Rāghavacaitanya: Mahāgaṇapatistotra with a commentary “by his disciple” # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_rAghavacaitanya-mahAgaNapatistotra-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dhaval Patel ## Contribution: Dhaval Patel ## Date of this version: 2020-07-31 ## Source: - Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 1-6. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mahāgaṇapatistotra+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from raggancu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Raghavacaitanya: Mahaganapatistotra, with a commentary "by his disciple" Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 1-6. Input by Dhaval Patel ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīrāghavacaitanyaviracitaṃ mahāgaṇapatistotram | tacchiṣyakṛtayā ṭippaṇyā sametam | yogaṃ yogavidāṃ vidhūtavividhavyāsaṅgaśuddhāśayaprādurbhūtasudhārasaprasṛmaradhyānāspadādhyāsinām / ānandaplavamānabodhamadhurāmodacchaṭāmeduraṃ taṃ bhūmānamupāsmahe pariṇataṃ dantāvalasyātmanā // rmgan_1 // dantāvalo gajastasyevāsyaṃ mukhaṃ yasya sa gajānanastadātmanā tadrūpeṇa pariṇataṃ taṃ bhūmānaṃ paraṃ brahmopāsmahe | kīdṛśaṃ tam | ānando brahmānandastena plavamānaḥ | lakṣaṇayā pūrṇānandābhinna ityarthaḥ | īdṛśo yo bodhastena cidānandamayaṃ svarūpamuktam | tadvivartarūpaḥ prapañca eva madhurāmodacchaṭātvena rūpitastena meduram | punaḥ kīdṛśam | yogavidāṃ yogam | kīdṛśāṃ yogavidām | vidhūto vividho vyāsaṅgo yairata eva śuddho ya āśayastasminprādurbhūtaḥ sudhārasaḥ śāntisukhaṃ yeṣāṃ te ca te prasṛmaraṃ prasāri dhyānaṃ yasminnīdṛśaṃ yadāspadaṃ kaṃdarādi tadadhyāsinaśca teṣām || tāraśrīparaśaktikāmavasudhārūpānugāṃ yaṃ vidustasmai stātpraṇatirgaṇādhipataye yo rāgiṇābhyarthyate / āmantrya prathamaṃ vareti varadetyārtena sarvaṃ janaṃ svāminme vaśamānayeti satataṃ svāhādibhiḥ pūjitaḥ // rmgan_2 // mahāgaṇapatimantramuddharati - tāraḥ praṇavaḥ, śrīrlakṣmībījam, paraśaktirmāyābījam, kāmaḥ kāmabījam, vasudhā bhūmibījam, iti pañcarūpāṇāṃ bījānāmanu gamityakṣarametādṛśaṃ yaṃ sādhakā vidustasmai gaṇādhipataye praṇatiḥ stāditi yojanā | yaḥ satataṃ svāhāsvadhādibhiḥ śaktibhiḥ pūjitaḥ | ārtena rāgiṇā prathamaṃ vareti tato varadetyāmantryābhyarthyate | abhyarthanāmevāha - sarvaṃ janaṃ svāminme vaśamānayeti | svāhādibhirityanena svāhānto mantraḥ | atrādhipadaṃ sarvamiti ca padaṃ chandonurodhāduktam | mantre tu gaṇapataye tathā sarvajanamityekameva padam | svāminniti ca mantrādbahirbhūtam || kallolāñcalacumbitāmbudatatāvikṣudravāmbhonidhau dvīpe ratnamaye suradrumavanāmodaikamedasvini / mūle kalpatarormahāmaṇimaye pīṭhe 'kṣarāmbhoruhe ṣaṭkoṇākalitatrikoṇaracanasatkarṇike 'muṃ bhaje // rmgan_3 // kallolānāṃ mahormīṇāmañcalāḥ prāntāstairāśliṣṭā meghatatiryenaitādṛśa ikṣurasasamudre suradrumāṇāṃ pārijātādīnāṃ vanaṃ tadāmodena paripuṣṭe | ratnamayaṃ dvīpaṃ vārimadhyasthalaṃ tadgatasya kalpatarormūle mahāmaṇimayaṃ pīṭhaṃ tatra ṣaṭkoṇayuktatrikoṇakarṇīkāyukte 'kṣarāmbhoruhe tantraprasiddhe mātṛkākamale 'muṃ mahāgaṇapatiṃ bhaje || cakraprāsarasālakārmukagadāsadbījapūradvijavrīhyagrotpalapāśapaṅkajakaraṃ śuṇḍāgrajāgradghaṭam / āśliṣṭaṃ priyayā sarojakarayā ratnasphuradbhūṣayā māṇikyapratimaṃ mahāgaṇapatiṃ viśveśamāśāsmahe // rmgan_4 // cakraṃ prasiddham, prāsastriśūlaḥ, rasālakārmukamikṣudhanuḥ, gadā prasiddhā, bījapūro mātuliṅgam, dvijaḥ svakīyo dantaḥ, vrīhyagraṃ śālimañjarī, utpalaṃ prasiddham, pāśapaṅkaje ca prasiddhe, evaṃ daśāyudhāni kareṣu yasya | śuṇḍāgre puṣkare jāgratsthito ghaṭo ratnapūrṇo hemakumbho yasya | kamalahastayā priyayā dakṣiṇahastenāliṅgitaṃ māṇikyapratimaṃ śoṇacchaviṃ sarveśvaraṃ mahāgaṇapatimāśāsmahe || dānāmbhaḥparimeduraprasṛmaravyālambirolambabhṛtsindūrāruṇagaṇḍamaṇḍalayugavyājātpraśastidvayam / trailokyeṣṭāvidhānavarṇasubhagaṃ yaḥ padmarāgopamaṃ dhatte sa śriyamātanotu satataṃ devo gaṇānāṃ patiḥ // rmgan_5 // dānāmbhasā madāmbunā parimeduraṃ vyāptaṃ prasṛmarānvyālambino rolambānbhramarānbibhartīti prasṛmaravyālambirolambabhṛt | sindūreṇāruṇametādṛśaṃ kumbhapradeśadvayaṃ tasya miṣāttrailokyeṣṭavidhānvarṇasubhagaṃ tribhuvanaśubhavidhyakṣaramanojñam | padmarāgopamaṃ padmarāgo lohitakastadupamaṃ praśastidvayaṃ yo dhatte sa gaṇānāṃ patirdevaḥ satataṃ śriyamātanotu | yathā mṛdambulipte dāruphalake raktacūrṇaṃ dattvākṣarāṇi, tathā dānāmbulipte sindūravati kumbhasthale bhramarā ityuktaṃ bhavati || bhrāmyanmandaraghūrṇanāparavaśakṣīrābdhivīcicchaṭāsacchāyāścalacāmaravyatikaraśrīgarvasarvaṃkṛṣāḥ / dikkāntāghanasāracandanarasāsārāḥ śrayantāṃ manaḥ svacchandaprasarapraliptaviyato herambadantatviṣaḥ // rmgan_6 // herambadantatviṣo manaḥ śrayantām | kiṃbhūtāḥ | bhrāmyato mandarasya ghūrṇanāvṛttayastadāyattasya kṣīrābdhervīcayo laharyastāsāṃ chaṭā agrabhāgāstaiḥ sadṛśāḥ | punaḥ kīdṛśāḥ | calacāmaravyatikaraśrīgarvasarvaṃkakṛṣāḥ | vyatikaro vyatiṣaṅgaḥ | dikkāntetyādirūpakam | ghanasāraḥ karpūraḥ | tathā svacchandaprasarapraliptaviyato 'nalpasaṃcārākīrṇākāśāḥ | etena tviṣāṃ bahutvaṃ vyajyate || muktājālakarambitapravikasanmāṇikyapuñjacchaṭākāntāḥ kambukadambacumbitaghanābhogapravālopamāḥ / jyotsnāpūrataraṅgamantharataratsaṃdhyāvayasyāściraṃ herambasya jayanti dantakiraṇākīrṇāḥ śarīratviṣaḥ // rmgan_7 // mauktikasamūhamiśritapradīptamāṇikyasamūhacchaṭāvatkāntā manoharāḥ | śaṅkhasamūhasaṃgatavistīrṇavidrumasamāḥ | jyotsnāpūrataraṅge mantharaṃ tarantī cāsau saṃdhyā ca tasyā vayasyāḥ sāmyātsakhyaḥ | etādṛśā herambasya dantakiraṇairvyāptāḥ śarīratviṣaściraṃ jayanti || śuṇḍāgrākalitena hemakalaśenāvarjitena kṣarannānāratnacayena sādhakajanānsaṃbhāvayankoṭiśaḥ / dānāmodavinodalubdhamadhupaprotsāraṇāvirbhavatkarṇāndolanakhelano