Praśnopaniṣad with the commentary ascribed to Śaṃkara # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_praznopaniSad-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Praśnopaniṣad+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from prasupbu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Prasna-Upanisad (Prasnopanisad) with the commentary ascribed to Samkara Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. NOTE: The mula text has been revised and segmented according to the ed. by V.P. Limaya and R.D. Vadekar (Eighteen Principal Upanisads, Vol. 1, Poona 1958). PrUp 6.4 was rearranged and completed according to the Bibliotheca Indica edition. The text of the commentary is not proofread! REFERENCE SYSTEM: PrUp_n.n = mula text PrUpBh_n.n = Samkara's Bhasya ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text praśnopaniṣad oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣibhiryajatrāḥ / sthirairaṅgaistuṣṭuvāṃ sastanūbhirvyaśema devahitaṃ yadāyuḥ // oṃ śāntiḥ! śāntiḥ!! śāntiḥ!!! svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ / svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu // oṃ śāntiḥ!śāntiḥ!!śāntiḥ!!! prathama praśnaḥ mantroktasyārthasya vistarānuvādīdaṃ brāhmaṇamārabhyate / ṛṣipraśnaprativacanākhyāyikā tu vidyāstutaye / evaṃ saṃvatsarabrahmacaryasaṃvāsādiyuktairgrāhyā pippalādādivatsarvajñakalpairācāryairvaktavyā ca, na sā yena kenaciditi vidyāṃ stauti / brahmacaryādisādhanāsūcanācca tatkartavyatā syāt / oṃ start prup 1.1 sukeśā ca bhāradvājaḥ śaibyaś ca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaś cāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanas te haite brahmaparā brahmaniṣṭhā paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādam upasannāḥ || prup_1.1 || prupbh_1.1 sukeśā ca nāmataḥ, bharadvājasyāpatyaṃ bhāradvājaḥ, śaibyaśca śiveḥ apatyaṃ śaibyaḥ satyakāmo nāmataḥ;sauryāyaṇī sūryastasyāpatyaṃ sauryaḥ tasyāpatyaṃ sauryāyaṇiśachāndasaḥ sauryāyaṇīti, gārgyo gargagotrāpatyaṃ bhargavo vaidarbhiḥ vidarbhe bhavaḥ;kabandhī nāmataḥ, katyasyāpasyaṃ kātyāyanaḥ, vidyamāna prapitāmaho yasya saḥ, yuvapratyayaḥ / te haite brahmaparā aparaṃ brahma paratvena gatāstadanuṣṭhānaniṣṭhāśca brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇāḥ - kiṃ tat?yannityaṃ vijñeyamiti tatprāptyarthaṃ yathākāmaṃ yatiṣyāma ityevaṃ tadanveṣaṇaṃ kurvantastadadhigamāyaiṣa ha vai tatsarvaṃ vakṣyatītyācāryamupajagmuḥ / katham te ha samitpāṇayaḥ samidlāragṛhītahastāḥ santo bhagavantaṃ pippalādamācāryamupāsannā upajagmuḥ // start prup 1.2 tān ha sa ṛṣir uvāca | bhūya eva tapasā brahmacaryeṇa śraddhayā saṃvatsaraṃ saṃvatsyatha | yathākāmaṃ praśnān pṛcchata | yadi vijñāsyāmaḥ sarvaṃ ha vo vakṣyāma iti || prup_1.2 || prupbh_1.2 tānevamupagatānha sa kila ṛṣiruvāca bhūyaḥ punareva yadyapi yūyaṃ pūrvaṃ tapasmina eva tapasendriyasaṃyamena tathāpīha viśeṣato brahmacaryeṇa śraddhayā cāstikyabuddhyādaravantaḥ saṃvatsaraṃ kālaṃ saṃvatsyatha samyagguruśuśrūṣāparāḥ santo vatsyatha / tato yathākāmaṃ yo yasya kāmastamanatikramya yathākāmaṃ yadviṣaye yasya jijñāsā tadviṣayānpraśnānpṛcchata / yadi tadyuṣmatpṛṣṭama vijñāsyāmaḥ - anuddhatatvapradarśanārtho yadiśabdo nājñānasaṃśayārthaḥ praśnanirṇayādavasīyate - sarvaṃ ha vo vaḥ pṛṣṭaṃ vakṣyāma iti //2// start prup 1.3 atha kabandhī kātyāyana upetya papraccha | bhagavan kuto ha vā imāḥ prajāḥ prajāyanta iti || prup_1.3 || prupbh_1.3 atha saṃvatsarādūdhvaṃ kabandhī kātyāyana upetyopagamya papraccha pṛṣṭavān / he bhagavan kutaḥ kasmāddha vā imā brāhmaṇādyāḥ prajāḥ prajāyanta utpadyante / aparavidyākarmaṇoḥ samuccitayoryatkāryaṃ yā gatistadvaktavyamiti tadartho 'yaṃ praśnaḥ //3// start prup 1.4 tasmai sa hovāca | prajākāmo vai prajāpatiḥ | sa tapo 'tapyata | sa tapas taptvā sa mithunam utpādayate rayiṃ ca prāṇaṃ ceti | etau me bahudhāḥ prajāḥ kariṣyata iti || prup_1.4 || prupbh_1.4 tasmā evaṃ pṛṣṭavate sa hovāca tadapākaraṇāyāha / prajākāmaḥ prajā ātmanaḥ sisṛkṣurvai prajāpatiḥ sarvātmā sajjagatsrakṣyāmi ityevaṃ vijñānavānyathoktakārī tadbhāvabhāvitaḥ kalpādau nivṛtto hiraṇyagarbhaḥ sṛjyamānānāṃ prajānāṃ sthāvarajaṅgamānāṃ patiḥ sajjanmāntarabhāvitaṃ jñānaṃ śrutiprakāśitārthaviṣayaṃ tapo 'nvālocayadatapyata / ata tu sa evaṃ tapastaptvā śrautaṃ jñānamanvālocya sṛṣṭisādhanabhūtaṃ mithunamutpādayate mithunaṃ dvandvamutpāditavān / rayiṃ ca somamannaṃ praṇaṃ cāgnimattāram etāvagniṣomāvattrannabhūtau me mama bahudhānekadhā prajāḥ kariṣyata ityevaṃ saṃcintyāṇḍotpattikrameṇa sūryācandramasāvakalpayat //4// start prup 1.5 ādityo ha vai prāṇo rayir eva candramāḥ | rayir vā etat sarvaṃ yanmūrtaṃ cāmūrtaṃ ca | tasmān mūrtir eva rayiḥ || prup_1.5 || prupbh_1.5 tatrādityo ha vai prāṇo 'ttā agniḥ / rayireva candramāḥ, rayiḥ, evānnaṃ soma eva / tadetadekamattā cānnaṃ ca, prajāpatirekaṃ tu mithunam, guṇapradhānakṛto bhedaḥ / katham?rayirvā annaṃ vā etan sarvam;kiṃ tadyanmūrtaṃ ta sthūlaṃ cāmūrtaṃ ca sūkṣmaṃ ca mūrtāmūrte attrannarūpe rayireva / tasmātpravibhaktād amūrtādyadanyanmūrtārūpaṃ mūrtiḥ saiva rayiramūrtenādyamānatvāt //5// tathāmūrto 'pi prāṇottā sarvameva yaccādyam / katham - start prup 1.6 athāditya udayan yatprācīṃ diśaṃ praviśati tena prācyān prāṇān raśmiṣu saṃnidhatte | yad dakṣiṇaṃ yat pratīcīṃ yad udīcīṃ yad adho yad ūrdhvaṃ yad antarā diśo yat sarvaṃ prakāśayati tena sarvān prāṇān raśmiṣu saṃnidhatte || prup_1.6 || prupbh_1.6 athāditya udayannudgacchan prāṇināṃ cakṣurgocaramāgacchan yatprācīṃ diśaṃ svaprakāśena praviśati vyāpnoti;tena svātmāvabhāsarūpeṣu vyāptimatsu vyāptatvātprāṇinaḥ saṃnidhatte saṃniveśayati; ātmabhūtānkaroti ityarthaḥ / tathaiva yatpraviśati dakṣiṇāṃ yatpratīcīṃ yadudīcīmadha ūrdhvaṃ yatpraviśati yaccāntarā diśaḥ koṇadiśo 'vāntaradiśo yaccānyat sarvaṃ prakāśayati tena svaprakāśavyāptyā sarvān sarvadiksthān prāṇān raśmiṣu sannidatte //6// start prup 1.7 sa eṣa vaiśvānaro viśvarūpaḥ prāṇo 'gnirudayate | tad etad dacābhyuktam || prup_1.7 || prupbh_1.7 sa eṣo 'ttā praṇo vaiśvānaraḥ sarvātmā viśvarūpo viśvātmatvācca prāṇo 'gniśca sa evāttodayata udgacchati pratyahaṃ sarvā diśa ātmasātkurvan / tadetaduktaṃ vastu ṛcā mantreṇāpyabhyuktam //7// start prup 1.8 viśvarūpaṃ hariṇaṃ jātavedasaṃ parāyaṇaṃ jyotir ekaṃ tapantam / sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānām udayaty eṣa sūryaḥ // prup_1.8 // prupbh_1.8 viśvarūpaṃ sarvarūpaṃ hariṇaṃ raśmivantaṃ jātavedasaṃ jātaprajñānaṃ parāyaṇaṃ sarvaprāṇāśayaṃ jyotirekaṃ sarvaprāṇināṃ cakṣurbhūtamadvitīyaṃ tapantaṃ tāpakriyāṃ kurvāṇaṃ svātmānaṃ sūryaṃ sūrayo vijñātavanto brahmavidaḥ / ko 'sau yaṃ vijñātavantaḥ?sahasraraśmiranekaraśmiḥ śatadhānekadhā prāṇibhedena vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ //8// yaścāsau candramā mūrtirannam amūrtiśca prāṇo 'ttādityastadekam etanmithunaṃ sarvaṃ kathaṃ prajāḥ kariṣyata iti ucyate- start prup 1.9 saṃvatsaro vai prajāpatiḥ | tasyāyane dakṣiṇaṃ cottaraṃ ca | tad ye ha vai tadiṣṭāpūrte kṛtim ity upāsate te cāndramasam eva lokam abhijayante | ta eva punar āvartante | tasmād eta ṛṣayaḥ prajākāmā dakṣiṇaṃ pratipadyante | eṣa ha vai rayir yaḥ pitṛyāṇaḥ || prup_1.9 || prupbh_1.9 tadeva kālaḥ saṃvatsaro vai prajāpatistannirvartyatvātsaṃvatsarasya / candrādityanirvartyatvātsaṃvatsarasya / candrādityanirvartyatithyahorātrasamudāyo hi saṃvatsaraḥ tadananyatvādrayiprāṇamithunātmaka evetyucyate / tatkatham?tasya saṃvatsarasya prajāpaterayane mārgau dvau dakṣiṇaṃ cottaraṃ ca dve prasiddhe hyayane ṣaṇmāsalakṣaṇe yābhyāṃ dakṣiṇenottareṇa ca yāti savitā kevalakarmiṇāṃ jñānasaṃyuktakarmavatāṃ ca lokān vidadhat / katham?tat tatra ca brāhmaṇādiṣu ye ha vai tadupāsata iti, kriyāviśeṣaṇo dvitīyastacchabdaḥ, iṣṭaṃ ca pūrtaṃ ceṣṭāpūrte ityādi kṛtamevopāsate nākṛtaṃ nityaṃ te cāndramasaṃ candramasi bhavaṃ prajāndramasya / te tatraiva ca kṛtakṣayātpunarāvartante"imaṃ lokaṃ hīnataraṃ vā viśanti"(mu.u.1 / 2 / 10) iti hyuktam / yasmādevaṃ prajāpatimannātmakaṃ phalatvenābhinirvartayanti candram iṣṭāpūrtakarmaṇaiva ṛṣayaḥ svargadraṣṭāraḥ prajākāmāḥ prajārthino gṛhasthāstasmātsvakṛtameva dakṣiṇaṃ dakṣiṇāyanopalakṣitaṃ candraṃ pratipadyante / eṣa ha vai rayirannaṃ yaḥ pitṛyāṇaḥ pitṛyāṇapalakṣitaḥ //9// start prup 1.10 athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānam anviṣyādityam abhijayante | etad vai prāṇānām āyatanam etad amṛtam ayam etat parāyaṇam | etasmān na punarāvartanta iti | eṣa nirodhaḥ | tad eṣa ślokaḥ || prup_1.10 || prupbh_1.10 athottareṇāyanena prajāpateḥ aṃśaṃ prāṇamattāramādityamabhijayante;kena?tapasendriyajayena viśeṣato brahmacarye śraddhayā vidyayā ca prajāpatyātmaviṣayā ātmānaṃ prāṇaṃ sūryaṃ jagatastasthuṣaścānviṣyāhamasmīti