśadyojanam āyatā praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya R_7,011.038 evam uktaḥ prahastena rāvaṇo rākṣasas tadā viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ R_7,011.039 sa cābhiṣiktaḥ kṣaṇadācarais tadā niveśayām āsa purīṃ daśānanaḥ nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ R_7,011.040 dhaneśvaras tv atha pitṛvākyagauravān nyaveśayac chaśivimale girau purīm svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm R_7,011.041 rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat R_7,012.001 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ R_7,012.002 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam R_7,012.003 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ apṛcchat ko bhavan eko nirmanuṣya mṛge vane R_7,012.004 mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama R_7,012.005 hemā nāmāpsarās tāta śrutapūrvā yadi tvayā daivatair mama sā dattā paulomīva śatakratoḥ R_7,012.006 tasyāṃ saktamanās tāta pañcavarṣaśatāny aham sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam R_7,012.007 tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā R_7,012.008 tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ R_7,012.009 iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum R_7,012.010 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati R_7,012.011 dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ māyāvī prathamas tāta dundubhis tadanantaram R_7,012.012 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti R_7,012.013 evam ukto rākṣasendro vinītam idam abravīt ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ R_7,012.014 brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ dātuṃ duhitaraṃ tasya rocayām āsa tatra vai R_7,012.015 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām R_7,012.016 bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata prajvālya tatra caivāgnim akarot pāṇisaṃgraham R_7,012.017 na hi tasya mayo rāma śāpābhijñas tapodhanāt viditvā tena sā dattā tasya paitāmahaṃ kulam R_7,012.018 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā R_7,012.019 evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat R_7,012.020 vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat R_7,012.021 gandharvarājasya sutāṃ śailūṣasya mahātmana saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ R_7,012.022 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca mānasaṃ ca saras tāta vavṛdhe jaladāgame R_7,012.023 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ saro mā vardhatety uktaṃ tataḥ sā saramābhavat R_7,012.024 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ svāṃ svāṃ bhāryām upādāya gandharvā iva nandane R_7,012.025 tato mandodarī putraṃ meghanādam asūyata sa eṣa indrajin nāma yuṣmābhir abhidhīyate R_7,012.026 jātamātreṇa hi purā tena rākṣasasūnunā rudatā sumahān mukto nādo jaladharopamaḥ R_7,012.027 jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai pitā tasyākaron nāma meghanāda iti svayam R_7,012.028 so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ R_7,012.029 atha lokeśvarotsṛṣṭā tatra kālena kena cit nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī R_7,013.001 tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ nidrā māṃ bādhate rājan kārayasva mamālayam R_7,013.002 viniyuktās tato rājñā śilpino viśvakarmavat akurvan kumbhakarṇasya kailāsasamam ālayam R_7,013.003 vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire R_7,013.004 sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā R_7,013.005 dantatoraṇavinyastaṃ vajrasphaṭikavedikam sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva R_7,013.006 tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ bahūny abdasahasrāṇi śayāno nāvabudhyate R_7,013.007 nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ R_7,013.008 udyānāni vicitrāṇi nandanādīni yāni ca tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ R_7,013.009 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ R_7,013.010 tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ R_7,013.011 saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam R_7,013.012 sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati R_7,013.013 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam R_7,013.014 sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam R_7,013.015 tasyopanīte paryaṅke varāstaraṇasaṃvṛte upaviśya daśagrīvaṃ dūto vākyam athābravīt R_7,013.016 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca R_7,013.017 sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate R_7,013.018 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ devānāṃ tu samudyogas tvatto rājañ śrutaś ca me R_7,013.019 nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ R_7,013.020 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ R_7,013.021 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam R_7,013.022 kā nv iyaṃ syād iti śubhā na khalv anyena hetunā rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī R_7,013.023 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam R_7,013.024 tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam R_7,013.025 samāpte niyame tasmiṃs tatra devo maheśvaraḥ prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ R_7,013.026 prīto 'smi tava dharmajña tapasānena suvrata mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa R_7,013.027 tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā R_7,013.028 tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara tapasā nirjitatvād dhi sakhā bhava mamānagha R_7,013.029 devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam ekākṣi piṅgalety eva nāma sthāsyati śāśvatam R_7,013.030 evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ R_7,013.031 tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava R_7,013.032 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha R_7,013.033 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ R_7,013.034 hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ maheśvarasakhitvaṃ tu mūḍha śrāvayase kila R_7,013.035 na hantavyo gurur jyeṣṭho mamāyam iti manyate tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ R_7,013.036 trīṃl lokān api jeṣyāmi bāhuvīryam upāśritaḥ etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai caturo lokapālāṃs tān nayiṣyāmi yamakṣayam R_7,013.037 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām R_7,013.038 tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ R_7,013.039 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ R_7,014.001 dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva R_7,014.002 purāṇi sa nadīḥ śailān vanāny upavanāni ca atikramya muhūrtena kailāsaṃ girim āviśat R_7,014.003 taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ R_7,014.004 gatvā tu sarvam ācakhyur bhrātus tasya viniścayam anujñātā yayuś caiva yuddhāya dhanadena te R_7,014.005 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ abhūn nairṛtarājasya giriṃ saṃcālayann iva R_7,014.006 tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ R_7,014.007 taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata R_7,014.008 ye tu te rākṣasendrasya sacivā ghoravikramaḥ te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan R_7,014.009 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ vadhyamāno daśagrīvas tat sainyaṃ samagāhata R_7,014.010 tair nirucchvāsavat tatra vadhyamāno daśānanaḥ varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata R_7,014.011 sa durātmā samudyamya kāladaṇḍopamāṃ gadām praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam R_7,014.012 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam R_7,014.013 tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ R_7,014.014 ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ R_7,014.015 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire niṣedus te tadā yakṣāḥ kūlā jalahatā iva R_7,014.016 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi R_7,014.017 etasminn antare rāma vistīrṇabalavāhanaḥ agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ R_7,014.018 tena yakṣeṇa mārīco viṣṇuneva samāhataḥ patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt R_7,014.019 prāptasaṃjño muhūrtena viśramya ca niśācaraḥ taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve R_7,014.020 tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat R_7,014.021 tato rāma daśagrīvaṃ praviśantaṃ niśācaram sūryabhānur iti khyāto dvārapālo nyavārayat R_7,014.022 tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ na kṣitiṃ prayayau rāma varāt salilayoninaḥ R_7,014.023 sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ R_7,014.024 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam tato nadīr guhāś caiva viviśur bhayapīḍitāḥ R_7,014.025 tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati R_7,015.001 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat R_7,015.002 te gadāmusalaprāsaśaktitomaramudgaraiḥ abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ R_7,015.003 tataḥ prahastena tadā sahasraṃ nihataṃ raṇe mahodareṇa gadayā sahasram aparaṃ hatam R_7,015.004 kruddhena ca tadā rāma mārīcena durātmanā nimeṣāntaramātreṇa dve sahasre nipātite R_7,015.005 dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe musalenorasi krodhāt tāḍito na ca kampitaḥ R_7,015.006 tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha R_7,015.007 dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ R_7,015.008 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam śaktibhis tāḍayām āsa tisṛbhir yakṣapuṃgavaḥ R_7,015.009 tato rākṣasarājena tāḍito gadayā raṇe tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ R_7,015.010 tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata R_7,015.011 tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ R_7,015.012 sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule R_7,015.013 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ R_7,015.014 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam R_7,015.015 daivatāni hi nandanti dharmayuktena kena cit yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase R_7,015.016 yo hi mātṝḥ pitṝn bhrātṝn ācaryāṃś cāvamanyate sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ R_7,015.017 adhruve hi śarīre yo na karoti tapo 'rjanam sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim R_7,015.018 kasya cin na hi durbudheś chandato jāyate matiḥ yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute R_7,015.019 buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ R_7,015.020 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ R_7,015.021 evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ R_7,015.022 tatas tena daśagrīvo yakṣendreṇa mahātmanā gadayābhihato mūrdhni na ca sthānād vyakampata R_7,015.023 tatas tau rāma nighnantāv anyonyaṃ paramāhave na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ R_7,015.024 āgneyam astraṃ sa tato mumoca dhanado raṇe vāruṇena daśagrīvas tad astraṃ pratyavārayat R_7,015.025 tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām R_7,015.026 evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ kṛttamūla ivāśoko nipapāta dhanādhipaḥ R_7,015.027 tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ nandanaṃ vanam ānīya dhanado śvāsitas tadā R_7,015.028 tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam R_7,015.029 kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam muktājālapraticchannaṃ sarvakāmaphaladrumam R_7,015.030 tat tu rājā samāruhya kāmagaṃ vīryanirjitam jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata R_7,015.031 sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ R_7,016.001 athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram R_7,016.002 parvataṃ sa samāsādya kiṃ cid ramyavanāntaram apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi R_7,016.003 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ R_7,016.004 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam parvatasyoparisthasya kasya karma tv idaṃ bhavet R_7,016.005 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ naitan niṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati R_7,016.006 tataḥ pārśvam upāgamya bhavasyānucaro balī nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ R_7,016.007 nivartasva daśagrīva śaile krīḍati śaṃkaraḥ R_7,016.008 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ R_7,016.009 sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca ko 'yaṃ śaṃkara ity uktvā śailamūlam upāgamat R_7,016.010 nandīśvaram athāpaśyad avidūrasthitaṃ prabhum dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram R_7,016.011 sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ R_7,016.012 saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ abravīd rākṣasaṃ tatra daśagrīvam upasthitam R_7,016.013 yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi R_7,016.014 tasmān madrūpasaṃyuktā madvīryasamatejasaḥ utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ R_7,016.015 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ R_7,016.016 acintayitvā sa tadā nandivākyaṃ niśācaraḥ parvataṃ taṃ samāsādya vākyam etad uvāca ha R_7,016.017 puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ tad etac chailam unmūlaṃ karomi tava gopate R_7,016.018 kena prabhāvena bhavas tatra krīḍati rājavat vijñātavyaṃ na jānīṣe bhayasthānam upasthitam R_7,016.019 evam uktvā tato rājan bhujān prakṣipya parvate tolayām āsa taṃ śailaṃ samṛgavyālapādapam R_7,016.020 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā R_7,016.021 tatas te pīḍitās tasya śailasyādho gatā bhujāḥ vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ R_7,016.022 rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam R_7,016.023 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu R_7,016.024 tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā muktvā tasya bhujān rājan prāha vākyaṃ daśānanam R_7,016.025 prīto 'smi tava vīryāc ca śauṇḍīryāc ca niśācara ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ R_7,016.026 yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi R_7,016.027 devatā mānuṣā yakṣā ye cānye jagatītale evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam R_7,016.028 gaccha paulastya visrabdhaḥ pathā yena tvam icchasi mayā tvam abhyanujñāto rākṣasādhipa gamyatām R_7,016.029 sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ abhivādya mahādevaṃ vimānaṃ tat samāruhat R_7,016.030 tato mahītale rāma paricakrāma rāvaṇaḥ kṣatriyān sumahāvīryān bādhamānas tatas tataḥ R_7,016.031 atha rājan mahābāhur vicaran sa mahītalam himavadvanam āsādya paricakrāma rāvaṇaḥ R_7,017.001 tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva R_7,017.002 sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām kāmamohaparītātmā papraccha prahasann iva R_7,017.003 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā R_7,017.004 kasyāsi duhitā bhadre ko vā bhartā tavānaghe pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane R_7,017.005 evam uktā tu sā kanyā tenānāryeṇa rakṣasā abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā R_7,017.006 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ R_7,017.007 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā R_7,017.008 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me R_7,017.009 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja R_7,017.010 pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ abhipretas trilokeśas tasmān nānyasya me pitāḥ R_7,017.011 dātum icchati dharmātmā tac chrutvā baladarpitaḥ śambhur nāma tato rājā daityānāṃ kupito 'bhavat tena rātrau prasupto me pitā pāpena hiṃsitaḥ R_7,017.012 tato me jananī dīnā tac charīraṃ pitur mama pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha R_7,017.013 tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati karomīti mamecchā ca hṛdaye sādhu viṣṭhitā R_7,017.014 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ iti pratijñām āruhya carāmi vipulaṃ tapaḥ R_7,017.015 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā R_7,017.016 vijñātas tvaṃ hi me rājan gaccha paulastyanandana jānāmi tapasā sarvaṃ trailokye yad dhi vartate R_7,017.017 so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām avaruhya vimānāgrāt kandarpaśarapīḍitaḥ R_7,017.018 avaliptāsi suśroṇi yasyās te matir īdṛśī vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ R_7,017.019 tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam trailokyasundarī bhīru yauvane vārdhakaṃ vidhim R_7,017.020 kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase vīryeṇa tapasā caiva bhogena ca balena ca na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane R_7,017.021 ma maivam iti sā kanyā tam uvāca niśācaram mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat R_7,017.022 tato vedavatī kruddhā keśān hastena sācchinat uvācāgniṃ samādhāya maraṇāya kṛtatvarā R_7,017.023 dharṣitāyās tvayānārya nedānīṃ mama jīvitam rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam R_7,017.024 yasmāt tu dharṣitā cāham apāpā cāpy anāthavat tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ R_7,017.025 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet R_7,017.026 yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā R_7,017.027 evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ R_7,017.028 pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā samupāśritya śailābhaṃ tava vīryam amānuṣam R_7,017.029 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ kṣetre halamukhagraste vedyām agniśikhopamā R_7,017.030 eṣā vedavatī nāma pūrvam āsīt kṛte yuge tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate R_7,017.031 praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ puṣpakaṃ tat samāruhya paricakrāma medinīm R_7,018.001 tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ uśīrabījam āsādya dadarśa sa tu rākṣasaḥ R_7,018.002 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ R_7,018.003 dṛṣṭvā devās tu tad rakṣo varadānena durjayam tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ R_7,018.004 indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat R_7,018.005 taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ prāha yuddhaṃ prayacceti nirjito 'smīti vā vada R_7,018.006 tato marutto nṛpatiḥ ko bhavān ity uvāca tam avahāsaṃ tato muktvā rākṣaso vākyam abravīt R_7,018.007 akutūhalabhāvena prīto 'smi tava pārthiva dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam R_7,018.008 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam bhrātaraṃ yena nirjitya vimānam idam āhṛtam R_7,018.009 tato marutto nṛpatis taṃ rākṣasam athābravīt dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ R_7,018.010 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt R_7,018.011 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam R_7,018.012 tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot R_7,018.013 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ R_7,018.014 māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ R_7,018.015 saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat R_7,018.016 tatas taṃ nirjitaṃ matvā ghoṣayām āsa vai śukaḥ rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān R_7,018.017 tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm R_7,018.018 rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan R_7,018.019 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam prīto 'smi tava dharmajña upakārād vihaṃgama R_7,018.020 mama netrasahasraṃ yat tat te barhe bhaviṣyati varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam R_7,018.021 nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa surādhipād varaṃ prāpya gatāḥ sarve vicitratām R_7,018.022 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu R_7,018.023 yathānye vividhai rogaiḥ pīḍyante prāṇino mayā te na te prabhaviṣyanti mayi prīte na saṃśayaḥ R_7,018.024 mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi R_7,018.025 ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ R_7,018.026 varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara R_7,018.027 varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ R_7,018.028 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi prāpsyase cātulāṃ prītim etan me prītilakṣaṇam R_7,018.029 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ R_7,018.030 athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham R_7,018.031 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam eṣa kāñcanako varṇo matprītyā te bhaviṣyati R_7,018.032 evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ R_7,018.033 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ R_7,019.001 sa samāsādya rājendrān mahendravaruṇopamān abravīd rākṣasendras tu yuddhaṃ me dīyatām iti R_7,019.002 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ anyathā kurvatām evaṃ mokṣo vo nopapadyate R_7,019.003 tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ R_7,019.004 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ R_7,019.005 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ suguptām anaraṇyena śakreṇevāmarāvatīm R_7,019.006 prāha rājānam āsādya yuddhaṃ me saṃpradīyatām nirjito 'smīti vā brūhi mamaitad iha śāsanam R_7,019.007 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt dīyate dvandvayuddhaṃ te rākṣasādhipate mayā R_7,019.008 atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam R_7,019.009 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt R_7,019.010 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ prāṇaśyata tadā rājan havyaṃ hutam ivānale R_7,019.011 so 'paśyata narendras tu naśyamānaṃ mahad balam mahārṇavaṃ samāsādya yathā pañcāpagā jalam R_7,019.012 tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ R_7,019.013 tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani tasya rākṣasarājasya ikṣvākukulanandanaḥ R_7,019.014 tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani R_7,019.015 tato rākṣasarājena kruddhena nṛpatis tadā talena bhihato mūrdhni sa rathān nipapāta ha R_7,019.016 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ vajradagdha ivāraṇye sālo nipatito mahān R_7,019.017 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā R_7,019.018 trailokye nāsti yo dvandvaṃ mama dadyān narādhipa śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama R_7,019.019 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ R_7,019.020 na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā kāleneha vipanno 'haṃ hetubhūtas tu me bhavān R_7,019.021 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa R_7,019.022 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me R_7,019.023 utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām rājā paramatejasvī yas te prāṇān hariṣyati R_7,019.024 tato jaladharodagras tāḍito devadundubhiḥ tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā R_7,019.025 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam svargate ca nṛpe rāma rākṣasaḥ sa nyavartata R_7,019.026 tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ āsasāda ghane tasmin nāradaṃ munisattamam R_7,020.001 nāradas tu mahātejā devarṣir amitaprabhaḥ abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam R_7,020.002 rākṣasādhipate saumya tiṣṭha viśravasaḥ suta prīto 'smy abhijanopeta vikramair ūrjitais tava R_7,020.003 viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ R_7,020.004 kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava R_7,020.005 kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ R_7,020.006 paśya tāvan mahābāho rākṣaseśvaramānuṣam lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ R_7,020.007 kva cid vāditranṛttāni sevyante muditair janaiḥ rudyate cāparair ārtair dhārāśrunayanānanaiḥ R_7,020.008 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate R_7,020.009 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam jita eva tvayā saumya martyaloko na saṃśayaḥ R_7,020.010 evam uktas tu laṅkeśo dīpyamāna ivaujasā abravīn nāradaṃ tatra saṃprahasyābhivādya ca R_7,020.011 maharṣe devagandharvavihāra samarapriya ahaṃ khalūdyato gantuṃ vijayārthī rasātalam R_7,020.012 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe samudram amṛtārthaṃ vai mathiṣyāmi rasālayam R_7,020.013 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate R_7,020.014 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati mārgo gacchati durdharṣo yamasyāmitrakarśana R_7,020.015 sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ uvāca kṛtam ity eva vacanaṃ cedam abravīt R_7,020.016 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ R_7,020.017 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā avajeṣyāmi caturo lokapālān iti prabho R_7,020.018 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā R_7,020.019 evam uktvā daśagrīvo muniṃ tam abhivādya ca prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ R_7,020.020 nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ cintayām āsa viprendro vidhūma iva pāvakaḥ R_7,020.021 yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham R_7,020.022 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati R_7,020.023 yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati R_7,020.024 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati kautūhalasamutpanno yāsyāmi yamasādanam R_7,020.025 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati R_7,021.001 apaśyat sa yamaṃ tatra devam agnipuraskṛtam vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam R_7,021.002 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam abravīt sukham āsīnam arghyam āvedya dharmataḥ R_7,021.003 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati kim āgamanakṛtyaṃ te devagandharvasevita R_7,021.004 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām R_7,021.005 eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam R_7,021.006 etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati R_7,021.007 etasminn antare dūrād aṃśumantam ivoditam dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ R_7,021.008 taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata R_7,021.009 sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam R_7,021.010 tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ rāvaṇo mocayām āsa vikrameṇa balād balī R_7,021.011 preteṣu mucyamāneṣu rākṣasena balīyasā pretagopāḥ susaṃrabdhā rākṣasendram abhidravan R_7,021.012 