Prabodhānandasarasvatī: Caitanyacandrāmṛta # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_prabodhAnandasarasvatI-caitanyacandrAmRta.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Caitanyacandrāmṛta = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from caitcanu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Prabodhananda Sarasvati Gosvami: Caitanyacandramrta Input by ... ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text there are two numbering systems for this text. the material is sometimes organized into twelve themes and numbered accordingly. those numbers are given in brackets. the editions used were: - stava-kalpa-druma, (ed.) bhakti saranga goswami. vrindavan, 1959 - śrī-śrī-caitanya-candrāmṛta, (ed.) bhakti vilasa tirtha. mayapur, chaitanya math. 3rd edition, 1992. texts without an alternative number are not found in either one of the editions. no attempt has been made to provide alternative readings. stumas taṃ caitanyākṛtim ativimaryāda-paramā- dbhutaudāryaṃ varyaṃ vraja-pati-kumāraṃ rasayitum | viśuddha-sva-premonmada-madhura-pīyuṣa-laharīṃ pradātuṃ cānyebhyaḥ para-pada-navadvīpa-prakaṭam ||1|| (1) sarvair āmnāya-cūḍāmaṇibhir api na saṃlakṣyate yat svarūpaṃ śrīśa-brahmādy-agamyā sumadhura-padavī kāpi yasyāsti ramyā | yenākasymāj jagac-chrī-hari-rasa-madirā-mattam etad vyadhāyi śrīmac-caitanya-candraḥ sa kim u mama girāṃ gocaraś cetaso vā ||2|| (137) dharme niṣṭhāṃ dadhad anupamāṃ viṣṇu-bhaktiṃ gariṣṭhāṃ saṃbibhrāṇo dadhad ahaha hṛt-tiṣṭhatīvāśma-sāram | nīco goghrād api jagad aho plāvayaty aśru-pūraiḥ ko vā jānāty ahaha gahanaṃ heama-gaurāṅga-raṅgam ||3|| (127) dharmāspṛṣṭaḥ satata-paramāviṣṭa evātyadharme dṛṣṭiṃ prāpto na hi khalu satāṃ sṛṣṭiṣu kvāpi no san | yad datta-śrī-hari-rasa-sudhā-svāda-mattaḥ pranṛtya- ty uccair gāyaty atha viluṭhati staumi taṃ kañcid īśam ||4|| (2) akasmād evāvirbhavati bhagavan-nāma-laharī parītānāṃ pāpair api purubhir eṣāṃ tanu-bhṛtām | aho vajra-prāyaṃ hṛd api navanītāyitam abhūn nṝṇāṃ yasmin loke'vatarati sa gauro mama gatiḥ ||5|| (110) na yogo na dhyānaṃ na ca japa-tapas-tyāga-niyamā na vedā nācāraḥ kva nu bata niṣiddhādy-uparatiḥ | akasmāc caitanye'vatarati dayāsāra-hṛdaye pumarthānāṃ mauliṃ param iha mudā luṇṭhati janaḥ ||6|| (111) yan nāptaṃ karma-niṣṭhair na ca samadhigataṃ yat tapo-dhyāna-yogai- rvairāgyais tyāga-tattva-stutibhir api na yat tarkitaṃ cāpi kaiścit | govinda-prema-bhājām api na ca kalitaṃ yad-rahasyaṃ svayaṃ tan- nāmnaiva prādurāsīd avatarati pare yatra taṃ naumi gauram ||7|| (3) dhig astu brahmāhaṃ vadana-pariphullān jaḍa-matīn kriyāsaktān dhig dhig vikaḍa-tapaso dhik ca yaminaḥ | kim etān śocāmo viṣaya-rasa-mattān nara-paśūn na keṣāṃcil leśo'py ahaha milito gaura-madhunaḥ ||8|| (32) badhnan prema-bhara-prakampita-karo granthīn kaṭī-ḍorakaiḥ saṅkhyātuṃ nija-loka-maṅgala-hare-kṛṣṇeti-nāmnāṃ japan | aśru-snāta-mukhaḥ svam eva hi jagannāthaṃ didṛkṣur gatā- yātair gaura-tanur vilocana-mudaṃ tanvan hariḥ pātu vaḥ ||9|| (16) pāṣāṇaḥ pariṣocito'mṛta-rasair naivāṅkuraḥ sambhavet lāṅgūlaṃ saramāpater vivṛṇataḥ syād asya naivārjavam | hastāv unnayatā budhāḥ katham aho dhāryaṃ vidhor maṇḍalaṃ sarvaṃ sādhanam astu gaura-karuṇābhāve na bhāvotsavaḥ ||10|| (36) saundarye kāma-koṭiḥ sakala-jana-samāhlādane candra-koṭir vātsalye mātṛ-koṭis tridaśa-viṭapito'py adbhutaudārya-koṭiḥ | gāmbhīrye'mbhodhi-koṭir madhuramaṇi sudhā-kṣīra-mādhvīka-koṭir gauro devaḥ sa jīyān praṇaya-rasa-pade darśitāś carya-koṭiḥ ||11|| (101) premā nāmādbhutārthaḥ śravaṇa-patha-gataḥ kasya nāmnāṃ mahimnaḥ ko vettā kasya vṛndāvana-vipina-mahā-mādhurīṣu praveśaḥ | ko vā jānāti rādhāṃ parama-rasa-camatkāra-mādhurya-sīmām ekaś caitanya-candraḥ parama-karuṇayā sarvam āviścakāra ||12|| (130) namaś caitanya-candrāya koṭi-candrānana-tviṣe | premānandābdhi-candrāya cāru-candrāṃśu-hāsine ||13|| (8) yasyaiva pādāmbuja-bhakti-labhyaḥ pramābhidhānaḥ paramaḥ pumarthaḥ | tasmai jagan-maṅgala-maṅgalāya caitanya-candrāya namo namas te ||14|| (9) dadhan mūrdhany ūrdhvaṃ mukulita-karāmbhoja-yugalaṃ galan-netrāmbhobhiḥ snapita-mṛdu-gaṇḍa-sthala-yugam | dukūlenāvītaṃ nava-kamala-kiñjalka-rucinā paraṃ jyotir gauraṃ kanaka-rucira-cauraṃ praṇamata ||15|| (81) siṃha-skandhaṃ madhura-madhuraṃ smera-gaṇḍa-sthalāntaṃ durvijñeyojjvala-rasa-mayāścarya-nānā-vikāram | bibhrat kāntiṃ vikaca-kanakāmbhoja-garbhābhirāmām ekībhūtaṃ vapur avatu vo rādhayā mādhavasya ||16|| (13) pūrṇa-prema-rasāmṛtābdhi-laharī-lolāṅga-gaura-cchaṭā- koṭy-ācchādita-viśvam īśvara-vidhi-vyāsādibhiḥ saṃstutam | durlakṣyāṃ śruti-koṭibhiḥ prakaṭayan mūrtiṃ jagan-mohinīm āścaryaṃ lavaṇoda-rodhasi paraṃ brahma svayaṃ nṛtyati ||17|| (131) uddāma-dāmanaka-dāma-gaṇābhirāma- mārāmarāmam avirāma-gṛhīta-nāmā | kāruṇya-dhāma kanakojjvala-gaura-dhāma caitanya-nāma paramaṃ kalayāma dhāma ||18|| (69) avatīrṇe gaura-candre vistīrṇe prema-sāgare | suprakāśita-ratnaughe yo dīno dīna eva saḥ ||19|| (34) śravaṇa-manana-saṅkīrtyādi-bhaktyā murārer yadi parama-pumarthaṃ sādhayet ko'pi bhadram | mama tu parama-pāra-prema-pīyūṣa-sindhoḥ kim api rasa-rahasyaṃ dhāma gauraṃ namasyam ||20|| (58) niṣṭhāṃ prāptā vyavahṛti-tatir laukikī vaidikī yā yā vā lajjā prahasan-samudgāna-nāṭyotsaveṣu | ye vābhuvann ahaha sahaja-prāṇa-dehārtha-dharmā gauraś cauraḥ sakalam aharat ko'pi me tīvra-vīryaḥ ||21|| (60) mahākarma-sroto-nipatitam api sthairyam ayate mahā-pāṣāṇebhyo'py atikaṭhinam eti drava-daśām | naṭaty ūrdhvaṃ niḥsādhanam api mahā-yogi-manasāṃ bhuvi śrī-caitanye'vatarati manaś citra-vibhave ||22|| (112) strī-putrādi-kathāṃ jahur viṣayiṇaḥ śāstra-pravādaṃ budhā yogīndrā vijahur marun-niyama-ja-kleśaṃ tapas tāpasāḥ | jñānābhyāsa-vidhiṃ jahuś ca yatayaś caitanya-candre parām āviṣkurvati bhakti-yoga-padavīṃ naivānya āsīd rasaḥ ||23|| (113) bhrāntaṃ yatra munīśvarair api purā yasmin kṣamā-maṇḍale kasyāpi praviveśa naiva dhiṣaṇā yad veda no vā śukaḥ | yatra kvāpi kṛpāmayena ca nije'py udghāṭitaṃ śauriṇā tasminn ujjvala-bhakti-vartmani sukhaṃ khelanti gaura-priyāḥ ||24|| (18) īśaṃ bhajantu puruṣārtha-catuṣṭayāśā dāsā bhavantu ca vidhāya harer upāsāḥ | kiñcid rahasya-pada-lobhita-dhīr ahaṃ tu caitanya-candra-caraṇaṃ śaraṇaṃ karomi ||25|| (59) apy agaṇya-mahā-puṇyam ananya-śaraṇaṃ hareḥ | anupāsita-caitanyam adhanyaṃ manyate matiḥ ||26|| (31) bhrātaḥ kīrtaya nāma gokula-pater uddāma-nāmāvalīṃ yad vā bhāvaya tasya divya-madhuraṃ rūpaṃ jagan-mohanam | hanta prema-mahā-rasojjvala-pade nāśāpi te sambhavet śrī-caitanya-mahāprabhor yadi kṛpā-dṛṣṭiḥ paten na tvayi ||27|| (82) bhūto vā bhavitāpi vā bhavati vā kasyāpi yaḥ ko'pi vā sambandho bhagavat-padāmbuja-rase nāsmin jagan-maṇḍale | tat sarvaṃ nija-bhakti-rūpa-paramaiśvaryeṇa vikrīḍato gaurasyaiva kṛpā-vijṛmbhitatayā jānanti nirmatsarāḥ ||28|| (28) svādaṃ svādaṃ madhurima-bharaṃ svīya-nāmāvalīnāṃ mādaṃ mādaṃ kim api vivaśībhūta-visrasta-gātraḥ | vāraṃ vāraṃ vraja-pati-guṇān gāya gāyeti jalpan gauro dṛṣṭaḥ sakṛd api na yair durghaṭā teṣu bhaktiḥ ||29|| (38) abhūd gehe gehe tumula-hari-saṅkīrtana-ravo babhau dehe dehe vipula-pulakāśru-vyatikaraḥ | api snehe snehe parama-madhurotkarṣa-padavī davīyasyāmnāyād api jagati gaure'vatarati ||30|| (114) jāḍyaṃ karmasu kutracij japa-tapo-yogādikaṃ kutracid- govindārcana-vikriyā kvacid api jñānābhimānaḥ kvacit | śrī-bhaktiḥ kvacid ujjvalāpi ca harer vāṅ-mātra eva sthitā hā caitanya kuto gato'si padavī kutrāpi te nekṣyate ||31|| (138) vinā bījaṃ kiṃ nāṅkura-jananam