Praśastapāda: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_prazastapAda-pAdArthadharmasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga and Muroya ## Contribution: Muneo Tokunaga and Muroya ## Date of this version: 2020-07-31 ## Source: - The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6]. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pādārthadharmasaṃgraha = Pdhs, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from paddhs_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Prasastapada: Padarthadharmasamgraha (commentary on Kanada's Vaisesikasutra) The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] Input by Muneo Tokunaga and Muroya [Compound is not analyzed into constiting words. Only word-boundary is marked by a dot.] [Page/line number of the edition in brackets; e.g., "(48.7)" = p. 48, line 7.] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text praśastapādabhāṣyam./(Pdhs_0.0) praṇamya.hetum.īśvaram.munim.kaṇādam.anvataḥ./ padārthadharmasaṃgrahaḥ.pravakṣyate.mahodayaḥ.// Pdhs_1.1 dravyaguṇakarmasāmānyaviśeṣasamavāyānām.ṣaṇṇām.padārthānām.sādharmyavaidharmyatattvajñānam.{5.-vaidharmyābhyām.tattva-}.nihśreyasahetuḥ.//(Pdhs_2.1(6)) tac.ceśvaracodanābhivyaktād.dharmād.eva.//(Pdhs_2.1(7)) atha.ke.dravyādayaḥ.padārthāḥ.kim.ca.teṣām.sādharmyam.vaidharmyam.ceti.//(Pdhs_2.2(8)) tatra.dravyāṇi.pṛthivyaptejovāyvākāśakāladigātmamanāṃsi.sāmānyaviśeṣasaṃjñayoktāni.{5.saṃjñoktāni}.navaiveti.{5.navaiva}./.tadvyatirekeṇānyasya.saṃjñān.abhidhānāt.{5.tadvyatirekeṇa.saṃjñāntarān.abhidhānāt}.//(Pdhs_2.2(8)) guṇāś.ca.{5.guṇāḥ}.rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvabuddhisukhaduhkhecchādveṣaprayatnāś.ceti.kaṇṭhoktāḥ.saptadaśa./.caśabdasamuccitāś.ca.gurutvadravatvasnehasaṃskārād.ūṣṭaśabdāḥ.saptaivety.evam.caturviṃśatir.guṇāḥ.{5.caturviṃśatiguṇāḥ}.//(Pdhs_2.2(10)) utkṣepaṇāpakṣepaṇākuñcanaprasāraṇagamanāni.pañcaiva.karmāṇi./.gamanagrahaṇād.bhramaṇarecanasyandanordhvajvalanatiryakpavananamanonnamanādayo.gamanaviśeṣā.na.jātyantarāṇi.//.(Pdhs_2.2(11)) sāmānyam.dvividham.param.aparam.cānuvṛttipratyayakāraṇam./.tatra.param.sattā,.mahāviṣayatvāt.sā.cānuvṛtter.eva.hetutvāt.sāmānyam.eva./.dravyatvādyaparam,.alpaviṣayatvāt./.tac.ca.vyāvṛtter.api.hetutvāt.sāmānyam.sadviśeṣākhyām.api.labhate.//.(Pdhs_2.2(11)) nityadravyavṛttayo.'ntyā.viśeṣāḥ./.te.khalv.atyantavyāvṛttihetutvād.viśeṣā.eva.//(Pdhs_2.2(13)) ayutasiddhānām.ādhāryādhārabhūtānām.yaḥ.sambandhaḥ.`iha'-pratyayahetuḥ.sa.samavāyaḥ.//.(Pdhs_2.2(14)) evam.dharmair.vinā.dharmiṇām.uddeśaḥ.kṛtaḥ.//.(Pdhs_2.2(15)) ṣaṇṇām.api.padārthānām.astitvābhidheyatvajñeyatvāni.//.(Pdhs_2.3(16)) āśritatvam.cānyatra.nityadravyebhyaḥ.//(Pdhs_2.3(16)) dravyādīnām.pañcānām.samavāyitvam.anekatvam.ca.//.(Pdhs_2.3(16)) guṇādīnām.pañcānām.api.nirguṇatvaniṣkriyatve.//.(Pdhs_2.3(16)) dravyādīnām.trayāṇām.api.sattāsambandhah,.sāmānyaviśeṣavattvam,.svasamayārthaśabdābhidheyatvam,.dharmādharmakartṛtvam.ca.//(Pdhs_2.3(17)) kāryatvānityatve.kāraṇavatām.eva.//(Pdhs_2.3(17)) kāraṇatvam.cānyatra.pārimāṇḍalyādibhyaḥ.//(Pdhs_2.3(18)) dravyāśritatvam.cānyatra.nityadravyebhyaḥ.//(Pdhs_2.3(18)) sāmānyādīnām.trayāṇām.svātmasattvam,.buddhilakṣaṇatvam,.akāryatvam,.akāraṇatvam,.asāmānyaviśeṣavattvam,.nityatvam,.arthaśabdānabhidheyatvam.ceti.//(Pdhs_2.3(19)) pṛthivyādīnām.navānām.api.dravyatvayogah,.svātmany.ārambhakatvam.guṇavattvam,.kāryakāraṇavirodhitvam,.antyaviśeṣavattvam.//(Pdhs_3(20)) anāśritatvanityatve.cānyatrāvayavidravyebhyaḥ.//.(Pdhs_3(21)) pṛthivyudakajvalanapavanātmamanasām.anekatvāparajātimattve.//(Pdhs_3(21)) kṣitijalajyotir.anilamanasām.kriyāvattvamūrtatvaparatvāparatvavegavattvāni.//.(Pdhs_3(21)) ākāśakāladigātmanām.sarvagatatvam,.paramamahattvam,.sarvasamyogisamānadsatvam.ca.//(Pdhs_3(22)) pṛthivyādīnām.pañcānām.api.bhūtatvendriyaprakṛtitvabāhyaikendriyagrāhyaviśeṣaguṇavattvāni.//(Pdhs_3(22)) caturṇām.dravyārambhakatvasparśavattve.//(Pdhs_3(24)) trayāṇām.pratyakṣatvarūpavattvadravatvāni.//(Pdhs_3(24)) dvayor.gurutvam.rasavattvam.ca.//(Pdhs_3(24)) bhūtātmanām.vaiśeṣikaguṇavattvam.//.(Pdhs_3(24)) kṣityudakātmanām.caturdaśaguṇavattvam.//.(Pdhs_3(25)) ākāśātmanām.kṣaṇikaikadeśavṛttiviśeṣaguṇavattvam.//(Pdhs_3(25)) dikkālayoḥ.pañcaguṇavattvam.sarvotpattimatām.nimittakāraṇatvam.ca.//.(Pdhs_3(25)) kṣititejasor.naimittikadravatvayogaḥ.//.(Pdhs_3(25)) evam.sarvatra.sādharmyam.viparyayād.vaidharmyam.ca.vācyam.iti.dravyāsaṅkaraḥ.//.(Pdhs_3(26)) ihedānīm.ekaikaśo.vaidharmyam.ucyate.//.(Pdhs_4.0(27)) pṛthivītvābhisambandhāt.pṛthivī./.rūparasagandhasparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvagurutvadravatvasaṃskāravatī./(Pdhs_4.1(27)) ete.ca.guṇaviniveśādhikāre.rūpādayo.guṇaviśeṣāḥ.siddhāḥ./.`cākṣuṣa'-vacanāt.saptasaṅkhyādayaḥ./.patanopadeśād.gurutvam./.`adbhiḥ.sāmānya'-vacanād.dravyatvam./.`uttarakarma'-vacanāt.saṃskāraḥ./(Pdhs_4.1(27)) kṣitāv.eva.gandhaḥ./.rūpam.anekaprakāram.śuklādi./.rasaḥ.ṣaḍvidho.madhurādiḥ./.gandho.dvividhaḥ.surabhir.asurabihś.ca./.sparśo.'syā.anuṣṇāśītatve.sati.pākajaḥ./.(Pdhs_4.1(27)) sā.tu.dvividhā./.nityā.cānityā.ca./.paramāṇulakṣaṇā.nityā./.kāryalakṣaṇā.tv.anityā./.sā.ca.sthairyādyavayavasanniveśaviśiṣṭā.'parajātibahutvopetā.śayanāsanādyanekopakārakarī.ca./.trividham.cāsyāḥ.kāryam./.śarīrendriyaviṣayasaṃjñakam.//.(Pdhs_4.1(27)) śarīram.dvividham./.yonijam.ayonijam.ca./.tatrāyonijam.anapekṣya.śukraśoṇitam.devarṣīṇām.dharmaviśeṣasahitebhyo.'ṇubhyo.jāyate./(Pdhs_4.1(27)) kṣudrajantūnām.yātanāśarīrāṇy.adharmaviśeṣasahitebhyo.'ṇubhyo.jāyante./.śukraśoṇitasannipātajam.yonijam./.tad.vividham.jarāyujam.aṇḍajam.ca./.māṇuṣapaśumṛgāṇām.jarāyujam./.pakṣisarīsṛpāṇām.aṇḍajam.//.(Pdhs_4.1(28)) indriyam.gandhavyaṃjakam.sarvaprāṇinām.jalādyanabhibhūtaiḥ.pārthivāvayavair.ārabdham.ghrāṇam./(Pdhs_4.1(28)) viṣayas.tu.dvyaṇukādikrameṇārabdhas.trividho.mṛtpāṣāṇasthāvaralakṣaṇaḥ./.tatra.bhūpradeśāḥ.prākāreṣṭakādayaḥ.mṛtprakārāḥ./.pāṣāṇā.upalamaṇivajrādayaḥ./.sthāvarās.tṛṇauṣadhivṛkṣagulmalatāvatānavanaspataya.iti.//.(Pdhs_4.1(28)) aptvābhisambandhād.āpaḥ./.rūparasasparśadravatvasnehasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvagurutvasaṃskāravatyaḥ./(Pdhs_4.2(35)) pūrvavad.eṣām.siddhiḥ./(Pdhs_4.2(35)) śuklamadhuraśītā.eva.rūparasasparśāḥ./.sneho.'mbhasy.eva.sāṃsiddhikam.ca.dravatvam./(Pdhs_4.2(35)) tāś.ca.pūrvavad.dvividhāḥ./.nityānityabhāvāt./.tāsām.tu.kāryam.trividham./.śarīrendriyaviṣayasaṃjñakam./(Pdhs_4.2(36)) tatra.śarīram.ayonijam.eva.varuṇaloke,.pārthivāvayavopaṣṭambhāc.copabhogasamartham./(Pdhs_4.2(36)) indriyam.sarvaprāṇinām.rasavyaṃjakam.vijātyanabhibhūtair.jalāvayavair.ārabdham.rasanam./(Pdhs_4.2(36)) viṣayas.tu.saritsamudrahimakarakādiḥ.//(Pdhs_4.2(36)) tejastvābhisambandhāt.tejaḥ./.rūpasparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvadravatvasaṃskāravat./(Pdhs_4.3(38)) pūrvavad.eṣām.siddhiḥ./(Pdhs_4.3(39)) tatra.śuklam.bhāsvaram.ca.rūpam./.uṣṇa.eva.sparśaḥ./(Pdhs_4.3(39)) tad.api.dvividham.aṇukāryabhāvāt./.kāryam.ca.śarīrāditrayam./(Pdhs_4.3(39)) śarīram.ayonijam.ādityaloke,.pārthivāvayavopaṣṭambhāc.copabhogasamartham./(Pdhs_4.3(39)) indriyam.sarvaprāṇinām.rūpavyaṃjakam.anyāvayavānabhibhūtais.tejo.'vayavair.ārabdham.cakṣuḥ./(Pdhs_4.3(39)) viṣayasaṃjñakam.caturvidham./.bhaumam.divyam.udaryam.ākarajam.ca./.tatra.bhaumam.kāṣṭhendhanaprabhavam.ūrdhvajvalanasvabhāvam.pacanadahanasvedanādisamartham.divyam.abindhanam.sauravidyudādi.bhuktasyāhārasya.rasādipariṇāmārtham.udaryam.ākarajam.ca.suvarṇādi./(Pdhs_4.3(39)) tatra.samyuktasamavāyād.rasādyupalabdhir.iti.//(Pdhs_4.3(39)) vāyutvābhisambandhād.vāyuḥ./.sparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasaṃskāravān./(Pdhs_4.4(44)) sparśo.'syānuṣṇāśītatve.saty.apākajaḥ./.guṇaviniveśāt.siddhaḥ./.`arūpiṣv.acākṣuṣa'-vacanāt.sapta.saṅkhyādayaḥ./.tṛṇakarmavacanāt.saṃskāraḥ./(Pdhs_4.4(44)) sa.cāyam.dvividho.'ṇukāryabhāvāt./(Pdhs_4.4(44)) tatra.kāryalakṣaṇaś.caturvidhaḥ.śarīram.indriyam.viṣayaḥ.prāṇa.iti./(Pdhs_4.4(44)) tatrāyonijam.eva.śarīram.marutām.loke.pārthivāvayavopaṣṭambhāc.copabhogasamartham./(Pdhs_4.4(44)) indriyam.sarvaprāṇinām.sparśopalambhakam.pṛthivyādyanabhibhūtair.vāyvavayavair.ārabdham.sarvaśarīravyāpi.tvagindriyam./(Pdhs_4.4(44)) viṣayas.tūpalabhyamānasparśādhiṣṭhānabhūtaḥ.sparśaśabdadhṛtikampaliṅgas.tiryaggamanasvabhāvo.meghādipreraṇadhāraṇādisamarthaḥ./(Pdhs_4.4(44)) tasyāpratyakṣasyāpi.nānātvam.sammūrcchanenānumīyate./.sammūrcchanam.punaḥ.samānajavayor.vāyvor.viruddhadikkriyayoḥ.sannipātaḥ./.so.'pi.sāvayavinor.vāyvor.ūrdhvagamanenānumīyate;.tad.api.tṛṇādigamaneneti.//(Pdhs_4.4(44)) prāṇo.'ntahserīre.rasamaladhātūnām.preraṇādihetur.ekaḥ.san.kriyābhedād.apānādisaṃjñām.labhate.//(Pdhs_4.4(44)) ihedānīm.caturṇām.mahābhūtānām.sṛṣṭisaṃhāravidhir.ucyate./(Pdhs_5(48.7-)) brāhmaṇe.mānena.varṣaśatānte.{5..varṣaśatasyānte}.vartamānasya.brahmaṇo.'pavargakāle.saṃsārakhinnānām.{5.saṃsāre.khinnānām}.sarvaprāṇinām.niśi.viśrāmārtham.sakalabhuvanapater.maheśvarasya.saṃjihīrṣāsamakālam.śarīrendriyamahābhūtopanibandhakānām.sarvātmagatānām.adṛṣṭānām.vṛttinirodhe.sati.maheśvarecchātmāṇusamyogajakarmabhyaḥ.śarīrendriyakāraṇāṇuvibhāgebhyas.tatsamyoganivṛttau.teṣām.āparamāṇvanto.vināśaḥ.{kir../.}(Pdhs_5(48.8-)) tathā.pṛthivyudakajvalanapavanānām.api.mahābhūtānām.anenaiva.krameṇottarasminn.uttarasmin.{5.uttarasmiṃś.ca}.sati.pūrvasya.pūrvasya.{5.pūrvapūrvasya}.vināśaḥ.tataḥ.pravibhaktāḥ.paramāṇavovatiṣṭhante.dharmādharmasaṃskārānuviddhā.ātmānas.{5.ātmānaś.ca}.tāvantam.eva.kālam./(Pdhs_5(48.15-)) tataḥ.punaḥ.prāṇinām.bhogabhūtaye.maheśvarasisṛkṣānantaram.{5.maheśvarasya.sisṛkṣānantaram}.sarvātmagatavṛttilabdhādṛṣṭāpekṣebhyas.tatsamyogebhyaḥ.pavanaparamāṇuṣu.karmotpattau.teṣām.parasparasamyogebhyo.dvyaṇukādiprakrameṇa.mahān.vāyuḥ.samutpanno.nabhasi.dodhūyamānas.tiṣṭhati./(Pdhs_5(48.19-)) tadanantaram.tasminn.eva.vāyāvāpy.ebhyaḥ.paramāṇubhyas.tenaiva.krameṇa.mahān.salilanidhir.utpannaḥ.poplūyamānas.tiṣṭhati.tadanantaram.tasminn.eva.{5.tasminn.eva.jalanidho.}.pārthivebhyaḥ.paramāṇubhyo.{?.dvyāṇukādiprakrameṇotpanna.}.mahāpṛthivī.{5.adds.samutpannā}.saṃhatāvatiṣṭhate./(Pdhs_5(49.1-)) tadanantaram.tasminn.eva.mahodadhau.taijasebhyo.'ṇubhyo.dvyaṇukādiprakrameṇotpanno.mahāṃs.tejorāśiḥ.kenacid.anabhibhūtatvād.dedīpyamānas.tiṣṭhati./(Pdhs_5(49.5-)) evam.samutpannenṣu.caturṣu.mahābhūteṣu.maheśvarasyābhidhyānamātrāt.taijasebhyo.'ṇubhyaḥ.{1.taijasāṇubhyaḥ}.pārthivaparamāṇusahitebhyo.{1.pārthivādiparamāṇusahitebhyo}.mahadaṇḍam.ārabhyate.{5.utpadyate}.tasmiṃś.caturvadanakamalam.sarvalokapitāmaham.brahmāṇam.sakalabhuvanasahitam.utpādya.prajāsarge.viniyuṅkte./(Pdhs_5(49.7-)) sa.ca.maheśvareṇa.viniyukto.brahmātiśayajñānavairāgyaiśvaryasampannaḥ.prāṇinām.karmavipākam.viditvā.karmānurūpajñānabhogāyuṣaḥ.