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ R_7,021.013 tasyāsanāni prāsādān vedikāstaraṇāni ca puṣpakasya babhañjus te śīghraṃ madhukarā iva R_7,021.014 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā R_7,021.015 tatas te rāvaṇāmātyā yathākāmaṃ yathābalam ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ R_7,021.016 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ amātyā rākṣasendrasya cakrur āyodhanaṃ mahat R_7,021.017 anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ R_7,021.018 amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ tam eva samadhāvanta śūlavarṣair daśānanam R_7,021.019 tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau R_7,021.020 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān musalāni śilāvṛkṣān mumocāstrabalād balī R_7,021.021 tāṃs tu sarvān samākṣipya tad astram apahatya ca jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ R_7,021.022 parivārya ca taṃ sarve śailaṃ meghotkarā iva bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan R_7,021.023 vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata R_7,021.024 tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ R_7,021.025 tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata R_7,021.026 jvālāmālī sa tu śaraḥ kravyādānugato raṇe mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati R_7,021.027 te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu raṇe tasmin nipatitā dāvadagdhā nagā iva R_7,021.028 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ nanāda sumahānādaṃ kampayann iva medinīm R_7,021.029 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam R_7,022.001 sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām R_7,022.002 tasya sūto rathaṃ divyam upasthāpya mahāsvanam sthitaḥ sa ca mahātejā āruroha mahāratham R_7,022.003 pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram R_7,022.004 kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ yamapraharaṇaṃ divyaṃ prajvalann iva tejasā R_7,022.005 tato lokās trayas trastāḥ kampante ca divaukasaḥ kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham R_7,022.006 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam sacivā rākṣasendrasya sarvalokabhayāvaham R_7,022.007 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ R_7,022.008 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat R_7,022.009 sa tu rāvaṇam āsādya visṛjañ śaktitomarān yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata R_7,022.010 rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ R_7,022.011 tato mahāśaktiśataiḥ pātyamānair mahorasi pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ R_7,022.012 nānāpraharaṇair evaṃ yamenāmitrakarśinā saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā R_7,022.013 tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ R_7,022.014 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram R_7,022.015 saṃvarta iva lokānām abhavad yudhyatos tayoḥ rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca R_7,022.016 rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge nirantaram ivākāśaṃ kurvan bāṇān mumoca ha R_7,022.017 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat R_7,022.018 tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ jvālāmālo viniśvāso vadanāt krodhapāvakaḥ R_7,022.019 tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam R_7,022.020 mṛtyus tu paramakruddho vaivasvatam athābravīt muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum R_7,022.021 narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī namucir virocanaś caiva tāv ubhau madhukaiṭabhau R_7,022.022 ete cānye ca bahavo balavanto durāsadāḥ vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare R_7,022.023 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati R_7,022.024 balaṃ mama na khalv etan maryādaiṣā nisargataḥ saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ R_7,022.025 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham R_7,022.026 tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā R_7,022.027 yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ R_7,022.028 darśanād eva yaḥ prāṇān prāṇinām uparudhyati kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ R_7,022.029 sa jvālāparivāras tu pibann iva niśācaram karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ R_7,022.030 tato vidudruvuḥ sarve sattvās tasmād raṇājirāt surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam R_7,022.031 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt R_7,022.032 vaivasvata mahābāho na khalv atulavikrama prahartavyaṃ tvayaitena daṇḍenāsmin niśācare R_7,022.033 varaḥ khalu mayā dattas tasya tridaśapuṃgava tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ R_7,022.034 amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ R_7,022.035 tan na khalv eṣa te saumya pātyo rākṣasamūrdhani na hy asmin patite kaś cin muhūrtam api jīvati R_7,022.036 yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam R_7,022.037 rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca R_7,022.038 evam uktas tu dharmātmā pratyuvāca yamas tadā eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ R_7,022.039 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi yan mayā yan na hantavyo rākṣaso varadarpitaḥ R_7,022.040 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata R_7,022.041 daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt R_7,022.042 tato vaivasvato devaiḥ saha brahmapurogamaiḥ jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ R_7,022.043 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam rāvaṇas tu jayaślāghī svasahāyān dadarśa ha R_7,023.001 jayena vardhayitvā ca mārīcapramukhās tataḥ puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha R_7,023.002 tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam R_7,023.003 sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm R_7,023.004 nivātakavacās tatra daityā labdhavarā vasan rākṣasas tān samāsādya yuddhena samupāhvayat R_7,023.005 te tu sarve suvikrāntā daiteyā balaśālinaḥ nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ R_7,023.006 teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ na cānyatarayos tatra vijayo vā kṣayo 'pi vā R_7,023.007 tataḥ pitāmahas tatra trailokyagatir avyayaḥ ājagāma drutaṃ devo vimānavaram āsthitaḥ R_7,023.008 nivātakavacānāṃ tu nivārya raṇakarma tat vṛddhaḥ pitāmaho vākyam uvāca viditārthavat R_7,023.009 na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ R_7,023.010 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ R_7,023.011 tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā R_7,023.012 arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ R_7,023.013 sa tūpadhārya māyānāṃ śatam ekonam ātmavān salilendrapurānveṣī sa babhrāma rasātalam R_7,023.014 tato 'śmanagaraṃ nāma kālakeyābhirakṣitam taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam R_7,023.015 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ R_7,023.016 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ R_7,023.017 yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām R_7,023.018 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ R_7,023.019 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam R_7,023.020 tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ abravīt kva gato yo vo rājā śīghraṃ nivedyatām R_7,023.021 yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ R_7,023.022 etasminn antare kruddhā varuṇasya mahātmanaḥ putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca R_7,023.023 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ R_7,023.024 tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ R_7,023.025 amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam R_7,023.026 samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ R_7,023.027 mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ R_7,023.028 mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat ākāśayuddhaṃ tumulaṃ devadānavayor iva R_7,023.029 tatas te rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān R_7,023.030 tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat R_7,023.031 tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ mahodareṇa gadayā hatās te prayayuḥ kṣitim R_7,023.032 teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān mumocāśu mahānādaṃ virathān prekṣya tān sthitān R_7,023.033 te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ mahodareṇa nihatāḥ patitāḥ pṛthivītale R_7,023.034 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ R_7,023.035 dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan R_7,023.036 tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat R_7,023.037 musalāni vicitrāṇi tato bhallaśatāni ca paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ R_7,023.038 atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ R_7,023.039 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ R_7,023.040 tatas te vimukhāḥ sarve patitā dharaṇītale raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ R_7,023.041 tān abravīt tato rakṣo varuṇāya nivedyatām rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ R_7,023.042 gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi R_7,023.043 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ R_7,023.044 rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt R_7,023.045 āgatas tu pathā yena tenaiva vinivṛtya saḥ laṅkām abhimukho rakṣo nabhastalagato yayau R_7,023.046 nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān jahre pathi narendrarṣidevagandharvakanyakāḥ R_7,024.001 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat R_7,024.002 tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ R_7,024.003 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ śokāyattās taruṇyaś ca samastā stananamritāḥ R_7,024.004 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam R_7,024.005 tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam agnihotram ivābhāti saṃniruddhāgnipuṣpakam R_7,024.006 kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ R_7,024.007 kathaṃ nu khalu me putraḥ kariṣyati mayā vinā kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare R_7,024.008 hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam R_7,024.009 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā tato 'smi dharṣitānena patitā śokasāgare R_7,024.010 na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ aho dhin mānuṣāṃl lokān nāsti khalv adhamaḥ paraḥ R_7,024.011 yad durbalā balavatā bāndhavā rāvaṇena me uditenaiva sūryeṇa tārakā iva nāśitāḥ R_7,024.012 aho subalavad rakṣo vadhopāyeṣu rajyate aho durvṛttam ātmānaṃ svayam eva na budhyate R_7,024.013 sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ idaṃ tv asadṛśaṃ karma paradārābhimarśanam R_7,024.014 yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ R_7,024.015 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani R_7,024.016 evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ R_7,024.017 tato rākṣasarājasya svasā paramaduḥkhitā pādayoḥ patitā tasya vaktum evopacakrame R_7,024.018 tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan abravīt kim idaṃ bhadre vaktum arhasi me drutam R_7,024.019 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā R_7,024.020 ete viryāt tvayā rājan daityā vinihatā raṇe kālakeyā iti khyātā mahābalaparākramāḥ R_7,024.021 tatra me nihato bhartā garīyāñ jīvitād api sa tvayā dayitas tatra bhrātrā śatrusamena vai R_7,024.022 yā tvayāsmi hatā rājan svayam eveha bandhunā duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā R_7,024.023 nanu nāma tvayā rakṣyo jāmātā samareṣv api taṃ nihatya raṇe rājan svayam eva na lajjase R_7,024.024 evam uktas tayā rakṣo bhaginyā krośamānayā abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ R_7,024.025 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ R_7,024.026 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ R_7,024.027 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ R_7,024.028 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām R_7,024.029 tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam R_7,024.030 śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ R_7,024.031 sa hi śapto vanoddeśaḥ kruddhenośanasā purā rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ R_7,024.032 evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām R_7,024.033 sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ R_7,024.034 sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane R_7,024.035 sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat R_7,025.001 tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat mahātmā rākṣasendras tat praviveśa sahānugaḥ R_7,025.002 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā R_7,025.003 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam dadarśa svasutaṃ tatra meghanādam ariṃdamam R_7,025.004 rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ abravīt kim idaṃ vatsa vartate tad bravīhi me R_7,025.005 uśanā tv abravīt tatra gurur yajñasamṛddhaye rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ R_7,025.006 aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ R_7,025.007 agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ rājasūyas tathā yajño gomedho vaiṣṇavas tathā R_7,025.008 māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe varāṃs te labdhavān putraḥ sākṣāt paśupater iha R_7,025.009 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ R_7,025.010 etayā kila saṃgrāme māyayā rākṣaseśvara prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ R_7,025.011 akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe R_7,025.012 etān sarvān varāṃl labdhvā putras te 'yaṃ daśānana adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham R_7,025.013 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ R_7,025.014 ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati R_7,025.015 tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ R_7,025.016 lakṣiṇyo ratnabūtāś ca devadānavarakṣasām nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā R_7,025.017 vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt R_7,025.018 īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase R_7,025.019 jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ tvām atikramya madhunā rājan kumbhīnasī hṛtā R_7,025.020 rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ R_7,025.021 vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt śrūyatām asya pāpasya karmaṇaḥ phalam āgatam R_7,025.022 mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ R_7,025.023 pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat tasya kumbhīnasī nāma duhitur duhitābhavat R_7,025.024 mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā R_7,025.025 sā hṛtā madhunā rājan rākṣasena balīyasā yajñapravṛtte putre te mayi cāntarjaloṣite R_7,025.026 nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān dharṣayitvā hṛtā rājan guptā hy antaḥpure tava R_7,025.027 śrutvā tv etan mahārāja kṣāntam eva hato na saḥ yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ asminn evābhisaṃprāptaṃ loke viditam astu te R_7,025.028 tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca R_7,025.029 bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ vāhanāny adhirohantu nānāpraharaṇāyudhāḥ R_7,025.030 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ R_7,025.031 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ R_7,025.032 akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām R_7,025.033 indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ R_7,025.034 vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat te tu sarve mahābhāgā yayur madhupuraṃ prati R_7,025.035 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram R_7,025.036 daityāś ca śataśas tatra kṛtavairāḥ suraiḥ saha rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ R_7,025.037 sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān R_7,025.038 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā tasya rākṣasarājasya trastā kumbhīnasī svasā R_7,025.039 tāṃ samutthāpayām āsa na bhetavyam iti bruvan rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te R_7,025.040 sābravīd yadi me rājan prasannas tvaṃ mahābala bhartāraṃ na mamehādya hantum arhasi mānada R_7,025.041 satyavāg bhava rājendra mām avekṣasva yācatīm tvayā hy uktaṃ mahābāho na bhetavyam iti svayam R_7,025.042 rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām kva cāsau tava bhartā vai mama śīghraṃ nivedyatām R_7,025.043 saha tena gamiṣyāmi suralokaṃ jayāya vai tava kāruṇyasauhārdān nivṛtto 'smi madhor vadhāt R_7,025.044 ity uktā sā prasuptaṃ taṃ samutthāpya niśācaram abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam R_7,025.045 eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca R_7,025.046 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa snigdhasya bhajamānasya yuktam arthāya kalpitum R_7,025.047 tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ R_7,025.048 pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam prāptapūjo daśagrīvo madhuveśmani vīryavān tatra caikāṃ niśām uṣya gamanāyopacakrame R_7,025.049 tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam rākṣasendro mahendrābhaḥ senām upaniveśayat R_7,025.050 sa tu tatra daśagrīvaḥ saha sainyena vīryavān astaṃ prāpte dinakare nivāsaṃ samarocayat R_7,026.001 udite vimale candre tulyaparvatavarcasi sa dadarśa guṇāṃs tatra candrapādopaśobhitān R_7,026.002 karṇikāravanair divyaiḥ kadambagahanais tathā padminībhiś ca phullābhir mandākinyā jalair api R_7,026.003 ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye R_7,026.004 puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ R_7,026.005 madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ R_7,026.006 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca R_7,026.007 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ viniśvasya viniśvasya śaśinaṃ samavaikṣata R_7,026.008 etasminn antare tatra divyapuṣpavibhūṣitā sarvāpsarovarā rambhā pūrṇacandranibhānanā R_7,026.009 kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā R_7,026.010 yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe ūrū karikarākārau karau pallavakomalau sainyamadhyena gacchantī rāvaṇenopalakṣitā R_7,026.011 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata R_7,026.012 kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate R_7,026.013 tavānanarasasyādya padmotpalasugandhinaḥ sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati R_7,026.014 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau R_7,026.015 suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam R_7,026.016 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam R_7,026.017 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham trailokye yaḥ prabhuś caiva tulyo mama na vidyate R_7,026.018 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām R_7,026.019 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ R_7,026.020 anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te R_7,026.021 abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām sutasya yadi me bhāryā tatas tvaṃ me snuṣā bhaveḥ R_7,026.022 bāḍham ity eva sā rambhā prāha rāvaṇam uttaram dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava R_7,026.023 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te khyāto yas triṣu lokeṣu nalakūbara ity asau R_7,026.024 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ R_7,026.025 tasyāsmi kṛtasaṃketā lokapālasutasya vai tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam R_7,026.026 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati tena satyena māṃ rājan moktum arhasy ariṃdama R_7,026.027 sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ tan na vighnaṃ sutasyeha kartum arhasi muñca mām R_7,026.028 sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te R_7,026.029 evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ nirbhartsya rākṣaso mohāt pratigṛhya balād balī kāmamohābhisaṃrabdho maithunāyopacakrame R_7,026.030 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā gajendrākrīḍamathitā nadīvākulatāṃ gatā R_7,026.031 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ nalakūbaram āsādya pādayor nipapāta ha R_7,026.032 tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ abravīt kim idaṃ bhadre pādayoḥ patitāsi me R_7,026.033 sā tu niśvasamānā ca vepamānātha sāñjaliḥ tasmai sarvaṃ yathātathyam ākhyātum upacakrame R_7,026.034 eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam tena sainyasahāyena niśeha pariṇāmyate R_7,026.035 āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā R_7,026.036 mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama R_7,026.037 yācyamāno mayā deva snuṣā te 'ham iti prabho tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā R_7,026.038 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca R_7,026.039 evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha R_7,026.040 tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā R_7,026.041 gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam R_7,026.042 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati R_7,026.043 yadā tv akāmāṃ kāmārto dharṣayiṣyati yoṣitam mūrdhā tu saptadhā tasya śakalībhavitā tadā R_7,026.044 tasminn udāhṛte śāpe jvalitāgnisamaprabhe devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā R_7,026.045 prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ R_7,026.046 śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat R_7,026.047 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ āsasāda mahātejā indralokaṃ niśācaraḥ R_7,027.001 tasya rākṣasasainyasya samantād upayāsyataḥ devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ R_7,027.002 śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ abravīt tatra tān devān sarvān eva samāgatān R_7,027.003 ādityān savasūn rudrān viśvān sādhyān marudgaṇān sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ R_7,027.004 evam uktās tu śakreṇa devāḥ śakrasamā yudhi saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ R_7,027.005 sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati viṣṇoḥ samīpam āgatya vākyam etad uvāca ha R_7,027.006 viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama asau hi balavān rakṣo yuddhārtham abhivartate R_7,027.007 varapradānād balavān na khalv anyena hetunā tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ R_7,027.008 tad yathā namucir vṛtro balir narakaśambarau tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru R_7,027.009 na hy anyo deva devānām āpatsu sumahābala gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama R_7,027.010 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ tvayāhaṃ sthāpitaś caiva devarājye sanātane R_7,027.011 tad ākhyāhi yathātattvaṃ devadeva mama svayam asicakrasahāyas tvaṃ yudhyase saṃyuge ripum R_7,027.012 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me R_7,027.013 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ hantuṃ yudhi samāsādya varadānena durjayaḥ R_7,027.014 sarvathā tu mahat karma kariṣyati balotkaṭaḥ rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ R_7,027.015 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam R_7,027.016 anihatya ripuṃ viṣṇur na hi pratinivartate durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase R_7,027.017 pratijānāmi devendra tvatsamīpaṃ śatakrato rākṣasasyāham evāsya bhavitā mṛtyukāraṇam R_7,027.018 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi devatās toṣayiṣyāmi jñātvā kālam upasthitam R_7,027.019 etasminn antare nādaḥ śuśruve rajanīkṣaye tasya rāvaṇasainyasya prayuddhasya samantataḥ R_7,027.020 atha yuddhaṃ samabhavad devarākṣasayos tadā ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham R_7,027.021 etasminn antare śūrā rākṣasā ghoradarśanāḥ yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā R_7,027.022 mārīcaś ca prahastaś ca mahāpārśvamahodarau akampano nikumbhaś ca śukaḥ sāraṇa eva ca R_7,027.023 saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ R_7,027.024 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha R_7,027.025 sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ R_7,027.026 etasminn antare śūro vasūnām aṣṭamo vasuḥ sāvitra iti vikhyātaḥ praviveśa mahāraṇam R_7,027.027 tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām R_7,027.028 tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ R_7,027.029 surās tu rākṣasān ghorān mahāvīryān svatejasā samare vividhaiḥ śastrair anayan yamasādanam R_7,027.030 etasminn antare śūraḥ sumālī nāma rākṣasaḥ nānāpraharaṇaiḥ kruddho raṇam evābhyavartata R_7,027.031 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ vidhvaṃsayati saṃkruddho vāyur jaladharān iva R_7,027.032 te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ R_7,027.033 tato vidrāvyamāṇeṣu tridaśeṣu sumālinā vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata R_7,027.034 saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram vikrameṇa mahātejā vārayām āsa saṃyuge R_7,027.035 sumattayos tayor āsīd yuddhaṃ loke sudāruṇam sumālino vasoś caiva samareṣv anivartinoḥ R_7,027.036 tatas tasya mahābāṇair vasunā sumahātmanā mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ R_7,027.037 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā R_7,027.038 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām tasya mūrdhani sāvitraḥ sumāler vinipātayat R_7,027.039 tasya mūrdhani solkābhā patantī ca tadā babhau sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ R_7,027.040 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ R_7,027.041 taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam R_7,027.042 sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ R_7,028.001 tataḥ sa balavān kruddho rāvaṇasya suto yudhi nivartya rākṣasān sarvān meghanādo vyatiṣṭhata R_7,028.002 sa rathenāgnivarṇena kāmagena mahārathaḥ abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan R_7,028.003 tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ vidudruvur diśaḥ sarvā devās tasya ca darśanāt R_7,028.004 na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata R_7,028.005 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati eṣa gacchati me putro yuddhārtham aparājitaḥ R_7,028.006 tataḥ śakrasuto devo jayanta iti viśrutaḥ rathenādbhutakalpena saṃgrāmam abhivartata R_7,028.007 tatas te tridaśāḥ sarve