Prātimokṣasūtra, fragments # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_prAtimokSasUtrafragments.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - : Lokesh Chandra, "Unpublished Fragment of the Prātimokṣa-Sūtra", Wiener Zeitschrift für die Kunde des Morgenlandes 4 (1960), pp. 1-13. = GBM 1-16. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Prātimokṣasūtra, fragments = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from prmosufu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Pratimoksasutra (fragments) Based on: Lokesh Chandra, "Unpublished Fragment of the Prātimokṣa-Sūtra", Wiener Zeitschrift für die Kunde des Morgenlandes 4 (1960), pp. 1-13. = GBM 1-16 Input by Klaus Wille (Göttingen) ITALICS for restored passages ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text (prmosū_mū-lch)pār.2 yaḥ punar bhikṣur grāmagatam araṇyagataṃ vā pareṣāṃ adattaṃ steyasaṃkhyātam ādadīta yadrūpeṇādattādānena rājā vainaṃ gṛhītvā rājamātro vā hanyād vā badhnīyād vā pravāsayed vā evaṃ cainaṃ vadet tvaṃ bhoḥ puruṣa bālo 'si mūḍho 'si steyo 'sīty evaṃrūpaṃ bhikṣur adattaṃ ādadāvaḥ ayam api bhikṣuḥ pārājayiko bhavaty asaṃvāsyaḥ (prmosū-lch)pār.3 yaḥ punar bhikṣur manuṣyaṃ vā manuṣyavigrahaṃ vā svahastaṃ saṃcintya jīvitād vyaparopayec chastraṃ vainam ādhārayec chastrādhārakaṃ vāsya paryeṣeta maraṇāya vainaṃ samādāpayen maraṇavarṇaṃ vāsyānusaṃvarṇayed evaṃ cainaṃ vaded dhaṃ bhoḥ puruṣo kiṃ te anena pāpakenāśucinā durjīvitena mṛtaṃ te bhoḥ puruṣa jīvitād varam iti cintānumataiś cittasaṃkalpair anekaparyāyeṇa maraṇāya vainaṃ samādāpayen maraṇavarṇaṃ vāsyānusaṃvarṇayet sa ca tena kālaṃ kuryād ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ // (prmosū-lch)pār.4 yaḥ punar bhikṣur anabhijānann aparijānann asantam asaṃvidyamānam. ... viśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā pratijānīyād idaṃ jānāmīdaṃ paśyāmīti sa pareṇa samayena samanuyujyamāno vā asamanuyujyamāno vā āpanno viśuddhiprekṣy evaṃ vaded ajānaty evāham āyuṣmanto 'vocaṃ jānāmīty apaśyann evā ... ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ // uddiṣṭā me āyuṣmantaś catvāraḥ pārājikā dharmā yeṣāṃ bhikṣur anyatamānyatamam āpattim adhyāpatya na labhate bhikṣubhiḥ sārdhaṃ saṃvāsaṃ bhogaṃ vā yathāpūrvaṃ tathāpaścāt pārājiko bhavaty asaṃvāsyaḥ // tatrāham āyuṣmantaḥ paripṛcchāmi ... dvir api trir api paripṛcchāmi kaccit sthātra pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi uddāna sa.4-13: ... caryā sāṃcaritraṃ kuṭikā mahallakaḥ amūlaka leśika saṃghabhedas tasyānuvarti kuladūṣaka daurvacasya ... ime khalv āyuṣmantas trayodaśa saṃghāvaśeṣā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti (prmosū-lch)sa.1 saṃcintya śukravisṛṣṭir anyatra svapnāntarāt saṃghāvaśeṣaḥ (prmosū-lch)sa.2 yaḥ punar bhikṣur avalavipariṇatena cittena mātṛgrāmeṇa sārdhaṃ kāyasaṃsargaṃ samāpadyeta hastagrahaṇaṃ vā bāhu ... (prmosū-lch)pāy.33 pāyantikā // dvau trīn vā pātrapūrān