{6.jñānavairāgyabhogāyuṣaḥ}.sutān.prajāpatīn.mānasān.maudevarṣipitṛgaṇān.mukhabāhūrupādataś.caturo.varṇānanyāni.coccāvacāni.bhūtāni.ca.sṛṣṭvāśayāṇurūpair.dharmajñānavairāgyaiśvaryaiḥ.samyojayatīti.//(Pdhs_5(49.11-)) ākāśakāladiśām.ekaikatvād.parajātyabhāve.{6.sājātyabhāve}.pāribhāṣikyastisraḥ.saṃjñā.bhavanti./.ākāśaḥ.{5.ākāśam}.kālo.dig.iti./.tatrākāśasya.guṇāḥ.śabdasaṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ./(Pdhs_6.1(58.5-)) śabdaḥ.{5.tatra.ityadhikam}.pratyakṣatve.satyakāraṇaguṇapūrvakatvād.ayāvad.dravyabhāvitvād.āśrayād.anyatropalabdheś.ca.na.sparśavad.viśeṣaguṇaḥ./.bāhyendriyapratyakṣatvād.ātmāntaragrāhyatvād.ātmany.asamavāyād.ahaṅkāreṇa.vibhaktagrahaṇāc.ca.nātmaguṇaḥ./(Pdhs_6.1(58)) śrotragrāhyatvād.vaiśeṣikaguṇabhāvāc.ca.na.dikkālamanasām./.pariśeṣād.{6;4.pāriśeṣyāt}.guṇo.bhūtvā.ākāśasyādhigame.liṅgam./.śabdaliṅgāviśeṣād.{1.śabdaliṅgāvisṣatvā}.ekatvam.siddham./(Pdhs_6.1(58)) tad.anuvidhānād.ekapṛthaktvam.{5.vidhānāt.pṛthaktvam;.2.vidhānād.eva.pṛthaktvam}./.vibhavavacanāt.paramamahatparimāṇam.{1.mahatparimāṇam}./.śabdakāraṇatvavacanāt.{5.śabdakāraṇavacanāt}.samyogavibhāgāv.iti./(Pdhs_6.1(58)) ato.guṇavattvād.{6.guṇavacanavatvā}.anāśritatvāc.ca.dravyam./.samānāsamānajātoyakāraṇābhāvāc.ca.nityam./.sarvaprāṇinām.ca.śabdopalabdhau.nimittam.{5.śabdopalambhekanimittam;.1.śabdopalabdhinimittam}.śrotrabhāvena./(Pdhs_6.1(58)) śrotram.punaḥ.śravaṇavivarasaṃjñako.nabhodeśaḥ.{6.nabhahpradeśaḥ}.śabdanimittopabhogaprāpakadharmādharmopanibaddhas.tasya.ca.nityatve.saty.upanibandhakavaikalyād.bādhiryam.iti.//(Pdhs_6.1(58)) kālaḥ.parāparavyatikarayaugapadyāyaugapadyacirakṣiprapratyayaliṅgam./.teṣām.viṣayeṣu.pūrvapratyayavilakṣaṇānām.{6.pratyayānām.ity.adhikam}.utpattāv.anyanimittābhāvād.yad.{6.nimittāsambhavād}.atra.nimittam.sa.kālaḥ./(Pdhs_6.2(63.15-)) sarvakāryāṇām.{5;6.sarvakāryāṇām.utpatti}.cotpattisthitivināśahetus.tadvyapadeśāt./.kṣaṇalavanimeṣakāṣṭhākalāmuhūrtayāmāhorātrārdhamāsamāsartvayanasaṃvatsarayugakalapamanvantarapralayamahāpralayavyavahārahetuḥ.{5.hetuś.ca}./(Pdhs_6.2(63)) tasya.guṇāḥ.saṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ./.kālaliṅgāviśeṣād.ekatvam.siddham./.tad.anuvidhānāt.pṛthaktvam./.kāraṇe.kāla.itivacanāt.paramamahatparimāṇam./.kāraṇaparatvādivacanāt.{5.kāraṇamahattvā}.samyogaḥ./(Pdhs_6.2(63)) tadvināśakatvād.vibhāga.iti./.tasyākāśavad.dravyatvanityatve.siddhe.{not.seen.in.1}.kālaliṅgāviśeṣād.aṃjasaikatve[m.']pi.sarvakāryāṇām.{5.pūrvabhūtakāryāṇām}.ārambhakriyābhinirvṛttisthitinirodhopapādhibhedān.maṇivat.pācakavad.vā.nānātvopacāra.iti.//(Pdhs_6.2(64)) dik.pūrvāparādipratyayaliṅgā./.mūrtadravyam.avadhim.kṛtvā.mūrteṣv.eva.dravyeṣv.etasmād.idam.{5.dravyeṣu.tasmād.idam}.pūrveṇa.dakṣiṇena.paścimenottareṇa.pūrvadakṣiṇena.dakṣiṇāpareṇa.aparottareṇa.{5.dakṣiṇapaścimena.paścamottareṇa}.uttarapūrveṇa.cādhastād.upariṣṭāc.ceti.{5.upariṣṭād.iti}.daśa.pratyayā.yato.bhavanti.{5.pratyayān.nā?.bhavati;.6.pratyayā.bhavanti.yataḥ}.sā.dig.iti./(Pdhs_6.3(66.20-)) anyanimittāsambhavāt./.(Pdhs_6.3(66)) tasyās.tu.guṇāḥ.saṃkhyāyaparimāṇapṛthaktvasamyogavibhāgāḥ.kālavad.ete.siddhāḥ./.dig.liṅgāviśeṣād.aṃjasaikatve.'pi.diśaḥ.paramamaharṣibhiḥ.{6.paramarṣibhiḥ.}.śrutismṛtilokasaṃvyavahārārtham.{5.lokavyavahārārtham}.merum.pradakṣiṇam.āvartamānasya.bhagavataḥ.savitur.ye.samyogaviśeṣāḥ.lokapālaparigṛhītadikpradeśānām.{5.samyogās.teṣām.lokapāla-}.anvarthāḥ.prācyādibhedena.daśavidhāḥ.saṃjñāḥ.kṛtāḥ.ato.{5.tato}.bhaktyā.daśa.diśaḥ.siddhāḥ./(Pdhs_6.3(67)) tāsām.eva.devatāparigrahāt.{6.parigṛhītatvāt;.5.parigrahavaśāt}.punar.daśa.saṃjñā.bhavanti./.{6.tadyathā}.māhendrī.vaiśvānarī.yāmyā.{5.yāmo}.nairṛtī.vāruṇī.vāyavyā.kauverī.{5.vāyavo.cāndramasī}.aiśānī.brāhmī.nāgī.ceti./(Pdhs_6.3(67)) ātmatvābhisambandhād.ātmā./.tasya.saukṣmyād.apratyakṣatve.sati.{5.'pi}.karaṇaiḥ.śabdādyupalabdhyanumitaiḥ.śrotrādibhiḥ.samadhigamaḥ.kriyate./.vāsyādīnām.{6;7.vāsyādīnām.iva}.karaṇānām.kartṛprayojyatvadarśanāt.{1.prayojyatva}.śabdādiṣu.prasiddhyā.ca.prasādhako.'numīyate./(Pdhs_6.4(69.6-)) na.śarīrendriyamanasām.ajñatvāt.{5.ajñānatvāt;.1.na.śarīrendriyamanasām.caitanyam.ajñatvāt}./.na.śarīrasya.caitanyam.ghaṭādivad.bhūtakāryatvāt.mṛte.cāsambhavāt./.nendriyāṇām.karaṇatvāt.upahateṣu.viṣayāsānnidhye.cānusmṛtidarśanāt.{1.cātra.smṛti}./(Pdhs_6.4(69)) nāpi.manasaḥ.karaṇāntarānapekṣitve.yugapadālocanasmṛtiprasaṅgāt.{5.yugapadālocanānusmṛti}.svayam.karaṇabhāvāc.ca./.pariśeṣād.{5;6.pāriśeṣyād}.ātmakāryatvāt.{6.ātmakāryam.jñānam}.tenātmā.samadhigamyate.śarīrasamavāyinībhyām.ca.hitāhitaprāptiparihārayogyābhyām.pravṛttinivṛttibhyām.{1.pravṛttinivṛttibhyām.not.seen}.rathakarmaṇā.sārathivat.prayatnavān.vigrahasyādhiṣṭhātānumīyate.prāṇādibhiś.ceti./(Pdhs_6.4(69)) katham.śarīraparigṛhīte.{5.vigṛhīte}.vāyau.vikṛtakarmadarśanād.bhastrādhmāpayiteva.nimeṣonmeṣakarmaṇā.niyatena.dāruyantraprayokteva.dehasya.vṛddhikṣatabhagnasaṃrohaṇādinimittatvāt.{6.saṃrauhaṇābhyām}.(Pdhs_6.4(69)) gṛhapatir.iva.abhimataviṣayagrāhakakaraṇasambandhanimittena.manahkarmaṇā.gṛhakoṇeṣu.pelakapreraka.iva.{5.gṛha?koṇavyavasthitapelaka.iva.preraka.iva}.dārakaḥ.nayanaviṣayālocanānantaram.rasānusmṛtikrameṇa.rasanavikriyādarśanād.anekagavākṣāntargataprekṣakavad.{5.preraka}.ubhayadarśī.kaścid.eko.vijñāyate./(Pdhs_6.4(70)) sukhaduhkhecchādveṣaprayatnaiś.ca.guṇair.guṇyanumīyate.te.ca.na.śarīrendriyaguṇāḥ.{5.viśeṣaguṇāḥ}.kasmād.ahaṅkāreṇaikavākyatābhāvāt.pradeśavṛttitvād.ayāvaddravyabhāvitvād.bāhyendriyāpratyakṣatvāc.{5.grāhyatvā}.ca.tathāhaṃśabdenāpi.pṛthśśdivyādiśabdavyatirekād.iti./(Pdhs_6.4(70)) tasya.guṇāḥ.buddhisukhaduhkhecchādveṣaprayatnadharmādharmasaṃskārasaṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ./.ātmaliṅgādhikāre.buddhyādayaḥ.prayatnāntāḥ.siddhāḥ.{6.prayatnāntāś.ca.prasiddhāḥ}./(Pdhs_6.4(70)) dharmādharmāv.ātmāntaraguṇānām.akāraṇatvavacanāt.saṃskāraḥ.smṛtyutpattau.kāraṇavacanāt./.vyavasthāvacanāt.{5.vacanābhisambandhāt}.saṃkhyā.pṛthaktvam.apy.ata.eva.{1.mata.eva}.tathā.cātmetivacanāt.paramamahat.parimāṇam./(Pdhs_6.4(70)) .sannikarṣajatvāt.sukhādīnām.samyogaḥ./.tadvināśakatvād.vibhāga.iti.//(Pdhs_6.4(70)) manastvayogān.manaḥ./.saty.apy.ātmendriyārthasānnidhye.jñānasukhādīnām.abhūtvotpattidarśanāt.karaṇāntaram.anumīyate./.śrotrādyavyāpāre.smṛtyutpattidarśanāt.bāhyendriyair.agṛhītasukhādigrāhyāntarabhāvāc.cāntahkaraṇam./(Pdhs_6.5(89.8-)) tasya.guṇāḥ.saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasaṃskārāḥ./.prayatnajñānāyaugapadyavacanāt.pratiśarīram.ekatvam.siddham./.pṛthaktvam.apy.ata.eva./.tadabhāvavacanād.aṇuparimāṇam./(Pdhs_6.5(89)) apasarpaṇopasarpaṇavacanāt.samyogavibhāgau./.mūrtatvāt.paratvāparatve.saṃskāraś.ca./.asparśavattvād.dravyānārambhakatvam./.kriyāvattvān.mūrtatvam./.sādhāraṇavigrahavattvaprasaṅgād.ajñatvam./(Pdhs_6.5(89)) karaṇabhāvāt.parārtham./.guṇavattvād.dravyam./.prayatnādṛṣṭaparigrahavaśād.āśusañcāri.ceti.//(Pdhs_6.5(89)) iti.praśastapādabhāṣye.dravyapadārthaḥ.//(Pdhs_6.0(89)) atha.guṇapadārthanirūpaṇam./(Pdhs_7.0(94.5)) rūpādīnām.guṇānām.sarveṣām.guṇatvābhisambandho.dravyāśritatvam.nirguṇatvam.niṣkriyatvam.//(Pdhs_7.0(94.6-)) rūparasagandhasparśaparatvāparatvagurutvadravatvasnehavegā.mūrtaguṇāḥ.//(Pdhs_7.0(95.3-)) buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdā.amūrtaguṇāḥ.//(Pdhs_7.0(95.9-)) saṃkhyāparimāṇapṛthaktvasamyogavibhāgā.ubhayaguṇāḥ.//(Pdhs_7.0(95.13)) samyogavibhāgadvitvadvipṛthaktvādayo.'nekāśritāḥ.//(Pdhs_7.0(95.15)) śeṣās.tv.ekaikadravyavṛttayaḥ.//(Pdhs_7.0(95.21)) rūparasagandhasparśasnehasāṃsiddhikadravatvabuddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdā.vaiśeṣikaguṇāḥ.//(Pdhs_7.0(95.24-)) saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvagurutvanaimitikadravatvavegāḥ.sāmānyaguṇāḥ.//(Pdhs_7.0(96.5-)) śabdasparśarūparasagandhā.bāhyaikaikendriyagrāhyāḥ.//(Pdhs_7.0(96.11-)) saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvadravatvasnehavegā.dvīndriyagrāhyāḥ.//(Pdhs_7.0(96.14-)) buddhisukhaduhkhecchādveṣaprayatnās.tv.antahkaraṇagrāhyāḥ.//(Pdhs_7.0(96.19-)) gurutvadharmādharmabhāvanā.hy.atīndriyāḥ.//(Pdhs_7.0(98.4)) apākajarūparasagandhasparśaparimāṇaikatvaikapṛthaktvagurutvadravatvasnehavegāḥ.kāraṇaguṇapūrvakāḥ.//(Pdhs_7.0(98.7-)) buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdā.akāraṇaguṇapūrvakāḥ.//(Pdhs_7.0(98.20-)) buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdatūlaparimāṇottarasamyoganaimittikadravatvaparatvāparatvāpākajāḥ.samyogajāḥ.//(Pdhs_7.0(98.24-)) samyogavibhāgavegāḥ.karmajāḥ.//(Pdhs_7.0(99.6)) śabdottaravibhāgau.vibhāgajau.//(Pdhs_7.0(99.8)) paratvāparatvadvitvadvipṛthaktvādayo.buddhyapekṣāḥ.//(Pdhs_7.0(99.11)) rūparasagandhānuṣṇasparśaśabdaparimāṇaikatvaikapṛthaktvasnehāḥ.samānajātyārambhakāḥ.//(Pdhs_7.0(99.14-)) sukhadūhkhecchādveṣaprayatnāś.cāsamānajātyārambhakāḥ.//(Pdhs_7.0(99.22)) samyogavibhāgasaṃkhyāgurutvadravatvoṣṇasparśajñānadharmādharmasaṃskārāḥ.samānāsamānajātyārambhakāḥ.//(Pdhs_7.0(100.3-)) buddhisukhaduhkhecchādveṣabhāvanāśabdāḥ.svāśrayasamavetārambhakāḥ.//(Pdhs_7.0(100.11-)) rūparasagandhasparśaparimāṇasnehaprayatnāḥ.paratrārambhakāḥ.//(Pdhs_7.0(100.16)) samyogavibhāgasaṃkhyaikapṛthaktvagurutvadravatvavegadharmādharmās.tūbhayatrārambhakāḥ.//(Pdhs_7.0(100.20-)) gurutvadravatvavegaprayatnadharmādharmasamyogaviśeṣāḥ.kriyāhetavaḥ.//(Pdhs_7.0(101.3-)) rūparasagandhānuṣṇasparśasaṃkhyāparimāṇaikapṛthaktvasanehaśabdānām.asamavāyikāraṇatvam.//(Pdhs_7.0(101.9-)) buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanānām.nimittakāraṇatvam.//(Pdhs_7.0(102.1-)) samyogavibhāgoṣṇasparśagurutvadravatvavegānām.ubhayathā.kāraṇatvam.//(Pdhs_7.0(102.4-)) paratvāparatvadvitvadvipṛthaktvādīnām.akāraṇatvam.//(Pdhs_7.0(102.12)) samyogavibhāgaśabdātmaviśeṣaguṇānām.pradeśavṛttitvam.//(Pdhs_7.0(102.16-)) śeṣāṇām.āśrayavyāpitvam.//(Pdhs_7.0(103.8)) apākajarūparasagandhasparśaparimāṇaikatvaikapṛthaktvasāṃsiddhikadravatvagurutvasnehānām.yāvaddravyabhāvitvam.//(Pdhs_7.0(103.11-)) śeṣāṇām.ayāvaddravyabhāvitvam.ceti.//(Pdhs_7.0(103.15)) rūpādīnām.sarveṣām.guṇānām.pratyekam.aparasāmānyasambandhād.rūpādisaṃjñā.bhavanti.//(Pdhs_8.1(103.18-)) tatra.rūpam.cakṣurgrāhyam./.pṛthivyudakajvalanavṛtti.dravyādyupalambhakam.nayanasahakāri.śuklādyanekaprakāram.salilādiparamāṇuṣu.nityam.pārthivaparamāṇuṣv.agnisamyogavirodhi.sarvakāryadravyeṣu.kāraṇaguṇapūrvakam.āśrayavināśād.eva.vinaśyatīti.//(Pdhs_8.1(104.1-)) raso.rasanagrāhyaḥ./.pṛthivyudakavṛttiḥ.jīvanapuṣṭibalārogyanimittam.rasanasahakārī.madhurāṃlalavaṇatiktakaṭukaṣāyabhedabhinnaḥ./.asyāpi.nityānityatvaniṣpattayo.rūpavat.