parivārya śacīsutam rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ R_7,028.008 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām kṛte mahendraputrasya rākṣasendrasutasya ca R_7,028.009 tato mātaliputre tu gomukhe rākṣasātmajaḥ sārathau pātayām āsa śarān kāñcanabhūṣaṇān R_7,028.010 śacīsutas tv api tathā jayantas tasya sārathim taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire R_7,028.011 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat R_7,028.012 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ R_7,028.013 tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ R_7,028.014 tatas tad daivatabalaṃ samantāt taṃ śacīsutam bahuprakāram asvasthaṃ tatra tatra sma dhāvati R_7,028.015 nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā tatra tatra viparyastaṃ samantāt paridhāvitam R_7,028.016 etasminn antare śūraḥ pulomā nāma vīryavān daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ R_7,028.017 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim mātāmaho 'ryakas tasya paulomī yena sā śacī R_7,028.018 praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ R_7,028.019 rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ abhyadhāvata devāṃs tān mumoca ca mahāsvanam R_7,028.020 dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam mātaliṃ prāha devendro rathaḥ samupanīyatām R_7,028.021 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ upasthito mātalinā vāhyamāno manojavaḥ R_7,028.022 tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ agrato vāyucapalā gacchanto vyanadaṃs tadā R_7,028.023 nānāvādyāni vādyanta stutayaś ca samāhitāḥ nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam R_7,028.024 rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ vṛto nānāpraharaṇair niryayau tridaśādhipaḥ R_7,028.025 nirgacchatas tu śakrasya paruṣaṃ pavano vavau bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire R_7,028.026 etasminn antare śūro daśagrīvaḥ pratāpavān āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā R_7,028.027 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ yeṣāṃ niśvāsavātena pradīptam iva saṃyugam R_7,028.028 daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ samarābhimukho divyo mahendram abhivartata R_7,028.029 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat R_7,028.030 tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge R_7,028.031 kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ nājñāyata tadā yuddhe saha kenāpy ayudhyata R_7,028.032 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ yena kenaiva saṃrabdhas tāḍayām āsa vai surān R_7,028.033 tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram R_7,028.034 tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ R_7,028.035 ke cid vinihatāḥ śastrair veṣṭanti sma mahītale vāhaneṣv avasaktāś ca sthitā evāpare raṇe R_7,028.036 rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā R_7,028.037 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ devais tu śastrasaṃviddhā mamrire ca niśācarāḥ R_7,028.038 citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale R_7,028.039 śoṇitodaka niṣyandākaṅkagṛdhrasamākulā pravṛttā saṃyugamukhe śastragrāhavatī nadī R_7,028.040 etasminn antare kruddho daśagrīvaḥ pratāpavān nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam R_7,028.041 sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram tridaśān samare nighnañ śakram evābhyavartata R_7,028.042 tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam yasya visphāraghoṣeṇa svananti sma diśo daśa R_7,028.043 tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani nipātayām āsa śarān pāvakādityavarcasaḥ R_7,028.044 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat R_7,028.045 prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam R_7,028.046 tatas tamasi saṃjāte rākṣasā daivataiḥ saha ayudhyanta balonmattāḥ sūdayantaḥ parasparam R_7,029.001 tatas tu devasainyena rākṣasānāṃ mahad balam daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam R_7,029.002 tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam R_7,029.003 indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ tasmiṃs tamojālavṛte moham īyur na te trayaḥ R_7,029.004 sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān R_7,029.005 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha parasainyasya madhyena yāvadantaṃ nayasva mām R_7,029.006 adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam nānāśastrair mahāsārair nāśayāmi nabhastalāt R_7,029.007 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari R_7,029.008 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām R_7,029.009 ayaṃ sa nandanoddeśo yatra vartāmahe vayam naya mām adya tatra tvam udayo yatra parvataḥ R_7,029.010 tasya tad vacanaṃ śrutvā turagān sa manojavān ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ R_7,029.011 tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā rathasthaḥ samarasthāṃs tān devān vākyam athābravīt R_7,029.012 surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām R_7,029.013 eṣa hy atibalaḥ sainye rathena pavanaujasā gamiṣyati pravṛddhormiḥ samudra iva parvaṇi R_7,029.014 na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge R_7,029.015 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā evam etasya pāpasya nigraho mama rocate R_7,029.016 tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam ayudhyata mahātejā rākṣasān nāśayan raṇe R_7,029.017 uttareṇa daśagrīvaḥ praviveśānivartitaḥ dakṣiṇena tu pārśvena praviveśa śatakratuḥ R_7,029.018 tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat R_7,029.019 tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam R_7,029.020 etasminn antare nādo mukto dānavarākṣasaiḥ hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam R_7,029.021 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam R_7,029.022 sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat R_7,029.023 tataḥ sa devān saṃtyajya śakram evābhyayād drutam mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ R_7,029.024 sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat R_7,029.025 tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim airāvataṃ samāruhya mṛgayām āsa rāvaṇim R_7,029.026 sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata kiramāṇaḥ śaraughena mahendram amitaujasaṃ R_7,029.027 sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ tadainaṃ māyayā baddhvā svasainyam abhito 'nayat R_7,029.028 taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ na hi dṛśyati vidyāvān māyayā yena nīyate R_7,029.029 etasminn antare cāpi sarve suragaṇās tadā abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ R_7,029.030 rāvaṇas tu samāsādya vasvādityamarudgaṇān na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ R_7,029.031 taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam R_7,029.032 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ R_7,029.033 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ R_7,029.034 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam R_7,029.035 sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ R_7,029.036 atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt R_7,029.037 atibalasadṛśaiḥ parākramais tair mama kulamānavivardhanaṃ kṛtam yad amarasamavikrama tvayā tridaśapatis tridaśāś ca nirjitāḥ R_7,029.038 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ R_7,029.039 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān R_7,029.040 jite mahendre 'tibale rāvaṇasya sutena vai prajāpatiṃ puraskṛtya gatā laṅkāṃ surās tadā R_7,030.001 taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ R_7,030.002 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā R_7,030.003 jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā kṛtā pratijñā saphalā prīto 'smi svasutena vai R_7,030.004 ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati R_7,030.005 balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ yam āśritya tvayā rājan sthāpitās tridaśā vaśe R_7,030.006 tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ R_7,030.007 athābravīn mahātejā indrajit samitiṃjayaḥ amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe R_7,030.008 abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi R_7,030.009 athābravīt sa tatrastham indrajit padmasaṃbhavam śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe R_7,030.010 mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ R_7,030.011 tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam R_7,030.012 sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān vikrameṇa mayā tv etad amaratvaṃ pravartitam R_7,030.013 evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ muktaś cendrajitā śakro gatāś ca tridivaṃ surāḥ R_7,030.014 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ rāma cintāparītātmā dhyānatatparatāṃ gataḥ R_7,030.015 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam R_7,030.016 amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ R_7,030.017 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam R_7,030.018 so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam R_7,030.019 tato mayā rūpaguṇair ahalyā strī vinirmitā ahalyety eva ca mayā tasyā nāma pravartitam R_7,030.020 nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat R_7,030.021 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho sthānādhikatayā patnī mamaiṣeti puraṃdara R_7,030.022 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ nyastā bahūni varṣāṇi tena niryātitā ca sā R_7,030.023 tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā R_7,030.024 sa tayā saha dharmātmā ramate sma mahāmuniḥ āsan nirāśā devās tu gautame dattayā tayā R_7,030.025 tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva R_7,030.026 sā tvayā dharṣitā śakra kāmārtena samanyunā dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā R_7,030.027 tataḥ kruddhena tenāsi śaptaḥ paramatejasā gato 'si yena devendra daśābhāgaviparyayam R_7,030.028 yasmān me dharṣitā patnī tvayā vāsava nirbhayam tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi R_7,030.029 ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ R_7,030.030 tatrādharmaḥ subalavān samutthāsyati yo mahān tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati R_7,030.031 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara etenādharmayogena yas tvayeha pravartitaḥ R_7,030.032 yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt R_7,030.033 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ durvinīte vinidhvaṃsa mamāśramasamīpataḥ R_7,030.034 rūpayauvanasaṃpannā yasmāt tvam anavasthitā tasmād rūpavatī loke na tvam ekā bhaviṣyasi R_7,030.035 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ R_7,030.036 tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam R_7,030.037 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava R_7,030.038 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ pāvitas tena yajñena yāsyasi tridivaṃ tataḥ R_7,030.039 putraś ca tava devendra na vinaṣṭo mahāraṇe nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau R_7,030.040 etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam punas tridivam ākrāmad anvaśāsac ca devatāḥ R_7,030.041 etad indrajito rāma balaṃ yat kīrtitaṃ mayā nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ R_7,030.042 tato rāmo mahātejā vismayāt punar eva hi uvāca praṇato vākyam agastyam ṛṣisattamam R_7,031.001 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ R_7,031.002 utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ R_7,031.003 rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ uvāca rāmaṃ prahasan pitāmaha iveśvaram R_7,031.004 sa evaṃ bādhamānas tu pārthivān pārthivarṣabha cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate R_7,031.005 tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ R_7,031.006 tulya āsīn nṛpas tasya pratāpād vasuretasaḥ arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā R_7,031.007 tam eva divasaṃ so 'tha haihayādhipatir balī arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ R_7,031.008 rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha R_7,031.009 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām R_7,031.010 ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ R_7,031.011 śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim R_7,031.012 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram R_7,031.013 sahasraśikharopetaṃ siṃhādhyuṣitakandaram prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ R_7,031.014 devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam R_7,031.015 nadībhiḥ syandamānābhir agatipratimaṃ jalam sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam R_7,031.016 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau R_7,031.017 calopalajalāṃ puṇyāṃ paścimodadhigāminīm mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām R_7,031.018 cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām R_7,031.019 phulladrumakṛtottaṃsāṃ cakravākayugastanīm vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām R_7,031.020 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām R_7,031.021 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ R_7,031.022 sa tasyāḥ puline ramye nānākusumaśobhite upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ R_7,031.023 tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ uvāca sacivāṃs tatra mārīcaśukasāraṇān R_7,031.024 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ mām āsīnaṃ viditveha candrāyāti divākaraḥ R_7,031.025 narmadā jalaśītaś ca sugandhiḥ śramanāśanaḥ madbhayād anilo hy eṣa vāty asau susamāhitaḥ R_7,031.026 iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā R_7,031.027 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi candanasya raseneva rudhireṇa samukṣitāḥ R_7,031.028 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ R_7,031.029 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha R_7,031.030 aham apy atra puline śaradindusamaprabhe puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ R_7,031.031 rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ samahodaradhūmrākṣā narmadām avagāhire R_7,031.032 rākṣasendragajais tais tu kṣobhyate narmadā nadī vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ R_7,031.033 tatas te rākṣasāḥ snātvā narmadāyā varāmbhasi uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu R_7,031.034 narmadā puline ramye śubhrābhrasadṛśaprabhe rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ R_7,031.035 puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ R_7,031.036 tatra snātvā ca vidhivaj japtvā japyam anuttamam narmadā salilāt tasmād uttatāra sa rāvaṇaḥ R_7,031.037 rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate R_7,031.038 vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ R_7,031.039 tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān R_7,031.040 narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ puṣpopahāraṃ kurute tasmād deśād adūrataḥ R_7,032.001 arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ krīḍite saha nārībhir narmadātoyam āśritaḥ R_7,032.002 tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ R_7,032.003 jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ R_7,032.004 kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati R_7,032.005 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau R_7,032.006 sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha R_7,032.007 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām R_7,032.008 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu R_7,032.009 tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm R_7,032.010 savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau R_7,032.011 tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau vyomāntaracarau vīrau prasthitau paścimonmukhau R_7,032.012 ardhayojanamātraṃ tu gatvā tau tu niśācarau paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam R_7,032.013 bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam madaraktāntanayanaṃ madanākāravarcasaṃ R_7,032.014 nadīṃ bāhusahasreṇa rundhantam arimardanam giriṃ pādasahasreṇa rundhantam iva medinīm R_7,032.015 bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram R_7,032.016 tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ R_7,032.017 bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ R_7,032.018 tena bāhusahasreṇa saṃniruddhajalā nadī sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ R_7,032.019 ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ R_7,032.020 arjunābhimukhe tasmin prasthite rākṣaseśvare sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ R_7,032.021 mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ R_7,032.022 nātidīrgheṇa kālena sa tato rākṣaso balī taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ R_7,032.023 sa tatra strīparivṛtaṃ vāśitābhir iva dvipam narendraṃ paśyate rājā rākṣasānāṃ tadārjunam R_7,032.024 sa roṣād raktanayano rākṣasendro baloddhataḥ ity evam arjunāmātyān āha gambhīrayā girā R_7,032.025 amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ R_7,032.026 rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan R_7,032.027 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram R_7,032.028 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam R_7,032.029 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā nihatyāsmāṃs tato yuddham arjunenopayāsyasi R_7,032.030 tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ R_7,032.031 tato halahalāśabdo narmadā tira ābabhau arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām R_7,032.032 iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ R_7,032.033 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ sanakramīnamakarasamudrasyeva nisvanaḥ R_7,032.034 rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ R_7,032.035 arjunāya tu tat karma rāvaṇasya samantriṇaḥ krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ R_7,032.036 uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ R_7,032.037 krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ prajajvāla mahāghoro yugānta iva pāvakaḥ R_7,032.038 sa tūrṇataram ādāya varahemāṅgado gadām abhidravati rakṣāṃsi tamāṃsīva divākaraḥ R_7,032.039 bāhuvikṣepakaraṇāṃ samudyamya mahāgadām gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ R_7,032.040 tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ R_7,032.041 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ R_7,032.042 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ prahastakaramuktasya babhūva pradahann iva R_7,032.043 ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ nipuṇaṃ vañcayām āsa sagado gajavikramaḥ R_7,032.044 tatas tam abhidudrāva prahastaṃ haihayādhipaḥ bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām R_7,032.045 tenāhato 'tivegena prahasto gadayā tadā nipapāta sthitaḥ śailo vajrivajrahato yathā R_7,032.046 prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ samahodaradhūmrākṣā apasṛptā raṇājirāt R_7,032.047 apakrānteṣv amātyeṣu prahaste ca nipātite rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam R_7,032.048 sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam R_7,032.049 sāgarāv iva saṃkṣubdhau calamūlāv ivācalau tejoyuktāv ivādityau pradahantāv ivānalau R_7,032.050 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau meghāv iva vinardantau siṃhāv iva balotkaṭau R_7,032.051 rudrakālāv iva kruddhau tau tathā rākṣasārjunau parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam R_7,032.052 vajraprahārān acalā yathā ghorān viṣehire gadāprahārāṃs tadvat tau sahete nararākṣasau R_7,032.053 yathāśaniravebhyas tu jāyate vai pratiśrutiḥ tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ R_7,032.054 arjunasya gadā sā tu pātyamānāhitorasi kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā R_7,032.055 tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ arjunorasi nirbhāti gadolkeva mahāgirau R_7,032.056 nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ R_7,032.057 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau parasparaṃ vinighnantau nararākṣasasattamau R_7,032.058 tato 'rjunena kruddhena sarvaprāṇena sā gadā stanayor antare muktā rāvaṇasya mahāhave R_7,032.059 varadānakṛtatrāṇe sā gadā rāvaṇorasi durbaleva yathā senā dvidhābhūtāpatat kṣitau R_7,032.060 sa tv arjunapramuktena gadāpātena rāvaṇaḥ apāsarpad dhanurmātraṃ niṣasāda ca niṣṭanan R_7,032.061 sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ sahasā pratijagrāha garutmān iva pannagam R_7,032.062 sa taṃ bāhusahasreṇa balād gṛhya daśānanam babandha balavān rājā baliṃ nārāyaṇo yathā R_7,032.063 badhyamāne daśagrīve siddhacāraṇadevatāḥ sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani R_7,032.064 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam rarāsa haihayo rājā harṣād ambudavan muhuḥ R_7,032.065 prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam saha tai rākasaiḥ kruddha abhidudrāva pārthivam R_7,032.066 naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ R_7,032.067 muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt musalāni ca śūlāni utsasarjus tadārjune R_7,032.068 aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ R_7,032.069 tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ bhittvā vidrāvayām āsa vāyur ambudharān iva R_7,032.070 rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ R_7,032.071 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ tadārjunaḥ saṃpraviveśa tāṃ purīṃ baliṃ nigṛhyaiva sahasralocanaḥ R_7,032.072 rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ R_7,033.001 tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ R_7,033.002 sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ R_7,033.003 so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām praviveśa purīṃ brahmā indrasyevāmarāvatīm R_7,033.004 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam tatas te pratyabhijñāya arjunāya nyavedayan R_7,033.005 pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ śirasy añjalim uddhṛtya pratyudgacchad dvijottamam R_7,033.006 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca purastāt prayayau rājña indrasyeva bṛhaspatiḥ R_7,033.007 tatas tam ṛṣim āyāntam udyantam iva bhāskaram arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram R_7,033.008 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan pulastyam āha rājendro harṣagadgadayā girā R_7,033.009 adyeyam amarāvatyā tulyā māhiṣmatī kṛtā adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam R_7,033.010 adya me kuśalaṃ deva adya me kulam uddhṛtam yat te devagaṇair vandyau vande 'haṃ caraṇāv imau R_7,033.011 idaṃ rājyam ime putrā ime dārā ime vayam brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān R_7,033.012 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam pulastyovāca rājānaṃ haihayānāṃ tadārjunam R_7,033.013 rājendrāmalapadmākṣapūrṇacandranibhānana atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ R_7,033.014 bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ R_7,033.015 tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā madvākyād yācyamāno 'dya muñca vatsa daśānanam R_7,033.016 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat R_7,033.017 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ ahiṃsākaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau R_7,033.018 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ R_7,033.019 pitāmahasutaś cāpi pulastyo munisattamaḥ mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ R_7,033.020 evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt pulastyavacanāc cāpi punar mokṣam avāptavān R_7,033.021 evaṃ balibhyo balinaḥ santi rāghavanandana nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ R_7,033.022 tataḥ sa rājā piśitāśanānāṃ sahasrabāhor upalabhya maitrīm punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt R_7,033.023 arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ R_7,034.001 rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ R_7,034.002 tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām gatvāhvayati yuddhāya vālinaṃ hemamālinam R_7,034.003 tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam R_7,034.004 rākṣasendra gato vālī yas te pratibalo bhavet nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ R_7,034.005 caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam R_7,034.006 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ yuddhārthinām ime rājan vānarādhipatejasā R_7,034.007 yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa tathā vālinam āsādya tadantaṃ tava jīvitam R_7,034.008 atha vā tvarase martuṃ gaccha dakṣiṇasāgaram vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram R_7,034.009 sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam R_7,034.010 tatra hemagiriprakhyaṃ taruṇārkanibhānanam rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam R_7,034.011 puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat R_7,034.012 yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam R_7,034.013 śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam R_7,034.014 jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān R_7,034.015 drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam R_7,034.016 ity evaṃ matim āsthāya vālī karṇam upāśritaḥ japan vai naigamān mantrāṃs tasthau parvatarāḍ iva R_7,034.017 tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau prayatnavantau tat karma īhatur baladarpitau R_7,034.018 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ R_7,034.019 grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ kham utpapāta vegena kṛtvā kakṣāvalambinam R_7,034.020 sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā R_7,034.021 atha te rākṣasāmātyā hriyamāṇe daśānane mumokṣayiṣavo ghorā ravamāṇā hy abhidravan R_7,034.022 anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ anvīyamāno meghaughair ambarastha ivāṃśumān R_7,034.023 te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ tasya bāhūruvegena pariśrāntaḥ patanti ca R_7,034.024 vālimārgād apākrāman parvatendrā hi gacchataḥ R_7,034.025 apakṣigaṇasaṃpāto vānarendro mahājavaḥ kramaśaḥ sāgarān sarvān saṃdhyākālam avandata R_7,034.026 sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ R_7,034.027 tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ uttaraṃ sāgaraṃ prāyād vahamāno daśānanam R_7,034.028 