Pudgalavastu # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_pudgalavastu.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 59-88: Pudgalavastu (second edition: Delhi 1984). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pudgalavastu = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv12_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Pudgalavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 12 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 59-88: Pudgalavastu (second edition: Delhi 1984). Input by Klaus Wille, Göttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV III = Gilgit Manuscript, ed. N. Dutt, vol. III, part 3, Srinagar 1943. BOLD for references ITALICS for restored passages Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: samudyatam; MS: samudditam ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pudgalavastu piṇḍoddānam* / udāyī samucchrayaḥ paryanto 'thāpareṇa bhavati paścimam* / uddānam* / udāyī anyena smaranti lajjita idānīṃ jānāmi dvaya dvaya kṛtam* / sudatta durdatta catuṣkabhāṣitam* smṛtipramoṣeṇa catvāraḥ prakāśitāḥ // buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārame / tena khalu samayena udāyī saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām (303r1 = gbm 6.918) ardhamāsapraticchannām* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣavaḥ udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣavo 'sya pudgalasyāsyāḥ saṃghāvaśeṣāyā āpatter apraticchannāyāḥ ṣaḍ rātraṃ mānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / sa te dve āpattī dvau māsau na jānāti / dvayor māsayor atyayāj jñātvā dvau māsau (msv iii 62) praticchādya ekāṃ bhikṣūṇām ārocayati / ekāṃ nārocayati / tasya saṃghena dvau māsau parivāso dattaḥ / sa pārivāsika eva san tām anyāpattiṃ pratijānāti yā anena saṃghamadhye nārocayati / sa etat prakaraṇaṃ bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasyāpattes tāv eva dvau māsau parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / yathā pratijānāty evaṃ smarati / athāparaḥ pudgalaḥ saṃghāvaśeṣe dve āpattī āpannaḥ / sa te dve āpattī dvau māsau na jānāti / dvayor māsayor atyayāj jñātvā dvau māsau praticchādya ekāṃ bhikṣūṇām ārocayati / ekāṃ nārocayati / tasya saṃghena dvau māsau parivāso dattaḥ / sa pārivāsiko lajjī dharmam avakrāntaḥ / sa etat prakaraṇaṃ bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣe dve āpattī āpannaḥ / so 'haṃ te dve āpattī dvau māsau na jānāmi / dvayor māsayor atyayāj jñātvā dvau māsau praticchādya ekāṃ bhikṣūṇām ārocayāmi / tasya mama saṃghena dvau māsau parivāso dattaḥ / so 'haṃ pārivāsiko lajjī dharmam avakrāntaḥ / tasya tat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatter yathāpraticchannāyāḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / yathā jānāty evaṃ smarati / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / sa tv ardhamāsaṃ prātimokṣasūtroddeśa uddiśyamāne evam āha idānīm aham āyuṣmanto jāne yathāyaṃ dharmaḥ sūtragataḥ sūtraparyāpanna iti / taṃ ced bhikṣavo jānīran saṃniṣaṇṇaḥ pūrvo 'yam āyuṣmān dve trīṇi vā poṣadhakarmāṇi kaḥ punar vādo bhūya iti / tasyāyuṣmato naivājñānān muktiḥ / sa yāṃ cāpattim āpannas tāṃ ca yathādharmaṃ kārayitavyaḥ / uttare ca saṃvejayitavyaḥ / yathā jānāty evaṃ smarati / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / sa tv ardhamāsaṃ prātimokṣasūtroddeśa uddiśyamāne evam āha idānīm aham āyuṣmanto jāne yathāyaṃ dharmaḥ sūtragataḥ sūtraparyāpanna iti / taṃ ced bhikṣavo na jānīran saṃniṣaṇṇaḥ pūrvo 'yam āyuṣmān dve trīṇi vā poṣadhakarmāṇi kaḥ punar vādo bhūya iti / tasyaivāyuṣmato naivājñānān muktiḥ / sa yāṃ cāpattim (303v1 = gbm 6.919) āpannas tāṃ yathādharmaṃ kārayitavyaḥ / yathā jānāty evaṃ smarati / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / sa tāṃ māsaṃ na jānāti / māsasyātyayāj jñātvā māsaṃ praticchādya bhikṣūṇām