//(Pdhs_8.2(105.8-)) gandho.ghrāṇagrāhyaḥ./.pṛthivīvṛttiḥ.ghrāṇasahakārī.surabhir.asurabhiś.ca./.asyāpi.pūrvavad.utpattyādayo.vyākhyātāḥ.//(Pdhs_8.3(105.23-)) sparśas.tvagindriyagrāhyaḥ./.kṣityudakajvalanapavanavṛttiḥ.tvakṣahakārī.rūpānuvidhāyī.śītoṣṇānuṣṇāśītabhedāt.trividhaḥ./.asyāpi.nityānityatvaniṣpattayaḥ.pūrvavat.//(Pdhs_8.4(106.8-)) pārthivaparamāṇurūpādīnām.pākajotpattividhānam./.ghaṭāder.āmadravyasyāgninā.sambaddhasyāgnyabhighātān.nodanād.vā.tadārambhakeṣv.aṇuṣu.karmāṇy.utpadyante.tebhyo.vibhāgāḥ.vibhāgebhyaḥ.samyogavināśāḥ.samyogavināśebhyaś.ca.kāryadravyam.vinaśyati./(Pdhs_8.5(106.19-)) tasmin.vinaṣṭe.svatantreṣu.paramāṇuṣv.agnisamyogād.auṣṇyāpekṣāc.chyāmādīnām.vināśaḥ.punar.anyasmād.agnisamyogād.auṣṇyāpekṣāt.pākajā.jāyante./(Pdhs_8.5(106)) tadanantaram.bhoginām.adṛṣtāpekṣād.ātmāṇusamyogād.utpannapākajeṣv.aṇuṣu.karmotpattau.teṣām.parasparasamyogād.dvyaṇukādikrameṇa.kāryadravyam.utpadyate./.tatra.ca.kāraṇaguṇaprakrameṇa.rūpādyutpattiḥ./(Pdhs_8.5(107)) na.ca.kāryadravya.eva.rūpādyutpattir.vināśo.vā.sambhavati.sarvāvayaveṣv.antar.bahiś.ca.vartamānasyāgninā.vyāptyabhāvād.aṇupraveśād.api.ca.vyāptir.na.sambhavati.kāryadravyavināśād.iti.//(Pdhs_8.5(107)) ekādivyavahārahetuḥ.saṃkhyā./.sā.punar.ekadravyā.cānekadravyā.ca./.tatraikadravyāyāḥ.salilādiparamāṇurūpadīnām.iva.nityānityatvaniṣpattayaḥ./.anekadravyā.tu.dvitvādikā.parārdhāntā./(Pdhs_8.6(111.3-)) tasyāḥ.khalv.ekatvebhyo.'nekaviṣayabuddhisahitebhyo.niṣpattir.apekṣābuddhivināśād.vināśa.iti./.katham./(Pdhs_8.6(111)) yadā.boddhuś.cakṣuṣā.samānāsamānajātīyayor.dravyayoḥ.sannikarṣe.sati.tatsamyuktasamavetasamavetaikatvasāmānyajñānotpattāv.ekatvasāmānyatas.sambandhajñānebhya.ekaguṇayor.anekaviṣayiṇy.ekā.buddhir.utpadyate.tadā.tām.apkṣyaikatvābhyām.svāśrayayor.dvitvam.ārambhyate.tataḥ.punas.tasmin.dvitvasāmānyajñānam.utpadyate.tasmād.dvitvasāmānyajñānād.apekṣābuddher.vinaśyattā.dvitvasāmānyatatsambandhatajjñānebhyo.dvitvaguṇabuddher.utpadyamānatety.ekaḥ.kālaḥ./(Pdhs_8.6(111)) tata.idānīm.apekṣābuddhivināśād.dvitvaguṇasya.vinaśyattā.dvitvaguṇajñānam.dvitvasāmānyajñānasya.vināśakāraṇam.dvitvaguṇatajjñānasambandhebhyo.dve.dravye.iti.dravyabuddher.utpadyamānatety.ekaḥ.kālaḥ./(Pdhs_8.6(111)) tadanantaram.dve.dravye.iti.dravyajñānasyotpādaḥ.dvitvasya.vināśaḥ.dvitvaguṇabuddher.vinaśyat.tā.dravyajñānāt.saṃskārasyotpadyamānatety.ekaḥ.kālaḥ.tadanantaram.dravyajñānād.dvitvaguṇabuddher.vināśo.dravyabuddher.api.saṃskārāt./(Pdhs_8.6(111)) etena.tritvādyutpattir.api.vyākhyātā./.ekatvebhyo.'nekaviṣayabuddhisahitebhyo.niṣpattir.apekṣābuddhivināśāc.ca.vināśa.iti./.kvacic.cāśrayavināśād.iti./.katham./(Pdhs_8.6(112)) yadaikatvādhārāvayave.karmotpadyate.tadaivaikatvasāmānyajñānam.utpadyate.karmaṇā.cāvayavāntarād.vibhāgaḥ.kriyate.apekṣābuddheś.cotpattiḥ./(Pdhs_8.6(112)) tato.yasminn.eva.kāle.vibhāgāt.samyogavināśas.tasminn.eva.kāle.dvitvam.utpadyate.samyogavināśād.dravyavināśaḥ.sāmānyabuddheś.cotpattiḥ./(Pdhs_8.6(112)) tato.yasminn.eva.kāle.sāmānyajñānād.apekṣābuddher.vināśaḥ.tasminn.eva.kāle.āśrayavināśād.dvitvavināśa.iti.śobhanam.etadvidhānam.badhyaghātakapakṣe.sahānavasthānalakṣaṇe.tu.virodhe.dravyajñānānutpattiprasaṅgaḥ./.katham./(Pdhs_8.6(112)) guṇabuddhisamakālam.apekṣābuddhivināśād.dvitvavināśe.tadapekṣasya.dve.dravye.iti.dravyajñānasyānutpattiprasaṅga.iti./.laiṅgikavaj.jñānamātrād.iti.cetasyān.matam.yathā.'bhūtam.bhūtasyety.atra.liṅgābhāve.'pi.jñānamātrād.anumānam.tathā.guṇavināśe.'pi.guṇabuddhimātrād.dravyapratyayaḥ.syād.iti./(Pdhs_8.6(112)) na./.viśeṣyajñānatvāt./.nahi.viśeṣyajñānam.sārūpyād.viśeṣaṇasambandham.antareṇa.bhavitum.arhati./.tathā.cāha.sūtrakāraḥ.samavāyinaḥ.śvaityāc.chvaityabuddheḥ.śvete.buddhis.te.kāryakāraṇabhūte.iti./(Pdhs_8.6(112)) na.tu.laiṅgikam.jñānam.abhedenotpadyate.tasmād.viṣamo.'yam.upanyāsaḥ.na.āśūtpatteḥ.yathā.śabdavad.ākāśam.iti.atra.trīṇi.jñānāny.āśūtpadyante.tathā.dvitvādijñanotpattāv.ity.adoṣaḥ./(Pdhs_8.6(113.1-)) badhyaghātakapakṣe.'pi.samāno.doṣa.iti.cet.syān.matam./.nanu.badhyaghātakapakṣe.'pi.tarhi.dravyajñānānutpatti.prasaṅgaḥ./.katham./.dvitvasāmānyabuddhisamakālam.saṃskārād.apekṣābuddhivināśād.iti./.na./(Pdhs_8.6(113)) samūhajñānasya.saṃskārahetutvāt.samūhajñānm.eva.saṃskārakāraṇam.nālocanajñānam.ity.adoṣaḥ./.jñānayaugapadyaprasaṅga.iti.cet.syān.matam.nanu.jñānānām.badhyaghātakavirodhe.jñānayaugapadyaprasaṅga.iti./.na./(Pdhs_8.6(113)) avinaśyator.avasthānapratiṣedhāt./(Pdhs_8.6(113)) jñānāyaugapdyavacanena.jñānayor.yugapad.utpattir.avinaśyatoś.ca.yugapadavasthānam.pratiṣidhyate.nahi.badhyaghātakavirodhe.jñānayor.yugapadutpattir.vinaśyatoś.ca.yugapadavasthānam.astīti.//(Pdhs_8.6(113)) parimāṇam.mānavyavahārakāraṇam./.tac.caturvidham.aṇu.mahad.dīrgham.hrasvam.ceti./.tatra.mahad.dvividham..nityam.anityam.ca./.nityam.ākāśakāladigātmasu.paramamahattvam.anityam.tryaṇukādāv.eva./(Pdhs_8.7(130.20-)) tathā.cāṇv.api.dvividham.nityam.anityam.ca./.nityam.paramāṇumanassu.tat.pārimāṇḍaluyam./.anityam.dvyaṇuka.eva./.kuvalayāmalakabilvādiṣu.mahatsv.api.tatprakarṣabhāvābhāvam.apekṣya.bhākto.'ṇutvavyavahāraḥ./(Pdhs_8.7(130)) dīrghatvahrasvatve.cotpādye.mahadaṇutvaikārthasamavete./.samidikṣuvaṃśādiṣv.aṃjasā.dīrgheṣv.api.tatprakarṣabhāvābhāvam.apekṣya.bhākto.hrasvatvavyavahāraḥ./(Pdhs_8.7(131.2-)) anityam.caturvidham.api.saṃkhyāparimāṇapracayayoni./.tatreśvarabuddhim.apekṣyotpannā.paramāṇudvyaṇukeṣu.bahutvasaṃkhyā.tair.ārabdhe.kāryadravye.tryaṇukādilakṣaṇe.rūpādyutpattisamakālam.mahattvam.dīrghatvam.ca.karoti./(Pdhs_8.7(131)) dvibahubhir.mahadbhiś.cārabdhe.kāryadravye.kāraṇamahattvāny.eva.mahattvam.ārabhante.na.bahutvam./.samānasaṃkhyaiś.cārabdhe.'tiśayadarśanāt./(Pdhs_8.7(131)) pracaya.tūlapiṇḍayor.vartamānaḥ.piṇḍārambhakāvayavapraśithilasamyogān.apekṣamāṇa.itaretarapiṇḍāvayavasamyogāpekṣo.vā.dvitūlake.mahattvam.ārabhate.na.bahutvamahattvāni./(Pdhs_8.7(131)) samānasaṃkhyāpalaparimāṇair.ārabdhe.'tiśayadarśanāt./.dvitvasaṃkhyā.cāṇvor.vartamānā.dvyaṇuke.'ṇutvam.ārabhate./.mahattvavat.tryaṇukādau.kāraṇabahutvamahattvasamānajātīyapracayebhyo.dīrghatvasyopattiḥ./(Pdhs_8.7(131)) aṇutvavad.dvyaṇuke.dvitvasaṃkhyāto.hrasvatvasyotpattiḥ./.atha.tryaṇukādiṣu.vartamānayor.mahattvadīrghatvayoḥ.parsparataḥ.ko.viśeṣaḥ.dvyaṇukeṣu.cāṇutvahrasvatvayor.iti./(Pdhs_8.7(131)) tatrāsti.mahattvadīrghatvayoḥ.parasparato.viśeṣah,.mahatsu.dīrgham.ānīyatām.dīrgheṣu.ca.mahad.ānīyatām.iti.viśiṣṭavyavahāradarśanād.iti./(Pdhs_8.7(131)) aṇutvahrasvatvayos.tu.parasparato.viśeṣas.taddarśinām.pratyakṣa.iti./.tac.caturvidham.api.parimāṇam.utpādyam.āśrayavināśād.eva.vinaśyatīti.//(Pdhs_8.7(132.2-)) pṛthaktvam.apoddhāravyavahārakāraṇam./.tat.punar.ekadravyam.anekadravyam.ca./.tasya.tu.nityānityatvaniṣpattayaḥ.saṃkhyayā.vyākhyātāḥ./.etāvāṃs.tu.viśeṣaḥ.ekatvādivad.ekapṛthaktvādiṣv.aparasāmānyābhāvaḥ.saṃkhyayā.tu.viśiṣyate.tadviśiṣṭavyavahāradarśanād.iti.//(Pdhs_8.8(138.5-)) samyogaḥ.samyuktapratyayanimittam./.sa.ca.dravyaguṇakarmahetuḥ./.dravyārambhe.nirapekṣas.tathā.bhavatīti.sāpekṣebhyo.nirapekṣebhyaś.ceti.vacanāt./.guṇakarmārambhe.tu.sāpekṣaḥ.samyuktasamavāyād.agner.vaiśeṣikam.iti.vacanāt./(Pdhs_8.9(139.13-)) atha.kathaṃlakṣaṇaḥ.katividhaś.ceti./.aprāptayoḥ.prāptiḥ.samyogaḥ.sa.ca.trividhaḥ.anyatarakarmajaḥ.ubhayakarmajaḥ.samyogajaś.ca./.tatrānyatarakarmajaḥ.kriyāvatā.niṣkriyasya./(Pdhs_8.9(139)) yathā.sthāṇoḥ.śyenenna.vibhūnām.ca.mūrttaiḥ./.ubhayakarmajo.viruddhadikkriyayoḥ.sannipātaḥ./.yathā.mallayor.meṣāyor.vā./.(Pdhs_8.9(139)) samyogajas.tūtpannamātrasya.cirotpannasya.vā.niṣkriyasya.kāraṇasamyogibhir.akāraṇaiḥ.kāraṇākāraṇasamyogapūrvakaḥ.kāryākāryagataḥ.samyogaḥ./(Pdhs_8.9(139)) sa.caikasmād.dvābhyām.bahubhyaś.ca.bhavati./.ekasmāt.tāvat.tantuvīraṇasamyogāt.dvitantukavīraṇasamyogaḥ./.dvābhyām.tantvākāśasamyogābhyām.eko.dvitantukākāśasamyogaḥ./.bahubhyaś.ca.tantturīsamyogebhya.ekaḥ.paṭaturīsamyogaḥ./(Pdhs_8.9(140.2-)) ekasmāc.ca.dvayor.utpattiḥ./.katham./.yadā.pārthivāpyayor.aṇvoḥ.samyoge.saty.anyena.pārthivena.pārthivasyānyenāpyena.cāpyasya.yugapatsamyogau.bhavatas.tadā.tābhyām.samyogābhyām.pārhtivāpye.dvyaṇuke.yugapad.ārabhyete./(Pdhs_8.9(140)) tato.yasmin.kāle.dvyaṇukayoḥ.kāraṇaguṇapūrvakrameṇa.rūpādyutpattiḥ.tasminn.eva.kāle.itaretarakāraṇākāraṇagatāt.samyogād.itaretarakāyākāryagatau.samyogau.yugapad.utpadyete./.kim.kāraṇam./(Pdhs_8.9(140)) kāraṇasāyoginā.hy.akāraṇena.kāryam.avaśyam.samyujyate.iti.nyāyaḥ.ataḥ.pārthivam.dvyaṇukam.kāraṇasamyogināpyenāṇunā.sambaddhyate.āpyam.api.dvyaṇukam.kāraṇsamyoginā.pārthiveneti./(Pdhs_8.9(140)) atha.dvyaṇukayor.itaretarakāraṇākāraṇasambaddhayoḥ.katham.parasparataḥ.sambandha.iti./.tayor.api.samyogajābhyām.samyogābhyām.sambandha.iti./.nāstyajaḥ.samyogo.nityaparimaṇḍalavat.pṛthaganabhidhānāt./(Pdhs_8.9(140)) yathā.caturvidham.parimāṇam.utpādyam.uktvāha.nityam.parimaṇḍalam.ity.evam.anyatarakarmajādisamyogam.utpādyam.uktvā.pṛthaṅnityam.brūyān.na.tv.evam.abravīt.tasmān.nāstyajaḥ.samyogaḥ./(Pdhs_8.9(140)) paramāṇubhir.ākāśādīnām.pradeśavṛttir.anyatarakarmajaḥ.samyogaḥ./.vibhūnām.tu.parasparataḥ.samyogo.nāsti.yutasiddhyabhāvāt./(Pdhs_8.9(141.3-)) sā.punar.dvayor.anyatarasya.vā.pṛthaggatimattvam.pṛthagāśrayāśrayitvam.ceti./.vināśas.tu.sarvasya.samyogasyaikārthasamavetād.vibhāgāt.kvacid.esrayavināśād.api./.katham./(Pdhs_8.9(141)) yadā.tantvoḥ.samyoge.satyanyataratantvārambhake.aṃśau.karmotpadyate.tena.karmaṇā.aṃśvantatarād.vibhāgaḥ.kriyate.vibhāgāc.ca.tantvārambhakasamyogavināśaḥ.samyogavināśāt.tantuvināśas.tadvināśe.tadāśritasya.tantvantarasamyogasya.vināśa.iti.//(Pdhs_8.9(141)) vibhāgo.vibhaktapratyayanimittam./.śabdavibhāgahetuś.ca./.prāptipūrvikā.'prāptir.vibhāgaḥ./.sa.ca.trividhaḥ./.anyatarakarmaja.ubhayakarmajo.vibhāgajaś.ca.vibhāga.iti./(Pdhs_8.10(151.4-)) tatrānyatarakarmajobhayakarmajau.samyogavat./.vibhāgajas.tu.dvividhaḥ.kāraṇavibhāgāt.kāraṇākāraṇavibhāgāc.ca./.tatra.kāraṇavibhāgāt.tāvat.kāryāviṣṭe.kāraṇe.karmotpannam.yadā.tasyāvayavāntarād.vibhāgam.karoti.na.tadākāśādideśāt.yadā.tv.ākāśādideśād.vibhāgam.karoti.na.tadāvayavāntarād.iti.sthitiḥ./(Pdhs_8.10(151)) ato.'vayavakarmāvayavāntarād.eva.vibhāgam.ārabhate.tato.vibhāgāc.ca.dravyārambhakasamyogavināśaḥ.tasmin.vinaṣṭe.kāraṇābhāvāt.kāryābhāva.ity.avayavivināśaḥ.tadā.kāraṇayor.vartamāno.vibhāgaḥ.kāryavināśaviśiṣṭam.kālam.svatantram.vāvayavam.apekṣya.sakriyasyaivāvayavasya.kāryasamyuktād.ākāśādideśād.vibhāgam.ārabhate.na.niṣkriyasya.kāraṇābhāvād.uttarasamyogānutpattāv.anupabhogyatvaprasaṅgaḥ.na.tu.tadavayavakarmākāśādideśād.vibhāgam.karoti.tadārambhakālātītatvāt.pradeśāntarasamyogam.tu.karoty.eva.akṛtasamyogasya.karmaṇaḥ.kālātyayābhāvād.iti./(Pdhs_8.10(151)) kāraṇākāraṇavibhāgād.api.katham./(Pdhs_8.10(151)) yadā.haste.karmotpannam.avayavāntarād.vibhāgam.akurvadākāśādideśebhyo.vibhāgān.