uttare sāgare saṃdhyām upāsitvā daśānanam vahamāno 'gamad vālī pūrvam ambumahānidhim R_7,034.029 tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat R_7,034.030 caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat R_7,034.031 rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ kutas tvam iti covāca prahasan rāvaṇaṃ prati R_7,034.032 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt R_7,034.033 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā R_7,034.034 aho balam aho vīryam aho gambhīratā ca te yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān R_7,034.035 evam aśrāntavad vīra śīghram eva ca vānara māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati R_7,034.036 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ R_7,034.037 so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ R_7,034.038 dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara R_7,034.039 tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau bhrātṛtvam upasaṃpannau pariṣvajya parasparam R_7,034.040 anyonyaṃ lambitakarau tatas tau harirākṣasau kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva R_7,034.041 sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ amātyair āgatair nīcas trailokyotsādanārthibhiḥ R_7,034.042 evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau R_7,034.043 balam apratimaṃ rāma vālino 'bhavad uttamam so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā R_7,034.044 apṛcchata tato rāmo dakṣiṇāśālayaṃ munim prāñjalir vinayopeta idam āha vaco 'rthavat R_7,035.001 atulaṃ balam etābhyāṃ vālino rāvaṇasya ca na tv etau hanumadvīryaiḥ samāv iti matir mama R_7,035.002 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ R_7,035.003 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ R_7,035.004 dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā R_7,035.005 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ ete hanumatā tatra ekena vinipātitāḥ R_7,035.006 bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam laṅkā bhasmīkṛtā tena pāvakeneva medinī R_7,035.007 na kālasya na śakrasya na viṣṇor vittapasya ca karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ R_7,035.008 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ R_7,035.009 hanūmān yadi me na syād vānarādhipateḥ sakhā pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet R_7,035.010 kimarthaṃ vālī caitena sugrīvapriyakāmyayā tadā vaire samutpanne na dagdho vīrudho yathā R_7,035.011 na hi veditavān manye hanūmān ātmano balam yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam R_7,035.012 etan me bhagavan sarvaṃ hanūmati mahāmune vistareṇa yathātattvaṃ kathayāmarapūjita R_7,035.013 rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt R_7,035.014 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ na bale vidyate tulyo na gatau na matau paraḥ R_7,035.015 amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā na veditā balaṃ yena balī sann arimardanaḥ R_7,035.016 bālye 'py etena yat karma kṛtaṃ rāma mahābala tan na varṇayituṃ śakyam atibālatayāsya te R_7,035.017 yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava samādhāya matiṃ rāma niśāmaya vadāmy aham R_7,035.018 sūryadattavarasvarṇaḥ sumerur nāma parvataḥ yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā R_7,035.019 tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā janayām āsa tasyāṃ vai vāyur ātmajam uttamam R_7,035.020 śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā phalāny āhartukāmā vai niṣkrāntā gahane carā R_7,035.021 eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva R_7,035.022 tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam dadṛśe phalalobhāc ca utpapāta raviṃ prati R_7,035.023 bālārkābhimukho bālo bālārka iva mūrtimān grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ R_7,035.024 etasmin plavamāne tu śiśubhāve hanūmati devadānavasiddhānāṃ vismayaḥ sumahān abhūt R_7,035.025 nāpy evaṃ vegavān vāyur garuḍo na manas tathā yathāyaṃ vāyuputras tu kramate 'mbaram uttamam R_7,035.026 yadi tāvac chiśor asya īdṛśau gativikramau yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati R_7,035.027 tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ R_7,035.028 bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ R_7,035.029 śiśur eṣa tv adoṣajña iti matvā divākaraḥ kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ R_7,035.030 yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ tam eva divasaṃ rāhur jighṛkṣati divākaram R_7,035.031 anena ca parāmṛṣṭo rāma sūryarathopari apakrāntas tatas trasto rāhuś candrārkamardanaḥ R_7,035.032 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam R_7,035.033 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava kim idaṃ tat tvayā dattam anyasya balavṛtrahan R_7,035.034 adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ athānyo rāhur āsādya jagrāha sahasā ravim R_7,035.035 sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ utpapātāsanaṃ hitvā udvahan kāñcanasrajam R_7,035.036 tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam śṛṅgārakāriṇaṃ prāṃśuṃ svarṇaghaṇṭāṭṭahāsinam R_7,035.037 indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram prāyād yatrābhavat sūryaḥ sahānena hanūmatā R_7,035.038 athātirabhasenāgād rāhur utsṛjya vāsavam anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat R_7,035.039 tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca utpapāta punar vyoma grahītuṃ siṃhikāsutam R_7,035.040 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ R_7,035.041 indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ indra indreti saṃtrāsān muhur muhur abhāṣata R_7,035.042 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmy aham R_7,035.043 airāvataṃ tato dṛṣṭvā mahat tad idam ity api phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ R_7,035.044 tadāsya dhāvato rūpam airāvatajighṛkṣayā muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram R_7,035.045 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ hastāntenātimuktena kuliśenābhyatāḍayat R_7,035.046 tato girau papātaiṣa indravajrābhitāḍitaḥ patamānasya caitasya vāmo hanur abhajyata R_7,035.047 tasmiṃs tu patite bāle vajratāḍanavihvale cukrodhendrāya pavanaḥ prajānām aśivāya ca R_7,035.048 viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ R_7,035.049 vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire R_7,035.050 niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam vāyuprakopāt trailokyaṃ nirayastham ivābabhau R_7,035.051 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ R_7,035.052 ūcuḥ prāñjalayo devā darodaranibhodarāḥ tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ R_7,035.053 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama R_7,035.054 rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho R_7,035.055 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan R_7,035.056 etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ kāraṇād iti tān uktvā prajāḥ punar abhāṣata R_7,035.057 yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam R_7,035.058 putras tasyāmareśena indreṇādya nipātitaḥ rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ R_7,035.059 aśarīraḥ śarīreṣu vāyuś carati pālayan śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ R_7,035.060 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat R_7,035.061 adyaiva ca parityaktaṃ vāyunā jagad āyuṣā adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ R_7,035.062 tad yāmas tatra yatrāste māruto rukprado hi vaḥ mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam R_7,035.063 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ R_7,035.064 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ R_7,035.065 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ R_7,036.001 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ pādayor nyapatad vāyus tisro 'vasthāya vedhase R_7,036.002 taṃ tu vedavidādyas tu lambābharaṇaśobhinā vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān R_7,036.003 spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān R_7,036.004 prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā R_7,036.005 marudrogavinirmuktāḥ prajā vai muditābhavan śītavātavinirmuktāḥ padminya iva sāmbujāḥ R_7,036.006 tatas triyugmas trikakut tridhāmā tridaśārcitaḥ uvāca devatā brahmā mārutapriyakāmyayā R_7,036.007 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām R_7,036.008 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati dadatāsya varān sarve mārutasyāsya tuṣṭidān R_7,036.009 tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt R_7,036.010 matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ nāmnaiṣa kapiśārdūlo bhavitā hanumān iti R_7,036.011 aham evāsya dāsyāmi paramaṃ varam uttamam ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati R_7,036.012 mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ tejaso 'sya madīyasya dadāmi śatikāṃ kalām R_7,036.013 yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati R_7,036.014 varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati varṣāyutaśatenāpi matpāśād udakād api R_7,036.015 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge R_7,036.016 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ R_7,036.017 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ R_7,036.018 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati dīrghāyuś ca mahātmā ca iti brahmābravīd vacaḥ R_7,036.019 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ R_7,036.020 vinirmitāni devānām āyudhānīha yāni tu teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati R_7,036.021 tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam alaṃkṛtam caturmukhas tuṣṭamukho vāyum āha jagadguruḥ R_7,036.022 amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ ajeyo bhavitā te 'tra putro mārutamārutiḥ R_7,036.023 rāvaṇotsādanārthāni rāmaprītikarāṇi ca romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge R_7,036.024 evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ R_7,036.025 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ R_7,036.026 prāpya rāma varān eṣa varadānabalānvitaḥ balenātmani saṃsthena so 'pūryata yathārṇavaḥ R_7,036.027 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ R_7,036.028 srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam R_7,036.029 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ R_7,036.030 yadā keṣariṇā tv eṣa vāyunā sāñjanena ca pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ R_7,036.031 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ R_7,036.032 bādhase yat samāśritya balam asmān plavaṃgama tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ R_7,036.033 tatas tu hṛtatejaujā maharṣivacanaujasā eṣo śramāṇi nātyeti mṛdubhāvagataś caran R_7,036.034 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā sarvavānararājāsīt tejasā iva bhāskaraḥ R_7,036.035 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ R_7,036.036 tasminn astamite vālī mantribhir mantrakovidaiḥ pitrye pade kṛto rājā sugrīvo vālinaḥ pade R_7,036.037 sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam ahāryaṃ sakhyam abhavad anilasya yathāgninā R_7,036.038 eṣa śāpavaśād eva na vedabalam ātmanaḥ vālisugrīvayor vairaṃ yadā rāma samutthitam R_7,036.039 na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā vedayāno na ca hy eṣa balam ātmani mārutiḥ R_7,036.040 parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiś ca gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'py adhiko 'sti loke R_7,036.041 asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ udyadgirer astagiriṃ jagāma granthaṃ mahad dhārayad aprameyaḥ R_7,036.042 pravīvivikṣor iva sāgarasya lokān didhakṣor iva pāvakasya lokakṣayeṣv eva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt R_7,036.043 eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ R_7,036.044 tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi hanūmato bālabhāve karmaitat kathitaṃ mayā R_7,036.045 dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam evam uktvā gatāḥ sarve ṛṣayas te yathāgatam R_7,036.046 vimṛśya ca tato rāmo vayasyam akutobhayam pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt R_7,037.001 darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param udyogaś ca kṛto rājan bharatena tvayā saha R_7,037.002 tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām R_7,037.003 etāvad uktvā utthāya kākutsthaḥ paramāsanāt paryaṣvajata dharmātmā nirantaram urogatam R_7,037.004 visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn prahasan rāghavo vākyam uvāca madhurākṣaram R_7,037.005 bhavatāṃ prītir avyagrā tejasā parirakṣitā dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā R_7,037.006 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ R_7,037.007 hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ R_7,037.008 bhavantaś ca samānītā bharatena mahātmanā śrutvā janakarājasya kānane tanayāṃ hṛtām R_7,037.009 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ R_7,037.010 pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam R_7,037.011 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā R_7,037.012 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi R_7,037.013 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān R_7,037.014 bhavec ca te mahārāja prītir asmāsu nityadā R_7,037.015 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat R_7,038.001 akṣauhiṇī sahasrais te samavetās tv anekaśaḥ hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ R_7,038.002 ūcuś caiva mahīpālā baladarpasamanvitāḥ na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam R_7,038.003 bharatena vayaṃ paścāt samānītā nirarthakam hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ R_7,038.004 rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ R_7,038.005 etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ R_7,038.006 yathāpurāṇi te gatvā ratnāni vividhāni ca rāmāya priyakāmārtham upahārān nṛpā daduḥ R_7,038.007 aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān candanāni ca divyāni divyāny ābharaṇāni ca R_7,038.008 bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ ādāya tāni ratnāni ayodhyām agaman punaḥ R_7,038.009 āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ daduḥ sarvāṇi ratnāni rāghavāya mahātmane R_7,038.010 pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ sarvāṇi tāni pradadau sugrīvāya mahātmane R_7,038.011 vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ R_7,038.012 te sarve hṛṣṭamanaso rāmadattāni tāny atha śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ R_7,038.013 papuś caiva sugandhīni madhūni vividhāni ca māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca R_7,038.014 evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan R_7,038.015 reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ R_7,038.016 evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ R_7,038.017 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām rāghavas tu mahātejāḥ sugrīvam idam abravīt R_7,039.001 gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam R_7,039.002 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam R_7,039.003 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam R_7,039.004 vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam R_7,039.005 ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam paśya prītisamāyukto gandhamādanam eva ca R_7,039.006 ye cānye sumahātmāno madarthe tyaktajīvitāḥ paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ R_7,039.007 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ vibhīṣaṇam athovāca rāmo madhurayā girā R_7,039.008 taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca R_7,039.009 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana buddhimanto hi rājāno dhruvam aśnanti medinīm R_7,039.010 ahaṃ ca nityaśo rājan sugrīvasahitas tvayā smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ R_7,039.011 rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ R_7,039.012 tava buddhir mahābāho vīryam adbhutam eva ca mādhuryaṃ paramaṃ rāma svayambhor iva nityadā R_7,039.013 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt R_7,039.014 sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ bhaktiś ca niyatā vīra bhāvo nānyatra gacchati R_7,039.015 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ R_7,039.016 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt utthāya ca pariṣvajya vākyam etad uvāca ha R_7,039.017 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā R_7,039.018 cariṣyati kathā yāval lokān eṣā hi māmikā tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ R_7,039.019 tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ vaidūryataralaṃ snehād ābabandhe hanūmati R_7,039.020 tenorasi nibaddhena hāreṇa sa mahākapiḥ rarāja hemaśailendraś candreṇākrāntamastakaḥ R_7,039.021 śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ praṇamya śirasā pādau prajagmus te mahābalāḥ R_7,039.022 sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ R_7,039.023 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā R_7,039.024 visṛjya ca mahābāhur ṛkṣavānararākṣasān bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham R_7,040.001 athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām R_7,040.002 saumya rāma nirīkṣasva saumyena vadanena mām kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho R_7,040.003 tava śāsanam ājñāya gato 'smi dhanadaṃ prati upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata R_7,040.004 nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam R_7,040.005 mamāpi paramā prītir hate tasmin durātmani rāvaṇe sagaṇe saumya saputrāmātyabāndhave R_7,040.006 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā vaha saumya tam eva tvam aham ājñāpayāmi te R_7,040.007 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ R_7,040.008 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām R_7,040.009 bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ R_7,040.010 gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ R_7,040.011 evam antarhite tasmin puṣpake vividhātmani bharataḥ prāñjalir vākyam uvāca raghunandanam R_7,040.012 atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ R_7,040.013 anāmayāc ca martyānāṃ sāgro māso gato hy ayam jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava R_7,040.014 putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ harṣaś cābhyadhiko rājañ janasya puravāsinaḥ R_7,040.015 kāle ca vāsavo varṣaṃ pātayaty amṛtopamam vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ R_7,040.016 īdṛśo naś ciraṃ rājā bhavatv iti nareśvara kathayanti pure paurā janā janapadeṣu ca R_7,040.017 etā vācaḥ sumadhurā bharatena samīritāḥ śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham R_7,040.018 sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam praviveśa mahābāhur aśokavanikāṃ tadā R_7,041.001 candanāgarucūtaiś ca tuṅgakāleyakair api devadāruvanaiś cāpi samantād upaśobhitām R_7,041.002 priyaṅgubhiḥ kadambaiś ca tathā kurabakair api jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām R_7,041.003 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ R_7,041.004 kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ R_7,041.005 śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ R_7,041.006 dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ R_7,041.007 phullapadmotpalavanāś cakravākopaśobhitāḥ prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ R_7,041.008 tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ R_7,041.009 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam R_7,041.010 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ R_7,041.011 āsane tu śubhākāre puṣpastabakabhūṣite kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha R_7,041.012 sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam R_7,041.013 māṃsāni ca vicitrāṇi phalāni vividhāni ca rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan R_7,041.014 upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ R_7,041.015 evaṃ rāmo mudā yuktaḥ sītāṃ surucirānanām ramayām āsa vaidehīm ahany ahani devavat R_7,041.016 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ atyakrāman narendrasya rāghavasya mahātmanaḥ R_7,041.017 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat R_7,041.018 sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā R_7,041.019 tato rāmam upāgacchad vicitrabahubhūṣaṇā triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī R_7,041.020 dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt R_7,041.021 apatyalābho vaidehi mamāyaṃ samupasthitaḥ kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava R_7,041.022 prahasantī tu vaidehī rāmaṃ vākyam athābravīt tapovanāni puṇyāni draṣṭum icchāmi rāghava R_7,041.023 gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām phalamūlāśināṃ vīra pādamūleṣu vartitum R_7,041.024 eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu R_7,041.025 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam R_7,041.026 evam uktvā tu kākutstho maithilīṃ janakātmajām madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ R_7,041.027 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ R_7,042.001 vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ R_7,042.002 ete kathā bahuvidhā parihāsasamanvitāḥ kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ R_7,042.003 tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata kāḥ kathā nagare bhadra vartante viṣayeṣu ca R_7,042.004 mām āśritāni kāny āhuḥ paurajānapadā janāḥ kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam R_7,042.005 kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me vaktavyatāṃ ca rājāno nave rājye vrajanti hi R_7,042.006 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt sthitāḥ kathāḥ śubhā rājan vartante puravāsinām R_7,042.007 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha R_7,042.008 evam uktas tu bhadreṇa rāghavo vākyam abravīt kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ R_7,042.009 śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca R_7,042.010 kathayasva ca visrabdho nirbhayo vigatajvaraḥ kathayante yathā paurā janā janapadeṣu ca R_7,042.011 rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ R_7,042.012 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham catvarāpaṇarathyāsu vaneṣūpavaneṣu ca R_7,042.013 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ R_7,042.014 rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ vānarāś ca vaśaṃ nītā ṛkṣāś ca saha rākṣasaiḥ R_7,042.015 hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat R_7,042.016 kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham aṅkam āropya hi purā rāvaṇena balād dhṛtām R_7,042.017 laṅkām api punar nītām aśokavanikāṃ gatām rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate R_7,042.018 asmākam api dāreṣu sahanīyaṃ bhaviṣyati yathā hi kurute rājā prajā tam anuvartate R_7,042.019 evaṃ bahuvidhā vāco vadanti puravāsinaḥ nagareṣu ca sarveṣu rājañ janapadeṣu ca R_7,042.020 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat uvāca sarvān suhṛdaḥ katham etan nivedyatām R_7,042.021 sarve tu śirasā bhūmāv abhivādya praṇamya ca pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ R_7,042.022 śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ R_7,042.023 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ samīpe dvāḥstham āsīnam idaṃ vacanam abravīt R_7,043.001 śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam R_7,043.002 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ R_7,043.003 uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ draṣṭum icchati rājā tvāṃ gamyatāṃ tatra mā ciram R_7,043.004 bāḍham ity eva saumitriḥ śrutvā rāghavaśāsanam prādravad ratham āruhya rāghavasya niveśanam R_7,043.005 prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati R_7,043.006 bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat R_7,043.007 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha R_7,043.008 ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ R_7,043.009 śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ R_7,043.010 kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt R_7,043.011 praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ R_7,043.012 ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ R_7,043.013 te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā saṃdhyāgatam ivādityaṃ prabhayā parivarjitam R_7,043.014 bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te R_7,043.015 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat R_7,043.016 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha R_7,043.017 bhavanto mama sarvasvaṃ bhavanto mama jīvitam bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ R_7,043.018 bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ R_7,043.019 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām uvāca vākyaṃ kākutstho mukhena pariśuṣyatā R_7,044.001 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā R_7,044.002 paurāpavādaḥ sumahāṃs tathā janapadasya ca vartate mayi bībhatsaḥ sa me marmāṇi kṛntati R_7,044.003 ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure R_7,044.004 jānāsi hi yathā saumya daṇḍake vijane vane rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā R_7,044.005 pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ R_7,044.006 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām R_7,044.007 evaṃ śuddhasamācārā devagandharvasaṃnidhau laṅkādvīpe mahendreṇa mama haste niveśitā R_7,044.008 antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm tato gṛhītvā vaidehīm ayodhyām aham āgataḥ R_7,044.009 ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate paurāpavādaḥ sumahāṃs tathā janapadasya ca R_7,044.010 akīrtir yasya gīyeta loke bhūtasya kasya cit pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate R_7,044.011 akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām R_7,044.012 apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ apavādabhayād bhītaḥ kiṃ punar janakātmajām R_7,044.013 tasmād bhavantaḥ paśyantu patitaṃ śokasāgare na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam R_7,044.014 śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham āruhya sītām āropya viṣayānte samutsṛja R_7,044.015 gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ āśramo divyasaṃkāśas tamasātīram āśritaḥ R_7,044.016 tatraināṃ vijane kakṣe visṛjya raghunandana śīghram āgaccha saumitre kuruṣva vacanaṃ mama R_7,044.017 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana aprītiḥ paramā mahyaṃ bhavet tu prativārite R_7,044.018 śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana R_7,044.019 mānayantu bhavanto māṃ yadi macchāsane sthitāḥ ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama R_7,044.020 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam R_7,044.021 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ R_7,044.022 tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ sumantram abravīd vākyaṃ mukhena pariśuṣyatā R_7,045.001 sārathe turagāñ śīghraṃ yojayasva rathottame svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham R_7,045.002 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ R_7,045.003 sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā R_7,045.004 ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho R_7,045.005 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ praviśya sītām āsādya vyājahāra nararṣabhaḥ R_7,045.006 gaṅgātīre mayā devi munīnām āśrame śubhe śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ R_7,045.007 evam uktā tu vaidehī lakṣmaṇena mahātmanā praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat R_7,045.008 vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca gṛhītvā tāni vaidehī gamanāyopacakrame R_7,045.009 imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham saumitris tu tathety uktvā ratham āropya maithilīm prayayau śīghraturago rāmasyājñām anusmaran R_7,045.010 abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam aśubhāni bahūny adya paśyāmi raghunandana R_7,045.011 nayanaṃ me sphuraty adya gātrotkampaś ca jāyate hṛdayaṃ caiva saumitre asvastham iva lakṣaye R_7,045.012 autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana R_7,045.013 api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ R_7,045.014 pure janapade caiva kuśalaṃ prāṇinām api ity añjalikṛtā sītā devatā abhyayācata R_7,045.015 lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā R_7,045.016 tato vāsam upāgamya gomatītīra āśrame prabhāte punar utthāya saumitriḥ sūtam abravīt R_7,045.017 yojayasva rathaṃ śīghram adya bhāgīrathījalam śirasā dhārayiṣyāmi tryambakaḥ parvate yathā R_7,045.018 so 'śvān vicārayitvāśu rathe yuktvā manojavān ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt R_7,045.019 sā tu sūtasya vacanād āruroha rathottamam sītā saumitriṇā sārdhaṃ sumantreṇa ca dhīmatā R_7,045.020 athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam R_7,045.021 sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā R_7,045.022 jāhnavītīram āsādya cirābhilaṣitaṃ mama harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa R_7,045.023 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha kaccid vinākṛtas tena dvirātre śokam āgataḥ R_7,045.024 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava R_7,045.025 tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca R_7,045.026 tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ R_7,045.027 tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat R_7,045.028 atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ āruroha samāyuktāṃ pūrvam āropya maithilīm R_7,046.001 sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam R_7,046.002 tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ R_7,046.003 hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā asmin nimitte vaidehi lokasya vacanīkṛtaḥ R_7,046.004 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet na cāsminn īdṛśe kārye niyojyo lokanindite R_7,046.005 prasīda na ca me roṣaṃ kartum arhasi suvrate ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ R_7,046.006 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt R_7,046.007 kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ R_7,046.008 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te R_7,046.009 vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ avāṅmukho bāṣpagalo vākyam etad uvāca ha R_7,046.010 śrutvā pariṣado madhye apavādaṃ sudāruṇam pure janapade caiva tvatkṛte janakātmaje R_7,046.011 na tāni vacanīyāni mayā devi tavāgrataḥ yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ R_7,046.012 sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau paurāpavādabhītena grāhyaṃ devi na te 'nyathā R_7,046.013 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam R_7,046.014 tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe R_7,046.015 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ R_7,046.016 pādacchāyām upāgamya sukham asya mahātmanaḥ upavāsaparaikāgrā vasa tvaṃ janakātmaje R_7,046.017 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati R_7,046.018 lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā paraṃ viṣādam āgamya vaidehī nipapāta ha R_7,047.001 sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā R_7,047.002 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate R_7,047.003 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī R_7,047.004 purāham āśrame vāsaṃ rāmapādānuvartinī anurudhyāpi saumitre duḥkhe viparivartinī R_7,047.005 sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā R_7,047.006 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā R_7,047.007 na khalv adyaiva saumitre jīvitaṃ jāhnavījale tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate R_7,047.008 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama R_7,047.009 śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca śirasā vandya caraṇau kuśalaṃ brūhi pārthivam R_7,047.010 yathā bhrātṛṣu vartethās tathā paureṣu nityadā paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā R_7,047.011 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha yathāpavādaṃ paurāṇāṃ tathaiva raghunandana R_7,047.012 evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha R_7,047.013 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam āruroha punar nāvaṃ nāvikaṃ cābhyacodayat R_7,047.014 sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ saṃmūḍha iva duḥkhena ratham adhyāruhad drutam R_7,047.015 muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha R_7,047.016 dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat R_7,047.017 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī R_7,047.018 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ prādravan yatra bhagavān āste vālmīkir agryadhīḥ R_7,048.001 abhivādya muneḥ pādau muniputrā maharṣaye sarve nivedayām āsus tasyās tu ruditasvanam R_7,048.002 adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ patnī śrīr iva saṃmohād virauti vikṛtasvarā R_7,048.003 bhagavan sādhu paśyemāṃ devatām iva khāc cyutām na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām R_7,048.004 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit tapasā labdhacakṣuṣmān prādravad yatra maithilī R_7,048.005 taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ arghyam ādāya ruciraṃ jāhvanītīram āśritaḥ dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat R_7,048.006 tāṃ sītāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā R_7,048.007 snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī janakasya sutā rājñaḥ svāgataṃ te pativrate R_7,048.008 āyānty evāsi vijñātā mayā dharmasamādhinā kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam R_7,048.009 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā viśuddhabhāvā vaidehi sāmprataṃ mayi vartase R_7,048.010 āśramasyāvidūre me tāpasyas tapasi sthitāḥ tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ R_7,048.011 idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ R_7,048.012 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam śirasā vandya caraṇau tathety āha kṛtāñjaliḥ R_7,048.013 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ R_7,048.014 taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā upājagmur mudā yuktā vacanaṃ cedam abruvan R_7,048.015 svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe R_7,048.016 tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ R_7,048.017 snuṣā daśarathasyaiṣā janakasya sutā satī apāpā patinā tyaktā paripālyā mayā sadā R_7,048.018 imāṃ bhavatyaḥ paśyantu snehena parameṇa ha gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ R_7,048.019 muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ svam āśramaṃ śiṣyavṛtaḥ punar āyān mahātapāḥ R_7,048.020 dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃpraveśitām saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ R_7,049.001 abravīc ca mahātejāḥ sumantraṃ mantrasārathim sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ R_7,049.002 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati patnīṃ śuddhasamācārāṃ visṛjya janakātmajām R_7,049.003 vyaktaṃ daivād ahaṃ manye rāghavasya vinābhavam vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam R_7,049.004 yo hi devān sagandharvān asurān saha rākṣasaiḥ nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate R_7,049.005 purā mama pitur vākyair daṇḍake vijane vane uṣito navavarṣāṇi pañca caiva sudāruṇe R_7,049.006 tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me R_7,049.007 ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ R_7,049.008 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha R_7,049.009 na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ R_7,049.010 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā saṃtyajiṣyati dharmātmā kālena mahatā mahān R_7,049.011 na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha R_7,049.012 mahārājasamīpe ca mama caiva nararṣabha ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau R_7,049.013 ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau R_7,049.014 tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ naiva jātv anṛtaṃ kuryām iti me saumya darśanam R_7,049.015 sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ yadi te śravaṇe śraddhā śrūyatāṃ raghunandana R_7,049.016 yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā tac cāpy udāhariṣyāmi daivaṃ hi duratikramam R_7,049.017 tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt R_7,049.018 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame R_7,050.001 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha R_7,050.002 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam R_7,050.003 sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim tau munī tāpasaśreṣṭhau vinītas tv abhyavādayat R_7,050.004 sa tābhyāṃ pūjito rājā svāgatenāsanena ca pādyena phalamūlaiś ca so 'py āste munibhiḥ saha R_7,050.005 teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani R_7,050.006 tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam R_7,050.007 bhagavan kiṃpramāṇena mama vaṃśo bhaviṣyati kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ R_7,050.008 rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama R_7,050.009 tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu durvāsāḥ sumahātejā vyāhartum upacakrame R_7,050.010 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ R_7,050.011 kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm saṃtyajiṣyati dharmātmā kālena mahatā kila R_7,050.012 daśavarṣasahasraṇi daśavarṣaśatāni ca rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati R_7,050.013 samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati R_7,050.014 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ R_7,050.015 tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā abhivādya mahātmānau punar āyāt purottamam R_7,050.016 etad vaco mayā tatra muninā vyāhṛtaṃ purā śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati R_7,050.017 evaṃ gate na saṃtāpaṃ gantum arhasi rāghava sītārthe rāghavārthe vā dṛḍho bhava narottama R_7,050.018 tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt R_7,050.019 tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ R_7,050.020 tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā R_7,051.001 tato 'rdhadivase prāpte praviveśa mahārathaḥ ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām R_7,051.002 saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ R_7,051.003 tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham rāmasya paramodāraṃ purastāt samadṛśyata R_7,051.004 rājñas tu bhavanadvāri so 'vatīrya narottamaḥ avāṅmukho dīnamanāḥ prāviveśānivāritaḥ R_7,051.005 sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ R_7,051.006 jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ R_7,051.007 āryasyājñāṃ puraskṛtya visṛjya janakātmajām gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe punar asmy āgato vīra pādamūlam upāsitum R_7,051.008 mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī tvadvidhā na hi śocanti sattvavanto manasvinaḥ R_7,051.009 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam R_7,051.010 śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam R_7,051.011 nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ yadarthaṃ maithilī tyaktā apavādabhayān nṛpa R_7,051.012 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha R_7,051.013 evam uktas tu kākutstho lakṣmaṇena mahātmanā uvāca parayā prītyā saumitriṃ mitravatsalam R_7,051.014 evam etan naraśreṣṭha yathā vadasi lakṣmaṇa paritoṣaś ca me vīra mama kāryānuśāsane R_7,051.015 nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa R_7,051.016 tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ R_7,052.001 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ darśanaṃ te mahārāja codayanti kṛtatvarāḥ prīyamāṇā naravyāghra yamunātīravāsinaḥ R_7,052.002 tasya tad vacanaṃ śrutvā rāmaḥ provāca dharmavit praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ R_7,052.003 rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ praveśayām āsa tatas tāpasān saṃmatān bahūn R_7,052.004 śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām R_7,052.005 te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbu satkṛtam gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu R_7,052.006 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ tīrthodakāni sarvāṇi phalāni vividhāni ca R_7,052.007 uvāca ca mahābāhuḥ sarvān eva mahāmunīn imāny āsanamukhyāni yathārham upaviśyatām R_7,052.008 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te R_7,052.009 upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt R_7,052.010 kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham R_7,052.011 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ R_7,052.012 tasya tad vacanaṃ śrutvā sādhuvādo mahān abhūt ṛṣīṇām ugratapasāṃ yamunātīravāsinām R_7,052.013 ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ R_7,052.014 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ kāryagauravam aśrutvā pratijñāṃ nābhyarocayan R_7,052.015 tvayā punar brāhmaṇagauravād iyaṃ kṛtā pratijñā hy anavekṣya kāraṇam kuruṣva kartā hy asi nātra saṃśayo mahābhayāt trātum ṛṣīṃs tvam arhasi R_7,052.016 bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ R_7,053.001 tathā vadati kākutsthe bhārgavo vākyam abravīt bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara R_7,053.002 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ R_7,053.003 brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ suraiś ca paramodāraiḥ prītis tasyātulābhavat R_7,053.004 sa madhur vīryasaṃpanno dharme ca susamāhitaḥ bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ R_7,053.005 śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham dadau mahātmā suprīto vākyaṃ caitad uvāca ha R_7,053.006 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ prītyā paramayā yukto dadāmy āyudham uttamam R_7,053.007 yāvat suraiś ca vipraiś ca na virudhyer mahāsura tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt R_7,053.008 yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam R_7,053.009 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ praṇipatya mahādevaṃ vākyam etad uvāca ha R_7,053.010 bhagavan mama vaṃśasya śūlam etad anuttamam bhavet tu satataṃ deva surāṇām īśvaro hy asi R_7,053.011 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ pratyuvāca mahādevo naitad evaṃ bhaviṣyati R_7,053.012 mā bhūt te viphalā vāṇī matprasādakṛtā śubhā bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati R_7,053.013 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati R_7,053.014 evaṃ madhur varaṃ labdhvā devāt sumahad adbhutam bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham R_7,053.015 tasya patnī mahābhāgā priyā kumbhīnasī hi yā viśvāvasor apatyaṃ sā hy analāyāṃ mahāprabhā R_7,053.016 tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat R_7,053.017 taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt R_7,053.018 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat R_7,053.019 sa prabhāvena śūlasya daurātmyenātmanas tathā saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān R_7,053.020 evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ R_7,053.021 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā abhayaṃ yācitā vīra trātāraṃ na ca vidmahe R_7,053.022 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ R_7,053.023 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate R_7,054.001 rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te tato nivedayām āsur lavaṇo vavṛdhe yathā R_7,054.002 āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ ācāro raudratā nityaṃ vāso madhuvane sadā R_7,054.003 hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān mānuṣāṃś caiva kurute nityam āhāram āhnikam R_7,054.004 tato 'parāṇi sattvāni khādate sa mahābalaḥ saṃhāre samanuprāpte vyāditāsya ivāntakaḥ R_7,054.005 tac chrutvā rāghavo vākyam uvāca sa mahāmunīn ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam R_7,054.006 tathā teṣāṃ pratijñāya munīnām ugratejasām sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ R_7,054.007 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām bharatasya mahābāhoḥ śatrughnasyātha vā punaḥ R_7,054.008 rāghaveṇaivam uktas tu bharato vākyam abravīt aham enaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām R_7,054.009 bharatasya vacaḥ śrutvā śauryavīryasamanvitam lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam R_7,054.010 śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam kṛtakarmā mahābāhur madhyamo raghunandanaḥ R_7,054.011 āryeṇa hi purā śūnyā ayodhyā rakṣitā purī saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati R_7,054.012 duḥkhāni ca bahūnīha anubhūtāni pārthiva śayāno duḥkhaśayyāsu nandigrāme mahātmanā R_7,054.013 phalamūlāśano bhūtvā jaṭācīradharas tathā anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt R_7,054.014 tathā bruvati śatrughne rāghavaḥ punar abravīt evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam R_7,054.015 rājye tvām abhiṣekṣyāmi madhos tu nagare śubhe niveśaya mahābāho bharataṃ yady avekṣase R_7,054.016 śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān R_7,054.017 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati R_7,054.018 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase R_7,054.019 uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ R_7,054.020 abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam R_7,054.021 evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha R_7,055.001 avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha tava caiva mahābhāga śāsanaṃ duratikramam ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha R_7,055.002 evam ukte tu śūreṇa śatrughnena mahātmanā uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā R_7,055.003 saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam R_7,055.004 purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā R_7,055.005 rājñaḥ śāsanam ājñāya tathākurvan mahārathāḥ abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam R_7,055.006 tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca R_7,055.007 tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan R_7,055.008 ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ anena lavaṇaṃ saumya hantāsi raghunandana R_7,055.009 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ R_7,055.010 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ madhukaiṭabhayor vīra vighāte vartamānayoḥ R_7,055.011 sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi anena śaramukhyena tato lokāṃś cakāra saḥ R_7,055.012 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā muktaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti R_7,055.013 yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā dattaṃ śatruvināśāya madhor āyudham uttamam R_7,055.014 tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ R_7,055.015 yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam R_7,055.016 sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ R_7,055.017 apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha āhvayethā mahābāho tato hantāsi rākṣasaṃ R_7,055.018 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati yadi tv evaṃ kṛte vīra vināśam upayāsyati R_7,055.019 etat te sarvam ākhyātaṃ śūlasya ca viparyayam śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam R_7,055.020 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ punar evāparaṃ vākyam uvāca raghunandanaḥ R_7,056.001 imāny aśvasahasrāṇi catvāri puruṣarṣabha rathānāṃ ca sahasre dve gajānāṃ śatam eva ca R_7,056.002 antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ anugacchantu śatrughna tathaiva naṭanartakāḥ R_7,056.003 hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ R_7,056.004 balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam saṃbhāṣya saṃpradānena rañjayasva narottama R_7,056.005 na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava R_7,056.006 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam R_7,056.007 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ R_7,056.008 na tasya mṛtyur anyo 'sti kaś cid dhi puruṣarṣabha darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi R_7,056.009 sa grīṣme vyapayāte tu varṣarātra upasthite hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ R_7,056.010 maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam R_7,056.011 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama R_7,056.012 evam uktas tu rāmeṇa śatrughnas tān mahābalān senāmukhyān samānīya tato vākyam uvāca ha R_7,056.013 ete vo gaṇitā vāsā yatra yatra nivatsyatha sthātavyaṃ cāvirodhena yathā bādhā na kasya cit R_7,056.014 tathā tāṃs tu samājñāpya niryāpya ca mahad balam kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat R_7,056.015 rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ R_7,056.016 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ R_7,056.017 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi eka evāśu śatrughno jagāma tvaritas tadā R_7,057.001 dvirātram antare śūra uṣya rāghavanandanaḥ vālmīker āśramaṃ puṇyam agacchad vāsam uttamam R_7,057.002 so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam kṛtāñjalir atho bhūtvā vākyam etad uvāca ha R_7,057.003 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam R_7,057.004 śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ R_7,057.005 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me R_7,057.006 pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ R_7,057.007 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ R_7,057.008 tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā R_7,057.009 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ putro mitrasaho nāma vīryavān atidhārmikaḥ R_7,057.010 sa bāla eva saudāso mṛgayām upacakrame cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam R_7,057.011 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ R_7,057.012 sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā R_7,057.013 vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata R_7,057.014 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt R_7,057.015 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām R_7,057.016 evam uktvā tu taṃ rakṣas tatraivāntaradhīyata kālaparyāyayogena rājā mitrasaho 'bhavat R_7,057.017 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat R_7,057.018 tatra yajño mahān āsīd bahuvarṣagaṇāyutān samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat R_7,057.019 athāvasāne yajñasya pūrvavairam anusmaran vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ R_7,057.020 adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā R_7,057.021 tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ R_7,057.022 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ R_7,057.023 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ sa ca rakṣaḥ punas tatra sūdaveṣam athākarot R_7,057.024 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam R_7,057.025 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam R_7,057.026 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam krodhena mahatāviṣṭo vyāhartum upacakrame R_7,057.027 yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ R_7,057.028 sa rājā saha patnyā vai praṇipatya muhur muhuḥ punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā R_7,057.029 tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham R_7,057.030 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam R_7,057.031 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati matprasādāc ca rājendra atītaṃ na smariṣyasi R_7,057.032 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ pratilebhe punā rājyaṃ prajāś caivānvapālayat R_7,057.033 tasya kalmāṣapādasya yajñasyāyatanaṃ śubham āśramasya samīpe 'smin yasmin pṛcchasi rāghava R_7,057.034 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām viveśa parṇaśālāyāṃ maharṣim abhivādya ca R_7,057.035 yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat tām eva rātriṃ sītāpi prasūtā dārakadvayam R_7,058.001 tato 'rdharātrasamaye bālakā munidārakāḥ vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm R_7,058.002 teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm R_7,058.003 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm R_7,058.004 yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ R_7,058.005 yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ R_7,058.006 evaṃ kuśalavau nāmnā tāv ubhau yamajātakau matkṛtabhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ R_7,058.007 te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ R_7,058.008 