pratigṛhya bahir ārāmaṃ gatvā santo bhikṣavaḥ saṃvibhaktavyā ātmanā ca paribhoktavyaṃ ayaṃ tatra samayaḥ // (prmosū-lch)pāy.34 yaḥ punar bhikṣur bhuktavān pravāritaḥ akṛtaniriktaṃ khādanīyabhojanīyaṃ khāded bhuṃjīta vā pāyantikā // (prmosū-lch)pāy.35 yaḥ punar bhikṣur jānan bhikṣuṃ bhuktavantaṃ pravāritam akṛta atiriktena khādanīyabhojanīyenātyarthaṃ pravārayed idam āyuṣmaṃ khāda idaṃ bhuṃkṣva ity āsādanaprekṣī kaścid eṣa bhikṣur āsādito bhaviṣyaty etad eva pratyayaṃ kṛtvā pāyantikā // (prmosū-lch)pāy.36 gaṇabhojanād anyatra samayāt pāyantikā // tatrāyaṃ samayaḥ : glānasamayaḥ karmasamayo 'dhvasamayo nāvādhirohaṇaṃ mahāsamājaḥ śramaṇabhaktam ayaṃ tatra samayaḥ // (prmosū-lch)pāy.37 yaḥ punar bhikṣur akāle khādanīyabhojanīyaṃ khāded bhuṃjīta vā pāyantikā // (prmosū-lch)pāy.38 yaḥ punar bhikṣuḥ saṃnihitaṃ khādanīyabhojanīyaṃ khāded bhuṃjīta vā pāyantikā // (prmosū-lch)pāy.39 yaḥ punar bhikṣur adattaṃ mukhābhyavahāryam āhāram āhared anyatrodakadantakāṣṭhāt pāyantikā // (prmosū-lch)pāy.40 yāni tāni bhagavatā bhikṣūṇāṃ praṇītabhojanāny akhyātāni tadyathā kṣīraṃ dadhi navanītaṃ matsyo māṃsavallūrā // yaḥ punar bhikṣur imāny evaṃrūpāṇi praṇītabhojanāny ātmārtham aglānaḥ parakulebhyo vijñāpya khāded bhuṃjītā vā pāyantikā // // (prmosū-lch)pāy.41-50 uddānaṃ // saprāṇabhojane sthānaṃ niṣadyācela senayā dvirātraudyūṣikāṃ gacchet prahārodgūra duṣṭhulāḥ // // (prmosū-lch)pāy.41 yaḥ punar bhikṣur jānan saprāṇakam udakaṃ paribhuṃjīta pāyantikā // (prmosū-lch)pāy.42 yaḥ punar bhikṣur jānan sabhojane kule anupraskadyāsane niṣadyāṃ kalpayet pāyantikā // (prmosū-lch)pāy.43 yaḥ punar bhikṣur jānan sabhojane kule rahasi praticchanne 'titiṣṭhet pāyantikā // (prmosū-lch)pāy.44 yaḥ punar bhikṣur acelakāya vā acelikāyai vā parivrājakāya vā parivrājikāyai vāstamāstaṃ ? khādanīyabhojanīyaṃ dadyāt pāyantikā // (prmosū-lch)pāy.45 yaḥ punar bhikṣur udyuktāṃ senāṃ darśanāyopasaṃkrāmet pāyantikā // (prmosū-lch)pāy.46 syāt khalu bhikṣoḥ tadrūpaḥ pratyaya udyuktāṃ senāṃ darśanāyopasaṃkramituṃ dvirātraparamaṃ tena bhikṣuṇā tasyāṃ senāyāṃ vipravastavyaṃ tata uttari vipravaset pāyantikā // = // = // (prmosū-lch)pāy.47 dvirātram api ced bhikṣus tasyāṃ senāyāṃ vipravasann udyūṣikāṃ vā gacched dhvajāgraṃ vā balāgraṃ vā senāvyūham anīkasaṃdarśanaṃ vā pratyanubhavet pāyantikā // (prmosū-lch)pāy.48 yaḥ punar bhikṣur abhiṣaktaḥ kupitaś caṇḍībhūto 'nāttamanā bhikṣoḥ prahāraṃ dadyāt pāyantikā // (prmosū-lch)pāy.49 yaḥ punar bhikṣur abhiṣaktaḥ kupitaś caṇḍībhūto 'nāttamanā bhikṣoḥ prahāram udgūrayed antatas talaśaktikā pāyantikā // (prmosū-lch)pāy.50 yaḥ punar bhikṣur jānan bhikṣor duṣṭhūlām āpattiṃ praticchādayet pāyantikā // // uddānaṃ sparśo jyotiś chando 'nupasaṃpādanena dharmavādī ca śramaṇoddeśo daurvarṇyaṃ ratnaparidāhasamayaś ca // // (prmosū-lch)pāy.51 yaḥ punar bhikṣur bhikṣum evaṃ vaded ehy āyuṣman kulāny upasaṃkramiṣyāvaḥ tatra te dāpayiṣyāmi praṇītaṃ khādanīyabhojanīyaṃ yāvad āpta sa tasyādāpayitvā