ārabhya.pradeśāntare.samyogān.ārabhate.tadā.te.kāraṇākāraṇavibhāgāḥ.karma.yām.diśam.prati.kāryārambhābhimukham.tām.apekṣya.kāryākāryavibhāgān.ārabhante.tadanantaram.kāraṇākāraṇasamyogāc.ca.kāryākāryasamyogān.iti./(Pdhs_8.10(152.1-)) yadi.kāraṇavibhāgānantaram.kāryavibhāgotpattiḥ.kāraṇasamyogānantaram.kāryasamyogotpattiḥ.nanv.evam.avayavāvayavinor.yutasiddhidoṣaprasaṅgaḥ.iti./.na./(Pdhs_8.10(152)) yutasiddhyaparijñānāt./.sā.punar.dvayor.anyatarasya.vā.pṛthaggatimattvam.iyantu.nityānām.anityānām.tu.yuteṣv.āśrayeṣu.samavāyo.yutasiddhir.iti./(Pdhs_8.10(152)) tvagindriyaśarīrayoḥ.pṛthaggatimattvam.nāsti.yuteṣv.āśrayeṣu.samavāyostīti.paraspareṇa.samyogaḥ.siddhaḥ./.aṇvākāśayos.tv.āśrayāntarābhāvepy.anyatarasya.pṛthaggatimattvāt.samyogavibhāgau.siddhau./(Pdhs_8.10(152)) tantupaṭayor.anityayor.āśrayāntarābhāvāt.parasparataḥ.samyogavibhāgābhāva.iti./.digādīnām.tu.pṛthaggatimattvābhāvād.iti.paraspareṇa.samyogavibhāgābhāva.iti./(Pdhs_8.10(152)) vināśas.tu.sarvasya.vibhāgasya.kṣaṇikatvād.uttarasamyogāvadhisadbhāvād.kṣaṇika.iti./(Pdhs_8.10(152)) na.tu.samyogavidyayor.eva.vibhāgas.tayor.eva.samyogād.vināśo.bhavati.kasmāt.samyuktapratyayavadvibhaktapratyayānuvṛttyabhāvāt.tasmād.uttarasamyogāvadhisadbhāvāt.kṣaṇika.iti./(Pdhs_8.10(152)) kvacic.cāśrayavināśād.eva.vinaśyatīti./.katham./(Pdhs_8.10(153.3-)) yadā.dvitantukakāraṇāvayave.aṃśau.karmotpannam.aṃśvantarād.vibhāgām.ārabhate.tadaiva.tantvantare.'pi.karmotpadyate.vibhāgāc.ca.tantvārambhakasamyogavināśaḥ.tantukarmaṇā.tantvantarād.vibhāgaḥ.kriyate.ity.ekaḥ.kālaḥ./(Pdhs_8.10(153)) tato.yasminn.eva.kāle.vibhāgāt.tantusamyogavināśaḥ.tasminn.eva.kāle.samyogavināśāt.tantuvināśas.tasmin.vinaṣṭe.tadāśritasya.tantvantaravibhāgasya.vināśa.iti./.evam.tarhy.uttaravibhāgānutpattiprasaṅgaḥ./(Pdhs_8.10(153)) kāraṇavibhāgābhāvāt./.tataḥ.pradeśāntarasamyogavati.samyogābhāva.ity.ato.virodhiguṇāsambhavāt.karmaṇaś.cirakālāvasthāyitvam.nityadravyasamavetasya.ca.nityatvam.iti.doṣaḥ./.katham./(Pdhs_8.10(153)) yadāpyadvyaṇukārambhakaparamāṇau.karmotpannam.aṇvantarād.vibhāgam.karoti.tadaivāṇvantare.'pi.karma.tato.yasminn.eva.kāle.vibhāgād.dravyārambhakasamyogavināśaḥ.tadaivāṇvantarakarmaṇā.dvyaṇukāṇvor.vibhāgaḥ.kriyate.tato.yasminn.eva.kāle.vibhāgāt.dvyuaṇukāṇusamyogasya.vināśaḥ.tasminn.eva.kāle.samyogavināśāt.dvyaṇukasya.vināśaḥ(Pdhs_8.10(153)) tasmin.vinaṣṭe.tadāśritasya.dvyaṇukāṇuvibhāgasya.vināśaḥ.tataś.ca.virodhiguṇāsambhavān.nityadravyasamavetakarmaṇo.nityatvam.iti./(Pdhs_8.10(154)) tantvaṃśvantaravibhāgād.vibhāga.ity.adoṣaḥ./.āśrayavināśāt.tantvor.eva.vibhāgo.vinaṣṭo.na.tantvaṃśvantaravibhāga.iti.etasmād.uttaro.vibhāgo.jāyate.aṅgulyākāśavibhāgāc.charīrākāśavibhāgavat.tasminn.eva.kāle.karma.samyogam.kṛtvā.vinaśyatīty.adoṣaḥ./(Pdhs_8.10(154)) athavā.aṃśvantaravibhāgotpattisamakālam.tasminn.eva.tantau.karmotpadyate.tatoṃśvantaravibhāgāt.tantvārambhakasamyogavināśaḥ.tantukarmaṇā.ca.tantvantarād.vibhāgaḥ.kriyate.ity.ekaḥ.kālaḥ./(Pdhs_8.10(154)) tataḥ.samyogavināśāt.tantuvināśaḥ.tadvināśāc.ca.tadāśritayor.vibhāgakarmaṇor.yugapadvināśaḥ./.tantuvīraṇayor.vā.samyoge.sati.dravyānutpattau.pūrvoktena.vidhānenāśrayavināśasamyogābhyām.tantuvīraṇavibhāgavināśa.iti.//(Pdhs_8.10(154)) paratvam.aparatvam.ca.parāparābhidhānapratyayanimittam./.tat.tu.dvividham.dikkṛtam.kālakṛtam.ca./.tatra.dikkṛtam.digviśeṣapratyāyakam./(Pdhs_8.11(164.3)) kālakṛtam.ca.vayobhedapratyāyakam./.tatra.dikkṛtasyotpattir.abhidhīyate./.katham./.ekasyām.diśy.avasthitayoḥ.piṇḍayoḥ.samyuktasamyogabahvalpabhāve.saty.ekasya.draṣṭuḥ.sannikṛṣṭam.avadhim.kṛtvā.etasmād.viprakṛṣṭo.'yam.iti.paratvādhāre.'sannikṛṣṭā.buddhir.utpadyate./(Pdhs_8.11(164)) tatas.tām.apekṣya.pareṇa.dikpradeśena.samyogāt.paratvasyotpattiḥ./.tathā.viprakṛṣṭam.cāvadhim.kṛtvā.etasmāt.sannikṛṣṭoyam.ity.aparatvādhāre.itarasmin.sannikṛṣṭā.buddhir.utpadyate./(Pdhs_8.11(164)) tatas.tām.apekṣyāpareṇa.dikpradeśena.samyogād.aparatvasyotpattiḥ./.kālakṛtayor.api.katham./(Pdhs_8.11(164)) vartamānakālayor.aniyatadigdeśasamyuktayor.yuvasthavirayo.rūḍhaśmaśrukārkaśyabalipalitādisānnidhye.saty.ekasya.draṣṭur.yuvānam.avadhim.kṛtvā.sthivire.viprakṛṣṭā.buddhir.utpadyate./(Pdhs_8.11(164)) tatas.tām.apekṣya.pareṇa.kālapradeśena.samyogāt.paratvasyotpattiḥ./.sthaviram.cāvadhim.kṛtvā.yūni.sannikṛṣṭā.buddhir.utpadyate./.tatas.tām.apekṣyāpareṇa.kālapradeśena.samyogād.aparatvasyotpattir.iti./(Pdhs_8.11(164)) vināśas.tv.apekṣābuddhisamyogadravyavināśāt./.apekṣābuddhivināśāt.tāvad.utpanne.paratve.yasmin.kāle.sāmānyabuddhir.utpannā.bhavati.tato.'pekṣābuddher.vinaśyattā.sāmānyajñānatatsambandhebhyaḥ.paratvaguṇabuddher.utpadyamānatety.ekaḥ.kālaḥ./(Pdhs_8.11(164)) tato.'pekṣābuddher.vināśo.guṇabuddheś.cotpattiḥ.tato.'pekṣābuddhivināśād.guṇasya.vinaśyattā.guṇajñānatatsambandhebhyo.dravyabuddher.utpadyamānatety.ekaḥ.kālaḥ./.tato.dravyabuddher.utpattir.guṇasya.vināśa.iti./(Pdhs_8.11(165.4)) samyogavināśād.api.katham./.apekṣābuddhisamakālam.eva.paratvādhāre.karmotpadyate.tena.karmaṇā.dikpiṇḍavibhāgaḥ.kriyate.apekṣābuddhitaḥ.paratvasyotpattir.ity.ekaḥ.kālaḥ./(Pdhs_8.11(165)) tataḥ.sāmānyabuddhier.utpattiḥ.dikpiṇḍasamyogasya.ca.vināśaḥ.tato.yasmin.kāle.guṇabuddhir.utpadyate.tasminn.eva.kāle.dikpiṇḍasamyogavināśād.guṇasya.vināśaḥ./.dravyavināśād.api.katham./(Pdhs_8.11(165)) paratvādhārāvayave.karmotpannam.yasminn.eva.kāle.'vayavāntarād.vibhāgam.karoti.tasminn.eva.kāle.'pekṣābuddhir.utpadyate.tato.vibhāgād.yasminn.eva.kāle.samyogavināśaḥ.tasminn.eva.kāle.paratvam.utpadyate.tataḥ.samyogavināśād.dravyavināśaḥ.tadvināśāc.ca.tadāśritasya.guṇasya.vināśaḥ./(Pdhs_8.11(165)) dravyāpekṣābuddhor.yugapadvināśād.api.katham./.yadā.paratvādhārāvayave.karmotpadyate.tadaivāpekṣābuddhir.utpadyate.karmaṇā.cāvayavāntarād.vibhāgaḥ.kriyate.paratvasyotpattir.ity.ekaḥ.kālaḥ./(Pdhs_8.11(165)) tato.yasminn.eva.kāle.'vayavavibhāgād.dravyārambhakasamyogavināśas.tasminn.eva.kāle.sāmānyabuddhir.utpadyate.tadanantaram.samyogavināśād.dravyavināśaḥ.sāmānyabuddheś.cāpekṣābuddhivināśa.ity.ekaḥ.kālaḥ./(Pdhs_8.11(166.1)) tato.dravyāpekṣābuddhor.vināśāt.paratvasya.vināśaḥ./.dravyasamyogavināśād.api.katham./(Pdhs_8.11(166)) yadā.paratvādhārāvayave.karmotpannam.avayavāntarād.vibhāgam.karoti.tasminn.eva.kāle.piṇḍakarmāpekṣābuddhor.yugapad.utpattiḥ.tato.yasminn.eva.kāle.paratvasyotpattis.tasminn.eva.kāle.vibhāgād.dravyārambhakasamyogavināśaḥ.piṇḍakarmaṇā.dikpiṇḍasya.ca.vibhāgaḥ.kriyate.ity.ekaḥ.kālaḥ./(Pdhs_8.11(166)) tato.yasminn.eva.kāle.sāmānyabuddhir.utpadyate.tasminn.eva.kāle.dravyārambhakasamyogavināśāt.piṇḍavināśaḥ.piṇḍavināśāc.ca.piṇḍasamyogavināśaḥ.tato.guṇabuddhisamakālam.piṇḍadikpiṇḍasamyogavināśāt.paratvasya.vināśaḥ./(Pdhs_8.11(166)) samyogāpekṣābuddhor.yugapadvināśād.api.katham./.yadā.paratvam.utpadyate.tadā.paratvādhāre.karma.tato.yasminn.eva.kāle.paratvasāmānyabuddhir.utpadyate.tasminn.eva.kāle.piṇḍakarmaṇā.dikpiṇḍavibhāgaḥ.kriyate.tataḥ.sāmānyabuddhito.'pekṣābuddhivināśo.vibhāgāc.ca.dikpiṇḍasamyogavināśa.ity.ekaḥ.kālaḥ./(Pdhs_8.11(166)) tataḥ.samyogāpekṣābuddhivināśāt.paratvasya.vināśaḥ./(Pdhs_8.11(166)) trayāṇām.samavāyyasamavāyinimittakāraṇānām.yugapad.vināśād.api.katham./.yadāpekṣābuddhir.utpadyate.tadā.piṇḍāvayave.karma.tato.yasminn.eva.kāle.karmaṇāvayavāntarād.vibhāgaḥ.kriyate.'pekṣābuddheḥ.paratvasya.cotpattis.tasminn.eva.kāle.piṇḍe.'pi.karma.tato.'vayavavibhāgāt.piṇḍārambhakasamyogavināśaḥ.piṇḍakarmaṇā.ca.dikpiṇḍavibhāgaḥ.kriyate.sāmānyabuddheś.cotpattir.ity.ekaḥ.kālaḥ./(Pdhs_8.11(167.1)) tataḥ.samyogavināśāt.piṇḍavināśaḥ.vibhāgāc.ca.dikpiṇḍasamyogavināśaḥ.sāmānyajñānād.apekṣābuddher.vināśa.ity.etat.sarvam.yugapat.trayāṇām.samavāyyasamavāyinimittakāraṇānām.vināśāt.paratvasya.vināśa.iti.//(Pdhs_8.11(167)) buddhir.upalabdhir.jñānam.pratyaya.iti.paryāyāḥ.//(Pdhs_8.12(171.16)) sā.cānekaprakārārthānantyāt.pratyarthaniyatatvāc.ca.//(Pdhs_8.12(172.13)) tasyāḥ.saty.apy.anekavidhatve.samāsato.dve.vidhe.vidyā.cāvidyā.ceti./.tatrāvidyā.caturvidhā.saṃśayaviparyayānadhyavasāyasvapnalakṣaṇā.//(Pdhs_8.12(172.19)) saṃśayas.tāvat.prasiddhānekaviśeṣayoḥ.sādṛśyamātradarśanād.ubhayaviśeṣānusmaraṇād.adharmāc.ca.kiṃsvid.ity.ubhayāvalambī.vimarṣaḥ.saṃśayaḥ./(Pdhs_8.12.1.1(174.20)) sa.ca.dvividhaḥ.antar.bahiś.ca./.antas.tāvat.ādeśikasya.samyaṅmithyā..coddiśya.punar.ādiśatas.triṣu.kāleṣu.saṃśayo.bhavati.kin.nu.samyaṅmithyā.veti./(Pdhs_8.12.1.1(174)) bahir.dvividhaḥ.pratyakṣaviṣaye.cāpratyakṣaviṣaye.ca./(Pdhs_8.12.1.1(174)) tatrāpratyakṣaviṣaye.tāvat.sādhāraṇaliṅgadarśanād.ubhayaviśeṣānusmaraṇād.adharmāc.ca.saṃśayo.bhavati./.yathā.'ṭavyām.viṣāṇamātradarśanād.gaur.gavayo.veti./(Pdhs_8.12.1.1(175.1)) pratyakṣāviṣaye.'pi.sthāṇupuruṣayor.ūrdhvatāmātrasādūśyadarśanāt.vakrādiviśeṣānupalabdhitaḥ.sthāṇutvādisāmānyaviśeṣānabhivyaktāv.ubhayaviśeṣānusmaraṇād.ubhayatrākṛṣyamāṇasyātmanaḥ.pratyayo.dolāyate.kim.nu.khalv.ayam.sthāṇuḥ.syāt.puruṣo.veti.//(Pdhs_8.12.1.1(175)) viparyayopi.pratyakṣānumānaviṣaya.eva.bhavati./(Pdhs_8.12.1.2(177.10)) pratyakṣaviṣaye.tāvat.prasiddhānekaviśeṣayoḥ.pittakaphānilopahatendriyasyāyathārthālocanāt.asannihitaviṣayajñānajasaṃskārāpekṣād.ātmamanasoḥ.samyogād.adharmāc.cātasmiṃs.tad.iti.pratyayo.viparyayaḥ./(Pdhs_8.12.1.2(177)) yathā.gavyevāśva.iti./.asaty.api.pratyakṣe.pratyakṣābhimāno.bhavati.yathā.vyapagataghanapaṭalamacalajalanidhisadūśambaram.aṃjanacūrṇapuṃjaśyāam.śārvaram.tama.iti./(Pdhs_8.12.1.2(177)) anumānaviṣaye.'pi.bāṣpādibhir.dhūmābhimatair.vahyanumāṇam.gavayaviṣāṇadarśanāc.ca.gaur.iti./(Pdhs_8.12.1.2(177)) trayīdarśanaviparīteṣu.śākyādidarśaneṣv.idam.śreya.iti.mithyāpratyayaḥ.viparyayaḥ.śarīrendriyamanas.svātmābhimānaḥ.kṛtakeṣu.nityatvadarśanam.kāraṇavaikalye.kāryotpattijñānam.hitam.upadiśatsv.ahitam.itijñānam.ahitam.upadiśatsu.hitam.itijñānam.//(Pdhs_8.12.1.2(177)) anadhyavasāyopi.pratyakṣānumānaviṣaya.eva.saṃjāyate./.tatra.pratyakṣaviṣaye.tāvat.prasiddhārtheṣv.aprasiddhāryeṣu.vā.vyāsaṅgād.arhtitvād.vā.kim.ity.ālocanamātram.anadhyavasāyaḥ./(Pdhs_8.12.1.3(182.1)) yathā.vāhīkasya.panasādiṣv.anadhyavasāyo.bhavati./.tatra.sattādravyatvapṛthvītvavṛkṣatvarūpavattvādiśākhādyapekṣo.'dhyavasāyo.bhavati./(Pdhs_8.12.1.3(182)) panasatvam.api.panaseṣv.anuvṛttam.āṃrādibhyo.vyāvṛttam.pratyakṣam.eva.kevalam.tūpadeśābhāvād.viśeṣasaṃjñāpratipattir.na.bhavati./(Pdhs_8.12.1.3(182)) anumānaviṣaye.'pi.nārikeladvīpavāsinaḥ.sāsnāmātradarśanāt.konu.khalv.ayam.prāṇī.syād.ity.anadhyavasāyo.bhavati.//(Pdhs_8.12.1.3(182)) uparatendriyagrāmasya.pralīnamanaskasyendriyadvāreṇaiva.yad.anubhavanam.mānasam.tat.svapnajñānam./.katham./(Pdhs_8.12.1.4(183.13)) yadā.buddhipūrvād.