Rāmānuja: Vedārthasaṃgraha # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rAmAnuja-vedArthasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Sadanori Ishitobi ## Contribution: Sadanori Ishitobi ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vedārthasaṃgraha = RVas, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ramvasau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ramanuja: Vedarthasamgraha Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text aśeṣacidacidvastuviśeṣiṇe śeṣaśāyine / nirmalānantakalyāṇanidhaye viṣṇave namaḥ // RVas_1 paraṃ brahmaivājñaṃ bhramaparigataṃ saṃsarati tatparopādhyālīḍhaṃ vivaśamaśubhasyāspadam iti / śrutinyāyāpetaṃ jagati vitataṃ mohanam idaṃ tamo yenāpāstaṃ sa hi vijayate yāmunamuniḥ // RVas_2 aśeṣajagaddhitānuśāsanaśrutinikaraśirasi samadhigato 'yam arthaḥ jīvaparamātmayāthātmyajñānapūrvakavarṇāśramadharmetikartavyatākaparamapuruṣacaraṇayugaladhyānārcanapraṇāmādir atyarthapriyas tatprāptiphalaḥ /(RVas_3) asya jīvātmano 'nādyavidyāsaṃcitapuṇyapāparūpakarmapravāhahetukabrahmādisuranaratiryaksthāvarātmakacaturvidhadehapraveśakṛtatattadabhimānajanitāvarjanīyabhavabhayavidhvaṃsanāya dehātiriktātmasvarūpatatsvabhāvatadantarayāmiparamātmasvarūpatatsvabhāvatadupāsanatatphalabhūtātmasvarūpāvirbhāvapūrvakānavadhikātiśayānandabrahmānubhavajñāpane pravṛttaṃ hi vedāntavākyajātam, tat tvam asi / ayam ātmā brahma / ya ātmani tiṣṭhann ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ / eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ / tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena / brahmavid āpnoti param / tam evaṃ vidvān amṛta iha bhavati nānyaḥ panthā ayanāya vidyata ityādikam /(RVas_4) jīvātmanaḥ svarūpaṃ devamanuṣyādiprakṛtipariṇāmaviśeṣarūpanānāvidhabhedarahitaṃ jñānānandaikaguṇaṃ, tasyaitasya karmakṛtadevādibhede 'padhvaste svarūpabhedo vācām agocaraḥ svasaṃvedyaḥ, jñānasvarūpam ity etāvad eva nirdeśyam / tac ca sarveṣām ātmanāṃ samānam /(RVas_5) evaṃvidhacidacidātmakaprapañcasyodbhavasthitipralayasaṃsāranirvartanaikahetubhūtaḥ samastaheyapratyanīkānantakalyāṇatayā ca svetarasamastavastuvilakṣaṇasvarūpo 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaḥ sarvātmaparabrahmaparajyotiḥparatattvaparamātmasadādiśabdabhedair nikhilavedāntavedyo bhagavān nārāyaṇaḥ puruṣottama ity antaryāmisvarūpam / asya ca vaibhavapratipādanaparāḥ śrutayaḥ svetarasamastacidacidvastujātāntarātmatayā nikhilaniyamanaṃ tacchaktitadaṃśatadvibhūtitadrūpataccharīratattanuprabhṛtibhiḥ śabdais tatsāmānādhikaraṇyena ca pratipādayanti /(RVas_6) tasya vaibhavapratipādanaparāṇām eṣāṃ sāmānādhikaraṇyādīnāṃ vivaraṇe pravṛttāḥ kecana nirviśeṣajñānamātram eva brahma, tac ca nityamuktasvaprakāśasvabhāvam api tat tvam asy ādisāmānādhikaraṇyāvagatajīvāikyaṃ, brahmaivājñaṃ badhyate mucyate ca, nirviśeṣacinmātrātirekeśvareśitavyādyanantavikalparūpaṃ kṛtsnaṃ jaganmithyā, kaścid baddhaḥ, kaścin mukta ity iyam avasthā na vidyate / itaḥ pūrvaṃ kecana muktā ity ayam artho mithyā / ekam eva śarīraṃ jīvavan nirjīvānītarāṇi, taccharīraṃ kim iti na vyavasthitam, ācāryo jñānasyopadeṣṭā mithyā śāstraṃ ca mithyā śāstrapramātā ca mithyā śāstrajanyaṃ jñānaṃ ca mithyā -- etat sarvaṃ mithyābhūtenaiva śāstreṇāvagamyata iti varṇayanti /(RVas_7) apare tv apahatapāpmatvādisamastakalyāṇaguṇopetam api brahmaitenaivāikyāvabodhena kenacid upādhiviśeṣeṇa saṃbaddhaṃ badhyate mucyate ca nānāvidhamalarūpapariṇāmāspadaṃ ceti vyavasthitāḥ /(RVas_8) anye punar aikyāvabodhayāthātmyaṃ varṇayantaḥ svābhāvikaniratiśayāparimitodāraguṇasāgaraṃ brahmaiva suranaratiryaksthāvaranārakisvargyapavargicetaneṣu svabhāvato vilakṣaṇam avilakṣaṇaṃ ca viyadādinānāvidhamalarūpapariṇāmāspadaṃ ceti pratyavatiṣṭhante /(RVas_9) tatra prathamapakṣasya śrutyarthaparyālocanaparā duṣparihārān doṣān udāharanti / prakṛtaparāmarśitacchabdāvagatasvasaṃkalpakṛtajagadudayavibhavavilayādayas tad+aikṣata bahu syāṃ prajāyeyetyārabhya sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā ityādibhiḥ padaiḥ pratipāditās tatsaṃbandhitayā prakaraṇāntaranirdiṣṭāḥ sarvajñatāsarvaśaktitvasarveśvaratvasarvaprakāratvasamābhyadhikanivṛttisatyakāmatvasatyasaṃkalpatvasarvāvabhāsakatvādyanavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇā apahatapāpmetyādyanekavākyāvagatanirastanikhiladoṣatā ca sarve tasmin pakṣe vihanyante /(RVas_10) atha syāt -- upakrame 'py ekavijñānena sarvavijñānamukhena kāraṇasyaiva satyatāṃ pratijñāya tasya kāraṇabhūtasyaiva brahmaṇaḥ satyatāṃ vikārajātasyāsatyatāṃ mṛddṛṣṭāntena darśayitvā satyabhūtasyaiva brahmaṇaḥ sad eva somyedam agra āsīd ekam evādvitīyam iti sajātīyavijātīyanikhilabhedanirasanena nirviśeṣataiva pratipāditā / etac chodhakāni prakaraṇāntaragatavākyāny api satyaṃ jñānam anantaṃ brahma, niṣkalaṃ niṣkriyaṃ nirguṇaṃ, vijñānam ānandam ityādīni sarvaviśeṣapratyanīkaikākāratāṃ bodhayanti / na caikākāratābodhane padānāṃ paryāyatā / ekatve 'pi vastunaḥ sarvaviśeṣapratyanīkatopasthāpanena sarvapadānām arthavattvād iti /(RVas_11) naitad evam / ekavijñānena sarvavijñānaṃ sarvasya mithyātve sarvasya jñātavyasyābhāvān na setsyati / satyatvamithyātvayor ekatāprasaktir vā / api tv ekavijñānena sarvavijñānaṃ sarvasya tadātmakatvenaiva satyatve sidhyati /(RVas_12) ayam arthaḥ -- śvetaketuṃ pratyāha stabdho 'sy uta tam ādeśam aprākṣya iti paripūrṇa iva lakṣyase tān ācāryān prati tam apy ādeśaṃ pṛṣṭavān asīti / ādiśyate 'nenety ādeśaḥ / ādeṣaḥ praśāsanam / etasya vā akṣarasya gārgi sūryācandramasau vidhṛtau tiṣṭhata ity ādibhir aikyarthyāt / tathā ca mānavaṃ vacaḥ -- praśāsitāraṃ sarveṣām ityādi / atrāpy ekam eveti jagadupādānatāṃ pratipādyādvitīyapadenādhiṣṭhātaranivāraṇād asyaivādhiṣṭhātṛtvam api pratipādyate /atas taṃ praśāsitāraṃ jagadupādānabhūtam api pṛṣṭavān asi yena śrutena matena vijñātenāśrutam amatam avijñānaṃ śrutaṃ mataṃ vijñātaṃ bhavatīty uktaṃ syāt / nikhilajagadudayavibhavavilayādikāraṇabhūtaṃ sarvajñatvasatyakāmatvasatyasaṃkalpatvaparimitodāraguṇagaṇasāgaraṃ kiṃ brahmāpi tvayā śrutam iti hārdo bhāvaḥ / tasya nikhilakāraṇatayā kāraṇam eva nānāsaṃsthānaviśeṣasaṃsthitaṃ kāryam ity ucyata iti kāraṇabhūtasūkṣmacidacidvastuśarīrakabrahmavijñānena kārrabhūtam akhilaṃ jagad vijñātaṃ bhavatīti hṛdi nidhāya yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātaṃ syād iti putraṃ prati pṛṣṭavān pitā / tad etatsakalasya vastujātasyaikakāraṇatvaṃ pitṛhṛdi nihitam ajānan putraḥ parasparavilakṣaṇeṣu vastuṣv anyasya jñānena tadanyavijñānasyāghaṭamānatāṃ buddhvā paricodayati -- kathaṃ nu bagavaḥ sa ādeśa iti /(RVas_13) paricoditaḥ punas tad eva hṛdi nihitaṃ jñānānandāmalatvaikasvarūpam aparicchedyamāhātmyaṃ satyasaṃkalpatvamiśrair anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇair juṣṭam avikārasvarūpaṃ paraṃ brahmaiva nāmarūpavibhāgānarhasūkṣmacidacidvastuśarīraṃ svalīlāyai svasaṃkalpenānantavicitrasthiratrasasvarūpajagatsaṃsthānaṃ svāṃśenāvasthitam iti /(RVas_14) tajjñānenāsya nikhilasya jñātatāṃ bruvaṃl lokadṛṣṭaṃ kāryakāraṇayor ananyatvaṃ darśayituṃ dṛṣṭāntam āha -- yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syād vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam iti / ekam eva mṛddravyaṃ svaikadeśena nānāvyavahārāspadatvāya ghaṭaśarāvādinānāsaṃsthānāvasthārūpavikārāpannaṃ nānānāmadheyam api mṛttikāsaṃsthānaviśeṣatvān mṛddravyam evettham avasthitaṃ na vastvantaram iti / yathā mṛtpiṇḍavijñānena tatsaṃsthānaviśeṣarūpam ghaṭaśarāvādi sarvaṃ jñātam eva bhavatītyarthaḥ /(RVas_15) tataḥ kṛtsnasya jagato brahmaikakāraṇatām ajānan putraḥ pṛcchati -- bhagavāṃs tv eva me tad bravītv iti / tataḥ sarvajñaṃ sarvaśakti brahmaiva sarvakāraṇam ity upadiśan sa hovāca sad eva somyedam agra āsīd ekam evādvitīyam iti / atredam iti jagan nirdiṣṭam / agra iti ca sṛṣṭeḥ pūrvakālaḥ / tasmin kāle jagataḥ sadātmakatāṃ sad eveti pratipādya, tatsṛṣṭikāle 'py aviśiṣṭam iti kṛtvaikam eveti sadāpannasya jagatas tadānīm avibhaktanāmarūpatāṃ pratipādya tatpratipādanenaiva sato jagadupādānatvaṃ pratipāditam iti svavyatiriktanimittakāraṇam advitīyapadena pratiṣiddham /(RVas_16) tam ādeśam prākṣyo yenāśrutaṃ śrutaṃ bhavatītyādāv eva praśāstitaiva jagadupādānam iti hṛdi nihitam idānīm abhivyaktam / svayam eva jagadupādānaṃ jagannimittaṃ ca sat tad aikṣata bahu syāṃ prajāyeyeti / tad etacchabdavācyaṃ paraṃ brahma sarvajñaṃ sarvaśakti satyasaṅkalpam avāptasamastakāmam api līlārthaṃ vicitrānantacidacinmiśrajagadrūpeṇāham eva bahu syāṃ tadarthaṃ prajāyeyeti svayam eva saṃkalpya svāṃśaikadeśād eva viyadādibhūtāni sṛṣṭvā punar api saiva sacchabdābhihitā parā devataivam aikṣata hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti / anena jīvenātmaneti - jīvasya brahmātmakatvaṃ pratipādya brahmātmajīvānupraveśād eva kṛtsnasyācidvastunaḥ padārthatvam evaṃbhūtasyaiva sarvasya vastuno nāmabhāktvam iti ca darśayati / etaduktaṃ bhavati -- jīvātmā tu brahmaṇaḥ śarīratayā prakāratvād brahmātmakaḥ / yasyātmā śarīram iti śrutyantarāt / evaṃbhūtasya jīvasya śarīratayā prakārabhūtāni devamanuṣyādisaṃsthānāni vastūnīti brahmātmakāni tāni sarvāṇi / ato devo manuṣyo rākṣasaḥ paśur mṛgaḥ pakṣī vṛkṣo latā kāṣṭhaṃ śilā tṛṇaṃ ghaṭaḥ paṭa ityādayaḥ sarve prakṛtipratyayayogenābhidhāyakatayā prasiddhāḥ śabdā loke tattadvācyatayā pratīyamānatattatsaṃsthānavastumukhena tadabhimānijīvatadantaryāmiparamātmaparyantasaṃghātasyaiva vācakā iti /(RVas_17) evaṃ samastacidacidātmakaprapañcasya sadupādānatāsannimittatāsadādhāratāsanniyamyatāsaccheṣatādi sarvaṃ ca sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā ityādinā vistareṇa pratipādya kāryakāraṇabhāvādimukhenāitadātmyam idaṃ sarvaṃ tatsatyam iti kṛtsnasya jagato brahmātmakatvam eva satyam iti pratipādya kṛtsnasya jagataḥ sa evātmā kṛtsnaṃ jagat tasya śarīraṃ tasmāt tvaṃśabdavācyam api jīvaprakāraṃ brahmaiveti sarvasya brahmātmakatvaṃ pratijñātaṃ tat tvam asīti jīvaviśeṣa upasaṃhṛtam /(RVas_18) etad uktaṃ bhavati / aitadātmyam idaṃ sarvam iti cetanācetanaprapañcam idaṃ sarvam iti nirdiśya tasya prapañcasyaiṣa ātmeti pratipāditaḥ, prapañcoddeśena brahmātmakatvaṃ patipāditam ityarthaḥ / tad idaṃ brahmātmakatvaṃ kim ātmaśarīrabhāvenota svarūpeṇeti vivecanīyam / svarūpeṇa ced brahmaṇaḥ satyasaṅkalpādyaḥ -- tad aikṣata bahu syaṃ prajāyeyety upakramāvagatā bādhitā bhavanti / śarīrātmabhāvena ca tad ātmakatvaṃ śrutyantarād viśeṣato 'vagatam antaḥpraviṣṭaḥ śāstā janānāṃ sarvātmeti praśāsitṛtvarūpātmatvena sarveṣāṃ janānām antaḥpraviṣṭo 'taḥ sarvātmā sarveṣāṃ janānām ātmā sarvaṃ cāsya śarīram iti viśeṣato jñāyate brahmātmakatvam / ya ātmani tiṣṭhann ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmyamṛta iti ca / atrāpy anena jīvenātmanetīdam eva jñāyata iti pūrvam evoktam / ataḥ sarvasya cidacidvastuno brahmaśarīratvāt sarvaprakāraṃ sarvaśabdair brahmaivābhidhīyata iti tat tvam iti sāmānādhikaraṇyena jīvaśarīratayā jīvaprakāraṃ brahmaivābhihitam /(RVas_19) evam abhihite saty ayam artho jñāyate -- tvam iti yaḥ pūrvaṃ dehasyādhiṣṭhātṛtayā pratītaḥ sa paramātmaśarīratayā paramātmaprakārabhūtaḥ paramātmaparyantaḥ / atas tvam iti śabdas tvatprakāraviśiṣṭaṃ tvadantaryāmiṇam evācaṣṭa iti / anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti brahmātmakatayaiva jīvasya śarīriṇaḥ svanāmabhāktvāt tat tvam iti sāmānādhikaraṇyapravṛttayor dvayor api padayor brahmaiva vācyam / tatra ca tatpadaṃ jagatkāraṇabhūtaṃ sakalakalyāṇaguṇagaṇākaraṃ nirvadyaṃ nirvikāram ācaṣṭe / tvam iti ca tad eva brahma jīvāntaryāmirūpeṇa saśarīraprakāraviśiṣṭam ācaṣṭe / tad evaṃ pravṛttinimittabhedenaikasmin brahmaṇy eva tat tvam iti dvayoḥ padayor vṛttir uktā / brahmaṇo niravadyaṃ nirvikāraṃ sakalakalyāṇaguṇagaṇākaratvaṃ jagatkāraṇatvaṃ cābādhitam /(RVas_20) aśrutavedāntāḥ puruṣāḥ padārthāḥ sarve jīvātmanaś ca brahmātmakā iti na paśyati sarvaśabdānāṃ ca kevaleṣu tattatpadārtheṣu vācyaikadeśeṣu vācyaparyavasānaṃ manyante / idānīṃ vedāntavākyaśravaṇena brahmakāryatayā tadantaryāmitayā ca sarvasya brahmātmakatvaṃ sarvaśabdānāṃ tattatprakārasaṃsthitabrahmavācitvaṃ ca jānanti / nanv evaṃ gavādiśabdānāṃ tattatpadārthavācitayā vyutpattir bādhitā syāt / naivaṃ sarve śabdā acijjīvaviśiṣṭasya paramātmano vācakā ity uktam / nāmarūpe vyākaravāṇīty atra / tatra laukikāḥ puruṣāḥ śabdaṃ vyāharantaḥ śabdavācye pradhānāṃśasya paramātmanaḥ pratyakṣādyaparicchedyatvād vācyaikadeśabhūte vācyasamāptiṃ manyante / vedāntaśravaṇena ca vyutpattiḥ pūryate / evam eva vaidikāḥ sarve śabdāḥ paramātmaparyantān svārthān bodhayanti / vaidikā eva sarve śabdā vedādav uddhṛtyoddhṛtya pareṇaiva brahmaṇā sarvapadārthān pūrvavat sṛṣṭvā teṣu paramātmaparyanteṣu pūrvavan nāmatayā prayuktāḥ / tad āha manuḥ -- sarveṣāṃ tu nāmāni karmāṇi ca pṛthak pṛthak / vedaśabdebhya evādau pṛthaksaṃsthāś ca nirmame // iti / saṃsthāḥ saṃsthānāni rūpāṇīti yāvat / āha ca bhagavān parāśaraḥ -- nāma rūpaṃ bhūtānāṃ kṛtyānāṃ prapañcanam / vedaśabdebhya evādau daivādīnāṃ cakāra saḥ // iti / śrutiś ca -- sūryācandramasau dhātā yathāpūrvam akalpayad iti / sūryādīn pūrvavat parikalpya nāmāni ca pūrvavac cakāra ityarthaḥ /(RVas_21) evaṃ jagadbrahmaṇor ananyatvaṃ prapañcitam / tenaikena jñātena sarvasya jñātato 'papāditā bhavati / sarvasya brahmakāryatvapratipādanena tadātmakatayaiva satyatvaṃ nānyatheti tat satyam ityuktam / yathā dṛṣṭānte sarvasya mṛdvikārasya mṛdātmanaiva satyatvam /(RVas_22) śodhakavākyāny api niravadyaṃ sarvakalyāṇaguṇākaraṃ paraṃ brahma bodhayanti / sarvapratyanīkākāratābodhane 'pi tattatpratyanīkākāratāyāṃ bhedasyāvarjanīyatvān na nirviśeṣavastusiddhiḥ /(RVas_23) nanu ca jñānamātraṃ brahmeti pratipādite nirviśeṣajñānamātraṃ brahmeti niścīyate / naivaṃ / svarūpanirūpaṇadharmaśabdā hi dharmamukhena svarūpam api pratipādayanti / gavādiśabdavat / tad āha sūtrakāraḥ -- tadguṇasāratvāt tadvyapadeśaḥ prājñavat / yāvad ātmabhāvitatvāc ca na doṣa iti / jñānena dharmeṇa svarūpam api nirūpitaṃ na jñānamātraṃ brahmeti / katham idam avagamyata iti ced yaḥ sarvajñaḥ sarvavid ityādijñātṛtvaśruteḥ parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca / vijñātāram are kena vijānīyād ityādiśrutiśatasamadhigatam idam / jñānasya dharmamātratvād dharmamātrasyaikasya vastutvapratipādanānupapatteś ca / ataḥ satyajñānādipadāni svārthabhūtajñānādiviśiṣṭam eva brahma pratipādayanti / tat tvam iti dvayor api padayoḥ svārthaprahāṇena nirviśeṣavastusvarūpopasthāpanaparatve mukhyārthaparityāgaś ca /(RVas_24) nanv aikye tātparyaniścayān na lakṣaṇādoṣaḥ / so 'yaṃ devadatta itivat / yathā so 'yam ity atra sa iti śabdena deśāntarakālāntarasaṃbandhī puruṣaḥ pratīyata ayam iti ca saṃnihitadeśavartamānakālasaṃbandhī, tayoḥ sāmānādhikaraṇyenāikyaṃ pratīyate / tatraikasya yugapadviruddhadeśakālasaṃbandhitayā pratītir na ghaṭata iti dvayor padayoḥ svarūpamātropasthāpanaparatvaṃ svarūpasya cāikyaṃ pratipadyata iti cen naitad evam / so 'yaṃ devadatta ity atrāpi lakṣaṇāgandho na vidyate / virodhābhāvāt / ekasya bhūtavartamānakriyādvayasaṃbaṃdho na viruddhaḥ / deśāntarasthitir bhūtvā saṃnihitadeśasthitir vartate / ato bhūtavartamānakriyādvayasaṃbandhitayāikyapratipādanam aviruddham / deśadvayavirodhaś ca kālabhedena parihṛtaḥ / lakṣaṇāyām api na dvayor api padayor lakṣaṇāsamāśrayaṇam / etenaiva lakṣitena virodhaparihārāt / lakṣaṇābhāva evoktaḥ / deśāntarasaṃbandhitayā bhūtasyaivānyadeśasaṃbandhitayā vartamānatvāvirodhāt /(RVas_25) evam atrāpi jagatkāraṇabūtasyaiva parasya brahmaṇo jīvāntaryāmitayā jīvātmatvam aviruddham iti pratipāditam / yathā bhūtayor eva hi dvayor aikyaṃ sāmānādhikaraṇyena pratīyate / tatparityāgena svarūpamātrāikyaṃ na sāmānādhikaraṇyārthaḥ -- bhinnapravṛttinimittānāṃ śabdānām ekasminn arthe vṛttiḥ sāmānādhikaraṇyam iti hi tadvidaḥ / tathābhūtayor