andho'pi na kathaṃ prapaśyen no paṅgur giri-śikharam ārohati katham | yadi śrī-caitanye hari-rasa-mayāścarya-vibhave' py abhaktānāṃ bhāvī katham api para-prema-rabhasaḥ ||32|| (39) akasmād evaitad bhuvanam abhitaḥ plāvitam abhūn mahā-premāmbhodheḥ kim api rasa-vanyābhir akhilam | akasmāc cādṛṣṭa-śruta-cara-vikārair alam abhūc camatkāraḥ kṛṣṇe kanaka-rucirāṅge'vatarati ||33|| (115) are mūḍhā gūḍhāṃ vicinuta harer bhakti-padavīṃ davīyasyā dṛṣṭyāpy aparicita-pūrvāṃ munivaraiḥ | na viśrambhaś citte yadi yadi ca daurlabhyam iva tat parityajyāśeṣaṃ vrajata śaraṇaṃ gaura-caraṇam ||34|| (80) tāvad brahma-kathā vimukta-padavī tāvan na tiktī-bhavet tāvac cāpi viśṛṅkhalatvam ayate no loka-veda-sthitiḥ | tāvac chāstra-vidāṃ mithaḥ kala-kalo nānā-bahir-vartmasu śrī-caitanya-padāmbuja-priya-jano yāvan na dig-gocaraḥ ||35|| (19) sadā raṅge nīlācala-śikhara-śṛṅge vilasato harer eva bhrājan-mukha-kamala-bhṛṅgekṣaṇa-yugam | samuttuṅga-premonmada-rasa-taraṅgaṃ mṛga-dṛśām anaṅgaṃ gaurāṅgaṃ smaratu gata-saṅgaṃ mama manaḥ ||36|| (70) kvacit kṛṣṇāveśān naṭati bahubhaṅgīm abhinayan kvacid rādhāviṣṭo hari hari harīty ārta-ruditaḥ | kvacid riṅgan bālaḥ kvacid api ca gopāla-carito jagad gauro vismāpayati bahu-bhaṅgī-madhurimā ||37|| (128) aye na kuru sāhasaṃ tava hasanti sarvodyamaṃ janāḥ parita unmadā hari-rasāmṛtāsvādinaḥ | idaṃ tu nibhṛtaṃ śṛṇu praṇaya-vastu prastūyate yad eva nigameṣu tat patir ayaṃ hi gauraḥ param ||38|| (83) udgṛhṇanti samasta-śāstram abhito durvāra-garvāyitā dhanyaṃ-manya-dhiyaś ca karma-tapa-ādy-uccāvaceṣu sthitāḥ | dvitrāṇy eva japanti kecana harer nāmāni vāmāśayāḥ pūrvaṃ samprati gauracandra udite premāpi sādhāraṇaḥ ||39|| (116) pāpīyān api hīna-jātir api duḥśīlo'pi duṣkarmaṇāṃ sīmāpi śvapacādhamo'pi satataṃ durvāsanāḍhyo'pi ca | durdeśa-prabhavo'pi tatra vihitāvāso'pi duḥsaṅgato naṣṭo'py uddhṛta eva yena kṛpayā taṃ gauram eva stumaḥ ||40|| (78) acaitanyam idaṃ viśvaṃ yadi caitanyam īśvaram | na viduḥ sarva-śāstra-jñā hy api bhrāmyanti te janāḥ ||41|| (37) deve caitanya-nāmany avatarati sura-prārthya-pādābja-seve viṣvadrīcīḥ pravistārayati sumadhura-prema-pīyūṣa-vīcīḥ | ko bālaḥ kaś ca vṛddhaḥ ka iha jaḍa-matiḥ ko budhaḥ ko varākaḥ sarveṣām aikarasyaṃ kim api hari-pade bhakti-bhājāṃ babhūva ||42|| (117) dattvā yaḥ kam api prasādam atha sambhāṣya smita-śrī-mukhaṃ dūrāt snigdha-dṛśā nirīkṣya ca mahā-premotsavaṃ yacchati | yeṣāṃ hanta kutarka-karkaśa-dhiyāṃ tatrāpi nātyādaraḥ sākṣāt pūrṇa-rasāvatāriṇi harau duṣṭā amī kevalam ||43|| (45) kāśī-vāsān api na gaṇaye kiṃ gayāṃ mārgaye'haṃ muktiḥ śuktībhavati yadi me kaḥ parārtha-prasaṅgaḥ | trāsābhāsaḥ sphurati na mahā-raurave'pi kva bhītiḥ strī-putrādau yadi kṛpayate deva-devaḥ sa gauraḥ ||44|| (99) belāyāṃ lavaṇodadher madhurima-prāg-bhāva-sāra-sphural- līlāyāṃ nava-vallavī-rasa-nidher āveśayantī jagat | khelāyām api śaiśave nija-rucā viśvaika-saṃmohinī mūrtiḥ kācana kāñcana-drava-mayī cittāya me rocate ||45|| (129) dṛṣṭvā mādyati nūtanāmbuda-cayaṃ saṃvīkṣya barhaṃ bhaved atyantaṃ vikalo vilokya valitāṃ guñjāvalīṃ vepate | dṛṣṭe śyāma-kiśorake'pi cakitaṃ dhatte camatkāritām itthaṃ gaura-tanuḥ pracārita-nija-premā hariḥ pātu vaḥ ||46|| (14) duṣkarma-koṭi-niratasya duranta-ghora- durvāsanā-nigaḍa-śṛṅkhalitasya gāḍham | kliśyan mateḥ kumati-koṭi-kadarthitasya gauraṃ vinādya mama ko bhaviteha bandhuḥ ||47|| (51) hā hanta citta-bhuvi me paramoṣarāyāṃ sad-bhakti-kalpa-latikāṅkuritā kathaṃ syāt | hṛdy ekam eva paramāśasatnīyam asti caitanya-nāma kalayan na kadāpi śocyaḥ ||48|| (53) kṛpā-sindhuḥ sandhyāruṇa-rucira-citrāmbara-daro- jjvalaḥ pūrṇa-premāmṛta-maya-mahājyotir amalaḥ | śacī-garbha-kṣīrābmbudhibhava udārādbhuta-kalaḥ kalānāthaḥ śrīmān udayatu mama svānta-nabhasi ||49|| (15) kva tāvad vairāgyaṃ kva ca viṣaya-vārtāsu narake- ṣvivodvegaḥ kvāsau vinaya-bhara-mādhurya-laharī | kva tat tejo vālaukikam atha mahā-bhakti-padavī kva sā vā sambhāvyā yad avakalitaṃ gaura-gatiṣu ||50|| (20) sva-pādāmbhojaika-praṇaya-laharī-sādhana-bhṛtāṃ śiva-brahmādīnām api ca sumahā-vismaya-bhṛtām | mahā-premāveśāt kim api naṭanām unmada iva prabhur gauro jīyāt prakaṭa-paramāścarya-mahimā ||51|| (102) sarve nārada-śaṅkarādaya ihāyātāḥ svayaṃ śrīr api prāptā deva-halāyudho'pi milito jātāś ca te vṛṣṇayaḥ | bhūyaḥ kiṃ vraja-vāsino'pi prakaṭā gopāla-gopyādayaḥ pūrṇa-prema-raseśvare'vatarati śrī-gauracandre bhuvi ||52|| (118) bhṛtyāḥ snigdhā atha sumadhura-projjvalodāra-bhājas tat-pādābja-dvitaya-savidhe sarva evāvatīrṇāḥ | prāpuḥ pūrvādhikatara-mahāprema-pīyūṣa-lakṣmīṃ sva-premāṇaṃ vitarati jagaty adbhutaṃ hema-gaure ||53|| (119) alaukikyā premonmada-rasa-vilāsa-prathanayā na yaḥ śrī-govindānucara-saciveṣv eṣu kṛtiṣu | mahāścaryaṃ premotsavam api haḍhād dātari na yan matir gaure sākṣāt para iha sa mūḍho nara-paśuḥ ||54|| (40) asaṅkhyāḥ śruty-ādau bhagavad-avatārā nigaditāḥ prabhāvaṃ kaḥ sambhāvayatu param īśād itarataḥ | kim anyat mat-preṣṭhe kati kati satāṃ nāpy anubhavās tathāpi śrī-gaure hari hari na mūḍhā hari-dhiyaḥ ||55|| (41) rakṣo-daitya-kulaṃ hataṃ kiyad idaṃ yogādi-vartma-kriyā- mārgo vā prakaṭī-kṛtaḥ kiyad idaṃ sṛṣṭy-ādikaṃ vā kiyat | mediny-uddharaṇādikaṃ kiyad idaṃ premojjvalāyā mahā- bhakter vartma-karīṃ parāṃ bhagavataś caitanya-mūrtiṃ stumaḥ ||56|| (7) sākṣān-mokṣādikārthān vividha-vikṛtibhis tucchatāṃ darśantaṃ premānandaṃ prasūte sakala-tanu-bhṛtāṃ yasya līlā-kaṭākṣaḥ | nāsau vedeṣu gūḍho jagati yadi bhaved īśvaro gauracandras tat-prāpto'nīśa-vādaḥ śiva śiva gahane viṣṇu-māye namaste ||57|| (42) vāso me varam astu ghora-dahana-vyālāvalī-pañjare śrī-caitanya-padāravinda-vimukhair mā kutracit saṅgamaḥ | vaikuṇṭhādi-padaṃ svayaṃ ca militaṃ no me mano lipsate pādāmbhoja-rasa-cchaṭā yadi manāk gaurasya no rasyate ||58|| (65) sakṛn nayana-gocarīkṛta-tad-aśru-dhārākula- praphulla-kamalekṣaṇa-praṇaya-kātara-śrī-mukhaḥ | na gaura-caraṇaṃ jihāsati kadāpi lokottara- sphuran-madhurimārṇavaṃ nava-navānurāgonmadaḥ ||59|| (21) ācarya dharmaṃ paricarya viṣṇuṃ vicarya tīrthāni vicārya vedān | vinā na gaura-priya-pāda-sevāṃ vedādi-duṣprāpa-padaṃ vidanti ||60|| (22) jñānādi-vartma-viruciṃ vraja-nātha-bhakti- rītiṃ na vedmi na ca sad-guravo milanti | hā hanta hanta mama kaḥ śaraṇaṃ nigūḍha- gauro haris tava na karṇa-pathaṃ gato'sti ||61|| (84) mṛgyāpi sā śiva-śukoddhava-nāradādyair āścarya-bhakti-padavī na davīyastī naḥ | durbodha-vaibhava-pate mayi pāmare'pi caitanya-candra yadi te karuṇā-kaṭākṣaḥ ||62|| (55) vṛthāveśaṃ karmasv apanayata vārtām api manāk na karṇābhyarṇe'pi kvacana nayatādhyātma-saraṇeḥ | na mohaṃ dehādau bhajata paramāścarya-madhuraḥ pumarthānāṃ maulir milati bhavatāṃ gaura-kṛpayā ||63|| (85) alaṃ śāstrābhyāsair alam ahaha tīrthāṭanikayā sadā yoṣid-vyāghryās trasata vitathaṃ thūtkuruta re | tṛṇaṃ-manyā dhanyāḥy śrayata kila sannyāsi-kapaṭaṃ naṭantaṃ gaurāṅgaṃ nija-rasa-madād ambudhi-taṭe ||64|| (86) uccair āsphālayantaṃ kara-caraṇam aho hema-daṇḍa-prakāṇḍau bāhū proddhṛtya sat-tāṇḍava-tarala-tanuṃ puṇḍarīkāyatākṣam | viśvasyāmaṅgalaghnaṃ kim api hari-harīty unmadānanda-nādair vande taṃ deva-cūḍāmaṇim atula-rasāviṣṭa-caitanya-candram ||65|| (10) huṅkārair daśa-diṅmukhaṃ mukharayann aṭṭahāsa-cchaṭā- vīcībhiḥ sphuṭa-kundakairava-gaṇa-prodbhāsi kurvan nabhaḥ | sarvāṅgaḥ pavanoccalac-cala-dala-prāya-prakampaṃ dadhan mattaḥ prema-rasonmadāpluta-gatir gauro hariḥ śobhate ||66|| (106) kva sā niraṅkuśa-kṛpā kva tad-vaibhavam adbhutam | kva sā vatsalatā śaure yādṛk gaure tavātmani ||67|| (56) ānanda-līlā-maya-vigrahāya hemābha-divya-cchavi-sundarāya | tasmai mahā-prema-rasa-pradāya caitanya-candrāya namo namas te ||68|| (11) mahā-puruṣa-mānināṃ sura-munīśvarāṇāṃ nijaṃ padāmbujam ajānatāṃ kim api garva-nirvāsanam | aho nayana-gocaraṃ nigama-cakra-cūḍā-cayaṃ śacī-sutam acīkarat ka iha bhūri-bhāgyodayaḥ ||69|| (29) āstāṃ nāma mahān mahān iti ravaḥ sarva-kṣamā-maṇḍale loke vā prakaṭāstu nāma mahatī siddhiś camatkāriṇī | kāmaṃ cāru-caturbhujatvam ayatām ārādhya viśveśvaraṃ ceto me bahumanyate nahi nahi śrī-gaura-bhaktiṃ vinā ||70|| (66) nirdoṣaś cāru-nṛtyo vidhuta-malinatā-vakra-bhāvaḥ kadācin niḥśeṣa-prāṇi-tāpa-traya-haraṇa-mahā-prema-pīyūṣa-varṣī | udbhūtaḥ ko'pi bhāgyodaya-rucira-śacīgarbha-dugdhāmbu-rāśer bhaktānāṃ hṛc-cakora-svadita-pada-rucir bhāti gaurāṅga-candraḥ ||71|| (107) devā dundubhi-vādanaṃ vidadhire gandharva-mukhyā jaguḥ siddhāḥ santata-puṣpa-vṛṣṭibhir imāṃ pṛthvīṃ samācchādayan | divya-stotra-parā maharṣi-nivahāḥ prītyopatasthur nija- premonmādini tāṇḍavaṃ racayati śrī-gauracandre bhuvi ||72|| (133) matta-keśari-kiśora-vikramaḥ prema-sindhu-jagad-āplavodyamaḥ | ko'pi divya-nava-hema-kandalī- komalo jayati gaura-candramāḥ ||73|| (100) alaṅkāraḥ paṅkeruha-nayana-niḥsyandi-payasāṃ pṛṣadbhiḥ san-muktā-phala-sulalitair yasya vapuṣi | udañcad-romāñcair api ca paramā yasya suṣamā tam ālambe gauraṃ harim aruṇa-rociṣṇu-vasanam ||74|| (71) kandarpād api sundaraḥ surasarit-pūrād aho pāvanaḥ śītāṃśor api śītalaḥ sumadhuro mādhvīka-sārād api | dātā kalpa-mahīruhād api mahān snigdho jananyā api premṇā gaura-hariḥ kadā nu hṛdi me dhyātuḥ padaḥ dhāsyati ||75|| (72) puñjaṃ puñjaṃ madhura-madhur-prema-mādhvī-rasānāṃ dattvā dattvā svayam urudayo modayan viśvam etat | eko devaḥ kaṭi-taṭa-milan-mañju-māñjiṣṭa-vāsā bhāsā nirbhartsita-nava-taḍit-koṭir eva priyo me ||76|| (73) dṛṣṭaḥ spṛṣṭaḥ kīrtitaḥ saṃsmṛto vā dūrasthair apy ānato vādṛto vā | premṇaḥ sāraṃ dātum īśo ya ekaḥ śrī-caitanyaṃ naumi devaṃ dayālum ||77|| (4) siñcan siñcan nayana-payasā pāṇḍu-gaṇḍa-sthalāntaṃ muñcan muñcan pratimuhur aho dīrgha-niḥśvāsa-jātam | uccaiḥ krandan karuṇa-karuṇo dīrgha-hā-heti-nādo gauraḥ ko'pi vraja-virahiṇī-bhāva-magnaś cakāsti ||78|| (108) kiṃ tāvad bata durgameṣu viphalaṃ yogādi-mārgeṣv aho bhaktiṃ kṛṣṇa-padāmbuje vidadhataḥ sarvārtham āluṇṭhataḥ | āśā prema-mahotsave yadi śiva-brahmādy-alabhye'dbhute gaure dhāmani durvigāha-mahimodāre tadā rajyatām ||79|| (87) hasanty uccair uccair ahaha kula-vadhvo'pi parito dravībhāvaṃ gacchanty api kuviṣaya-grāva-ghaṭitāḥ | tiraskurvanty ajñā api sakala-śāstrajña-samitiṃ kṣitau śrī-caitanye'dbhuta-mahima-sāre'vatarati ||80|| (120) prāyaś caitanyam āsīd api sakala-vidāṃ neha pūrvaṃ yad eṣāṃ khaarvā sarvārtha-sāre'py akṛta nahi padaṃ kuṇṭhitā buddhi-vṛttiḥ | gambhīrodāra-bhāvojjvala-rasa-madhura-prema-bhakti-praveśaḥ keṣāṃ nāsīd idānīṃ jagati karuṇayā gaura-candre'vatīrṇe ||81|| (121) abhivyakto yatra druta-kanaka-gauro harir abhūn mahimnā tasyaiva praṇaya-rasa-magnaṃ jagad abhūt | abhūd uccair uccais tumula-hari-saṅkīrtana-vidhiḥ sa kālaḥ kiṃ bhūyo'py ahaha parivartate madhuraḥ ||82|| (139) saiveyaṃ bhuvi dhanya-gauḍa-nagarī velāpi saivāmbudheḥ so'yaṃ śrī-puruṣottamo madhupates tāny eva nāmāni ca | no kutrāpi nirīkṣyate hari hari premotsavas tādṛśo hā caitanya kṛpā-nidhāna tava kiṃ vikṣe punar vaibhavam ||83|| (140) apārāvāraṃ cedam ṛtamaya-pāthodhim adhikaṃ vimathya prāptaṃ syāt kim api paramaṃ sāram atulam | tathāpi śrī-gaurākṛti-madana-gopāla-caraṇa- cchaṭā-spṛṣṭānāṃ tad vahati vikaṭām eva kaṭutām ||84|| (23) tṛṇād api sunīcatā sahaja-saumya-mugdhākṛtiḥ sudhā-madhura-bhāṣitā viṣaya-gandha-thūthūtkṛtiḥ | hari-praṇaya-vihvalā kim api