ātmanaḥ.śarīravyāpārād.ahani.khinnānām.prāṇinām.niśi.viśramārtham.āhārapariṇāmārtham.vādṛṣṭakāritaprayatnāpekṣād.ātmāntahkaraṇasambandhān.manasi.kriyāprabandhād.antarhṛdaye.nirindriye.ātmapradeśe.niścalam.manas.tiṣṭhati.tadā.pralīnamanaska.ity.ākhyāyate(Pdhs_8.12.1.4(183)) pralīne.ca.tasminn.uparatendriyagrāmo.bhavati.tasyāmavasthāyām.prabandhena.prāṇāpānasantānapravṛttāv.ātmamanahsamyogaviśeṣāt.svāpākhyāt.saṃskārāc.cendriyadvāreṇaivāsatsu.viṣayeṣu.pratyakṣākāram.svapnajñānam.utpadyate./(Pdhs_8.12.1.4(183)) tat.tu.trividham./.saṃskārapāṭavāddhātudoṣād.adṛṣṭāc.ca./(Pdhs_8.12.1.4(184.1)) tatra.saṃskārapāṭavāt.tāvat.kāmī.krudho.vā.yadā.yamartham.ādūtaś.cintayan.svapiti.tadā.saiva.cintāsantatiḥ.pratyakṣākārā.saṃjāyate./(Pdhs_8.12.1.4(184)) dhātudoṣād.vātaprakṛtis.taddūṣito.vā.ākāśagamanādīn.paśyati./.pittaprakṛtiḥ.pittadūṣito.vāgnipraveśakanakaparvatādīn.paśyati./(Pdhs_8.12.1.4(184)) śleṣmaprakṛtiḥ.śleṣmadūṣito.vā.saritsamudraprataraṇahimaparvatādīn.paśyati./.(Pdhs_8.12.1.4(184)) yat.svayam.anubhūteṣv.ananubhūteṣu.vā.prasiddhārtheṣv.aprasiddhārtheṣu.vā.yac.chubhāvedakam.gajārohaṇacchattralābhādi.tat.sarvam.sāṃskārādharmābhyām.bhavati.viparītam.ca.tailābhyaṃjanakharoṣṭārohaṇādi.tat.sarvam.adharmasaṃskārābhyām.bhavati./(Pdhs_8.12.1.4(184)) atyantāprasiddhārtheṣv.adṛṣṭād.eveti./(Pdhs_8.12.1.4(184)) svapnāntikam.yady.apy.uparatendriyagrāmasya.bhavati.tathāpy.atītasya.jñānaprabandhasya.pratyavekṣaṇāt.smṛtir.eveti.bhavaty.eṣā.caturividhā.'vidyeti.//(Pdhs_8.12.1.4(184)) vidyāpi.caturvidhā./.pratyakṣalaiṅgikasmṛtyārṣalakṣaṇā.//(Pdhs_8.12.2(186.6)) tatrākṣam.akṣam.pratītyotpadyate.pratakṣam.[.5:.pratītya.yad.utpadyate.tat.pratyakṣam.]./(Pdhs_8.12.2.1(186.12)) akṣāṇīndriyāṇi.ghrāṇarasanacakṣustvakchrotramanāṃsi.ṣaṭ./.tad.dhi.dravyādiṣu.padārtheṣūtpadyate./(Pdhs_8.12.2.1(186)) dravye.tāvad.dvividhe.mahaty.anekadravyavattvodbhūtarūpaprakāśacatuṣṭayasannikarṣād.dharmādisāmagrye.ca.svarūpālocanamātram./(Pdhs_8.12.2.1(186)) sāmānyaviśeṣadravyaguṇakarmaviśeṣaṇāpekṣād.ātmamanaḥ.sannikarṣāt.pratyakṣam.utpadyate.sad.dravyam.pṛthivī.viṣāṇī.śuklo.gaur.gacchatīti./(Pdhs_8.12.2.1(186)) rūparasagandhasparśeṣv.anekadravyasamavāyāt.svagataviśeṣāt.svāśrayasannikarṣān.niyatendriyanimittam.utpadyate./.tenaivopalabdhiḥ./(Pdhs_8.12.2.1(186)) saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasnehadravatvavegakarmaṇām.pratyakṣadravyasamavāyāc.cakṣuḥ.sparśanābhyām.grahaṇam./(Pdhs_8.12.2.1(187.1)) buddhisukhaduhkhecchādveṣaprayatnānām.dvayor.ātmamanasoḥ.samyogād.upalabdhiḥ./.bhāvadravyatvaguṇatvakarmatvādīnām.upalabhyādhārasamavetānām.āśrayagrāhakair.indriyair.grahaṇam.ity.etad.asmadādīnām.pratyakṣam./(Pdhs_8.12.2.1(187)) asmadviśiṣṭānām.tu.yoginām.yuktānām.yogajadharmānugṛhītena.manasā.svātmāntarākāśadikkālaparamaṇuvāyumanasassu.tatsamavetaguṇakarmasāmānyaviśeṣeṣu.samavāye.cāvitatham.svarūpadarśanam.utpadyate./(Pdhs_8.12.2.1(187)) viyuktānām.punaś.catuṣṭayasannikarṣād.yogajadharmānugrahasāmarthayāt.sūkṣmavyavahitaviprakṛṣṭeṣu.pratyakṣam.utpadyate./(Pdhs_8.12.2.1(187)) tatra.sāmānyaviśeṣeṣu.svarūpālocanamātram.pratyakṣam.pramāṇam.prameyā.dravyādayaḥ.padārthāḥ.pramānātmā.pramitir.dravyādiviṣayam.jñānam./(Pdhs_8.12.2.1(187)) sāmānyaviśeṣajñānotpattāv.avibhaktam.ālocanamātram.pratyakṣam.pramāṇam.asmin.nānyatpramāṇāntaram.asti.aphalarūpatvāt./(Pdhs_8.12.2.1(187)) athavā.sarveṣu.padārtheṣu.catuṣṭayasannikarṣād.avitatham.avyapadeśyam.yajjñānam.utpadyate.tatpratyakṣam.pramāṇam.prameyā.dravyādayaḥ.padārthāḥ.pramātātmā.pramitir.guṇadoṣamādhyasthyadarśanam.iti.//(Pdhs_8.12.2.1(187)) liṅgadarśanāt.saṃjāyamānam.laiṅgikam.//(Pdhs_8.12.2.2(200.4)) liṅgam.punaḥ(Pdhs_8.12.2.2(200.18)) yadanumeyena.sambaddham.prasiddham.ca.tadanvite./(Pdhs_8.12.2.2(200)) tadabhāve.ca.nāsty.eva.talliṅgam.anumāpakam.//(Pdhs_8.12.2.2(200)) viparītam.ato.yat.syād.ekena.dvitayena.vā./(Pdhs_8.12.2.2(200)) viruddhāsiddhasandigdham.aliṅgam.kāśyapo.'bravīt.//(Pdhs_8.12.2.2(200)) yadanumeyenārthena.deśaviśeṣe.kālaviśeṣe.vā.sahacaritam.anumeyadharmānvite.cānyatra.sarvasminn.ekadeśe.vā.prasiddham.anumeyaviparīte.ca.sarvasmin.pramāṇato.'sad.eva.tadaprasiddhārthasyānumāpakam.liṅgam.bhavatīti.//(Pdhs_8.12.2.2(201.18)) vidhis.tu.yatra.dhūmas.tatrāgnir.agnyabhāve.dhūmo.'pi.na.bhavatīti./.evam.prasiddhasamayasyāsandigdhadhūmadarśanāt.sāhacaryānusmaraṇāt.tadanantaram.agnyadhyavasāyo.bhavatīti./(Pdhs_8.12.2.2(205.10)) evam.sarvatra.deśakālāvinābhūtam.itarasya.liṅgam./.śāstre.kāryādigrahaṇam.nidarśanārtham.kṛtam.nāvadhāraṇārtham.kasmādyūtir.ekadarśanāt./(Pdhs_8.12.2.2(205)) tadyathā.adhvaryur.oṃśrāvayan.vyavahitasya.hotur.liṅgam.candrodayaḥ.samudravṛddheḥ.kumudavikāśasya.ca.śaradi.jalaprasādo.'gastyodayasyeti./(Pdhs_8.12.2.2(205)) evamādi.tat.sarvam.asyedam.iti.sambandhamātravacanāt.siddham./.tat.tu.dvividham./.dṛṣṭam.sāmānyato.dṛṣṭam.ca./(Pdhs_8.12.2.2(205)) tatra.dṛṣṭam.prasiddhasādhyayor.atyantajātyabhede.'numānam./.yathā.gavy.eva.sāsnāmātram.upalabhya.deśāntare.'pi.sāsnāmātradarśanād.gavi.pratipattiḥ./(Pdhs_8.12.2.2(205)) prasiddhasādhyayor.atyantajātibhede.liṅgānumeyadharmasāmānyānuvṛttito.'numānam.sāmānyato.dṛṣṭam./(Pdhs_8.12.2.2(206.1)) yathā.karṣakavaṇigrājapuruṣāṇām.ca.pravṛtteḥ.phalavattvam.upalabhya.varṇāśramiṇām.api.dṛṣṭam.prayojanam.anuddiśya.pravartamānānām.phalānumānam.iti./(Pdhs_8.12.2.2(206)) tatra.liṅgadarśanam.pramāṇam.pramitir.agnijñānam./.athavāgnijñānam.eva.pramāṇam.pramitir.agnau.guṇadoṣamādhyasthyadarśanam.ity.etat.svaniścitārtham.anumānam./(Pdhs_8.12.2.2(206)) śabdādīnām.apy.anumāne.'ntarbhāvaḥ.samānavidhitvāt./(Pdhs_8.12.2.2.A(213.12)) yathā.prasiddhasamayasyāsandigdhaliṅgadarśanaprasiddhyanusmaraṇābhyām.atīndriye.'rthe.bhavaty.anumānam.evam.śabdādibhyo.'pīti./(Pdhs_8.12.2.2.A(213)) śrutismṛtilakṣaṇo.'py.āmnāyovaktṛprāmāṇyāpekṣaḥ.tadvacanād.āmnāyaprāmāṇyam.liṅgāc.cānityo.buddhipūrvā.vākyakṛtir.vede.buddhipūrvo.dadātir.ity.uktatvāt.//(Pdhs_8.12.2.2.A(213)) prasiddhābhinayasya.ceṣṭayā.pratipattidarśanāt.tad.apy.anumānam.eva.//(Pdhs_8.12.2.2.A(220.10)) āptenāprasiddhasya.gavayasya.gavā.gavayapratipādanād.upamānam.āptavacanam.eva.//(Pdhs_8.12.2.2.A(220.17)) darśanārthād.arthāpattir.virodhy.eva.śravaṇād.anumitānumānam.//(Pdhs_8.12.2.2.A(223.1)) sambhavo.'py.avinābhāvitvād.anumānam.eva.//(Pdhs_8.12.2.2.A(225.10)) abhāvo.'py.anumānam.eva.yathotpannam.kāryam.kāraṇasadbhāve.liṅgam./.evam.anutpannam.kāryam.kāraṇāsadbhāve.liṅgam.//(Pdhs_8.12.2.2.A(225.14)) tathaivaitihyam.apy.avitatham.āptopadeśa.eveti.//(Pdhs_8.12.2.2.A(230.24)) pañcāvayavena.vākyena.svaniścitārthapratipādanām.parārthānumānam./.pañcāvayavenaiva.vākyena.saṃśayitaviparyas.tāvyutpannānām.pareṣām.svaniścitārthapratipādanam.parārthānumānam.vijñeyam.//(Pdhs_8.12.2.2.B(231.3)) avayavāḥ.punaḥ.pratijñāpadeśanidarśanānusandhānapratyāmnāyāḥ./(Pdhs_8.12.2.2.B(233.24)) tatrānumeyoddeśo.'virodhī.pratijñā./(Pdhs_8.12.2.2.B.1(233.25)) pratipipādayiṣitadharmaviśiṣṭasya.dharmiṇopadeśaviṣayam.āpādayitum.uddeśamātram.pratijñā./.yathā.dravyam.vāyur.iti./(Pdhs_8.12.2.2.B.1(234.1)) avirodhigrahaṇāt.pratyakṣānumānābhyupagatasvaśāstrasvavacanavirodhino.nirastā.bhavanti./(Pdhs_8.12.2.2.B.1(234)) yathā.'nuṣṇo.'gnir.iti.pratyakṣavirodhī.ghanam.ambaram.ity.anumānavirodhī.brāhmaṇena.surā.peyety.āgamavirodhī.vaiśeṣikasya.satkāryam.itibruvataḥ.svaśāstravirodhī.na.śabdo.'rthapratyāyaka.iti.svavacanavirodhī.//(Pdhs_8.12.2.2.B.1(234)) liṅgavacanam.apadeśaḥ./.yadanumeyena.sahacaritam.tatsamānajātīye.sarvatra.sāmānyena.prasiddham.tadviparīte.ca.sarvasminn.asad.eva.talliṅgam.uktam.tasya.vacanam.apadeśaḥ./(Pdhs_8.12.2.2.B.2(237.16)) yathā.kriyāvattvād.guṇavattvāc.ca.tathā.ca.tadanumeye.'sti.tatsamānajātīye.ca.sarvasmin.guṇavattvam.asārvasmin.kriyāvattvam./(Pdhs_8.12.2.2.B.2(237)) ubhayam.apy.etad.adravye.nāsty.eva.tasmāt.tasya.vacanam.apadeśa.iti.siddham.//(Pdhs_8.12.2.2.B.2(237)) etenāsiddhaviruddhasandigdhānadhyavasitavacanānām.anapadeśatvam.uktam.bhavati./.tatrāsiddhaś.caturvidhaḥ./.ubhayāsiddho.'nyatarāsiddhaḥ.tadbhāvāsiddho.'numeyāsiddhaś.ceti./(Pdhs_8.12.2.2.B.2(238.9)) tatrobhayāsiddhaḥ.ubhayor.vādiprativādinor.asiddhaḥ.yathā.'nityaḥ.śabdaḥ.sāvayavatvād.iti./(Pdhs_8.12.2.2.B.2(238)) anyatarāsiddhaḥ.yathā.'nityaḥ.śabdaḥ.kāryatvād.iti./.tadbhāvāsiddho.yathā.dhūmabhāvenāgnyadhigatau.kartavyāyām.upanyasyamāno.vāṣpe.dhūmabhāvenāsiddha.iti./(Pdhs_8.12.2.2.B.2(238)) anumeyāsiddho.yathā.pārthivam.dravyam.tamaḥ.kṛṣṇarūpavattvād.iti./.yo.hy.anumeye.'vidyamāno.'pi.tatsamānajātīye.sarvasmin.nāsti.tadviparīte.cāsti.sa.viparītasādhanād.viruddhaḥ.yathā.yasmād.viṣāṇī.tasmād.aśva.iti./(Pdhs_8.12.2.2.B.2(238)) yas.tu.sann.anumeye.tatsamānāsamānajātīyayoḥ.sādhāraṇaḥ.sann.eva.sa.sandehajanakatvāt.sandigdhaḥ.yathā.yasmād.viṣāṇī.tasmād.gaur.iti./.ekasmiṃś.ca.dvayor.hetvor.yathoktalakṣaṇayor.viruddhayoḥ.sannipāte.sati.saṃśayadarśanād.ayam.anyaḥ.sandigdha.iti.kecit./(Pdhs_8.12.2.2.B.2(238)) yathā.mūrtatvāmūrtatvam.prati.manasaḥ.kriyāvattvāsparśavattvayor.iti./(Pdhs_8.12.2.2.B.2(239)) nanv.ayam.asādhāraṇa.evācākṣuṣatvapratyakṣatvavat.saṃhatayor.anyatarapakṣāsambhavāt.tataś.cānadhyavasita.it.vakṣyāmaḥ./(Pdhs_8.12.2.2.B.2(239)) nanu.śāstre.tatratatrobhayathā.darśanam.saṃśayakāraṇam.apadiśyata.iti.na.saṃśayo.viṣayadvaitadarśanāt./(Pdhs_8.12.2.2.B.2(239)) saṃśayotpattau.viṣayadvaitadarśanam.kāraṇam.tulyabalatve.ca.tayoḥ.parasparavirodhān.nirṇayānutpādakatvam.syān.na.tu.saṃśayahetutvam.na.ca.tayos.tulyabalavattvam.asti.anyatarasyānumeyoddeśasyāgamabādhitatvād.ayam.tu.viruddhabheda.eva./(Pdhs_8.12.2.2.B.2(239)) yaś.cānumeye.vidyamānas.tatsamānāsamānajātīyayor.asann.eva.so.'nyatarāsiddho.'nadhyavasāyahetutvād.anadhyavasitaḥ.yathā.satkāryam.utpatter.iti./(Pdhs_8.12.2.2.B.2(239)) ayam.aprasiddho.'napadeśa.iti.vacanād.avaruddhaḥ./(Pdhs_8.12.2.2.B.2(239)) nanu.cāyam.viśeṣaḥ.saṃśayahetur.abhihitaḥ.śāstre.tulyajātīyeṣv.arthāntarabhūteṣu.viśeṣasyobhayathā.dṛṣṭatvād.iti.nānyārthatvāc.chabde.viśeṣadarśanāt./(Pdhs_8.12.2.2.B.2(239)) saṃśayānutpattir.ity.ukte.nāyam.dravyādīnām.anyatamasya.viśeṣaḥ.syāc.chrāvaṇatvam.kim.tu.sāmānyam.eva.sampadyate.kasmāt.tulyajātīyeṣv.arthāntarabhūteṣu.dravyādibhedānām.ekaikaśo.viśeṣasyobhayathā.dṛṣṭatvād.ity.uktam.na.saṃśayakāraṇam.anyathā.ṣaṭsv.api.padārtheṣu.saṃśayaprasaṅgāt.tasmāt.sāmānyapratyayād.eva.saṃśaya.iti.//(Pdhs_8.12.2.2.B.2(239)) dvividham.nidarśanam.sādharmyeṇa.vaidharmyeṇa.ca./.tatrānumeyasāmānyena.liṅgasāmānyasyānuvidhānadarśanam.sādharmyanidarśanam./(Pdhs_8.12.2.2.B.3(246.14)) tadyathā.yat.kriyāvat.tad.dravyam.dṛṣṭam.yathā.