aikyam upapāditam asmābhiḥ / upakramavirodhyupasaṃhārapadena vākyatātparyaniścayaś ca na ghaṭate / upakrame hi tad aikṣata bahu syām ityādinā satyasaṃkalpatvaṃ jagadekakāraṇatvam apy uktam / tadvirodhi cāvidyāśrayatvādi brahmaṇaḥ /(RVas_26) api cārthabhedatatsaṃsargaviśeṣabodhanakṛtapadavākyasya svarūpatālabdhapramāṇabhāvasya śabdasya nirviśeṣavastubodhanāsāmarthān na nirviśeṣavastuni śabdaḥ pramāṇam / nirviśeṣa ityādiśabdās tu kenacid viśeṣeṇa viśiṣṭatayāvagatasya vastuno vastvantaragataviśeṣaniṣedhaparatayā bodhakāḥ / itarathā teṣam apy anavabodhakatvam eva / prakṛtipratyayarūpeṇa padasyaivānekaviśeṣagarbhatvād anekapadārthasaṃsargabodhakatvāc ca vākyasya /(RVas_27) atha syāt -- nāsmābhir nirviśeṣe svayaṃprakāśe vastuni śabdaḥ pramāṇam ity ucyate / svataḥsiddhasya pramāṇānapekṣatvāt / sarvaiḥ śabdais taduparāgaviśeṣā jñātṛtvādayaḥ sarve nirasyante / sarveṣu viśeṣeṣu nivṛtteṣu vastumātram anavacchinnaṃ svayaṃprakāśaṃ svata evāvatiṣṭhata iti / naitad evam / kena śabdena tadvastu nirdiśya tadgataviśeṣā nirasyante / jñaptimātraśabdeneti cen na / so 'pi saviśeṣam eva vastvavalambate / prakṛtipratyayarūpeṇa viśeṣagarbhatvāt / jñā avabodhana iti sakarmakaḥ sakartṛkaḥ kriyāviśeṣaḥ kriyāntaravyāvartakasvabhāvaviśeṣaś ca prakṛtyāvagamyate / pratyayena ca liṅgasaṃkhyādayaḥ / svataḥsiddhāv apy etatsvabhāvaviśeṣavirahe siddhir eva na syāt / anyasādhanasvabhāvatayā hi jñapteḥ svataḥsiddhir ucyate /(RVas_28) brahmasvarūpaṃ kṛtsnaṃ sarvadā svayam eva prakāśate cen na tasminn anyadharmādhyāsaḥ saṃbhavati / na hi rajjusvarūpe 'vabhāsamāne sarpatvādir adhyasyate / ata eva hi bhavadbhir ācchādikāvidyābhyupagamyate / tataś ca śāstrīyanivartakajñānasya brahmaṇi tirohitāṃśo viṣayaḥ / anyathā tasya nivartakatvaṃ ca na syāt / adhiṣṭhānātirekirajjutvaprakāśanena hi sarpatvaṃ bādhyate / ekaś ced viśeṣo jñānamātre vastuni śabdenābhidhīyate sa ca brahmaviśeṣaṇaṃ bhavatīti sarvaśrutipratipāditasarvaviśeṣaṇaviśiṣṭaṃ brahma bhavati /(RVas_29) ataḥ prāmāṇikānāṃ na kenāpi pramāṇena nirviśeṣavastusiddhiḥ / nirvikalpakapratyakṣe 'pi saviśeṣam eva vastu pratīyate / anyathā savikalpake so 'yam iti pūrvāvagataprakāraviśiṣṭapratyayānupapatteḥ / vastusaṃsthānaviśeṣarūpatvād gotvāder nirvikalpatadaśāyām api sasaṃsthānam eva vastv ittham iti pratīyate / dvitīyādipratyayeṣu tasya saṃsthānaviśeṣasyānekavastuniṣṭhatāmātraṃ pratīyate / saṃsthānarūpaprakārākhyasya padārthasyānekavastuniṣṭhatayānekavastuviśeṣaṇatvaṃ dvitīyādipratyayāvagamyam iti dvitīyādipratyayāḥ savikalpakā ity ucyante / ata evaikasya padārthasya bhinnābhinnatvarūpeṇa dvyātmakatvaṃ viruddhaṃ pratyuktam / saṃsthānasya saṃsthāninaḥ prakāratayā padārthāntaratvam / prakāratvād eva pṛthaksiddhyanarhatvaṃ pṛthaganupalambhaś ceti na dvyātmakatvasiddhiḥ /(RVas_30) api ca nirviśeṣavastvādinā svayaṃprakāśe vastuni taduparāgaviśeṣāḥ sarvaiḥ śabdair nirasyanta iti vadatā ke te śabdā niṣedhakā iti vaktavyam / vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam iti vikāranāmadheyayor vācārambhaṇamātratvāt / yat tatra kāraṇatayopalakṣyate vastumātraṃ tad eva satyam anyad asatyam itīyaṃ śrutir vadatīti cen naitad upapadyate / ekasmin vijñāte sarvaṃ vijñātaṃ bhavatīti pratijñāte 'nyajñānenānyajñānāsaṃbhavaṃ manvānasyaikam eva vastu vikārādyavasthāviśeṣeṇa pāramārthikenaiva nāmarūpam avasthitaṃ cet tatraikasmin vijñāte tasmād vilakṣaṇasaṃsthānāntaram api tad eveti tatra dṛṣṭānto 'yaṃ nidarśitaḥ / nātra kasyacid viśeṣasya niṣedhakaḥ ko 'pi śabdo dṛśyate / vācārambhaṇam iti vācā vyavahāreṇārabhyata ity ārambhaṇam / piṇḍarūpeṇāvasthitāyāḥ mṛttikāyā nāma vānyadvyavahāraś cānyaḥ / ghaṭaśarāvādirūpeṇāvasthitāyās tasyā eva mṛttikāyā anyāni nāmadheyāni vyavahārāś cānyaddaśāḥ / tathāpi sarvatra mṛttikādravyam ekam eva nānāsaṃsthānanānānāmadheyābhyāṃ nānāvyavahāreṇa cārabhyata ityetad eva satyam ity anenānyajñānenānyajñānasaṃbhavo nidarśitaḥ / nātra kiṃcid vastu niṣidhyata iti pūrvam evāyam arthaḥ prapañcitaḥ /(RVas_31) api ca yenāśrutaṃ śrutam ityādinā brahmavyatiriktasya sarvasya mithyātvaṃ pratijñātaṃ ced yathā somyaikena mṛtpiṇḍenetyādidṛṣṭāntaḥ sādhyavikalaḥ syāt / rajjusarpādivan mṛttikāvikārasya ghaṭaśarāvāder asatyatvaṃ śvetaketoḥ śuśrūṣoḥ pramāṇāntareṇa yuktyā cāsiddham ity etad api siṣādhayiṣitam iti cet / yatheti dṛṣṭāntayopādānaṃ na ghaṭate /(RVas_32) sad eva somyedam agra āsīd ekam evādvitīyam evādvitīyam ity atra sad evaikam evety avadhāraṇadvayenādvitīyam ity anena ca sanmātrātirekisajātīyavijātīyāḥ sarve viśeṣā niṣiddhā iti pratīyata iti cenn etad evam / kāryakāraṇabhāvāvasthādvayāvasthitasyaikasya vastuna ekāvasthāvasthitasya jñānenāvasthāntarāvasthitasyāpi vastvaikyena jñātatāṃ dṛṣṭāntena darśayitvā śvetaketor aprajñātaṃ sarvasya brahmakāraṇatvaṃ ca vaktuṃ sad eva somyedam ity ārabdham / idam agre sad evāsīd iti / agra iti kālaviśeṣaḥ / idaṃśabdavācyasya prapañcasya sadāpattirūpāṃ kriyāṃ sadravyatāṃ ca vadati / ekam eveti cāsya nānānāmarūpavikāraprahāṇam / etasmin pratipādite 'sya jagataḥ sadupādānatā pratipāditā bhavati / anyatropādānakāraṇasya svavyatiriktādhiṣṭhātrapekṣādarśane 'pi sarvavilakṣaṇatvād asya sarvajñasya brahmaṇaḥ sarvaśaktiyogo na viruddha ity advitīyapadam adhiṣṭhātrantaraṃ nivārayati / sarvaśaktiyuktatvād eva brahmaṇaḥ / kāścana śrutayaḥ prathamam upādānakāraṇatvaṃ pratipādya nimittakāraṇam api tad eveti pratipādayanti / yatheyaṃ śrutiḥ / anyāś ca śrutayo brahmaṇo nimittakāraṇatvam anujñāyāsyaivopādānatādi katham iti paricodya, sarvaśaktiyuktatvād upādānakāraṇaṃ taditarāśeṣopakaraṇaṃ ca brahmaiveti pariharanti -- kiṃsvid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭakṣurmaṇīṣiṇo manasā pṛcchated utdyad adhyatiṣṭhad bhuvanāni dhārayan / brahma vanaṃ brahma sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣur manīṣiṇo manasā vibravīmi vaḥ brahmādhyatiṣṭhad bhuvanāni / dhārayann iti sāmānyato dṛṣṭena virodham āśaṅkya brahmaṇaḥ sarvavilakṣaṇatvena parihāra uktaḥ / ataḥ sad eva somyedam agra āsīd ity atrāpy agra ityādyanekaviśeṣā brahmaṇo pratipāditāḥ / bhavadabhimataviśeṣaniṣedhavācī ko 'pi śabdo na dṛśyate / praty uta jagadbrahmaṇoḥ kāryakāraṇabhāvajñāpanāyāgra iti kālaviśeṣasadbhāvaḥ / āsīd iti kriyāviśeṣo, jagadupādānatā jagannimittatā ca, nimittopādānayor bhedanirasanena tasyaiva brahmaṇaḥ sarvaśaktiyogaś cety aprajñātaḥ sahasraśo viśeṣā eva pratipāditāḥ /(RVas_33) yato vāstavakāryakāraṇabhāvādivijñāne pravṛttam ata evāsad evedam agra āsīd ityārabhyāsatkāryavādaniṣedhaś ca kriyate -- kutas tu khalu somyaivaṃ syād iti / prāgasata utpattir ahetuketyarthaḥ / tad evopapādayati -- katham asataḥ saj jāyeteti / asata utpannam asadātmakam eva bhavatītyarthaḥ / yathā mṛd utpannaṃ ghaṭādikaṃ mṛdātmakam / sata utpattir nāma vyavahāraviśeṣahetubhūto 'vasthāviśeṣayogaḥ /(RVas_34) etad uktaṃ bhavati / ekam eva kāraṇabhūtaṃ dravyam avasthāntarayogena kāryam ity ucyata ity ekavijñānena sarvavijñānaṃ pratipipādayiṣitam / tad asatkāryavāde na setsyati / tathā hi nimittasamavāyyasamavāyiprabhṛtiḥ kāraṇair avayavyākhyaṃ kāryaṃ dravyāntaram evotpadyata iti kāraṇabhūtād vastunaḥ kāryasya vastvantaratvān na tajjñānenāsya jñātatā katham api saṃbhavatīti / katham avayavi dravyāntaraṃ nirasyata iti cet / kāraṇagatāvasthāntarayogasya dravyāntarotpattivādinaḥ saṃpratipannasyaivaikatvanāmāntarāder upapādakatvād dravyāntarādarśanāc ceti kāraṇam evāvasthāntarāpannaṃ kāryam ity ucyata ity uktam /(RVas_35) nanu niradhiṣṭhānabhramāsaṃbhavajñāpanāyāsatkāryavādanirāsaḥ kriyate / tathā hy ekaṃ cidrūpaṃ satyam evāvidyāc chāditaṃ jagadrūpeṇa vivartata ity avidyāśrayatvāya mūlakāraṇaṃ satyam ity abhyupagantavyam ity asatkāryavādanirāsaḥ / naitad evam / ekavijñānena sarvavijñānapratijñādṛṣṭāntamukhena satkāryavādasyaiva prasaktatvād ity uktam / bhavatpakṣe niradhiṣṭhānabhramāsaṃbhavasya durupapādatvāc ca / yasya hi cetanagatadoṣaḥ pāramārthiko doṣāśrayatvaṃ ca pāramārthikaṃ tasya pāramārthikadoṣeṇa yuktasyāpāramārthikagandharvanagarādidarśanam upapannaṃ, yasya tu doṣaś cāpāramārthiko doṣāśrayatvaṃ cāpāramārthikaṃ tasyāpāramārthikenāpy āśrayeṇa tad upapannam iti bhavatpakṣe na niradhiṣṭhānabhramāsaṃbhavaḥ /(RVas_36) śodhakeṣv api satyaṃ jñānam anantaṃ brahma, ānando brahmetyādiṣu vākyeṣu sāmānyādhikaraṇyavyutpattisiddhānekaguṇaviśiṣṭaikārthāvabodhanam aviruddham iti sarvaguṇaviśiṣṭaṃ brahmābhidhīyata iti pūrvam evoktam /(RVas_37) athāta ādeśo neti netīti bahudhā niṣedho dṛṣyata iti cet / kim atra niṣidhyata iti vaktavyam / dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ceti mūrtāmūrtātmakaḥ prapañcaḥ sarvo 'pi niṣidhyata iti cen naivam / brahmaṇo rūpatayāprajñātaṃ sarvaṃ rūpatayopadiśya punar tad eva niṣeddhum ayuktam / prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam iti nyāyāt / kas tarhi niṣedhavākyārthaḥ / sūtrakāraḥ svayam eva vadati -- prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūya iti / uttaratra atha nāmadheyaṃ saty asya satyaṃ prāṇā vai satyaṃ teṣām eṣa satyam iti satyādiguṇagaṇasya pratipāditatvāt pūrvaprakṛtaitāvanmātraṃ na bhavati brahmeti, brahmaṇa etāvanmātratā pratiṣidhyata iti sūtrārthaḥ /(RVas_38) neha nānāsti kiṃcanetyādinā nānātvapratiṣedha eva dṛṣyata iti cet / atrāpy uttaratra sarvasya vaśī sarvasyeśana iti satyasaṅkalpatvasarveśvaratvapratipādanāc cetanavastuśarīra īśvara iti sarvaprakārasaṃsthitaḥ sa eka eveti tatpratyanīkābrahmātmakanānātvaṃ pratiṣiddhaṃ na bhavadabhimatam / sarvāsv evaṃprakārāsu śrutiṣv iyam eva sthitir iti na kvacid api brahmaṇaḥ saviśeṣatvaniṣedhakavācī ko 'pi śabdo dṛśyate /(RVas_39) api ca nirviśeṣajñānamātraṃ brahma tac cāchādikāvidyātirohitasvarūpaṃ svagatanānātvaṃ paśyatīty ayam artho na ghaṭate / tirodhānaṃ nāma prakāśanivāraṇam / svarūpātirekiprakāśadharmānabhyupagamena prakāśasyaiva svarūpatvāt svarūpanāśa eva syāt / prakāśaparyāyaṃ jñānaṃ nityaṃ sa ca prakāśo 'vidyātirohita iti bāliśabhāṣitam idam / avidyayā prakāśatirohita iti prakāśotpattipratibandho vidyamānasya vināśo vā / prakāśasyānutpādyatvād vināśa eva syāt / prakāśo nityo nirvikāras tiṣṭhatīti cet / satyām apy avidyāyāṃ brahmaṇi na kiṃcit tirohitam iti nānātvaṃ paśyatīti bhavatām ayaṃ vyavahāraḥ satsv anirvacanīya eva /(RVas_40) nanu ca bhavato 'pi vijñānasvarūpa ātmābhyupagantavyaḥ / sa ca svayaṃprakāśaḥ / tasya ca devādisvarūpātmābhimāne svarūpaprakāśatirodhānam avaśyam āśrayaṇīyam / svarūpaprakāśe sati svātmany ākārāntarādhyāsāyogāt / ato bhavataś cāyaṃ samāno doṣaḥ / kiṃ cāsmākam ekasminn evātmani bhavadudīritaṃ durghaṭatvam bhavatām ātmānantyābhyupagamāt sarveṣv ayaṃ doṣaḥ pariharaṇīyaḥ /(RVas_41) atrocyate -- svabhāvato malapratyanīkānantajñānānandaikasvarūpaṃ svābhāvikānavadhikātiśayāparimitodāraguṇasāgaraṃ nimeṣakāṣṭhākalāmuhūrtādiparārdhaparyantāparimitavyavacchedasvarūpasarvotpattisthitivināśādisarvapariṇāmanimittabhūtakālakṛtapariṇāmāspaṣṭānantamahāvibhūti svalīlāparikarasvāṃśabhūtānantabaddhamuktanānāvidhacetanatadbhogyabhūtānantavicitrapariṇāmaśakticetanetaravastujātāntaryāmitvakṛtasarvaśaktiśarīratvasarvaprakarśāvasthānāvasthitaṃ paraṃ brahmaiva vedyaṃ, tatsākṣātkārakṣamabhagavaddvaipāyanaparāśaravālmīkimanuyājñavalkyagautamāpastambaprabhṛtimunigaṇapraṇītavidhyarthavādamantrasvarūpavedamūletihāsapurāṇadharmaśāstropabhṛṃhitaparamārthabhūtānādinidhanāvicchinnapāṭhasaṃpradāyargyajuḥsāmātharvarūpānantaśākhaṃ vedaṃ cābhyupagacchatām asmākaṃ kiṃ na setsyati / yathoktaṃ bhagavatā dvaipāyanena mahābhārate -- yo mām ajam anādiṃ ca vetti lokamaheśvaram / dvāv imau puraṣau loke kṣaraś cākṣara eva ca / kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate // uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ / yo lokatrayam āviśya vibhartyavyaya īśvaraḥ // kālaṃ ca pacate tatra na kālas tatra vai prabhūḥ / ete vai nirayās tāta sthānasya paramātmanaḥ // avyaktādiviśeṣāntaṃ pariṇāmarddhisaṃyuktam / krīḍā harer idaṃ sarvaṃ kṣaram ity avadhāryatām // kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram // iti / kṛṣṇasya hi kṛta iti kṛṣṇasya śeṣabhūtaṃ sarvam ityarthaḥ / bhagavatā parāśareṇāpy uktam -- śuddhe mahāvibhūtyākhye pare brahmaṇi śabdyate / maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe // jñānaśaktibalāiśvaryavīryatejāṃsy aśeṣataḥ / bhagavacchabdavācyāni vinā heyair guṇādibhiḥ // evam eṣa mahāśabdo maitreya bhagavān iti / paramabrahmabhūtasya vāsudevasya nānyagaḥ // tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ / śabdo 'yaṃ nopacāreṇa tv anyatra hy upacārataḥ // evaṃprakāram amalaṃ satyaṃ vyāpakam akṣayam / samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam // kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ // krīḍato bālakasyeva ceṣṭās tasya niśāmaya // ityādi / manunāpi -- praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām / ityuktam / yājñavalkyenāpi -- kṣetrasyeśvarajñānād viśuddhiḥ paramā matā / iti / āpastambenāpi -- pūḥ prāṇinaḥ sarva eva guhāśayasyeti / sarve prāṇino guhāśayas paramātmanaḥ pūḥ -- puraṃ śarīram ityarthaḥ / prāṇina iti sajīvātmabhūtasaṃghātaḥ /(RVas_42) nanu ca kim anenāḍambareṇa / codyaṃ tu na parihṛtam / ucyate / evam abhyupagacchatām asmākam ātmadharmabhūtasya caitanyasya svābhāvikasyāpi karmaṇā pāramārthikaṃ saṃkocaṃ vikāsaṃ ca bruvatāṃ sarvam idaṃ parihṛtam / bhavas tu prakāśa eva svarūpam iti prakāśo na dharmabhūtas tasya saṃkocavikāsau vā nābyupagamyete / prakāśaprasārānutpattim eva tirodhānabhūtāḥ karmādayaḥ kurvanti / avidyā cet tirodhānaṃ tirodhānabhūtatayāvidyayā svarūpabhūtaprakāśanāśa iti pūrvam evoktam / asmākaṃ tv avidyārūpeṇa karmaṇā svarūpanityadharmabhūtaprakāśaḥ saṃkucitaḥ / tena devādisvarūpātmābhimāno bhavatīti viśeṣaḥ / yathoktam -- avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate // yathā kṣetraśaktiḥ sā veṣṭitā nṛpa sarvagā / saṃsāratāpān akhilān avāpnoty atisaṃtatān // tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā / sarvabhūteṣu bhūpāle tāratamyena vartate // iti / kṣetrajñānāṃ svadharmabhūtasya jñānasya karmasaṃjñāvidyayā saṃkocaṃ vikāsaṃ ca darśayati /(RVas_43) api cācchādikāvidyā śrutibhiś cāikyopadeśabalāc ca brahmasvarūpatirodhānaheyadoṣarūpāśrīyate tasyāś ca mithyārūpatvena prapañcavatsvadarśanamūladoṣāpekṣatvāt / na sā mithyā darśanamūladoṣaḥ syād iti brahmaiva mithyādarśanamūlaṃ syāt / tasyāś cānāditve 'pi mithyārūpatvād eva brahmadṛśyatvenaivānāditvāt taddarśanamūlaparamārthadoṣānabhyupagamāc ca brahmaiva taddarśanamūlaṃ syāt / tasya nityatvād anirmokṣa eva /(RVas_44) ata evedam api nirastam -- ekam eva śarīraṃ jīvavat, nirjīvānītarāṇi śarīrāṇi svapnadṛṣṭanānāvidhānantaśarīrāṇāṃ yathā nirjīvatvam / tatra svapne draṣṭuḥ śarīram ekam eva jīvavat / tasya svapnavelāyāṃ dṛśyabhūtanānāvidhaśarīrāṇāṃ nirjīvatvam eva / anenaikenaiva parikalpitatvāj jīvā mithyābhūtā iti brahmaṇā svasvarūpavyatiriktasya jīvabhāvasya sarvaśarīrāṇāṃ ca kalpitatvād ekasminn api śarīre śarīravaj jīvabhāvasya ca mithyārūpatvāt sarvāṇi śarīrāṇi mithyārūpāṇi, tatra jīvabhāvaś ca mithyārūpa ity ekasya śarīrasya tatra jīvabhāvasya ca na kaścid viśeṣaḥ / asmākaṃ tu svapne draṣṭuḥ svaśarīrasya tasminn ātmasadbhāvasya ca prabodhavelāyām abādhitatvān anyeṣāṃ śarīrāṇāṃ tadgatajīvānāṃ ca bādhitatvāt te sarve mithyābhūtāḥ svaśarīram ekaṃ tasmiñ jīvabhāvaś ca paramārtha iti viśeṣaḥ /(RVas_45) api ca kena vā vidyānivṛttiḥ sā kīdṛśīti vivecanīyam / aikyajñānaṃ nivartakaṃ nivṛttiś cānirvacanīyapratyanīkākāreti cet / anirvacanīyapratyanīkaṃ nirvacanīyaṃ tac ca sad vāsad vā dvirūpaṃ vā koṭyantaraṃ na vidyate / brahmavyatirekeṇaitadabhyupagame punar avidyā na nivṛttā syāt / brahmaiva cen nivṛttis tatprāg apy aviśiṣṭam iti vedāntajñānāt pūrvam eva nivṛttiḥ syāt / aikyajñānaṃ nivartakaṃ tadabhāvāt saṃsāra iti bhavaddarśanaṃ vihanyate /(RVas_46) kiñ ca nivartakajñānasyāpy avidyārūparvāt tannivartanaṃ keneti vaktavyam / nivartakajñānaṃ svetarasamastabhedaṃ nivartya kṣaṇikatvād eva svayam eva vinaśyati dāvānalaviṣanāśanaviṣāntaravad iti cen na / nivartakajñānasya brahmavyatiriktatvena tatsvarūpatadutpattivināśānāṃ mithyārūpatvāt tadvināśarūpā vidyā tiṣṭhaty eveti tadvināśadarśanasya nivartakaṃ vaktacyam eva / dāvāgnyādīnām api pūrvāvasthāvirodhipariṇāmaparaṃparāvarjanīyaiva /(RVas_47) api ca cinmātrabrahmavyatiriktakṛtsnaniṣedhaviṣayajñānasya ko 'yaṃ jñātā / adhyāsarūpa iti cen na / tasya niṣedhatayā nivartakajñānakarmatvāt tatkartṛtvānupapatteḥ / brahmasvarūpa eveti cen na / brahmaṇo nivartakajñānaṃ prati jñātṛtvaṃ kiṃ svarūpam utādhyastam / adhyastaṃ ced ayam adhyāsas tanmūlavidyāntaraṃ ca nivartakajñānaviṣayatayā tiṣṭhaty eva / tannivartakāntarābhyupagame tasyāpi trirūpatayānavasthaiva / sarvasya hi jñānasya trirūpakatvavirahe jñānatvam eva hīyate / kasyacit kaṃcanārthaviśeṣaṃ prati siddhirūpatvāt / jñānasya trirūpatvavirahe bhavatāṃ svarūpabhūtajñānavan nivartakajñānam apy anivartakaṃ syāt / brahmasvarūpasyaiva jñātṛtvābhyupagame 'smadīya eva pakṣaḥ parigṛhītaḥ syāt / nivartakajñānasvarūpajñātṛtvaṃ ca svanivartyāntargatam iti vacanaṃ bhūtalavyatiriktaṃ kṛtsnaṃ chinnaṃ devadattenety asyām eva chedanakriyāyām asyāś chedanakriyāyāś chettṛtvasya ca chedyāntarbhāvavacanavad upahāsyam /(RVas_48) api ca nikhilabhedanivartakam idam aikyajñānaṃ kena jātam iti vimarśanīyam / śrutyaiveti cen na / tasyā brahmavyatiriktāyā avidyāparikalpitatvāt prapañcabādhakajñānasyotpādakatvaṃ na saṃbhavati / tathā hi duṣṭakāraṇajātam api rajjusarpajñānaṃ na duṣṭakāraṇajanyena rajjur iyaṃ na sarpa iti jñānena bādhyate / rajjusarpajñānabhaye vartamāne kenacidbhrāntena puruṣeṇa rajjur iyaṃ na sarpa ityukte 'py ayaṃ bhrānta iti jñāte sati tadvacanaṃ rajjusarpajñānasya bādhakaṃ na bhavati bhayaṃ ca na nivartate / prayojakajñānavataḥ śravaṇavelāyām eva hi brahmavyatiriktatvena śruter api bhrāntimūlatvaṃ jñātam iti / nivartakajñānasya jñātus tatsāmagrībhūtaśāstrasya ca brahmavyatiriktatayā yadi bādhyatvam ucyate hanta tarhi prapañcanivṛtter mithyātvam āpatatīti prapañcasya satyatā syāt / svapnadṛṣṭapuruṣavākyāvagatapitrādimaraṇasya mithyātvena pitrādisatyatāvat / kiñca tat tvam asy ādivākyaṃ na prapañcasya bādhakam / bhrāntimūlatvād bhrāntaprayuktarajjusarpabādhakavākyavat /(RVas_49) nanu ca svapne kasmiṃścid bhaye vartamāne svapnadaśāyām evāyaṃ svapna iti jñāte sati pūrvabhayanivṛttir dṛṣṭā / tadvad atrāpi saṃbhavatīti / naivam / svapnavelāyām eva so 'pi svapna iti jñāte sati punarbhayānivṛttir eva dṛṣṭeti na kaścid viśeṣaḥ /(RVas_50) śravaṇavelāyām eva so'pi svapna iti jñātam evetyuktam / yad api cedam uktaṃ bhrāntiparikalpitatvena mithyārūpam api śāstram advitīyaṃ brahmeti bodhayati tasya sato brahmaṇo viṣayasya paścāt tanabādhādarśanād brahma susthitam eveti / tad ayuktam / śūnyam eva tat tvam iti vākyena tasyāpi bādhitatvāt / idaṃ bhrāntimūlavākyam iti cet / sad advitīyaṃ brahmeti vākyam api bhrāntimūlam iti tvayaivoktam / paścāt tanabādhādarśanaṃ tu sarvaśūnyavākyasyaiveti viśeṣaḥ / sarvaśūnyavādino brahmavyatiriktavastumithyātvavādinaś ca svapakṣasādhanapramāṇapāramārthyānabyupagamenābhiyuktair vādānadhikāra eva pratipāditaḥ / adhikāro 'nabhyupāyatvān na vāde śūnyavādinaḥ / iti /(RVas_51) api ca pratyakṣadṛṣṭasya prapañcasya mithyātvaṃ kena pramāṇena sādhyate / pratyakṣasya doṣamūlatvenānyathāsiddhisaṃbhavān nirdoṣaṃ śāstram ananyathāsiddhaṃ pratyakṣasya bādhakam iti cet / kena doṣeṇa jātaṃ pratyakṣam anantabhedaviṣayam iti vaktavyam / anādibhedavāsanākhyadoṣajātaṃ pratyakṣam iti cet / hanta tarhy anenaiva doṣeṇa jātaṃ śāstram apīty ekadoṣamūlatvāc chāstrapratyakṣayor na bādhyabādhakabhāvasiddhiḥ /(RVas_52) ākāśavāyvādibhūtatadārabdhaśabdasparśādiyuktamanuṣyatvādisaṃsthānasaṃsthitapadārthagrāhi pratyakṣam / śāstraṃ tu pratyakṣādyaparicchedyasarvāntarātmatvasatyatvādyanantaviśeṣaṇaviśiṣṭabrahmasvarūpatadupāsanādyārādhanaprakāratatprāptipūrvakatatprasādalabhyaphalaviśeṣatadaniṣṭakaraṇamūlanigrahaviśeṣaviṣayam iti na śātrapratyakṣayor virodhaḥ / anādinidhanāvicchinnapāṭasaṃpradāyatādyanekaguṇaviśiṣṭasya śāstrasya balīyastvaṃ vadatā pratyakṣapāramārthyam avaśyam abhyupagantavyam ity alam anena śrutiśatavitativātavegaparāhatakudṛṣṭiduṣṭayuktijālatūlanirasanenety uparamyate /(RVas_53) dvitīye tu pakṣa upādhibrahmavyatiriktavastvantarānabhyupagamād brahmaṇy evopādhisaṃsargād aupādhikāḥ sarve doṣā brahmaṇy eva bhaveyuḥ / tataś cāpahatapāpmatvādinirdoṣatvaśrutayaḥ sarve vihanyante /(RVas_54) yathā ghaṭākāśādeḥ paricchinnatayā mahākāśād vailakṣaṇyaṃ parasparabhedaś ca dṛśyate -- tatrasthā guṇā vā doṣā vānavacchinne mahākāśe na saṃbadhyante evam upādhikṛtabhedavyavasthitajīvagatā doṣā anupahite pare brahmaṇi na saṃbadhyanta iti cet / naitad upapadyate / niravayavasyākāśasyānavacchedyasya ghaṭādibhiś chedāsaṃbhavāt tenaivākāśena ghaṭādayaḥ saṃyuktā iti brahmaṇo 'py acchedyatvād brahmaivopādhisaṃyuktaṃ syāt / ghaṭasaṃyuktākāśapradeśo 'nyasmād ākāśapradeśād bhidyata ic cet / ākāśasyaikasyaiva pradeśabhedena ghaṭādisaṃyogād ghaṭādau gacchati tasya ca pradeśabhedasyāniyama iti tadvad brahmaṇy eva pradeśabhedāniyamenopādhisaṃsargād upādhau gacchati saṃyuktaviyuktabrahmapradeśabhedāc ca brahmaṇy evopādhisaṃsargaḥ kṣaṇe kṣaṇe bandhamokṣau syātām iti santaḥ parihasanti /(RVas_55) niravayavasyaivākāśasya śrotrendriyatve 'pīndriyavyavasthāvad brahmaṇy api vyavasthopapadyata iti cet / na vāyuviśeṣasaṃskṛtakarṇapradeśasaṃyuktasyaivākāśapradeśasyendriyatvāt tasya ca pradeśāntarābhede 'pīndriyavyavasthopapadyate / ākāśasya tu sarveṣāṃ śarīreṣu gacchat svaniyamena sarvapradeśasaṃyoga iti brahmaṇy upādhisaṃyogapradeśāniyama eva /(RVas_56) ākāśasya svarūpeṇaiva śrotrendriyatvam abhyupagamyāpīndriyavyavasthokatā / paramārthatas tv ākāśo na śrotrendriyam / vaikārikād ahaṃkārād ekādaśendriyāṇi jāyanta iti hi vaidikāḥ / yathoktaṃ bhagavatā parāśareṇa -- taijasānīndriyāṇy āhur devā vaikārikā daśa / ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ // iti / ayam arthaḥ / vaikārikas taijaso bhūtādir iti trividho 'haṃkāraḥ / sa ca kramāt sāttviko rājasas tāmasaś ca / tatra tāmasād bhūtāder ākāśādīni bhūtāni jāyanta iti sṛṣṭikramam uktvā taijasād rājasād ahaṃkārād ekadaśendriyāṇi jāyanta iti paramatam upanyasya sāttvikāhaṃkārād vaikārikānīndriyāṇi jāyanta iti svamatam ucyate -- devā vaikārikāḥ smṛtā iti / devā indriyāṇi / evam indriyāṇām āhaṃkārikāṇāṃ bhūtaiś cāpy āyanaṃ mahābhārata ucyate / bhautikatve 'pīndriyāṇām ākāśādibhūtavikāratvād evākāśādibhūtapariṇāmaviśeṣā vyavasthitā eva śarīravat puruṣāṇām indriyāṇi bhavantīti brahmaṇy acchedye niravayave nirvikāre tv aniyamenānantaheyopādhisaṃsargadoṣo duṣparihara eveti śraddadhānānām evāyam pakṣa iti śāstravido na bahu manyante / svarūpapariṇāmābhyupagamād avikāratvaśrutir bādhyate / niravadyatā ca brahmaṇaḥ śaktipariṇāma iti cet / keyaṃ śaktir ucyate / kiṃ brahmapariṇāmarūpā / uta brahmaṇo 'nanyā kāpīti / ubhayapakṣe 'pi svarūpapariṇāmo 'varjanīya eva /(RVas_57) tṛtīye 'pi pakṣe jīvabrahmaṇor bhedavad abhedasya cābhyupagamāt tasya ca tadbhāvāt saubharibhedavac ca svāvatārabhedavac ca sarvasyeśvarabhedatāt sarve jīvagatā doṣās tasyaiva syuḥ / etad uktaṃ bhavati / īśvaraḥ svarūpeṇaiva suranaratiryaksthāvarādibhedenāvasthita iti hi tadātmakatvavarṇanaṃ kriyate / tathā saty ekamṛtpiṇḍārabdhaghaṭaśarāvādigatāny udakāharaṇādīni sarvakāryāṇi yathā tasyaiva bhavanti, evaṃ sarvajīvagatasukhaduḥkhādi sarvam īśvaragatam eva syāt /(RVas_58) ghaṭaśarāvādisaṃsthānānupayuktamṛddravyaṃ yathā kāryāntarānvitam evam eva surapaśumanujādijīvatvānupayukteśvaraḥ sarvajñaḥ satyasaṃkalpatvādikalyāṇaguṇākara iti cet satyaṃ sa eveśvara ekenāṃśena kalyāṇaguṇagaṇākaraḥ sa evānyenāṃśena heyaguṇākara ity uktam / dvayor aṃśayor īśvarāviśeṣāt / dvav aṃśau vyavasthitav iti cet / kas tena lābhaḥ / ekasyaivānekāṃśena nityaduḥkhitvād aṃśāntareṇa sukhitvam api neśvaratvāya kalpate / yathā devadattasyaikasmin haste candanapaṅkānulepakeyūrakaṭakāṅgulīyālaṃkāras tasyaivānyasmin haste mudgarābhighātaḥ kālānalajvālānupraveśaś ca tadvad eveśvarasya syād iti brahmājñānapakṣād api pāpīyān ayaṃ bhedābhedapakṣaḥ / aparimitaduḥkhasya pāramārthikatvāt saṃsāriṇām anantatvena dustaratvāc ca /(RVas_59) tasmād vilakṣaṇo 'yaṃ jīvāṃśa iti cet / āgato 'si tarhi madīyaṃ panthānam / īśvarasya svarūpeṇa tādātmyavarṇane syād ayaṃ doṣaḥ / ātmaśarīrabhāvena tu tādātmyapratipādane na kaścid doṣaḥ / praty uta nikhilabhuvananiyamanādir mahān ayaṃ guṇagaṇaḥ pratipādito bhavati / sāmānādhikaraṇyaṃ ca mukhyavṛttam /(RVas_60) api caikasya vastuno bhinnābhinnatvaṃ viruddhatvān na saṃbhavatītyuktam / ghaṭasya paṭād bhinnatve sati tasya tasminn abhāvaḥ / abhinnatve sati tasya ca bhāva iti / ekasmin kāle caikasmin deśe caikasya hi padārthasya yugapatsadbhāvo 'sadbhāvaś ca viruddhaḥ /(RVas_61) jātyātmanā bhāvo vyaktyātmanā cābhāva iti cet / jāter muṇḍena cābhāve sati khaṇḍe muṇḍasyāpi sadbhāvaprasaṅgaḥ / khaṇḍena ca jāter abhinnatve sadbhāvo bhinnatve cāsadbhāvaḥ aśve mahiśatvasyaiveti virodho duṣparihara eva / jātyāder vastusaṃsthānatayā vastunaḥ prakāratvāt prakāraprakāriṇoś ca padārthāntaratvaṃ prakārasya pṛthaksiddhyanarhatvaṃ pṛthaganupalambhaś ca tasya ca saṃsthānasya cānekavastuṣu prakāratayāvasthitaś cetyādi pūrvam uktam /(RVas_62) so 'yam iti buddhiḥ prakārāikyād ayam api daṇḍīti buddhimat / ayam ca jātyādiprakāro vastuno bheda ity ucyate / tadyoga eva vastuno bhinnam iti vyavahārahetur ityarthaḥ / sa ca vastuno bhedavyavahārahetuḥ svasya ca saṃvedanavat / yathā saṃvedanaṃ vastuno vyavahārahetuḥ svasya vyavahārahetuś ca bhavati /(RVas_63) ata eva sanmātragrāhi pratyakṣaṃ na bhedagrāhītyādivādā nirastāḥ / jātyādisaṃsthānasaṃsthitasyaiva vastunaḥ pratyakṣeṇa gṛhītatvāt tasyaiva saṃsthānarūpajātyādeḥ pratiyogyapekṣayā bhedavyavahārahetutvāc ca / svarūpapariṇāmadoṣaś ca pūrvam evoktaḥ /(RVas_64) yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati eṣa ta ātmāntaryāmyamṛtaḥ / ya ātmani tiṣṭhann ātmano 'ntaro ya ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati eṣa ta ātmāntaryāmyamṛtaḥ / yaḥ pṛthivīm antare saṃcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na vedetyādi -- yo 'kṣaram antare saṃcaran yasyākṣaraṃ śarīraṃ akṣaraṃ na veda -- yo mṛtyum antare saṃcaran yasya mṛtyuḥ śarīraṃ yaṃ mṛtyur na veda -- eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti / antaḥ praviṣṭaḥ śāstā janānāṃ sarvātmā / tatsṛṣṭvā tad evānuprāviśat / tadanupraviśya sac ca tyac cānṛtaṃ ca satyam abhavat / anena jīvenātmanetyādi / pṛthagātmānaṃ preritāraṃ matvā jaṣṭas tatas tenāmṛtatvam eti / bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahma, etat / nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / pradhānakṣetrajñapatir guṇeśaḥ / jñājñau dvav ajav īśānīśav ityādiśrutiśatais tadupabṛṃhaṇaiḥ -- jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam // yat kiṃcit sṛjyate yena sattvajātena vai dvija / tasya sṛjyasya saṃbhūtau tatsarvaṃ vai hares tanuḥ // aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ // sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca // ityādivedavidagresaravālmīkiparāśaradvaipāyanavacobhiś ca parasya brahmaṇaḥ sarvasyātmatvāvagamāc cidacidātmakasya vastunas taccharīratvāvagamāc ca śarīrasya śarīriṇaṃ prati prakāratayaiva padārthatvāc śarīraśarīriṇoś ca dharmabhede 'pi tayor asaṃkarāt sarvaśarīraṃ brahmeti brahmaṇo vaibhavaṃ pratipādayadbhiḥ sāmānādhikaraṇyādibhir mukhyavṛttaiḥ sarvacetanācetanaprakāraṃ brahmaivābhidhīyate / sāmānādhikaraṇyaṃ hi dvayoḥ padayoḥ prakāradvayamukhenaikārthaniṣṭhatvaṃ / tasya caitasmin pakṣe mukhyatā / tathā hi tat tvam iti sāmānādhikaraṇye tad ityanena jagatkāraṇaṃ sarvakalyāṇaguṇagaṇākaraṃ niravadyaṃ brahmocyate / tvam iti ca cetanasāmānādhikaraṇyavṛttena jīvāntaryānirūpi taccharīraṃ tadātmatayāvasthitaṃ tatprakāraṃ brahmocyate / itareṣu pakṣeṣu sāmānādhikaraṇyahānir brahmaṇaḥ sadeṣatā ca syāt /(RVas_65) etad uktaṃ bhavati / brahmaivam avasthitam ity atraivaṃśabdārthabhūtaprakāratayaiva vicitracetanācetanātmakaprapañcasya sthūlasya sūkṣmasya ca sadbhāvaḥ / tathā ca bahu syāṃ prajāyeyety ayam arthaḥ saṃpanno bhavati / tasyaiveśvarasya kāryatayā kāraṇatayā ca nānāsaṃsthānasaṃsthitasya saṃsthānatayā cidacidvastujātam avasthitam iti /(RVas_66) nanu ca saṃsthānarūpeṇa prakāratayaivaṃśabdārthatvam jātiguṇayor eva dṛṣṭaṃ na dravyasya / svatantrasiddhiyogyasya padārthasyaivaṃśabdārthatayeśvarasya prakāramātratvam ayuktaṃ / ucyate -- dravyasyāpi daṇḍakuṇḍalāder dravyāntaraprakāratvaṃ dṛṣṭam eva / nanu ca daṇḍādeḥ svatantrasya dravyāntaraprakāratve matvarthīyapratyayo dṛṣṭaḥ / yathā daṇḍī kuṇḍalīti / ato gotvāditulyatayā cetanācetanasya dravyabhūtasya vastuna īśvaraprakāratayā sāmānādhikaraṇyena pratipādanaṃ na yujyate / atrocyate -- gaur aśvo manuṣyo deva iti bhūtasaṃghātarūpāṇāṃ dravyāṇām eva devadatto manuṣyo jātaḥ puṇyaviśeṣeṇa yajñadatto gaurjātaḥ pāpena, anyaś cetanaḥ puṇyātirekeṇa devo jāta ityādidevādiśarīrāṇāṃ cetanaprakāratayā lokadevayoḥ sāmānādhikaraṇyena pratipādanaṃ dṛṣṭam /(RVas_67) ayam arthaḥ -- jātir vā guṇo vā dravyaṃ vā na tatrādaraḥ / kaṃcana dravyaviśeṣaṃ prati viśeṣaṇatayaiva yasya sadbhāvas tasya tadapṛthaksiddhes tatprakāratayā tatsāmānādhikaraṇyena pratipādanaṃ yuktam / yasya punar dravyasya pṛthaksiddhasyaiva kadācitkvaciddravyāntaraprakāratvam iṣyate tatra matvarthīyapratyaya iti viśeṣaḥ / evam eva sthāvarajaṅgamātmakasya sarvasya vastuna īśvaraśarīratvena tatprakāratayaiva svarūpasadbhāva iti / tatprakārīśvara eva tattacchabdenābhidhīyata iti tatsāmānādhikaraṇyena pratipādanaṃ yuktaṃ / tad evaitat sarvaṃ pūrvam eva nāmarūpavyākaraṇaśrutivivaraṇe prapañcitam /(RVas_68) ataḥ prakṛtipuruṣamahadahaṃkāratanmātrabhūtendriyatadārabdhacaturdaśabhuvanātmakabrahmāṇḍatadantarvartidevatiryaṅmanuṣyasthāvarādisarvaprakārasaṃsthānasaṃsthitaṃ kāryam api sarvaṃ brahmaiveti kāraṇabhūtabrahmavijñānād eva sarvaṃ vijñātaṃ bhavatīty ekavijñānena sarvavijñānam upapannataram / tad evaṃ kāryakāraṇabhāvādimukhena kṛtsnasya cidacidvastunaḥ parabrahmaprakāratayā tadātmakatvam uktam /(RVas_69) nanu ca parasya brahmaṇaḥ svarūpeṇa pariṇāmāspadatvaṃ nirvikāratvaniravadyatvaśrutivyākopaprasañgena nivāritam / prakṛtiś ca pratijñādṛṣṭāntānuparodhād ity ekavijñānena sarvavijñānapratijñānamṛttatkāryadṛṣṭāntābhyāṃ paramapuruṣasya jagadupādānakāraṇatvaṃ ca pratipāditam / upādānakāraṇatvaṃ ca pariṇāmāspadatvam eva / katham idam upapadyate /(RVas_70) atrocyate -- sajīvasya prapañcasyāviśeṣeṇa kāraṇatvam uktam / tatreśvarasya jīvarūpapariṇāmābhyupagamena nātmā śruter nityatvāc ca tābhya iti virudhyate / vaiṣamyanairghṛṇyaparihāraś ca jīvanam anāditvābhyupagamena tatkarmanimittatayā pratipāditaḥ -- vaiṣamyanairghṛṇye na sāpekṣatvān na karmavibhāgād iti cen na -- anāditvād upapadyate cāpy upalabhyate cetyakṛtābhyāgamakṛtavipraṇāśaprasaṅgaś cānityatve 'bhihitaḥ /(RVas_71) tathā prakṛter apy anāditā śrutibhiḥ pratipaditā -- ajām ekāṃ lohitaśuklakṛṣṇāṃ bahnīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ // iti prakṛtipuruṣayor ajatvaṃ darśayati / asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā saṃniruddhaḥ -- māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram iti prakṛtir eva svarūpeṇa vikārāspadam iti ca darśayati / gaur anādyantavatī sā janitrī bhūtabhāvinīti ca / smṛtiś ca bhavati -- prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhav api / vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān // bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram // ityādikā /(RVas_72) evaṃ ca prakṛter apīśvaraśarīratvāt prakṛtiśabdo 'pi tadātmabhūtasyeśvarasya tatprakārasaṃsthitasya vācakaḥ / puruṣaśabdo 'pi tadātmabhūtasyeśvarasya puruṣaprakārasaṃsthitasya vācakaḥ / atas tadvikārāṇām api tatheśvara evātmā / tad āha -- vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca / sā eva kṣobhako brahman kṣobhyaś ca parameśvaraḥ // iti / ataḥ prakṛtiprakārasaṃsthite paramātmani prakārabhūtaprakṛtyaṃse vikāraḥ prakāryaṃse cāvikāraḥ / evam eva jīvaprakārasaṃsthite paramātmani ca prakārabhūtajīvāṃśe sarve cāpuruṣārthāḥ prakāryaṃśo niyantā niravadyaḥ sarvakalyāṇaguṇākaraḥ satyasaṃkalpa eva /(RVas_73) tathā ca sati kāraṇāvastha īśvara eveti tadupādānakajagatkāryāvastho 'pi sa eveti kāryakāraṇayor ananyatvaṃ sarvaśrutyavirodhaś ca bhavati / tad evaṃ nāmarūpavibhāgānarhasūkṣmadaśāpannaprakṛtipuruṣaśarīraṃ brahma kāraṇāvasthaṃ, jagatas tadāpattir eva ca pralayaḥ / nāmarūpavibhāgavibhaktasthūlacidacidvastuśarīraṃ brahma kāryatvaṃ, brahmaṇas tathāvidhasthūlabhāva eva jagataḥ sṛṣṭir ity ucyate / yathoktaṃ bhagavatā parāśareṇa -- pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ / iti /(RVas_74) tasmād īśvaraprakārabhūtasarvāvasthaprakṛtipuruṣavācinaḥ śabdās tatprakāraviśiṣṭatayāvasthite paramātmani mukhyatayā vartante / jīvātmavācidevamanuṣyaśabdavat / yathā devamanuṣyādiśabdā devamanuṣyādiprakṛtipariṇāmaviśeṣāṇāṃ jīvātmaprakāratayaiva padārthatvāt prakāriṇi jīvātmani mukhyatayā vartante / tasmāt sarvasya cidacidvastunaḥ paramātmaśarīratayā tatprakāratvāt paramātmani mukhyatayā vartante sarve vācakāḥ śabdāḥ /(RVas_75) ayam eva cātmaśarīrabhāvaḥ pṛthaksiddhyanarhādhārādheyabhāvo niyantṛniyāmyabhāvaḥ śeṣaśeṣibhāvaś ca / sarvātmanādhāratayā niyantṛtayā śeṣitayā ca -- āpnotīty ātmā sarvātmanādheyatayā niyāmyatayā śeṣatayā ca -- apṛthaksiddhaṃ prakārabhūtam ity ākāraḥ śarīram iti cocyate / evam eva hi jīvātmanaḥ svaśarīrasaṃbandhaḥ / evam eva paramātmanaḥ sarvaśarīratvena sarvaśabdavācyatvam /(RVas_76) tad āha śrutigaṇaḥ -- sarve vedā yatpadam āmananti sarve vedā yatraikaṃ bhavantīti / tasyaikasya vācyatvād ekārthavācino bhavantītyarthaḥ / eko devo bahudhā niviṣṭaḥ, sahaiva santaṃ na vijānanti devā ityādi / devā indriyāṇi / devamanuṣyādīnām antaryāmitayātmatvena niviśya sahaiva santaṃ teṣām indriyāṇi manaḥparyantāni na vijānantītyarthaḥ / tathā ca paurāṇikāni vacāṃsi -- natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śaśvatī / vācye hi vacasaḥ pratiṣṭhā / kāryāṇāṃ kāraṇāṃ pūrvaṃ vacasāṃ vācyam uttamam / vedaiś ca sarvair aham eva vedyaḥ / ityādīni sarvāṇi hi vacāṃsi saśarīrātmaviśiṣṭam antaryāmiṇam evācakṣate / hantāham imās tisro devatā anena jīvenātmānupraviśya nāmarūpe vyākaravāṇīti hi śrutiḥ / tathā ca mānavaṃ vacaḥ -- praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param // antaḥ praviśyāntaryāmitayā sarveṣāṃ praśāsitāraṃ niyantāram -- aṇīyāṃsa ātmānaḥ kṛtsnasyācetanasya vyāpakatayā sūkṣmabhūtās te teṣām api vyāpakatvāt tebhyo 'pi sūkṣmatara ityarthaḥ -- rukmābhaḥ ādityavarṇaḥ -- svapnakalpabuddhiprāpyaḥ, viśadatamapratyakṣatāpannānudhyānaikalabhya ityarthaḥ / enam eke vadanty agniṃ māruto 'nye prajāpatim / indram eke pare pramāṇam apare brahma śāśvatam // iti / eke -- vedā ityarthaḥ / uktarītyā parasyaiva brahmaṇaḥ sarvasya praśāsitṛtvena sarvāntarātmatayā praviśyāvasthitatvād agnyādayaḥ śabdā api śāśvatabrahmaśabdavat tasyaiva vācakā bhavantītyarthaḥ / tathā ca smṛtyantaram -- ye yajanti pitqn devān brāhmaṇān sahutāśanān / sarvabhūtāntarātmānaṃ viṣṇum eva yajanti te // iti / pitṛdevabrāhmaṇahutāśanādiśabdās tanmukhena tadantarātmabhūtasya viṣṇor eva vācakā ityuktaṃ bhavati /(RVas_77) atredaṃ sarvaśāstrahṛdayam -- jīvātmānaḥ svayam asaṃkucitāparicchinnanirmalajñānasvarūpāḥ santaḥ karmarūpāvidyāveṣṭitās tattatkarmānurūpajñānasaṃkocam āpannāḥ, brahmādistambaparyantavividhavicitradeheṣu praviśṭās tattaddehocitalabdhajñānaprasarās tattaddehātmābhimāninas taducitakarmāṇi kurvāṇās tadanuguṇasukhaduḥkhopabhogarūpasaṃsārapravāhaṃ pratipadyante / eteṣāṃ saṃsāramocanaṃ bhagavatprapattim antareṇa nopapadyata iti tadarthaḥ prathamam eṣāṃ devādibhedarahitajñānaikākāratayā sarveṣāṃ sāmyaṃ pratipādya, tasyāpi svarūpasya bhagavaccheṣataikarasatayā bhagavadātmakatām api pratipādya, bhagavatsvarūpaṃ ca heyapratyanīlakalyāṇaikatānatayā sakaletaravisajātīyam anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇāśrayaṃ svasaṃkalpapravṛttasamastacidacidvastujātatayā sarvasyātmabhūtaṃ pratipādya, tadupāsana sāṅgaṃ tatprāpakaṃ pratipadayanti śāstrāṇīti /(RVas_78) yathoktam -- nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ / duḥkhājñānamalā dharmā prakṛtes te na cātmanaḥ / iti prakṛtisaṃsargakṛtakarmamūlatvān nātmadvarūpaprayuktā dharmā ityarthaḥ / prāptāprāptavivekena prakṛter eva dharmā ityuktam / vidyāvinayasaṃpanne brāhmaṇe gavi hastini / śuni caiva śvapāke ca pāṇḍitāḥ samadarśinaḥ / iti / devatiryaṅmanuṣyasthāvararūpaprakṛtisaṃsṛṣṭasyātmanaḥ svarūpavivecanī buddhir eṣāṃ te paṇḍitāḥ / tattat prakṛtiviśeṣaviyuktātmayāthātmyajñānavantas tatra tatrātyantaviṣamākāre vartamānam ātmānaṃ samānākāraṃ paśyantīti samadarśina ity uktam / tad idam āha -- ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ // iti / nirdoṣaṃ -- devādiprakṛtiviśeṣasaṃsargarūpadoṣarahitaṃ svarūpeṇāvasthitaṃ sarvam ātmavastu nirvāṇarūpajñānaikākāratayā samam ityarthaḥ /(RVas_79) tasyaivaṃbhūtasyātmano bhagavaccheṣataikarasatā tanniyāmyatā tadekādhāratā ca taccharīratattanuprabhṛtibhiḥ śabdais tatsamānādhikaraṇyena ca śrutismṛtītihāsapurāṇeṣu pratipādyata iti pūrvam evoktam /(RVas_80) daivī hy eṣā guṇamayī mama māyā duratyayā / mām eva ye prapadyante māyām etāṃ taranti te // iti tasyātmanaḥ karmakṛtavicitraguṇamayaprakṛtisaṃsargarūpāt saṃsārān mokṣo bhagavatprapattim antareṇa nopapadayata ityuktaṃ bhavati / nānyaḥ panthā ayanāya vidyata ityādiśrutibhiś ca / mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā / matsthāni sarvabhūtāni na cāhaṃ teṣu avasthitaḥ // na ca matsthāni bhūtāni paśya me yogam aiśvaram // iti sarvaśaktiyogāt svāiśvaryavaicitryam uktam / tad āha -- viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat / iti -- anantavicitramahāścaryarūpaṃ jagan mamāyutāṃśenātmatayā praviśya sarvaṃ matsaṃkalpena viṣṭabhyānena rūpeṇānantamahāvibhūtiparimitodāraguṇasāgaro niratiśayāścaryabhūtaḥ sthito 'ham ityarthaḥ / tad idam āha -- ekatve sati nānātvaṃ nānātve sati caikatā / acintyaṃ brahmaṇo rūpaṃ kutas tadveditum arhati // iti / praśāsitṛtvenaika eva sanvicitracidacidvastuṣv antarātmatayā praviśya tattadrūpeṇa vicitraprakāro vicitrakarma kārayan nānārūpāṃ bhajate / evaṃ svalpāṃśena tu sarvāścaryaṃ nānārūpaṃ jagattadantarātmatayā praviśya viṣṭabhya nānātvenāvasthito 'pi sann anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaḥ sarveśvaraḥ parabrahmabhūtaḥ puruṣottamo nārāyaṇo niratiśayāścaryabhūto nīlatoyadasaṃkāśaḥ puṇḍarīkadalāmalāyatekṣaṇaḥ sahasrāṃśusahasrakiraṇaḥ parame vyomni yo veda nihitaṃ guhāyāṃ parame vyomaṃs tadakṣare parame vyomann ityādiśrutisiddha eka evātiṣṭhate /(RVas_81) brahmavyatiriktasya kasyacid api vastuna ekasvabhāvasyaikakāryaśaktiyuktasyaikarūpasya rūpāntarayogaḥ svabhāvāntarayogaḥ śaktyantarayogaś ca na ghaṭate / tasyaitasya parabrahmaṇaḥ sarvavastuvijātīyatayā sarvasvabhāvatvaṃ sarvaśaktiyogaś cety ekasyaiva vicitrānantarūpatā ca punar apy anantāparimitāścaryayogenaikarūpatā ca na viruddheti vastumātrasāmyād virodhacintā na yuktetyarthaḥ / yathoktaṃ -- śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ / yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ // bhavanti tapasāṃ śreṣṭa pāvakasya yathoṣṇatā //iti / etad uktaṃ bhavati -- sarveṣām agnijalādīnāṃ bhāvānām ekasminn api bhāve dṛṣṭaiva śaktis tadvijātīyabhāvāntare 'pīti na cintayituṃ yuktā jalādāv adṛṣṭāpi tadvijātīyapāvake bhāsvaratvoṣṇatādiśaktir yathā dṛśyate, evam eva sarvavastuvisajātīye brahmaṇi sarvasāmyaṃ nānumātuṃ yuktam iti / ato vicitrānantaśaktiyuktaṃ brahmaivetyarthaḥ tad āha -- jagad etan mahāścaryaṃ rūpaṃ yasya mahātmanaḥ / tenāścaryavareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // iti /(RVas_82) tad etan nānāvidhānantaśrutinikaraśiṣṭaparigṛhītatadvyākhyānapariśramād avadhāritam / tathā hi -- pramāṇāntarāparidṛṣṭāparimitapariṇāmān ekatattvaniyatakramaviśiṣṭau sṛṣṭipralayau brahmaṇo 'nekavidhāḥ śrutayo vadanti -- niravadyaṃ nirañjanaṃ vijñānam ānandaṃ nirvikāraṃ niṣkalaṃ niṣkriyaṃ śāntaṃ nirguṇam ity ādikāḥ nirguṇaṃ jñānasvarūpaṃ brahmeti kāścana śrutayo 'bhidadhati / neha nānāsti kiṃcana -- mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati --yatra tv asya sarvam ātmaivābhūt -- tat kena kaṃ paśyet tat kena kaṃ vijātīyād ityādikā nānātvaniṣedhavādinyaḥ santi kāścana śrutayaḥ / yaḥ sarvajñaḥ sarvavit -- yasya jñānamayaṃ tapaḥ --sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadan yad āste -- sarve nimeṣā jajñire vidyutaḥ puruṣādadhi -- apahatapāpmā vijaro vimṛtyur viśoko vijaghatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpa iti sarvasmiñ jagati heyatayāvagataṃ sarvaguṇaṃ pratiṣidhya niratiśayakalyāṇaguṇānantyaṃ sarvajñatā sarvaśaktiyogaṃ sarvanāmarūpavyākaraṇaṃ sarvasyāvadhāratāṃ ca kāścana śrutayo bruvate / sarvaṃ khalv idaṃ brahma tajjalān iti -- aitadātmyam idaṃ sarvaṃ -- ekaḥ san bahudhā vicāra ityādikā brahmasṛṣṭaṃ jagan nānākāraṃ pratipādya tadaikyaṃ ca pratipādayanti kāścana / pṛthagātmānaṃ preritāraṃ ca matvā -- bhoktā bhogyaṃ preritāraṃ ca matvā -- prajāpatir akāmayata prajāḥ sṛjeyeti -- patiṃ viśvasyātmeśvaraṃ -- śvāstaṃ śivam acyutaṃ -- tam īśvarāṇāṃ paraṃ maheśvaraṃ taṃ devatānāṃ paraṃ ca daivataṃ -- sarvasya vaśī sarvasyeśāna ityādikā brahmaṇaḥ sarvasmād anyatvaṃ sarvasyeśitavyam īśvaratvaṃ ca brahmaṇaḥ sarvasya śeṣatāṃ patitvaṃ ceśvarasya kāścana / antaḥ praviṣṭaḥ śāstā janānāṃ sarvātmā -- eṣa ta ātmāntaryāmy amṛtaḥ -- yasya pṛthivī śarīraṃ -- yasyāpaḥ śarīraṃ -- yasya tejaḥ śarīram ityādi yasyāvyaktaṃ śarīraṃ -- yasyākṣaraṃ śarīraṃ - yasya mṛtyuḥ śarīraṃ --yasyātmā śarīram iti brahmavyatiriktasya sarvasya vastuno brahmaṇaś ca śarīrātmabhāvaṃ darśayanti kāścaneti /(RVas_83) nānārūpāṇāṃ vākyānām avirodho mukhyārthāparityāgaś ca yathā saṃbhavati tathā varṇanīyam / varṇitaṃ ca -- avikāraśrutayaḥ svarūpapariṇāmaparihārād eva mukhyārthāḥ / nirguṇavādāś ca prākṛtaheyaguṇaniṣedhaparatayā vyavasthitāḥ / nānātvaniṣedhavādāś caikasya brahmaṇaḥ śarīratayā prakārabhūtaṃ sarvaṃ cetanācetanaṃ vastv iti sarvasyātmatayā sarvaprakāraṃ brahmaivāvasthitam iti surakṣitāḥ / sarvaprakāravilakṣaṇatvapatitveśvaratvasarvakalyāṇaguṇagaṇākāratvasatyakāmatvasatyasaṃkalpatvādivākyaṃ tadabhyupagamād eva surakṣitam / jñānānandamātravādi ca sarvasmād anyasya sarvakalyāṇaguṇagaṇāśrayasya sarveśvarasya sarvaśeṣiṇaḥ sarvādhārasya sarvotpattisthitipralayahetubhūtasya niravadyasya nirvikārasya sarvātmabhūtasya parasya brahmaṇaḥ svarūpanirūpakadharmo malapratyanīkānandarūpajñānam eveti svaprakāśatayā svarūpam api jñānam eveti ca pratipādanād anupālitam / aikyavādāś ca śarīrātmabhāvena sāmānādhikaraṇyamukhyārthatopapādanād eva susthitāḥ /(RVas_84) evaṃ ca saty abhedo vā bhedo vā dvyātmakatā vā vedāntavedyaḥ ko 'yam arthaḥ samarthito bhavati / sarvasya vedavedyatvāt sarvaṃ samarthitam / sarvaśarīratayā sarvaprakāraṃ brahmaivāvasthitam ity abhedaḥ samarthitaḥ / ekam eva brahma nānābhūtacidacidvastuprakāraṃ nānātvenāvasthitam iti bhedābhedau / acidvastunaś cidvastunaś ceśvarasya ca svarūpasvabhāvavailakṣaṇyād asaṃkarāc ca bhedaḥ samarthitaḥ /(RVas_85) nanu ca tat tvam asi śvetaketo tasya tāvad eva ciram ity aikyajñānam eva paramapuruṣārthalakṣaṇamokṣasādhanam iti gamyate / naitad evam / pṛthagātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam etīty ātmānaṃ preritāraṃ cāntaryāmiṇaṃ pṛthag matvā tataḥ pṛthaktvajñānād dhetos tena paramātmanā juṣṭo 'mṛtatvam etīti sākṣādamṛtatvaprāptisādhanam ātmano niyantuś ca pṛthagbhāvajñānam evety avagamyate /(RVas_86) aikyavākyavirodhād etadaparamārthasaguṇabrahmaprāptiviṣayam ity abhyupagantavyam iti cet / pṛthaktvajñānasyaiva sākṣādamṛtatvaprāptisādhanatvaśravaṇād viparītaṃ kasmān na bhavati / etad uktaṃ bhavati / dvayor tulyayor virodhe saty avirodhena tayor viṣayo vivecanīya iti / katham avirodha iti cet / antaryāmirūpeṇāvasthitasya parasya brahmaṇaḥ śarīratayā prakāratvāj jīvātmanas tatprakāraṃ brahmaiva tvam iti śabdenābhidhīyate / tathaiva jñātavyam iti tasya vākyasya viṣayaḥ / evaṃbhūtāj jīvāt tadātmatayāvasthitasya paramātmano nikhiladoṣarahitatayā satyasaṃkalpatvād anavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇākaratvena ca yaḥ pṛthagbhāvaḥ so 'nusaṃdheya ity asya vākyasya viṣaya ity ayam arthaḥ pūrvam asakṛduktaḥ / bhoktā bhogyaṃ preritāraṃ ca matveti bhogyarūpasya vastuno 'cetanatvaṃ paramārthatvaṃ satataṃ vikārāspadatvam ityādayaḥ svabhāvāḥ, bhoktur jīvātmanaś cāmalāparicchinnajñānānandasvabhāvasyaivānādikarmarūpāvidyākṛtanānāvidhajñānasaṃkocavikāsau bhogyabhūtācidvastusaṃsargaś ca paramātmopāsanān mokṣaś cetyādayaḥ svabhāvāḥ, evaṃbhūtabhoktṛbhogyayor antaryāmirūpeṇāvasthānaṃ svarūpeṇa cāparimitaguṇaughāśrayatvenāvasthānam iti parasya brahmas trividhāvasthānaṃ jñātavyam ityarthaḥ //(RVas_87) tat tvam asīti sadvidyāyām upāsyaṃ brahma saguṇaṃ saguṇabrahmaprāptiś ca phalam ity abhiyuktaiḥ pūrvācāryair vyākhyātam / yathoktaṃ vākyakāreṇa -- yuktaṃ tadguṇakopāsanād iti / vyākhyātaṃ ca dramiḍācāryeṇa vidyāvikalpaṃ vadatā -- yady api saccito na nirbhugnadaivataṃ guṇagaṇaṃ manasānudhāvet tathāpy antarguṇām eva devatāṃ bhajata iti tatrāpi saguṇaiva devatā prāpyata iti / saccittaḥ sadvidyāniṣṭhaḥ / na nirbhugnadaivataṃ guṇagaṇaṃ manasānudhāvet --apahatapāpmatvādikalyāṇaguṇagaṇaṃ daivatād vibhaktaṃ yady api daharavidyāniṣṭha iva saccito na smaret / tathāpy antarguṇām eva devatāṃ bhajate -- devatāsvarūpānubandhitvāt sakalakalyāṇaguṇagaṇasya kenacid paradevatāsādhāraṇena nikhilajagatkāraṇatvādinā guṇenopāsyamānāpi devatā vastutaḥ svarūpānubandhi sarvakalyāṇaguṇagaṇaviśiṣṭaivopāsyate / ataḥ saguṇam eva brahma tatrāpi prāpyam iti sadvidyādaharavidyayor vikalpa ityarthaḥ /(RVas_88) nanu ca sarvasya jantoḥ paramātmāntaryāmī tanniyāmyaṃ ca sarvam evety uktam / evaṃ ca sati vidhiniṣedhaśāstrāṇām adhikārī na dṛśyate / yaḥ svabuddhyaiva pravṛttinivṛttiśaktaḥ sa evaṃ kuryān na kuryād iti vidhiniṣedhayogyaḥ / na caiṣa dṛśyate / sarvasmin pravṛttijāte sarvasya prerakaḥ paramātmā kārayiteti tasya sarvaniyamanaṃ pratipāditam / tathā ca śrūyate -- eṣa eva sādhu karma kārayati te yam ebhyo lokebhya unninīṣati / eṣa evāsādhu karma kārayati taṃ yam adho ninīṣatīti / sādhvasādhukarmakārayitṛtvān nairghṛṇyaṃ ca /(RVas_89) atrocyate -- sarveṣām eva cetanānāṃ cicchaktiyogaḥ pravṛttiśaktiyoga ityādi sarvaṃ pravṛttinivṛttiparikaraṃ sāmānyena saṃvidhāya tannirvahaṇāya tadādhāro bhūtvāntaḥ praviśyānumantṛtayā ca niyamanaṃ kurvañ śeṣitvenāvasthitaḥ paramātmaitadāhitaśaktiḥ sanpravṛttinivṛttyādi svayam eva kurute / evaṃ kurvāṇam īkṣamāṇaḥ paramātmodāsīna āste / ataḥ sarvam upapannam / sādhvasādhukarmaṇoḥ kārayitṛtvaṃ tu vyavasthitaviṣayaṃ na sarvasādhāraṇam / yas tu sarvaṃ svayam evātimātram ānukūlye pravṛttas taṃ prati prītaḥ svayam eva bhagavān kalyāṇabuddhiyogadānaṃ kurvan kalyāṇe pravartayati / yaḥ punar atimātraṃ prātikūlye pravṛttas tasya krūrāṃ buddhiṃ dadan svayam eva krūreṣv eva karmasu prerayati bhagavān / yathoktaṃ bhagavatā -- teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam / dadāmi buddhiyogaṃ taṃ yena mām upayānti te // teṣām evānukampārtham aham ajñānajaṃ tamaḥ / nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā // tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān / kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu // iti /(RVas_90) so 'yaṃ parabrahmabhūtaḥ puruṣottamo niratiśayapuṇyasaṃcayakṣīṇāśeṣajanmopacitapāparāśeḥ paramapuruṣacaraṇāravindaśaraṇāgatijanitatadabhimukhyasya sadācāryopadeśopabṛṃhitaśāstrādhigatatattvayāthātmyāvabodhapūrvakāharaharupacīyamānaśamadamatapaḥśaucakṣamārjavabhayābhayasthānavivekadayāhiṃsādyātmaguṇopetasya varṇāśramocitaparamapuruṣārādhanaveṣanityanaimittikakarmopasaṃhṛtiniṣiddhaparihāraniṣṭasya paramapuruṣacaraṇāravindayugalanyastātmātmīyasya tadbhaktikāritānavaratastutismṛtinamaskṛtivandanayatanakīrtanaguṇaśravaṇavacanadhyānārcanapraṇāmādiprītaparamakāruṇikapuruṣottamaprasādavidhvastasvāntadhvāntasyānanyaprayojanānavarataniratiśayapriyaviśadatamapratyakṣatāpannānudhyānarūpabhaktyekalabhyaḥ / tad uktaṃ paramagurubhir bhagavadyāmunācāryapādaiḥ -- ubhayaparikarmitasvāntasyaikāntikātyantikabhaktiyogalabhya iti / jñānayogakarmayogasaṃskṛtāntaḥkaraṇasyetyarthaḥ / tathā ca śrutiḥ / vidyāṃ cāvidyāṃ ca yas tad vedobhyaṃ saha / avidyayā mṛtyuṃ tīrtvā vidyayāmṛtam aśnute // iti/ atrāvidyāśabdena vidyetaratvād varṇāśramācārādi pūrvoktaṃ karmocyate vidyāśabdena ca bhaktirūpāpannaṃ dhyānam ucyate / yathoktam -- ijāya so 'pi subahūny ajñāñ jñānavyapāśrayaḥ / brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā // iti / tam evaṃ vidvān amṛta iha bhavati nānyaḥ panthā ayanāya vidyate / ya enaṃ vidur amṛtās te bhavanti / brahmavid āpnoti param / so yo ha vai tat paraṃ veda brahma veda brahmaiva bhavatītyādi / vedanaśabdena dhyānam evābhihitam / nididhyāsitavya ityādināikārthyāt / tad eva dhyānaṃ punar api viśinaṣṭi -- nāyam ātmā pravacanena labhyo na medhayā na bahudhā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām iti / bhaktirūpāpannānudhyānenaiva labhyate na kevala,, vedanāmātreṇa na medhayeti kevalasya niṣiddhatvāt /(RVas_91) etad uktaṃ bhavati -- yo 'yaṃ mumukṣur vedāntavihitavedanarūpadhyānādiniṣṭho yadā tasya tasminn evānudhyāne niravadhikātiśayā prītir jāyate tadaiva tena labhyate paraḥ puruṣa iti / yathoktaṃ bhagavatā -- puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā / bhaktyā tv ananyayā śakyo 'ham evaṃvidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭaṃ ca paraṃtapa // bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ / tato māṃ tattvato jñātvā viśate tadanantaram // iti / tadanantaraṃ tata eva bhaktito viśata ityarthaḥ / bhaktir api niratiśayapriyānanyaprayojanasakaletaravaitṛṇyāvahajñānaviśeṣa eveti / tad yukta eva tena pareṇātmanā varaṇīyo bhavatīti tena labhyata iti śrutyarthaḥ / evaṃvidhaparabhaktirūpajñānaviśeṣasyotpādakaḥ pūrvoktāharaharupacīyamānajñānapūrvakakarmānugṛhītabhaktiyoga eva / yathoktaṃ bhagavatā parāśareṇa -- varṇāśramācāravatā puruṣeṇa paraḥ pumān / viṣṇur ārādhyate panthā nānyas tattoṣakārakaḥ // iti / nikhilajagaduddhāraṇāyāvanitale 'vatīrṇaḥ parabrahmabhūtaḥ puruṣottamaḥ svayam evaitaduktavān -- svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu // yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // iti / yathoditakramapariṇatabhaktyekalabhya eva / rvas_93 bodhāyanaṭaṅkadramiḍaguhadevakapardibhāruciprabhṛtyavigītaśiṣṭaparigṛhītapurātanavedavedāntavyākhyānasuvyaktārthaśrutinikaranidarśito 'yaṃ panthāḥ / anena cārvākaśākyāulūkyākṣapādakṣapaṇakakapilapatañjalimatānusāriṇo vedabāhyā vedāvalambikudṛṣṭibhiḥ saha nirastāḥ / vedāvalambinām api yathāvasthitavastuviparyayas tāḍṛśāṃ bāhyasāmyaṃ manunaivoktam -- yo vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ / sarvas tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ // iti / rajastamobhyām aspṛṣṭam uttamaṃ sattvam eva yeṣāṃ svābhāviko guṇas teṣām eva vaidikī rucir vedārthayāthātmyāvabodhaś cetyarthaḥ /(RVas_92) yathoktaṃ mātsye -- saṃkīrṇāḥ sāttvikāś caiva rājasās tāmasās tathā / iti / kecid brahmakalpāḥ saṃkīrṇāḥ kecit sattvaprāyāḥ kecid rajaḥprāyā kecit tamaḥprāyā iti kalpavibhāgam uktvā sattvarajastamomayānāṃ tattvānāṃ māhātmyavarṇanaṃ ca tattatkalpaproktapurāṇeṣu sattvādiguṇamayena brahmaṇā kriyata iti coktam -- yasmin kalpe tu yat proktaṃ purāṇaṃ brahmaṇā purā / tasya tasya tu māhātmyaṃ tatsvarūpeṇa varṇyate // iti / viśeṣataś coktam -- agneḥ śivasya māhātmyaṃ tāmaseṣu prakīrtyate / rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ // sāttvikeṣu ca kalpeṣu māhātmyam adhikaṃ hareḥ / teṣv eva yogasaṃsiddhā gamiṣyanti parāṃ gatim // saṃkīrṇeṣu sarasvatyāḥ ....................... // ityādi / etaduktaṃ bhavati -- ādikṣetrajñatvād brahmaṇas tasyāpi keṣucid ahassu sattvamudrikaṃ keṣucid rajaḥ keṣucit tamaḥ / yathoktaṃ bhagavatā -- na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ / sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ // iti / yo brahmaṇaṃ vidadhati pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmā iti śruteḥ / brahmaṇo 'pi sṛjyatvena śāstravaśyatvena ca kṣetrajñatvaṃ gamyate / sattvaprāyeṣv ahassu taditareṣu yāni purāṇāni brahmaṇā proktāni teṣāṃ parasparavirodhe sati sāttvikāhaḥproktam eva purāṇaṃ yathārthaṃ tadvirodhyanyad ayathārtham iti purāṇanirṇayāyaivedaṃ sattvaniṣṭhena brahmaṇābhihitam iti vijñāyata iti / sattvādīnāṃ kāryaṃ ca bhagavataivoktam -- sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca / pramādamohau tamaso bhavato 'jñānam eva ca // pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // yathā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca / ayathāvat prajānāti buddhiḥ sā pārtha rājasī // adharmaṃ dharmam iti yā manyate tamasāvṛtā / sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī // iti / sarvān purāṇārthān brahmaṇaḥ sakāśād adhigamyaiva sarvāṇi purāṇāni purāṇakārāś cakruḥ / yathoktam -- kathayāmi yathā pūrvaṃ dakṣādyair munisattamaiḥ / pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // iti /(RVas_94) apauruṣeyeṣu vedavākyeṣu parasparaviruddheṣu katham iti cet / tātparyaniścayād avirodhaḥ pūrvam evoktaḥ / yad api ced evaṃ viruddhavad dṛśyate -- prāṇaṃ manasi saha kāraṇair nādānte paramātmani saṃpratiṣṭhāya dhyāyītavyaṃ pradhyāyītavyaṃ sarvam idaṃ, brahmaviṣṇurudrās te sarve saṃprasūyante, na kāraṇaṃ, kāraṇaṃ tu dhyāyaḥ, sarvāiśvaryasaṃpannaḥ sarveśvaraḥ śaṃbhur ākāśamadhye dhyeyaḥ -- yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kaścit -- vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam -- tato yaduttarataraṃ tadarūpam anāmayaṃ ya etadvidur amṛtās te bhavanti, athetare duḥkham evāpiyanti -- sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ / sarvavyāpī ca bhagavāṃs tasmāt sarvagataḥ śivaḥ // yadā tamas tan na divā na rātrir na san na cāsac chiva eva kevalaḥ / tadakṣaraṃ tatsavitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī // ityādi nārāyaṇaḥ paraṃ brahmeti ca pūrvam eva pratipāditaṃ, tenāsya katham avirodhaḥ /(RVas_95) atyalpam etat - vedavitpravaraproktavākyanyāyopabṛṃhitāḥ / vedāḥ sāṅgā hariṃ prāhur jagajjanmādikāraṇaṃ // janmādyasya yataḥ -- yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṃviśanti, tad vijijñānasva tad brahmeti jagajjanmādikāraṇaṃ brahmety avagamyate / tac ca jagatsṛṣṭipralayaprakaraṇeṣv avagantavyam / sad eva somyedam agra āsīd ekam evādvitīyam iti jagadupādānatājagannimittatājagadantaryāmitādimukhena paramakāraṇaṃ sacchabdena praitpāditaṃ brahmety avagatam / ayam evārthaḥ -- brahma vā idam ekam evāgra āsīd iti śākhāntare brahmaśabdena pratipaditaḥ / anena sacchabdenābhihitaṃ brahmety avagatam / ayam evārthas tathā śākhāntara ātmā vā idam eka evāgra āsīn nānyat kiṃcana miṣad iti sadbrahmaśabdābhyām ātmaivābhihita ity avagamyate / tathā ca śākhāntara eko ha vai nārāyaṇa āsīn na brahma neśāno neme dyāvapṛthivī na nakṣatrāṇīti sadbrahmātmādiparamakāraṇavādibhiḥ śabdair nārāyaṇa evābhidhīyata iti niścīyate /(RVas_96) yam antaḥ samudre kavayo vayantītyādi -- nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat / na tasyeśe kaścana tasya nāma mahadyaśaḥ // na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam, hṛdā manīṣā manasābhikḷpto ya evaṃ vidur amṛtās te bhavantīti sarvasmāt paratvam asya pratipādya, na tasyeśe kaścaneti tasmāt paraṃ kim api na vidyata iti ca pratiṣidhya, adbhyaḥ sambhūto hiraṇyagarbha ityaṣṭāv iti tenaikavākyatāṃ gamayati / tac ca mahāpuruṣaprakaraṇaṃ hrīś ca te lakṣmīś ca patnyāv iti ca nārāyaṇa eveti dyotayati /(RVas_97) ayam artho nārāyaṇānuvāke prapañcitaḥ / sahasraśīrṣaṃ devam ityārabhya sa brahma sa śivaḥ sendraḥ so 'kṣaraḥ paramaḥ svarāḍ iti / sarvaśākhāsu paratattvapratipādanaparān akṣaraśivaśaṃbhuparabrahmaparajyotiḥparatattvaparāyaṇaparamātmādisarvaśabdāṃs tattadguṇayogena nārāyaṇa eva prayujya tadvyatiriktasya samastasya tadādhāratāṃ tanniyāmyatāṃ taccheṣatām tadātmakatāṃ ca pratipādya brahmaśivayor apīndrādisamānākāratayā tadvibhūtitvaṃ ca pratipāditam / idaṃ ca vākyaṃ kevalaparatattvapratipādanaikaparam anyat kiṃcid apy atra na vidhīyate /(RVas_98) asmin vākye pratipāditasya sarvasmāt paratvenāvasthitasya brahmaṇo vākyāntareṣu brahmavid āpnoti param ityādiṣūpāsanādi vidhīyate / ataḥ prāṇaṃ manasi saha karaṇair ityādi vākyaṃ sarvakāraṇe paramātmani karaṇaprāṇādi sarvaṃ vikārajātam upasaṃhṛtya tam eva paramātmānaṃ sarvasyeśānaṃ dhyāyīteti parabrahmabhūtanārāyaṇasyaiva dhyānaṃ vidadhāti /(RVas_99) patiṃ viśvasyeti na tasyeśe kaścaneti ca tasyaiva sarvasyeśānatā pratipāditā / ata eva sarvāiśvaryasaṃpannaḥ sarveśvaraḥ śaṃbhurākāśamadhye dhyeya iti nārāyaṇasyaiva paramakāraṇasya śaṃbhuśabdavācyasya dhyānaṃ vidhīyate / kaś ca dhyeya ityārabhya kāraṇaṃ tu dhyeya iti kāryasyādhyeyatāpūrvakakāraṇaikadhyeyatāparatvād vākyasya / tasyaiva nārāyaṇasya paramakāraṇatā śaṃbhuśabdavācyatā ca paramakāraṇapratipādanaikapare nārāyaṇānuvāka eva pratipanneti tadvirodhyarthāntaraparikalpanaṃ kāraṇasyaiva dhyeyatvena vidhivākye na yujyate /(RVas_100) yad api tato yaduttaram ity atra puruṣād anyasya parataratvaṃ pratīyata ityabhyadhāyi tad api yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kaścit-- yasmād aparaṃ -- yasmād anyat kiṃcid api paraṃ nāsti kenāpi prakāreṇa puruṣavyatiriktasya paratvaṃ nāstītyarthaḥ / aṇīyastvaṃ -- sūkṣmatvam / jyāyastvaṃ -- sarveśvaratvam / sarvavyāpitvāt sarveśvaratvād asyaitadvyatirikitasya kasyāpy aṇīyastvaṃ jyāyastvaṃ ca nāstītyarthaḥ / yasmān nāṇīyo na jyāyo 'sti kaścid iti puruṣād anyasya kasyāpi jyāyastvaṃ niṣiddham iti tasmād anyasya paratvaṃ na yujyata iti pratyuktam /(RVas_101) kas tarhy asya vākyasyārthaḥ / asya prakaraṇasyopakrame tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāyāiti puruṣavedanasyāmṛtatvahetutāṃ tadvyatiriktasyāpathatāṃ ca pratijñāya yasmāt paraṃ nāparam asti kiṃcit tenedaṃ pūrṇaṃ puruṣeṇa sarvam ity etad antena sarvasmāt paratvaṃ pratipāditam / yataḥ puruṣatattvam evottarataraṃ tato yaduttarataraṃ puruṣatattvaṃ tad evārūpam anāmayaṃ ya etadvidur amṛtās te bhavanti, athetare duḥkham evāpiyantīti puruṣavedanasyāmṛtatvahetutvaṃ taditarasyāpathatvaṃ pratijñātaṃ sahetukam upasaṃhṛtam / anyathopakramagatapratijñābhyāṃ virudhyate / puruṣasyaiva śuddhiguṇayogena śivaśabdābhiprāyatvaṃ śāśvataṃ śivam acyutam ityādinā jñātam eva / puruṣa eva śivaśabdābhidheya ityanantaram eva vadati -- mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartaka iti / uktenaiva nyāyena na san na cāsac chiva eva kevala ityādi sarvaṃ neyam /(RVas_102) kiṃca na tasyeśe kaścaneti nirastasamābhyadhikasaṃbhāvanasya puruṣasyāṇor aṇīyānityasminn anuvāke vedādyantarūpatayā vedabījabhūtapraṇavasya prakṛtibhūtākāravācyatayā maheśvaratvaṃ pratipādya daharapuṇḍarīkamadhyasthākāśāntarvartitayopāsyatvam uktam / ayam arthaḥ -- sarvasya vedajātasya prakṛtiḥ praṇava uktaḥ / praṇavasya ca prakṛtir akāraḥ / praṇavavikāro vedaḥ svaprakṛtibhūte praṇave līnaḥ / praṇavo 'py akāravikārabhūtaḥ svaprakṛtāv akāre līnaḥ / tasya praṇavaprakṛtibhūtasyākārasya yaḥ paro vācyaḥ sa eva maheśvara iti sarvavācakajātaprakṛtibhūtākāravācyaḥ sarvavācyajātaprakṛtibhūtanārāyaṇo yaḥ sa maheśavara ityarthaḥ / yathoktaṃ bhagavatā -- ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyatkiṃcid asti dhanaṃjaya // akṣaraṇām akāro 'smi ----------------- // iti / a iti brahmeti ca śruteḥ / akāro vai sarvā vāg iti ca / vācakajātasyākāraprakṛtitvaṃ vācyajātasya brahmaprakṛtitvaṃ ca suspaṣṭam / ato brahmaṇo 'kāravācyatāpratipādanād akāravācyo nārāyaṇa eva maheśvara iti siddham /(RVas_103) tasyaiva sahasraśīrṣaṃ devam iti kevalaparatattvaviśeṣapratipādanapareṇa nārāyaṇānuvākena sarvasmāt paratvaṃ prapañcitam / anenānanyapareṇa pratipāditam eva paratattvam anyapareṣu sarvavākyeṣu kenāpi śabdena pratīyamānaṃ tad evety avagamya iti śāstradṛṣtyā tūpadeśo vāmadevavad iti sūtrakāreṇa nirṇītam / tad etat paraṃ brahma kvacid brahmaśivādiśabdād avagatam iti kevalabrahmaśivayor na paratvaprasaṅgaḥ / asminn ananyapare 'nuvāke tayor indrāditulyatayā tadvibhūtitvapratipādanāt / kvacid ākāśaprāṇādiśabdena paraṃ brahmābhihitam iti bhūtākāśaprāṇāder yathā na paratvam / yat punar idam āśaṅkitam atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśas tasmin yad antas tad anveṣṭavyaṃ tad vā va vijijñāsitavyam ity atrākāśaśabdena jagadupādānakāraṇaṃ pratipādya tadantarvartinaḥ kasyacit tattvaviśeṣasyānveṣṭavyatā pratipādyate / asyākāśasya nāmarūpayor nivoḍhṛtvaśravaṇāt puruṣasūkte puruṣasya nāmarūpayoḥ kartṛtvadarśanāc cākāśaparyāyabhūtāt puruṣād anyasyānveṣṭavyatayopāsyatvaṃ pratīyata ityanadhītavedānām adṛṣṭaśāstrāṇām idaṃ codyaṃ /(RVas_104) yatas tatra śrutir evāsya parihāram āha / vākyakāraś ca -- daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vā va vijijñāsitavyam iti codite yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśa ityādināsyākāśaśabdavācyasya paramapuruṣasyānavadhikamahattvaṃ sakalajagadādhāratvaṃ ca pratipādya tasmin kāmāḥ samāhitā iti kāmaśabdenāpahatapāpmatvādisatyasaṃkalpaparyantaguṇāṣṭakaṃ nihitam iti paramapuruṣavat paramapuruṣaguṇāṣṭakasyāpi pṛthivijijñāsitavyatāpratipādayiṣayā tasmin yad antas tadanveṣṭavyam ityuktam iti śrutyaiva sarvaṃ parihṛtam /(RVas_105) etad uktaṃ bhavati -- kiṃ tad atra vidyate yad aneṣṭavyam ity asya codyasya tasmin sarvasya jagataḥ sraṣṭṛtvam ādhāratvaṃ niyantṛtvaṃ śeṣitvam apahatapāpmatvādayo guṇāś ca vidyanta iti parihāra iti / tathā ca vākyakāravacanam -- tasmin yad antar iti kāmavyapadeśa iti / kāmyanta iti kāmāḥ / apahatapāpmatvādayo guṇā ityarthaḥ / etad uktaṃ bhavati -- yad etad daharākāśaśabdābhidheyaṃ nikhilajagadudayavaibhavalayalīlaṃ paraṃ brahma tasmin yad antar nihitam anavadhikātiśayam apahatapāpmatvādiguṇāṣṭakaṃ tad ubhayam apy anveṣṭavyaṃ vijijñāsitavyam iti / yathāha -- atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavantīti /(RVas_106) yaḥ punaḥ kāraṇasyaiva dhyeyatāpratipādanapare vākye viṣṇor ananyaparavākyapratipāditaparatattvabhūtasya kāryamadhye niveśaḥ sa svakāryabhūtatattvasaṃkhyāpūraṇaṃ kurvataḥ svalīlayā jagadupakārāya svecchāvatāra ity avagantavyaḥ / yathā līlayā devasaṃkhyāpūrṇaṃ kurvata upendratvaṃ parasyaiva, yathā ca sūryavaṃśodbhavarājasaṃkhyāpūrṇaṃ kurvataḥ parasyaiva brahmaṇo dāśarathirūpeṇa svecchāvatāraḥ, yathā ca somavaṃśasaṃkhyāpūraṇaṃ kurvato bhagavato bhūbhārāvatāraṇāya svecchayā vasudevagṛhe 'vatāraḥ /(RVas_107) sṛṣṭipralayaprakaraṇeṣu nārāyaṇa eva paramakāraṇatayā pratipādyata iti pūrvam evoktam / yat punar atharvaśirasi rudreṇa svasarvāiśvaryaṃ prapañcitaṃ tat so 'ntarād antaraṃ prāviśad iti paramātmapraveśād uktam iti śrutyaiva vyaktam / śāstradṛṣṭyā tūpadeśo vāmadevavad iti sūtrakāreṇaivaṃvādinām arthaḥ pratipāditaḥ / yathoktaṃ prahlādenāpi -- sarvagatvād anantarasya sa evāham avasthitaḥ / mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane // ityādi / atra sarvagatvād anantasyeti hetur uktaḥ / svaśarīrabhūtasya sarvasya cidacidvastuna