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau R_7,058.009 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt R_7,058.010 tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā R_7,058.011 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ R_7,058.012 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt R_7,058.013 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ R_7,058.014 atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam papraccha cyavanaṃ vipraṃ lavaṇasya balābalam R_7,059.001 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ anena śūlamukhena dvandvayuddham upāgatāḥ R_7,059.002 tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ pratyuvāca mahātejāś cyavano raghunandanam R_7,059.003 asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me R_7,059.004 ayodhyāyāṃ purā rājā yuvanāśvasuto balī māndhātā iti vikhyātas triṣu lokeṣu vīryavān R_7,059.005 sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ suralokam atho jetum udyogam akaron nṛpaḥ R_7,059.006 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām māndhātari kṛtodyoge devalokajigīṣayā R_7,059.007 ardhāsanena śakrasya rājyārdhena ca pārthivaḥ vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata R_7,059.008 tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam R_7,059.009 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi R_7,059.010 yadi vīra samagrā te medinī nikhilā vaśe devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ R_7,059.011 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt kva me śakra pratihataṃ śāsanaṃ pṛthivītale R_7,059.012 tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ madhuputro madhuvane nājñāṃ te kurute 'nagha R_7,059.013 tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha R_7,059.014 āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ R_7,059.015 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ R_7,059.016 sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ R_7,059.017 sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ R_7,059.018 cirāyamāṇe dūte tu rājā krodhasamanvitaḥ ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ R_7,059.019 tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā vadhāya sānubandhasya mumocāyudham uttamam R_7,059.020 tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam R_7,059.021 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ śūlasya ca balaṃ vīra aprameyam anuttamam R_7,059.022 śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava R_7,059.023 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ R_7,060.001 tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ nirgatas tu purād vīro bhakṣāhārapracoditaḥ R_7,060.002 etasminn antare śūraḥ śatrughno yamunāṃ nadīm tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata R_7,060.003 tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ āgacchad bahusahasraṃ prāṇinām udvahan bharam R_7,060.004 tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham tam uvāca tato rakṣaḥ kim anena kariṣyasi R_7,060.005 īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim R_7,060.006 āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate R_7,060.007 tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat R_7,060.008 tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ tejomayā marīcyas tu sarvagātrair viniṣpatan R_7,060.009 uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha R_7,060.010 putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ R_7,060.011 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi R_7,060.012 tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate R_7,060.013 mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama R_7,060.014 tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ R_7,060.015 na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā bhūtāś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ R_7,060.016 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham R_7,060.017 tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā R_7,060.018 yo hi viklavayā buddhyā prasaraṃ śatrave dadau sa hato mandabuddhitvād yathā kāpuruṣas tathā R_7,060.019 tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt R_7,061.001 pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt R_7,061.002 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam śatrughno deva śatrughna idaṃ vacanam abravīt R_7,061.003 śatrughno na tadā jāto yadānye nirjitās tvayā tad adya bāṇābhihato vraja taṃ yamasādanam R_7,061.004 ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam R_7,061.005 tvayi madbāṇanirdagdhe patite 'dya niśācara puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati R_7,061.006 adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ R_7,061.007 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat R_7,061.008 tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu pādapān subahūn gṛhya śatrughne vyasṛjad balī R_7,061.009 śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ R_7,061.010 tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ R_7,061.011 tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai R_7,061.012 tasmin nipatite vīre hāhākāro mahān abhūt ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api R_7,061.013 tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam rakṣo labdhāntaram api na viveśa svam ālayam R_7,061.014 nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam tato hata iti jñātvā tān bhakṣān samudāvahat R_7,061.015 muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ R_7,061.016 tato divyam amoghaṃ taṃ jagrāha śaram uttamam jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa R_7,061.017 vajrānanaṃ vajravegaṃ merumandara gauravam nataṃ parvasu sarveṣu saṃyugeṣv aparājitam R_7,061.018 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam R_7,061.019 taṃ dīptam iva kālāgniṃ yugānte samupasthite dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman R_7,061.020 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam jagad dhi sarvam asvasthaṃ pitāmaham upasthitam R_7,061.021 ūcuś ca devadeveśaṃ varadaṃ prapitāmaham kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ R_7,061.022 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho R_7,061.023 teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ R_7,061.024 vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ R_7,061.025 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ śaras tejomayo vatsā yena vai bhayam āgatam R_7,061.026 eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ R_7,061.027 evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ R_7,061.028 ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā rāmānujena vīreṇa lavaṇaṃ rākṣasottamam R_7,061.029 tasya te devadevasya niśamya madhurāṃ giram ājagmur yatra yudhyete śatrughnalavaṇāv ubhau R_7,061.030 taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam R_7,061.031 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ R_7,061.032 āhūtaś ca tatas tena śatrughnena mahātmanā lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ R_7,061.033 ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ sa mumoca mahābāṇaṃ lavaṇasya mahorasi uras tasya vidāryāśu praviveśa rasātalam R_7,061.034 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ punar evāgamat tūrṇam ikṣvākukulanandanam R_7,061.035 śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ papāta sahasā bhūmau vajrāhata ivācalaḥ R_7,061.036 tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt R_7,061.037 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ vinirbabhāv udyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ R_7,061.038 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam R_7,062.001 diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ hataḥ puruṣaśārdūlavaraṃ varaya rāghava R_7,062.002 varadāḥ sma mahābāho sarva eva samāgatāḥ vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ R_7,062.003 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān R_7,062.004 imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ R_7,062.005 taṃ devāḥ prītamanaso bāḍham ity eva rāghavam bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ R_7,062.006 te tathoktvā mahātmāno divam āruruhus tadā śatrughno 'pi mahātejās tāṃ senāṃ samupānayat R_7,062.007 sā sena śīghram āgacchac chrutvā śatrughnaśāsanam niveśanaṃ ca śatrughnaḥ śāsanena samārabhat R_7,062.008 sā purī divyasaṃkāśā varṣe dvādaśame śubhā niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ R_7,062.009 kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ arogā vīrapuruṣā śatrughnabhujapālitā R_7,062.010 ardhacandrapratīkāśā yamunātīraśobhitā śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ R_7,062.011 yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ R_7,062.012 tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat R_7,062.013 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe R_7,062.014 tato dvādaśame varṣe śatrughno rāmapālitām ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ R_7,063.001 mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ jagāma rathamukhyena hayayuktena bhāsvatā R_7,063.002 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ R_7,063.003 sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ praviveśa mahābāhur yatra rāmo mahādyutiḥ R_7,063.004 so 'bhivādya mahātmānaṃ jvalantam iva tejasā uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam R_7,063.005 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā R_7,063.006 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa R_7,063.007 sa me prasādaṃ kākutstha kuruṣvāmitavikrama mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham R_7,063.008 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam R_7,063.009 nāvasīdanti rājāno vipravāseṣu rāghava prajāś ca paripālyā hi kṣatradharmeṇa rāghava R_7,063.010 kāle kāle ca māṃ vīra ayodhyām avalokitum āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava R_7,063.011 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam R_7,063.012 tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ R_7,063.013 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam śatrughno dīnayā vācā bāḍham ity eva cābravīt R_7,063.014 sa pañcarātraṃ kākutstho rāghavasya yathājñayā uṣya tatra maheṣvāso gamanāyopacakrame R_7,063.015 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat R_7,063.016 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā bharatena ca śatrughno jagāmāśu purīṃ tadā R_7,063.017 prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ pramumoda sukhī rājyaṃ dharmeṇa paripālayan R_7,064.001 tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ śavaṃ bālam upādāya rājadvāram upāgamat R_7,064.002 rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ asakṛt putraputreti vākyam etad uvāca ha R_7,064.003 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam R_7,064.004 aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam akāle kālam āpannaṃ duḥkhāya mama putraka R_7,064.005 alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ ahaṃ ca jananī caiva tava śokena putraka R_7,064.006 na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham kena me duṣkṛtenādya bāla eva mamātmajaḥ akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam R_7,064.007 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā R_7,064.008 rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam R_7,064.009 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala R_7,064.010 saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam R_7,064.011 rājadoṣair vipadyante prajā hy avidhipālitāḥ asadvṛtte tu nṛpatāv akāle mriyate janaḥ R_7,064.012 yadā pureṣv ayuktāni janā janapadeśu ca kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam R_7,064.013 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ pure janapade vāpi tadā bālavadho hy ayam R_7,064.014 evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati R_7,064.015 tathā tu karuṇaṃ tasya dvijasya paridevitam śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam R_7,065.001 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān R_7,065.002 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan R_7,065.003 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ kātyāyano 'tha jābālir gautamo nāradas tathā R_7,065.004 ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ mantriṇo naigamāś caiva yathārham anukūlataḥ R_7,065.005 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi R_7,065.006 tasya tad vacanaṃ śrutvā rājño dīnasya nāradaḥ pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam R_7,065.007 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ śrutvā kartavyatāṃ vīra kuruṣva raghunandana R_7,065.008 purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ abrāhmaṇas tadā rājan na tapasvī kathaṃ cana R_7,065.009 tasmin yuge prajvalite brahmabhūte anāvṛte amṛtyavas tadā sarve jajñire dīrghadarśinaḥ R_7,065.010 tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ R_7,065.011 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani mānavā ye mahātmānas tasmiṃs tretāyuge yuge R_7,065.012 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat yugayor ubhayor āsīt samavīryasamanvitam R_7,065.013 apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ R_7,065.014 adharmaḥ pādam ekaṃ tu pātayat pṛthivītale adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ R_7,065.015 tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam śubhāny evācaraṃl lokāḥ satyadharmaparāyaṇāḥ R_7,065.016 tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye tapo 'tapyanta te sarve śuśrūṣām apare janāḥ R_7,065.017 sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ R_7,065.018 tataḥ pādam adharmasya dvitīyam avatārayat tato dvāparasaṃkhyā sā yugasya samajāyata R_7,065.019 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha R_7,065.020 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha R_7,065.021 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge R_7,065.022 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ sa vai viṣayaparyante tava rājan mahātapāḥ śūdras tapyati durbuddhis tena bālavadho hy ayam R_7,065.023 yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi karoti rājaśārdūla pure vā durmatir naraḥ kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ R_7,065.024 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara R_7,065.025 evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam R_7,065.026 nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt R_7,066.001 gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya R_7,066.002 gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ yathā na kṣīyate bālas tathā saumya vidhīyatām R_7,066.003 yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ vipattiḥ paribhedo vā bhaven na ca tathā kuru R_7,066.004 tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ R_7,066.005 iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ ājagāma muhūrtena saṃpīpaṃ rāghavasya vai R_7,066.006 so 'bravīt praṇato bhūtvā ayam asmi narādhipa vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ R_7,066.007 bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ abhivādya maharṣīs tān vimānaṃ so 'dhyarohata R_7,066.008 dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham nikṣipya nagare vīrau saumitribharatāv ubhau R_7,066.009 prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ uttarām agamac chrīmān diśaṃ himavadāvṛtam R_7,066.010 apaśyamānas tatrāpi svalpam apy atha duṣkṛtam pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ R_7,066.011 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ śaivalasyottare pārśve dadarśa sumahat saraḥ R_7,066.012 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ dadarśa rāghavaḥ śrīmāṃl lambamānam adho mukham R_7,066.013 athainaṃ samupāgamya tapyantaṃ tapa uttamam uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata R_7,066.014 kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham R_7,066.015 manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ yam aśritya tapas taptaṃ śrotum icchāmi tāpasa R_7,066.016 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me R_7,066.017 tasya tad vacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ avākśirās tathābhūto vākyam etad uvāca ha R_7,067.001 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ R_7,067.002 na mithyāhaṃ vade rājan devalokajigīṣayā śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ R_7,067.003 bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ R_7,067.004 tasmin muhūrte bālo 'sau jīvena samayujyata R_7,067.005 tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ sa gatvā vinayenaiva taṃ natvā mumude sukhī R_7,067.006 so 'bhivādya mahātmānaṃ jvalantam iva tejasā ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ R_7,067.007 tam uvāca mahātejāḥ kumbhayonir mahātapāḥ svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava R_7,067.008 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ R_7,067.009 surā hi kathayanti tvām āgataṃ śūdraghātinam brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ R_7,067.010 uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi R_7,067.011 idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava R_7,067.012 dattasya hi punar dānaṃ sumahat phalam ucyate tasmāt pradāsye vidhivat tat pratīccha nararṣabha R_7,067.013 tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram R_7,067.014 pratigṛhya tato rāmas tad ābharaṇam uttamam āgamaṃ tasya divyasya praṣṭum evopacakrame R_7,067.015 atyadbhutam idaṃ brahman vapuṣā yuktam uttamam kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam R_7,067.016 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān R_7,067.017 evaṃ bruvati kākutsthe munir vākyam athābravīt śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate R_7,067.018 purā tretāyuge hy āsīd araṇyaṃ bahuvistaram samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam R_7,068.001 tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam aham ākramituṃ śaumya tad araṇyam upāgamam R_7,068.002 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ R_7,068.003 tasyāraṇyasya madhye tu saro yojanam āyatam padmotpalasamākīrṇaṃ samatikrāntaśaivalam R_7,068.004 tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam R_7,068.005 tasmin saraḥsamīpe tu mahad adbhutam āśramam purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam R_7,068.006 tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha prabhāte kālyam utthāya saras tad upacakrame R_7,068.007 athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kva cit tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa R_7,068.008 tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho R_7,068.009 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam R_7,068.010 atyarthaṃ svargiṇaṃ tatra vimāne raghunandana upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam gānti geyāni ramyāṇi vādayanti tathāparāḥ R_7,068.011 paśyato me tadā rāma vimānād avaruhya ca taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana R_7,068.012 tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca avatīrya saraḥ svargī saṃspraṣṭum upacakrame R_7,068.013 upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha āroḍhum upacakrāma vimānavaram uttamam R_7,068.014 tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha R_7,068.015 ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi R_7,068.016 āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ R_7,068.017 bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana R_7,069.001 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija R_7,069.002 purā vaidarbhako rājā pitā mama mahāyaśāḥ sudeva iti vikhyātas triṣu lokeṣu vīryavān R_7,069.003 tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata ahaṃ śveta iti khyāto yavīyān suratho 'bhavat R_7,069.004 tataḥ pitari svaryāte paurā mām abhyaṣecayan tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ R_7,069.005 evaṃ varṣasahasrāṇi samatītāni suvrata rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ R_7,069.006 so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama kāladharmaṃ hṛdi nyasya tato vanam upāgamam R_7,069.007 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe R_7,069.008 bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram R_7,069.009 so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune taptvā suduṣkaraṃ prāpto brahmalokam anuttamam R_7,069.010 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama bādhete paramodāra tato 'haṃ vyathitendriyaḥ R_7,069.011 gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ R_7,069.012 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat āhāraḥ kaś ca me deva tan me brūhi pitāmaha R_7,069.013 pitāmahas tu mām āha tavāhāraḥ sudevaja svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ R_7,069.014 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam anuptaṃ rohate śveta na kadā cin mahāmate R_7,069.015 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite tena svargagato vatsa bādhyase kṣutpipāsayā R_7,069.016 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati R_7,069.017 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase R_7,069.018 sa hi tārayituṃ saumya śaktaḥ suragaṇān api kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam R_7,069.019 so 'haṃ bhagavataḥ śrutvā devadevasya niścayam āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama R_7,069.020 bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā R_7,069.021 tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya anyeṣām agatir hy atra kumbhayonim ṛte dvijam R_7,069.022 idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi R_7,069.023 tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam tāraṇāyopajagrāha tad ābharaṇam uttamam R_7,069.024 mayā pratigṛhīte tu tasminn ābharaṇe śubhe mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha R_7,069.025 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ R_7,069.026 tenedaṃ śakratulyena divyam ābharaṇaṃ mama tasmin nimitte kākutstha dattam adbhutadarśanam R_7,069.027 tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame R_7,070.001 bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ śveto vaidarbhako rājā kathaṃ tad amṛgadvijam R_7,070.002 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ R_7,070.003 rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam vākyaṃ paramatejasvī vaktum evopacakrame R_7,070.004 purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ R_7,070.005 taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha R_7,070.006 tatheti ca pratijñātaṃ pituḥ putreṇa rāghava tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha R_7,070.007 prīto 'smi paramodārakartā cāsi na saṃśayaḥ daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe R_7,070.008 aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam R_7,070.009 tasmād daṇḍe mahābāho yatnavān bhava putraka dharmo hi paramo loke kurvatas te bhaviṣyati R_7,070.010 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam R_7,070.011 prayāte tridive tasminn ikṣvākur amitaprabhaḥ janayiṣye kathaṃ putrān iti cintāparo 'bhavat R_7,070.012 karmabhir bahurūpaiś ca tais tair manusutaḥ sutān janayām āsa dharmātmā śataṃ devasutopamān R_7,070.013 teṣām avarajas tāta sarveṣāṃ raghunandana mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān R_7,070.014 nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati R_7,070.015 sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama R_7,070.016 sa daṇḍas tatra rājābhūd ramye parvatarodhasi puraṃ cāpratimaṃ rāma nyaveśayad anuttamam R_7,070.017 purasya cākaron nāma madhumantam iti prabho purohitaṃ cośanasaṃ varayām āsa suvratam R_7,070.018 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi R_7,070.019 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ asyām evāparaṃ vākyaṃ kathāyām upacakrame R_7,071.001 tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam akarot tatra mandātmā rājyaṃ nihatakaṇṭakam R_7,071.002 atha kāle tu kasmiṃś cid rājā bhārgavam āśramam ramaṇīyam upākrāmac caitre māsi manorame R_7,071.003 tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām R_7,071.004 sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt R_7,071.005 kutas tvam asi suśroṇi kasya vāsi sutā śubhe pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame R_7,071.006 tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam R_7,071.007 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm R_7,071.008 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ R_7,071.009 yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim R_7,071.010 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam krodhena hi pitā me 'sau trailokyam api nirdahet R_7,071.011 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim R_7,071.012 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi tvatkṛte hi mama prāṇā vidīryante śubhānane R_7,071.013 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam R_7,071.014 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī visphurantīṃ yathākāmaṃ maithunāyopacakrame R_7,071.015 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam nagaraṃ prayayau cāśu madhumantam anuttamam R_7,071.016 arajāpi rudantī sā āśramasyāvidūrataḥ pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham R_7,071.017 sa muhūrtād upaśrutya devarṣir amitaprabhaḥ svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata R_7,072.001 so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm R_7,072.002 tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha R_7,072.003 paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva R_7,072.004 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati R_7,072.005 yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ R_7,072.006 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ R_7,072.007 samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ R_7,072.008 sarvasattvāni yānīha sthāvarāṇi carāṇi ca mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ R_7,072.009 daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati R_7,072.010 ity uktvā krodhasaṃtapas tam āśramanivāsinam janaṃ janapadānteṣu sthīyatām iti cābravīt R_7,072.011 śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ R_7,072.012 sa tathoktvā munijanam arajām idam abravīt ihaiva vasa durmedhe āśrame susamāhitā R_7,072.013 