ārocayati / tasya saṃghena dvau māsau parivāso dattaḥ / sa pārivāsikaḥ sann āgatāgatānāṃ bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ / so 'haṃ tām āpattim āpanno jānāmi māsasyātyayāj jñātvā māsaṃ praticchādya bhikṣūṇām ārocayāmi / tasya mama saṃghena dvau māsau parivāso dattaḥ / (msv iii 64) māsam āyuṣmantaḥ sudatto māsaṃ durdattaḥ / tat kasya hetoḥ / adharmatvāt kopyatvāt karmaṇaḥ / yathā jānāty evaṃ smarati / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / sa tām āpattiṃ māsaṃ na jānāti / māsasyātyayāj jñātvā apraticchādya bhikṣūṇām ārocayati / tasya saṃghena māsaṃ parivāso dattaḥ / sa āgatāgatānāṃ bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ / so 'haṃ tām āpattim māsaṃ na jānāmi / māsasyātyayāj jñātvā apraticchādya bhikṣūṇām ārocayāmi / tasya mama saṃghena māsaṃ parivāso dattaḥ / durdattaḥ āyuṣman na sudattaḥ / tat kasya hetoḥ / mānāpyārha āyuṣman* / yathā jānāty evaṃ smarati / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannāṃ deśayiṣyāmīti na smarati / sa tām āpattiṃ smṛtvāpraticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatter ubhayasaṃtateḥ parivāsaṃ pūrvikāyāḥ paścimakāyā iti / yo vā punar anyo 'py evaṃjātīyaḥ / msv iii 65) athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannāṃ deśayiṣyāmīti na smarati / sa tām smṛtvā apraticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavata ārocayati / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannas tām apraticchannāṃ deśayiṣyāmīti na smarati / sa tām smṛtvā praticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ pūrvikāyāḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannas tām apraticchannāṃ deśayiṣyāmīti na smarati / sa tām smṛtvā apraticchādyaiva bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ ṣaḍ rātraṃ mānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ / uddānam* / samucchrayeṇa ṣoḍaśa dve pañca aṣṭaviṃśake / tribhis tribhir aṣṭakābhis tisṛbhiś catuścatura aṣṭakāḥ / utkṣiptā aṣṭakās tisro mukhāḥ pañca samudditāḥ // athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannāṃ vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / sa tām (304r1 = gbm 6.920) āpattiṃ praticchādyaiva bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ ubhayasaṃtateḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannāṃ vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / sa tām āpattim apraticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannāṃ vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / sa tām āpattiṃ praticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ paścimikāyāḥ saṃtateḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannāṃ vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / sa tām āpattim apraticchādyaiva bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tasyā āpatteḥ ṣaḍ rātraṃ mānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ / yathā śuddhakena catvāri evaṃ jānataś catvāri / smarataś catvāri / vaimatikena catvāri / anenākāreṇa aparāpi catuṣkikā / kiṃ tu peyālaviśeṣaḥ / athāparaḥ pudgalaḥ evaṃ pārivāsika eva vaktavyaḥ / yathā pārivāsikaḥ evaṃ paryuṣitaparivāso mānāpyacārikaś caritamānāpyaḥ śikṣādattakaś catuṣkikāyāṃ yojayitavyāḥ / yathā vibhrāntaḥ evaṃ śramaṇoddeśakatvaṃ pratijānāti / unmattakatvaṃ vikṣiptacittakatvaṃ vedanābhinnakatvam adarśanāyotkṣepakatvam apratikarmāyotkṣepakatvam apratinisṛṣṭe ca pāpake dṛṣṭigate utkṣepakatvam iti vistareṇa yojayitavyam* / athāparaḥ pudgalo dve saṃghāvaśeṣe āpattī āpannaḥ praticchannāṃ cāpraticchannāṃ ca vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / sa yāṃ praticchādya vibhrāntas tāṃ praticchādyaiva bhikṣūṇām ārocayati / yām apraticchādya tāṃ praticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasyobhayasaṃtateḥ parivāsam* / ekasyāḥ pūrvikāyā dvitīyasyāḥ paścimikāyā iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣe dve āpattī āpannaḥ praticchannāṃ cāpraticchannāṃ ca vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / sa yāṃ praticchādya vibhrāntas tām apraticchādyaiva bhikṣūṇām ārocayati / yām apraticchādya tām apraticchādyaiva bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasyaikasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam* / ekasyāḥ paścimikāyāḥ ṣaḍ rātraṃ mānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣe dve āpattī āpannaḥ praticchannāṃ cāpraticchannāṃ ca vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / sa yāṃ praticchādya vibhrāntas tām apraticchādya bhikṣūṇām ārocayati / yāṃ tv apraticchādya tāṃ praticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasyaikasyā āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam* / ekasyāḥ paścimikāyāḥ parivāsam iti / (304v1 = gbm 6.921) yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣe dve āpattī āpannaḥ praticchannāṃ cāpraticchannāṃ ca vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / sa yāṃ praticchādya vibhrāntas tām apraticchādya bhikṣūṇām ārocayati / yāṃ tv apraticchādya tām apraticchādyaiva bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasyaikasyā (msv iii 69) āpatteḥ pūrvikāyāḥ saṃtateḥ parivāsam* / ekasyāḥ paścimikāyāḥ ṣaḍ rātraṃ mānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ evaṃ pārivāsikaḥ paryuṣitaparivāso mānāpyacārikaś caritamānāpyaḥ śikṣādattakaś ca vaktavyaḥ / yathā vibhrāntaḥ evaṃ śramaṇoddeśakatvaṃ pratijānāti / unmattakatvaṃ pratijānāti / vikṣiptacittakatvaṃ vedanābhinnakatvam adarśanāyotkṣiptakatvam apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakatvam iti vistareṇa vācyam* / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / parimāṇavatīḥ praticchannāḥ / sa saṃghenādarśanāyotkṣiptaḥ / osāritaḥ sa tā āpattīḥ praticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnāṃ parimāṇavatya iti kṛtvā ubhayasaṃtateḥ parivāsaṃ pūrvikāyāḥ paścimikāyāś ceti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / parimāṇavatīḥ praticchannāḥ / sa saṃghenādarśanāyotkṣiptaḥ / osāritaḥ sa tā āpattīr apraticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnāṃ parimāṇavatya iti kṛtvā pūrvikāyāḥ saṃtateḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / parimāṇavatīr apraticchannāḥ / sa saṃghenādarśanāyotkṣiptaḥ / osāritaḥ sa tā āpattīḥ (msv iii 70) praticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnāṃ parimāṇavatya iti kṛtvā paścimikāyāḥ saṃtateḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / parimāṇavatīr apraticchannāḥ / sa saṃghenādarśanāyotkṣiptaḥ / osāritaḥ sa tā āpattīr apraticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnāṃ parimāṇavatya iti kṛtvā ṣaḍ rātraṃ mānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ / yathā parimāṇavatīr evam aparimāṇavatīḥ / yathā (305r1 = gbm 6.922) adarśanāyotkṣiptakenāṣṭāv evam apratikarmāyotkṣiptakenāṣṭāv evam apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakenāṣṭau / pārivāsikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpanno vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / aparyuṣitaparivāsaṃ parivasatu / paryuṣitaparivāso bhaviṣyatīti / yathā vibhrānta evaṃ śramaṇoddeśakatvaṃ pratijānāti / unmattakatvaṃ vikṣiptacittakatvaṃ vedanābhinnakatvam adarśanāyotkṣiptakatvam apratikarmāyotkṣiptakatvam* / paryuṣitaparivāsaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpanno vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / (msv iii 71) bhagavān āha / paryuṣitaparivāsa evāsau bhikṣavaḥ pudgalaḥ / dadatāsya mānāpyam iti / yathā vibhrāntaḥ evaṃ śramaṇoddeśakatvaṃ pratijānāti / pūrvavad eva peyālo yāvad apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakatvam* / mānāpyacārikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpanno vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / acaritaṃ caratu / caritamānāpyo bhaviṣyatīti / yathā vibhrāntaḥ pūrvavat* / eṣa eva peyālaḥ / caritamānāpyaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpanno vibhrāntaḥ / sa āgatya punar upasaṃpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / caritamānāpya evāsau bhikṣavaḥ / āvarhatainam iti / yathā vibhrāntaḥ pūrvavat* / eṣa eva peyālaḥ / adarśanāyotkṣiptakaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / sa saṃghenādarśanāyotkṣiptaḥ / osāritaḥ sa tām āpattiṃ praticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsyā āpatteḥ paścimikāyāḥ saṃtateḥ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / adarśanāyotkṣiptakaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / sa saṃghenādarśanāyotkṣiptaḥ / osāritaḥ sa tām āpattim apraticchādya bhikṣūṇām ārocayati / bhikṣavo bhagavataḥ / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya ṣaḍ rātraṃ mānāpyam iti / yo vā punar anyo 'py evaṃjātīyaḥ / yathā śuddhakena dve evaṃ jānato dve smarato dve vaimatikena dve / yathādarśanāyotkṣiptakenāṣṭau evam apratikarmāyotkṣiptakenāṣṭau apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakenāṣṭau / uddānam* / paryantena dvādaśikā navikāḥ sārvakālikāḥ / yāmikāṃ navikāṃ kṛtvā padāni daśa paṃca ca // athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / aparimāṇavatīḥ praticchannāḥ / sa tāsām āpattīnām āpattiparyantaṃ jānāti no tu rātriparyantam* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnām aparimāṇavatya (305v1 = gbm 6.923) iti kṛtvā śuddhāntikaṃ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / aparimāṇavatīḥ praticchannāḥ / sa tāsām āpattīnām rātriparyantaṃ jānāti no tv āpattiparyantam* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnām aparimāṇavatya (msv iii 73) iti kṛtvā yathā praticchannānāṃ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / aparimāṇavatīḥ praticchannāḥ / sa tāsāṃ naivāpattiparyantaṃ jānāti no rātriparyantam iti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnām aparimāṇavatya iti kṛtvā śuddhāntikaṃ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / aparimāṇavatīḥ praticchannāḥ / sa tāsām āpattiparyantaṃ jānāti rātriparyantam iti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dadata yūyaṃ bhikṣavas tasya pudgalasya tāsām āpattīnām aparimāṇavatya iti kṛtvā yathā praticchannānāṃ parivāsam iti / yo vā punar anyo 'py evaṃjātīyaḥ / yathā jānataś catvāri evaṃ smarataś catvāri vaimatikaś catvāri / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa (msv iii 74) pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣo dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / mānāpyam apy adharmeṇa / āvrīḍho 'py adharmeṇa / ayam ucyate sārvakālikaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣo dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / mānāpyam apy adharmeṇa / āvrīḍho 'py adharmeṇa / (msv iii 75) ayam ucyate yadbhūyaskālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa (306r1 = gbm 6.924) / sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlaparivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣo dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / mānāpyam apy adharmeṇa / āvrīḍho 'py adharmeṇa / ayam ucyate upārdhakālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlaparivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣo dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / mānāpyam apy adharmeṇa / āvrīḍho 'py adharmeṇa / ayam ucyate ekadeśakālakaḥ pudgalaḥ aśuddho 'vyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣo dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣo dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / mānāpyam api dharmeṇa / āvrīḍhas tv adharmeṇa / ayam ucyate pradeśakālakaḥ pudgalaḥ aśuddho 'vyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya saṃghena parivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlaparivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣo dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / mānāpyam api dharmeṇa / āvrīḍho 'pi dharmeṇa / ayam ucyate apagatakālakaḥ pudgalaḥ śuddho vyutthitas tasyā āpatteḥ parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena (306v1 = gbm 6.925) sthāpanārheṇa / (msv iii 77) sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / āvrīḍho 'py adharmeṇa / ayam ucyate sārvakālikaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya saṃghena mānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / āvrīḍho 'py adharmeṇa / ayam ucyate yadbhūyaskālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya saṃghena mānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlamānāpyaṃ (msv iii 78) dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / āvrīḍho 'py adharmeṇa / ayam ucyate upārdhakālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya saṃghena mānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / āvrīḍhas tv adharmeṇa / ayam ucyate ekadeśakālakaḥ pudgalaḥ aśuddhaḥ avyutthitas tasyā āpatter na parimucyate / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya saṃghena mānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / sa (307r1 = gbm 6.926) mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / tasya saṃghena mūlāpakarṣamānāpyaṃ dattaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / (msv iii 79) āvrīḍho 'pi dharmeṇa / ayam ucyate apagatakālakaḥ pudgalaḥ śuddho vyutthitas tasyā āpatteḥ parimucyate / dvau pudgalau saṃghāvaśeṣām āpattim āpannau deśayiṣyāvo deśayiṣyāva iti / tatraiko deśayati dvitīyo na deśayati / tatra yo 'sau na deśayati taṃ saṃbahulā vinayātisāriṇīr duṣṭhulā āpattir deśayitvā paścāt parivāso deyaḥ mūlaparivāso mānāpyam* / āvarhitavyaś ca / dvau pudgalau saṃghāvaśeṣām āpattim āpannau / tāv asminn evāvāse pudgalasyāntike deśayiṣyāvo deśayiṣyāva iti / tatraiko deśayati dvitīyo na deśayati / tatra yo 'sau na deśayati taṃ saṃbahulā vinayātisāriṇīr duṣṭhulā āpattir deśayitvā paścāt parivāso deyaḥ mūlaparivāso mānāpyam* / āvarhitavyaś ca / yathā pudgalasyāntike evaṃ dvābhyāṃ saṃbahulānāṃ saṃghasya / yathāsminn āvāse evam anyasminn āvāse / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa pārivāsika eva sann anyāpattiṃ jānāti yānena saṃghamadhye nārocitā / sa tām āpattiṃ jānāti / tām apy āpattiṃ jānāti yānena saṃghamadhye nārocitā / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / so 'haṃ pārivāsika eva sann anyāpattiṃ (msv iii 80) jānāmi yā me saṃghamadhye nārocitā / so 'haṃ tām āpattiṃ na jānāmi yasyā mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatter api parivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyāś ca paścimikāyāḥ / tasyās te bhikṣavaḥ pūrvikāyā āpatteḥ parivāsaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa / tasyās tu paścimikāyāḥ parivāsaṃ dadati adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / sa tām antarāpattiṃ jānāti / tām apy āpattiṃ jānāti yasyā asya saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / so 'haṃ pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / so 'haṃ tām antarāpattiṃ jānāmi yasyā mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatter mūlaparivāsaṃ dadatu dharmeṇa (307v1 = gbm 6.927) karmaṇākopyenāsthāpanārheṇa / tasyāś cāntarāpatter mūlaparivāsam iti / tasyās te bhikṣavaḥ pūrvikāyā āpatteḥ parivāsaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa / tasyās tv antarāpatter mūlaparivāsam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim (msv iii 81) āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / sa tāṃ pratyantarāpattiṃ jānāti / tām apy āpattiṃ jānāti yasyā asya saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattirūpāṃ praticchannām* / tasya mama saṃghena mūlaparivāso dattaḥ dharmeṇa karmaṇākopyenāsthāpanārheṇa / so 'haṃ mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / so 'haṃ tāṃ pratyantarāpattiṃ jānāmi / tām apy antarāpattiṃ jānāmi yasyā mama saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu me āyuṣmantas tasyā antarāpatter mūlaparivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyāś ca pratyantarāpatter mūlāpakarṣam iti / tasyās te bhikṣavaḥ pūrvikāyā āpatter mūlaparivāsaṃ dadati / tasyās tu pratyantarāpatter mūlāpakarṣaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpām apraticchannām* / sa tām antarāpattiṃ jānāti yasyā asya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā (msv iii 82) kopyena sthāpanārheṇa / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya mama saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / so 'haṃ mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattim pūrvāpattipratirūpām apraticchannām* / so 'haṃ tām antarāpattiṃ jānāmi yasyā mama saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatter mānāpyaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyāś cāntarāpatter mūlamānāpyam iti / tasyās te bhikṣavaḥ pūrvikāyā āpatter mānāpyaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyās tv antarāpatter mūlamānāpyam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpām apraticchannām* / sa tām pratyantarāpattiṃ jānāti / tām apy antarāpattiṃ jānāti yasyā asya saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpām apraticchannām* / tasya mama saṃghena mūlamānāpyaṃ (308r1 = gbm 6.928) dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / so 'haṃ mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpām apraticchannām* / so 'haṃ tāṃ pratyantarāpattiṃ jānāmi / tām apy antarāpattiṃ jānāmi yasyā mama saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu sādhu me (msv iii 83) āyuṣmantas tasyāḥ pūrvikāyā antarāpatter mūlamānāpyaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyāś ca pratyantarāpatter mūlāpakarṣamānāpyam iti / tasyās te bhikṣavaḥ pūrvikāyā antarāpatter mūlamānāpyaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyāś ca pratyantarāpatter mūlāpakarṣamānāpyam* / yathā jānatā pañca evaṃ smaratā pañca vaimatikena pañca / uddānam* / yathāpareṇa dvādaśikā vastu śodhayitvā ca ṣaṭkikāḥ / mahābhūmiṃ śodhayitvā pudgalavastu samudditam* // athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya saṃghena parivāso dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / sa tām antarāpattiṃ jānāti / tām apy āpattiṃ jānāti yasyā asya saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ praticchannām* / tasya mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / so 'haṃ pārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannām* / so 'haṃ tām antarāpattiṃ jānāmi / tām apy āpattiṃ jānāmi yasyā mama saṃghena parivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatteḥ parivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa / (msv iii 84) tasyāś cāntarāpatter mūlaparivāsam iti / tasyās te bhikṣavas tasyāḥ pūrvikāyā āpatteḥ parivāsaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyās tv antarāpatter mūlaparivāsam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* / sa tāṃ pratyantarāpattiṃ jānāti / tām apy antarāpattiṃ jānāti yasyā asya saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattirūpāṃ praticchannām* / tasya mama saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / so 'haṃ mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim pūrvāpattipratirūpāṃ praticchannām* / so 'haṃ tāṃ pratyantarāpattiṃ jānāmi / tām apy antarāpattiṃ jānāmi (308v1 = gbm 6.929) yasyā mama saṃghena mūlaparivāso dattaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu me āyuṣmantas tasyāḥ pūrvikāyā antarāpatter mūlaparivāsaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyāś ca pratyantarāpatter mūlāpakarṣam iti / tasyās te bhikṣavaḥ pūrvikāyā