Pratītyasamutpādavibhaṅgasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_pratItyasamutpAdavibhaGgasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jin-il Chung ## Contribution: Jin-il Chung ## Date of this version: 2020-07-31 ## Source: - Jin-il Chung: "Pratītyasamutpādavibhaṅga-sūtra from Nālandā: A New Edition of the Brick Inscription B". In: International Journal of Buddhist Thought & Culture 27.1 (2017), pp. 107-136. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pratītyasamutpādavibhaṅgasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from psupvibhs_tu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Pratityasamutpadavibhangasutra Based on Jin-il Chung: "Pratītyasamutpādavibhaṅga-sūtra from Nālandā: A New Edition of the Brick Inscription B". In: International Journal of Buddhist Thought & Culture 27.1 (2017), pp. 107-136. Input by Jin-il Chung [GRETIL-Version: 2018-05-31] MARKUP restored passagecomments* virāma TRANSLITERATION ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pratītyasamutpādavibhaṅgasūtra 0a evaṃ mayā śrutam ekasmin samaye bhagavāñ cchrāvastyāṃ viharati sma | jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ ms arddhatrayodaśabhir 0b tatra bhagavān* bhikṣūn āmaṃtrayate sma | ms bhikṣūṇ. 1a pratītyasamutpādasya vo bhikṣavaḥ ādiñ ca deśayiṣyāmi vibhaṅgaṃ ca 1b tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye | 2a pratītyasamutpādasyādiḥ katamaḥ 2b yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ | ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānaṃ upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavaṃty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ms saṃmbhavaṃty 2c ayam ucyate pratītyasamutpādasyādiḥ 3 vibhaṅgaḥ katamaḥ 4a avidyāpratyayāḥ saṃskārā ity avidyā katamā | 4bα yat tat pūrvānte ajñānaṃ aparānte ajñānaṃ pūrvāntāparāṃte ajñānaṃ ms pūrvvānte; pūrvvāntāparāṃte 4bβ adhyātmam ajñānaṃ | bahirdhā ajñānaṃ | adhyātmabahirdhā ajñānaṃ ms bahirddhā; addhyātmabahirddhā 4bγ karmaṇy ajñānaṃ | vipāke ajñānaṃ karmavipāke ajñānaṃ | 4bδ buddhe ajñānaṃ | dharme ajñānaṃ saṅghe ajñānaṃ 4bε duḥkhe ajñānaṃ samudaye ajñānaṃ | nirodhe ajñānaṃ | mārge ajñānaṃ | 4bζ hetāv ajñānaṃ | hetusamutpanneṣu dharmeṣv ajñānaṃ | 4bη kuśalākuśaleṣu sāvadyānavadyeṣu | sevitavyāsevitavyeṣu | hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpanneṣu dharmeṣv ajñānaṃ | ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūtasaṃprativedhe iti | 4bθ yat tatra tatra yathābhūtasyājñānam adarśanam anabhisamayaḥ tamaḥ saṃmohaḥ avidyāndhakāram 4c iyam ucyate avidyā | 5a avidyāpratyayāḥ saṃskārā iti saṃskārāḥ katame 5b trayaḥ saṃskārāḥ kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārā iti | 6a saṃskārapratyayaṃ vijñānam iti | vijñānaṃ katamat* 6b ṣaḍ vijñānakāyāḥ cakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānaṃ 7aα vijñānapratyayaṃ nāmarūpam iti | nāma katamat* 7aβ catvāraḥ arūpiṇaḥ skandhāḥ katame catvāraḥ vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ vijñānaskandhaḥ 7bα rūpaṃ katamat* 7bβ yat kiñ cid rūpaṃ sarvvaṃ tac catvāri mahābhūtāni | catvāri ca mahābhūtāny upādāya ms sarvvaṃ 7c itīdaṃ ca rūpaṃ pūrvakaṃ ca nāma tad aikadhyam abhisaṃkṣipya nāmarūpam ity ucyate ms pūrvvakaṃ 8a nāmarūpapratyayaṃ ṣaḍāyatanam iti | ṣaḍāyatanaṃ katamat* 8b ṣaḍ ādhyātmikāny āyatanāni | cakṣur ādhyātmikam āyatanaṃ | śrotraṃ ghrāṇaṃ jihvā kāyo mana adhyātmikam āyatanaṃ | 9a ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ 9b ṣaṭ sparśakāyāḥ cakṣuḥsaṃsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ ms śrottra° 10a sparśapratyayā vedaneti | vedanā katamā | 10b tisro vedanāḥ sukhā duḥkhā aduḥkhāsukhā ca || 11a vedanāpratyayā tṛṣṇeti | tṛṣṇā katamā | 11b tisraḥ tṛṣṇāḥ kāmatṛṣṇā | rūpatṛṣṇā | ārūpyatṛṣṇā cā | 12a tṛṣṇāpratyayam upādānam iti | upādānaṃ katamat* 12b catvāry upādānāni | kāmopādānaṃ | dṛṣṭyupādānaṃ | śīlavratopādānaṃ ātmavādopādānaṃ | 13a upādānapratyayo bhava iti bhavaḥ katamaḥ 13b trayo bhavāḥ kāmabhavaḥ rūpabhavaḥ ārūpyabhavaḥ 14a bhavapratyayā jātir iti | jātiḥ katamā | 14b yā teṣāṃ teṣāṃ satvānāṃ tasmiṃs tasmin satvanikāye jātiḥ saṃjātir avakrāṃtir abhinirvṛttiḥ prādurbhāvaḥ skandhapratilambho dhātupratilambhaḥ āyatanapratilambhaḥ skandhānām abhinirvṛttiḥ jīvitendriyasya prādurbhāvaḥ ms tasmiṃs tasmiṃn 15a jātipratyayaṃ jarāmaraṇaṃ iti jarā katamā | 15b yat tat khālityaṃ pālityaṃ valīpracuratā jīrṇatā | bhugnatā kubjagopānasīvaṅkatā | tilakālakācitagātratā | khurukhurupraśvāsakāyatā purataḥprāgbhārakāyatā | daṇḍaviṣkaṃbhaṇatā | dhandhatvaṃ mandatvaṃ hāniḥ parihāṇiḥ indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvaḥ jarjarībhāvaḥ 15c iyam ucyate jarā || 16a maraṇaṃ katamat* 16b yā teṣāṃ teṣāṃ satvānāṃ tasmāt tasmāt satvanikāyāt* cyutiś cyavanatā bhedo 'ntarahāṇiḥ āyuṣo hāniḥ ūṣmaṇo hāniḥ jīvitendriyasya nirodhaḥ skandhānāṃ nikṣepo maraṇaṃ kālakriyā 16c idam ucyate maraṇam 16d iti idaṃ ca maraṇaṃ pūrvikā ca jarā tad ubhayam aikadhyam abhisaṃkṣipya jarāmaraṇam ity ucyate | ms pūrvvikā 17 ayam ucyate pratītyasamutpādasya vibhaṅgaḥ 18 pratītyasamutpādasya vo bhikṣavaḥ ādiñ ca deśayiṣyāmi vibhaṅgañ ca iti me yad uktam idaṃ me tat praty uktaṃ 19 idam avocad bhagavān āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandann iti ||