idaṃ yojanaparyantaṃ saraḥ suruciraprabham araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām R_7,072.014 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā R_7,072.015 ity uktvā bhārgavo vāsam anyatra samupākramat saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā R_7,072.016 tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu śapto brahmarṣiṇā tena purā vaidharmake kṛte R_7,072.017 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate tapasvinaḥ sthitā yatra janasthānam atho 'bhavat R_7,072.018 etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava saṃdhyām upāsituṃ vīra samayo hy ativartate R_7,072.019 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ kṛtodako naravyāghra ādityaṃ paryupāsate R_7,072.020 sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ ravir astaṃ gato rāma gacchodakam upaspṛśa R_7,072.021 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum upākrāmat saraḥ puṇyam apsarobhir niṣevitam R_7,073.001 tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ R_7,073.002 asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ śākāni ca pavitrāṇi bhojanārtham akalpayat R_7,073.003 sa bhuktavān naraśreṣṭhas tad annam amṛtopamam prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat R_7,073.004 prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ R_7,073.005 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi R_7,073.006 dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ R_7,073.007 tathā vadati kākutsthe vākyam adbhutadarśanam uvāca paramaprīto dharmanetras tapodhanaḥ R_7,073.008 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram pāvanaḥ sarvalokānāṃ tvam eva raghunandana R_7,073.009 muhūrtam api rāma tvāṃ ye nu paśyanti ke cana pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ R_7,073.010 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi hatās te yamadaṇḍena sadyo nirayagāminaḥ R_7,073.011 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān R_7,073.012 evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam R_7,073.013 abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam R_7,073.014 taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ R_7,073.015 svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite śaśī meghasamīpastho yathā jaladharāgame R_7,073.016 tato 'rdhadivase prāpte pūjyamānas tatas tataḥ ayodhyāṃ prāpya kākutstho vimānād avarohata R_7,073.017 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ R_7,073.018 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau mamāgamanam ākhyāya śabdāpaya ca māṃ ciram R_7,073.019 tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat R_7,074.001 dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau pariṣvajya tato rāmo vākyam etad uvāca ha R_7,074.002 kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam dharmasetumato bhūyaḥ kartum icchāmi rāghavau R_7,074.003 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ R_7,074.004 iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ suhutena suyajñena varuṇatvam upāgamat R_7,074.005 somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam R_7,074.006 asminn ahani yac chreyaś cintyatāṃ tan mayā saha hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha R_7,074.007 śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha R_7,074.008 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā pratiṣṭhitā mahābāho yaśaś cāmitavikrama R_7,074.009 mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ nirīkṣante mahātmāno lokanāthaṃ yathā vayam R_7,074.010 prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava R_7,074.011 sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate R_7,074.012 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ R_7,074.013 sa tvaṃ puruṣaśārdūla guṇair atulavikrama pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate R_7,074.014 bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ R_7,074.015 uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam prīto 'smi parituṣṭo 'smi tavādya vacanena hi R_7,074.016 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam R_7,074.017 eṣa tasmād abhiprāyād rājasūyāt kratūttamān nivartayāmi dharmajña tava suvyāhṛtena vai R_7,074.018 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam R_7,074.019 tathoktavati rāme tu bharate ca mahātmani lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam R_7,075.001 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ R_7,075.002 śrūyate hi purāvṛttaṃ vāsave sumahātmani brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ R_7,075.003 purā kila mahābāho devāsurasamāgame vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ R_7,075.004 vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ R_7,075.005 dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ R_7,075.006 tasmin praśāsati tadā sarvakāmadughā mahī rasavanti prasūtāni mūlāni ca phalāni ca R_7,075.007 akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam R_7,075.008 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam tapo hi paramaṃ śreyas tapo hi paramaṃ sukham R_7,075.009 sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ R_7,075.010 tapas tapyati vṛtre tu vāsavaḥ paramārtavat viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha R_7,075.011 tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum R_7,075.012 yady asau tapa ātiṣṭhed bhūya eva sureśvara yāval lokā dhariṣyanti tāvad asya vaśānugāḥ R_7,075.013 tvaṃ cainaṃ paramodāram upekṣasi mahābala kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara R_7,075.014 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ tadā prabhṛti lokānāṃ nāthatvam upalabdhavān R_7,075.015 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat R_7,075.016 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha R_7,075.017 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām asahyam idam anyeṣām agatīnāṃ gatir bhavān R_7,075.018 lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam R_7,076.001 rāghaveṇaivam uktas tu sumitrānandavardhanaḥ bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ R_7,076.002 sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām viṣṇur devān uvācedaṃ sarvān indrapurogamān R_7,076.003 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram R_7,076.004 avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha R_7,076.005 tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ R_7,076.006 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati R_7,076.007 tathā bruvati deveśe devā vākyam athābruvan evam etan na saṃdeho yathā vadasi daityahan R_7,076.008 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ bhajasva paramodāravāsavaṃ svena tejasā R_7,076.009 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ tad araṇyam upākrāman yatra vṛtro mahāsuraḥ R_7,076.010 te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam pibantam iva lokāṃs trīn nirdahantam ivāmbaram R_7,076.011 dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ R_7,076.012 teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani R_7,076.013 kālāgnineva ghoreṇa dīpteneva mahārciṣā prataptaṃ vṛtraśirasi jagat trāsam upāgamat R_7,076.014 asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ R_7,076.015 tam indraṃ brahmahatyāśu gacchantam anugacchati apatac cāsya gātreṣu tam indraṃ duḥkham āviśat R_7,076.016 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan R_7,076.017 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān R_7,076.018 hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam bādhate suraśārdūla mokṣaṃ tasya vinirdiśa R_7,076.019 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam R_7,076.020 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ punar eṣyati devānām indratvam akutobhayaḥ R_7,076.021 evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam R_7,076.022 tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat R_7,077.001 tato hate mahāvīrye vṛtre devabhayaṃkare brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā R_7,077.002 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ R_7,077.003 atha naṣṭe sahasrākṣe udvignam abhavaj jagat bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā R_7,077.004 niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat R_7,077.005 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan R_7,077.006 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ R_7,077.007 te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire R_7,077.008 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara R_7,077.009 tato yajñasamāptau tu brahmahatyā mahātmanaḥ abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha R_7,077.010 te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ caturdhā vibhajātmānam ātmanaiva durāsade R_7,077.011 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām saṃnidhau sthānam anyatra varayām āsa durvasā R_7,077.012 ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ R_7,077.013 yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu trirātraṃ darpaparṇāsu vasiṣye darpaghātinī R_7,077.014 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ R_7,077.015 pratyūcus tāṃ tato devā yathā vadasi durvase tathā bhavatu tat sarvaṃ sādhayasva yathepsitam R_7,077.016 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata R_7,077.017 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat R_7,077.018 īdṛśo hy aśvamedhasya prabhāvo raghunandana yajasva sumahābhāga hayamedhena pārthiva R_7,077.019 tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ R_7,078.001 evam etan naraśreṣṭha yathā vadasi lakṣmaṇa vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat R_7,078.002 śrūyate hi purā saumya kardamasya prajāpateḥ putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ R_7,078.003 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ rājyaṃ caiva naravyāghra putravat paryapālayat R_7,078.004 suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ R_7,078.005 pūjyate nityaśaḥ saumya bhayārtai raghunandana abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ R_7,078.006 sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ R_7,078.007 sa pracakre mahābāhur mṛgayāṃ rucire vane caitre manorame māsi sabhṛtyabalavāhanaḥ R_7,078.008 prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ R_7,078.009 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā yatra jāto mahāsenas taṃ deśam upacakrame R_7,078.010 tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha R_7,078.011 kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare R_7,078.012 ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha R_7,078.013 etasminn antare rājā sa ilaḥ kardamātmajaḥ nighnan mṛgasahasrāṇi taṃ deśam upacakrame R_7,078.014 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana R_7,078.015 tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam umāpateś ca tat karma jñātvā trāsam upāgamat R_7,078.016 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ R_7,078.017 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ prajāpatisutaṃ vākyam uvāca varadaḥ svayam R_7,078.018 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala puruṣatvam ṛte saumya varaṃ varaya suvrata R_7,078.019 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā na sa jagrāha strībhūto varam anyaṃ surottamāt R_7,078.020 tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ praṇipatya mahādevīṃ sarveṇaivāntarātmanā R_7,078.021 īśe varāṇāṃ varade lokānām asi bhāmini amoghadarśane devi bhaje saumye namo 'stu te R_7,078.022 hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā R_7,078.023 ardhasya devo varado varārdhasya tathā hy aham tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi R_7,078.024 tad adbhutatamaṃ śrutvā devyā varam anuttamam saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt R_7,078.025 yadi devi prasannā me rūpeṇāpratimā bhuvi māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ R_7,078.026 īpsitaṃ tasya vijñāya devī surucirānanā pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati R_7,078.027 rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam R_7,078.028 evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ trailokyasundarī nārī māsam ekam ilābhavat R_7,078.029 tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām lakṣmaṇo bharataś caiva śrutvā paramavismitau R_7,079.001 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ R_7,079.002 kathaṃ sa rājā strībhūto vartayām āsa durgatim puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau R_7,079.003 tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam kathayām āsa kākutṣṭhas tasya rājño yathā gatam R_7,079.004 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ R_7,079.005 tat kānanaṃ vigāhyāśu vijahre lokasundarī drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā R_7,079.006 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ parvatābhogavivare tasmin reme ilā tadā R_7,079.007 atha tasmin vanoddeśe parvatasyāvidūrataḥ saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam R_7,079.008 dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam R_7,079.009 tapantaṃ ca tapas tīvram ambhomadhye durāsadam yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam R_7,079.010 sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana R_7,079.011 budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ nopalebhe tadātmānaṃ cacāla ca tadāmbhasi R_7,079.012 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā R_7,079.013 na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā R_7,079.014 sadṛśīyaṃ mama bhaved yadi nānyaparigrahā iti buddhiṃ samāsthāya jalāt sthalam upāgamat R_7,079.015 sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ śabdāpayata dharmātmā tāś cainaṃ ca vavandire R_7,079.016 sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī kimartham āgatā ceha satyam ākhyāta māciram R_7,079.017 śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā R_7,079.018 asmākam eṣā suśroṇī prabhutve vartate sadā apatiḥ kānanānteṣu sahāsmābhir aṭaty asau R_7,079.019 tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ R_7,079.020 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ R_7,079.021 atra kiṃ puruṣā bhadrā avasañ śailarodhasi vatsyathāsmin girau yūyam avakāśo vidhīyatām R_7,079.022 mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha R_7,079.023 tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā R_7,079.024 śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram R_7,080.001 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ kathayām āsa dharmātmā prajāpatisutasya vai R_7,080.002 sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva R_7,080.003 somasyāhaṃ sudayitaḥ sutaḥ surucirānane bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā R_7,080.004 tasya tad vacanaṃ śrutvā śūnye svajanavarjitā ilā suruciraprakhyaṃ pratyuvāca mahāgraham R_7,080.005 ahaṃ kāmakarī saumya tavāsmi vaśavartinī praśādhi māṃ somasuta yathecchasi tathā kuru R_7,080.006 tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ sa vai kāmī saha tayā reme candramasaḥ sutaḥ R_7,080.007 budhasya mādhavo māsas tām ilāṃ rucirānanām gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ R_7,080.008 atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ prajāpatisutaḥ śrīmāñ śayane pratyabudhyata R_7,080.009 so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata R_7,080.010 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ R_7,080.011 tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā R_7,080.012 aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ tvaṃ cāśramapade supto vātavarṣabhayārditaḥ R_7,080.013 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ phalamūlāśano vīra vasa ceha yathāsukham R_7,080.014 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt R_7,080.015 tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi R_7,080.016 suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate R_7,080.017 na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ R_7,080.018 tathā bruvati rājendre budhaḥ paramam adbhutam sāntvapūrvam athovāca vāsas ta iha rocatām R_7,080.019 na saṃtāpas tvayā kāryaḥ kārdameya mahābala saṃvatsaroṣitasyeha kārayiṣyāmi te hitam R_7,080.020 tasya tad vacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā R_7,080.021 māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ R_7,080.022 tataḥ sa navame māsi ilā somasutātmajam janayām āsa suśroṇī purūravasam ātmajam R_7,080.023 jātamātraṃ tu suśroṇī pitur haste nyaveśayat budhasya samavarṇābham ilāputraṃ mahābalam R_7,080.024 budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam kathābhī ramayām āsa dharmayuktābhir ātmavān R_7,080.025 tathoktavati rāme tu tasya janma tad adbhutam uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ R_7,081.001 sā priyā somaputrasya saṃvatsaram athoṣitā akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi R_7,081.002 tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ rāmaḥ punar uvācemāṃ prajāpatisute kathām R_7,081.003 puruṣatvaṃ gate śūre budhaḥ paramabuddhimān saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ R_7,081.004 cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam pramodanaṃ modakaraṃ tato durvāsasaṃ munim R_7,081.005 etān sarvān samānīya vākyajñas tattvadarśinaḥ uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ R_7,081.006 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām R_7,081.007 teṣāṃ saṃvadatām eva tam āśramam upāgamat kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ R_7,081.008 pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca oṃkāraś ca mahātejās tam āśramam upāgaman R_7,081.009 te sarve hṛṣṭamanasaḥ parasparasamāgame hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan R_7,081.010 kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi R_7,081.011 nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ R_7,081.012 tasmād yajāmahe sarve pārthivārthe durāsadam kardamenaivam uktās tu sarva eva dvijarṣabhāḥ rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati R_7,081.013 saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ marutta iti vikhyātas taṃ yajñaṃ samupāharat R_7,081.014 tato yajño mahān āsīd budhāśramasamīpataḥ rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ R_7,081.015 atha yajñasamāptau tu prītaḥ paramayā mudā umāpatir dvijān sarvān uvācedam ilāṃ prati R_7,081.016 prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ asya bāhlipateś caiva kiṃ karomi priyaṃ śubham R_7,081.017 tathā vadati deveśe dvijās te susamāhitāḥ prasādayanti deveśaṃ yathā syāt puruṣas tv ilā R_7,081.018 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ ilāyai sumahātejā dattvā cāntaradhīyata R_7,081.019 nivṛtte hayamedhe tu gate cādarśanaṃ hare yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ R_7,081.020 rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram R_7,081.021 śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ pratiṣṭhāna ilo rājā prajāpatisuto balī R_7,081.022 sa kāle prāptavāṃl lokam ilo brāhmam anuttamam ailaḥ purūravā rājā pratiṣṭhānam avāptavān R_7,081.023 īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham R_7,081.024 etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ R_7,082.001 vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān R_7,082.002 etān sarvān samāhūya mantrayitvā ca lakṣmaṇa hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā R_7,082.003 tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ dvijān sarvān samāhūya darśayām āsa rāghavam R_7,082.004 te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan R_7,082.005 prāñjalis tu tato bhūtvā rāghavo dvijasāttamān uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ R_7,082.006 sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā R_7,082.007 vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt preṣayasva mahābāho sugrīvāya mahātmane R_7,082.008 śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam R_7,082.009 vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ R_7,082.010 rājānaś ca naravyāghra ye me priyacikīrṣavaḥ sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām R_7,082.011 deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa R_7,082.012 ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ deśāntaragatā ye ca sadārāś ca maharṣayaḥ R_7,082.013 yajñavāṭaś ca sumahān gomatyā naimiṣe vane ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam R_7,082.014 śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām ayutaṃ tilamudgasya prayātv agre mahābala R_7,082.015 suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ R_7,082.016 antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān R_7,082.017 karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca R_7,082.018 kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ R_7,082.019 tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha R_7,083.001 ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam R_7,083.002 yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt R_7,083.003 naimiṣe vasatas tasya sarva eva narādhipāḥ ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat R_7,083.004 upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ R_7,083.005 annapānāni vastrāṇi sānugānāṃ mahātmanām bharataḥ saṃdadāv āśu śatrughnasahitas tadā R_7,083.006 vānarāś ca mahātmānaḥ sugrīvasahitās tadā viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam R_7,083.007 vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ R_7,083.008 evaṃ suvihito yajño hayamedho 'bhyavartata lakṣmaṇenābhiguptā ca hayacaryā pravartitā R_7,083.009 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ chandato dehi visrabdho yāvat tuṣyanti yācakāḥ tāvad vānararakṣobhir dattam evābhyadṛśyata R_7,083.010 na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte R_7,083.011 ye ca tatra mahātmāno munayaś cirajīvinaḥ nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam R_7,083.012 rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate R_7,083.013 na śakrasya na somasya yamasya varuṇasya vā īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ R_7,083.014 sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam R_7,083.015 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ saṃvatsaram atho sāgraṃ vartate na ca hīyate R_7,083.016 vartamāne tathābhūte yajñe paramake 'dbhute saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ R_7,084.001 sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān R_7,084.002 sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā R_7,084.003 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca R_7,084.004 rāmasya bhavanadvāri yatra karma ca vartate ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ R_7,084.005 imāni ca phalāny atra svādūni vividhāni ca jātāni parvatāgreṣu āsvādyāsvādya gīyatām R_7,084.006 na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai mūlāni ca sumṛṣṭāni nagarāt parihāsyatha R_7,084.007 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām R_7,084.008 divase viṃśatiḥ sargā geyā vai parayā mudā pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā R_7,084.009 lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām R_7,084.010 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau vālmīker atha śiṣyau hi brūtām evaṃ narādhipam R_7,084.011 imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau R_7,084.012 ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ R_7,084.013 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam R_7,084.014 iti saṃdiśya bahuśo muniḥ prācetasas tadā vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ R_7,084.015 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau R_7,084.016 tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām R_7,085.001 tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām R_7,085.002 pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat R_7,085.003 atha karmāntare rājā samānīya mahāmunīn pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā R_7,085.004 paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ etān sarvān samānīya gātārau samaveśayat R_7,085.005 hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau R_7,085.006 parasparam athocus te sarva eva samaṃ tataḥ ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau R_7,085.007 jaṭilau yadi na syātāṃ na valkaladharau yadi viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca R_7,085.008 teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam geyaṃ pracakratus tatra tāv ubhau munidārakau R_7,085.009 tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā R_7,085.010 pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām R_7,085.011 tato 'parāhṇasamaye rāghavaḥ samabhāṣata śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ R_7,085.012 aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ R_7,085.013 dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau ūcatuś ca mahātmānau kim aneneti vismitau R_7,085.014 vanyena phalamūlena niratu svo vanaukasau suvarṇena hiraṇyena kiṃ kariṣyāvahe vane R_7,085.015 tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ śrotāraś caiva rāmaś ca sarva eva suvismitāḥ R_7,085.016 tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ papraccha tau mahātejās tāv ubhau munidārakau R_7,085.017 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ R_7,085.018 pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam R_7,085.019 ādiprabhṛti rājendra pañcasarga śatāni ca pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham R_7,085.020 yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ R_7,085.021 bāḍham ity abravīd rāmas tau cānujñāpya rāghavam prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ R_7,085.022 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ śrutvā tad gītamādhuryaṃ karmaśālām upāgamat R_7,085.023 rāmo bahūny ahāny eva tad gītaṃ paramādbhutam śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ R_7,086.001 tasmin gīte tu vijñāya sītāputrau kuśīlavau tasyāḥ pariṣado madhye rāmo vacanam abravīt R_7,086.002 madvaco brūta gacchadhvam iti bhagavato 'ntikam R_7,086.003 yadi śuddhasamācārā yadi vā vītakalmaṣā karotv ihātmanaḥ śuddhim anumānya mahāmunim R_7,086.004 chandaṃ munes tu vijñāya sītāyāś ca manogatam pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu R_7,086.005 śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā karotu pariṣanmadhye śodhanārthaṃ mameha ca R_7,086.006 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ R_7,086.007 te praṇamya mahātmānaṃ jvalantam amitaprabham ūcus te rāma vākyāni mṛdūni madhurāṇi ca R_7,086.008 teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam vijñāya sumahātejā munir vākyam athābravīt R_7,086.009 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ R_7,086.010 tathoktā muninā sarve rāmadūtā mahaujasaḥ pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire R_7,086.011 tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata R_7,086.012 bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate R_7,086.013 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt R_7,086.014 rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ R_7,086.015 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ R_7,086.016 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ R_7,087.001 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ R_7,087.002 agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ R_7,087.003 bhārgavaś cyavanaś caiva śatānandaś ca dharmavit bharadvājaś ca tejasvī agniputraś ca suprabhaḥ R_7,087.004 ete cānye ca munayo bahavaḥ saṃśitavratāḥ rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ R_7,087.005 rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ samājagmur mahātmānaḥ sarva eva kutūhalāt R_7,087.006 kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ R_7,087.007 tathā samāgataṃ sarvam aśvabhūtam ivācalam śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat R_7,087.008 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam R_7,087.009 tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt R_7,087.010 tato halahalā śabdaḥ sarveṣām evam ābabhau duḥkhajena viśālena śokenākulitātmanām R_7,087.011 sādhu sīteti ke cit tu sādhu rāmeti cāpare ubhāv eva tu tatrānye sādhu sādhv iti cābruvan R_7,087.012 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ sītāsahāyo vālmīkir iti hovāca rāghavam R_7,087.013 iyaṃ dāśarathe sītā suvratā dharmacāriṇī apāpā te parityaktā mamāśramasamīpataḥ R_7,087.014 lokāpavādabhītasya tava rāma mahāvrata pratyayaṃ dāsyate sītā tām anujñātum arhasi R_7,087.015 imau ca jānakī putrāv ubhau ca yamajātakau sutau tavaiva durdharṣo satyam etad bravīmi te R_7,087.016 pracetaso 'haṃ daśamaḥ putro rāghavanandana na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau R_7,087.017 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā tasyāḥ phalam upāśnīyām apāpā maithilī yathā R_7,087.018 ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare R_7,087.019 iyaṃ śuddhasamācārā apāpā patidevatā lokāpavādabhītasya dāsyati pratyayaṃ tava R_7,087.020 vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm R_7,088.001 evam etan mahābhāga yathā vadasi dharmavit pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ R_7,088.002 pratyayo hi purā datto vaidehyā surasaṃnidhau seyaṃ lokabhayād brahmann apāpety abhijānatā parityaktā mayā sītā tad bhavān kṣantum arhati R_7,088.003 jānāmi cemau putrau me yamajātau kuśīlavau śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me R_7,088.004 abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ pitāmahaṃ puraskṛtya sarva eva samāgatāḥ R_7,088.005 ādityā vasavo rudrā viśve deśā marudgaṇāḥ aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ R_7,088.006 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ R_7,088.007 tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā R_7,088.008 sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī R_7,088.009 yathāhaṃ rāghavād anyaṃ manasāpi na cintaye tathā me mādhavī devī vivaraṃ dātum arhati R_7,088.010 tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam R_7,088.011 dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ divyaṃ divyena vapuṣā sarvaratnavibhūṣitam R_7,088.012 tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm svāgatenābhinandyainām āsane copaveṣayat R_7,088.013 tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam puṇyavṛṣṭir avicchinnā divyā sītām avākirat R_7,088.014 sādhukāraś ca sumahān devānāṃ sahasotthitaḥ sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam R_7,088.015 evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam R_7,088.016 yajñavāṭagatāś cāpi munayaḥ sarva eva te rājānaś ca naravyāghrā vismayān noparemire R_7,088.017 antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ R_7,088.018 ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ R_7,088.019 sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat R_7,088.020 tadāvasāne yajñasya rāmaḥ paramadurmanāḥ apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat śokena paramāyatto na śāntiṃ manasāgamat R_7,089.001 visṛjya pārthivān sarvān ṛkṣavānararākṣasān janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat R_7,089.002 tato visṛjya tān sarvān rāmo rājīvalocanaḥ hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ R_7,089.003 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat R_7,089.004 daśavarṣasahasrāṇi vājimedham upākarot vājapeyān daśaguṇāṃs tathā bahusuvarṇakān R_7,089.005 agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ R_7,089.006 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ dharme prayatamānasya vyatīyād rāghavasya tu R_7,089.007 ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane anurajyanti rājāno ahany ahani rāghavam R_7,089.008 kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā R_7,089.009 nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati R_7,089.010 atha dīrghasya kālasya rāmamātā yaśasvinī putrapautraiḥ parivṛtā kāladharmam upāgamat R_7,089.011 anviyāya sumitrāpi kaikeyī ca yaśasvinī dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā R_7,089.012 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire R_7,089.013 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu R_7,089.014 pitryāṇi bahuratnāni yajñān paramadustarān cakāra rāmo dharmātmā pitṝn devān vivardhayan R_7,089.015 kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ svaguruṃ preṣayām āsa rāghavāya mahātmane R_7,090.001 gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham daśa cāśvasahasrāṇi prītidānam anuttamam R_7,090.002 kambalāni ca ratnāni citravastram athottamam rāmāya pradadau rājā bahūny ābharaṇāni ca R_7,090.003 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam R_7,090.004 pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca R_7,090.005 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame R_7,090.006 kim āha matulo vākyaṃ yadarthaṃ bhagavān iha prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ R_7,090.007 rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame R_7,090.008 mātulas te mahābāho vākyam āha nararṣabha yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate R_7,090.009 ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ R_7,090.010 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ R_7,090.011 tān vinirjitya kākutstha gandharvaviṣayaṃ śubham niveśaya mahābāho dve pure susamāhitaḥ R_7,090.012 anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade R_7,090.013 tac chrutvā rāghavaḥ prīto maharṣer mātulasya ca uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata R_7,090.014 so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ R_7,090.015 bharatasyātmajau vīrau takṣaḥ puṣkala eva ca mātulena suguptau tau dharmeṇa ca samāhitau R_7,090.016 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau nihatya gandharvasutān dve pure vibhajiṣyataḥ R_7,090.017 niveśya te puravare ātmājau saṃniveśya ca āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ R_7,090.018 brahmarṣim evam uktvā tu bharataṃ sabalānugam ājñāpayām āsa tadā kumārau cābhyaṣecayat R_7,090.019 nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam bharataḥ saha sainyena kumārābhyāṃ ca niryayau R_7,090.020 sā senā śakrayukteva naragān niryayāv atha rāghavānugatā dūraṃ durādharṣā surāsuraiḥ R_7,090.021 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca anujagmuś ca bharataṃ rudhirasya pipāsayā R_7,090.022 bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ R_7,090.023 siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām bahūni vai sahasrāṇi senāyā yayur agrataḥ R_7,090.024 adhyardhamāsam uṣitā pathi senā nirāmayā hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat R_7,090.025 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ yudhājid gārgyasahitaṃ parāṃ prītim upāgamat R_7,091.001 sa niryayau janaughena mahatā kekayādhipaḥ tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ R_7,091.002 bharataś ca yudhājic ca sametau laghuvikramau gandharvanagaraṃ prāptau sabalau sapadānugau R_7,091.003 śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ yoddhukāmā mahāvīryā vinadantaḥ samantataḥ R_7,091.004 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ R_7,091.005 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam saṃvartaṃ nāma bharato gandharveṣv abhyayojayat R_7,091.006 te baddhāḥ kālapāśena saṃvartena vidāritāḥ kṣaṇenābhihatās tisras tatra koṭyo mahātmanā R_7,091.007 taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām R_7,091.008 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ niveśayām āsa tadā samṛddhe dve purottame takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau R_7,091.009 gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā R_7,091.010 dhanaratnaughasaṃpūrṇo kānanair upaśobhite anyonyasaṃgharṣakṛte spardhayā guṇavistare R_7,091.011 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ udyānayānaughavṛte suvibhaktāntarāpaṇe R_7,091.012 ubhe puravare ramye vistarair upaśobhite gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ R_7,091.013 śobhite śobhanīyaiś ca devāyatanavistaraiḥ niveśya pañcabhir varṣair bharato rāghavānujaḥ punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ R_7,091.014 so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ R_7,091.015 śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ R_7,091.016 tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ R_7,092.001 imau kumārau saumitre tava dharmaviśāradau aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau R_7,092.002 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau R_7,092.003 na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā R_7,092.004 tathoktavati rāme tu bharataḥ pratyuvāca ha ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ R_7,092.005 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ candraketoś ca ruciraṃ candrakāntaṃ nirāmayam R_7,092.006 tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat R_7,092.007 aṅgadīyā purī ramyā aṅgadasya niveśitā ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā R_7,092.008 candraketus tu mallasya mallabhūmyāṃ niveśitā candrakānteti vikhyātā divyā svargapurī yathā R_7,092.009 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā yayur yudhi durādharṣā abhiṣekaṃ ca cakrire R_7,092.010 abhiṣicya kumārau dvau prasthāpya sabalānugau aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham R_7,092.011 aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha candraketos tu bharataḥ pārṣṇigrāho babhūva ha R_7,092.012 lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ putre sthite durādharṣe ayodhyāṃ punar āgamat R_7,092.013 bharato 'pi tathaivoṣya saṃvatsaram athādhikam ayodhyāṃ punar agamya rāmapādāv upāgamat R_7,092.014 ubhau saumitribharatau rāmapādāv anuvratau kālaṃ gatam api snehān na jajñāte 'tidhārmikau R_7,092.015 evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā dharme prayatamānānāṃ paurakāryeṣu nityadā R_7,092.016 vihṛtya lākaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ R_7,092.017 kasya cit tv atha kālasya rāme dharmapathe sthite kālas tāpasarūpeṇa rājadvāram upāgamat R_7,093.001 so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt R_7,093.002 dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala R_7,093.003 tasya tad vacanaṃ śrutvā saumitris tvarayānvitaḥ nyavedayata rāmāya tāpasasya vivakṣitam R_7,093.004 jayasva rājan dharmeṇa ubhau lokau mahādyute dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ R_7,093.005 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk R_7,093.006 saumitris tu tathety uktvā prāveśayata taṃ munim jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ R_7,093.007 so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā ṛṣir madhurayā vācā vardhasvety āha rāghavam R_7,093.008 tasmai rāmo mahātejāḥ pūjām arghya purogamām dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame R_7,093.009 pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ āsane kāñcane divye niṣasāda mahāyaśāḥ R_7,093.010 tam uvāca tato rāmaḥ svāgataṃ te mahāmune prāpayasva ca vākyāni yato dūtas tvam āgataḥ R_7,093.011 codito rājasiṃhena munir vākyam udīrayat dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ R_7,093.012 yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava bhaved vai munimukhyasya vacanaṃ yady avekṣase R_7,093.013 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt dvāri tiṣṭha mahābāho pratihāraṃ visarjaya R_7,093.014 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ R_7,093.015 tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ R_7,093.016 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate R_7,093.017 śṛṇu rāma mahābāho yadartham aham āhataḥ pitāmahena devena preṣito 'smi mahābala R_7,094.001 tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ R_7,094.002 pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ samayas te mahābāho svarlokān parirakṣitum R_7,094.003 saṃkṣipya ca purā lokān māyayā svayam eva hi mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ R_7,094.004 bhogavantaṃ tato nāgam anantam udake śayam māyayā janayitvā tvaṃ dvau ca sattvau mahābalau R_7,094.005 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā iyaṃ parvatasaṃbādhā medinī cābhavan mahī R_7,094.006 padme divyārkasaṃkāśe nābhyām utpādya mām api prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam R_7,094.007 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān R_7,094.008 tatas tvam api durdharṣas tasmād bhāvāt sanātanāt rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān R_7,094.009 adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ samutpanneṣu kṛtyeṣu lokasāhyāya kalpase R_7,094.010 sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ R_7,094.011 daśavarṣasahasrāṇi daśavarṣaśatāni ca kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā R_7,094.012 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha kālo naravaraśreṣṭha samīpam upavartitum R_7,094.013 yadi bhūyo mahārāja prajā icchasy upāsitum vasa vā vīra bhadraṃ te evam āha pitāmahaḥ R_7,094.014 atha vā vijigīṣā te suralokāya rāghava sanāthā viṣṇunā devā bhavantu vigatajvarāḥ R_7,094.015 śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt R_7,094.016 śrutaṃ me devadevasya vākyaṃ paramam adbhutam prītir hi mahatī jātā tavāgamanasaṃbhavā R_7,094.017 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā R_7,094.018 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ R_7,094.019 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ rāmasya darśanākāṅkṣī rājadvāram upāgamat R_7,095.001 so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate R_7,095.002 munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā abhivādya mahātmānaṃ vākyam etad uvāca ha R_7,095.003 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām R_7,095.004 tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā R_7,095.005 asmin kṣaṇe māṃ saumitre rāmāya prativedaya viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā R_7,095.006 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi R_7,095.007 tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ cintayām āsa manasā tasya vākyasya niścayam R_7,095.008 ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam iti buddhyā viniścitya rāghavāya nyavedayat R_7,095.009 lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha R_7,095.010 so 'bhivādya mahātmānaṃ jvalantam iva tejasā kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata R_7,095.011 tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala R_7,095.012 adya varṣasahasrasya samāptir mama rāghava so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha R_7,095.013 tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ bhojanaṃ munimukhyāya yathāsiddham upāharat R_7,095.014 sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam sādhu rāmeti saṃbhāṣya svam āśramam upāgamat R_7,095.015 tasmin gate mahātejā rāghavaḥ prītamānasaḥ saṃsmṛtya kālavākyāni tato duḥkham upeyivān R_7,095.016 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam avānmukho dīnamanā vyāhartuṃ na śaśāka ha R_7,095.017 tato buddhyā viniścitya kālavākyāni rāghavaḥ naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ R_7,095.018 avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt R_7,096.001 na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī R_7,096.002 jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ R_7,096.003 yadi prītir mahārāja yady anugrāhyatā mayi jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava R_7,096.004 lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ mantriṇaḥ samupānīya tathaiva ca purodhasaṃ R_7,096.005 abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca R_7,096.006 tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata vasiṣṭhas tu mahātejā vākyam etad uvāca ha R_7,096.007 dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ R_7,096.008 tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet R_7,096.009 tato dharme vinaṣṭe tu trailokye sacarācaram sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ R_7,096.010 sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha R_7,096.011 teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt R_7,096.012 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam R_7,096.013 rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha R_7,096.014 sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha R_7,096.015 anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā R_7,096.016 adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha R_7,096.017 tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha R_7,096.018 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt R_7,097.001 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam R_7,097.002 praveśayata saṃbhārān mā bhūt kālātyayo yathā adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim R_7,097.003 tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan R_7,097.004 bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt R_7,097.005 satyena hi śape rājan svargaloke na caiva hi na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana R_7,097.006 imau kuśīlavau rājann abhiṣiñca narādhipa kosaleṣu kuśaṃ vīram uttareṣu tathā lavam R_7,097.007 śatrughnasya tu gacchantu dūtās tvaritavikramāḥ idaṃ gamanam asmākaṃ svargāyākhyāntu māciram R_7,097.008 tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt R_7,097.009 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ R_7,097.010 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt R_7,097.011 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan gacchantam anugacchāmo yato rāma gamiṣyasi R_7,097.012 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā R_7,097.013 paureṣu yadi te prītir yadi sneho hy anuttamaḥ saputradārāḥ kākutstha samaṃ gacchāma satpatham R_7,097.014 tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara R_7,097.015 sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt R_7,097.016 evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ kosaleṣu kuśaṃ vīram uttareṣu tathā lavam R_7,097.017 abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca R_7,097.018 daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau R_7,097.019 abhiṣicya tu tau vīrau prasthāpya svapure tathā dūtān saṃpreṣayām āsa śatrughnāya mahātmane R_7,097.020 te dūtā rāmavākyena coditā laghuvikramāḥ prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani R_7,098.001 tatas tribhir aho rātraiḥ saṃprāpya madhurām atha śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat R_7,098.002 lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca putrayor abhiṣekaṃ ca paurānugamanaṃ tathā R_7,098.003 kuśasya nagarī ramyā vindhyaparvatarodhasi kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā R_7,098.004 śrāvitā ca purī ramyā śrāvatīti lavasya ca ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam R_7,098.005 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane viremus te tato dūtās tvara rājann iti bruvan R_7,098.006 śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam prakṛtīs tu samānīya kāñcanaṃ ca purohitam R_7,098.007 teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha R_7,098.008 tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ subāhur madhurāṃ lebhe śatrughātī ca vaidiśam R_7,098.009 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ dhanadhānyasamāyuktau sthāpayām āsa pārthivau R_7,098.010 tato visṛjya rājānaṃ vaidiśe śatrughātinam jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ R_7,098.011 sa dadarśa mahātmānaṃ jvalantam iva pāvakam kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ R_7,098.012 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ uvāca vākyaṃ dharmajño dharmam evānucintayan R_7,098.013 kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ tavānugamane rājan viddhi māṃ kṛtaniścayam R_7,098.014 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ R_7,098.015 tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt R_7,098.016 tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ R_7,098.017 devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā rāma kṣayaṃ viditvā te sarva eva samāgatāḥ R_7,098.018 te rāmam abhivādyāhuḥ sarva eva samāgatāḥ tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ R_7,098.019 yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ R_7,098.020 evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā R_7,098.021 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi R_7,098.022 prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi R_7,098.023 tam evam uktvā kākutstho hanūmantam athābravīt jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya R_7,098.024 matkathāḥ pracariṣyanti yāval loke harīśvara tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya R_7,098.025 tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt R_7,098.026 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt R_7,099.001 agnihotraṃ vrajatv agre sarpir jvalitapāvakam vājapeyātapatraṃ ca śobhayānaṃ mahāpatham R_7,099.002 tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim R_7,099.003 tataḥ kṣaumāmbaradharo brahma cāvartayan param kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha R_7,099.004 avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān R_7,099.005 rāmasya pārśve savye tu padmā śrīḥ susamāhitā dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ R_7,099.006 śarā nānāvidhāś cāpi dhanur āyatavigraham anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ R_7,099.007 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ R_7,099.008 ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ anvagacchanta kākutsthaṃ svargadvāram upāgatam R_7,099.009 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ R_7,099.010 sāntaḥpuraś ca bharataḥ śatrughnasahito yayau rāmavratam upāgamya rāghavaṃ samanuvratāḥ R_7,099.011 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ saputradārāḥ kākutstham anvagacchan mahāmatim R_7,099.012 mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat R_7,099.013 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ R_7,099.014 snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam R_7,099.015 na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam R_7,099.016 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ R_7,099.017 ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ R_7,099.018 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ R_7,100.001 atha tasmin muhūrte tu brahmā lokapitāmahaḥ sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ R_7,100.002 āyayau yatra kākutsthaḥ svargāya samupasthitaḥ vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ R_7,100.003 papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat R_7,100.004 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame R_7,100.005 tataḥ pitāmaho vāṇīm antarikṣād abhāṣata āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava R_7,100.006 bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam R_7,100.007 tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate ṛte māyāṃ viśālākṣa tava pūrvaparigrahām R_7,100.008 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham yām icchasi mahātejas tāṃ tanuṃ praviśa svayam R_7,100.009 pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ R_7,100.010 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ R_7,100.011 ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ suparṇanāgayakṣāś ca daityadānavarākṣasāḥ R_7,100.012 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam R_7,100.013 atha viṣṇur mahātejāḥ pitāmaham uvāca ha eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata R_7,100.014 ime hi sarve snehān mām anuyātā manasvinaḥ bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte R_7,100.015 tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ lokān sāntānikān nāma yāsyantīme samāgatāḥ R_7,100.016 yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati sarvair eva guṇair yukte brahmalokād anantare R_7,100.017 vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ R_7,100.018 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire R_7,100.019 tathoktavati deveśe gopratāram upāgatāḥ bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ R_7,100.020 avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata R_7,100.021 tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam divyā divyena vapuṣā devā dīptā ivābhavan R_7,100.022 gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca prāpya tat toyavikledaṃ devalokam upāgaman R_7,100.023 devānāṃ yasya yā yonir vānarā ṛṣkarākṣasāḥ tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi R_7,100.024 tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ R_7,100.025 etāvad eva ākhyānaṃ sottaraṃ brahmapūjitam rāmāyaṇam iti khyātaṃ mukhyaṃ vālmīkinā kṛtam R_7,100.026