ātmatvena sarvagaḥ paramātmeti sarve śabdāḥ sarvaśarīraṃ paramātmānam evābhidadhatīty uktam / ato 'ham iti śabdaḥ svātmaprakāraprakāriṇaṃ paramātmānam evācaṣṭe / ata idam ucyate / ātmety eva tu gṛhṇīyāt sarvasya tanniṣpatter ityādināhaṃgrahaṇopāsanaṃ vākyakāreṇa kāryāvasthaḥ kāraṇāvasthaś ca sthūlasūkṣmacidacidvastuśarīraḥ paramātmaiveti sarvasya tanniṣpatter ity uktam / ātmeti tūpagacchanti grāhayanti ceti sūtrakāreṇa ca / mahābhārate ca brahmarudrasaṃvāde brahmā rudraṃ prayāha -- tavāntarātmā mama ca ye cānye dehisaṃjñitāḥ / iti / rudrasya brahmaṇaś cānyeṣāṃ ca dehināṃ parameśvaro nārāyaṇo 'ntarātmatayāvasthita iti / tathā tatraiva -- viṣṇur ātmā bhagavato bhavasyāmitatejasaḥ / tasmād dhanurjyāsaṃsparśaṃ sa viṣehe maheśvaraḥ // iti / tatraiva -- etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau / tadādarśitapanthānau sṛṣṭisaṃhārakārakau // iti / antarātmatayāvasthitanārāyaṇadarśitapathau brahmarudrau sṛṣṭisaṃhārakāryakarāv ityarthaḥ /(RVas_108) nimittopādānayos tu bhedaṃ vadanto vedabāhyā eva syuḥ / janmādyasya yataḥ -- prakṛtiś ca -- pratijñādṛṣṭāntānuparodhād ityādi vedavitpraṇītasūtravirodhāt / sad eva somyedam agra āsīd ekam evādvitīyam -- tad aikṣata bahu syāṃ prajāyeyeti -- brahmavanaṃ brahma sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ -- brahmādhyatiṣṭhadbhuvanāni dhārayan -- sarve nimeṣā jajñire vidyutaḥ puruṣādadhi -- na tasyeśe kaścana tasya nāma mahadyaśaḥ -- neha nānāsti kiṃcana -- sarvasya vaśī sarvasyeśānaḥ -- puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam utāmṛtattvasyeśānaḥ -- nānyaḥ panthā ayanāya vidyata ityādisarvaśrutivirodhāc ca /(RVas_109) itihāsapurāṇeṣu ca sṛṣṭisthitipralayaprakaraṇayor idam eva paratattvam ity avagamyate / yathā mahābhārate -- kutaḥ sṛṣṭam idaṃ sarvaṃ jagatsthāvarajaṅgamam / pralaye ca kam abhyeti tan to brūhi pitāmaha // iti pṛṣṭo -- nārāyaṇo jaganmūrtir anantātmā sanātana / ityādi ca vadati -- ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ / jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam // iti ca / prācyodīcyadākṣiṇātyapāścātyasarvaśiṣṭaiḥ sarvadharmasarvatattvavyavasthāyām idam eva paryāptam ity avigānaparigṛhītaṃ vaiṣṇavaṃ ca purāṇaṃ janmādy asya yata iti jagajjanmādikāraṇaṃ brahmety avagamyate / tajjanmādikāraṇaṃ kim iti praśnapūrvakaṃ viṣṇoḥ sakāśād bhūtam ityādinā brahmasvarūpaviśeṣapratipādanaikaparatayā pravṛttam iti sarvasaṃmatam / tathā tatraiva -- prakṛtir yā khyātā vyaktāvyaktasvarūpiṇī / puruṣaś ca+py ubhāv etau līyete paramātmani // paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate // iti / sarvavedavedānteṣu sarvaiḥ śabdaiḥ paramakāraṇatayāyam eva gīyata ityarthaḥ / yathā sarvāsu ṣrutiṣu kevalaparabrahmasvarūpaviśeṣapratipādanāyaiva pravṛtto nārāyaṇānuvākas tathedaṃ vaiṣṇavaṃ ca purāṇam -- so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat / babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // yanmayaṃ ca jagadbrahmany ataś caitaccarācaram / līnam āsīd yathā yatra layam eṣyati yatra ca // iti paraṃ brahma kim iti prakramya -- viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam / sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ // paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ / rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ // apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ / varjitaḥ śakyate vaktuṃ yaḥ sad astīti kevalam // sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ / tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate // tadbrahma paraṃ nityam ajam akṣayam avyayam / ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam // tad eva sarvam evaitadvyaktāvyaktasvarūpavat / tathā puruṣarūpeṇa kālarūpeṇa ca sthitam // sa sarvabhūtaprakṛtiṃ vikārān guṇādidoṣāṃś ca mune vyatītaḥ / atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle // samastakalyāṇaguṇātmako 'sau svaśaktileśoddhṛtabhūtavargaḥ / icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau // tejobalāiśvaryamahāvabodhasuvīryaśaktyādiguṇaikarāśiḥ / paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe // sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ / sarveśvaraḥ sarvadṛksarvavettā samastaśaktiḥ parameśvarākhyaḥ // saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam / saṃdṛśyate vāpy adhigamyate vā tajjñānam ajñānam ato 'nyad uktam // iti parabrahmasvarūpaviśeṣanirṇayāyaiva pravṛttam /(RVas_110) anyāni sarvāṇi purāṇāny etadavirodhena neyāni / anyaparatvaṃ ca tattadārambhaprakārair avagamyate / sarvātmanā viruddhāṃśas tāmasatvād anādaraṇīyaḥ /(RVas_111) nanv asminn api -- sṛṣṭisthityantakaraṇīṃ brahmaviṣnuśivātmikāṃ / sa saṃjñā yāti bhagavān eka janārdanaḥ // iti trimūrtosāmyaṃ pratīyate / naitad evam / eka eva janārdana iti jana ardanasyaiva brahmaśivādikṛtsnaprapañcatādātmyaṃ vidhīyate / jagac ca sa iti pūrvoktam eva vivṛṇoti -- sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca / upasaṃhriyate cānte saṃhartā ca svatyaṃprabhuḥ // iti ca sraṣṭṛtvenāvasthitaṃ brahmaṇaṃ sṛjyaṃ ca saṃhartāraṃ saṃhāryaṃ ca yugapan nirdiśya sarvasya viṣṇutādātmyopadeśāt sṛjyasaṃhāryabhūtād vastunaḥ sraṣṭṛsaṃhartror janārdanavibhūtitvena viśeṣo dṛśyate / janārdanaviṣṇuśabdayoḥ paryāyatvena brahmaviṣṇuśivātmikām iti vibhūtim / ata eva svecchayā līlārthaṃ vibhūtyantarbhāva ucyate / yathedam anantaram evocyate -- pṛthivyāpas tathā tejo vāyur ākāśa eva ca / sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yaj jagat // sa eva sarvabhūtātmā viśvarūpo yato 'vyayaḥ / sargādikaṃ tato 'syaiva bhūtastham upakārakam // sa eva sṛjyaḥ sa ca sarvakartā sa eva pātyatti ca pālyate ca / brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ // iti /(RVas_112) atra sāmānādhikaraṇyanirdiṣṭaṃ heyamiśraprapañcatādātmyaṃ niravadyasya nirvikārasya samastakalyāṇaguṇātmakasya brahmaṇaḥ katham upapadyata ity āśaṅkhya sa eva sarvabhūtātmā viśvarūpo yato 'vyaya iti svayam evopapādayati / sa eva sarveśvaraḥ parabrahmabhūto viṣṇur eva sarvaṃ jagad iti pratijñāya sarvabhūtātmā viśvarūpo yato 'vyaya iti hetur uktaḥ / sarvabhūtānām ayam ātmā viśvaśarīro yato 'vyaya ityarthaḥ / vakṣyati ca -- satsarvaṃ vai hares tanur iti / etad uktaṃ bhavati / asyāvyayasyāpi parasya brahmaṇo viṣṇor viśvaśarīratayā tādātmyaviruddham ity ātmaśarīrayoś ca svabhāvā vyavasthitā eva / evaṃbhūtasya sarveśvarasya viṣṇoḥ prapañcāntarbhūtaniyāmyakoṭiniviṣṭabrahmādidevatiryaṅmanuṣyeṣu tat tat samāśrayaṇīyatvāya svecchāvatāraḥ pūrvoktaḥ / tad etad brahmādīnāṃ bhāvanātrayānvayena karmavaśyatvaṃ bhagavataḥ parabrahmabhūtasya vāsudevasya nikhilajagadupakārāya svecchayā svenaiva rūpeṇa devādiṣv avatāra iti ca ṣaṣṭe 'ṃśe śubhāśrayaprakaraṇe suvyaktam uktam / asya devādirūpeṇāvatāreṣv api na prākṛto deha iti mahābhārate -- na bhūtasaṃghasaṃsthāno deho 'sya paramātmanaḥ / iti pratipāditaḥ / śrutibhiś ca -- ajāyamāno bahudhā vijāyate -- tasya dhīrāḥ parijānanti yonim iti / karmavaśyānāṃ brahmādīnām anicchatām api tattatkarmānuguṇaprakṛtipariṇāmarūpabhūtasaṃghasaṃsthānaviśeṣadevādiśarīrapraveśarūpaṃ janmāvarjanīyam / ayaṃ tu sarveśvaraḥ satyasaṃkalpo bhagavān evaṃbhūtaśubhetarajanmākurvann api svecchayā svenaiva niratiśayakalyāṇarūpeṇa devādiṣu jagadupakārāya bahudhā jāyate, tasyaitasya śubhetarajanmākurvato 'pi svakalyāṇaguṇānantyena bahudhā yoniṃ bahuvidhajanma dhīrādhīramatām agresarā jānantītyarthaḥ /(RVas_113) tadetannikhilajagannimittopādānabhūtāj janmādy asya yataḥ -- prakṛtiś ca pratijñādṛṣṭāntānuparodhādityādisūtraiḥ pratipāditāt parasmād brahmaṇaḥ paramapuruṣād anyasya kasyacit parataratvaṃ paramataḥ setūn mānasaṃbandhabhedavyapadeśebhya ityāśaṅkya sāmānyāt tu -- buddhyarthaḥ pādavat -- sthānaviśeṣāt prakāśādivat -- upapatteś ca -- tathānyapratiṣedhāt -- anena sarvagatatvamāyām ādiśabdādibhya iti sūtrakāraḥ svayam eva nirākaroti /(RVas_114) mānave ca śāstre -- prādurāsīt tamonudaḥ sisṛkṣur vividhāḥ prajāḥ / apa eva sasarjādau tāsu vīryam apāsṛjat // tasmiñ jajñe svayaṃ brahma iti brahmaṇo janmaśravaṇāt kṣetrajñatvam evāvagamyate / tathā ca sraṣṭuḥ paramapuruṣasya tadvisṛṣṭasya ca brahmaṇaḥ ayaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // iti nāmanirdeśāc ca / tathā ca vaiṣṇave purāṇe hiraṇyagarbhādīnāṃ bhāvanātrayānvayād aśuddhatvena śubhāśrayatvānarhatopapādanāt kṣetrajñatvaṃ niścīyate /(RVas_115) yad api kaiścid uktam -- sarvasya śabdajātasya vidhyarthavādamantrarūpasya kāryābhidhāyitvenaiva prāmāṇyaṃ varṇanīyam / vyavahārād anyatra śabdasya bodhakatvaśaktyavadhāraṇāsaṃbhavād vyavahārasya ca kāryabuddhimūlatvāt kāryarūpa eva śabdārthaḥ / na pariniṣpanne vastuni śabdaḥ pramāṇam iti / atrocyate / pravartakavākyavyavahāra eva śabdānām arthabodhakatvaśaktyavadhāraṇaṃ kartavyam iti kim iyaṃ rājājñā / siddhavastuṣu śabdasya bodhakatvaśaktigrahaṇam atyantasukaram / tathā hi -- kenacid dhastaceṣṭādināpavarake daṇḍaḥ sthita iti devadattāya jñāpayeti preṣitaḥ kaścit tajjñāpane pravṛtto 'pavarake daṇḍaḥ sthita iti śabdaṃ prayuṅkte / mūkavad dhastaceṣṭām imāṃ jānan pārśvastho 'nyaḥ prāgvyutpanno 'pi tasyārthasya bodhanāyāpavarake daṇḍaḥ sthita ityasya śabdasya prayogadarśanād asyārthasyāyaṃ śabdo bodhaka iti jānātīti kim atra duṣkaram / tathā bālas tāto 'yam iyaṃ mātāyaṃ mātulo 'yaṃ manuṣyo 'yaṃ mṛgaś candro 'yam ayaṃ ca sarpa iti mātāpitṛprabhṛtibhiḥ śabdaiḥ śanaiḥ śanair aṅgulyā nirdeśane tatra tatra bahuśaḥ śikṣitas tair eva śabdais teṣv artheṣu svātmanaś ca buddhyutpattiṃ dṛṣṭvā teṣv artheṣu teṣāṃ śabdānām aṅgulyā nirdeśapūrvakaḥ prayogaḥ sambandhāntarābhāvāt saṃketayitṛpuruṣājñānāc ca bodhakatvanibandhana iti krameṇa niścitya punar apy asya śabdasyāyam artha iti pūrvavṛddhaiḥ śikṣitaḥ sarvaśabdānām artham avagamya svayam api sarvaṃ vākyajātaṃ prayuṅkte / evam eva sarvapadānāṃ svārthābhidhāyitvaṃ saṃghātaviśeṣaṇāṃ ca yathāvasthitasaṃsargaviśeṣavācitvaṃ ca jānātīti kāryārthaiva vyuttipattir ityādinirbandho nirbandhanaḥ / ataḥ pariṣpannaḥ vastuni śabdasyabodhakatvaśaktyavadhāraṇāt sarvāṇi vedāntavākyāni sakalajagatkāraṇaṃ sarvakalyāṇaguṇākaramuktalakṣaṇaṃ brahma bodhayanty eva /(RVas_116) api ca kāryārtha eva vyutpattir astu / vedāndavākyāny apy upāsanaviṣayakāryādhikṛtaviśeṣaṇabhūtaphalatvena duḥkhāsaṃbhinnadeśaviśeṣarūpasvargādivad rātrisatrapratiṣṭhānādivad apagoraṇaśatayātanāsādhyasādhanabhāvavac ca karyopayogitayaiva sarvaṃ bodhayanti / tathā+hi -- brahmavid āpnoti param ityatra brahmopāsanaviṣayakāryādhikṛtaviśeṣaṇabhūtaphalatvena brahmaprāptiḥ śrūyate -- paraprāptikāmo brahma vidyād ityatra prāpyatayā pratīyamānaṃ brahmasvarūpaṃ tadviśeṣaṇaṃ ca sarvaṃ kāryopayogitayaiva siddhaṃ bhavati / tadantargatam eva jagatsraṣṭṛtvaṃ saṃhartṛtvam ādhāratvam antarātmatvam ityādy uktam anuktaṃ ca sarvam iti na kiṃcid anupapannam /(RVas_117) evaṃ ca sati mantrārthavādagatā hy aviruddhā apūrvāś cārthāḥ sarve vidhiśeṣatayaiva siddhā bhavanti / yathoktaṃ dramiḍabhāṣye -- ṛṇaṃ hi vai jāyata iti śruter ity upakramya yady apy avadānastutiparaṃ vākyaṃ tathāpi nāsatā stutir upapadyata iti / etad uktaṃ bhavati -- sarvo hy arthavādabhāgo devatārādhanabhūtayāgādeḥ sāṅgasyārādhyadevatāyāś cādṛṣṭarūpān guṇān sahasraśo vadan sahasraśaḥ karmaṇi prāśastyabuddhim utpādayati / teṣām asadbhāve prāśastyabuddhir eva na syād iti karmaṇi prāśastyabuddhyarthaṃ guṇasadbhāvam eva bodhayatīti / anayaiva diśā sarve mantrārthavādāvagatā arthāḥ siddhāḥ /(RVas_118) api ca kāryavākyārthavādibhiḥ kim idaṃ kāryatvaṃ nāmeti vaktavyam / kṛtibhāvabhāvitā kṛtyuddeśyatā ceti cet / kim idaṃ kṛtyuddeśyatvam / yad adhikṛtya kṛtir vartate tat kṛtyuddeśyatvam iti cet / puruṣavyāpārarūpāyāḥ kṛteḥ ko 'yam adhikāro nāma / yatprāptīcchayā kṛtim utpādayati puruṣaḥ tat kṛtyuddeśyatvam iti ced dhanta tarhīṣṭatvam eva kṛtyuddeśyatvam / athaivaṃ manuṣe iṣṭasyaiva rūpadvayam asti / icchāviṣayatayā sthitiḥ puruṣaprerakatvaṃ ca / tatra prerakatvākāraḥ kṛtyuddeśyatvam iti so 'yaṃ svapakṣābhiniveśakārito vṛthāśramaḥ / tathā hīcchāviṣayatayā pratītasya svaprayatnotpattim antareṇāsiddhir eva prerakatvam / tata eva pravṛtteḥ / icchāyāṃ jātāyām iṣṭasya svaprayatnotpattim antareṇāsiddhiḥ pratīyate cet tataś cikīrṣā jāyate tataḥ pravartate puruṣa iti tattvavidāṃ prakriyā / tasmād iṣṭasya kṛtyadhīnātmalābhatvātireki kṛtyuddeśyatvaṃ nāma kim pi na dṛṣyate / athocyate -- iṣṭatāhetuś ca puruṣānukūlatā / tatpuruṣānukūlatvaṃ kṛtyuddeśyatvam iti cet / naivam / puruṣānukūlaṃ sukham ity anarthāntaram / tathā puruṣānukūlaṃ duḥkhaparyāyam / ataḥ sukhavyatiriktasya kasyāpi puruṣānukūlatvaṃ na saṃbhavati / nanu ca duḥkhanivṛtter api sukhavyatiriktāyāḥ puruṣānukūlatā dṛṣṭā / naitat / ātmānukūlaṃ sukham ātmapratikūlaṃ duḥkham iti hi sukhaduḥkhayor vivekaḥ / tatrātmānukūlaṃ sukham iṣṭaṃ bhavati / tatpratikūlaṃ duḥkhaṃ cāniṣṭam / ato duḥkhasaṃyogasyāsahyatayā tannivṛttir apīṣṭā bhavati / tata eveṣṭatāsāmyād anukūlatābhramaḥ / tathā hi -- prakṛtisaṃsṛṣṭasya saṃsāriṇaḥ puruṣasyānukūlasaṃyogaḥ pratikūlasaṃyogaḥ svarūpeṇāvasthitir iti ca tisro 'vasthāḥ / tatra pratikūlasaṃbandhanivṛttiś cānukūlasaṃbandhanivṛttiś ca svarūpeṇāvasthitir eva / tasmāt pratikūlasaṃyoge vartamāne tannivṛttirūpā svarūpeṇāvasthitir apīṣṭā bhavati / tatreṣṭatāsāmyād anukūlatābhramaḥ /(RVas_119) ataḥ sukharūpatvād anukūlatāyāḥ niyogasyānukūlatāṃ vadantaṃ prāmāṇikāḥ parihasanti / iṣṭasyārthaviśeṣasya nivartakatayaiva hi niyogasya niyogatvaṃ sthiratvam apūrvatvaṃ ca pratīyate / svargakāmo yajetety atra kāryasya kriyātiriktā svargakāmapadasamabhivyāhāreṇa svargasādhanatvaniścayād eva bhavanti / na ca vācyaṃ yajetety atra prathamaṃ niyogaḥ svapradhānatayaiva pratīyate svargakāmapadasamabhivyāhārāt svasiddhaye svargasiddhyanukūlatā ca niyogasyeti / yajeteti hi dhātvarthasya puruṣaprayatnasādhyatā pratīyate / svargakāmapadasamabhivyāhārād eva dhātvarthātirekiṇo niyogatvaṃ sthiratvam apūrvatvaṃ cetyādi / tac ca svargasādhanatvapratītinibandhanam / samabhivyāhṛtasvargakāmapadārthānvayayogyaṃ svargasādhanam eva kāryaṃ liṅādayo 'bhidadhatīti lokavyutpattir api tiraskṛtā / etad uktaṃ bhavati -- samabhivyahṛtapadāntaravācyārthānvayayogyam evetarapadapratipādyam ityanvitābhidhāyipadasaṃghātarūpavākyaśravaṇasaman antaram eva pratīyate / tac ca svargasādhanarūpam / ataḥ kriyāvad ananyārthatāpi virodhād eva parityakteti / ata eva gaṅgāyāṃ ghoṣa ityādau ghoṣaprativāsayogyārthopasthāpanaparatvaṃ gaṅgāpadasyāśrīyate / prathamaṃ gaṅgāpadena gaṅgārthaḥ smṛta iti gaṅgāpadārthasya peyatvaṃ na vākyārthānvayībhavati / evam atra api yajetetyetāvanmātraśravaṇe kāryam ananyārthaṃ smṛtam iti vākyārthānvayasamaye kāryasyānanyārthatā nāvatiṣṭhate / kāryābhidhāyipadaśravaṇavelāyāṃ prathamaṃ kāryam ananyārthaṃ pratītam ity etad api na saṃgacchate / vyutpattikāle gavānayanādikriyāyā duḥkharūpāyā iṣṭaviśeṣasādhanatayaiva kāryatāpratīteḥ / ato niyogasya puruṣānukūlatvaṃ sarvalokaviruddhaṃ niyogasya sukharūpapuruṣānukūlatāṃ vadataḥ svānubhavavirodhaś ca / karīryā vṛṣṭikāmo yajeytetyādiṣu siddhe 'pi niyoge vṛṣṭyādisiddhinimittasya vṛṣṭivyatirekeṇa niyogasyānukūlatā nānubhūyate / yady apy asmiñ janmani vṛṣṭyādisiddher aniyamas tathāpy aniyamād eva niyogasiddhir avaśyāśrayaṇīyā / tasminn anukūlatāparyāyasukhānubhūtir na dṛśyate / evam uktarītyā kṛtisādhyeṣṭatvātireki kṛtyuddeśyatvaṃ na dṛśyate /(RVas_120) kṛtiṃ prati śeṣitvaṃ kṛtyuddeśyatvam iti cet / kim idaṃ śeṣitvaṃ kiṃ ca śeṣatvam iti vaktavyam / kāryaṃ prati saṃbandhī śeṣaḥ / tatpratisaṃbandhitvaṃ śeṣitvam iti cet / evaṃ tarhi kāryatvam eva śeṣitvam ity uktaṃ bhavati / kāryatvam eva vicāryate / paroddeśapravṛttakṛtivyāptyarhatvam śeṣatvam iti cet / ko 'yaṃ paroddeśo nāmeti / ayam eva hi vicāryate / uddeśyatvaṃ nāmepsitatvasādhyatvam iti cet / kim idam īpsitatvam / kṛtiprayojanatvam iti cet puruṣasya kṛtyārambhaprayojanam eva hi kṛtiprayojanam / sa cecchāviṣayaḥ kṛtyadhīnātmalābha iti pūrvokta eva / ayam eva hi sarvatra śeṣaśeṣibhāvaḥ / paragatātiśayādhānecchopādeyatvam eva yasya svarūpaṃ sa śeṣaḥ paraḥ śeṣī / phalotpattīcchayā yāgādes tatprayatnasya copādeyatvaṃ yāgādisiddhīcchayānyat sarvam upādeyam /(RVas_121) evaṃ garbhadāsādīnām api puruṣaviśeṣātiśayādhānopādeyatvam eva svarūpam / evam īśvaragatātiśayādhānecchayopādeyatvam eva cetanācetanātmakasya nityasyānityasya ca sarvasya vastunaḥ svarūpam iti sarvam īśvaraśeṣatvam eva sarvasya ceśvaraḥ śeṣīti sarvasya vaśī sarvasyeśānaḥ patiṃ viśvasyetyādyuktam / kṛtisādhyaṃ pradhānaṃ yat tatkāryam abhidhīyata ity ayam arthaḥ śraddadhāneṣv eva śobhate /(RVas_122) api ca svargakāmo yajetetyādiṣu lakāravācyakartṛviśeṣasamarpaṇaparāṇāṃ svargakāmādipadānāṃ niyojyaviśeṣasamarpaṇaparatvaṃ śabdānuśāsanaviruddhaṃ kenāvagamyate / sādhyasvargaviśiṣṭasya svargasādhane kartṛtvānvayo na ghaṭata iti cet / niyojyatvānvayo 'pi na ghaṭata iti hi svargasādhanatvaniścayaḥ / sa tu śāstrasiddhe kartṛtvānvaye svargasādhanatvaniścayaḥ kriyate / yathā bhoktukāmo devadattagṛhaṃ gacched ityukte bhojanakāmasya devadattagṛhagamane kartṛtvaśravaṇād eva prāgajñātam api bhojanasādhanatvaṃ devadattagṛhagamanasyāvagamyate / evam atrāpi bhavati / na kriyāntaraṃ prati kartṛtayā śrutasya kriyāntare kartṛtvakalpanaṃ yuktam -- yajeteti hi yāgakartṛtayā śrutasya biddhau kartṛtvakalpanaṃ kriyate / buddheḥ kartṛtvakalpanam eva hi niyojyatvam / yathoktaṃ -- niyojya sarvakāryaṃ yaḥ svakīyatvena budhyate / iti / yaṣṭṛtvānuguṇaṃ tadbodhṛtvam iti cet / devadattaḥ paced iti pāke kartṛtayā śrutasya devadattasya pākārthagamanaṃ pākānuguṇam iti gamane kartṛtvakalpanaṃ na yujyate /(RVas_123) kiṃ ca liṅādiśabdavācyaṃ sthāyirūpaṃ kim ity apūrvam āśrīyate / svargakāmapadasamabhivyāhārānupapatter iti cet / kātrānupapattiḥ / siṣādhayiṣitasvargo hi svargakāmaḥ / tasya svargakāmasya kālāntarabhāvisvargasiddhau kṣaṇabhaṅginī yāgādikriyā na samartheti cet / anāghrātavedasiddhāntānām iyam anupapattiḥ / sarvaiḥ karmabhir ārādhitaḥ parameśvaro bhagavān nārāyaṇas tattadiṣṭaṃ phalaṃ dadātīti vedavido vadanti / yathāhur vedavidagresarā dramiḍācāryāḥ -- phalasaṃbibhatsayā hi karmabhir ātmānaṃ piprīṣanti sa prīto 'laṃ phalāyeti śāstramaryādā iti / phalasaṃbandhecchayā karmabhir yāgadānahomādibhir indriyādidevatāmukhena tattadantaryāmirūpeṇāvasthitam indrādiśabdavācyaṃ paramātmānaṃ bhagavantaṃ vāsudevam ārirādhayiṣanti, sa hi karmabhir ārādhitas teṣām iṣṭāni phalāni prayacchatītyarthaḥ / tathā ca śrutiḥ -- iṣṭāpūrtaṃ bahudhā jātaṃ jāyamānaṃ viśvaṃ bibharti bhuvanasya nābhir iti / iṣṭāpūrtam iti sakalaśrutismṛticoditaṃ karmocyate / tadviśvaṃ bibharti -- indrāgnivaruṇādisarvadevatāsaṃbandhitayā pratīyamānaṃ tattadantarātmatayāvasthitaḥ paramapuruṣaḥ svayam eva bibharti svayam eva svīkaroti / bhuvanasya nābhiḥ -- brahmakṣatrādisarvavarṇapūrṇasya bhuvanasya dhārakaḥ -- tais taiḥ karmabhir ārādhitas tattadiṣṭaphalapradānena bhuvanānāṃ dhāraka iti nābhir ityuktaḥ / agnivāyuprabhṛtidevatāntarātmatayā tattacchabdābhidheyo 'yam evety āha -- tad evāgnis tadvāyus tatsūryas tad u candramā iti / yathoktaṃ bhagavatā -- yo yo yām yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati / tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham // sa tasya śraddhayā yuktas tasyārādhanam īhate / labhate ca tataḥ kāmān mayaiva vihitān iha tān // iti / yāṃ yāṃ tanum itīndrādidevatāviśeṣās tattadantaryāmitayāvasthitasya bhagavatas tanavaḥ śarīrāṇītyarthaḥ / ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca / ityādi / prabhur eva ceti sarvaphalānāṃ pradātā cetyarthaḥ / yathā ca yajñais tvam ijyase nityaṃ sarvadevamayācyuta / yaiḥ svadharmaparair nātha narair ādādhito bhavān / te taranty akhilām etāṃ mayām ātmavimuktaye // iti / setihāsapurāṇeṣu sarveṣv eva vedeṣu sarvāṇi karmāṇi sarveśvarārādhanarūpāṇi, tais taiḥ karmabhir ārādhitaḥ puruṣottamas tattadiṣṭaṃ phalaṃ dadātīti tatra tatra prapañcitam / evam hi sarvaśaktiṃ sarvajñaṃ sarveśvaraṃ bhagavantam indrādidevatāntaryāmirūpeṇa yāgadānahomādivedoditasarvakarmaṇāṃ bhoktāraṃ sarvaphalānāṃ pradātāraṃ ca sarvāḥ śrutayo vadanti / caturhotāro yatra saṃpadaṃ gacchanti devair ityādyāḥ / caturhotāro yajñāḥ, yatra paramātmani deveṣv antaryāmirūpeṇāvasthite, devaiḥ saṃpadaṃ gacchanti -- devaiḥ saṃbandhaṃ gacchanti yajñā ityarthaḥ / antaryāmirūpeṇāvasthitasya paramātmanaḥ śarīratayāvasthitānām indrādīnāṃ yāgādisaṃbandha ity uktaṃ bhavati / yathoktaṃ bhagavatā -- bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram / iti / tasmād agnyādidevatāntarātmabhūtaparamapuruṣārādhanarūpabhūtāni sarvāṇi karmāṇi, sa eva cābhilaṣitaphalapradāteti kim atrāpūrveṇa vyutpattipathadūravartinā vācyatayābhyupagatena kalpitena vā prayojanam / evaṃ ca sati liṅādeḥ ko 'yam arthaḥ parigṛhīto bhavati / yaja devapūjāyām iti devatārādhanabhūtayāgādeḥ prakṛtyarthasya kartṛvyāpārasādhyatāṃ vyutpattisiddhāṃ liṅādayo 'bhidadhatīti na kiṃcid anupapannam / kartṛvācināṃ pratyayānāṃ prakṛtyarthasya kartṛvyāpārasaṃbandhaprakāro hi vācyaḥ / bhūtavartamānādikam anye vadanti / liṅādayas tu kartṛvyāpārasādhyatāṃ vadanti /(RVas_124) api ca kāminaḥ kartavyatā karma vidhāya karmaṇo devatārādhanarūpatāṃ taddvārā phalasaṃbhavaṃ ca tattatkarmavidhivākyāny eva vadanti / vāyavyaṃ śvetam ālabhata bhūtikāmo vāyur vai kṣepiṣṭhā devatā vāyum eva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayatītyādīni / nātra phalasiddhyanupapattiḥ kāpi dṛśyata iti phalasādhanatvāvagatir aupādānikīty api na saṃgacchati / vidhyapekṣitaṃ yāgādeḥ phalasādhanatvaprakāraṃ vākyaśeṣa eva bodhayatītyarthaḥ / tasmād brāhmaṇāya nāpaguretety atrāpagoraṇaniṣedhavidhiparavākyaśeṣe śrūyamāṇaṃ niṣedhyasyāpagoraṇasya śatayātanāsādhanatvaṃ niṣedhavidhyupayogīti hi svīkriyate / atra punaḥ kāminaḥ kartavyatayā vihitasya yāgādeḥ kāmyasvargādisādhanatvaprakāraṃ vākyaśeṣāvagatam anādṛtya kim ity upādānena yāgādeḥ phalasādhanatvaṃ parikalpyate / hiraṇyanidhim apavarake nidhāya yācate kodravādilubdhaḥ kṛpaṇaṃ janam iti śrūyate tad etad yuṣmāsu dṛśyate / śatayātanāsādhanatvam api nādṛṣṭadvāreṇa / coditāny anutiṣṭho vihitaṃ karmākurvato ninditāni ca kurvataḥ sarvāṇi sukhāni duḥkhāni ca paramapuruṣānugrahanigrahābhyām eva bhavanti / eṣa hy evānandayati -- atho so 'bhayaṃ gato bhavati -- atha tasya bhayaṃ bhavati -- bhīṣāsmād vātaḥ pavate bhīṣodeti sūryo bhīṣāsmād agniś candraś ca mṛtyur dhāvati pañcamaḥ -- iti / etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ -- etasya vā akṣarasya praśāsane gārgi dadato manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattā ityādyanekavidhāḥ śrutayaḥ santi / yathoktaṃ dramiḍabhāṣye -- tasyājñayā dhāvati vāyur nadyaḥ sravanti tena ca kṛtasīmāno jalāśayāḥ samadā iva meṣavirsapitaṃ kurvantīti / tatsaṃkalpanibandhanā hīme loke na cyavante na sphuṭante / svaśāsanānuvartināṃ jñātvā kāruṇyāt sa bhagavān vardhayeta vidvān karmadakṣa iti ca /(RVas_125) paramapuruṣayāthātmyajñānapūrvakatadupāsanādivihitakarmānuṣṭhāyinas tatprasādāt tatprāptiparyantāni sukhāny abhayaṃ ca yathādhikāraṃ bhavanti / tajjñānapūrvakaṃ tadupāsanādivihitaṃ karmākurvato ninditāni ca kurvatas tannigrahād eva tadaprāptipūrvakāparimitaduḥkhāni bhayaṃ ca bhavanti / yathoktaṃ bhagavatā -- niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ / ityādinā kṛtsnaṃ karma jñānapūrvakam anuṣṭheyaṃ vidhāya -- mayi sarvāṇi karmāṇi saṃnyasya iti sarvasya karmaṇaḥ svārādhanatām ātmanāṃ svaniyāmyatāṃ ca pratipādya -- ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ / śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ // ye tv etadabhyasūyanto nānutiṣṭhanti me matam / sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ // iti svājñānuvartinaḥ praśasya viparītān vinindya punar api svājñānupālanam akurvatām āsur aprakṛtyantarbhāvam abhidhāyādhamā gatiś coktā -- tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān / kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu // āsurīṃ yonim āpannā mūḍhā janmani janmani / mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim // iti / sarvakarmāṇy api sadā kurvāṇo madvypāśrayaḥ / matprasādād avāpnoti śāśvataṃ padam avyayam // iti ca svājñānuvartināṃ śāśvataṃ padaṃ coktam / aśrutavedāntānāṃ karmaṇy aśraddhā mā bhūd iti devatādhikaraṇe 'tivādāḥ kṛtāḥ karmamātre yathā śraddhā syād iti sarvam ekaśāstram iti vedavitsiddhāntaḥ /(RVas_126) tasyaitasya parasya brahmaṇo nārāyaṇasyāparicchedyajñānānandāmalatvasvarūpavajjñānaśaktibalāiśvaryavīryatejaḥprabhṛtyanavadhikātiśayāsaṃkhyeyakalyāṇaguṇavatsvasaṃkalpapravartyasvetarasamastacidacidvastujātavatsvābhimatasvānurūpaikarūpadivyarūpataducitaniratiśayakalyāṇavividhānaṃtabhūṣaṇasvaśaktisadṛśāparimitānantāścaryanānāvidhāyudhasvābhimatānurūpasvarūpaguṇavibhavāiśvaryaśīlādyanavadhikamahimamahisīsvānurūpakalyāṇajñānakriyādyaparimeyaguṇānantaparijanaparicchedasvocitanikhilabhogyabhogopakaraṇādyanantamahāvibhavāvāṅmanasagocarasvarūpasvabhāvadivyasthānādinityatāniravadyatāgocarāś ca sahasraśaḥ śrutayaḥ santi / vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt / ya eṣo 'ntarāditye hiraṇmayaḥ puruṣaḥ / tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī / ya eṣo 'ntarhṛdaya ākāśas tasminn ayaṃ puruṣo manomayo 'mṛto hiraṇmayaḥ -- manomaya iti manasaiva viśuddhena gṛhyata ityarthaḥ -- sarve nimeṣā jajñire vidyutaḥ puruṣād adhi -- vidyudvarṇāt puruṣād ityarthaḥ -- nīlatoyadamadhyasthā vidyullekheva bhāsvarā -- madhyasthanīlatoyadā vidyullekheva seyaṃ daharapuṇḍarīkamadhyasthākāśavartinī vahnirśikhā svāntarnihitanīlatoyadābhaparamātmasvarūpā avāntarnihitanīlatoyadā visyud ivābhātītyarthaḥ / manomayaḥ prāṇaśarīro bhārūpaḥ / satyakāmaḥ satyasaṃkalpaḥ / ākāśātmā sarvakāmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyānādaraḥ / māhārajanaṃ vāsa ityādyāḥ / asyeśānā jagato viṣṇupatnī / hrīś ca te lakṣmīś ca patnyau /tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ / kṣayantam asya rajasaḥ parāke / yad ekam avyaktam anantarūpaṃ viśvaṃ purāṇaṃ tamasaḥ parastāt / yo veda nihitaṃ guhāyāṃ parame vyoman / yo 'syādhyakṣaḥ parame vyoman / tad eva tad u bhavyamā idaṃ tadakṣare parame vyoman nityādiśrutiśataniścito 'yam arthaḥ /(RVas_127) tadviṣṇoḥ paramaṃ padam iti viṣṇoḥ parasya brahmaṇaḥ paraṃ padaṃ sadā paśyanti sūraya iti vacanāt sarvakāladarśanavantaḥ paripūrṇajñānāḥ kecana santīti vijñāyate / ye sūrayas te sadā paśyantīti vacanavyaktiḥ, ye sadā paśyanti te sūraya iti vā / ubhayapakṣe 'py anekavidhānaṃ na saṃbhavatīti cet / na / aprāptatvāt sarvasya sarvaviśiṣṭaṃ paramasthānaṃ vidhīyate / yathoktaṃ -- tadguṇās te vidhīyerann avibhāgād vidhānārthe na ced anyena śiṣṭā iti / yathā yadāgneyo 'ṣṭākapāla ityādikarmavidhau karmaṇo guṇānāṃ cāprāptatvena sarvaguṇaviśiṣṭaṃ karma vidhīyate tathātrāpi sūribhiḥ sadā dṛśyatvena viṣṇoḥ paramasthānam aprāptaṃ pratipādayatīti na kaścid virodhaḥ / karaṇamantrāḥ kriyamāṇānuvādinaḥ stotraśastrarūpā japādiṣu viniyuktāś ca prakaraṇapathitāś cāprakaraṇapathitāś ca svārthaṃ sarvaṃ yathāvasthitam evāprāptam aviruddhaṃ brāhmaṇavad bodhayantīti hi vaidikāḥ / pragītamantrasādhyaguṇaguṇiabhimānaṃ stotram / apragītamantrasādhyaguṇaguṇiniṣṭhaguṇābhidhānaṃ śastram / niyuktārthaprakāśanāṃ ca devatādiṣv aprāptāviruddhaguṇaviśeṣaprtipādanaṃ viniyogānuguṇam eva / neyaṃ śrutir muktajanaviṣayā / teśāṃ sadādarśanānupapatteḥ / na+pi muktapravāhaviṣayā / sadā paśyantīty ekaikakartṛkaviṣayatayā pratīteḥ śrutibhaṅgaprasaṅgāt / mantrārthavādagatā hy arthāḥ kāryaparatve 'pi siddhyantītyuktam / kiṃ punaḥ siddhavastuny eva tātparye vyutpattisiddha iti sarvam upapannam / nanu cātra tadviṣṇoḥ paramaṃ padam iti parasvarūpam eva paramapadaśabdenābhidhīyate / samastaheyarahitaṃ viṣṇvākhyaṃ paraṃ padam ityādiṣv avyatirekadarśanāt / naivam / kṣayantam asya rajataḥ parāke, tadakṣare parame vyoman, yo asyādhyākṣaḥ parame vyoman, yo veda nihitaṃ guhāyāṃ parame vyoman nityādiṣu paramasthānasyaiva darśanam / tadviṣṇoḥ paramaṃ padam iti vyatirekanirdeśāc ca / viṣṇvākhyaṃ paramaṃ padam iti viśeṣaṇād anyad api paramaṃ padaṃ vidyata iti ca tenaiva jñāyate / tad idaṃ parasthānaṃ sūribhiḥ sadādṛśyatvena pratipādyate /(RVas_128) etaduktaṃ bhavati -- kvacitparasthānaṃ paramapadaśabdena pratipādyate, kvacitprakṛtiviyuktātmasvarūpaṃ, kvacidbhagavatsvarūpam / tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūraya iti parasthānam / sargasthityantakāleṣu trividhaiva pravartate / guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat // ityatra prakṛtiviyuktātmasvarūpam / samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam / ityatra bhagavatsvarūpam / trīṇy apy etāni paramaprāptatvena paramapadaśabdena pratipādyante / kathaṃ trayāṇāṃ paramaprāpyatvam iti cet / bhagavatsvarūpaṃ paramaprāpyatvād eva paramaṃ padam / itarayor api bhagavatprāptigarbhatvād eva paramapadatvam / sarvakarmabandhavinirmuktātmasvarūpāvāptir bhagavatprāptigarbhā / ta ime satyāḥ kāmā anṛtāpidhānā iti bhagavato guṇagaṇasya tirodhāyakatvenānṛtaśabdena svakarmaṇaḥ pratipādanam /(RVas_129) anṛtarūpatirodhānaṃ kṣetrajñakarmeti katham avagamyata iti cet / avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate / yathā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā // saṃsāratāpān akhilān avāpnoty atisaṃtatān / tayā tirohitatvāc ca ityādivacanāt /(RVas_130) parasthānaprāptir api bhagavatprāptigarbhaiveti suvyaktam / kṣayantam asya rajasaḥ parāka iti rajataḥśabdena triguṇātmikā prakṛtir ucyate kevalasya rajaso 'navasthānāt / imāṃ triguṇātmikāṃ prakṛtim atikramya sthite sthāne kṣayantam -- vasantam ityarthaḥ / anena triguṇātmakāt kṣetrajñasya bhogyabhūtād vastunaḥ parastād viṣṇor vāsasthānam iti gamyate / vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastād ityatrāpi tamaḥśabdena saiva prakṛtir ucyate / kevalasya tamaso 'navasthānād eva / rajasaḥ parāke kṣayantam ityanenaikavākyatvāt tamasaḥ parastād vasantaṃ mahāntam ādityavarṇaṃ puruṣam ahaṃ vedety ayam artho 'vagamyate / satyaṃ jñānam anantaṃ brahma / yo veda nihitaṃ guhāyāṃ parame vyoman / tadakṣare parame vyomann iti tatsthānam avikārarūpaṃ paramavyomaśabdābhidheyam iti ca gamyate / akṣare parame vyoman nityasya sthānasyākṣaratvaśravaṇāt kṣararūpādityamaṇḍalādayo na paramavyomaśabdābhidheyāḥ / yatra pūrve sādhyāḥ santi devāḥ, yatra rṣayaḥ prathamajā ye purāṇā ityādiṣu ca ta eva sūraya ity avagamyate / tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate viṣṇor yatparaṃ padam ityatrāpi viprāso -- medhāvinaḥ, vipanyavaḥ -- stutiśīlāḥ, jāgṛvāṃsaḥ -- askhalitajñānās ta evāskhalitajñānās tadviṣṇoḥ paramaṃ padaṃ sadā stuvantaḥ samindhata ityarthaḥ /(RVas_131) eteṣāṃ parijanasthānādīnāṃ sad eva somyedam agra āsīd ityatra jñānabalāiśvaryādikalyāṇaguṇagaṇavatparabrahmasvarūpāntarbhūtatvāt sad evaikam evādvitīyam iti brahmāntarbhāvo 'vagamyate / eṣām api kalyāṇaguṇaikadeśatvād eva sad eva somyedam agra āsīd ity atredam iti śabdasya karmavaśyabhoktṛvargamiśratadbhogyabhūtaprapañcaviṣayatvāc ca sadā paśyanti sūraya iti sadādarśitvena ca teṣāṃ karmavaśyānantarbhāvāt / apahatapāpmetyādy apipāsa ityantena salīlopakaraṇabhūtatriguṇaprakṛtiprākṛtatatsaṃsṛṣṭapuruṣagataṃ heyasvabhāvaṃ sarvaṃ pratiṣidhya satyakāma ityanena svabhogyabhogopakaraṇajātasya sarvasya satyatā pratipāditā / asatyāḥ kāmā yasyāsau satyakāmaḥ / kāmyanta iti kāmāḥ / tena pareṇa brahmaṇā svabhogyatadupakaraṇādayaḥ svābhimatā ye kāmyante te satyāḥ -- nityā ityarthaḥ / anyasya līlopakaraṇasyāpi vastunaḥ pramāṇasaṃbandhayogyatve saty api vikārāspadatvenāsthiratvād tadviparītaṃ sthiratvam eṣāṃ satyapadenocyate / satyasaṃkalpa