tataḥ paścād eva vaded gaccha tvam āyuṣman na cet tvayā sārdhaṃ sparśo bhavati kathāyāṃ vā niṣadyāyāṃ vā api tv ekākina eva me sparśo bhavati kathāyāṃ vā niṣadyāyāṃ vā ity udyojanaprekṣī kaścid eṣa bhikṣur udyojito bhaviṣyatīty etad eva pratyayaṃ kṛtvā pāyantikā // (prmosū-lch)pāy.52 yaḥ punar bhikṣur ātmārtham aglāno vitapanaprekṣī jyotiḥ samavadadhyāt samavadhāpayed vā pāyantikā // (prmosū-lch)pāy.53 yaḥ punar bhikṣur dhārmike saṃghakaraṇīye bhikṣoś chandaṃ datvā paścād abhiṣaktaḥ kupitaś caṇḍībhūto nāttamanāḥ kṣepadharmam āpadyeta āhara bhikṣo cchandaṃ na te dadāmīti pāyantikā // (prmosū-lch)pāy.54 yaḥ punar bhikṣur anupasaṃpannena pudgalena sārdhaṃ dvirātrād ūrdhvaṃ sahāgāraśayyāṃ prakalpayet pāyantikā // (prmosū-lch)pāy.55 yaḥ punar bhikṣur evaṃ vadet tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye āntarāyikā dharmā uktā bhagavatā tenāpratisevyamānā nālam antarāyāyeti sa bhikṣur bhikṣubhir idaṃ syād vacanīyo mā tvam āyuṣmann evaṃ vocas tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye āntarāyikā dharmā uktā bhagavatā te ca pratisevyamānā nālam antarāyāyeti mā bhagavantam abhyācakṣu na sādhu bhavati bhagavato 'bhyākhyānaṃ na ca punar bhagavān evam āha anekaparyāyeṇāyuṣmann āntarāyikā dharmāḥ santa āntarāyikā evoktā bhagavatā te ca pratisevyamānā alam antarāyāyeti // niḥsṛja tvam āyuṣmann idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam evaṃ cet sa bhikṣur bhikṣubhir ucyamānas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjed dvir api trir api samanuyoktavyaḥ samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya dvir api trir api samanuyujyamānaḥ samanuśiṣyamāṇas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet pāyantikā // (prmosū-lch)pāy.56 yaḥ punar bhikṣur jānaṃs tathāvādinaṃ pudgalam akṛtānudharmāṇam apratiniḥsṛṣṭe tasmin pāpake dṛṣṭigate ālapet saṃlapet saṃvaset saṃbhuṃjīta tena vā sārdhaṃ sahāgāraśayyāṃ kalpayet pāyantikā // (prmosū-lch)pāy.57 śramaṇoddeśaś cāpy evaṃ vadet tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye āntarāyikāḥ kāmā uktā bhagavatā tena pratisevyamānā nālam antarāyāyeti sa śramaṇoddeśo bhikṣubhir idaṃ syād vacanīyo mā tvam āyuṣmaṃ cchramaṇoddeśa evaṃ vocas tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye āntarāyikāḥ kāmā uktā bhagavatā pratisevyamānā nālam antarāyāyeti mā bhagavantam abhyācakṣu na sādhu bhavati bhagavato 'bhyākhyānaṃ na ca punar bhagavān evam āha anekaparyāyeṇa ya ... āntarāyikāḥ kāmāḥ santa āntarāyikā evoktā bhagavatā te ca pratisevyamānā alam antarāyāyeti niḥsṛja tvam āyuṣmaṃ cchramaṇoddeśa idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam evaṃ cet sa śramaṇoddeśo bhikṣubhir ucyamānas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjed dvir api trir api samanuyoktavyaḥ samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya dvir api trir api samanuyujyamānaḥ samanuśiṣyamāṇas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet sa śramaṇoddeśo bhikṣubhir idaṃ syād vacanīyaḥ adyāgreṇa te āyuṣmaṃ cchramaṇoddeśa nāsau bhagavāṃs tathāgato 'rhan samyaksaṃbuddhaḥ śāstā vyapadeṣṭavyo nāpy anyatamānyatamo vijño gurusthānīyaḥ sabrahmacārī pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhavyo yad apy anye śramaṇoddeśā labhante kaścid asya bhikṣor muhūrtam apy asparśo bhaviṣyatīty etad eva pratyayaṃ kṛtvā pāyantikā // {on p. 7 = fe 10.3-7, 9.1-3 again parts of pāy. 57, differs from labhante onwards:} labhante bhikṣubhiḥ sārdhaṃ dvirātraparamaṃ sahāgāraśayyāṃ sāpi te 'dyāgreṇa nāsti cara pareṇa mohapuruṣa naśya tvaṃ // yaḥ punar bhikṣur jānaṃs tathānāśitaṃ śramaṇoddeśam upasthāpayed upalāḍayet tena vā sārdhaṃ sahāgāraśayyāṃ kalpayet pāyantikā // (prmosū-lch)pāy.58 na ca cīvarapratilambhād bhikṣuṇā trayāṇāṃ durvarṇīkaraṇānām anyatamānyatamad durvarṇīkaraṇaṃ nīlaṃ vā kardamaṃ vā kaṣāyaṃ vā anādāya ced bhikṣus trayāṇāṃ durvarṇīkaraṇānām anyatamānyatamaḥ durvarṇīkaraṇaṃ nīlaṃ vā kardamaṃ vā kaṣāyaṃ vā navaṃ cīvaraṃ paribhuṃjīta pāyantikā // (prmosū-lch)pāy.59 yaḥ punar bhikṣu ratnaṃ vā ratnasaṃmataṃ vā svahastam udgṛhṇīyād udgrāhayed vā anyatrādhyārāmagatād vā adhyāvāsagatād vā pāyantikā // adhyārāmagatena bhikṣu ... adhyāvāsa /// {text missing} (prmosū-lch)pāy.63 aṅgulipratodanāt pāyantikā // (prmosū-lch)pāy.64. udakaharṣaṇāt pāyantikā // (prmosū-lch)pāy.65 yaḥ punar bhikṣur mātṛgrāmeṇa sārdhaṃ sahāgāraśayyāṃ kalpayet pāyantikā // (prmosū-lch)pāy.66 yaḥ punar bhikṣur bhikṣuṃ bhīṣayed bhīṣāpayed vā anantato hāsyaprekṣy api pāyantikā // (prmosū-lch)pāy.67 yaḥ punar bhikṣur bhikṣor vā bhikṣuṇyā vā śikṣamāṇāyā vā śrāmaṇerakasya vā śrāmaṇerikāyā vā pātraṃ vā cīvaraṃ vā śikyaṃ vā saritaṃ vā kāyabandhanaṃ vā anyatamānyatamaṃ vā śrāmaṇakaṃ jīvitapariṣkāram upanidadhyād upanidhāpayed vānyatra tadrūpāt pratyayāt pāyantikā // (prmosū-lch)pāy.68 yaḥ punar bhikṣur bhikṣoś cīvaram vā datvā tataḥ paścād apratyuddhārya paribhuṃjīta pāyantikā // (prmosū-lch)pāy.69 yaḥ punar bhikṣur dviṣṭo dveṣād apratītaḥ śuddhaṃ bhikṣum anāpannam amūlakena saṃghāvaśeṣeṇa dharmeṇānudhvaṃsayet pāyantikā // (prmosū-lch)pāy.70 yaḥ punar bhikṣur apuruṣayā striyā sārdham adhvānamārgaṃ pratipadyetāntato grāmāntaram api pāyantikā // // uddānam* // steyonaviṃśati khanet pravāraṇā śikṣitavyaṃ kalahānāṃ tūṣṇīṃ viprakrāmed anādarāt surāpānam akāle ca // // (prmosū-lch)pāy.71 yaḥ punar bhikṣuḥ steyasārthena sārdham adhvamārgaṃ pratipadyetāntato grāmāntaram api pāyantikā // (prmosū-lch)pāy.72 yaḥ punar bhikṣur ūnaviṃśativarṣaṃ pudgalaṃ bhikṣubhāvāyopasaṃpādayet pāyantikā // sa ca pudgalo 'nupasaṃpannas te ca bhikṣavo garhyā ayaṃ tatra samayaḥ // (prmosū-lch)pāy.73 yaḥ punar bhikṣuḥ svahastaṃ pṛthivīṃ khanet khānayed vā pāyantikā // (prmosū-lch)pāy.74 cāturmāsikī bhikṣuṇā pravāraṇā svīkartavyā anyatra samayāt pāyantikā // tatrāyaṃ samayaḥ pratyekapratyekapravāraṇā punaḥ punaḥ pravāraṇā atyarthapravāraṇā nityapravāraṇā ayaṃ tatra samayaḥ // (prmosū-lch)pāy.75 yaḥ punar bhikṣur bhikṣubhir ucyamāno syāt te āyuṣmaṃ cchikṣāyāṃ śikṣitavyaṃ sa evaṃ vaden nāhaṃ yuṣmākaṃ bālānāṃ mūḍhānām avyaktānām akuśalānāṃ vacanenāsyāṃ śikṣāyāṃ śikṣiṣye yāvan nāham anyān bhikṣūn prakṣyāmi sūtradharān vinayadharān mātṛkādharān iti pāyantikā // ājñātukāmena bhikṣuṇā tasyāṃ ca śikṣāyāṃ śikṣitavyaṃ bhikṣavaḥ praṣṭavyāḥ sūtradharā vinayadharā mātṛkādharā ayaṃ tatra samayaḥ // (prmosū-lch)pāy 76 yaḥ punar bhikṣur bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ tūṣṇīm aupaśrutikayā tiṣṭhed yad ete bhikṣavo vakṣyanti tad ahaṃ śrutvā tathā tathānuvyahariṣyāmīty etad eva pratyayaṃ kṛtvā pāyantikā // (prmosū-lch)pāy.77 yaḥ punar bhikṣuḥ saṃghasya dharmyāyāṃ viniścayakathāyāṃ kathyamānāyāṃ tūṣṇīṃ viprakrāmet santaṃ bhikṣum anavalokyānyatra tadrūpāt pratyayāt pāyantikā // (prmosū-lch)pāy.78 anādarāt pāyantikā // (prmosū-lch)pāy.79 surāmaireyamadyapānāt pāyantikā // (prmosū-lch)pāy.80 yaḥ punar bhikṣur akāle grāmaṃ praviśet santaṃ bhikṣum anavalokyānyatra tadrūpāt pratyayāt pāyantikā // ṛ // uddānam* sabhojane 'ruṇe dānīṃ sūcīgṛhakapādakāḥ nahyān niṣadanaṃ kaṇḍū śāṭī sugatacīvaraṃ // ṛ // (prmosū-lch)pāy.81 yaḥ punar bhikṣuḥ sabhojane kule upanimantritaḥ pūrvabhaktaṃ paścādbhaktaṃ kuleṣu cāritram āpadyeta santaṃ gṛhiṇam anavalokyānyatra tadrūpāt pratyayāt pāyantikā // (prmosū-lch)pāy.82 yaḥ punar bhikṣur anirgatāyāṃ rajanyām anudgate 'ruṇe anirhṛteṣu ratneṣu vā ratnasaṃmateṣu vā rājñaḥ kṣatriyasya mūrdhābhiṣiktasyaindrakīlaṃ vā indrakīlasāmantakaṃ vā samabhiḥ /// pay.schl. pariśuddhā atrāyuṣmanto yasmāt tuṣṇīm evam etad dhārayāmi // // uddānam // grāmam antargṛhaṃ caiva śaikṣāṇy āraṇyakena ca prātideśyāni coktāni buddhena hitavādinā // // ime punar āyuṣmantaś catvāraḥ pratideśanīyā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti (prmosū-lch)pratid.1 yaḥ punar bhikṣur ajñātikāyā bhikṣuṇyā rathyāgatāyā grāmaṃ piṇḍāya carantyā antikāt svahastaṃ khādanīyabhojanīyaṃ pratigṛhya khāded bhuñjīta vā tena bhikṣuṇā bahir ārāmaṃ gatvā bhikṣūṇām antike pratideśayitavyam garhyam asmy āyuṣmantaḥ sthānam āpanno 'sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmy ayaṃ dharmaḥ pratideśanīyaḥ // (prmosū-lch)pratid.2 bhikṣavaḥ khalu saṃbahulāḥ kuleṣūpanimantritā bhuṃja tatra ced bhikṣuṇī vyapadiśati sthitā syād iha khādyakaṃ dehi iha odanaṃ dehi iha sūpikaṃ dehi iha bhūyo dehīti sā bhikṣuṇī tair bhikṣubhir idaṃ syād vacanīyā āgamaya tāvat tvaṃ bhagini muhūrtaṃ tūṣṇī yāvad ime bhikṣavo bhuṃjate ekabhikṣor api cen na pratibhāyantāṃ bhikṣuṇīm evaṃ vaktuṃ sarvais tair bhikṣubhir idaṃ syād vacanīya bahir ārāmaṃ gatvā bhikṣūṇām antike pratideśayitavyaṃ garhyaṃ vayam āyuṣmantaḥ sthānam āpannā āsātmyaṃ pratideśanīyaṃ dharmaṃ pratideśayāmo 'yam api dharmaḥ pratideśanīyaḥ (prmosū-lch)pratid.3 yāni tāni saṃghasya śaikṣāṇi kulāni bhavanti śikṣāsaṃvṛtisaṃmatāni // yaḥ punar bhikṣus tadrūpeṣu saṃghasya śaikṣeṣu kuleṣu śikṣāsaṃvṛtisaṃmateṣu