vijayate devo gaṇagrāmaṇīḥ // rmgan_8 // śuṇḍāpradhṛtasuvarṇakalaśasaṃgṛhītena kṣaratā bahutvādbahirapi nirgacchatā muktāmāṇikyādiratnasamūhena koṭiśaḥ sādhakajanānsaṃbhāvayannasaṃkhyātānupāsakānsaṃpadā vardhayan / dānetyādi | āmodo gandhaharṣayoḥ | protsāraṇamuccāṭanaṃ tadarthamāvirbhavatkarṇāndolanakrīḍaḥ | gaṇānāmīśvaro devo vijayate || herambaṃ praṇamāmi yasya purataḥ śāṇḍilyamūle śriyā bibhratyāmburuhe samaṃ madhuripuste śaṅkhacakre vahan / nyagrodhasya tale sahādrisutayā śaṃbhustayā dakṣiṇe bibhrāṇaḥ paraśuṃ triśūlamitayā pāśāṅkuśābhyāṃ śubham // rmgan_9 // śāṇḍilyamūle bilvavṛkṣasyādho yasya mahāgaṇapateḥ purato 'grabhāge padme bibhratyā śriyā samaṃ te prasiddhe śaṅkhacakre vahanmadhuripurviṣṇurasti | tathā yasya dakṣiṇe nyagrodhasya tale vaṭavṛkṣādhaḥ pāśāṅkuśābhyāmitayā sahitayādrisutayā pārvatyā saha paraśuṃ triśūlaṃ ca bibhrāṇaḥ śaṃbhuḥ śivo 'sti || paścātpippalamāśrito ratipatirdevasya ratyotpale bibhratyā samamaikṣavaṃ dhanuriṣūnpauṣpānvahanpañca ca / vāme cakragadādharaḥ sa bhagavānkroḍaḥ priyaṃgostale hastodyacchukaśālimañjarikayā devyā dharaṇyā saha // rmgan_10 // devasya paścime pippalavṛkṣasyādha utpale bibhratyā ratyā samamaikṣavaṃ dhanuḥ pañca pauṣpāniṣūṃśca vahan ratipatiḥ kāmadevo 'sti / asya ca vāme priyaṃguvṛkṣādho hastodyacchukaśālimañjarikayaikasminkare kīramanyatra kalamakaṇiśaṃ bibhratyā dharaṇyā saha sa prasiddho bhagavānkroḍo varāho 'sti taṃ herambaṃ praṇamāmīti pūrveṇānvayaḥ || ṣaṭkoṇāśriṣu ṣaṭsu ṣaḍ gajamukhāḥ pāśāṅkuśābhīvarānbibhrāṇāḥ pramadāsakhāḥ pṛthumahāśoṇāśmapuñjatviṣaḥ / āmodaḥ purataḥ pramodasumukhau taṃ cābhito durmukhaḥ paścātpārśvagato 'sya vighna iti yo vighnakarteti ca // rmgan_11 // ṣaṭkoṇasya pīṭhasya ṣaṭsvaśriṣu pālīṣu ṣaḍ gajamukhā dhyeyāḥ | kīdṛśāste | pāśāṅkuśābhayavarānhasteṣu bibhrāṇāḥ | pramadānāṃ sakhāya iti pramadāsakhāḥ | bhāryāsahitā ityarthaḥ | pṛthuścāsau mahāśoṇāśmanāṃ padmarāgāṇāṃ puñjastadvattviṭ kāntiryeṣāṃ te | yadi 'pṛthumahāḥ'; iti visargāntaḥ pāṭhastadā bhinnaṃ padam | pṛthurmaho yeṣāṃ te | akārānto 'pi mahaśabdo 'sti | teṣāṃ nāmānyāha - purato 'grakoṇa āmodaḥ | taṃ cāmodamabhitaḥ pramodasumukhau | puraḥ kalpitapūrvadigapekṣayāgnikoṇe pramodaḥ, evamīśānakoṇe sumukha ityarthaḥ | paścātpaścimakoṇe durmukhaḥ | asya durmukhasya vighna iti yasya nāma sa ekasminpārśve vighnakarteti yasya nāma sa dvitīyapārśve 'sti | arthādeko nairṛtyakoṇe, aparo vāyavye vartate || āmodādigaṇeśvarapriyatamāstatraiva nityaṃ sthitāḥ kāntāśleṣarasajñamantharadṛśaḥ siddhiḥ samṛddhistataḥ / kāntiryā madanāvatītyapi tathā kalpeṣu yā gīyate sānyā yāpi madadravā tadaparā drāviṇyamūḥ pūjitāḥ // rmgan_12 // kāntasya svasvabharturāliṅganarasaṃ jānantyata eva mantharā rāgiṇī dṛgyāsāṃ tāḥ | āmodādīnāṃ pūrvaślokoktānāṃ ṣaṇṇāṃ bhāryāsteṣāṃ samīpe sthitā