viditvādityamabhijayante 'bhiprāpnuvanti / etadvā āyatanaṃ sarvaprāṇānāṃ sāmānyamāyatanamāśrayametadamṛtamavināśi / abhayamata eva bhayavajitaṃ na candravatkṣayavṛddhibhayavat / etatparāyaṇaṃ parā gatiḥ vidyāvatāṃ karmiṇāṃ ca jñānavatām / etasmānna punarāvartante yathetare kevalakarmiṇā iti / yasmādeṣo 'viduṣāṃ nirodhaḥ / ādityādi niruddhā avidvāṃso naite saṃvatsaramādityamātmānaṃ prāṇamabhiprāpnuvanti / sa hi saṃvatsaraḥ kālātmāviduṣāṃ nirodhaḥ / tattatrāsminnartha eṣa śloko mantraḥ / start prup 1.11 pañcapādaṃ pitaraṃ dvādaśakṛtiṃ diva āhuḥ pare ardhe purīṣiṇam / atheme anya u pare vicakṣaṇaṃ saptacakre ṣaḍara āhurarpitamiti // prup_1.11 // prupbh_1.11 pañcapādaṃ pañcartavaḥ pādā ivāsya saṃvatsarātmana ādityasya tairasau pādairivartubhirāvartate / hemantaśiśirāvekīkṛtyeyaṃ kalpanā / pitaraṃ sarvasya janayitṛtvātpitṛtvaṃ tasya / taṃ dvādaśākṛtiṃ dvādaśamāsā ākṛtayo 'vayavā ākaraṇaṃ vākyavikaraṇam asya dvādaśamāsaistaṃ dvādaśākṛtiṃ divo dyulokātpara ūrdhver'the sthāne tṛtīyāsyāṃ divītyarthaḥ purīṣiṇaṃ purīṣavantamudakavantamāhuḥ kālavidaḥ / atha tamevānya ima u pare kālavido ticakṣaṇaṃ nipuṇaṃ sarvajñaṃ saptacakre saptahayarūpeṇa cakre satataṃ gatimati kālātmani ṣaḍare ṣaḍṛtumatyāhuḥ sarvamidaṃ jagatkathayanti arpitamarā iva rathanābhau niviṣṭamiti / yadi pañcapādo dvādaśākṛtiryadivā saptacakraḥ ṣaḍaraḥ sarvathāpi saṃvatsaraḥ kālātmā prajāpatiḥ candrādityalakṣaṇo 'pi jagataḥ kāraṇam //11// start prup 1.12 yasminn idaṃ śritaṃ viśvaṃ sa eva prajāpatiḥ saṃvatsarākhyaḥ svāvayave māse kṛtsnaḥ parisamāpyate / māso vai prajāpatiḥ | tasya kṛṣṇapakṣa eva rayiḥ śuklaḥ prāṇaḥ | tasmād eta ṛṣayaḥ śukla iṣṭaṃ kurvantītara itarasmin || prup_1.12 || prupbh_1.12 māso vai prajāpatiryathoktalakṣaṇa eva mithunātmakaḥ / tasya māsātmanaḥ prajāpatereko bhāgaḥ kṛṣṇapakṣo rayirannaṃ candramāḥ / aparo bhāgaḥ śuklapakṣo rayirannaṃ candramāḥ / aparo bhāgaḥ śuklapakṣaḥ prāṇa ādityo 'ttāgniḥ yasmācchuklapakṣātmānaṃ prāṇaṃ sarvameva paśyanti tasmātprāṇadarśina eta ṛṣayaḥ kṛṣṇapakṣastairna dṛśyate yasmāt / itare tu prāṇaṃ na paśyantītyadarśanalakṣaṇaṃ kṛṣṇātmānameva paśyanti / itarasmin kṛṣṇapakṣa eva kurvanti śukle kurvanto 'pi //12// start prup 1.13 ahorātro vai prajāpatiḥ | tasyāhareva prāṇo rātrireva rayiḥ | prāṇaṃ vā ete praskandanti ye divā ratyā saṃyujyante | brahmacaryameva tadyadrātrau ratyā saṃyujyante || prup_1.13 || prupbh_1.13 so 'pi māsātmā prajāpatiḥ svāvayave 'horātre parisamāpyate / ahorātro vai prajāpatiḥ pūrvavat / tasyāpyahareva prāṇo 'ttāgnī rātrireva rayiḥ pūrvavat / prāṇamaharātmānaṃ vā ete praskandanti nirgamayanti śoṣayanti vā svātmano vicchidyāpanayanti ke?ye divāhani ratyā ratikāraṇabhūtayā saha striyā saṃyujyante mithunaṃ maithunamācaranti mūḍhāḥ / yata evaṃ tasmāttanna kartavyamiti pratiṣedhaḥ prāsaṃṅgikaḥ / yadrātrau saṃyujyante ratyā ṛtau brahmacaryameva taditi praśastatvādṛtau bhāryāgamanaṃ kartavyamityayamapi prāsaṅgiko vidhiḥ / prakṛtaṃ tūcyate - so 'horātrātmakaḥ prajāpatirvīhiyavādyannātmanā vyavasthitaḥ //13// evaṃ krameṇa pariṇamya tat - start prup 1.14 annaṃ vai prajāpatis tato ha vai tadretaḥ | tasmād imāḥ prajāḥ prajāyanta iti || prup_1.14 || prupbh_1.14 annaṃ vai prajāpatiḥ / katham?tatastasmāddha vai reto nṛbījaṃ tatprajākaraṇaṃ tasmādyoṣiti siktādimā manuṣyādilakṣaṇāḥ prajāḥ prajāyante / yatpṛṣṭaṃ kuto ha vai prajāḥ prajāyanta iti / tadevaṃ candrādityamithunādikrameṇāhorātrāntenānnāsṛgretoddhāreṇemāḥ prajāḥ prajāyanta iti nirṇītam //14// start prup 1.15 tad ye ha vai tatprajāpativrataṃ caranti | te mithunam utpādayante | teṣāmevaiṣa brahmalokaḥ | yeṣāṃ tapo brahmacaryaṃ | yeṣu satyaṃ pratiṣṭhitam || prup_1.15 || prupbh_1.15 tattatraivaṃ sati ye gṛhasthāḥ - ha vai iti prasiddhasmaraṇārthau nipātau - tatprajāpatervrataṃ prajāpativratamṛtau bhāryāgamanaṃ caranti kurvanti teṣāṃ dṛṣṭaphalamidam / kim?te mithunaṃ putraṃ duhitaraṃ cotpādayante / adṛṣṭaṃ ca phalamiṣṭāpūrtadattakāriṇāṃ teṣāmeva eṣa yaścāndramaso brahmalokaḥ pitṛyāṇalakṣaṇo yeṣāṃ tapaḥ snātakavratādīni, brahmacaryam, yeṣu ca satyamanṛtavarjanaṃ pratiṣṭhitamavyabhicāritayā vartate nityameva //15// yastu punarādityopalakṣita uttarāyaṇaḥ prāṇātmabhāvo virajaḥ śuddho na candrabrahmalokavadrajasvalo vṛddhikṣayādiyukto 'sau teṣāṃ keṣāmityucyate - start prup 1.16 teṣām asau virajo brahmaloko na yeṣu jihvam anṛtaṃ na māyā ceti || prup_1.16 || prupbh_1.16 yathā gṛhasthānāmekaviruddhasaṃvyavahāraprayojanavattvājjihraṃ kauṭilyaṃ vakrabhāvo 'vaśyaṃbhāvi tathā na yeṣu jihram / yathā ca gṛhasthānāṃ krīḍānarmādinimittamanṛtamavarjanīyaṃ tathā na yeṣu tat / tathā māyā gṛhasthānāmiva na yeṣu vidyate / māyā nāma bahiranyathātmānaṃ prakāśyanyathaiva kāryaṃ karoti sā māyā mithyācārarūpā / māyetyevamādayo doṣā yeṣvadhikāriṣu brahmacārivānaprasthabhikṣuṣu nimittābhāvānna vidyante tatsādhanānurūpeṇaiva teṣāmasau virajo brahmaloka ityeṣā jñānayuktakarmavatāṃ gatiḥ / pūrvauktastu brahmalokaḥ kevalakarmiṇāṃ candralakṣaṇa iti //16// iti prathama praśnaḥ ============================================================================= dvitīyaḥ praśnaḥ prāṇo 'ttā prajāpatirityuktam / tasya prajāpatitvamattṛtvaṃ ca asmiñśarīre 'vadhārayitavyamiti ayaṃ praśna ārabhyate - start prup 2.1 ata hainaṃ bhārgavo vaidarbhiḥ papraccha | bhagavan katyeva devāḥ prajāṃ vidhārayante | katara etat prakāśayante | kaḥ punar eṣāṃ variṣṭha iti || prup_2.1 || prupbh_2.1 athānantaraṃ ha kilainaṃ bhārgavo vaidarbhiḥ papraccha / he bhagavan katyeva devāḥ prajāṃ śarīralakṣaṇāṃ vidhārayante viśeṣeṇa dhārayante / katare buddhīndriyakarmendriyavibhaktānāmetatprakāśanaṃ svamāhātmyaprakhyāpanaṃ prakāśayante / ko 'sau punareṣāṃ variṣṭhaḥ pradhānaḥ kāryakaraṇalakṣaṇānāmiti //1// start prup 2.2 tasmai sa hovāca | ākāśo ha vā eṣa devo vāyur agnir āpaḥ pṛthivī vāṅmanaścakṣu śrotraṃ ca | te prakāśyābhivadanti | vayam etad bāṇam avaṣṭabhya vidhārayāmaḥ || prup_2.2 || prupbh_2.2 evaṃ pṛṣṭavate tasmai sa hovāca ākāśo ha vā eṣa devo vāyuḥ agniḥ āpaḥ pṛthivītyetāni pañca mahābhūtāni śarīrārambhakāṇi vāṅmanaścakṣuḥśrotramityādīni karmendriyabuddhīndriyabuddhīndriyāṇi ca / kāryalakṣaṇāḥ karaṇalakṣaṇāśca te devā ātmano māhātmyaṃ prakāśyābhivadanti spardhamānā ahaṃ śreṣṭhatāyai / kathaṃ vadanti?vayametadbāṇaṃ kāryakaraṇasaṃghātamavaṣṭabhya pāsādam iva stambhādayo 'viśithilīkṛtya vidhārayāmo vispaṣṭaṃ dhārayāmaḥ //2// start prup 2.3 tān variṣṭaḥ prāṇa uvāca | mā mohamāpadyatha, aham evaitat pañcadhātmānaṃ pravibhajyaitad bāṇamavaṣṭabhya vidhārayāmīti | te 'śraddadhānā babhūvuḥ || prup_2.3 || prupbh_2.3 tānevamabhimānavato variṣṭo mukhyaḥ prāṇa uvācoktavān / mā maivaṃ mohamāpadyatha avivekitayā abhimānaṃ mā kuruta yasmādahameva etadbāṇamavaṣṭabhya vidhārayāmi pañcadhātmānaṃ pravibhajya prāṇādivṛttibhedaṃ svasya kṛtvā vidhārayāmītyuktavati ca tasmiṃste 'kṣaddadhānā apratyayavanto babhūvuḥ kathametadevamiti //3// start prup 2.4 so 'bhimānādūrdhvamutkramata iva | tasminn utkrāmaty athetare sarva evotkrāmante | tasmiṃś ca pratiṣṭhamāne sarva eva prātiṣṭhante | tad yathā makṣikā madhukararājānam utkrāmantaṃ sarvā evotkrāmante | tasmiṃś ca pratiṣṭhamāne sarvā eva prātiṣṭhante | evaṃ vāṅmanaścakṣuḥśrotraṃ ca | te prītāḥ prāṇaṃ stunvanti || prup_2.4 || prupbh_2.4 sa ca prāṇasteṣāmaśraddhadhānatāmālakṣyābhimānādūrdhvamutkrāmata ivedamutkrāntavāniva saroṣānnirapekṣastasminnutkrāmati yadvṛttaṃ tadddṛṣṭāntena pratyakṣīkaroti / tasminnutkrāmati satyathānantaram evetare sarva eva prāṇāścakṣurādāya utkrāmanta uccakramire / tasmiṃśca prāṇe pratiṣṭhamāne tūṣṇīṃ bhavati anutkrāmati sati sarva eva prātiṣṭhante tūṣṇīṃ vyavasthitā abhūvan / tattatra yathā loke makṣikā madhukarāḥ svarājānaṃ madhukararājānam utkrāmantaṃ prati sarvā evotkrāmante tasmiṃśca pratiṣṭhamāne sarvā eva pratiṣṭhante prātitiṣṭhanti / yathāyaṃ dṛṣṭānta evaṃ vāṅmanaścakṣuḥśrotraṃ cetyādayasta utsṛjyāśraddadhānatāṃ buddhvā prāṇamāhātmyaṃ prītāḥ prāṇaṃ stuvanti //4// katham - start prup 2.5 eṣo 'gnis tapaty eṣa sūrya eṣa parjanyo maghavān eṣa vāyuḥ / eṣa pṛthivī rayir devaḥ sadasac cāmṛtaṃ ca yat // prup_2.5 // prupbh_2.5 eṣa prāṇo 'gniḥ saṃstapati jvalati / tathaiva sūryaḥ san prakāśate, tathaiva parjanyaḥ san varṣati / kiṃ ca maghavānindraḥ sanā prajāḥ pālayati, jighāṃsatyasurarakṣāṃsi / eṣa vāyuḥ āvahapravahādibhedaḥ / kiṃ caiṣa pṛthivī rayirdevaḥ sarvasya jagataḥ sanmūrtamasadamūrtaṃ cāmṛtaṃ ca yaddevānāṃ sthitikāraṇaṃ kiṃ bahunā //5// start prup 2.6 arā iva rathanābhau prāṇe sarvaṃ pratiṣṭhitam / ṛco yajūṃṣi sāmāni yajñaḥ kṣatraṃ brahma ca // prup_2.6// prupbh_2.6 arā iva rathanābhau śraddhādi nāmāntaṃ sarvaṃ sthitikāle prāṇa eva pratiṣṭhitam / tatharco yajūṃṣi sāmānīti trividhā mantrāḥ tatsādhyaśca yajñaḥ kṣatraṃ ca sarvasya pālayitṛ brahma ca yajñādikarmakartṛtve 'dhikṛtaṃ caivaiṣa prāṇaḥ sarvam //6// kiṃ ca - start prup 2.7 prajāpatiś carasi garbhe tvam eva pratijāyase | tubhyaṃ prāṇa prajās tv imā baliṃ haranti yaḥ prāṇaiḥ pratiṣṭhasi || prup_2.7 || prupbh_2.7 yaḥ prajāpatirapi sa tvameva garbhe carasi, piturmātuśca pratirūpaḥ sanpratijāyase;prajāpatitvādeva prāgeya siddhaṃ tava mātṛpitṛtvam / sarvadehadehyākṛticchaṅmanaikaḥ prāṇaḥ sarvātmāsītyarthaḥ / tubhyaṃ tvadarthaṃ yā isā manuṣyādyāḥ prajāstu he prāṇa cakṣurādidvārairbali haranti / yastvaṃ prāṇaiścakṣurādibhiḥ saha pratitiṣṭhasi sarvaśarīreṣvatastubhyaṃ baliṃ harantīti yuktam;bhoktā hi yatastvaṃ tavaivānyatsarvaṃ bhojyam //7// kiṃ ca - start prup 2.8 devānām asi vahnitamaḥ pitṝṇāṃ prathamā svadhā / ṛṣīṇāṃ caritaṃ satyam atharvāṅgirasām asi // prup_2.8 // prupbh_2.8 devānāmindrādīnāmasi bhavasi tvaṃ vahnitamo haviṣāṃ prāpayitṛtamaḥ / pitṛṇāṃ nāndīmukhe śrāddhe yā pitṛbhyo dīyate svadhānnaṃ sā devapradhānamapekṣya prathamā bhavati / tasyā api pitṛbhyaḥ prāpayitā tvamevetyarthaḥ kiṃ carṣīṇāṃ cakṣurādīnāṃ prāṇānāmaṅgirasāmaṅgirasabhūtānāmatharvaṇāṃ teṣāmeva"prāṇo vātharvā"iti śruteḥ, caritaṃ ceṣṭitaṃ satyamavitathaṃ dehadhāraṇādyupakāralakṣaṇaṃ tvamevāsi //8// start prup 2.9 indras tvaṃ prāṇa tejasā rudro 'si saṃharañ jagat | sthitau ca pari samantādrakṣitā pālayitā parirakṣitā | tvam eva jagataḥ saumyena rūpeṇa | tvam antarikṣe 'jasraṃ carasi udayāstamayābhyāṃ sūryas tvam eva ca sarveṣāṃ jyotiṣāṃ patiḥ || prup_2.9 || prupbh_2.9 indraḥ parameśvarastvaṃ he prāṇa tejasā vīryeṇa rudro 'si saṃharajjagat / sthitau ca pari samantādrakṣitā pālayitā parirakṣitā tvameva jagataḥ saumyena rūpeṇa / tvamantarikṣe 'jasraṃ carasi udayāstamayābhyāṃ sūryastvameva ca sarveṣāṃ jyotiṣāṃ patiḥ //9// start prup 2.10 yadā tvam abhivarṣasy athemāḥ prāṇa te prajāḥ / ānandarūpās tiṣṭhanti kāmāyānnaṃ bhaviṣyatīti // prup_2.10// prupbh_2.10 yadā parjanyo bhūtvābhivarṣasi tvamatha tadānnaṃ prāpyemāḥ prajāḥ prāṇate prāṇaceṣṭāṃ kurvantītyarthaḥ / athavā prāṇa te tavemāḥ prajāḥ svātmabhūtāstvadannasaṃvardhitāstvadabhivarṣaṇadarśanamātreṇa cānandarūpāḥ sukhaṃ prāptā iva satyaḥ tiṣṭhanti kāmāyecchāto 'nna bhaviṣyatītyevamabhiprāyaḥ //10// kiṃ ca - start prup 2.11 vrātyas tvaṃ prāṇaikaṛṣirattā viśvasya satpatiḥ / vayam ādyasya dātāraḥ pitā tvaṃ mātariśva naḥ // prup_2.11// prupbh_2.11 prathamajatvādanyasya saṃskartuḥ abhāvādasaṃskṛto vrātyastvaṃ svabhāvata eva śuddha ityabhiprāyaḥ / he prāṇaikarṣistvamātharvaṇānāṃ prasiddha ekarṣināmāgriḥ sannattā sarvahaviṣām / tvameva viśvasya sarvasya sato vidyamānasya patiḥ satpatiḥ / sādhurvā patiḥ satpatiḥ / vayaṃ punarādyasya tavādanīyasya haviṣo dātāraḥ / tvaṃ pitā mātariśva he mātariśvanno 'smākam / atha vā mātariśvano vāyostvam / ataśca sarvasyaiva jagataḥ pitṛtvaṃ siddham //11// kiṃ bahunā - start prup 2.12 yā te tanūrvāci pratiṣṭhitā yā śrotraṃ yā ca cakṣuṣi / yā ca manasi saṃtatā śivāṃ tāṃ kuru motkramīḥ // prup_2.12 // prupbh_2.12 yā te tvadīyā sanūrvāci pratiṣṭhitā vaktṛtvena vadanaceṣṭāṃ kurvatī, yā śrotre yā ca cakṣuṣi yā ca manasi saṅkalpādivyāpāreṇa santatā samanugatā tanūstāṃ śivāṃ śāntāṃ kuru motkramīrutkramaṇena aśivāṃ mā kārṣīrityarthaḥ //12// kiṃ bahunā - start prup 2.13 prāṇasyedaṃ vaśe sarvaṃ tridive yat pratiṣṭhitam / māteva putrān rakṣasva śrīś ca prajñāṃ ca vidhehi na iti // prup_2.13 // prupbh_2.13 asmiṃlloke prāṇasyaiva vaśe sarvamidaṃ yatkiñcidupabhogajātaṃ tridive tṛtīyasyāṃ divi ca yatpratiṣṭhitaṃ devādyupabhogajātaṃ tasyāpi prāṇa eveśitā rakṣitā / ato māteva putrānasmān rakṣasva pālayasva / tvannimittā hi brāhmyaḥ kṣātriyāśca śriyastāstvaṃ śrīśca śriyaśca prajñāṃ ca tvatsthitinimittāṃ vidhehi no vidhasva ityarthaḥ / ityevaṃ sarvātmatayā vāgādibhiḥ prāṇaiḥ stutyā gamitamahimā prāṇaḥ prajāpatirattetyavadhṛtam //13// iti dvitīyaḥ praśnaḥ ============================================================================= tṛtīya praśnaḥ start prup 3.1 atha hainaṃ kausalyaś cāśvalāyanaḥ papraccha | bhagavan kuta eṣa prāṇo jāyate | katham āyāty asmin śarīre | ātmānaṃ vā pravibhajya kathaṃ prātiṣṭhate | kenotkramate | kathaṃ bāhyam abhidhatte | katham adhyātmam iti || prup_3.1 || prupbh_3.1 atha hainaṃ kausalyaścāśvalāyanaḥ papraccha / prāṇo hyevaṃ prāṇairnirdhāritatattvairupalabdhamahimāpi saṃhatatvātsyādasyaḥ kāryatvamataḥ pṛcchāmi bhagavankṛtaḥ kasmātkāraṇādeṣa āyātyasmiñśarīre / kiṃnimittakamasya śarīragrahaṇamityarthaḥ / praviṣṭaśca śarīra ātmānaṃ vā pravibhajya pravibhāgaṃ kṛtvā kathaṃ kena prakāreṇa prātiṣṭhate pratitiṣṭhati kena vā vṛttiviśeṣeṇāsmāccharīrādutkrāmata utkrāmati / kathaṃ bāhyamadhibhūtamadhidaivataṃ cābhidhatte dhārayati kathamadhyātmam iti, dhārayatīti śeṣaḥ //1// evaṃ pṛṣṭaḥ - start prup 3.2 tasmai sa hovāca | atipraśnān pṛcchasi | brahmiṣṭho 'sīti | tasmāt te 'haṃ bravīmi || prup_3.2 || prupbh_3.2 tasmai sa hovācācāryaḥ, prāṇa eva tāvaddurvijñeyatvādviṣamapraśnārhastasyāpi janmādi tvaṃ pṛcchasyato 'tipraśnānpṛcchasi / brahmiṣṭho 'sītyatiśayena tvaṃ brahmavidatastuṣṭo 'haṃ tasmātte tubhyaṃ bravīmi yatpṛṣṭaṃ śruṇu //2// start prup 3.3 ātmana eṣa prāṇo jāyate | yathaiṣā puruṣe chāyaitasminn etadātatam | manokṛtenāyāty asmiñ śarīre || prup_3.3 || prupbh_3.3 ātmanaḥ parasmātpuruṣādakṣarātsatyādeṣa uktaḥ prāṇo jāyate / kathamityatra dṛṣṭāntaḥ / yathā loka eṣā puruṣe śiraḥ pāṇyādilakṣaṇe nimitte chāyā naimittikī jāyate tadvadetasminbrahmaṇyetat prāṇākhyaṃ chāyāsthānīyamanṛtarūpaṃ tattvaṃ satye puruṣa ātataṃ samarpitam ityetat / chāyeva dehe manokṛtena manaḥ saṅkalpecchādiniṣpannakarmanimittenetyetat - vakṣyati hi"puṇyena puṇyam"(pra.u.3 / 7) ityādiḥ;tadeva"saktāḥ saha karmaṇā"(bṛ.u.4 / 4 / 6) iti ca śrutyantarāt - āyāti āgacchatyasmiñśarīre //3// start prup 3.4 yathā samrāḍ evādhikṛtān viniyuṅkte | etān grāmān etān grāmān adhitiṣṭhasveti | evam evaiṣa prāṇa itarān prāṇān pṛthak pṛthag eva saṃnidhatte || prup_3.4 || prupbh_3.4 yathā yena prakāreṇa loke rājā samrāḍeva grāmādiṣvadhikṛtānviniyuṅkte / katham?etāngrāmānetāngrāmānadhitiṣṭhasva iti / evameva yathā dṛṣṭāntaḥ eṣa mukhyaḥ prāṇaḥ itarānprāṇān cakṣurādīnātmabhedāṃśca pṛthak pṛthageva yathāsthānaṃ saṃnidhatte viniyuṅkte //4// tatra vibhāgaḥ - start prup 3.5 pāyūpasthe 'pānam | cakṣuḥśrotre mukhanāsikābhyāṃ prāṇaḥ svayaṃ pratiṣṭhate | madhye tu samānaḥ | eṣa hy etad dhutam annaṃ samaṃ nayati | tasmād etāḥ saptārciṣo bhavanti || prup_3.5 || prupbh_3.5 pāyūpasthe pāyuścopasthaśca pāyūpasthaṃ tasmin, apānamātmabhedaṃ mūtrapurīṣādyapanayanaṃ kurvastiṣṭhati saṃnidhatte / tathā cakṣuḥśrotre cakṣuśca śrotraṃ ca cakṣuḥśrotraṃ tasmiṃścakṣuḥśrotre, mukhanāsikābhyāṃ ca mukhaṃ ca nāsikā ca tābhyāṃ mukhanāsikābhyāṃ ca nirgacchanprāṇaḥ svayaṃ samrāṭsthānīyaḥ pratiṣṭhate pratitiṣṭhati madhye tu prāṇāpānayoḥ sthānayornābhyāṃ samāne 'śitaṃ pītaṃ ca samaṃ nayatīti samānaḥ / eṣa hi yasmādyadetaddhṛtaṃ bhuktaṃ pītaṃ cātmāgre prakṣiptamannaṃ samaṃ nayati tasmādaśitapītendhanād agreraudaryāddhṛdayadeśaṃ prāptādetāḥ saptasaṃkhyākā arciṣo dīptayo nirgacchantyo bhavanti śīrṣaṇyaḥ / prāṇadvārā darśanaśravaṇādilakṣaṇarūpādiviṣayaprakāśa ityabhiprāyaḥ //5// start prup 3.6 hṛdi hy eṣa ātmā | atraitad ekaśataṃ nāḍīnām | tāsāṃ śataṃ śatam ekaikasyāḥ | dvāsaptatir dvāsaptatiḥ pratiśākhānāḍīsahasrāṇi bhavanti | āsu vyānaścarati || prup_3.6 || prupbh_3.6 iti hyeṣa puṇḍarīkākāramāṃsapiṇḍaparicchinne hṛdayākāśa eṣa ātmātmanā saṃyukto liṅgātmā / atrāsminhṛdaya etadekaśatam ekottaraśataṃ saṃkhyayā pradhānanāḍīnāṃ bhavatīti / tāsāṃ śataṃ śatamekaikasyāḥ pradhānanāḍyā bhedāḥ / punarapi dvāsaptatirdvāsaptatirdve dve sahasre adhike saptatiśca sahasrāṇi sahasrāṇāṃ dvāsaptatiḥ pratiśākhānāḍīsahasrāṇi / pratipratināḍīśataṃ saṃkhyayā pradhānanāḍīnāṃ sahasrāṇi bhavanti / āsu nāḍīṣu vyāno vāyuḥ carati vyāno vyāpanāt / ādityādiva raśmayo hṛdayāt sarvagāminībhirnāḍībhiḥ sarvadehaṃ saṃvyāpya vyāno vartate / sandhiskandhamarmadeśeṣu viśeṣeṇa prāṇāpānavṛttyośca madhya udbhūtavṛttirvīryavatkarmakartā bhavati //6// start prup 3.7 athaikayordhva udānaḥ puṇyena puṇyaṃ lokaṃ nayati | pāpena pāpam | ubhābhyām eva manuṣyalokam || prup_3.7 || prupbh_3.7 atha yā tu tatraikaśatānāṃ nāḍīnāṃ madhya ūrdhvagā suṣumnākhyā nāḍī tathaikayordhvaḥ sannudāno vāyurāpādatalamastakavṛttiḥ sañcaranpuṇyena karmaṇā śāstravihitena puṇyaṃ lokaṃ devādisthānalakṣaṇaṃ nayati prāpayati pāpena tadviparītena pāpaṃ narakaṃ tiryagyonyādilakṣaṇam / ubhābhyāṃ samapradhānābhyāṃ puṇyapāpābhyāmeva manuṣyalokaṃ nayatītyanuvartate //7// start prup 3.8 ādityo ha vai bāhyaḥ prāṇa udayati | eṣa hy