pūrvam apravāritaḥ san upasaṃkramya svahastaṃ khādanīyabhojanīyaṃ pratigṛhya khāded bhuṃjīta vā tena bhikṣuṇā bahir ārāmaṃ gatvā bhikṣūṇām antike pratideśayitavyaṃ garhyam asmy āyuṣmantaḥ sthānam āpanno 'sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmy ayam api dharmaḥ pratideśanīyaḥ (prmosū-lch)pratid.4 yāni tāni saṃghasyāraṇyakāni śayanāsanāni bhavanti sāśaṃkasaṃmatāni sabhayasaṃmatāni sapratibhayabhairavasaṃmatāni // yaḥ punar bhikṣus tadrūpeṣu saṃghasyāraṇyakeṣu śayanāsaneṣu sāśaṃkasaṃmateṣu sabhayasaṃmateṣu sapratibhayabhairavasaṃmateṣu sarvam apratisaṃvidite vane bahir ārāmasya khādanīyabhojanīyaṃ pratigṛhyānte ārāmasya khāded bhuṃjīta vā tena bhikṣuṇā bhikṣūṇām antike pratideśayitavyaṃ garhyam asmy āyuṣmantaḥ sthānam āpanno 'sātmyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmy ayam api dharmaḥ pratideśanīyaḥ // uddiṣṭā me āyuṣmantaś catvāraḥ pratideśanīyā dharmās tatrāham āyuṣmantaḥ paripṛcchāmi kaccit sthātra pariśuddhāḥ dvir api trir api paripṛcchāmi kaccit sthātra pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi // // uddānaṃ // nivāsanena sapta syus trayaś copari cīvare saṃvṛtodguṇṭhikollaṃghikayā kāyena + + + // // ime khalv āyuṣmantaḥ saṃbahulāḥ śaikṣā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti // (prmosū-lch)śai.1 parimaṇḍalaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.2-7 nātyutkṛṣṭaṃ nātyapakṛṣṭaṃ na hastiśuṇḍakaṃ na tālavṛndakaṃ na kulmāṣapiṇḍakaṃ na nāgaśīrṣakaṃ nivāsanaṃ nivāsayiṣyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.8 parimaṇḍalaṃ cīvaraṃ prāvariṣyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.9-10 nātyutkṛṣṭaṃ nātyapakṛṣṭaṃ cīvaraṃ prāvariṣyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.11-15 susaṃvṛtā supraticchannā alpaśabdā anutkṣiptacakṣuṣo yugamātradarśino 'ntargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.16-20 nodguṇṭhikā notkṛṣṭikayā notsaktikayā na vyastikayā na paryastikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.21-25 nollaṃghikayā nojjaṃghikayā notkuṭukikayā na nikuṭotkuṭukikayā na khaṃbhākṛtā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.26-30 na kāyapracālakaṃ na bāhupracālakaṃ na śīrṣapracālakaṃ nāṃsotḍhaukikayā na hastasaṃlagnikayā antargṛhaṃ gamiṣyāma iti śikṣā karaṇīyā // // uddānaṃ kuryān na viniṣatsyāmīty aṣṭau cāpi pratigrahe paṃca catus sapta paṃca satkṛtyādi tu bhojane // // (prmosū-lch)śai.31 nānanujñātā antargṛhe āsane niṣatsyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.32-39 nāpratyavekṣyāsanaṃ sarvakāyaṃ samavadhāya na pāde pādam ādhāya na gulphe gulpham ādhāya na sakthani sakthi ādhāya na saṃkṣipya pādau na vikṣipya pādau na viḍaṃgikayā antargṛha āsane niṣatsyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.40 satkṛtya piṇḍapātaṃ pratigrahīṣyāma iti śikṣā karaṇīyā // (prmosū-lch)śai.41-43 na samatittikaṃ samasūpikaṃ sāvadānaṃ pātrasaṃjñinaṃ piṇḍapātaṃ pratigrahīṣyāma iti śikṣā karaṇīyā //