dhīranārambhitā bhavanti kila sad-guṇā jagati gaura-bhājām amī ||85|| (24) kadā śaure gaure vapuṣi parama-prema-rasade sad-eka-prāṇe niṣkapaṭa-kṛta-bhāvo'smi bhavitā | kadā vā tasyālaukika-sad-anumānena mama hṛdy akasmāt śrī-rādhā-pada-nakha-maṇi-jyotir udabhūt ||86|| (68) aśrūṇāṃ kim api pravāha-nivahaiḥ kṣauṇīṃ puraḥ paṅkilī- kurvan pāṇi-tale nidhāya badarī-pāṇḍuṃ kapola-sthalīm | āścaryaṃ lavaṇoda-rodhasi vasan śoṇaṃ dadhāno'ṃśukaṃ gaurībhūya hariḥ svayaṃ vitanute rādhā-padābje ratim ||87|| (135) sāndrānandojjvala-nava-rasa-prema-pīyūṣa-sindhoḥ koṭiṃ varṣan kim api kaaurṇa-snigdha-netrāñcalena | ko'yaṃ devaḥ kanaka-kadalī-garbha-gaurāṅga-yaṣṭiś ceto'kasmān mama nija-pade gāḍham uptaṃ cakāra ||88|| (61) yathā yathā gaura-padāravinde vindeta bhaktiṃ kṛta-puṇya-rāśiḥ | tathā tathotsarpati hṛdy akasmāt rādhā-padāmbhoja-sudhāṃśu-rāśiḥ ||89|| (88) ko'yaṃ paṭṭa-ghaṭī-virājita-kaṭī-deśaḥ kare kaṅkaṇaṃ hāraṃ vakṣasi kuṇḍalaṃ śravaṇayor bibhrat pade nūpurau | ūrdhvīkṛtya nibaddha-kuntala-bhara-protphulla-mallī-sragā- pīḍaḥ krīḍati gaura-nāgara-varo nṛtyan nijair nāmabhiḥ ||90|| (132) saṃsāra-duḥkha-jaladhau patitasya kāma- krodhādi-nakra-makaraiḥ kavalīkṛtasya | durvāsanā-nigaḍitasya nirāśrayasya caitanya-candra mama dehi padāvalambam ||91|| (54) kāntyā nindita-koṭi-koṭi-madanaḥ śrīman-mukhendu-cchaṭā- vicchāyīkṛta-koṭi-koṭi-śarad-unmīlat-tuṣāra-cchaviḥ | audāryeṇa ca koṭi-koṭi-guṇitaṃ kalpa-drumaṃ hy alpayan gauro me hṛdi koṭi-koṭi-januṣāṃ bhāgyaiḥ padaṃ dhāsyati ||92|| (74) kṣaṇaṃ hasati roditi kṣaṇam atha kṣaṇaṃ mūrcchati kṣaṇaṃ luṭhati dhāvati kṣaṇam atha kṣaṇaṃ nṛtyati | kṣaṇaṃ śvasiti muñcati kṣaṇam udāra-hāhā-ravaṃ mahā-praṇaya-līlayā viharatīha gauro hariḥ ||93|| (134) kṣaṇaṃ kṣīṇaḥ pīnaḥ kṣaṇam ahaha sāśruḥ kṣaṇam atha kṣaṇaṃ smeraḥ śītaḥ kṣaṇam anala-taptaḥ kṣaṇaṃ api | kṣaṇaṃ dhāvan stabdhaḥ kṣaṇam adhika-jalpan kṣaṇam aho kṣaṇaṃ mūko gauraḥ sphuratu mama deho bhagavataḥ ||94|| (76) kaivalyaṃ narakāyate tri-daśa-pūr ākāśa-puṣpāyate durdāntendriya-kāla-sarpa-paṭalī protkhāta-daṃṣṭrāyate | viśvaṃ pūrṇa-sukhāyate vidhi-mahendrādiś ca kīṭāyate yat-kāruṇya-kaṭākṣa-vaibhavavatāṃ taṃ gauram eva stumaḥ ||95|| (5) pravāhair aśrūṇāṃ nava-jalada-koṭīr iva dṛśor dadhānaṃ premārdhyā parama-pada-koṭi-prahasanam | vamantaṃ mādhuryair amṛta-nidhi-koṭīr iva tanū- cchaṭābhis taṃ vande harim ahaha sannyāsa-kapaṭam ||96|| (12) sva-tejasā kṛṣṇa-padāravinde mahā-rasāveśita-viśvam īśam | kam apy aśeṣa-śruti-gūḍha-veśaṃ gaurāṅgam aṅgīkuru mūḍha-cetaḥ ||97|| (57) caitanyeti kṛpāmayeti paramodāreti nānāvidha- premāveśita-sarva-bhūta-hṛdayety āścarya-dhāmann iti | gaurāṅgeti guṇārṇaveti rasarūpeti svanāma-priye- ty āśrāntaṃ mama jalpato janir iyaṃ yāyād iti prārthaye ||98|| (67) mādyantaḥ paripīya yasya caraṇāmbhoja-sravat-projjvala- premānanda-mayāmṛtādbhuta-rasān sarve suparveḍitāḥ | brahmādīṃś ca hasanti nātibahumanyante mahā-vaiṣṇavān dhik-kurvanti sca jñāna-karma-viduṣas taṃ gauram eva stumaḥ ||99|| (6) yo mārgo dura-śūnyo ya iha bata balat-kaṇṭako yo'tidurgo mithyārtha-bhrāmako yaḥ sapadi rasamayānanda-niḥsyandano yaḥ | sadyaḥ pradyotayaṃs taṃ prakaṭita-mahimā snehavad-dhṛd-guhāyāṃ ko'py antardhvānta-hantā sa jayati navadvīpa-dīpyat-pradīpaḥ ||100|| (104) dūrād eva dahan kutarka-śalabhān koṭīndu-saṃśītala- jyotiḥkandala-saṃvalan-madhurimā bāhyāntara-dhvānta-hṛt | sasnehāśaya-vṛtti-divya-visarat-tejāḥ suvarṇa-dyutiḥ kāruṇyād iha jājvalīti sa navadvīpa-pradīpo'dbhutaḥ ||101|| (105) svayaṃ devo yatra druta-kanaka-gauraḥ karuṇayā mahā-premānandojjvala-rasa-vapuḥ prādurabhavat | navadvīpe tasmin praibhavana-bhakty-utsava-maye mano me vaikuṇṭhād api ca madhure dhāmni ramate ||102|| (62) bibhrad-varṇaṃ kim api