śara.iti./.anumeyaviparyaye.ca.liṅgasyābhāvadarśanam.vaidharmyanidarśanam./.tadyathā.yad.adravyam.tat.kriyāvan.na.bhavati.yathā.satteti.//(Pdhs_8.12.2.2.B.3(246)) anena.nidarśanābhāsā.nirastā.bhavanti./(Pdhs_8.12.2.2.B.3(247.1)) tadyathā.nityaḥ.śabdo.'mūratvāt.yad.amūrtam.dṛṣṭam.tan.nityam.yathā.paramāṇur.yathā.karma.yathā.sthālī.yathā.tamaḥ.ambaravad.iti.yad.dravyam.tat.kriyāvad.dṛṣṭam.iti.ca.liṅgānumeyobhayāśrayāsiddhānanugataviparītānugatāḥ.sādharmyanidarśanābhāsāḥ./(Pdhs_8.12.2.2.B.3(247)) yad.anityam.tan.mūratam.dṛṣṭam.yathā.karma.yathā.paramāṇur.yathākāśam.yathā.tamaḥ.ghaṭavat.yan.niṣkriyam.tad.adravyañ.ceti.liṅgānumeyobhayāvyāvṛttāśrayāsiddhāvyāvṛttaviparītavyāvṛttā.vaidharmyanidarśanābhāsā.iti.//(Pdhs_8.12.2.2.B.3(247)) nidarśane.'numeyasāmānyena.saha.dṛṣṭasysa.liṅgasāmānyasyānumeye.'nvānayanam.anusandhānam./(Pdhs_8.12.2.2.B.4(249.7)) anumeyadharmātratvenābhitam.liṅgasāmānyam.anupalabdhaśaktikam.nidarśane.sādhyadharmasāmānyena.saha.dṛṣṭam.anumeye.yena.vacanenānusandhīyate.tadanusandhānam./.tathā.ca.vāyuḥ.kriyāvān.iti./(Pdhs_8.12.2.2.B.4(249)) anumeyābhāve.ca.tasyāsattvam.upalabhya.na.ca.tathā.vāyur.niṣkriya.iti.//(Pdhs_8.12.2.2.B.4(249)) anumeyatvenoddiṣṭe.cāniścite.ca.pareṣām.niścayāpādanārtham.pratijñāyāḥ.punar.vacanam.praptyāmnāyaḥ./(Pdhs_8.12.2.2.B.5(250.25)) pratipādyatvenoddiṣṭe.cāniścite.ca.pareṣām.hetvādibhir.avayavair.āhitaśaktīnām.parisamāptena.vākyena.niścayāpādanārtham.pratijñāyāḥ.punar.vacanam.pratyāmanāyaḥ./.tasmād.dravyam.eveti./(Pdhs_8.12.2.2.B.5(251.2)) na.hy.etasmin.na.sati.pareṣām.avayavānām.samastānām.vyastānām.vā.tadarthavācakatvam.asti.gamyamānārthatvād.iti.cen.na.atiprasaṅgāt./(Pdhs_8.12.2.2.B.5(251)) tathāhi.pratijñānantaram.hetumātrābhidhānam.kartavyam.viduṣāmanvayavyatirekasmaraṇāt.tadarthāvagatir.bhaviṣyatīti.tasmād.atraivārthaparisamāptiḥ./(Pdhs_8.12.2.2.B.5(251)) katham.anityaḥ.śabda.ity.anenāniścitānityatvamātraviśiṣṭaḥ.śabdaḥ.kathyate.prayatnānantarīyakatvād.ity.anenānityatvasādhanadharmamātram.abhidhīyate./(Pdhs_8.12.2.2.B.5(251)) iha.yat.prayatnānantarīyakam.tadanityam.dṛṣṭam.yathā.ghaṭa.ity.anena.sādhyasāmānyena.sādhanasāmānyasyānugāmamātram.ucyate./(Pdhs_8.12.2.2.B.5(251)) nityam.aprayatnānantarīyakam.dṛṣṭam.yathākāśam.ity.anena.sādhyābhāvena.sādhanasyāsattvam.pradarśyate./(Pdhs_8.12.2.2.B.5(251)) tathā.ca.prayatnānantarīyakaḥ.śabdo.dṛṣṭo.na.ca.tathākāśavad.aprayatnānantarīyakaḥ.śabda.ity.anvayavyatirekābhyām.dṛṣṭasāmarthyasya.sādhanasāmānyasya.śabde.'nusandhānam.gamyate.tasmād.anityaḥ.śabda.ty.anenānitya.eva.śabda.iti.pratipipādayiṣitārthaparisamāptir.gamyate.tasmāt.pañcāvayavenaiva.vākyena.pareṣām.svaniścitārthaprtipādanam.kriyate.ity.etat.parārthānumānam.siddham.iti.//(Pdhs_8.12.2.2.B.5(251)) viśeṣadarśanajam.avadhāraṇajñānam.saṃśayavirodhī.nirṇayaḥ./.etad.eva.pratyakṣam.anumānam.vā./(Pdhs_8.12.2.2.C(255.23)) yad.viśeṣadarśanāt.saṃśayavirodhy.utpadyate.sa.pratyakṣanirṇayaḥ./(Pdhs_8.12.2.2.C(255)) yathā.sthāṇupuruṣayor.ūrdhvatāmātrasādṛśyālocanād.viśeṣeṣv.apratyakṣeṣūbhayaviśeṣānusmaraṇāt.kim.ayam.sthāṇupuruṣo.veti.saṃśayotpattau.śirahpāṇyādidarśanāt.puruṣa.evāyam.ity.avadhāraṇajñānam.pratyakṣanirṇayaḥ./(Pdhs_8.12.2.2.C(255)) viṣāṇamātradarśanād.gaur.gavayo.veti.saṃśayotpattau.sāsnāmātradarśanād.gauru.evāyam.ity.avadhāraṇajñānam.anumānanirṇaya.iti.//(Pdhs_8.12.2.2.C(255)) lṅgadarśanecchānusmaraṇādyapekṣād.ātmamanasoḥ.samyogaviśeṣāt.paṭvābhyāsādarapratyayajanitāc.ca.saṃskārād.dṛṣṭaśrutānubhūteṣv.artheṣu.śeṣānuvyavasāyecchānusmaraṇadveṣahetur.atītaviṣayā.smṛtir.iti.//(Pdhs_8.12.2.3(256.17)) āmnāyavidhātqṇām.ṛṣīṇām.atītānāgatavartamāneṣv.atīndriyeṣv.artheṣu.dharmādiṣu.granthopanibaddheṣv.anupanibaddheṣu.cātmamanasoḥ.samyogād.dharmaviśeṣāc.ca.yat.prātibham.yathārthanivedanam.jñānam.utpadyate.tadārṣam.ity.ācakṣate./(Pdhs_8.12.2.4(258.1)) tat.tu.prastāreṇa.devarṣīṇām.kadācid.eva.laukikānām.yathā.kanyakā.bravīti.śvo.me.bhātā.''ganti.hṛdayam.me.kathayatīti.//(Pdhs_8.12.2.4(258)) siddhadarśanam.na.jñānāntaram.kasmāt.prayatnapūrvakam.aṃjanapādalopakhaḍgagulikādisiddhānām.dṛśyadraṣṭqṇām.sūkṣmavyavahitaviprakṛṣṭeṣv.artheṣu.yad.darśanam.tat.pratyakṣam.eva./(Pdhs_8.12.2.5(258.21)) atha.divyāntarikṣabhaumānām.prāṇinām.grahanakṣatrasañvārādinimittam.dharmādharmavipākadarśanam.iṣṭam.tad.apy.anumānam.eva./(Pdhs_8.12.2.5(259.1)) atha.liṅgānapekṣam.dhramādiṣu.darśanam.iṣṭam.tad.api.pratyakṣārṣayor.anyatarasminn.atarbhūtam.ity.evam.buddhir.iti.//(Pdhs_8.12.2.5(259)) anugrahalakṣaṇam.sukham./.sragādyabhipretaviṣayasānnidhye.satīṣṭopalabdhīndriyārthasannikarṣād.dharmādyapekṣād.ātmamanasoḥ.samyogād.anugrahābhiṣvaṅganayanādiprasādajanakam.utpadyate.tat.sukham./(Pdhs_8.13(259.15)) atīteṣu.viṣayeṣu.smṛtijam./.anāgateṣu.saṅkalpajam./.yat.tu.viduṣām.asatu.viṣayānusmaraṇechāsaṅkalpeṣv.āvirbhavati.tad.vidyāśamasantoṣadharmaviśeṣanimittam.iti.//(Pdhs_8.13(259)) upaghātalakṣaṇam.duhkham./(Pdhs_8.14(260.19)) viṣādyanabhipretaviṣayasānnidhye.satyaniṣṭopalabdhīndriyārthasannikarṣād.adharmādyapekṣād.ātmamanasoḥ.samyogād.yad.amarṣopaghātadainyanimittam.utpadyate.tad.duhkham./(Pdhs_8.14(260)) atīteṣu.sarpavyāghrācaurādiṣu.smṛtijam./.anāgateṣu.saṅkalpajam.iti.//(Pdhs_8.14(260)) svārtham.parārtham.vā.'praptaprārthanecchā./.sā.cātmamanasoḥ.samyogāt.sukhādyapekṣāt.smṛtyapekṣād.votpadyate./(Pdhs_8.15(261.6)) prayatnasmṛtidhamādharmahetuḥ./.kāmo.'bhilāṣaḥ.rāgaḥ.saṅkalpaḥ.kāruṇyam.vairāgyam.upadhā.bhāva.ity.evam.ādaya.icchābhedāḥ./.maithunecchā.kāmaḥ./(Pdhs_8.15(261)) abhyavahārecchābhilāṣaḥ./.punaḥ.punar.viṣayānuraṃjanecchā.rāgaḥ./.anāsannakriyecchā.saṅkalpaḥ./.svārtham.anapekṣya.paraduhkhaprahāṇecchā.kāruṇyam./(Pdhs_8.15(261)) doṣadarśanād.viṣayatyāgecchā.vairāgyam./.paravañvanecchā.upadhā./.antarnigūḍhecchā.bhāvaḥ./.cikīrṣājihīrṣety.ādikriyābhedād.icchābhedā.bhavanti.//(Pdhs_8.15(261)) prajvalanātmako.dveṣaḥ./.yasmin.sati.prajvalitam.ivātmānam.manyate.sa.dveṣaḥ./.sa.cātammanasoḥ.samyogād.duhkhāpekṣāt.smṛtyapekṣād.votpadyate./(Pdhs_8.16(262.14)) prayatnasmṛtidharmādharmahetuḥ./.krodho.drohaḥ.manyur.akṣam.āmarṣa.iti.dveṣabhedāḥ.//(Pdhs_8.16(262)) prayatnaḥ.saṃrambha.utsāha.iti.prayāyāḥ./.sad.vividho.jīvanapūrvaḥ.icchādveṣapūrvakaś.ca./.tatra.jīvanapūrvakh;.suptasya.prāṇāpānasantānaprerakaḥ.prabodhakāle.cāntahkaraṇasyendriyāntaraprāptihetuḥ./(Pdhs_8.17(263.3)) asya.jīvanapūrvakasyātmamanasoḥ.samyogād.dharmādharmāpekṣād.utpattiḥ./.itaras.tu.hitāhitaprāptiparhihārasamarthasya.vyāpārasya.hetuḥ.śarīravidhārakaś.ca./(Pdhs_8.17(263)) sa.cātammanasoḥ.samyogād.icchāpekṣād.dveṣāpekṣād.votpadyate.//(Pdhs_8.17(263)) gurutvam.jalabhūmyoḥ.patanakarmakāraṇam./.apratyakṣam.patanakarmānumeyam.samyogaprayatnasāṃskāravirodhi./.asya.cābādiparamāṇurūpādivan.nityānityatvaniṣpattayaḥ.//(Pdhs_8.18(263.25)) dravatvam.syandanakarmakāraṇam./.tridravyavṛtti./.tat.tu.dvividham.sāṃsiddhakam.naimittikam.ca./.sāṃsiddhikam.apām.viśeṣaguṇaḥ./.naimittikam.pṛthivītejasoḥ.sāmānyaguṇaḥ./(Pdhs_8.19(264.23)) sāṃsiddhikasya.gurutvavan.nityānityatvaniṣpattayaḥ./.saṅghātadarśanāt.sāṃsiddhikam.ayuktam.iti.cen.na./.(Pdhs_8.19(264)) divyena.tejasā.samyuktānām.āpyānām.paramāṇūnām.parasparam.samyogo.dravyārambhakaḥ.saṅghātākhyaḥ.tena.paramāṇudravatvapratibandhāt.kārye.himakarakādau.dravatvānupattiḥ./(Pdhs_8.19(264)) naimittikam.ca.pṛthivītejasor.agnisamyogajam./(Pdhs_8.19(265.3)) katham.sarpir.jatumadhūcchiṣṭādīnām.kāraṇeṣu.paramāṇuṣv.agnisamyogād.vegāpekṣāt.karmotpattau.tajjebhyo.vibhāgebhyo.dravyārambhakasamyogavināśāt.kāryadravyanivṛttāv.agnisamyogādauṣṇyāpekṣāt.svatantreṣu.paramāṇuṣu.dravatvam.utpadyate.tatas.teṣu.bhoginām.adṛṣṭāpekṣād.ātmāṇusamyogāt.karmotpattau.tajjebhyaḥ.samyogebhyo.dyūṇukādiprakrameṇa.kāryadravyam.utpadyate.tasmiṃś.ca.rūpādyutpattisamakālam.kāraṇaguṇaprakrameṇa.dravatvam.utpadyata.iti.//(Pdhs_8.19(265)) sneho.'pām.viśeṣaguṇaḥ./.up.to.heresaṃgrahamṛjādihetuḥ./ asyāpi.gurutvavan.nityānityatvaniṣpattayaḥ.// (Pdhs_8.20(266.16)) saṃskāras.trividho.vego.bhāvanā.sthitisthāpakaś.ca./ tatra.vego.mūrtimatsu.pañvasu.dravyeṣu.nimittaviśeṣāpekṣāt.karmaṇo.jāyate.niyatadikkriyāprabandhahetuḥ.sparśavad.dravyasamyogaviśeṣavirodhī.kvacit.kāraṇaguṇapūrvakrameṇotpadyate./ bhāvanāsaṃjñakas.tv.ātmaguṇo.dṛṣṭaśrutānubhūteṣv.artheṣu.smṛtipratyabhijñānahetur.bhavati.jñānamad.aduhkhādivirodhī./ paṭvabhyāsādarapratyayajaḥ.paṭupratyayāpekṣād.ātmamanasoḥ.samyogād.āścarye.'rthe.paṭuḥ.saṃskārātiśayo.jāyate./ yathā.dākṣiṇāty.asyoṣṭradarśanād.iti./ vidyāśilpavyāyāmādiṣv.abhyasyamāneṣu.tasminn.evārthe.pūrvapūrvasaṃskāram.apekṣamāṇād.uttarottarasmāt.pratyayād.ātmamanasoḥ.samyogāt.saṃskārātiśayo.jāyate./ prayatnena.manaś.cakṣuṣi.sthāpayitvā.'pūrvam.artham.didūkṣamāṇasya.vidyut.sampātadarśanavad.ādarapratyayaḥ.tam.apekṣamāṇād.ātmamanasoḥ.samyogāt.saṃskārātiśayo.jāyate./ yathā.devahraderājatasauvarṇapadmadarśanād.iti./ sthitisthāpakas.tu.sparśavad.dravyeṣu.vartamāno.ghanāvayavasanniveśaviśiṣṭeṣu.kālāntarāvasthāyiṣu.svāśrayam.anyathākṛtam.yathāvasthitam.sthāpayati./ sthāvarajaṅgamavikāreṣu.dhanuhśākhāśṛṅgadantāsthisūtravastrādiṣu.bhugnasaṃvartiteṣu.sthitisthāpakasya.kāryam.saṃlakṣyate./ nityānityatvaniṣpattayosyāpi.gurutvavat.// (Pdhs_8.21(266.23)) dharmaḥ.puruṣaguṇaḥ./ kartuḥ.priyahitamokṣahetuḥ.atīndiryo.'ntyasukhasaṃvijñānavirodhī.puruṣāntahkaraṇasamyogaviśuddhābhisandhijaḥ.varṇāśramiṇām.pratiniyatasādhananimittaḥ./ tasya.tu.sādhanāni.śrutismṛtivihitāni.varṇāśramiṇām.sāmānyaviśeṣabhāvenāvasthitāni.dravyaguṇakarmāṇi./ tatra.sāmānyāni.dharme.śraddhā.ahiṃsā.bhūtahitatvam.satyavacanam.asteyam.brahamacaryam.anupadhā.krodhavarjanam.abhiṣecanam.śicidravyasevanam.viśiṣṭadevatābhaktir.upavāso.'pramādaś.ca./ brāhmaṇakṣaciyavaiśyānāmijyādhyayanadānāni.brāhmaṇasya.viśiṣṭāni.pratigrahādhyāpanayājanāni.svavarṇavihitāś.ca.saṃskārāḥ./ kṣatriyasya.samyak.prajāpālanam.asādhunigraho.yuddheṣv.anivartanam.svakīyāś.ca.saṃskārāḥ./ vaiśyasya.kriyavikrayakṛṣipaśupālanāni.svakīyāś.ca.saṃskārāḥ./ śūdrasya.pūrvavarṇapāratantryam.amantrikāś.ca.kriyāḥ./ āśramiṇām.tu.brahmacāriṇo.gurukulanivāsinaḥ.svaśāstravihitāni.guruśuśrūṣāgnīndhanabhaikṣyācaraṇāni.madhumāṃsadivāsvapnāṃjanābhyañajanādivarjanam.ca./ (Pdhs_8.22(272.8)) vidyāvratasnātakasya.kṛtadārasya.gṛhasthasya.śālīnayāyāvaravṛttyupārjitair.arthair.bhūtamanuṣyadevapitṛbrahmākhyānām.pañvānām.mahāyajñānam.sāyamprātaranuṣṭhānam.ekāgnividhānena.pākayajñasaṃsthānām.ca.nityānām.śaktau.vidyamānāyām.agnyādheyādīnām.ca.haviryajñasaṃsthānām.agniṣṭomādīnām.somayajñasaṃsthānām.ca./ ṛtvantareṣu.brahmacaryam.apatyotpādanam.ca./ brahmacāriṇo.gṛhasthasya.vā.grāmān.nirgatasya.vanavāso.valkakājinakeśaśmaśrunakharomadhāraṇam.ca./ vanyahutātithiśeṣabhojanāni.vānaprasthasya./ trayāṇām.anyatamasya.śraddhāvataḥ.sarvabhūtebhyo.nityam.abhayam.dattvā.samnyasya.svāni.karmāṇi.yamaniyameṣv.apramattasya.ṣaṭpadārthaprasaṃkhyānād.yogaprasādhanam.pravrajitasyeti./ dṛṣṭam.prayojanam.anuddiśyaitāni.sādhanāni.bhāvaprasādam.cāpekṣyātmamanasoḥ.samyogād.dharmotpattir.iti.// (Pdhs_8.22(273.1)) adharmo.'py.ātmaguṇaḥ./ kartur.ahitapratyavāyahetur.atīndriyo.'ntyaduhkhasaṃvijñānavirodhī./ tasya.tu.sādhanāni.śāstre.pratiṣiddhāni.dharmasādhanaviparītāni.hiṃsānṛtasteyādīni.vihitākaraṇam.pramādaś.caitāni.duṣṭābhisandhim.cāpekṣyātmamanasoḥ.samyogād.adharmasyotpattiḥ.// (Pdhs_8.23(280.4)) aviduṣo.rāgadveṣavataḥ.pravartakāddharmāt.prakṛṣṭāt.svalpādharmasahitāt.brahmendraprajāpatipitṛmanuṣyalokeṣv.āśayānurūpair.iṣṭaśarīrendriyaviṣayasukhādibhir.yogo.bhavati./ tathā.prakṛṣṭād.adharmāt.svalpadharmasahitāt.pretatiryagyonisthāneṣv.aniṣṭaśarīrendriyaviṣayaduhkhābhir.yogo.bhavati./ (Pdhs_8.24(280.20)) evam.pravṛttilakṣaṇād.dharmād.adharmasahitād.devamanuṣyatiryaṅnārakeṣu.punaḥ.punaḥ.saṃsārabandho.bhavati.//(Pdhs_8.24(281.1)) jñānapūrvakāt.tu.kṛtād.asaṃkalpitaphalād.viśuddhe.kule.jātasya.duhkhavigamopāyajijñāsor.ācāryam.upasaṅgamyotpannaṣaṭpadārthatattvajñānasyājñānanivṛttau.viraktasya.rāgadveṣādyabhāvāt.tajjayor.dharmādharmayor.anutpattau.pūrvasaṅcitayoś.copabhogān.nirodhe.santoṣasukham.śarīraparicchedam.cotpadya.rāgādinivṛttau.nivṛttilakṣaṇaḥ.kevalo.dharmaḥ.paramārthadarśanajam.sukham.kṛtvā.nivartate./ tadā.nirodhāt.nirbījasyāt.manaḥ.śarīrādinivṛttiḥ.punaḥ.śarīrādyanutpattau.dagdhendhanānalavadupaśamo.mokṣa.iti.// (Pdhs_8.24(281.19)) śabdo.'mbaraguṇaḥ.śrotragrāhyaḥ.kṣaṇikaḥ.kāryakāraṇobhayavirodhī.samyogavibhāgaśabdajaḥ.pradeśavṛttiḥ.samānāsamānajātīyakāraṇaḥ./ sa.dvividho.varṇalakṣaṇo.dhvanilakṣaṇaś.ca./ tatra.akārādirvarṇalakṣaṇaḥ.śaṅkhādinimitto.dhvanilakṣaṇaś.ca./ tatra.varṇalakṣaṇasyotpattir.ātmamanasoḥ.samyogāt.smṛtyapekṣād.varṇoccāraṇecchā.tadanantaram.prayatnas.tam.apekṣamāṇād.ātmavāyusamyogād.vāyau.karma.jāyate.sa.cordhvam.gacchan.kaṇṭhādīn.abhihanti.tataḥ.sthānavāyusamyogāpekṣamāṇāt.sthānākāśasamyogāt.varṇotpattiḥ./ (Pdhs_8.24(287.17)) avarṇalakṣaṇo.'pi.bherīdaṇḍasamyogāpekṣād.bheryākāśasamyogād.utpadyate./ veṇuparvavibhāgād.veṇvākāśavibhāgāc.ca.śabdāc.ca.samyogavibhāganiṣpannādvīcīsantānavac.chabdasantāna.ity.evamṇ.santānena.śrotrapradeśam.āgatasya.grahaṇam.śrotraśabdayor.gamanāgamanābhāvād.aprāptasya.grahaṇam.nāsti.prariśeṣāt.santānasiddhir.iti.// (Pdhs_8.24(288.2)) praśastapādabhāṣye.guṇapadārthaḥ.samāptaḥ.//(Pdhs_8.0(288.9)) atha.karmapadārthanirūpaṇam./(Pdhs_9.0(290.1)) utkṣepaṇādīnām.pañcānām.api.karmatvasambandhaḥ./ ekadravyavattvam.kṣaṇikatvam.mūrtadravyavṛttitvam.aguṇavattvam.gurutvadravatvaprayatnasamyogajatvam.svakāryasamyogavirodhitvam.samyogavibhāganirapekṣakāraṇatvam.asamavāyikāraṇatvam.svaparāśrayasamavetakāryārambhakatvam.samānajātīyānārambhakatvam.dravyānārambhakatvam.ca.pratiniyatajātiyogitvam./ digviśiṣṭakāryārambhakatvam.ca.viśeṣaḥ.// (Pdhs_9.1(290.2)) tatrotkṣepaṇam.śarīrāvayaveṣu.tat.sambaddheṣu.ca.yad.ūrdhvabhāgibhiḥ.pradeśaiḥ.samyogakāraṇam.adhobhāgbhiś.ca.pradeśaiḥ.vibhāgakāraṇam.karmotpadyate.gurutvaprayatnasamyogebhyas.tad.utkṣepaṇam.//(Pdhs_9.2.1(291.10)) tad.viparītasamyogavibhāgakāraṇam.karmāpakṣepaṇam.//(Pdhs_9.2.1(291.17)) ṛjuno.dravyasyāgrāvayvānām.tad.deśair.vibhāgaḥ.samyogaś.ca.mūlapradeśair.yena.karmaṇāvayavī.kuṭilaḥ.saṃjāyate.tad.ākuñcanam.//(Pdhs_9.2.2(291.21)) tadviprayayeṇa.samyogavibhāgotpattau.yena.karmaṇāvayavī.ṛjuḥ.sampadyate.tat.prasāraṇam.//(Pdhs_9.2.2(292.3)) yad.aniyatadikpradeśasamyogavibhāgakāraṇam.tad.gamanam.iti.//(Pdhs_9.2.3(292.6)) etat.pañcavidham.api.karma.śarīrāvayaveṣu.tat.sambaddheṣu.ca.sat.pratyayam.asat.pratyayam.ca.yad.anyat.tad.apratyayam.eva.teṣv.anyeṣu.ca.tad.gamanam.iti./ karmaṇām.jātipañcakatvam.ayuktaṃgamanāviśeṣāt./ sarvam.hi.kṣaṇikam.karma.gamanamātram.utpannam.svāśrayasyordhvam.adhis.tiryag.vāpy.aṇumātraiḥ.pradeśaiḥ.samyogavibhāgātn.karoti.sarvatra.gamanapratyayo.'vusiṣṭas.tasmād.gamanam.eva.sarvam.iti./ na.vargaśaḥ.pratyayānuvṛttivyāvṛttidarśanāt.ihotkṣepaṇam.paratrāpakṣepaṇam.ity.evam.ādi.sarvatra.vargaśaḥ.pratyayānuvṛttivyāvṛttī.dṛṣṭe.tad.dhetuḥ.sāmānyaviśeṣabhedo.'vagamyate./ teṣām.udādyupasargaviśeṣāt.pratiniyatadigviśiṣṭakāryārambhatvād.upalakṣaṇabhedo.'pi.siddhaḥ./ evam.api.pañcaivety.avadhāraṇānupapattiḥ./ niṣkrāmaṇapraveśanādiṣv.api.vargaśaḥ.pratyayānuvṛttivyāvṛttidarśanāt./ yady.utkṣepaṇādiṣu.sarvatra.vargaśaḥ.pratyayānuvṛttivyāvṛttidarśanāj.jātibheda.iṣyate.evam.ca.niṣkramaṇapraveśanādiṣv.api./ kāryabhedāt.teṣu.pratyayānuvṛttivyāvṛttī.iti.cet.na.utkṣepaṇādiṣv.api.kāryabhedād.eva.pratyayānuvṛttivyāvṛttiprasaṅgaḥ./ atha.samāne.vargaśaḥ.pratyayānuvṛttivyāvṛttisadbhāve.utkṣepaṇādīnām.eva.jātibhedo.na.niṣkramaṇādīnām.ity.atra.viśeṣahetur.astīti.na.jātisaṅkaraprasaṅgāt./ niṣkramaṇādīnām.jātibhedāt.pratyayānuvṛttivyāvṛttau.jātisaṅkaraḥ.prasajyate./ katham.dvayor.draṣṭror.ekasmād.apavarakādapavarakāntaram.gacchato.yugapan.niṣkramaṇapraveśanapratyayau.dṛṣṭau.tathā.dvārapradeśe.praviśati.niṣkrāmatīti.ca./ yadā.tu.pratisīrādyapanītam.bhavati.tadā.na.praveśanapratyayo.nāpi.niṣkramaṇapratyayaḥ.kin.tu.gamanapratyaya.eva.bhavati./ tathā.nālikāyām.vaṃśapattrādau.patati.bahūnām.draṣṭqṇām.yugapadbhramaṇapatanapraveśanapratyayā.dṛṣṭā.iti.jātisaṅkaraprasaṅgaḥ./ na.caivam.utkṣepaṇādiṣu.pratyayasaṅkaro.dṛṣṭaḥ.tasmād.utkṣepaṇādīnām.eva.jātibhedāt.pratyayānuvṛttivyāvṛttī.niṣkramaṇādīnām.tu.kāryabhedād.iti./ katham.yugapat.prayayabheda.iti.cet./ atha.matam.yathā.jātisaṅkaro.nāsit.evam.anekakarmasamāveśo.'pi.nāstīty.ekasmin.karmaṇi.yugapad.draṣṭqṇām.bhramaṇapatanapraveśanapratyayāḥ.katham.bhavantīti./ atra.brūmaḥ.na.avayavāvayavinor.digviśiṣṭasamyogavibhāgānām.bhedāt./ (Pdhs_9.3(292.8)) yo.hi.draṣṭā.avayavānām.pārśvataḥ.paryāyeṇa.dikpradeśaiḥ.samyogavibhāgān.paśyati.tasya.bhramaṇapratyayo.bhavti.yo.hy.avayavini.ūrdhvapradeśair.vibhāgam.adhaḥ.samyogam.cāvekṣate.tasya.patanapratyayo.bhavati./ yaḥ.punar.nālikāntar.deśe.samyogam.bahir.deśe.ca.vibhāgam.paśyati.tasya.praveśanapratyayo.bhavatīti.siddhaḥ.kāryabhedān.niṣkramaṇādīnām.pratyayabheda.iti./ bhavatūtkṣepaṇādīnām.jātibhedāt.pratyayabhedaḥ.niṣkramaṇādīnām.tu.kāryabhedād.iti.// (Pdhs_9.3(294.1)) atha.gamanatvam.kim.karmatvaparyāyaḥ.āhosvid.aparam.sāmānyam.iti./ kutas.te.saṃśayaḥ./ samas.teṣūtkṣepaṇādiṣu.karmapratyayavad.gamanapratyayāviśeṣāt.karmatvaparyāya.iti.gamyate./ yatas.tūtkṣepaṇādivad.viśeṣasaṃjñayābhihitam.tasmād.aparam.sāmānyam.syād.iti./ na./ karmatvaparyāyatvāt./ ātmatvapuruṣatvavat.karmatvaparyāya.eva.gamanatvam.iti./ atha.viśeṣasaṃjñayā.kim.artham.gamanagrahaṇam.kṛtam.iti.na.bhramaṇādyavarodhārthatvāt./ utkṣepaṇādiśabdair.anavaruddhānām.bhramaṇapatanaspandanādīnām.avarodhārtham.gamanagrahaṇam.kṛtam.iti./ anyathā.hi.yāny.eva.catvāri.viśeṣasaṃjñayoktāni.tāny.eva.sāmānyaviśeṣasaṃjñāviṣayāṇi.prasajyerann.iti./ athavā.astv.aparam.sāmānyam.gamanatvam.aniyatadigdeśasamyogavibhāgakāraṇeṣu.bhramaṇādiṣv.eva.vartate.gamanaśabdaś.cotkṣepaṇādiṣu.bhākto.draṣṭavyaḥ.svāśrayasamyogavibhāgakartṛtvasāmānyād.iti.// (Pdhs_9.3(296.1)) sat.pratyayakarmavidhiḥ./ katham.cikīrṣiteṣu.yajñādhyayanadānakṛṣyādiṣu.yadā.hastam.utkṣeptum.icchaty.apakṣeptum.vā.tadā.hastavaty.ātmapradeśe.prayatnaḥ.saṃjāyate.tam.prayatnam.gurutvā.copekṣamāṇād.ātmahastasamyogād.dhaste.karma.bhavati.hastavat.sarvaśarīrāvayaveṣu.pādādiṣu.śarīre.ceti./ tat.sambaddheṣv.api.katham.yadā.hastena.musalam.gṛhītvecchām.karoti.utkṣipāmi.hastena.musalam.iti.tadanantaram.prayatnas.tam.apekṣamaṇād.ātmahastasamyogād.yasminn.eva.kāle.haste.utkṣepaṇakarmotpadyate.tasminn.eva.kāle.tam.eva.prayatnam.apekṣamāṇād.dhastamusalasamyogāt.musalae.'pi.karmeti./ (Pdhs_9.4(297.19)) tato.dūram.utkṣipte.musale.tadarthecchā.nivartate.punar.apy.apakṣepaṇecchotpadyate.tadanataram.prayatnas.tam.apekṣamāṇād.yathoktāt.samyogād.dhastamusalayor.yugapad.apakṣepaṇakarmaṇī.bhavataḥ.tato.'ntyena.musalakarmaṇolūkhalamusalayor.abhighātākhyaḥ.samyogaḥ.kriyate.sa.samyogomusalagatavegam.apekṣamāṇo.'pratyayam.musale.utpatanakarma.karoti./ tat.karmābhighātāpekṣam.musale.saṃskāram.ārabhate.tam.apekṣya.musalahastasamyogo.'prayayam.hate.'py.utpatanakarma.karoti./ yady.api.prāktanaḥ.saṃskāro.vinaṣṭaḥ.tathāpi.musalolūkhalayoḥ.samyogaḥ.paṭukarmotpādakaḥ.samyogaviśeṣabhāvāt.tasya.saṃskārārambhe.sācivyasamartho.bhavati./ athavā.prāktana.eva.paṭuḥ.saṃskāro.'bhighātād.avinaśyann.avasthita.iti./ ataḥ.saṃskāravati.punaḥ.saṃskārārambho.nāsty.ato.yasmin.kāle.saṃskārāpekṣād.abhighātād.aprayayam.musale.utpatanakarma.tasminn.eva.kāle.tam.eva.saṃskāram.apekṣamāṇāt.musalahastasamyogād.apratyayam.haste.'py.utpatanakarmeti.// (Pdhs_9.4(298.4)) paṇim.ukteṣu.gamanavidhiḥ./ katham.yadā.tomaram.hastena.gṛhītvotkṣeptum.icchotpadyate.tadanantaram.prayatnaḥ.tam.apekṣamāṇād.yathoktāt.samyogadvayāt.tomarahastayor.yugapad.ākarṣaṇakarmaṇī.bhavataḥ./ prasārite.ca.haste.tadākarṣaṇārthaḥ.prayatno.nivartate.tadanantaram.tiryag.ūrdhva.dūram.āsannam.vā.kṣipāmītīcchā.saṃjāyate.tadanantaram.tadnurūpaḥ.prayatnas.tam.apekṣamāṇas.tomarahastasamyogo.nodanākhyaḥ.tasmāt.tomare.karṃtopannam.nodanāpekṣam.tasmin.saṃskāram.ārabhate.tataḥ.saṃskāranodanābhyām.tāvat.karmāṇi.bhavanti.yāvad.dhastatomaravibhāga.iti.tato.vibhāgān.nodane.nivṛtte.saṃskārād.ūrdhvam.tiryag.dūram.āsannam.vā.prayatnānurūpāṇi.karmāṇi.bhavanty.āpatanād.iti.// (Pdhs_9.4(300.12)) tathā.yantram.ukteṣu.gamanvidhiḥ./ katham.yo.balavān.kṛtavyāyāmo.vāmena.kareṇa.dhanur.viṣṭabhya.dakṣiṇena.śaram.sandhāya.saśarām.jyām.muṣṭinā.gṛhītvā.ākarṣaṇecchām.karoti.sajyeṣv.ākarṣayāmy.etad.dhanur.iti./ tadanantaram.prayatnas.tam.apekṣamāṇād.ātmahastasamyogād.ākarṣaṇakarma.haste.yadaivotpadyate.tadaiva.tam.eva.prayatnam.apekṣamāṇād.dhastajyāśarasamyogād.jyāyām.śare.ca.karma.prayatnaviśiṣṭahastajyāśarasamyogam.apekṣamāṇābhyām.jyākoṭisamyogābhyām.karmaṇī.bhavato.dhanuṣkoṭyor.ity.etat.sarvam.yugapat./ evam.ākarṇād.ākṛṣṭe.dhanuṣi.nātaḥ.param.anena.gantavyam.iti.yaj.jñānam.tatas.tad.ākarśaṇārthasya.prayatnasya.vināśas.tataḥ.punar.mokṣaṇecchā.saṃjāyate.tadanantaram.prayatnas.tam.apekṣamāṇād.ātmāṅgulisamyogād.aṅgulikarma.tasmāj.jyāṅgulivibhāgaḥ.tato.vibhāgāt.samyogavināśaḥ.tasmin.vinaṣṭe.pratibandhakābhāvād.yadā.dhaṇuṣi.vartamānaḥ.sthitisthāpakaḥ.saṃskāro.maṇḍalībhūtam.dhanur.yathāvasthitam.sthāpayati.tadā.tam.eva.saṃskāram.apekṣamāṇād.dhanur.jyāsamyogāj.jyāyām.śare.ca.karmotpadyate.tatsv.akāraṇāpekṣam.jyāyām.saṃskāram.karoti tam.apekṣamāṇa.iṣujyāsamyogo.nodanam.tasmād.iṣāvādyam.karma.nodanāpekṣam.iṣau.saṃskāram.