ityeteṣu bhogyatadupakaraṇādiṣu nityeṣu niratiśayeṣv ananteṣu satsvapyapūrvāṇām aparimitānām arthānām api saṃkalpamātreṇa siddhiṃ vadati / eṣāṃ ca bhogopakaraṇānāṃ līlopakaraṇānāṃ cetanānām acetanānāṃ sthirāṇām asthirāṇām ca tatsaṃkalpāyattasvarūpasthitipravṛttibhedādi sarvaṃ vāti satyasaṃkalpa iti /(RVas_132) itihāsapurāṇayor vedopabṛṃhaṇayoś cāyam artha ucyate -- tau te medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau / vedopabṛṃhaṇārthāya tāv agrāhayata prabhuḥ // iti vedopabṛṃhaṇatayā prārabdhe śrīmadrāmāyaṇe -- vyaktam eṣa mahāyogī paramātmā sanātanaḥ / anādimadhyanidhano mahataḥ paramo mahān // tamasaḥ paramo dhātā śaṅkhacakragadādharaḥ / śrīvatsavakṣā nityaśrīr ajayyaḥ śāśvato dhruvaḥ // śārā nānāvidhāś cāpi dhanur āyatavigraham / anvagacchanta kākutsthaṃ sarve puruṣavigrahāḥ // viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānugaḥ // śrīmadvaiṣṇavapurāṇe -- samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ / tadviśvairūpyaṃ rūpam antyaddharer mahat // mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ // nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī / yathā sarvagato viṣṇus tathaiveyaṃ dvijottama // devatve devadeheyaṃ manuṣyatve ca mānuṣī / viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum // ekāntinaḥ sadā brahmadhyāyino yogino hi ye / teṣāṃ tatparaṃ sthānaṃ yad vai paśyanti sūrayaḥ // kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ // mahābhārate ca -- divyaṃ sthānam ajaraṃ cāprameyaṃ durvijñeya, cāgamair gamyamādyam / gaccha prabho rakṣa cāsmān prapannān kalpe kalpe jāyamānaḥ svamūrtyā // kālaḥ sa pacate tatra na kālas tatra vai prabhuḥ / iti / parasya brahmaṇo rūpavattvaṃ sūtrakāraś ca vadati -- antas taddharmopadeśād iti(RVas_133) yo 'sāv ādityamaṇḍalāntarvartī taptakārtasvaragirivaraprabhaḥ sahasrāṃśuśatasahasrakiraṇo gambhīrāmbhaḥsamudbhūtasumṛṣṭanālavikaravikasitapuṇḍarīkadalāmalāyatekṣaṇaḥ subhrūlalāṭaḥ sunāsaḥ susmitādharavidrumaḥ surucirakomalagaṇḍaḥ kambugrīvaḥ samunnatāṃsavilambicārurūpadivyakarṇakisalayaḥ pīnavṛttāyatabhujaś cārutarātamrakaratalānuraktāṅgulībhir alaṃkṛtas tanumadhyo viśālavakṣaḥsthalaḥ samavibhaktasarvāṅgo 'nirdeśyadivyarūpasaṃhananaḥ snigdhavarṇaḥ prabuddhapuṇḍarīkacārucaraṇayugalaḥ svānurūpapītāmbaradho 'malakirīṭakuṇḍalahārakaustubhakeyūrakaṭakanūpurodarabandhanādyaparimitāścaryānantadivyabhūṣaṇaḥ śaṅkhacakragadāsiśrīvatsavanamālālaṅkṛto 'navadhikātiśayasaundaryāhṛtāśeṣamanodṛṣṭivṛttir lāvaṇyāmṛtapūritāśeṣacarācarabhūtajāto 'tyadbhutācintyanityayauvanaḥ puṣpahāsasukumāraḥ puṇyagandhavāsitānantadigantarālas trailokyākramaṇapravṛttagambhīrabhāvaḥ karuṇānurāgamadhuralocanāvalokitāśritavargaḥ puruṣavaro darīdṛśyate / sa ca nikhilajagadudayavibhavalayalīlo nirastasamastaheyaḥ samastakalyāṇaguṇagaṇanidhiḥ svetarasamastavastuvilakṣaṇaḥ paramātmā paraṃ brahma nārāyaṇa ity avagamyate / taddharmopadeśāt -- sa eṣa sarveṣāṃ lokānām īṣṭe sarveṣāṃ kāmānām -- sa eṣa sarvebhyaḥ pāpabhya udita ityādidarśanāt / tasyaite guṇāḥ sarvasya vaśī sarvasyeśānaḥ -- apahatapāpmā vijara ityādi satyasaṃkalpa ityantam -- viśvataḥ paramaṃ nityaṃ viśvaṃ nārāyaṇaṃ harim / patiṃ viśvasyātmeśvaram ityādivākyapratipāditāḥ /(RVas_134) vākyakāraiś caitatsarvaṃ suspaṣṭam āha -- hiraṇyamayaḥ puruṣo dṛśyata iti prājñaḥ sarvāntaraḥ syāl lokakāmeśopadeśāt tathodayāt pāpmanām ityādinā / tasya ca rūpasyānityatādi vākyakāreṇaiva pratiṣiddham -- syāt tadrūpaṃ kṛtakam anugrahārthaṃ taccetanānām aiśvaryād ity upāsitur anugrahārthaḥ paramapuruṣasya rūpasaṃgraha iti pūrvapakṣaṃ kṛtvā, rūpaṃ vātīndriyam antaḥkaraṇapratyakṣaṃ tannirdeśād iti / yathā jñānādayaḥ parasya brahmaṇaḥ svarūpatayā nirdeśāt svarūpabhūtaguṇās tathedam api rūpaṃ śrutyā svarūpatayā nirdeśāt svarūpabhūtam ityarthaḥ / bhāṣyakāreṇaitad vyākhyātam -- añjasaiva viśvasṛjo rūpaṃ tat tu na cakṣuṣā grāhyaṃ manasā tv akaluṣeṇa sādhanāntaravatā gṛhyate, na cakṣuṣā gṛhyate nāpi vācā manasā tu viśuddheneti śruteḥ, na hy rūpāyā devatāyā rūpam upadiśyate, yathābhūtavādi hi śāstram, mahārajanaṃ vāsaḥ -- vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastād iti prakaraṇāntaranirdeśāc ca sākṣiṇa ityādinā hiraṇyamaya iti rūpasāmānyāc candramukhavat, na mayaḍ atra vikāram ādāya prayujyate, anārabhyatvād ātmana iti / yathā jñānādikalyāṇaguṇagaṇānantaryanirdeśād aparimitakalyāṇaguṇagaṇaviśiṣṭaṃ paraṃ brahmety avagamyata evam ādityavarṇaṃ puruṣam ityādinirdeśāt svābhimatasvānurūpakalyāṇatamarūpaḥ parabrahmabhūtaḥ puruṣottamo nārāyaṇa iti jñāyate / tathāsyeśanā jagato viṣṇupatnī -- hrīś ca te lakṣmīś ca patnyau -- sadā paśyanti sūrayaḥ -- tamasaḥ parastāt -- kṣayantam asya rajasaḥ parāka ityādinā patnīparijanasthānādīnāṃ nirdeśād eva tathaiva santīty avagamyate / yathāha bhāṣyakāra -- yathābhūtavādi hi śāstram iti /(RVas_135) etaduktaṃ bhavati -- yathā satyaṃ jñānaṃ anantaṃ brahmeti nirdeśāt paramātmasvarūpaṃ samastaheyapratyanīkānavadhikānantaikatānatayāparicchedyatayā ca sakaletaravilakṣaṇaṃ tathā yaḥ sarvajñaḥ sarvavit -- parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca -- tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhātītyādinirdeśān niratiśayāsaṃkhyeyāś ca guṇāḥ sakaletaravilakṣaṇāḥ / tathādityavarṇam ityādinirdeśād rūpaparijanasthānādayaś ca sakaletaravilakṣaṇāḥ svāsādhāraṇā anirdeśyasvarūpasvabhāvā iti /(RVas_136) vedāḥ pramāṇaṃ ced vidhyarthavādamantragataṃ sarvam apūrvam aviruddham arthajātaṃ yathāvasthitam eva bodhayanti / prāmāṇyaṃ ca vedānām autpattikas tu śabdasyārthena saṃbandha ityuktam / yathāgnijalādīnām auṣṇyādiśaktiyogaḥ svābhāvikaḥ, yathā ca cakṣurādīnām indriyāṇāṃ buddhiviśeṣajanaśaktiḥ svābhāvikī tathā śabdasyāpi bodhanaśaktiḥ svābhāvikī / na ca hastaceṣṭādivat saṃketamūlaṃ śabdasya bodhakatvam iti vaktuṃ śakyam / anādyanusaṃdhānāvicchede 'pi saṃketayitṛpuruṣājñānāt / yāni saṃketamūlāni tāni sarvāṇi sākṣād vā paraṃparayā vā jñāyante / na ca devadattādiśabdavat kalpayituṃ yuktam / teṣu ca sākṣād vā paraṃparayā vā saṃketo jñāyate / gavādiśabdānāṃ tv anādyanusaṃdhānāvicchede 'pi saṃketājñānād eva bodhakatvaśaktiḥ svābhāvikī / ato 'gnyādīnāṃ dāhakatvādiśaktivad indriyāṇāṃ bodhakatvaśaktivac ca śabdasyāpi bodhakatvaśaktir āśrayaṇīyā //(RVas_137) nanu cen indriyavac chabdasyāpi bodhakatvaṃ svābhāvikaṃ saṃbandhagrahaṇaṃ bodhakatvāya kim ity apekṣate, liṅgādivad iti ucyate -- yathā jñātasaṃbandhaniyamaṃ dhūmādyagnyādivijñānajanakaṃ tathā jñātasaṃbandhaniyamaḥ śabdo 'py arthaviśeṣabuddhijanakaḥ / evaṃ tarhi śabdo 'py arthaviśeṣasya liṅgam ity anumānaṃ syāt -- naivam / śabdārthayoḥ saṃbandho bodhyabodhkabhāva eva dhūmādīnāṃ tu saṃbandhāntara iti tasya saṃbandhasya jñānadvāreṇa buddhijanakatvam iti viśeṣaḥ / evaṃ gṛhītasaṃbandhasya bodhakatvadarśanād anādyanusaṃdhānāvicchede 'pi saṃketājñānād bodhakatvaśaktir eveti niścīyate /(RVas_138) evaṃ bodhakānāṃ padasaṃghātānāṃ saṃsargaviśeṣabodhakatvena vākyaśabdābhidheyānām uccāraṇakramo yatra puruṣabuddhipūrvakas te pauruṣeyāḥ śabdā ity ucyante / yatra tu taduccāraṇakramaḥ pūrvapūrvoccaraṇakramajanitasaṃskārapūrvakaḥ sarvadāpauruṣeyās te ca vedā ity+ucyante / etad eva vedānām apauruṣeyatvaṃ nityatvaṃ ca yatpūrvoccāraṇakramajanitasaṃskāreṇa tam eva kramaviśeṣaṃ smṛtvā tenaiva krameṇoccāryamāṇatvam / te cānupūrvīviśeṣeṇa saṃsthitā akṣararāśayo vedā ṛgyajuḥsāmātharvabhedabhinnā anantaśākhā vartante / te ca vidhyarthavādamantrarūpā vedāḥ parabrahmabhūtanārāyaṇasvarūpaṃ tadārādhanaprakārādhitāt phalaviśeṣaṃ ca bodhayanti / paramapuruṣavat tatsvarūpatadārādhanatatphalajñāpakavedākhyaśabdajātaṃ nityam eva / vedānām anantatvād duravagāhatvāc ca paramapuruṣaniyuktāḥ paramarṣayaḥ kalpe kalpe nikhilajagadupakārārthaṃ vedārthaṃ smṛtvā vidhyarthavādamantramūlāni dharmaśāstrāṇītihāsapurāṇāni ca cakruḥ / laukikāś ca śabdā vedarāśer uddhṛtyaiva tattadarthaviśeṣanāmatayā pūrvavat prayuktāḥ pāraṃparyeṇa prayujyante / nanu ca vaidika eva sarve vācakāḥ śabdāś cec chandasyaivaṃ bhāṣāyām evam iti lakṣaṇabhedaḥ katham upapadyate / ucyate -- teṣām eva śabdānāṃ tasyām evānupūrvyāṃ vartamānāṃ tathaiva prayogaḥ / anyatra prayujyamānānām anyatheti na kaścid doṣaḥ /(RVas_139) evam itihāsapurāṇadharmaśāstropabṛṃhitasāṅgavedavedyaḥ parabrahmabhūto nārāyaṇo nikhilaheyapratyanīkaḥ sakaletaravilakṣaṇo 'paricchinnajñānānandaikasvarūpaḥ svābhāvikānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇākaraḥ svasaṃkalpānuvidhāyisvarūpasthitipravṛttibhedacidacidvastujāto 'paricchedyasvarūpasvabhāvānantamahāvibhūtir nānāvidhānantacetanācetanātmakaprapañcalīlopakaraṇa iti pratipāditam / sarvaṃ khalv idaṃ brahma -- aitadātmyam idaṃ sarvaṃ -- tat tvam asi śvetaketo -- enam eke vadanty agniṃ maruto 'nyo prajāpatim / indram eke pare prāṇam apare brahma śāśvatam // jyotīṃṣi śuklāni ca yāni loke trayo lokā lokapālās trayī ca / trayo 'gnayaś cāhutayaś ca pañca sarve deva devakīputra eva // tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapaḥ / ṛtudhāmā vasuḥ pūrvo vasūnāṃ tvaṃ prajāpatiḥ // jagatsarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam / agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇaḥ // jyotīṃṣi viṣṇur bhuvanāni viṣṇur vanāni viṣṇur girayo diśaś ca / nadyaḥ samudrāś ca sa eva sarvaṃ yad asti yan nāsti ca vipravarya // ityādisāmānādhikaraṇyaprayogeṣu sarvaiḥ śabdaiḥ sarvaśarīratayā sarvaprakāraṃ brahmaivābhidhīyata iti coktam / satyasaṃkalapaṃ paraṃ brahma svayam eva bahuprakāraṃ syām iti saṃkalpyācitsamaṣṭirūpamahābhūtasūkṣmavastu bhoktṛvargasamūhaṃ ca svasmin pralīnaṃ svayam eva vibhajya tasmād bhūtasūkṣmād vāstuno mahābhūtāni sṛṣṭvā teṣu ca bhoktṛvargātmatayā praveśya taiścid adhiṣṭhitair mahābhūtair anyonyasaṃsṛṣṭaiḥ kṛtsnaṃ jagad vidhāya svayam api sarvasyātmatayā praviśya paramātmatvenāvasthitaṃ sarvaśarīraṃ bahuprakāram avatiṣṭhate / yad idaṃ mahābhūtasūkṣmaṃ vastu tad eva prakṛtiśabdenābhidhīyate / bhoktṛvargasamūha eva puruṣaśabdena cocyate / tau ca prakṛtipuruṣau paramātmaśarīratayā paramātmaprakārabhūtau / tatprakāraḥ paramātmaiva prakṛtipuruṣaśabdābhideyaḥ / so 'kāmayata bahu syāṃ prajāyeyeti -- tatsṛṣṭvā tad evānupraviśat -- tad anupraviśya sac ca tyac cābhavan niruktaṃ cāniruktaṃ ca nilayanaṃ cānilayanaṃ ca vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyam abhavad iti pūrvoktaṃ sarvam anayaiva śrutyā vyaktam /(RVas_140) brahmaprāptyupāyaś ca śāstrādhigatatattvajñānapūrvakasvakarmānugṛhītabhaktiniṣṭhāsādhyānavadhikātiśayapriyaviśadatamapratyakṣatāpannānudhyānarūpaparabhaktir evetyuktam / bhaktiśabdaś ca prītiviśeṣe vartate / prītiś ca jñānaviśeṣa eva / nanu ca sukhaṃ prītir ityanarthāntaram / sukhaṃ ca jñānaviśeṣasādhyaṃ padārthāntaram iti hi laukikāḥ / naivam / yena jñānaviśeṣeṇa tatsādhyam ity ucyate sa eva jñānaviśeṣaḥ sukham /(RVas_141) etad uktaṃ bhavati -- viṣayajñānāni sukhaduḥkhamadhyasādhāraṇāni / tāni ca viṣayādhīnaviśeṣāṇi tathā bhavanti / yena ca viṣayaviśeṣeṇa viśeṣitaṃ jñānaṃ sukhasya janakam ity abhimataṃ tadviṣayaṃ jñānam eva sukhaṃ, tadatireki padārthāntaraṃ nopalabhyate / tenaiva sukhitvavyavahāropapatteś ca / evaṃvidhasukhasvarūpajñānasya viśeṣakatvaṃ brahmavyatiriktasya vastunaḥ sātiśayam asthiraṃ ca / brahmaṇas tv anavadhikātiśayaṃ sthiraṃ ceti / ānando brahmety ucyate / viṣayāyattatvāj jñānasya sukhasvarūpatayā brahmaiva sukham / tad idam āha -- raso vai saḥ -- rasaṃ he evāyaṃ labdhvānandī bhavatīti brahmaiva sukham iti brahma labdhvā sukhī bhavatītyarthaḥ / paramapuruṣaḥ svenaiva svayam anavadhikātiśayasukhaḥ san parasyāpi sukhaṃ bhavati / sukhasvarūpatvāviśeṣāt / brahma yasya jñānaviṣayo bhavati sa sukhī bhavatītyarthaḥ / tad evaṃ parasya brahmaṇo 'navadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇākarasya niravadyasyānantamahāvibhūter anavadhikātiśayasauśīlyasaundaryavātsalyajaladheḥ sarvaśeṣitvād ātmanaḥ śeṣatvāt pratibaṃdhitayānusaṃdhīyamānam anavadhikātiśayaprītiviṣayaṃ sat paraṃ brahmaivainam ātmānaṃ prāpayatīti /(RVas_142) nanu cātyantaśeṣataivātmano 'navadhikātiśayasukham ityuktaṃ bhavati / tad etat sarvalokaviruddham / tathā hi sarveṣām eva cetanānāṃ svātantryam eva iṣṭatamaṃ dṛśyate, pāratantryaṃ duḥkhataram / smṛtiś ca -- sarvaṃ paravaśam duḥkhaṃ sarvam ātmavaśaṃ sukham / tathā hi -- sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet / iti / tad idam anadhigatadehātiriktātmarūpāṇāṃ śarīrātmābhimānavijṛmbhitam / tathā hi -- śarīraṃ hi manuṣyatvādijātiguṇāśrayapiṇḍabhūtaṃ svatantraṃ pratīyate / tasminn evāham iti saṃsāriṇāṃ pratītiḥ / ātmābhimāno yādṛśas tadanuguṇaiva puruṣārthapratītiḥ / siṃhavyāghravarāhamanuṣyayakṣarakṣaḥpiśācadevadānavastrīpuṃsavyavasthitātmābhimānānāṃ sukhāni vyavasthitāni / tāni ca parasparaviruddhāni / tasmād ātmābhimānānuguṇapuruṣārthavyavasthayā sarvaṃ samāhitam / ātmasvarūpaṃ tu devādidehavilakṣaṇaṃ jñānaikākāram / tac ca paraśeṣataikasvarūpam / yathāvasthitātmābhimāne tadanuguṇaiva puruṣārthapratītiḥ / ātmā jñānamayo 'mala iti smṛter jñānaikākāratā pratipannā / patiṃ viśvasyetyādi śrutiguṇaiḥ paramātmaśeṣataikākāratā ca pratītā / ataḥ siṃhavyāghrādiśarīrātmābhimānavat svātantryābhimāno 'pi karmakṛtaviparītātmajñānarūpo veditavyaḥ / ataḥ karmakṛtam eva paramapuruṣavyatiriktaviṣayāṇāṃ sukhatvam / ata eva teṣām alpatvam asthiratvaṃ ca paramapuruṣasyaiva svata eva sukhatvam / atas tad eva sthiram anavadhikātiśayaṃ ca -- kaṃ brahma khaṃ brahma -- ānando brahma -- satyaṃ jñānam anantaṃ brahmeti śruteḥ / brahmavyatiriktasya kṛtsnasya vastunaḥ svarūpeṇa sukhatvābhāvaḥ karmakṛtatvena cāsthiratvaṃ bhagavatā parāśareṇoktam -- narakasvargasaṃjñe vai pāpapuṇye dvijottama / vastv ekam eva duḥkhāya sukhāyerṣyāgamāya ca / kopāya ca yatas tasmād vastu vastvātmakaṃ kutaḥ // sukhaduḥkhādyekāntarūpiṇo vastuno vastutvaṃ kutaḥ / tadekāntatā puṇyapāpakṛtetyarthaḥ / evam anekapuruṣāpekṣayā kasyacit sukham eva kasyacid duḥkhaṃ bhavatītyavasthāṃ pratipādya, ekasminn api puruṣe na vyavasthitam ityāha -- tad eva prīyate bhūtvā punarsuḥkhāya jāyate / tad eva kopāya yataḥ prasādāya ca jāyate // tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam / iti sukhaduḥkhātmakatvaṃ sarvasya vastunaḥ karmakṛtaṃ na vastusvarūpakṛtam / ataḥ karmāvasāne tad apaitītyarthaḥ /(RVas_143) yat tu sarvaṃ paravaśaṃ duḥkham ityuktaṃ tatparamapuruṣavyatiriktānāṃ parasparaśeṣaśeṣibhāvābhāvāt tadvyatiriktaṃ prati śeṣatā duḥkham evetyuktam / sevā śvavṛttir ākhyātety atrāpy asevyasevā śvavṛttir evetyuktam / sa hy āśramaiḥ sadopāsyaḥ samastair eka eva tv iti sarvair ātmayāthātmyavedibhiḥ sevyaḥ puruṣottama eka eva / yathoktaṃ bhagavatā -- māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate / sa guṇān samatītyaitān brahmabhūyāya kalpate // itīyam eva bhaktirūpā sevā brahmavid āpnoti param -- tam evaṃ vidvān amṛta iha bhavati -- brahma veda brahmaiva bhavatītyādiṣu vedanaśabdenābhidhīyata ityuktam / yam evaiṣa vṛṇute tena labhya iti viśeṣaṇād yam evaiṣa vṛṇuta iti bhavagatā varaṇīyatvaṃ pratīyate / varaṇīyaś ca priyatamaḥ / yasya bhagavaty anavadhikātiśayā prītir jāyate sa eva bhagavataḥ priyatamaḥ / tad uktaṃ bhagavatā -- priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ / iti / tasmāt parabhaktirūpāpannam eva vedanaṃ tattvato bhagavatprāptisādhanam / yathoktaṃ bhagavatā dvaipāyanena mokṣadharme sarvopaniṣadvyākhyānarūpam -- na saṃdṛśo tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam / bhaktyā ca dhṛtyā ca samāhitātmā jñānasvarūpaṃ paripaśyatītīha // dhṛtyā samāhitātmā bhaktyā puruṣottamaṃ paśyati -- sākṣātkaroti -- prāpnotītyarthaḥ / bhaktyā tv anannyayā śakya ityanenāikārthyāt / bhaktiś ca jñānaviśeṣa eveti sarvam upapannam /(RVas_144) sārāsāravivekajñā garīyāṃso vimatsarāḥ / pramāṇatantrāḥ santīti kṛto vedārthasaṅgrahaḥ //(RVas_145)