dahanottīrṇa-sauvarṇa-sāraṃ divyākāraṃ kim api kalayan dṛpta-gopāla-mauleḥ | āviṣkurvan kvacid avasare tat-tad-āścarya-līlāṃ sākṣād rādhā-madhuripur-vapur bhāti gaurāṅga-candraḥ ||103|| (109) yat tad vadantu śāstrāṇi yat tad vyākhyāntu tārkikāḥ | jīvanaṃ mama caitanya-pādāmbhoja-sudhaiva tu ||104|| (63) pādāghāta-ravair diśo mukharayan netrāmbhasāṃ veṇībhiḥ kṣauṇiṃ paṅkilayann aho viśadayann aṭṭāṭṭahāsair nabhaḥ | candra-jyotir udāra-sundara-kaṭi-vyālola-śoṇāmbaraḥ ko devo lavaṇoda-kūla-kusumodyāne mudā nṛtyati ||105|| (136) dhig astu kulam ujjvalaṃ dhig api vāgmitāṃ dhig yaśo dhig adhyayanam ākṛtiṃ nava-vayaḥ śriyaṃ cāpi dhik | dvijatvam api dhik para:a vimalam āśramādyaṃ ca dhik na cet paricitaḥ kalau prakaṭa-gaura-gopī-patiḥ ||106|| (43) dhyāyanto giri-kandareṣu bahavo brahmānubhūyāsate yogābhyāsa-parāś ca santi bahavaḥ siddhā mahī-maṇḍale | vidyā-śaurya-dhanādibhiś ca bahavo valganti mithyoddhatāḥ ko vā gaura-kṛpāṃ vinādya jagati premonmado nṛtyatu ||107|| (98) antardhvānta-cayaṃ samasta-jagatām unmūlayantī haṭhāt premānanda-rasāmbudhiṃ niravadhiṃ prodvelayantī balāt | viśvaṃ śītalayanty atīva vikalaṃ tāpa-trayeṇāniśaṃ sāsmākaṃ hṛdaye cakāstu satataṃ caitanya-candra-cchaṭā ||108|| (17,75) upāsatāṃ vā guru-varya-koṭīr adhīyatāṃ vā śruti-śātra-koṭīḥ | caitanya-kāruṇya-kaṭākṣa-bhājāṃ sadyaḥ paraṃ syād dhi rahasya-lābhaḥ ||109|| (25) apārasya premojjvala-rasa-rahasyāmṛta-nidher nidhānaṃ brahmeśārcita iha hi caitanya-caraṇaḥ | atas taṃ dhyāyantu praṇaya-bharato yāntu śaraṇaṃ tam eva pronmattās tam iha kila gāyantu kṛtinaḥ ||110|| (89) śrīmad-bhāgavatasya yatra paramaṃ tātparyam uṭṭaṅkitaṃ śrī-vaiyāsakinā duranvayatayā rāsa-prasaṅge'pi yat | yad rādhā-rati-keli-nāgara-rasāsvādaika-sad-bhājanaṃ tad-vastu-prathanāya gaura-vapuṣā loke'vatīrṇo hariḥ ||111|| (122) pātrāpātra-vicāraṇaṃ na kurute na svaṃ paraṃ vīkṣate deyādeya-vimarśako na hi na vā kāla-pratīkṣaḥ prabhuḥ | sadyo yaḥ śravaṇekṣaṇa-praṇamana-dhyānādinā durlabhaṃ datte bhakti-rasaṃ sa eva bhagavān gauraḥ paraṃ me gatiḥ ||112|| (77) kecid dāsyam avāpur uddhava-mukhāḥ ślāghyaṃ pare lebhire śrī-dāmādi-padaṃ vrajāmbu-dṛśāṃ bhāvaṃ bhejuḥ pare | anye dhanyatamā dhayanti madhuraṃ rādhā-rasāmbhonidhiṃ śrī-caitanya-mahāprabhoḥ karuṇayā lokasya kāḥ sampadaḥ ||113|| (123) sarvajñair muni-puṅgavaiḥ pravitate tat-tan-mate yuktibhiḥ pūrvaṃ naikataratra ko'pi sudṛḍhaṃ viśvasta āsīj janaḥ | sampraty apratima-prabhāva udite gaurāṅga-candre punaḥ śruty-artho hari-bhaktir eva paramaḥ kair vā na nirdhāryate ||114|| (124) vañcito'smi vañcito'smi vañcito'smi na saṃśayaḥ | viśvaṃ gaura-rase magnaṃ sparśo'pi mama nābhavat ||115|| (46) aho vaikuṇṭha-sthair api ca bhagavat-pārṣada-varaiḥ saromāñcaṃ dṛṣṭā yad anucara-vakreśvara-mukhāḥ | mahāścarya-premojjvala-rasa-sadāveśa-vivaśī- kṛtāṅgās taṃ gauraṃ katham akṛta-puṇyaḥ praṇayatu ||116|| (44) kair vā sarva-pumartha-maulir akṛtāyāsair ihāsād ito nāsīd gaura-padāravinda-rajasā spṛṣṭe mahī-maṇḍale | hā hā dhig mama jīvitaṃ dhig api me vidyāṃ dhig apy āśramaṃ yad daurbhāgya-bharād aho mama na tad-sambandho-gandho'py abhūt ||117|| (47) viśvaṃ mahā-praṇaya-sīdhu-sudhā-rasaika- pāthonidhau sakalam eva nimajjayantam | gaurāṅga-candra-nakha-candra-maṇi-cchaṭāyāḥ kañcid vicitram anubhāvam ahaṃ smarāmi ||118|| (125) jitaṃ jitaṃ mayādyāpi gaura-smṛty-anubhāvataḥ | tīrṇāḥ kumata-kāntārāḥ pūrṇāḥ sarva-manorathāḥ ||119|| (?) dante nidhāya tṛṇakaṃ padayor nipatya kṛtvā ca kāku-śatam etad ahaṃ bravīmi | he sādhavaḥ sakalam eva vihāya dūrād gaurāṅga-candra-caraṇe kurutānurāgam ||120|| (90) patanti yadi siddhayaḥ karatale svayaṃ durlabhāḥ svayaṃ ca yadi sevakī-bhavitum āgatāḥ syuḥ surāḥ | kim anyad idam eva me yadi caturbhujaṃ syād vapus tathāpi na