ārabhate./ (Pdhs_9.4(301.13)) tasmāt.saṃskārān.nodanasahāyāt.tāvat.karmāṇi.bhavanti.yāvad.iṣujyāvibhāgo.vibhāgān.nivṛtte.nodane.karmāṇy.uttarottarānīṣusaṃskārād.evāpatanād.iti./ bahūni.karmāṇi.kramaśaḥ.kasmāt.samyogabahutvāt.ekas.tu.saṃskāro.'ntarāle.karmaṇo.'pekṣākāraṇābhāvād.iti.// (Pdhs_9.4(302.8)) evam.ātmādhiṣṭhiteṣu.satpratyayam.asatprayayam.ca.karmoktam./(Pdhs_9.4(303.20)) anadhiṣṭhiteṣu.bāhyeṣu.caturṣu.mahābhūteṣv.apratyayam.karma.gamanam.eva.nodanādibhyo.bhavati./ tatra.nodanam.gurutvadravatvavegaprayatnān.samastavyas.tān.apekṣamāṇo.yaḥ.samyogaviśeṣo.nodanam.avibhāgahetor.ekasya.karmaṇaḥ.kāraṇam.tasmāc.caturṣv.api.mahābhūteṣu.karma.bhavati.// (Pdhs_9.5(303.21)) yathā.paṅkākhyāyām.pṛthivyām./ vegāpekṣo.yaḥ.samyogaviśeṣā.vibhāgahetor.ekasya.karmaṇaḥ.kāraṇam.so.'bhighātaḥ./ tasmād.api.caturṣu.mahābhūteṣu.karma.bhavati.yathā.pāṣāṇādiṣu.niṣṭhure.vastuny.abhipatiteṣu.tathā.pādādibhir.nudyamānāyām.abhihanyamānāyām.vā.paṅkākhyāyām.pṛthivyām.yaḥ.samyogo.nodanābhighātayor.anyatarāpekṣa.ubhayāpekṣo.vā.sa.samyuktasamyogaḥ.tasmād.api.pṛthivyādiṣu.karma.bhavati./ ye.ca.pradeśā.na.nudyante.nāpy.abhihanyante.teṣv.api.karma.jāyate./ pṛthivyudakayor.gurutvavidhārakasamyogaprayatnavegābhāve.sati.gurutvād.yad.adhogamanam.tat.patanam./ yathā.musalaśarīrādiṣūktam./ tatrādyam.gurutvād.dvitīyādīni.tu.gurutvasaṃskārābhyām.// (Pdhs_9.5(304.7)) srotobhūtānām.apām.sthalānnimnābhisarpaṇam.yat.tad.dravatvāt.syandanam./ katham.samantād.rodhahsamyogenāvayavidravatvam.pratibaddham.avayavadravatvam.apy.ekārthasamavetam.tenaiva.pratibaddham.uttarottarāvayavadravatvāni.samyuktasamyogaiḥ.pratibaddhāni./ yadā.tu.mātrayā.setubhedaḥ.kṛto.bhavati.tadā.samantāt.pratibaddhatvād.avayavidravatvasya.kāryārambho.nāsti.setusamīpasthasyāvayavadravatvasyottarottareṣām.avayavadravatvānām.pratibandhakābhāvād.vṛttilābhaḥ./ tataḥ.kramaśaḥ.samyuktānām.evābhisarpaṇam.tataḥ.pūrvadravyavināśe.sati.prabandhenāvasthitair.avayavir.dīrgham.dravyam.ārabhyate.tatra.ca.kāraṇaguṇapūrvakrameṇa.dravatvam.utpadyate.tatra.ca.kāraṇānām.samyuktānām.prabandhena.gamane.yad.avayavini.karmotpadyate.tat.syandanākhyam.iti.// (Pdhs_9.5(305.20)) saṃskārāt.karm.aiṣvādiṣūktam./ tathā.cakrādiṣv.avayavānām.pārśvataḥ.pratiniyatadigdeśasamyogavibhāgotpattau.yad.avayavinaḥ.saṃskārād.aniyatadigdeśasamyogavibhāganimittam.karma.tad.bhramaṇam.iti./ evam.ādayo.gamanaviśeṣāḥ.// (Pdhs_9.5(307.10)) prāṇākhye.tu.vāyau.karma.ātmavāyusamyogādicchādveṣapūrvakaprayatnāpekṣāj.jāgrata.icchānuvidhānadarśanāt.suptasya.tu.jīvanapūrvakaprayatnāpekṣāt./ ākāśakāladigātmanām.saty.api.dravyabhāve.niṣkriyatvam.sāmānyādivad.amūrtatvāt./ mūrtir.asarvagatadravyaparimāṇam.tad.anuvidhāyinī.ca.kriyā.sā.cākāśādiṣu.nāsti.tasmān.na.teṣām.kriyāsambandho.'stīti.// (Pdhs_9.5(308.1)) savigrahe.manasīndriyāntarasambandhārtham.jāgrataḥ.karma.ātmamanahsamyogād.icchādveṣapūrvakaprayatnāpekṣāt.anvabhiprāyam.indriyāntareṇa.viṣayāntaropalabdhidarśanāt./ suptasya.prabodhakāle.jīvanapūrvakaprayatnāpekṣāt./ apasarpaṇakarmotpasarpaṇakarma.cātmamanahsamyogād.adṛṣṭāpekṣāt./ katham.yadā.jīvanasahakārinor.dharmādharmayor.upabhogāt.prakṣayo.'nyonyābhibhavo.vā.tadā.jīvanasahāyayor.vaikalyāt.tatpūrvakaprayatnavaikalyāt.prāṇanirodhe.saty.anyābhyām.labdhavṛttibhyām.dharmādharmābhyām.ātmamanahsamyogasahāyābhyām.mṛtaśarīrād.vibhāgakāraṇam.apasarpaṇakarmotpadyate./ (Pdhs_9.5(308.18)) tataḥ.śarīrād.vahir.apagatam.tābhyām.eva.dharmādharmābhyām.samutpanenātivāhikaśarīreṇa.sambandhyate.tatsaṅkrāntam.ca.svargam.narakam.vāgatvā.āśayānurūpeṇa.śarīreṇa.sambadhyate.tatsamyogārtham.karmopasarpaṇam.iti./ yoginām.ca.bahir.udrecitasya.manaso.'bhipretadeśagamanam.pratyāgamanam.ca./ tathā.sargakāle.pratyagreṇa.śarīreṇa.sambandhārtham.karmādṛṣṭakāritam./ evam.anyad.api.mahābhūteṣu.yat.pratyakṣānumānābhyām.anupalabhyamānakāraṇam.upakārāpakārasamartham.ca.bhavati.tad.apy.adṛṣṭakāritam./ yathā.sargādāv.aṇukarma.agnivāyvor.ūrdhvatiryag.gamane.mahābhūtānām.prakṣebhaṇam./ abhiṣiktānām.maṇīnām.taskaram.prati.gamanam./ ayaso.'yaskāntābhisarpaṇam.ceti.// (Pdhs_9.5(309.4)) iti.praśastapādabhāṣye.karmapadārthaḥ.samāpataḥ.//(Pdhs_9.0(309)) atha.sāmānyapadārthanirūpaṇam./(Pdhs_10.0(311.13)) sāmānyam.dvividham.param.aparam.ca./ svaviṣayasarvagatam.abhinnātmakam.anekavṛtti.ekadvibahuṣv.ātmasvarūpānugamapratyayakāri.svarūpābhedenādhāreṣu.prabandhena.vartamānam.anuvṛttipratyayakāraṇam./ katham.pratipiṇḍam.sāmānyāpekṣam.prabandhena.jñānotpattāv.abhyāsapratyayajanitāc.ca.saṃskārād.atītajñānaprabandhapratyavekṣaṇād.yad.anugatam.asti.tat.sāmānyam.iti./ tatra.sattāsā{m.mā}nyam.param.anuvṛttipratyayakāraṇam.eva./ yathā.parasparaviśiṣṭeṣu.carmavastrakambalādiṣv.ekasmāniladravyābhisambandhāt.nīlam.nilam.iti.pratyayānuvṛttiḥ.tathā.parasparaviśiṣṭeṣu.dravyaguṇakarmasv.aviśiṣṭā.sat.sad.iti.pratyayānuvṛttiḥ.sā.cārthāntarād.bhavitum.arhatīti.yat.tad.arthānatarm.sā.satteti.siddhā./ (Pdhs_10(311.14)) sattānusambandhāt.sat.sad.iti.pratyayānuvṛttiḥ.tasmāt.sā.sāmānyam.eva./ aparam.dravyatvaguṇatvakarmatvādi.anuvṛttivyāvṛttihetutvāt.sāmānyam.viśeṣaś.ca.bhavati./ tatra.dravyatvam.parasparaviśiṣṭeṣu.pṛthivyādiṣv.anuvṛttihetutvāt.sāmānyam.guṇakarmabhyo.vyāvṛttihetutvāt.viśeṣaḥ./ tathā.guṇatvam.parasparaviśiṣṭeṣu.rūpādiṣv.anuvṛttihetutvāt.sāmānyam.dravyakarmabhyo.vyāvṛttihetutvāt.viśeṣaḥ./ tathā.karmatvam.parasparaviśiṣteṣūtkṣepaṇādiṣv.anuvṛttipratyayahetutvāt.sāmānyam.dravyaguṇebhyo.vyāvṛttihetutvād.viśeṣaḥ.evam.pṛthivītvarūpatvotkṣepaṇatvagotvaghaṭatvapaṭatvādīnām.api.prāṇyaprāṇigatānām.anuvṛttivyāvṛttihetutvāt.sāmānyaviśeṣabhāvaḥ.siddhaḥ./ etāni.tu.dravyatvādīni.prabhūtaviṣayatvāt.prādhānyena.sāmānyāni.svāśrayaviśeṣakatvād.bhaktyā.viśeṣākhyānīti.// (Pdhs_10(312.3)) lakṣaṇabhedād.eṣām.dravyaguṇakarmabhyaḥ.padārthāntaratvam.siddham./ ata.eva.ca.nityatvam./ dravyādiṣu.vṛttiniyamāt.pratyayabhedāc.ca.parasparataś.cānyatvam./ pratyekam.svāśrayeṣu.lakṣaṇāviśeṣād.viśeṣalakṣaṇābhāvāc.caikatvam./ yady.apy.aparicchinnadeśāni.sāmānyāni.bhavanti.tathāpy.upalakṣaṇaniyamāt.kāraṇasāmagrīniyamāc.ca.svaviṣayasarvagatāni./ antarāle.ca.samyogasamavāyavṛttyabhāvād.avyapadeśyānīti.// (Pdhs_10(314.15)) iti.praśastapādabhāṣye.sāmānyapadārthaḥ.samāptaḥ.//(Pdhs_10.0(314.23)) atha.viśeṣapadārthanirūpaṇam./(Pdhs_11.0(321.11)) anteṣu.bhavā.antyāḥ.svāśrayaviśeṣakatvād.viśeṣāḥ./ vināśārambharahiteṣu.nityadravyeṣv.aṇvākāśakāladigātmamanassu.pratidravyam.ekaikaśo.vartamānāḥ.atyantavyāvṛttibuddhihetavaḥ./ yathāsmadīnām.gavādiṣv.aśvādibhyas.tulyākṛtiguṇakriyāvayavasamyoganimittā.pratyayavyāvṛttir.dṛṣṭā.gauḥ.śuklaḥ.śīghragatiḥ.pīnakakudmān.mahāghaṇṭa.iti./ tathāsmadviśiṣṭānām.yoginām.nityeṣu.tulyākṛtiguṇakriyeṣu.paramāṇuṣu.muktātmamanassu.ca.anyanimittāsambhavād.yebhyo.nimittebhyaḥ.pratyādhāram.vilakṣaṇo.'yam.vilakṣaṇo.'yam.iti.pratyayavyāvṛttiḥ.deśakālaviprakarṣe.ca.paramāṇau.sa.evāyam.iti.pratyabhijñānam.ca.bhavati.te.'ntyā.viśeṣāḥ./ (Pdhs_11(321.12)) yadi.punar.antyaviśeṣam.antareṇa.yoginām.yogajād.dharmāt.pratyayavyāvṛttiḥ.pratyabhijñānam.ca.syāt.tataḥ.kim.syān.naivam.bhavati./ yathā.na.yogajād.dharmād.aśukle.śuklapratyayaḥ.saṃjāyate.atyantādṛṣṭe.ca.pratyabhijñānam./ yadi.syān.mithyā.bhavet.tathehāpy.antyaviśeṣam.antareṇa.yoginām.na.yogajād.dharmāt.pratyayavyāvṛttiḥ.pratyabhijñānam.vā.bhavitum.arhati./ athāntyaviśeṣeṣv.iva.paramāṇuṣu.kasmān.na.svataḥ.pratyayavyāvṛttiḥ.kalpyate.iti.cen.na.tādātmyāt./ ihātadātmakeṣv.anyanimittaḥ.pratyayo.bhavati.yathā.ghaṭādiṣu.pradīpāt.na.tu.pradīpe.pradīpāntarāt./ yathā.gavāśvamāṃsādīnām.svata.evāśucitvam.tadyogād.anyeṣām.tathehāpi.tādātmyād.antyaviśeṣeṣu.svata.eva.pratyayavyāvṛttiḥ.tadyogāt.paramāṇvādiṣv.iti.// (Pdhs_11(322.2)) iti.praśastapādabhāṣye.viśeṣapadārthaḥ.samāptaḥ.//(Pdhs_11.0(322.17)) atha.samavāyapadārthanirūpaṇam./(Pdhs_12.0(324.18)) ayutasiddhānām.ādhāryādhārabhūtānām.yaḥ.sambandha.ihapratyayahetuḥ.sa.samavāyaḥ./ dravyaguṇakarmasāmānyaviśeṣāṇām.kāryakāraṇabhūtānām.akāryakāraṇabhūtānām.vāyutasiddhānām.ādhāryādhārabhāvenāvasthitānām.ihedam.itibuddhir.yato.bhavati.yataś.cāsarvagatānām.adhigatānyatvānām.aviṣvagbhāvaḥ.sa.samavāyākhyaḥ.sambandhaḥ./ katham.yatheha.kuṇḍe.dadhītipratyayaḥ.sambandhe.sati.dṛṣṭas.tatheha.tantuṣu.paṭaḥ.iha.vīraṇeṣu.kaṭaḥ.iha.dravye.guṇakaṃraṇī.iha.dravyaguṇakarmasu.sattā.iha.dravye.dravyatvam.iha.guṇe.guṇatvam.iha.karmaṇi.karmatvam.iha.nityadravye.'ntyā.viśeṣā.itipratyayadarśanād.asty.eṣām.sambandha.iti.jñāyate.// (Pdhs_12(324.19)) na.cāsau.samyogaḥ.sam.bandhinām.ayutasiddhatvāt.anyatarakarmādinimittāsambhavāt.vibhāgāntatvādarśanād.adhikaraṇādhikartavyayor.eva.bhāvād.iti.//(Pdhs_12(326.1)) sa.ca.dravyādibhyaḥ.padārthāntaram.bhāvaval.lakṣaṇabhedāt./ yathā.bhāvasya.dravyatvādīnām.svādhāreṣu.ātmānurūpapratyayakartṛtvāt.svāśrayādibhyaḥ.parasparataś.cārthāntarabhāvaḥ.tathā.samavāyasyāpi.pañcasu.padārtheṣv.ihetipratyayadarśanāt.tebhyaḥ.padārthāntaratvam.iti./ na.ca.samyogavan.nānātvam.bhāvaval.liṅgāviśeṣāt.viśeṣaliṅgābhāvāc.ca.tasmād.bhāvavat.sarvatraikaḥ.samavāya.iti.// (Pdhs_12(326.12)) nanu.yady.ekaḥ.samavāyo.dravyaguṇakarmaṇām.dravyatvaguṇatvakarmatvādiviśeṣaṇaiḥ.saha.sambandhaikatvāt.padārthasaṅkaraprasaṅga.iti.na.ādhārādheyaniyamāt./ yady.apy.ekaḥ.samavāyaḥ.sarvatra.svatantraḥ.tathāpy.ādhārādheyaniyamo.'sti./ katham.dravyeṣv.eva.dravyatvam.guṇeṣv.eva.guṇatvam.karmasv.eva.karmatvam.iti./ evam.ādi.kasmād.anvayavyatirekadarśanāt./ ihetisamavāyanimittasya.jñānasyānvayadarśanāt.sarvatraikaḥ.samavāya.iti.gamyate./ dravyatvādinimittānām.vyatirekadarśanāt.pratiniyamo.jñāyate./ yathā.kuṇḍadadhnoḥ.samyogaikatve.bhavaty.āśrayāśrayibhāvaniyamaḥ./ tathā.dravyatvādīnām.api.samavāyaikatve.'pi.vyaṅgyavyaṃjakaśaktibhedād.ādhārādheyaniyama.iti.// (Pdhs_12(327.9)) sambandhanityatve.'pi.na.samyogavad.anityatvam.bhāvavad.akāraṇatvāt./ yathā.pramāṇataḥ.kāraṇānupalabdher.nityo.bhāva.ity.uktam.tathā.samavāyo.'pīti./ na.hy.asya.kiñcit.kāraṇam.pramāṇata.upalabhyate.iti./ kayā.punar.vṛttyā.dravyādiṣu.samavāyo.vartate./ na.samyogaḥ.sambhavati.tasya.guṇatvena.dravyāśritatvāt./ nāpi.samavāyas.tasyaikatvāt.na.cānyā.vṛttir.astīti./ na./ tādātmyāt./ yathā.dravyaguṇakarmaṇām.sadātmakasya.bhāvasya.nānyaḥ.sattāyogo.'sti./ evam.avibhāgino.vṛttyātmakasya.samavāyasya.nānyā.vṛttir.asti.tasmāt.svātmavṛttiḥ./ (Pdhs_12(328.19)) ata.evātīndriyaḥ.sattādīnām.iva.pratyakṣeṣu.vṛttyabhāvāt.svātmagatasaṃvedanābhāvāc.ca./ tasmād.ihabuddhyanumeyaḥ.samavāya.iti.// (Pdhs_12(326.2)) iti.praśastapādabhāṣye.samavāyapadārthaḥ.samāptaḥ.//(Pdhs_12.0(326.5)) yogācāravibhūtyā.yas.toṣayitvā.maheśvaram./ cakre.vaiśeṣikam.śāstram.tasmai.kaṇabhuje.namaḥ.// (Pdhs_0.0(326.7)) iti.praśastapādaviracitam.dravyādiṣaṭpadārthabhāṣyam.samāptam.//(Pdhs_0.0(326.9))