enaṃ cākṣuṣaṃ prāṇam anugṛhṇānaḥ | pṛthivyāṃ yā devatā saiṣā puruṣasyāpānam avaṣṭabhya | antarā yadākāśaḥ sa samānaḥ | vāyur vyānaḥ || prup_3.8 || prupbh_3.8 ādityo ha vai prasiddho hyadhidaivataṃ bāhyaḥ prāṇaḥ sa eṣa udayatyudgacchati / eṣa hyainam ādhyātmikaṃ cakṣuṣi bhavaṃ cākṣuṣaṃ prāṇaṃ prakāśenānugṛhṇāno rūpopalabdhau cakṣuṣa ālokaṃ kurvannityarthaḥ / tathā pṛthivyāmabhimāninī yā devatā prasiddhā saiṣā putrasya apānamapānavṛttimavaṣṭabhyākṛṣya vaśīkṛtyādha evāpakarṣaṇenānugrahaṃ kurvatī vartata ityarthaḥ / anyathā hi śarīraṃ gurutvātpatetsāvakāśe vodgacchet / yadetadantarā madhye dyāvāpṛthivyorya ākāśastatstho vāyuḥ ākāśa ucyate;mañcaśthavat / sa samānaḥ samānamanugṛhṇāno vartata ityarthaḥ / samānasyāntarākāśaśthatvasāmānyāt / sāmānyena ca yo bāhyo vāyuḥ sa vyāptisāmānyād vyāno vyānamanugṛhṇāno vartata ityabhiprāyaḥ //8// start prup 3.9 tejo ha vā udānaḥ | tasmād upaśāntatejāḥ | punarbhavam indriyair manasi saṃpadyamānaiḥ || prup_3.9 || prupbh_3.9 yadvāhyaṃ ha vai prasiddhaṃ sāmānyaṃ tejastaccharīra udāna udānaṃ vāyumanugṛhṇāti svena prakāśenetyabhiprāyaḥ / yasmāttejaḥ - svabhāvo bāhyatejo 'nugṛhīta utkrāntikartā tasmādyadā laukikaḥ puruṣa upaśāntatejā bhavati;upaśāntaṃ svābhāvikaṃ tejo yasya saḥ, tadā taṃ kṣīṇāyuṣaṃ mumūrṣu vidyāt / sa punarbhavaṃ śarīrāntaraṃ pratipadyate / katham?sahendriyairmanasi sampadyamānaiḥ praviśadbhirvāgādibhiḥ //9// start prup 3.10 yaccittas tenaiṣa prāṇam āyāti | prāṇas tejasā yuktaḥ sahātmanā yathā saṃkalpitaṃ lokaṃ nayati || prup_3.10 || prupbh_3.10 yaccitto bhavati tenaiva cittena saṃkalpenendriyaiḥ saha prāṇaṃ mukhyaprāṇavṛttimāyāti / maraṇakāle kṣīṇendriyavṛttiḥ sanmukhyayā prāṇavṛttyaivāvatiṣṭhata ityarthaḥ / tadābhivadanti jñātaya uchvasiti jīvatīti / sa ca prāṇastejasodānavṛttyā yuktaḥ sansahātmanā svāminā bhoktā sa evamudānavṛttyaiva yuktaḥ prāṇastaṃ bhoktāraṃ puṇyapāpakarmavaśādyathāsaṃkalpitaṃ yathābhipretaṃ lokaṃ nayati prāpayati //10// start prup 3.11 ya evaṃ vidvān prāṇaṃ veda | na hāsya prajā hīyate 'mṛto bhavati | tad eṣa ślokaḥ || prup_3.11 || prupbh_3.11 yaḥ kaścidevaṃ vidvānyathoktaviśeṣaṇairviśiṣṭamutpattyādibhiḥ prāṇaṃ veda jānāti tasyedaṃ phalam aihikamāmuṣmikaṃ cocyate / na hāsya naivāsya viduṣaḥ prajā putrapautrādilakṣaṇā hīyate chidyate / patite ca śarīre prāṇasāyujyatayāmṛto 'maraṇadharmā bhavati / tadetasminnarthe saṃkṣepābhidhāyaka eṣa śloko mantro bhavati //11// start prup 3.12 utpattim āyātiṃ sthānaṃ vibhutvaṃ caiva pañcadhā | adhyātmaṃ caiva prāṇasya vijñāyāmṛtam aśnute vijñāyāmṛtam aśnuta iti || prup_3.12 || prupbh_3.12 utpattiṃ paramātmanaḥ prāṇasyāyatimāgamanaṃ manokṛtenāsmin śarīre sthānaṃ sthitiṃ ca pāyūpasthādisthāneṣu vibhutvaṃ ca svāmyameva samrāḍiva prāṇavṛttibhedānāṃ pañcadhā sthāpanaṃ bāhyamādityādirūpeṇa adhyātmaṃ caiva cakṣurādyākāreṇa avasthānaṃ vijñāyaivaṃ prāṇamamṛtam aśnuta iti vijñāyāmṛtamaśnuta iti dvirvacanaṃ praśnārthaparisamāptyartham //12// iti tṛtīyaḥ praśnaḥ ============================================================================= caturthaḥ praśnaḥ start prup 4.1 atha hainaṃ sauryāyaṇī gārgyaḥ papraccha | bhagavann etasmin puruṣe kāni svapanti | kāny asmiñ jāgrati | katara eṣa devaḥ svapnān paśyati | kasyaitat sukhaṃ bhavati | kasmin nu sarve saṃpratiṣṭhitā bhavantīti || prup_4.1 || prupbh_4.1 atha hainaṃ sauryāyaṇī gārgyaḥ papraccha / praśnatrayeṇāparavidyāgocaraṃ sarvaṃ parisamāpya saṃsāraṃ vyākṛtaviṣayaṃ sādhyasādhanalakṣaṇamanityam;athedānīmasādhyasādhanalakṣaṇamaprāṇamamanogocaramatīndriyaviṣayaṃ śivaṃ śāntamavikṛtamakṣaraṃ satyaṃ paravidyāgamyaṃ puruṣākhyaṃ sabāhyābhyantaramajaṃ vaktavyamityuttaraṃ praśnatrayamārabhyate / tatra sudīptādivāgreryasmāt parādakṣarātsarve bhāvā visphuliṅgā iva jāyante tatra caivāpiyanti ityuktaṃ dvitīye muṇḍake;ke te sarve bhāvā akṣarādvibhajyante?kathaṃ vā vibhaktāḥ santastatraiva apiyanti?kiṃ lakṣaṇaṃ vā tadakṣaramiti?etadvivakṣayādhunā praśnān udbhāvayati - bhagavannetasminpuruṣo śiraḥ pāṇyādimati kāni karaṇāni svapanti svāpaṃ kurvanti svavyāpārāduparamante?kāni cāsmin jāgrati jāgaraṇamanidrāvasthāṃ svavyāpāraṃ kurvanti kataraḥ kāryakaraṇa lakṣaṇayoreṣa devaḥ svapnānpaśyati?svapno nāma jāgraddarśanānnivṛttasya jāgradvadantaḥśarīre yaddarśanam / tatkiṃ kāryalakṣaṇena devena nirvartyante kiṃ vā karaṇalakṣaṇena kenacidityabhiprāyaḥ / uparate ca jāgratsvapnavyāpāre yatprasannaṃ nirāyāsalakṣaṇamanābādhaṃ sukhaṃ kasyaitadbhavati / tasminkāle jāgratsvapnavyāpārād uparatāḥ santaḥ kasminnu sarve samyagekībhūtāḥ saṃpratiṣṭhitāḥ / madhuni rasavatsamudrapraviṣṭanadyādivacca vivekānarhāḥ pratiṣṭhitā bhavanti saṃgatāḥ saṃpratiṣṭhitā bhavantītyarthaḥ / nanu nyastadātrādikaraṇāt svavyāpārāduparatāni pṛthakpṛthageva svātmanyavatiṣṭhanta ityetadyuktam / kutaḥ prāptiḥ suṣuptapuruṣāṇāṃ karaṇānāṃ kasmiṃścidekībhāvagamanāśaṅkāyāḥ praṣṭuḥ / yuktaiva tvāśaṅkā / yataḥ saṃhatāni karaṇāni svābhyarthāni paratantrāṇi ca jāgradviṣaye tasmāt svāpe 'pi saṃhatānāṃ pāratantryeṇaiva kasmiṃścitsaṃtirnyāyyeti tasmād āśaṅkānurūpa eva praśno 'yam / atra tu kāryakaraṇasaṃghāto yasmiṃśca pralīnaḥ suṣuptapralayakālayostadviśeṣaṃ bubhutsoḥ sa ko nu syāditi kasminsarve saṃpratiṣṭhitā bhavantīti //1// start prup 4.2 tasmai sa hovāca | yathā gārgya marīcayo'rkasyās taṃ gacchataḥ sarvā etasmiṃs tejomaṇḍala ekībhavanti | tāḥ punaḥ punar udayataḥ pracaranti | evaṃ ha vai tat sarvaṃ pare deve manasy ekībhavati | tena tarhy eṣa puruṣo na śṛṇoti | na paśyati | na jighrati | na rasayate | na spṛśate | nābhivadate | nādatte | nānandayate | na visṛjate | neyāyate | svapatīty ācakṣate || prup_4.2 || prupbh_4.2 tasmai sa hovācācāryaḥ - śṛṇu he gārgya yattvayā pṛṣṭam / yathā marīcayo raśmayor'kasya ādityasyāstamadarśanaṃ gacchataḥ sarvā aśeṣata etasmiṃstejomaṇḍale tejorāśirūpa ekībhavanti vivekānarhatvamaviśeṣatāṃ gacchanti marīcayastasyaivārkasya tāḥ punaḥ punarudayata udgacchataḥ pracaranti vikīryante / yathāyaṃ dṛṣṭāntaḥ, evaṃ ha vai tatsarvaṃ viṣayendriyādijātaṃ pare prakṛṣṭe deve dyotanavati manasi cakṣurādidevānāṃ manastantratvātparo devo manaḥ tasminsvapnakāla ekībhavati / maṇḍale marīcivadaviśeṣatāṃ gacchati / jijāgariṣośca raśmimavanmaṇḍalānmanasa eva pracaranti svavyāpārāya pratiṣṭhante / yasmātsvapnakāle śrotrādīni śabdādyupalabdhikaraṇāni manasi ekībhūtānīva karaṇavyāpārād uparatāni tena tasmāttarhi tasmin svāpakāla eṣa devadattādilakṣaṇaḥ puruṣo na śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate nādatte nānandayate na visṛjate neyāyate svapitīyācakṣate laukikāḥ //2// start prup 4.3 prāṇāgnaya evaitasmin pure jāgrati | gārhapatyo ha vā eṣo 'pānaḥ | vyāno 'nvāhāryapacanaḥ | yad gārhapatyāt praṇīyate praṇayanāt | āhavanīyaḥ prāṇaḥ || prup_4.3 || prupbh_4.3 suptatsu śrotrādiṣu karaṇeṣu etasminpure navadvāre dehe prāṇāgnayaḥ prāṇā eva pañca vāyavo 'gnaya ivāgnayo jāgrati / agnisāmānyaṃ hi āha - gārhapatyo ha vā eṣo 'pānaḥ / kathamityāha - yasmādgārhapatyādagneragnihotrakāla itaro 'gniḥ āhavanīyaḥ praṇīyate praṇayanāt praṇīyate 'smāditi praṇayano gārhapatyo 'gniḥ / tathā suptasyāpānavṛtteḥ praṇīyata iva prāṇo mukhanāsikābhyāṃ saṃcaratyata āhavanīyasthānīyaḥ prāṇaḥ / vyānastu hṛdayād dakṣiṇasuṣiradvāreṇa nirgamāddakṣiṇadiksambandhādanvāhāryapacano dakṣiṇāgniḥ //3// atra ca hotāgnihotrasya - start prup 4.4 yad ucchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ | mano ha vāvana yajamānaḥ | iṣṭaphalam evodānaḥ | sa enaṃ yajamānam aharaharbrahma gamayati || prup_4.4 || prupbh_4.4 yadyasmāducchvāsaniḥśvāsau agnihotrāhutī iva nityaṃ dvitvasāmānyādeva tvetāvāhutī samaṃ sāmyena śarīrasthitibhāvāya nayati yo vāyuragnisthānīyo 'pi hotā cāhutyornetṛtvāt / ko 'sau sa samānaḥ / ataśca viduṣaḥ svāpo 'pyagnihotrahavanameva / tasmādvidvānnākarmītyevaṃ mantavya ityabhiprāyaḥ / sarvadā sarvāṇi bhūtāni vicinvantyapi svapata iti hi vājasaneyake / atra hi jāgrasu prāṇāgniṣu upasaṃhṛtya bāhyakaraṇāni viṣayāṃśca agnihotraphalamiva svarga brahma jigamiṣurmano ha vāva yajamāno jāgarti yajamānavatkāryakaraṇeṣu prādhānyena saṃvyavahārātsvargamiva brahma prati prasthitatvādyajamāno manaḥ kalpyate / iṣṭaphalaṃ yāgaphalamevodāno vāyuḥ / udānanimittatvādiṣṭaphalaprāpteḥ / katham?sa udāno mana ākhyaṃ yajamānaṃ svapnavṛttirūpādapi pracyāvyāharahaḥ suṣuptikāle svargamiva brahmākṣaraṃ gamayati / ato yāgaphalasthānīya udānaḥ //4// evaṃ viduṣaḥ śrotrādyuparamakālādārabhya yāvatsuptotthito bhavati tāvatsarvayāgaphalānubhava eva nāviduṣāmivānarthāyeti vidvattā stūyate / na hi viduṣa eva śrotrādīni svapante prāṇāgnayo vā jāgrati jāgratsvapnayormanaḥ svātantryamanubhavadaharahaḥ suṣuptaṃ vā pratipadyate / samānaṃ hi sarvaprāṇināṃ paryāyeṇa