mano manāk calati gauracandrān mama ||121|| (64) aho na durlabhā muktir na ca bhaktiḥ sudurlabhā | gauracandra-prasādas tu vaikuṇṭhe'pi sudurlabhaḥ ||122|| (91) so'py āścarya-mayaḥ prabhur nayanayor yan nābhavad gocaro yan nāsvādi hareḥ padāmbuja-rasas tad yad gataṃ tad gatam | etāvan mama tāvad astu jagatīṃ ye'dyāpy alaṅkurvate śrī-caitanya-pade nikhāta-manasas tair yat prasaṅgotsavaḥ ||123|| (50) utsasarpa jagad eva pūrayan gauracandra-karuṇā-mahārṇavaḥ | bindu-mātram api nāpatan mahā- durbhage mayi kim etad adbhutam ||124|| (48) kālaḥ kalir balina indriya-vairi-vargāḥ śrī-bhakti-mārga iha kaṇṭaka-koṭi-ruddhaḥ | hā hā kva yāmi vikalaḥ kim ahaṃ karomi caitanya-candra yadi nādya kṛpāṃ karoṣi ||125|| (49) kalinda-tanayā-taṭe sphurad-amanda-vṛndāvanaṃ vihāya lavaṇāmbudheḥ pulina-puṣpa-vāṭīṃ gataḥ | dhṛtāruṇa-paṭaḥ parākṛta-supīta-vāsā haris tirohita-nija-cchaviḥ prakaṭa-gaurimā me gatiḥ ||126|| (79) āstāṃ vairāgya-koṭir bhavatu śama-dama-kṣānti-maitry-ādi-koṭis tattvānudhyāna-koṭir bhavatu bhavatu vā vaiṣṇavī bhakti-koṭiḥ | koṭy-aṃśo 'py asya na syāt tad api guṇa-gaṇo yaḥ svataḥ-siddha āste śrīmac-caitanyacandra-priya-caraṇa-nakha-jyotir āmoda-bhājām ||127|| (26) bhajantu caitanya-padāravindaṃ bhavantu sad-bhakti-rasena pūrṇāḥ | ānandayantu tri-jagad-vicitra- mādhurya-saubhāgya-dayā-kṣamādyaiḥ ||128|| (92) jñāna-vairāgya-bhakty-ādi sādhayantu yathā tathā | caitanya-caraṇāmbhoja- bhakti-labhya-samaṃ kutaḥ ||129|| (94) hā hanta hanta paramoṣara-citta-bhūmau vyarthībhavanti mama sādhana-koṭayo'pi | sarvātmanā tad aham adbhuta-bhakti-bījaṃ śrī-gauracandra-caraṇaṃ śaraṇaṃ karomi ||130|| (52) sarva-sādhana-hīno'pi paramāścarya-vaibhave | gaurāṅge nyasta-bhāvo yaḥ sarvārtha-pūrṇa eva saḥ ||131|| (30) brahmeśādi-mahāścarya-mahimāpi mahāprabhuḥ | mugdha-bāloditaṃ śrutvā snigdho'vaśyaṃ bhaviṣyati ||132|| (142) dṛṣṭaṃ na śāstraṃ guravo na pṛṣṭā vivecitaṃ nāpi budhaiḥ sva-buddhyā | yathā tathā jalpatu bāla-bhāvāt tathāpi me gaurahariḥ prasīdatu ||133|| (143) kecit sāgara-bhūdharān api parākrāmanti nṛtyanti vai kecid deva-purandarādiṣ mahā-kṣepaṃ kṣipante muhuḥ | ānandodbhaṭa-jāla-vihvalatayā te'dvaita-candrādayaḥ ke kiṃ no kṛtavanta īdṛśi punaś caitanya-nṛtyotsave ||134|| (27) avatīrṇe gauracandre vistīrṇe prema-sāgare | ye na majjanti majjanti te mahānartha-sāgare ||135|| (35) prasārita-mahā-prema-pīyūṣa-rasa-sāgare | caitanya-candre prakaṭe yo dīno dīna eva saḥ ||136|| (36) gītā-bhāgavataṃ paṭhatv avirataṃ tīrthāni saṃsevatāṃ śālagrāma-śilāṃ samarcayatu vā kāla-trayaṃ pratyaham | muktibhyo mahatīṃ pumān na labhate tat-koṣa-bhūṣāṅkarīṃ bhaktiṃ premamayīṃ śacīsuta-pada-dvandvānukampāṃ vinā ||137|| (?) āśā yasya pada-dvandve caitanyasya mahāprabhoḥ | tasyendro dāsavad bhāti kā kathā nṛpa-kīṭake ||138|| (96) yasyāśā kṛṣṇa-caitanye rāja-dvāri kim arthinaḥ | cintāmaṇi-cayaṃ prāpya ko gūḍho rajataṃ vrajet ||139|| (97) mādyat-koṭi-mṛgendra-huṅkṛti-ravas tigmāṃśu-koṭi-cchaviḥ koṭīndūdbhava-śītalo gati-jita-pronmatta-koṭi-dvipaḥ | nāmnā duṣkṛta-koṭi-niṣkṛti-karo brahmādi-koḍīśvaraḥ koṭy-advaita-śiromaṇir vijayate śrī-śrī-śacī-nandanaḥ ||140|| (103) ati-puṇyair ati-sukṛtaiḥ kṛtārthīkṛtaḥ ko'pi pūrvaiḥ | evaṃ kair api na kṛtaṃ yat premābdhau nimajjitaṃ viśvam ||141|| (126) yadi nigadita-mīnādy-aṃśavad gauracandro na tad api sa hi kaścic chakti-līlā-vikāśaḥ | atula-sakala-śaktyāścarya-līlā-prakāśair anadhigata-mahattvaḥ pūrṇa evāvatīrṇaḥ ||142|| (141) saṃsāra-sindhu-taraṇe hṛdayaṃ yadi syāt saṅkīrtanāmṛta-rase ramate manaś cet | premāmbudhau viharaṇe yadi citta-vṛttiś caitanya-candra-caraṇe śaraṇaṃ prayātu ||143|| (93) acaitanyam idaṃ viśvaṃ yadi caitanyam īśvaram | bhajet sarvato mṛtyur upāsyam amarottamaiḥ ||??|| (95)