antarāpatter mūlaparivāsaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa / tasyās tu pratyantarāpatter mūlāpakarṣaṃ dharmeṇa karmaṇākopyenāsthāpanārheṇa / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mānāpyacārika eva san saṃghāvaśeṣām āpattim (msv iii 85) āpannaḥ antarāpattiṃ pūrvāpattipratirūpām apraticchannām* / sa tām antarāpattiṃ jānāti / tām apy āpattiṃ jānāti yasyā asya saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ apraticchannām* / tasya mama saṃghena ṣaḍ rātraṃ mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / so 'haṃ mānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ antarāpattim pūrvāpattipratirūpām apraticchannām* / so 'haṃ tām antarāpattiṃ jānāmi / tām apy āpattiṃ jānāmi yasyā mama saṃghena mānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu me āyuṣmantas tasyāḥ pūrvikāyā āpatter mānāpyaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyāś cāntarāpatter mūlamānāpyam iti / tasyās te bhikṣavaḥ pūrvikāyā āpatter mānāpyaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyās tv antarāpatter mūlamānāpyam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpām apraticchannām* / sa tām pratyantarāpattiṃ jānāti / tām apy antarāpattiṃ jānāti yasyā asya saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sa bhikṣūṇām ārocayati / aham asmy āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpām apraticchannām* / tasya mama saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / so 'haṃ mūlamānāpyacārika eva san saṃghāvaśeṣām āpattim (msv iii 86) āpannaḥ pratyantarāpattim antarāpattipratirūpām apraticchannām* / so 'haṃ tāṃ pratyantarāpattiṃ jānāmi / tām apy antarāpattiṃ jānāmi yasyā mama saṃghena mūlamānāpyaṃ dattam adharmeṇa karmaṇā kopyena sthāpanārheṇa / sādhu me āyuṣmantas tasyāḥ pūrvikāyā antarāpatter mūlamānāpyaṃ dadatu dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyāś ca pratyantarāpatter mūlāpakarṣamānāpyam iti / tasyās te bhikṣavaḥ pūrvikāyā antarāpatter mūlamānāpyaṃ dadati dharmeṇa karmaṇākopyenāsthāpanārheṇa / asyās (309r1 = gbm 6.930) tu pratyantarāpatter mūlāpakarṣamānāpyam iti / yathā jānatā catvāri evaṃ smaratā catvāri vaimatikena catvāri / pārivāsikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā pārivāsika eva san* / upārdhapārivāsikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā upārdhapārivāsika eva san* / yadbhūyaḥpārivāsika eva pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / vastu (msv iii 87) śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā yadbhūyaḥpārivāsika eva san* / mānāpyacārikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā mānāpyacārika eva san* / upārdhamānāpyacārikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā upārdhamānāpyacārika eva san* / yadbhūyomānāpyacārikaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / vastu śodhayitvā vinayātisāriṇīṃ ca duṣṭhulām āpattiṃ deśayitvā yadbhūyomānāpyacārika eva san* / athāparaḥ pudgalaḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ekarātripraticchannām* / udgrahasamutthitāṃ dvirātripraticchannām* / maithunasaṃlāpasamutthitāṃ trirātripraticchannām* / paricaryāsamutthitāṃ catūrātripraticchannām* / sāṃcaritrasamutthitāṃ paṃcarātripraticchannām* / kuṭikāsamutthitāṃ ṣaḍrātripraticchannām* / (msv iii 88) mahallakasamutthitāṃ saptarātripraticchannām* / amūlakasamutthitām aṣṭarātripraticchannām* / leśisamutthitāṃ navarātripraticchannām* / saṃghabhedasamutthitāṃ daśarātripraticchannām* / tasyānuvartitasamutthitām ekādaśarātripraticchannām* / kuladūṣikasamutthitāṃ dvādaśarātripraticchannām* / daurvacasyasamutthitāṃ trayodaśarātripraticchannām* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / yā āsām āpattīnāṃ kharatā ca gurutarā ca tīvreṇa cātiniveśena kṛtā tasyā vaśena parivāso dātavyo mūlaparivāso mūlāpakarṣo mānāpyaṃ cāvarhitavyaś ceti / pudgalavastu samāptam* //