jāgratsvapnasuṣuptigamanamato vidvattāstutireva iyamupapadyate / yatpṛṣṭaṃ katara eṣa devaḥ svapnānpaśyatīti tadāha - start prup 4.5 atraiṣa devaḥ svapne mahimānam anubhavati | yad dṛṣṭaṃ iṣṭam anupaśyati | śrutaṃ śrutam evārtham anuśṛṇoti | deśadigantaraiś ca pratyanubhūtaṃ punaḥ punaḥ pratyanubhavati | dṛṣṭaṃ cādṛṣṭaṃ ca śrutaṃ cāśrutaṃ cānubhūtaṃ cānanubhūtaṃ ca saccāsacca sarvaṃ paśyati | sarvaḥ paśyati || prup_4.5 || prupbh_4.5 atroparateṣu śrotrādiṣu deharakṣāyai jāgratsu prāṇādivāyuṣu prāksuṣuptipratipatteḥ etasmin antarāla eṣa devor'karaśmivat svātmani saṃhṛtaśrotrādikaraṇaḥ svapne mahimānaṃ vibhūtiṃ viṣayaviṣayilakṣaṇamanekātmabhāvagamanam anubhavati pratipadyate / nanu mahimānubhavane karaṇaṃ mano 'nubhavitustatkathaṃ svātantryeṇānubhavati ityucyate svatantro hi kṣetrajñaḥ / naiṣa doṣaḥ kṣetrajñasya svātantrya mana upādhikṛtatvānna hi kṣetrajñaḥ paramārthataḥ svataḥ svapiti jāgarti vā / mana upādhikṛtameva tasya jāgaraṇaṃ svapnaścetyuktaṃ vājasaneyake"sa hi svapno bhūtvā dhyāyatīva lelāyatīva" (bṛ.u.4 / 3 / 7) ityādi / tasmānmanaso vibhūtyanubhave svātantryavacanaṃ nyāyyameva / mana upādhisahitatve svapnakāle kṣetrajñasya svayaṃ jyotiṣṭvaṃ bādhyeteti kecit tanna, śrutyarthāparijñānakṛtā bhrāntiḥ teṣām / yasmātsvayañjyotiṣṭvādivyavahāro 'pyāmokṣāntaḥ sarvo 'vidyāviṣaya eva mana ādyupādhijanitaḥ / "yatra vā anyadiva syāttatrānyo 'nyatpaśyet" (bṛ.u.4 / 3 / 32) "mātrāsaṃsargastvasya bhavati" "yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet" (bṛ.u.2 / 4 / 14) ityādiśrutibhyaḥ / ato mandabrahmavidāmeveyamāśaṅkā na tu ekātmavidām / nanvevaṃ sati"atrāyaṃ puruṣaḥ svayañjyotiḥ" (bṛ.u.3 / 3 / 14) iti viśeṣaṇamanarthakaṃ bhavati / atrocyate atyalpamidamucyate"ya eṣa'ntarhṛdaya ākāśastasmiñśete" (bṛ.u.2 / 1 / 17) ityantarhṛdayaparicchede sutarāṃ svayañjyotiṣṭvaṃ bādhyeta / satyamevamayaṃ doṣo yadyapi syātsvapne kevalayā svayañjyotiṣṭvenārdhaṃ tāvadapanītaṃ bhārasyeti cet / na;tatrāpi"purītati śete"(bṛ.u.2 / 1 / 19) iti śruteḥ purītannāḍīsambandhādatrāpi puruṣasya svayañjyotiṣṭvenārdhabhārāpanayābhiprāyo mṛṣaiva / kathaṃ tarhi"atrāyaṃ puruṣaḥ svayañjyotiḥ"(bṛ.u.4 / 3 / 14) iti / anyaśākhātvādanapekṣā sā śrutiriti cet / na athaikatvasyeṣṭatvādeko hyātmā sarvavedāntānāmartho vijijñāpayiṣito bubhutsitaśca / tasmādyuktā svapna ātmanaḥ svayañjyotiṣṭvopapattirvaktum / śruteryathārthatattvaprakāśakatvāt / evaṃ tarhi śṛṇu śrutyarthaṃ hitvā sarvamabhimānaṃ na tvabhimānena varṣaśatenāpi śrutyartho jñātuṃ śakyate sarvaiḥ paṇḍitammanyaiḥ / yathā - hṛdayākāśe purītati nāḍīṣu ca svapatastatsaṃbandhābhāvāttato vivicya darśayituṃ śakyata ityātmanaḥ svayañjyotiṣṭvaṃ na bādhyate / evaṃ manasyavidyākāmakarmanimittodbhūtavāsanāvati karmanimittā vāsanāvidyayānyadvastvantaramiva paśyataḥ sarvakāryakaraṇebhyaḥ praviviktasya draṣṭurvāsanābhyo dṛśyarūpābhyo 'nyatvena svayañjyotiṣṭvaṃ sudarpitenāpi tārkikeṇa na vārayituṃ śakyate / tasmāt sādhūktaṃ manasi pralīneṣu karaṇeṣu apralīne ca manasi manomayaḥ svapnānpaśyatīti / kathaṃ mahimānamanubhavatītyucyate yanmitraṃ putrādapi vā pūrvaṃ dṛṣṭaṃ tadvāsanāvāsitaḥ putramitrādivāsanāsamudbhūtaṃ putraṃ mitramiva vā vidyayā paśyatītyevaṃ manyate / tathā śrutamarthaṃ tadvāsanayānuśṛṇotīva / deśadigantaraiśca deśāntarairdigantaraiśca pratyanubhūtaṃ punaḥ punastatpratyanubhavatīvāvidyayā tathā dṛṣṭaṃ cāsmiñjanmanyadṛṣṭaṃ ca janmāntaradṛṣṭamityarthaḥ, atyantādṛṣṭe vāsanānupapatteḥ, evaṃ śrutaṃ cāśrutaṃ cānubhūtaṃ cāsmiñjanmani kevalena manasā ananubhūtaṃ ca manasaiva janmāntare 'nubhūtamityarthaḥ / sacca paramārthodakādi, asacca marīcyudakādi / kiṃ bahunoktaṃ sarvaṃ paśyati sarvaḥ paśyati sarvamanovāsanopādhiḥ sannevaṃ sarvakaraṇātmā manodevaḥ svapnānpaśyati //5// start prup 4.6 sa yadā tejasābhibhūto bhavati | atraiṣa devaḥ svapnānna paśyati | atha tadaitasmiñ śarīra etat sukhaṃ bhavati || prup_4.6 || prupbh_4.6 sa yadā manorūpo devo yasminkāle saureṇa pittākhyena tejasā nāḍīśayena sarvatobhi'bhūto bhavati tiraskṛtavāsanādvāro bhavati tathā saha karaṇaiḥ manaso raśmayo hṛdyupasaṃhṛtā bhavanti / yadā mano dārvagnivadaviśeṣavijñānarūpeṇa kṛsnaṃ śarīraṃ vyāpyavatṣṭate tadā suṣupto bhavati / atraitasminkāla eṣa mana ākhyo devaḥ svapnānna paśyati darśanadvārasya tejasā / atha tadaitasmiñśarīra etatsukhaṃ bhavati yadvijñānaṃ nirābādhamaviśeṣeṇa śarīravyāpakaṃ prasannaṃ bhavatītyarthaḥ // 6 // etasminkāle 'vidyākāmakarmanibandhanāni kāryakaraṇāni śāntāni bhavanti / teṣu śānteṣu ātmasvarūpamupādhibhiranyathā vibhāvyamānamadvayamekaṃ śivaṃ śāntaṃ bhavatītyetāmevāvasthāṃ pṛthivyādyavidyākṛtamātrānupraveśena darśayituṃ dṛṣṭāntamāha - start prup 4.7 sa yathā somya vayāṃsi vāsovṛkṣaṃ saṃpratiṣṭhante | evaṃ ha vai tat sarvaṃ para ātmani saṃpratiṣṭhate || prup_4.7 || prupbh_4.7 sa dṛṣṭānto yathā yena prakāreṇa somya priyadarśana vayāṃsi pakṣiṇo vāsārthaṃ vṛkṣaṃ vāsovṛkṣaṃ prati saṃpratiṣṭhante gacchanti / evaṃ yathā dṛṣṭānto ha vai tadvakṣyamāṇaṃ sarvaṃ para ātmanyakṣare saṃpratiṣṭhate //7// kiṃ tatsarvam - start prup 4.8 pṛthivī ca pṛthivīmātrā ca | āpaś cāpomātrā ca | tejaś ca tejomātrā ca | vāyuś ca vāyumātrā ca | ākāśaś cākāśamātrā ca | cakṣuś ca draṣṭavyaṃ ca | śrotraṃ ca śrotavyaṃ ca | ghrāṇaṃ ca ghrātavyaṃ ca | rasaś ca rasayitavyaṃ ca | tvak ca sparśayitavyaṃ ca | vāk ca vaktavyaṃ ca | hastau cādātavyaṃ ca | upasthaś cānandayitavyaṃ ca | pāyuś ca visarjayitavyaṃ ca | pādau ca gantavyaṃ ca | manaś ca mantavyaṃ ca | buddhiś ca boddhavyaṃ ca | ahaṅkāraś cāhaṅkartavyaṃ ca | cittaṃ ca cetayitavyaṃ ca | tejaś ca vidyotayitavyaṃ ca | prāṇaś ca vidhārayitavyaṃ ca || prup_4.8 || prupbh_4.8 pṛthivī ca sthūlā pañcaguṇā tatkāraṇā ca pṛthivīmātrā ca gandhatanmātrā, tathāpaścāpomātrā ca, tejaśca tejomātrā ca, vāyuśca vāyumātrā ca, ākāśaścākāśamātrā ca, sthūlāni ca sūkṣmāṇi ca bhūtānītyarthaḥ, tathā cakṣuścendriyaṃ rūpaṃ ca draṣṭavyaṃ ca, śrautraṃ ca śrotavyaṃ ca, ghrāṇaṃ ca ghrātavyaṃ ca, rasaśca rasayitavyaṃ ca, tvakca sparśayitavyaṃ ca, vākca vaktavyaṃ ca, hastau cādātavyaṃ ca, upasthaścānandayitavyaṃ ca, pāyuśca visarjayitavyaṃ ca, pādau ca gantavyaṃ ca, buddhīndriyāṇi karmendriyāṇi tathā coktāni, manaśca pūrvoktaṃ, mantavyaṃ ca tadviṣayaḥ, buddhiśca niścayātmikā, boddhavyaṃ ca tadviṣayaḥ, ahaṅkāraścābhimānalakṣaṇamantaḥkaraṇamahaṅkartavyaṃ ca tadviṣayaḥ, cittaṃ ca cetanāvadantaḥkaraṇam, cetayitavyaṃ ca tadviṣayaḥ, tejaśca tvagindriyavyatirekeṇa prakāśaviśiṣṭā yā tvaktayā nirbhāsyo viṣayo vidyotayitavyam, prāṇaśca sūtraṃ yadācakṣate tena vidhārayitavyaṃ saṃgrathanīyaṃ sarvaṃ hi kāryakaraṇajātaṃ pārārthyena saṃhataṃ nāmarūpātmakametāvadeva //8// athaḥ paraṃ yadātmarūpaṃ jalasūryakādivadbhoktṛtvakartṛtvena iha anupraviṣṭam - start prup 4.9 eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ | sa pare 'kṣara ātmani saṃpratiṣṭhate || prup_4.9 || prupbh_4.9 eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā vijñānaṃ vijñāyate 'neneti karaṇabhūtaṃ buddhyādīdaṃ tu vijānātīti vijñānaṃ kartṛkārarūpaṃ tadātmā tatsvabhāvo vijñātṛsvabhāva ityarthaḥ / puruṣaḥ kāryakaraṇasaṃghātoktopādhipūrṇatvātpuruṣaḥ / sa ca jalasūryakādipratibimbasya sūryādipraveśavajjagadādhāraśeṣe pare 'kṣi ātmani saṃpratiṣṭhate //9// tadekatvavidaḥ phalamāha - start prup 4.10 param evākṣaraṃ pratipadyate | sa yo ha vai tadacchāyam aśarīram alohitaṃ śubhram akṣaraṃ vedayate yas tu somya | sa sarvaḥ sarvo bhavati | tad eṣa ślokaḥ || prup_4.10 || prupbh_4.10 paramevākṣaraṃ vakṣyamāṇaviśeṣaṃ pratipadyata ityetaducyate / sa yo ha vai tatsarvaiṣaṇāvinirmukto 'cchāyaṃ tamovarjitam, aśarīraṃ nāmarūpasarvopādhiśarīravarjitam, alohitaṃ lohitādisarvaguṇavarjitam, yata evamataḥ śubhraṃ śuddham, sarvaviśeṣaṇarahitatvādakṣaram, satyaṃ puruṣākhyam, aprāṇam amanogocaram, śivaṃ śāntaṃ sabāhyābhyantaramajaṃ vedayate vijānāti yastu sarvatyāgī somya sa sarvajño na tena viditaṃ kiñcit sambhavati / pūrvamavidyayā sarvajña āsītpunarvidyayāvidyāpanaye sarvo bhavati tadā / tattasminnartha eṣa śloko mantro bhavati uktārthasaṃgrāhakaḥ //10// start prup 4.11 vijñānātmā saha devaiś ca sarvaiḥ prāṇā bhūtāni saṃpratiṣṭhanti yatra / tad akṣaraṃ vedayate yas tu somya sa sarvajñaḥ sarvam evāviveśeti // prup_4.11 // prupbh_4.11 vijñānātmā saha devaiścāgnyādibhiḥ prāṇaścakṣurādayo bhūtāni pṛthivyādīni saṃpratiṣṭhanti praviśanti yatra yasminnakṣare tadakṣaraṃ vedayate yastu somya priyadarśana sa sarvajñaḥ sarvameva āviveśāviśatītyarthaḥ //11// iti caturthaḥ praśnaḥ ============================================================================= pañcamaḥ praśnaḥ start prup 5.1 atha hainaṃ śaibyaḥ satyakāmaḥ papraccha | sa yo ha vai tad bhagavan manuṣyeṣu prāyaṇāntam oṃkāram abhidhyāyīta | katamaṃ vāva sa tena lokaṃ jayatīti || prup_5.1 || prupbh_5.1 atha hainaṃ śaibyaḥ satyakāmaḥ papraccha - athedānīṃ parāparabrahmaprāptisādhanatvenoṅkārasyopāsanavidhitsayā praśna ārabhyate - sa yaḥ kaścid vai bhagavan manuṣyeṣu manuṣyāṇāṃ madhye tad adbhutamiva prāyaṇāntaṃ maraṇāntam, yāvajjīvamityetat, oṅkāramabhidhyāyītābhimukhyena cintayet, bāhyaviṣayebhya upasaṃhṛtakaraṇaḥ samāhitacitto bhaktyāveśitabrahmabhāva oṅkāre, ātmapratyayasantānāvicchedo bhinnajātīyapratyayāntarākhilīkṛto nirvātasthadīpaśikhāsamo 'bhidhyānāśabdārthaḥ / satyabrahmacaryāhiṃsāparigrahatyāgasaṃnyāsaśaucasantoṣāmāyāvitvādyanekayamaniyamānugṛhītaḥ sa evaṃ yāvajjīvavratadhāraṇaḥ katamaṃ vāva, aneke hi jñānakarmabhirjetavyā lokāstiṣṭhanti teṣu tenoṅkārābhidhyānena katamaṃ sa lokaṃ jayati //1// start prup 5.2 tasmai sa hovāca | etad vai satyakāma paraṃ cāparaṃ ca brahma yad oṃkāraḥ | tasmād vidvān etenaivāyatanenaikataram anveti || prup_5.2 || prupbh_5.2 iti pṛṣṭavate tasmai sa hovāca pippalādaḥ etasmai satyakāma / etadbrahma vai paraṃ cāparaṃ ca brahma paraṃ satyamakṣaraṃ puruṣākhyamaparaṃ ca prāṇākhyaṃ prathamajaṃ yattadoṅkāra evoṅkārātmakamoṅkārapratīkatvāt / paraṃ hi brahma śabdādyupalakṣaṇānarhaṃ sarvadharmaviśeṣavarjitamato na śakyamatīndriyagocaratvātkevalena manasāvagāhitum / oṅkāre tu viṣṇvādipratimāsthānīye bhaktyāveśitabrahmabhāve dhyāyināṃ tatprasīdati ityetadavagamyate śāstraprāmāṇyāt tathāparaṃ ca brahma / tasmātparaṃ cāparaṃ ca brahma yadoṅkāra ityupacaryate / tasmādevaṃ vidvānetenaivātmaprāptisādhanenaivoṅkārābhidhyānena ekataraṃ paramaparaṃ vānveti brahmānugacchati nediṣṭaṃ hyālambanamoṅkāro brahmaṇaḥ //2// start prup 5.3 sa yady ekamātram abhidhyāyīta | sa tenaiva saṃveditas tūrṇam eva jagatyām abhisampadyate | tam ṛco manuṣyalokam upanayante | sa tatra tapasā brahmacaryeṇa śraddhayā sampanno mahimānam anubhavati || prup_5.3 || prupbh_5.3 sa yadyapyoṅkārasya sakalamātrāvibhāgajño na bhavati tathāpi oṅkārābhidhyānaprabhāvādviśiṣṭameva gatiṃ gacchati;etadekadeśajñānavaiguṇyatayoṅkāraśaraṇaḥ karmajñānobhayabhraṣṭo na durgatiṃ gacchati / kiṃ tarhi?yadyapyevam oṅkāramevaikamātrāvibhāgajña eva kevalo 'bhidhyāyītaikamātraṃ sadā dhyāyīta sa tenaivaikamātra viśiṣṭoṅkārābhidhyānenaiva saṃveditaḥ sambodhitastūrṇaṃ kṣiprameva jagatyāṃ pṛthivyāmabhisampadyate / kiṃ manuṣyalokam / anekāni hi janmāni jagatyāṃ sambhavanti / tatra taṃ sādhakaṃ jagatyāṃ manuṣyalokamevarca upanayanta upanigamayanti / tena sa tatra manuṣyajanmani dvijāgryaḥ saṃstapasā brahmacaryeṇa śraddhayā ca saṃpanno mahimānaṃ vibhūtimanubhavati na vītaśraddho yatheṣṭaceṣṭo bhavati yogabhraṣṭaḥ kadācidapi na durgatiṃ gacchati //3// start prup 5.4 atha yadi dvimātreṇa manasi saṃpadyate | so 'ntarīkṣaṃ yajurbhir unnīyate somalokam | sa somaloke vibhūtim anubhūya punar āvartate || prup_5.4 || prupbh_5.4 atha punaryadi dvimātravibhāgajño dvimātreṇa viśiṣṭamoṅākāram abhidhyāyīta svapnātmake manasi mananīye yajurmaye somadaivatye saṃpadyata ekāgratayātbhāvaṃ gacchati sa evaṃ sampanno mṛto 'ntarīkṣam antarikṣādhāraṃ dvitīyamātrārūpaṃ dvitīyamātrarūpairevayajurbhirunnīyate somalokaṃ saumyaṃ janma prāpayanti taṃ yajūṃṣītyarthaḥ sa tatra vibhṛtimanubhūya somaloke manuṣyalokaṃ prati punarāvartate //4// start prup 5.5 yaḥ punar etaṃ trimātreṇomity etenaivākṣareṇa paraṃ puruṣam abhidhyāyīta | sa tejasi sūrye saṃpannaḥ | yathā pādodaras tvacā vinirmucyate | evaṃ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhir unnīyate brahmalokam | sa etasmāj jīvadhanāt parāparaṃ puriśayaṃ puruṣam īkṣate tad etau ślokau bhavataḥ || prup_5.5 || prupbh_5.5 yaḥ punaretamoṅkāraṃ trimātreṇa trimātrāviṣayavijñānaviśiṣṭena omityetenaivākṣareṇa paraṃ sūryāntargataṃ puruṣaṃ pratīkenābhidhyāyīta tenābhidhyānena, pratīkatvena hyālambanatvaṃ prakṛtam oṅkārasya paraṃ cāparaṃ ca brahmetyabhedaśruteroṅkāramiti ca dvitīyānekaśaḥ śrutā bādhyetānyathā / yadyapi tṛtīyābhidhyānatvena karaṇatvamupapadyate tathāpi prakṛtānurodhāt trimātraṃ paraṃ puruṣamiti dvitīyaiva pariṇeyā"tyajedekaṃ kulasyārthe"(mahā.u.37 / 17) iti nyāyena / sa tṛtīyamātrārūpastejasi sūrye saṃpanne bhavati dhyāyamāno mṛto 'pi sūryātsomalokādivanna punarāvartate kintu sūrye saṃpannamātra eva / yathā pādodaraḥ sarpastvacā vinirmucyate jīrṇatvagvinirmuktaḥ sa punarnavo bhavati / evaṃ ha vā eṣa yathā dṛṣṭāntaḥ sa pāpmanā sarpatvaksthānīyenāśuddhirūpeṇa vinirmuktaḥ sāmabhistṛtīyamātrārūpairūrdhvamunnīyate brahmalokaṃ hiraṇyagarbhasya brahmaṇo lokaṃ satyākhyam / sa hiraṇyagarbhaḥ sarveṣāṃ saṃsāriṇāṃ jīvānāmātmabhūtaḥ / sa hyantarātmā liṅgarūpeṇa sarvabhūtānām, tasminhi liṅgātmani saṃhatāḥ sarve jīvāḥ / tasmātma jīvaghanaḥ / sa vidvāṃstrimātroṅkārābhijña etasmājjīvaghanāddhiraṇyagarbhātparātparaṃ paramātmākhyaṃ puruṣamīkṣate puriśayaṃ sarvaśarīrānupraviṣṭaṃ paśyati dhyāyamānaḥ / tadetasminyathektārthaprakāśakau mantrau bhavataḥ //5// start prup 5.6 tisro mātrā mṛtyumatyaḥ prayuktā anyonyasaktā anaviprayuktāḥ / kriyāsu bāhyābhyantaramadhyamāsu samyakprayuktāsu na kampate jñaḥ // prup_5.6 // prupbh_5.6 tisrastrisaṃkhyakā akārokāramakārākhyā oṅkārasya mātrā mṛtyumatyo mṛtyuryāsāṃ vidyate tā mṛtyumatyo mṛtyugocarādanatikrāntāmṛtyugocarā evetyarthaḥ / tā ātmano dhyānakriyāsu prayuktāḥ, kiṃ cānyonyasaktā itaretarasaṃbaddhāḥ, anaviprayuktā viśeṣeṇaikaikaviṣaya eva prayuktā viprayuktāḥ, na tathā viprayuktā nāviprayuktā anaviprayuktāḥ / kiṃ tarhi, viśeṣeṇaikasmindhyānakāle tisṛṣu kriyāsu bāhyābhyantaramadhyamāsu jāgratsvapnasuṣuptasthānapuruṣābhidhyānalakṣaṇāsu yogakriyāsu samyakprayuktāsu samyagdhyānakāle prayojitāsu na kampate na calati yo yogī yathoktavibhāgajña oṅkārasyetyarthaḥ, na tasyaivaṃvidaścalanamupapadyate / yasmājjāgratsvapnasuṣuptapuruṣāḥ saha sthānairmātrātrayarūpeṇa oṅkārātmarupeṇa dṛṣṭāḥ / sa hyevaṃ vidvānsarvātmabhūta oṅkāramayaḥ kuto vā caletkasminvā //6// sarvārthasaṃgrahārtho dvitīyo mantraḥ - start prup 5.7 ṛgbhir etaṃ yajurbhir antarikṣaṃ sāmabhir yat tat kavayo vedayante / tam oṃkāreṇaivāyatanenānveti vidvān yat tac chāntam ajaram amṛtam abhayaṃ paraṃ ceti // prup_5.7 // prupbh_5.7 ṛgbhiretaṃ lokaṃ manuṣyopalakṣitam / yajurbhirantarikṣaṃ somādhiṣṭhitam / sāmabhiryattad brahmalokamiti tṛtīyaṃ kavayo medhāvino vidyāvanta eva nāvidvāṃso vedayante / taṃ trividhaṃ lokamoṅkāreṇa sādhanenāparabrahmalakṣaṇamanvetyanugacchati vidvān / tenaivoṅkāreṇa yattatparaṃ brahmākṣaraṃ satyaṃ puruṣākhyaṃ śāntaṃ vimuktaṃ jāgratsvapnasuṣupātyādi viśeṣasarvaprapañcavivarjitamata eva ajaraṃ jarāvarjitamamṛtaṃ mṛtyuvarjitamata eva yasmājjarāvikriyārahitamato 'bhayam, yasmādevābhayaṃ tasmātparaṃ niratiśayam, tadapyoṅkāreṇāyatanena gamanasādhanenānvetītyarthaḥ / itiśabdo vākyaparisamāptyarthaḥ //7// iti pañcamaḥ praśnaḥ ============================================================================= ṣaṣṭhaḥ praśnaḥ start prup 6.1 atha hainaṃ sukeśā bhāradvājaḥ papraccha | bhagavan hiraṇyanābhaḥ kausalyo rājaputro māmupetyaitaṃ praśnamapṛcchata | ṣoḍaśakalaṃ bhāradvāja puruṣaṃ vettha | tam ahaṃ kumāram abruvaṃ nāham imaṃ veda | yady aham imam avediṣaṃ kathaṃ te nāvakṣyam iti | samūlo vā eṣa pariśuṣyati yo 'nṛtam abhivadati | tasmān nārhāmy anṛtaṃ vaktuṃ | sa tūṣṇīṃ ratham āruhya pravavrāja | taṃ tvā pṛcchāmi kāsau puruṣa iti || prup_6.1 || prupbh_6.1 atha hainaṃ sukeśā bhāradvājaḥ papraccha / samastaṃ jagatkāryakāraṇalakṣaṇaṃ saha vijñānātmanā parasminnakṣare suṣuptikāle sampratiṣṭhata ityuktam / sāmarthyātpralaye 'pi tasminnevākṣare sampratiṣṭhate jagattata evotpadyata iti siddhaṃ bhavati / na hyakāraṇe kāryasya sampratiṣṭhānamupapadyate / uktaṃ ca ātmana eṣa prāṇo jāyate'iti / jagataśca yanmūlaṃ tatparijñānātparaṃ śreya iti sarvopaniṣadāṃ niścitor'thaḥ / anantaraṃ coktaṃ 'sa sarvajñaḥ sarvo bhavati'iti vaktavyaṃ ca kva tarhi tadakṣaraṃ satyaṃ puruṣākhyaṃ vijñeyamiti tadarthoyaṃ praśna ārabhyate / vṛttānvākhyānaṃ ca vijñānasya durlabhatvakhyāpanena tallabdhyarthaṃ mumukṣaṇāṃ yatnaviśeṣopādānārtham / he bhagavan hiraṇyanābho nāmataḥ kosalāyāṃ bhavaḥ kausalyo rājaputro jātitaḥ kṣatriyo mām upetyopagamyaitamucyamānaṃ praśnamapṛcchata / ṣoḍaśakalaṃ ṣoḍaśasaṃkhyākāḥ kalā avayavā iva ātmanyavidyādhyāropitarūpā yasmin puruṣe so 'yaṃ ṣoḍaśakalastaṃ ṣoḍaśakalaṃ he bhāradvāja puruṣaṃ vettha vijānāsi / tamahaṃ rājaputraṃ kumāraṃ pṛṣṭavantamabruvamuktavānasmi nāhamimaṃ veda yaṃ tvaṃ pṛcchasīti / evamuktavatyapi mayyajñānamasaṃbhāvayantaṃ tamajñāne kāraṇamavādiṣam / yadi kathañcidahamimaṃ tvayā pṛṣṭaṃ puruṣamavediṣaṃ viditavānasmi kathamatyantaśiṣyaguṇavate 'rthine te tubhyaṃ nāvakṣyaṃ noktavānasmi na brūyāmityarthaḥ / bhūyo 'pyapratyayamivālakṣya pratyāyayitumabravam / samūlaḥ saha mūlena vā eṣo 'nyathā santamātmānamanyathā kurvannanṛtamayathābhūtārthamabhivadati yaḥ sa pariśuṣyati śoṣamupaitīhalokaparalokābhyāṃ vicchidyate vinaśyati / yata evaṃ jāne tasmānnārhābhyahamanṛtaṃ vaktuṃ mūḍhavat / sa rājaputra evaṃ pratyāyita tūṣṇīṃ vrīḍito rathamāruhya pravavrāja pragatavān yathāgatameva / ato nyāyata upasannāya yogyāya jānatā vidyā vaktavyaivānṛtaṃ ca na vaktavyaṃ sarvāsvapyavasthāsu ityetatsiddhaṃ bhavati / taṃ puruṣaṃ tvā tvāṃ pṛcchāmi mama hṛdi vijñeyatvena śalyamiva sthitaṃ kvāsau vartate vijñeyaḥ puruṣa iti //1// start prup 6.2 tasmai sa hovāca | ihaivāntaḥ śarīre somya sa puruṣo yasminn etāḥ ṣoḍaśa kalāḥ prabhavantīti || prup_6.2 || prupbh_6.2 tasmai sa hovāca / ihaivāntaḥśarīre hṛdayapuṇḍarīkākāśamadhye he somya sa puruṣo na deśāntare vijñeyo yasminnetā ucyamānāḥ ṣoḍaśa kalāḥ prāṇādyāḥ prabhavanti utpadyanta iti ṣoḍaśakalābhiḥ upādhibhūtābhiḥ sakala iva niṣkalaḥ puruṣo lakṣyate 'vidyayeti tadupādhikalādhyāropāpanayena vidyayā sa puruṣaḥ kevalo darśayitavya iti kalānāṃ tatprabhavatvamucyate / prāṇādīnāmatyantanirviśeṣe hyadvaye śuddhe tattve na śakyo 'dhyāropamantareṇa pratipādyapratipādanādivyavahāraḥ kartumiti kalānāṃ prabhavasthityapyayā āropyante avidyāviṣayāḥ / caitanyāvyatirekeṇaiva hi kalā jāyamānāḥ tiṣṭhantyaḥ pralīyamānāśca sarvadā lakṣyante / ata eva bhrāntāḥ kecid agnisaṃyogād ghṛtamiva ghaṭādyākāreṇa caitanyam eva pratikṣaṇaṃ jāyate naśyatīti / tannirodhe śūnyamiva sarvamityapare / ghaṭādiviṣayaṃ caitanyaṃ cetayiturnityasyātmano 'nityaṃ jāyate vinaśyatītyapare / caitanyaṃ bhūtadharma iti laukayatikāḥ / anapāyopajanadharmakacaitanyamātmā eva nāmarūpādyupādhidharmaiḥ pratyavabhāsate "satyaṃ jñānamanantaṃ brahma"(tai.u.2 / 1 / 1) "prajñānaṃ brahma"(ai.u.5 / 3) "vijñānamānandaṃ brahma"(bṛ.u.3 / 9 / 28) "vijñānaghana eva"(bṛ.u.2 / 4 / 12) ityādi śrutibhyaḥ / svarūpavyabhicāriṣu padārtheṣu caitanyasyāvyabhicārādyathā yathā yo yaḥ padārtho vijñāyate tathā tathā jñāyamānatvādeva tasya tasya caitanyasyāvyabhicāritvam / vastutattvaṃ bhavati kiñcit na jñāyata iti cānupapannam rūpaṃ ca dṛśyate na cāsti cakṣuriti yathā / vyabhicarati tu jñeyam na jñānaṃ vyabhicarati kadācidapi jñeyam, jñeyābhāve 'pi jñeyāntare bhāvājjñānasya / na hi jñāne 'sati jñeyaṃ nāma bhavati kasyacit suṣupte 'darśanāt / jñānasyāpi suṣupte 'bhāvājjñeyavajjñānasvarūpasya vyabhicāra iti cet / na jñeyāvabhāsakasya jñānasyālokavajjñeyābhivyañjakatvātsvavyaṅgyābhāva ālokābhāvānupapattivatsuṣupte vijñānabhāvānupapatteḥ / na hyandhakāre cakṣuṣā rūpānupalabdhau cakṣuṣo 'bhāvaḥ śakyaḥ kalpayituṃ vaināśikena / vaināśiko jñeyābhāve jñānābhāvaṃ kalpayatyeveti cet / yena tadabhāvaṃ kalpayettasyābhāvaḥ kena kalpyata iti vaktavyaṃ vaināśikena, tadabhāvasyāpi jñeyatvājjñānābhāve tadanupapatteḥ / jñānasya jñeyāvyatiriktatvājjñeyābhāve jñānābhāva iti cet / na abhāvasyāpi jñeyatvābhyupagamādabhāvo 'pi jñeyobhyupagamyate vaināśikairnityaśca tadavyatiriktaṃ cejjñānaṃ nityaṃ kalpitaṃ syāttadabhāvasya ca jñānātmakatvādabhāvatvaṃ vāṅmātrameva na paramārthato 'bhāvatvamanityatvaṃ ca jñānasya / na ca nityasya jñānasyābhāvanāmamātrādhyārope kiñcinnaśchinnam / athābhāvo jñeyo 'pi san jñānavyatirikta iti cet / na tarhi jñeyābhāve jñānābhāvaḥ / jñeyaṃ jñānavyatiriktaṃ na tu jñānaṃ jñeyavyatiriktamiti cet / na śabdamātratvādviśeṣānupapatteḥ / jñeyajñānayorekatvaṃ cedabhyupagamyate jñeyaṃ jñānavyatiriktaṃ jñānaṃ jñeyavyatiriktaṃ neti tu śabdamātrametadvahniragnivyatiriktaḥ agnirna vahnivyatirikta iti yadvadabhyupagamyate / jñeyavyatireke tu jñānasya jñeyābhāve jñānābhāvānupapattiḥ siddhā / jñeyābhāve 'darśanādabhāvo jñānasyeti cet / na, suṣupte jñaptyabhyupagamāt / vaināśikairabhyupagamyate hi suṣupte 'pi jñānāstitvam / tatrāpi jñeyatvamabhyupagamyate jñānasya svenaiveti cet / na, bhedasya siddhatvāt / siddhaṃ hyabhāvavijñeyaviṣayasya jñānasya abhāvajñeyavyatirekājjñeyajñānayoḥ anyatvam / na hi tatsiddhaṃ mṛtamivojjīvayituṃ punaranyathā kartuṃ śakyate vaināśikaśatairapi / jñānasya jñeyatvameveti tadapyanyena tadapyanyeneti tvatpakṣe 'tiprasaṅga iti cet / na, tadvibhāgopapatteḥ sarvastha / yadā hi sarvaṃ jñeyaṃ kasyacittadā tadvyatiriktaṃ jñānaṃ jñānameveti dvitīyo vibhāga evābhyupagamyate 'vaināśikerna tṛtīyastadviṣaya ityanavasthānupapattiḥ / jñānasya svenaivāvijñeyatve sarvajñatvahāniriti cet / so 'pi doṣastasyaivāstu kiṃ tannibarhaṇenāsmākam / anavasthādoṣaśca jñānasya jñeyatvābhyupagamāt / avaśyaṃ ca vaināśikānāṃ jñānaṃ jñeyam / svātmanā cāvijñeyatvenānavasthānivāryā. samāna evāyaṃ doṣa iti cet / na, jñānasyaikatvopapatteḥ / sarvadeśakālapuruṣādyavasthamekameva jñānaṃ nāmarūpādyanekopādhibhedāt savitrādijalādipratibimbavad anekadhāvabhāsata iti nāsau doṣaḥ / tathā cehedamucyate / nanu śruterihaivāntaḥśarīre paricchinnaḥ kuṇḍabadaravatpuruṣa iti / na, prāṇādikalākāraṇatvāt / na hi śarīramātraparicchinnasya prāṇaśraddhādīnāṃ kalānāṃ kāraṇatvaṃ pratipattuṃ śaknuyāt / kalākāryatvācca śarīrasya / na hi puruṣakāryāṇāṃ kalānāṃ kāryaṃ saccharīraṃ kāraṇakāraṇaṃ svasya puruṣaṃ kuṇḍabadaramivābhyantarīkuryāt / bījavṛkṣādivatsyāditi cet / yathā bījakāryaṃ vṛkṣastatkāryaṃ ca phalaṃ svakāraṇakāraṇaṃ bījamabhyantarīkarotyāmrādi tadvat puruṣamabhyantarīkuryāccharīraṃ svakāraṇakāraṇamapīti cet / na, anyatvātsāvayavatvācca / dṛṣṭānte kāraṇabījāt vṛkṣaphalasaṃvṛtānyanyānyeva bījāni dārṣṭāntike tu svakāraṇakāraṇabhūtaḥ sa eva puruṣaḥ śarīre 'bhyantarīkṛtaḥ śrūyate / bījavṛkṣādīnāṃ sāvayavatvācca syādādhārādheyatvaṃ niravayavaśca puruṣaḥ sāvayavāśca kalāḥ śarīraṃ ca / etenākāśasyāpi śarīrādhāratvamanupapannaṃ kimutākāśakāraṇasya purusya tasmādasamāno dṛṣṭāntaḥ / kiṃ dṛṣṭāntena vacanātsyāditi cet / na, vacanasyākārakatvāt / na hi vacanaṃ vastuno 'nyathākaraṇe vyāpriyate / kiṃ tarhi?yathābhūtārthāvadyotane / tasmādantaḥśarīra ityetadvacanamaṇḍasyāntarvyometivacca draṣṭavyam / upalabdhinimittatvācca, darśanaśravaṇamananavijñānādiliṅgaiḥ antaḥ śarīre paricchinna iva hyupalabhyate puruṣa upalabhyate cāta ucyate 'ntaḥ śarīre somya sa puruṣa iti / na punarākāśakāraṇaḥ sankuṇḍabadaravaccharīraparicchinna iti manasāpīcchati vaktuṃ mūḍho 'pi kimuta pramāṇabhūtā śrutiḥ //2// yasminnetāḥ ṣoḍaśa kalāḥ prabhavantītyuktaṃ puruṣaviśeṣaṇārthaṃ kalānāṃ prabhavaḥ sa cānyārthe 'pi śrutaḥ kena krameṇa syādityata idamucyate - cetanapūrvikā ca sṛṣṭirityevamarthaṃ ca / start prup 6.3 sa īkṣāṃ cakre | kasminn aham utkrānta utkrānto bhaviṣyāmi kasmin vā pratiṣṭhite pratiṣṭhāsyāmīti || prup_6.3 || prupbh_6.3 sa puruṣaḥ ṣoḍaśakalaḥ pṛṣṭo yo bhāradvājena īkṣāntakra īkṣyaṃ darśanaṃ cakre kṛtavānityarthaḥ sṛṣṭiphalakramādiviṣayam / katham?ityucyate kasminakartṛviśeṣe dehādutkrānta utkrānte bhaviṣyāmi ahamevaṃ kasminvā śarīre pratiṣṭhite ahaṃ pratiṣṭhāsyāmi pratiṣṭhitasyāmityarthaḥ / start prup 6.4 sa prāṇamasṛjata | prāṇāc chadvāṃ khaṃ vāyur jyotir āpaḥ pṛthivīndriyaṃ mano 'nnam annād vīryaṃ tapo mantrāḥ karma lokā lokeṣu nāma ca || prup_6.4 || prupbh_6.4 nanvātmākartā pradhānaṃ kartṛ, ataḥ puruṣārthaprayojanamurarīkṛtya pradhānaṃ pravartate mahadādyākāreṇa / tatredamanupapannaṃ puruṣasya svātantryeṇa īkṣāpūrvakaṃ kartṛtvavacam, sattvādiguṇasāmye pradhāne pramāṇopapanne sṛṣṭikartari satīścarecchānuvartiṣu vā paramāṇuṣu satsvātmano 'pyekatvena kartṛtve sādhanābhāvādātmana ātmanyanarthakartṛtvānupapatteśca / na hi cetanāvānbuddhipūrvakāryātmano 'nartha kuryāt / tasmātpuruṣārthena prayojanena īkṣāpūrvakamiva niyatakrameṇa pravartamāne 'cetane pradhāne cetanavadupacāre 'yaṃ sa īkṣāñcakre ityādiḥ / yathā rājñaḥ sarvārthakāriṇi bhṛtye rājeti tadvat / na, ātmano bhoktṛtvavatkartṛtvopapatteḥ / yathā sāṃkhyasya cinmātrasyāpāraṇāmino 'pyātmano bhoktṛtvaṃ tadvadvedavādināmīkṣādipūrvakaṃ jagatkartṛtvamupapannaṃ śrutiprāmāṇyāt / tattvāntarapariṇāma ātmano 'nityatvāśuddhatvānekatvanimitto na cinmātrasvarūpavikriyā / ataḥ puruṣasya svātmanyeva bhoktṛtvaṃ cinmātrasvarūpavikriyā na doṣāya bhavatāṃ punarvedavādināṃ sṛṣṭikartṛtve tattvāntarapariṇāma evetyātmano 'nityatvādisarvadoṣaprasaṅga iti cet / na, ekasyāpyātmano 'vidyāyāṃ viṣayanāmarūpopādhyanupādhikṛtaviśeṣobhyupagamādavidyākṛtanāmarūpopādhikṛto hi viśeṣo 'bhyupagamyata ātmano bandhamokṣādiśāstrakṛtasaṃvyavahārāya paramārthato 'nupādhikṛtaṃ ca tattvamekamevādvitīyamupādeyaṃ sarvatākiṅkabuddhyanavagāhyamabhayaṃ śivam iṣyate na tatra kartṛtvaṃ bhoktṛtvaṃ vā kriyākārakaphalaṃ ca syād advaitatvātsarvabhāvānām. sāṃkhyāstvavidyādhyāropitam eva puruṣe kartṛtvaṃ kriyākārakaṃ phalaṃ ceti kalpayitvāgamabāhyatvātpunastatastrasyantaḥ paramārthata eva bhoktṛtvaṃ puruṣasyecchanti tattvāntaraṃ ca pradhānaṃ puruṣātparamārthavastubhūtameva kalpayanto 