dhyeyāḥ | tāsāṃ nāmāni ca - siddhiḥ, samṛddhiḥ, kāntiḥ, madanāvatī, madadravā, drāviṇī ceti || āśliṣṭau vasudhetyatho vasumatī tābhyāṃ sitālohitau varṣantau vasu pārśvayorvilasatastau śaṅkhapadmau nidhī / aṅgānyanvatha mātaraśca paritaḥ śakrādayo 'bjāśrayāstadbāhye kuliśādayaḥ paripatatkālānalajyotiṣaḥ // rmgan_13 // vasudhayā vasumatyā ca krameṇāliṅgitau śuklaraktavarṇau dhanaṃ varṣantau tau śaṅkhapadmasaṃjñau prasiddhau nidhī ṣaṭkoṇapārśvayorvilasataḥ / tayordhyānaṃ kuryādityarthaha | anu nidhidhyānānantaraṃ hṛdayāni ṣaḍaṅgāni dhyāyet | parito brāhmyādyā aṣṭa mātaro dhyeyāḥ | ṣaṭkoṇādbahiḥsthite 'ṣṭadalakamala indrādayo dikpālāstadbāhye teṣāṃ samīpa eva paripatatkālānalajyotiṣaḥ pradīptasvarūpā indrādīnāṃ hetayo vajrādyā dhyeyāḥ || ithaṃ viṣṇuśivāditattvatanave śrīvakratuṇḍāya huṃkārākṣiptasamastadaityapṛtanāvrātāya dīptatviṣe / ānandaikarasāvabodhalaharīvidhvastasarvormaye sarvatra prathamānamugdhamahase tasmai parasmai namaḥ // rmgan_14 // 'herambaṃ praṇamāmi'; (9/10) iti ślokābhyāṃ viṣṇuśivādisvarūpaistanurmūrtiryasya sa tasmai | ādipadātsmarakroḍau | huṃkāramātreṇa nirastasamastāsurasainyasamūhāya dīptakāntaye | ānandeti | niratiśayasukhasphuraṇataraṅgairdūrīkṛtasaṃpūrṇormaye | ūrmayaḥ ṣaḍbhāvavikārāḥ | te ca - jāyate, asti, vardhate, vipariṇamate, apakṣīyate, naśyatīti ca | ānandaikarasāvayodhalaharībhirvidhvastāḥ sarveṣāṃ sādhakānāmūrmayaḥ ṣaḍindriyajanyā vṛttayo yasmādityeke | ūrmiśabdenāvidyādayo yogaśāstraprasiddhāḥ kleśāḥ | sarvatra prathamānaṃ mugdhaṃ sundaraṃ maho yasya tasmai parasmai jagato 'nyasmai namaḥ || sevāhevākidevāsuranaranikarasphārakoṭīrakoṭīkoṭivyāṭīkamānadyumaṇisamamaṇiśreṇibhāveṇikānām / rājannīrājanaśrīsakhacaraṇanakhadyotavidyotamānaḥ śreyaḥ stheyaḥ sa deyānmama vimaladṛśo bandhuraṃ sindhurāsyaḥ // rmgan_15 // sevāyāṃ hevāko 'bhilāṣo yeṣām | ahamagre 'hamagre bhavāmītīcchā | ahaṃpūrviketi yāvat | te ca te devāsuranarāṇāṃ samūhāsteṣāṃ dedīpyamānamukuṭāgrāṇāṃ yā koṭiḥ saṃkhyāviśeṣastatra vyāṭīkamānāḥ susaṃgatāḥ sūryatulyaratnapaṅktikāntipravāhāsteṣām | rājantī nīrājanaśrīrārātrikaśobhā tasyāḥ sakhāyaste ca te caraṇanakhāśca teṣāṃ dyotena prakāśena vidyotamānaḥ sa prasiddhaḥ sindhurāsyo gajamukhaḥ | he vimaladṛśaḥ paṇḍitāḥ | mama bandhuraṃ ramyaṃ stheyaḥ sthirataraṃ śreyaḥ kalyāṇaṃ deyāt | mametyasya vā vimaladṛśa iti viśeṣaṇam | 'vimaladṛśā'; iti pāṭhe tu saumyāvalokanena śreyo dadyādityarthaḥ || etena prakaṭarahasyamantramālāgarbheṇa sphuṭatarasaṃvidā stavena / yaḥ stauti pracurataraṃ mahāgaṇeśaṃ tasyeyaṃ bhavati vaśaṃvadā trilokī // rmgan_16 // sphuṭatarasaṃvidetyanena stotre prasādaguṇaḥ sūcitaḥ | pracurataraḥ muhurmuhuḥ | anyatspaṣṭam || || iti śrīmatparamahaṃsaparivrājakācāryavaryaśrīrāghavacaitanyaviracitaṃ mahāgaṇapatistotraṃ tacchiṣyakṛtayā ṭippaṇyā sametaṃ samāptam ||