'nyatārkikakṛtabuddhiviṣayāḥ santo vihanyante / tathetare tārkikāḥ sāṃkhyaiḥ / ityevaṃ parasparaviruddhārthakalpanāt āmiṣārthina iva prāṇino 'nyonyaviruddhamānārthadarśitvāt paramārthatattvāddūram evāpakṛṣyante / atastanmatamanādṛtya vedāntārthatattvamekatvadarśanaṃ prati ādaravanto mumukṣavaḥ syuriti tārkikamatadoṣapradarśanaṃ kiñciducyata asmābhirna tu tārkikavattātparyeṇa / tadaitadatroktam - 'vivadatsveva nikṣipya virodhodbhavakāraṇam / taiḥ saṃrakṣitasadbuddhiḥ sukhaṃ nirvāti vedavitṭa // iti / kiṃ ca bhoktṛtvakartṛtvayorvikriyayorviśeṣānupapattiḥ / kā nāmāsau kartṛtvājjātyantarabhūtā bhoktṛtvaviśiṣṭā vikriyā yato bhoktaiva puruṣaḥ kalpyate na kartā pradhānaṃ tu kartreva na bhoktriti / nanūktaṃ puruṣaścinmātra eva sa ca svātmastho vikriyate bhuñjāno na tattvāntarapariṇāmena pradhānaṃ tu tattvāntarapariṇāmena pradhānaṃ tu tattvāntarapariṇāmena vikriyate 'to 'nekamaśuddhamacetanaṃ cetyādidharmavattadviparītaḥ puruṣaḥ / nāsau viśeṣo vāṅmātratvāt / prāgbhogotpatteḥ kevalacinmātrasya puruṣasya bhoktṛtvaṃ nāma viśeṣo bhogotpattikāle cejjāyate nivṛtte ca bhoge punastadviśeṣādapetaścinmātra eva bhavatīti cenmahadādyākāreṇa ca pariṇamya pradhānaṃ tato 'petya punaḥ pradhānaṃ tato 'petya punaḥ pradhānaṃ svarūpeṇāvatiṣṭhata ityasyāṃ kalpanāyāṃ na kaścidviśeṣa iti vāṅmātreṇa pradhānapuruṣayorviśiṣṭavikriyā kalpyate / atha bhogakāle 'pi cinmātra eva prāgvatpuruṣa iti cet / na tarhi paramārthato bhogaḥ puruṣasya / bhogakāle cinmātrasya vikriyā paramārthaiva tena bhogaḥ puruṣasyeti cet / na, pradhānasyāpi bhogakāle vikriyāvattvādbhoktṛtvaprasaṅgaḥ / cinmātrasyaiva vikriyā bhoktṛtvam iti cedauṣṇyādyasādhāraṇadharmavatāmagnyādīnāmabhoktṛtve hetvanupapattiḥ / pradhānapuruṣasyordvayoryugapadbhoktṛtvamiti cet / na, pradhānasya parārthyānupapatteḥ / na hi bhoktṛrtrordvayoritaretaraguṇapradhānabhāva upapadyate prakāśayorivetaretaraprakāśane / bhogadharmavati sattvāṅgini cetasi puruṣasya caitanyapratibimbodayo 'vikriyasya puruṣasya bhoktṛtvamiti cet / na, puruṣasya viśeṣābhāve bhoktṛtvakalpanānarthakyāt / bhogarūpaścedanarthaḥ puruṣasya nāsti sadā nirviśeṣatvātpuruṣasya kasya apanayārthaṃ mokṣasādhanaṃ śāstraṃ praṇīyate / avidyādhyāropitānarthāpanayanāya śāstrapraṇayanamiti cetparamārthataḥ puruṣo bhoktaiva na kartā pradhānaṃ kartreva na bhoktṛparamārthasadvastvantaraṃ puruṣāccetīyaṃ kalpanāgamabāhyāvyarthā nirhetukā ceti nādartavyā mumukṣubhiḥ / ekatve 'pi śāstrapraṇāyanādyānarthakyamiti cet / na abhāvāt / satsu hi śāstrapraṇetrādiṣu tatphalārthiṣu ca śāstrasya praṇayanamanarthakaṃ sārthakaṃ veti vikalpanā syāt / na hyātmaikatve śāstrapraṇetrādayastato bhinnāḥ santi tadabhāva evaṃ vikalphanaivānupapannā / abhyupagata ātmaikatve pramāṇārthaścābhyupagato bhavatā yadātmaikatvamabhyupagacchatā, tadabhyupagame ca vikalpānupapattimāha śāstram"yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet"(bṛ.u.2 / 4 / 14) ityādi / śāstrapraṇayanādyupapattiṃ cāhānyatra paramārthavastusvarūpādavidyāviṣaye / "yatra hi dvaitamiva bhavati"(bṛ.u.2 / 4 / 14) ityādi vistarato vājasaneyake / atra ca vibhakte vidyāvidye parāpare ityādāveva śāstrasya / ato na tārkikavādabhaṭapraveśo vedāntarājapramāṇabāhugupta ihātmaikatvaviṣaya iti / etenāvidyākṛtanāmarūpādyupādhikṛtānekaśaktisādhanaśrutabhedavattvādbrāhmaṇaḥ sṛṣṭyādikartṛtve sādhanādyabhāvo doṣaḥ pratyukto veditavyaḥ parairukta ātmānarthakartṛtvādidoṣaśca / yastu dṛṣṭānto rājñaḥ sarvārthakāriṇi kartaryupacārādrājā karteti so 'trānubhapapannaḥ"sa īkṣāñcakre"iti śrutermukhyārthabādhanātpramāṇabhūtāyāḥ / tatra hi gauṇī kalpanā śabdasya yatra mukhyārtho na sambhavati / iha tvacetanasya muktabaddhapuruṣaviśeṣāpekṣayā kartṛkarmadeśakālanimittāpekṣayā ca bandhamokṣādiphalārthā niyatā puruṣaṃ prati pravṛttirnopapadyate / yathoktasarvajñeśvarakartṛtvapakṣe tūpapannā īśvareṇeva sarvādhikāri prāṇaḥ puruṣeṇa sṛjyate / katham sa puruṣa uktaprakāreṇekṣitvā sarvaprāṇaṃ hiraṇyagarbhākhyaṃ sarvaprāṇikaraṇādhāram ātmānam asṛjata sṛṣṭavān / ataḥ prāṇācchraddhāṃ sarvaprāṇināṃ śubhakarmapravṛttihetubhūtām / tataḥ karmaphalopabhogasādhanādhiṣṭhānāni kāraṇabhūtāni mahābhūtānyasṛjata / svaṃ śabdaguṇam, vāyuṃ svena sparśena kāraṇaguṇena ca viśiṣṭaṃ triguṇaṃ śabdasparśābhyām / tathāpo rasena guṇena sādhāraṇena pūrvaguṇānupraveśena ca caturguṇāḥ / tathā gandhaguṇena pūrvaguṇānupraveśena ca caturguṇāḥ / tathā gandhaguṇena pūrvaguṇānupraveśena ca pañcaguṇā pṛthivī / tathā taireva bhūtairārabdhamindriyaṃ dviprakāraṃ buddhyarthaṃ karmārthaṃ ca daśasaṃkhyākaṃ tasya ceśvaramantaḥsthaṃ saṃśayasaṅkalpalakṣaṇaṃ manaḥ / evaṃ prāṇināṃ kāryaṃ karaṇaṃ ta sṛṣṭvā tatsthityarthaṃ vrīhiyavādilakṣaṇamannam / tataścānnādadyamānādvīryaṃ sāmarthyaṃ balaṃ sarvakarmapravṛttisādhanam / tadvīryavatāṃ ca prāṇināṃ tapo viśuddhisādhanaṃ saṅkīryamāṇānām / mantrastapoviśuddhāntarbahiḥkaraṇebhyaḥ karmasādhanabhūtāṛgyajuḥ sāmātharvāṅgirasaḥ tataḥ / karmāgnihotrādilakṣaṇam / tapo lokāḥ karmaṇāṃ phalam / teṣu ca sṛṣṭānāṃ prāṇināṃ nāma ca devadatto yajñadatta ityādi / evam etāḥ kalāḥ prāṇināmavidyādidoṣabījāpekṣayā sṛṣṭāḥ taimirikadṛṣṭisṛṣṭā iva dvicandramaśakamakṣikādyāḥ svapnadṛksṛṣṭā iva ca sarvapadārthaḥ punastasminneva puruṣe pralīyante hitvā nāmarūpādi vibhāgam //4// start prup 6.5 katham - sa yathemā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudraṃ prāpyāstaṃ gacchanti | bhidyete tāsāṃ nāmarūpe | samudra ity evaṃ procyate | evam evāsya paridraṣṭur imāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti | bhidyete cāsāṃ nāmarūpe | puruṣa ity evaṃ procyate | sa eṣo 'kalo 'mṛto bhavati tadeṣa ślokaḥ || prup_6.5 || prupbh_6.5 sa dṛṣṭānto yathā loka imā nadyaḥ syandamānāḥ sravantyaḥ samudrāyaṇāḥ samudro 'yanaṃ gatiḥ ātmabhovo yāsāṃ tāḥ samudrāyaṇāḥ samudraṃ prāpyopagamyāstaṃ nāmarūpatiraskāraṃ gacchanti / tāsāṃ cāstaṃ gatānāṃ bhidyete vinaśyato nāmarūpe gaṅgāyamunetyādilakṣaṇe / tadabhede samudra ityevaṃ procyate tadvastūdakalakṣaṇam / evaṃ yathāyaṃ dṛṣṭāntaḥ, uktalakṣaṇasya prakṛtasyāsya puruṣasya paridraṣṭuḥ parisamantād draṣṭurdarśanasya kartuḥ svarūpabhūtasya yathārkaḥ svātmaprakāśasya kartā sarvataḥ tadvadimāḥ ṣoḍaśa kalāḥ prāṇādyā uktāḥ kalāḥ puruṣāyaṇā nadīnāmiva samudraḥ puruṣo 'yanamātmabhāvagamanaṃ yāsāṃ kalānāṃ tāḥ puruṣāyaṇāḥ puruṣaṃ prāpya puruṣātmabhāvamupagamya tathaivāstaṃ gacchanti / bhidyete cāsāṃ nāmarūpe kalānāṃ prāṇādyākhyā rūpaṃ ca yathāsvam / bhede ca nāmarūpayoryadanaṣṭaṃ tattvaṃ puruṣa ityevaṃ procyate brahmavidbhiḥ / ya evaṃ vidvānguruṇā pradarśitakalāpralayamārgaḥ sa eṣa vidyayā pravilāpitāsvavidyākāmakarmajanitāsu prāṇādikalāsvakalaḥ avidyākṛtakalānimitto hi mṛtyuḥ tadapagame 'kalatvādevāmṛto bhavati tadetasminnartha eṣa ślokaḥ //5// start prup 6.6 arā iva rathanābhau kalā yasmin pratiṣṭhitāḥ / taṃ vedyaṃ puruṣaṃ veda yathā mā vo mṛtyuḥ parivyathā iti // prup_6.6 // prupbh_6.6 arā rathacakraparivārā iva rathanābhau rathacakrasya nābhau yathā praveśitāstadāśrayā bhavanti yathā tathetyarthaḥ, kalāḥ prāṇādyā yasminpuruṣe pratiṣṭhitā utpattisthitilayakāleṣu taṃ puruṣaṃ kalānāmātmabhūtaṃ vedyaṃ vedanīyaṃ pūrṇatvāt puruṣaṃ puri śayanādvā veda jānīyāt, yathā he śiṣyā mā vo yuṣmānmṛtyuḥ parivyathā mā parivyathayatu / na cedvijñāyeta puruṣo mṛtyunimittāṃ vyathāmāpannā duḥkhina eva yūyaṃ stha / atastanmā bhudyuṣmākamityabhiprāyaḥ //6// start prup 6.7 tān hovāca | etāvad evāham etat paraṃ brahma veda | nātaḥ param astīti || prup_6.7 || prupbh_6.7 tānevamanuśiṣya śiṣyāṃstān hovāca pippalādaḥ kilaitāvadeva vedyaṃ paraṃ brahma veda vijānāmyahametat / nāto 'smātparamastiprakṛṣṭataraṃ veditavyamityevamuktavāñśiṣyāṇāmaviditaśeṣāstitvāśaṅkānivṛttaye kṛtārthabuddhijananārthaṃ ca //7// start prup 6.8 te tam arcayantas tvaṃ hi naḥ pitā yo 'smākam avidyāyāḥ paraṃ pāraṃ tārayasīti namaḥ | paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ || prup_6.8 || prupbh_6.8 tataste śiṣyā guruṇānuśiṣṭāstaṃ guruṃ kṛtārthāḥ santo vidyāniṣkrayamapaśyantaḥ kiṃ kṛtavanta ityucyate - arcayantaḥ pūjayantaḥ pādayoḥ puṣpāñjaliprakiraṇena praṇipātena ca śirasā / kimūcirityāha - tvaṃ hi no 'smākaṃ pitā brahmaśarīrasya vidyayā janayitṛtvānnityasyājarāmarasyābhayasya yastvameva asmākavidyāyā viparītajñānāt janmajarāmaraṇarogaduḥkhādigrāhādapārādavidyāmahodadhervidyāplavena paramapunarāvṛttilakṣaṇaṃ mokṣākhyaṃ mahodadheriva pāraṃ tārayasyasmānityataḥ pitṛtvaṃ tavāsmān pratyapapannamitarasmāt / itaro 'pi hi pitā śarīramātraṃ janayati / tathāpi sa prapūjyatamo loke kimu vaktavyamātyantikābhayadāturityabhiprāyaḥ / namaḥ parama ṛṣibhyo brahmavidyāsampradāyakartṛbhyo namaḥ paramaṛṣibhya iti dvirvacanamādarārtham //8// iti ṣaṣṭhaḥ praśnaḥ / iti praśnopaniṣatsamāptā //